Brahma-Purana, Adhyayas 1 - 246

Input by Peter Schreiner and Renate Soehnen-Thieme
for the Tuebingen Purana Project
For further details see www.indologie.unizh.ch/text/text.html

PLAIN TEXT VERSION




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate BrP_1.1a
yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ BrP_1.1b
yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ BrP_1.1c
taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam BrP_1.1d
yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsaṃnibham BrP_1.2a
nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam BrP_1.2b
vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum BrP_1.2c
taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam BrP_1.2d
supuṇye naimiṣāraṇye pavitre sumanohare /
nānāmunijanākīrṇe nānāpuṣpopaśobhite // BrP_1.3 //
saralaiḥ karṇikāraiś ca panasair dhavakhādiraiḥ /
āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ // BrP_1.4 //
aśvatthaiḥ pārijātaiś ca candanāgurupāṭalaiḥ /
bakulaiḥ saptaparṇaiś ca puṃnāgair nāgakesaraiḥ // BrP_1.5 //
śālais tālais tamālaiś ca nārikelais tathārjunaiḥ /
anyaiś ca bahubhir vṛkṣaiś campakādyaiś ca śobhite // BrP_1.6 //
nānāpakṣigaṇākīrṇe nānāmṛgagaṇair yute /
nānājalāśayaiḥ puṇyair dīrghikādyair alaṃkṛte // BrP_1.7 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ /
vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ // BrP_1.8 //
saṃpannair gokulaiś caiva sarvatra samalaṃkṛte /
yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ // BrP_1.9 //
cīnakādyais tathā medhyaiḥ sasyaiś cānyaiś ca śobhite /
tatra dīpte hutavahe hūyamāne mahāmakhe // BrP_1.10 //
yajatāṃ naimiṣeyāṇāṃ sattre dvādaśavārṣike /
ājagmus tatra munayas tathānye 'pi dvijātayaḥ // BrP_1.11 //
tān āgatān dvijāṃs te tu pūjāṃ cakrur yathocitām /
teṣu tatropaviṣṭeṣu ṛtvigbhiḥ sahiteṣu ca // BrP_1.12 //
tatrājagāma sūtas tu matimāṃl lomaharṣaṇaḥ /
taṃ dṛṣṭvā te munivarāḥ pūjāṃ cakrur mudānvitāḥ // BrP_1.13 //
so 'pi tān pratipūjyaiva saṃviveśa varāsane /
kathāṃ cakrus tadānyonyaṃ sūtena sahitā dvijāḥ // BrP_1.14 //
kathānte vyāsaśiṣyaṃ te papracchuḥ saṃśayaṃ mudā /
ṛtvigbhiḥ sahitāḥ sarve sadasyaiḥ saha dīkṣitāḥ // BrP_1.15 //
{munaya ūcuḥ: }
purāṇāgamaśāstrāṇi setihāsāni sattama /
jānāsi devadaityānāṃ caritaṃ janma karma ca // BrP_1.16 //
na te 'sty aviditaṃ kiṃcid vede śāstre ca bhārate /
purāṇe mokṣaśāstre ca sarvajño 'si mahāmate // BrP_1.17 //
yathāpūrvam idaṃ sarvam utpannaṃ sacarācaram /
sasurāsuragandharvaṃ sayakṣoragarākṣasam // BrP_1.18 //
śrotum icchāmahe sūta brūhi sarvaṃ yathā jagat /
babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // BrP_1.19 //
yataś caiva jagat sūta yataś caiva carācaram /
līnam āsīt tathā yatra layam eṣyati yatra ca // BrP_1.20 //
{lomaharṣaṇa uvāca: }
avikārāya śuddhāya nityāya paramātmane /
sadaikarūparūpāya viṣṇave sarvajiṣṇave // BrP_1.21 //
namo hiraṇyagarbhāya haraye śaṅkarāya ca /
vāsudevāya tārāya sargasthityantakarmaṇe // BrP_1.22 //
ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_1.23 //
sargasthitivināśāya jagato yo 'jarāmaraḥ /
mūlabhūto namas tasmai viṣṇave paramātmane // BrP_1.24 //
ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_1.25 //
jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ /
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_1.26 //
viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum /
sarvajñaṃ jagatām īśam ajam akṣayam avyayam // BrP_1.27 //
ādyaṃ susūkṣmaṃ viśveśaṃ brahmādīn praṇipatya ca /
itihāsapurāṇajñaṃ vedavedāṅgapāragam // BrP_1.28 //
sarvaśāstrārthatattvajñaṃ parāśarasutaṃ prabhum /
guruṃ praṇamya vakṣyāmi purāṇaṃ vedasaṃmitam // BrP_1.29 //
kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ /
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_1.30 //
śṛṇudhvaṃ saṃpravakṣyāmi kathāṃ pāpapraṇāśinīm /
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutivistarām // BrP_1.31 //
yas tv imāṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ /
svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate // BrP_1.32 //
avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam /
pradhānaṃ puruṣas tasmān nirmame viśvam īśvaraḥ // BrP_1.33 //
taṃ budhyadhvaṃ muniśreṣṭhā brahmāṇam amitaujasam /
sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam // BrP_1.34 //
ahaṃkāras tu mahatas tasmād bhūtāni jajñire /
bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ // BrP_1.35 //
vistarāvayavaṃ caiva yathāprajñaṃ yathāśruti /
kīrtyamānaṃ śṛṇudhvaṃ vaḥ sarveṣāṃ kīrtivardhanam // BrP_1.36 //
kīrtitaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyavardhanam /
tataḥ svayaṃbhūr bhagavān sisṛkṣur vividhāḥ prajāḥ // BrP_1.37 //
apa eva sasarjādau tāsu vīryam athāsṛjat /
āpo nārā iti proktā āpo vai narasūnavaḥ // BrP_1.38 //
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ /
hiraṇyavarṇam abhavat tad aṇḍam udakeśayam // BrP_1.39 //
tatra jajñe svayaṃ brahmā svayaṃbhūr iti naḥ śrutam /
hiraṇyavarṇo bhagavān uṣitvā parivatsaram // BrP_1.40 //
tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca /
tayoḥ śakalayor madhya ākāśam akarot prabhuḥ // BrP_1.41 //
apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe /
tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim // BrP_1.42 //
sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn /
marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum // BrP_1.43 //
vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān /
sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ // BrP_1.44 //
nārāyaṇātmakānāṃ tu saptānāṃ brahmajanmanām /
tato 'sṛjat purā brahmā rudraṃ roṣātmasaṃbhavam // BrP_1.45 //
sanatkumāraṃ ca vibhuṃ pūrveṣām api pūrvajam /
saptasv etā ajāyanta prajā rudrāś ca bho dvijāḥ // BrP_1.46 //
skandaḥ sanatkumāraś ca tejaḥ saṃkṣipya tiṣṭhataḥ /
teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ // BrP_1.47 //
kriyāvantaḥ prajāvanto maharṣibhir alaṃkṛtāḥ /
vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca // BrP_1.48 //
vayāṃsi ca sasarjādau parjanyaṃ ca sasarja ha /
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // BrP_1.49 //
sādhyān ajanayad devān ity evam anusaṃjaguḥ /
uccāvacāni bhūtāni gātrebhyas tasya jajñire // BrP_1.50 //
āpavasya prajāsargaṃ sṛjato hi prajāpateḥ /
sṛjyamānāḥ prajā naiva vivardhante yadā tadā // BrP_1.51 //
dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ardhena nārī tasyāṃ tu so 'sṛjad dvividhāḥ prajāḥ // BrP_1.52 //
divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati /
virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ // BrP_1.53 //
puruṣaṃ taṃ manuṃ vidyāt tasya manvantaraṃ smṛtam /
dvitīyaṃ mānasasyaitan manor antaram ucyate // BrP_1.54 //
sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ /
nārāyaṇavisargasya prajās tasyāpy ayonijāḥ // BrP_1.55 //
āyuṣmān kīrtimān puṇya- prajāvāṃś ca bhaven naraḥ /
ādisargaṃ viditvemaṃ yatheṣṭāṃ cāpnuyād gatim // BrP_1.56 //
{lomaharṣaṇa uvāca: }
sa sṛṣṭvā tu prajās tv evam āpavo vai prajāpatiḥ /
lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām // BrP_2.1 //
āpavasya mahimnā tu divam āvṛtya tiṣṭhataḥ /
dharmeṇaiva muniśreṣṭhāḥ śatarūpā vyajāyata // BrP_2.2 //
sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
bhartāraṃ dīptatapasaṃ puruṣaṃ pratyapadyata // BrP_2.3 //
sa vai svāyaṃbhuvo viprāḥ puruṣo manur ucyate /
tasyaikasaptatiyugaṃ manvantaram ihocyate // BrP_2.4 //
vairājāt puruṣād vīraṃ śatarūpā vyajāyata /
priyavratottānapādau vīrāt kāmyā vyajāyata // BrP_2.5 //
kāmyā nāma sutā śreṣṭhā kardamasya prajāpateḥ /
kāmyāputrās tu catvāraḥ samrāṭ kukṣir virāṭ prabhuḥ // BrP_2.6 //
uttānapādaṃ jagrāha putram atriḥ prajāpatiḥ /
uttānapādāc caturaḥ sūnṛtā suṣuve sutān // BrP_2.7 //
dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
utpannā vājimedhena dhruvasya jananī śubhā // BrP_2.8 //
dhruvaṃ ca kīrtimantaṃ ca āyuṣmantaṃ vasuṃ tathā /
uttānapādo 'janayat sūnṛtāyāṃ prajāpatiḥ // BrP_2.9 //
dhruvo varṣasahasrāṇi trīṇi divyāni bho dvijāḥ /
tapas tepe mahābhāgaḥ prārthayan sumahad yaśaḥ // BrP_2.10 //
tasmai brahmā dadau prītaḥ sthānam ātmasamaṃ prabhuḥ /
acalaṃ caiva purataḥ saptarṣīṇāṃ prajāpatiḥ // BrP_2.11 //
tasyābhimānam ṛddhiṃ ca mahimānaṃ nirīkṣya ca /
devāsurāṇām ācāryaḥ ślokaṃ prāg uśanā jagau // BrP_2.12 //
aho 'sya tapaso vīryam aho śrutam aho 'dbhutam /
yam adya purataḥ kṛtvā dhruvaṃ saptarṣayaḥ sthitāḥ // BrP_2.13 //
tasmāc chliṣṭiṃ ca bhavyaṃ ca dhruvāc chaṃbhur vyajāyata /
śliṣṭer ādhatta succhāyā pañca putrān akalmaṣān // BrP_2.14 //
ripuṃ ripuṃjayaṃ vīraṃ vṛkalaṃ vṛkatejasam /
ripor ādhatta bṛhatī cakṣuṣaṃ sarvatejasam // BrP_2.15 //
ajījanat puṣkariṇyāṃ vairiṇyāṃ cākṣuṣaṃ manum /
prajāpater ātmajāyāṃ vīraṇyasya mahātmanaḥ // BrP_2.16 //
manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
kanyāyāṃ muniśārdūlā vairājasya prajāpateḥ // BrP_2.17 //
kutsaḥ puruḥ śatadyumnas tapasvī satyavāk kaviḥ /
agniṣṭud atirātraś ca sudyumnaś ceti te nava // BrP_2.18 //
abhimanyuś ca daśamo naḍvalāyāṃ mahaujasaḥ /
puror ajanayat putrān ṣaḍ āgneyī mahāprabhān // BrP_2.19 //
aṅgaṃ sumanasaṃ svātiṃ kratum aṅgirasaṃ mayam /
aṅgāt sunīthāpatyaṃ vai veṇam ekaṃ vyajāyata // BrP_2.20 //
apacāreṇa veṇasya prakopaḥ sumahān abhūt /
prajārtham ṛṣayo yasya mamanthur dakṣiṇaṃ karam // BrP_2.21 //
veṇasya mathite pāṇau saṃbabhūva mahān nṛpaḥ /
taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ // BrP_2.22 //
kariṣyati mahātejā yaśaś ca prāpsyate mahat /
sa dhanvī kavacī jāto jvalajjvalanasaṃnibhaḥ // BrP_2.23 //
pṛthur vaiṇyas tathā cemāṃ rarakṣa kṣatrapūrvajaḥ /
rājasūyābhiṣiktānām ādyaḥ sa vasudhāpatiḥ // BrP_2.24 //
tasmāc caiva samutpannau nipuṇau sūtamāgadhau /
teneyaṃ gaur muniśreṣṭhā dugdhā sasyāni bhūbhṛtā // BrP_2.25 //
prajānāṃ vṛttikāmena devaiḥ sarṣigaṇaiḥ saha /
pitṛbhir dānavaiś caiva gandharvair apsarogaṇaiḥ // BrP_2.26 //
sarpaiḥ puṇyajanaiś caiva vīrudbhiḥ parvatais tathā /
teṣu teṣu ca pātreṣu duhyamānā vasuṃdharā // BrP_2.27 //
prādād yathepsitaṃ kṣīraṃ tena prāṇān adhārayan /
pṛthos tu putrau dharmajñau yajñānte 'ntardhipātinau // BrP_2.28 //
śikhaṇḍinī havirdhānam antardhānād vyajāyata /
havirdhānāt ṣaḍ āgneyī dhiṣaṇājanayat sutān // BrP_2.29 //
prācīnabarhiṣaṃ śukraṃ gayaṃ kṛṣṇaṃ vrajājinau /
prācīnabarhir bhagavān mahān āsīt prajāpatiḥ // BrP_2.30 //
havirdhānān muniśreṣṭhā yena saṃvardhitāḥ prajāḥ /
prācīnabarhir bhagavān pṛthivītalacāriṇīḥ // BrP_2.31 //
samudratanayāyāṃ tu kṛtadāro 'bhavat prabhuḥ /
mahatas tapasaḥ pāre savarṇāyāṃ prajāpatiḥ // BrP_2.32 //
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ /
sarvān pracetaso nāma dhanurvedasya pāragān // BrP_2.33 //
apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
daśa varṣasahasrāṇi samudrasalileśayāḥ // BrP_2.34 //
tapaś caratsu pṛthivīṃ pracetaḥsu mahīruhāḥ /
arakṣamāṇām āvavrur babhūvātha prajākṣayaḥ // BrP_2.35 //
nāśakan māruto vātuṃ vṛtaṃ kham abhavad drumaiḥ /
daśa varṣasahasrāṇi na śekuś ceṣṭituṃ prajāḥ // BrP_2.36 //
tad upaśrutya tapasā yuktāḥ sarve pracetasaḥ /
mukhebhyo vāyum agniṃ ca sasṛjur jātamanyavaḥ // BrP_2.37 //
unmūlān atha vṛkṣāṃs tu kṛtvā vāyur aśoṣayat /
tān agnir adahad ghora evam āsīd drumakṣayaḥ // BrP_2.38 //
drumakṣayam atho buddhvā kiṃcic chiṣṭeṣu śākhiṣu /
upagamyābravīd etāṃs tadā somaḥ prajāpatīn // BrP_2.39 //
kopaṃ yacchata rājānaḥ sarve prācīnabarhiṣaḥ /
vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau // BrP_2.40 //
ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinī /
bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā // BrP_2.41 //
māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
bhāryā vo 'stu mahābhāgāḥ somavaṃśavivardhinī // BrP_2.42 //
yuṣmākaṃ tejaso 'rdhena mama cārdhena tejasaḥ /
asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ // BrP_2.43 //
sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai /
agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati // BrP_2.44 //
tataḥ somasya vacanāj jagṛhus te pracetasaḥ /
saṃhṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // BrP_2.45 //
daśabhyas tu pracetobhyo māriṣāyāṃ prajāpatiḥ /
dakṣo jajñe mahātejāḥ somasyāṃśena bho dvijāḥ // BrP_2.46 //
acarāṃś ca carāṃś caiva dvipado 'tha catuṣpadaḥ /
sa sṛṣṭvā manasā dakṣaḥ paścād asṛjata striyaḥ // BrP_2.47 //
dadau daśa sa dharmāya kaśyapāya trayodaśa /
śiṣṭāḥ somāya rājñe ca nakṣatrākhyā dadau prabhuḥ // BrP_2.48 //
tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
gandharvāpsarasaś caiva jajñire 'nyāś ca jātayaḥ // BrP_2.49 //
tataḥ prabhṛti viprendrāḥ prajā maithunasaṃbhavāḥ /
saṃkalpād darśanāt sparśāt pūrveṣāṃ procyate prajā // BrP_2.50 //
{munaya ūcuḥ: }
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
saṃbhavas tu śruto 'smābhir dakṣasya ca mahātmanaḥ // BrP_2.51 //
aṅguṣṭhād brahmaṇo jajñe dakṣaḥ kila śubhavrataḥ /
vāmāṅguṣṭhāt tathā caivaṃ tasya patnī vyajāyata // BrP_2.52 //
kathaṃ prācetasatvaṃ sa punar lebhe mahātapāḥ /
etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvam ihārhasi /
dauhitraś caiva somasya kathaṃ śvaśuratāṃ gataḥ // BrP_2.53 //
{lomaharṣaṇa uvāca: }
utpattiś ca nirodhaś ca nityaṃ bhūteṣu bho dvijāḥ /
ṛṣayo 'tra na muhyanti vidyāvantaś ca ye janāḥ // BrP_2.54 //
yuge yuge bhavanty ete punar dakṣādayo nṛpāḥ /
punaś caiva nirudhyante vidvāṃs tatra na muhyati // BrP_2.55 //
jyaiṣṭhyaṃ kāniṣṭham apy eṣāṃ pūrvaṃ nāsīd dvijottamāḥ /
tapa eva garīyo 'bhūt prabhāvaś caiva kāraṇam // BrP_2.56 //
imāṃ visṛṣṭiṃ dakṣasya yo vidyāt sacarācarām /
prajāvān āyur uttīrṇaḥ svargaloke mahīyate // BrP_2.57 //
{munaya ūcuḥ: }
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
utpattiṃ vistareṇaiva lomaharṣaṇa kīrtaya // BrP_3.1 //
{lomaharṣaṇa uvāca: }
prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
yathā sasarja bhūtāni tathā śṛṇuta bho dvijāḥ // BrP_3.2 //
mānasāny eva bhūtāni pūrvam evāsṛjat prabhuḥ /
ṛṣīn devān sagandharvān asurān yakṣarākṣasān // BrP_3.3 //
yadāsya mānasī viprā na vyavardhata vai prajā /
tadā saṃcintya dharmātmā prajāhetoḥ prajāpatiḥ // BrP_3.4 //
sa maithunena dharmeṇa sisṛkṣur vividhāḥ prajāḥ /
asiknīm āvahat patnīṃ vīraṇasya prajāpateḥ // BrP_3.5 //
sutāṃ sutapasā yuktāṃ mahatīṃ lokadhāriṇīm /
atha putrasahasrāṇi vairaṇyāṃ pañca vīryavān // BrP_3.6 //
asiknyāṃ janayām āsa dakṣa eva prajāpatiḥ /
tāṃs tu dṛṣṭvā mahābhāgān saṃvivardhayiṣūn prajāḥ // BrP_3.7 //
devarṣiḥ priyasaṃvādo nāradaḥ prābravīd idam /
nāśāya vacanaṃ teṣāṃ śāpāyaivātmanas tathā // BrP_3.8 //
yaṃ kaśyapaḥ sutavaraṃ parameṣṭhī vyajījanat /
dakṣasya vai duhitari dakṣaśāpabhayān muniḥ // BrP_3.9 //
pūrvaṃ sa hi samutpanno nāradaḥ parameṣṭhinaḥ /
asiknyām atha vairaṇyāṃ bhūyo devarṣisattamaḥ // BrP_3.10 //
taṃ bhūyo janayām āsa piteva munipuṃgavam /
tena dakṣasya vai putrā haryaśvā iti viśrutāḥ // BrP_3.11 //
nirmathya nāśitāḥ sarve vidhinā ca na saṃśayaḥ /
tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ // BrP_3.12 //
brahmarṣīn purataḥ kṛtvā yācitaḥ parameṣṭhinā /
tato 'bhisaṃdhiś cakre vai dakṣasya parameṣṭhinā // BrP_3.13 //
kanyāyāṃ nārado mahyaṃ tava putro bhaved iti /
tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
sa tasyāṃ nārado jajñe bhūyaḥ śāpabhayād ṛṣiḥ // BrP_3.14 //
{munaya ūcuḥ: }
kathaṃ praṇāśitāḥ putrā nāradena maharṣiṇā /
prajāpateḥ sūtavarya śrotum icchāma tattvataḥ // BrP_3.15 //
{lomaharṣaṇa uvāca: }
dakṣasya putrā haryaśvā vivardhayiṣavaḥ prajāḥ /
samāgatā mahāvīryā nāradas tān uvāca ha // BrP_3.16 //
{nārada uvāca: }
bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
pramāṇaṃ sraṣṭukāmā vai prajāḥ prācetasātmajāḥ // BrP_3.17 //
antar ūrdhvam adhaś caiva kathaṃ sṛjatha vai prajāḥ /
te tu tadvacanaṃ śrutvā prayātāḥ sarvato diśaḥ // BrP_3.18 //
adyāpi na nivartante samudrebhya ivāpagāḥ /
haryaśveṣv atha naṣṭeṣu dakṣaḥ prācetasaḥ punaḥ // BrP_3.19 //
vairaṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ /
vivardhayiṣavas te tu śabalāśvās tathā prajāḥ // BrP_3.20 //
pūrvoktaṃ vacanaṃ te tu nāradena pracoditāḥ /
anyonyam ūcus te sarve samyag āha mahān ṛṣiḥ // BrP_3.21 //
bhrātṝṇāṃ padavīṃ jñātuṃ gantavyaṃ nātra saṃśayaḥ /
jñātvā pramāṇaṃ pṛthvyāś ca sukhaṃ srakṣyāmahe prajāḥ // BrP_3.22 //
te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam /
adyāpi na nivartante samudrebhya ivāpagāḥ // BrP_3.23 //
tadā prabhṛti vai bhrātā bhrātur anveṣaṇe dvijāḥ /
prayāto naśyati kṣipraṃ tan na kāryaṃ vipaścitā // BrP_3.24 //
tāṃś caiva naṣṭān vijñāya putrān dakṣaḥ prajāpatiḥ /
ṣaṣṭiṃ tato 'sṛjat kanyā vairaṇyām iti naḥ śrutam // BrP_3.25 //
tās tadā pratijagrāha bhāryārthaṃ kaśyapaḥ prabhuḥ /
somo dharmaś ca bho viprās tathaivānye maharṣayaḥ // BrP_3.26 //
dadau sa daśa dharmāya kaśyapāya trayodaśa /
saptaviṃśati somāya catasro 'riṣṭanemine // BrP_3.27 //
dve caiva bahuputrāya dve caivāṅgirase tathā /
dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu // BrP_3.28 //
arundhatī vasur yāmī lambā bhānur marutvatī /
saṃkalpā ca muhūrtā ca sādhyā viśvā ca bho dvijāḥ // BrP_3.29 //
dharmapatnyo daśa tv etās tāsv apatyāni bodhata /
viśvedevās tu viśvāyāḥ sādhyā sādhyān vyajāyata // BrP_3.30 //
marutvatyāṃ marutvanto vasos tu vasavaḥ sutāḥ /
bhānos tu bhānavaḥ putrā muhūrtās tu muhūrtajāḥ // BrP_3.31 //
lambāyāś caiva ghoṣo 'tha nāgavīthī ca yāmijā /
pṛthivī viṣayaṃ sarvam arundhatyāṃ vyajāyata // BrP_3.32 //
saṃkalpāyās tu viśvātmā jajñe saṃkalpa eva hi /
nāgavīthyāṃ ca yāminyāṃ vṛṣalaś ca vyajāyata // BrP_3.33 //
parā yāḥ somapatnīś ca dakṣaḥ prācetaso dadau /
sarvā nakṣatranāmnyas tā jyotiṣe parikīrtitāḥ // BrP_3.34 //
ye tv anye khyātimanto vai devā jyotiṣpurogamāḥ /
vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram // BrP_3.35 //
āpo dhruvaś ca somaś ca dhavaś caivānilo 'nalaḥ /
pratyūṣaś ca prabhāsaś ca vasavo nāmabhiḥ smṛtāḥ // BrP_3.36 //
āpasya putro vaitaṇḍyaḥ śramaḥ śrānto munis tathā /
dhruvasya putro bhagavān kālo lokaprakālanaḥ // BrP_3.37 //
somasya bhagavān varcā varcasvī yena jāyate /
dhavasya putro draviṇo hutahavyavahas tathā /
manoharāyāḥ śiśiraḥ prāṇo 'tha ramaṇas tathā // BrP_3.38 //
anilasya śivā bhāryā tasyāḥ putro manojavaḥ /
avijñātagatiś caiva dvau putrāv anilasya ca // BrP_3.39 //
agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
tasya śākho viśākhaś ca naigameyaś ca pṛṣṭhajaḥ // BrP_3.40 //
apatyaṃ kṛttikānāṃ tu kārttikeya iti smṛtaḥ /
pratyūṣasya viduḥ putram ṛṣiṃ nāmnātha devalam // BrP_3.41 //
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau /
bṛhaspates tu bhaginī varastrī brahmavādinī // BrP_3.42 //
yogasiddhā jagat kṛtsnam asaktā vicacāra ha /
prabhāsasya tu sā bhāryā vasūnām aṣṭamasya tu // BrP_3.43 //
viśvakarmā mahābhāgo yasyāṃ jajñe prajāpatiḥ /
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārdhakiḥ // BrP_3.44 //
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ /
yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha // BrP_3.45 //
mānuṣāś copajīvanti yasya śilpaṃ mahātmanaḥ /
surabhī kaśyapād rudrān ekādaśa vinirmame // BrP_3.46 //
mahādevaprasādena tapasā bhāvitā satī /
ajaikapād ahirbudhnyas tvaṣṭā rudraś ca vīryavān // BrP_3.47 //
haraś ca bahurūpaś ca tryambakaś cāparājitaḥ /
vṛṣākapiś ca śaṃbhuś ca kapardī raivatas tathā // BrP_3.48 //
mṛgavyādhaś ca śarvaś ca kapālī ca dvijottamāḥ /
ekādaśaite vikhyātā rudrās tribhuvaneśvarāḥ // BrP_3.49 //
śataṃ tv evaṃ samākhyātaṃ rudrāṇām amitaujasām /
purāṇe muniśārdūlā yair vyāptaṃ sacarācaram // BrP_3.50 //
dārāñ śṛṇudhvaṃ viprendrāḥ kaśyapasya prajāpateḥ /
aditir ditir danuś caiva ariṣṭā surasā khasā // BrP_3.51 //
surabhir vinatā caiva tāmrā krodhavaśā irā /
kadrur muniś ca bho viprās tāsv apatyāni bodhata // BrP_3.52 //
pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare // BrP_3.53 //
upasthite 'tiyaśasaś cākṣuṣasyāntare manoḥ /
hitārthaṃ sarvalokānāṃ samāgamya parasparam // BrP_3.54 //
āgacchata drutaṃ devā aditiṃ saṃpraviśya vai /
manvantare prasūyāmas tan naḥ śreyo bhaviṣyati // BrP_3.55 //
{lomaharṣaṇa uvāca: }
evam uktvā tu te sarve cākṣuṣasyāntare manoḥ /
mārīcāt kaśyapāj jātās tv adityā dakṣakanyayā // BrP_3.56 //
tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca // BrP_3.57 //
vivasvān savitā caiva mitro varuṇa eva ca /
aṃśo bhagaś cātitejā ādityā dvādaśa smṛtāḥ // BrP_3.58 //
saptaviṃśati yāḥ proktāḥ somapatnyo mahāvratāḥ /
tāsām apatyāny abhavan dīptāny amitatejasaḥ // BrP_3.59 //
ariṣṭanemipatnīnām apatyānīha ṣoḍaśa /
bahuputrasya viduṣaś catasro vidyutaḥ smṛtāḥ // BrP_3.60 //
cākṣuṣasyāntare pūrve ṛco brahmarṣisatkṛtāḥ /
kṛśāśvasya ca devarṣer devapraharaṇāḥ smṛtāḥ // BrP_3.61 //
ete yugasahasrānte jāyante punar eva hi /
sarve devagaṇāś cātra trayastriṃśat tu kāmajāḥ // BrP_3.62 //
teṣām api ca bho viprā nirodhotpattir ucyate /
yathā sūryasya gagana udayāstamayāv iha // BrP_3.63 //
evaṃ devanikāyās te saṃbhavanti yuge yuge /
dityāḥ putradvayaṃ jajñe kaśyapād iti naḥ śrutam // BrP_3.64 //
hiraṇyakaśipuś caiva hiraṇyākṣaś ca vīryavān /
siṃhikā cābhavat kanyā vipracitteḥ parigrahaḥ // BrP_3.65 //
saiṃhikeyā iti khyātā yasyāḥ putrā mahābalāḥ /
hiraṇyakaśipoḥ putrāś catvāraḥ prathitaujasaḥ // BrP_3.66 //
hrādaś ca anuhrādaś ca prahrādaś caiva vīryavān /
saṃhrādaś ca caturtho 'bhūd dhrādaputro hradas tathā // BrP_3.67 //
hradasya putrau dvau vīrau śivaḥ kālas tathaiva ca /
virocanaś ca prāhrādir balir jajñe virocanāt // BrP_3.68 //
baleḥ putraśatam āsīd bāṇajyeṣṭhaṃ tapodhanāḥ /
dhṛtarāṣṭraś ca sūryaś ca candramāś candratāpanaḥ // BrP_3.69 //
kumbhanābho gardabhākṣaḥ kukṣir ity evamādayaḥ /
bāṇas teṣām atibalo jyeṣṭhaḥ paśupateḥ priyaḥ // BrP_3.70 //
purā kalpe tu bāṇena prasādyomāpatiṃ prabhum /
pārśvato vihariṣyāmi ity evaṃ yācito varaḥ // BrP_3.71 //
hiraṇyākṣasutāś caiva vidvāṃsaś ca mahābalāḥ /
bharbharaḥ śakuniś caiva bhūtasaṃtāpanas tathā // BrP_3.72 //
mahānābhaś ca vikrāntaḥ kālanābhas tathaiva ca /
abhavan danuputrāś ca śataṃ tīvraparākramāḥ // BrP_3.73 //
tapasvino mahāvīryāḥ prādhānyena bravīmi tān /
dvimūrdhā śaṅkukarṇaś ca tathā hayaśirā vibhuḥ // BrP_3.74 //
ayomukhaḥ śambaraś ca kapilo vāmanas tathā /
mārīcir maghavāṃś caiva ilvalaḥ svasṛmas tathā // BrP_3.75 //
vikṣobhaṇaś ca ketuś ca ketuvīryaśatahradau /
indrajit sarvajic caiva vajranābhas tathaiva ca // BrP_3.76 //
ekacakro mahābāhus tārakaś ca mahābalaḥ /
vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirāḥ // BrP_3.77 //
svarbhānur vṛṣaparvā ca vipracittiś ca vīryavān /
sarva ete danoḥ putrāḥ kaśyapād abhijajñire // BrP_3.78 //
vipracittipradhānās te dānavāḥ sumahābalāḥ /
eteṣāṃ putrapautraṃ tu na tac chakyaṃ dvijottamāḥ // BrP_3.79 //
prasaṃkhyātuṃ bahutvāc ca putrapautram anantakam /
svarbhānos tu prabhā kanyā pulomnas tu śacī sutā // BrP_3.80 //
upadīptir hayaśirāḥ śarmiṣṭhā vārṣaparvaṇī /
pulomā kālikā caiva vaiśvānarasute ubhe // BrP_3.81 //
bahvapatye mahāpatye marīces tu parigrahaḥ /
tayoḥ putrasahasrāṇi ṣaṣṭir dānavanandanāḥ // BrP_3.82 //
caturdaśaśatān anyān hiraṇyapuravāsinaḥ /
marīcir janayām āsa mahatā tapasānvitaḥ // BrP_3.83 //
paulomāḥ kālakeyāś ca dānavās te mahābalāḥ /
avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ // BrP_3.84 //
pitāmahaprasādena ye hatāḥ savyasācinā /
tato 'pare mahāvīryā dānavās tv atidāruṇāḥ // BrP_3.85 //
siṃhikāyām athotpannā vipracitteḥ sutās tathā /
daityadānavasaṃyogāj jātās tīvraparākramāḥ // BrP_3.86 //
saiṃhikeyā iti khyātās trayodaśa mahābalāḥ /
vaṃśyaḥ śalyaś ca balinau nalaś caiva tathā balaḥ // BrP_3.87 //
vātāpir namuciś caiva ilvalaḥ svasṛmas tathā /
añjiko narakaś caiva kālanābhas tathaiva ca // BrP_3.88 //
saramānas tathā caiva svarakalpaś ca vīryavān /
ete vai dānavāḥ śreṣṭhā danor vaṃśavivardhanāḥ // BrP_3.89 //
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ /
saṃhrādasya tu daityasya nivātakavacāḥ kule // BrP_3.90 //
samutpannāḥ sumahatā tapasā bhāvitātmanaḥ /
tisraḥ koṭyaḥ sutās teṣāṃ maṇivatyāṃ nivāsinaḥ // BrP_3.91 //
avadhyās te 'pi devānām arjunena nipātitāḥ /
ṣaṭ sutāḥ sumahābhāgās tāmrāyāḥ parikīrtitāḥ // BrP_3.92 //
krauñcī śyenī ca bhāsī ca sugrīvī śucigṛdhrikā /
krauñcī tu janayām āsa ulūkapratyulūkakān // BrP_3.93 //
śyenī śyenāṃs tathā bhāsī bhāsān gṛdhrāṃś ca gṛdhry api /
śucir audakān pakṣigaṇān sugrīvī tu dvijottamāḥ // BrP_3.94 //
aśvān uṣṭrān gardabhāṃś ca tāmrāvaṃśaḥ prakīrtitaḥ /
vinatāyās tu dvau putrau vikhyātau garuḍāruṇau // BrP_3.95 //
garuḍaḥ patatāṃ śreṣṭho dāruṇaḥ svena karmaṇā /
surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām // BrP_3.96 //
anekaśirasāṃ viprāḥ khacarāṇāṃ mahātmanām /
kādraveyās tu balinaḥ sahasram amitaujasaḥ // BrP_3.97 //
suparṇavaśagā nāgā jajñire naikamastakāḥ /
yeṣāṃ pradhānāḥ satataṃ śeṣavāsukitakṣakāḥ // BrP_3.98 //
airāvato mahāpadmaḥ kambalāśvatarāv ubhau /
elāpattraś ca śaṅkhaś ca karkoṭakadhanaṃjayau // BrP_3.99 //
mahānīlamahākarṇau dhṛtarāṣṭrabalāhakau /
kuharaḥ puṣpadaṃṣṭraś ca durmukhaḥ sumukhas tathā // BrP_3.100 //
śaṅkhaś ca śaṅkhapālaś ca kapilo vāmanas tathā /
nahuṣaḥ śaṅkharomā ca maṇir ity evamādayaḥ // BrP_3.101 //
teṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ /
caturdaśasahasrāṇi krūrāṇām anilāśinām // BrP_3.102 //
gaṇaṃ krodhavaṃśaṃ viprās tasya sarve ca daṃṣṭriṇaḥ /
sthalajāḥ pakṣiṇo 'bjāś ca dharāyāḥ prasavāḥ smṛtāḥ // BrP_3.103 //
gās tu vai janayām āsa surabhir mahiṣīs tathā /
irā vṛkṣalatā vallīs tṛṇajātīś ca sarvaśaḥ // BrP_3.104 //
khasā tu yakṣarakṣāṃsi munir apsarasas tathā /
ariṣṭā tu mahāsiddhā gandharvān amitaujasaḥ // BrP_3.105 //
ete kaśyapadāyādāḥ kīrtitāḥ sthāṇujaṅgamāḥ /
yeṣāṃ putrāś ca pautrāś ca śataśo 'tha sahasraśaḥ // BrP_3.106 //
eṣa manvantare viprāḥ sargaḥ svārociṣe smṛtaḥ /
vaivasvate 'timahati vāruṇe vitate kratau // BrP_3.107 //
juhvānasya brahmaṇo vai prajāsarga ihocyate /
pūrvaṃ yatra samutpannān brahmarṣīn sapta mānasān // BrP_3.108 //
putratve kalpayām āsa svayam eva pitāmahaḥ /
tato virodhe devānāṃ dānavānāṃ ca bho dvijāḥ // BrP_3.109 //
ditir vinaṣṭaputrā vai toṣayām āsa kaśyapam /
kaśyapas tu prasannātmā samyag ārādhitas tayā // BrP_3.110 //
vareṇa cchandayām āsa sā ca vavre varaṃ tadā /
putram indravadhārthāya samartham amitaujasam // BrP_3.111 //
sa ca tasmai varaṃ prādāt prārthitaḥ sumahātapāḥ /
dattvā ca varam atyugro mārīcaḥ samabhāṣata // BrP_3.112 //
indraṃ putro nihantā te garbhaṃ vai śaradāṃ śatam /
yadi dhārayase śauca- tatparā vratam āsthitā // BrP_3.113 //
tathety abhihito bhartā tayā devyā mahātapāḥ /
dhārayām āsa garbhaṃ tu śuciḥ sā munisattamāḥ // BrP_3.114 //
tato 'bhyupāgamad dityāṃ garbham ādhāya kaśyapaḥ /
rodhayan vai gaṇaṃ śreṣṭhaṃ devānām amitaujasam // BrP_3.115 //
tejaḥ saṃhṛtya durdharṣam avadhyam amarair api /
jagāma parvatāyaiva tapase saṃśitavratā // BrP_3.116 //
tasyāś caivāntaraprepsur abhavat pākaśāsanaḥ /
jāte varṣaśate cāsyā dadarśāntaram acyutaḥ // BrP_3.117 //
akṛtvā pādayoḥ śaucaṃ ditiḥ śayanam āviśat /
nidrāṃ cāhārayām āsa tasyāṃ kukṣiṃ praviśya saḥ // BrP_3.118 //
vajrapāṇis tato garbhaṃ saptadhā taṃ nyakṛntayat /
sa pāṭyamāno garbho 'tha vajreṇa praruroda ha // BrP_3.119 //
mā rodīr iti taṃ śakraḥ punaḥ punar athābravīt /
so 'bhavat saptadhā garbhas tam indro ruṣitaḥ punaḥ // BrP_3.120 //
ekaikaṃ saptadhā cakre vajreṇaivārikarṣaṇaḥ /
maruto nāma te devā babhūvur dvijasattamāḥ // BrP_3.121 //
yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
devāś caikonapañcāśat sahāyā vajrapāṇinaḥ // BrP_3.122 //
teṣām evaṃ pravṛttānāṃ bhūtānāṃ dvijasattamāḥ /
rocayan vai gaṇaśreṣṭhān devānām amitaujasām // BrP_3.123 //
nikāyeṣu nikāyeṣu hariḥ prādāt prajāpatīn /
kramaśas tāni rājyāni pṛthupūrvāṇi bho dvijāḥ // BrP_3.124 //
sa hariḥ puruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ /
parjanyas tapano 'nantas tasya sarvam idaṃ jagat // BrP_3.125 //
bhūtasargam imaṃ samyag jānato dvijasattamāḥ /
nāvṛttibhayam astīha paralokabhayaṃ kutaḥ // BrP_3.126 //
{lomaharṣaṇa uvāca: }
abhiṣicyādhirājendraṃ pṛthuṃ vaiṇyaṃ pitāmahaḥ /
tataḥ krameṇa rājyāni vyādeṣṭum upacakrame // BrP_4.1 //
dvijānāṃ vīrudhāṃ caiva nakṣatragrahayos tathā /
yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat // BrP_4.2 //
apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ patim /
ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam // BrP_4.3 //
prajāpatīnāṃ dakṣaṃ tu marutām atha vāsavam /
daityānāṃ dānavānāṃ vai prahrādam amitaujasam // BrP_4.4 //
vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat /
yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca // BrP_4.5 //
sarvabhūtapiśācānāṃ girīśaṃ śūlapāṇinam /
śailānāṃ himavantaṃ ca nadīnām atha sāgaram // BrP_4.6 //
gandharvāṇām adhipatiṃ cakre citrarathaṃ prabhum /
nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam // BrP_4.7 //
vāraṇānāṃ tu rājānam airāvatam athādiśat /
uccaiḥśravasam aśvānāṃ garuḍaṃ caiva pakṣiṇām // BrP_4.8 //
mṛgāṇām atha śārdūlaṃ govṛṣaṃ tu gavāṃ patim /
vanaspatīnāṃ rājānaṃ plakṣam evābhyaṣecayat // BrP_4.9 //
evaṃ vibhajya rājyāni krameṇaiva pitāmahaḥ /
diśāṃ pālān atha tataḥ sthāpayām āsa sa prabhuḥ // BrP_4.10 //
pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ /
diśaḥ pālaṃ sudhanvānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.11 //
dakṣiṇasyāṃ diśi tathā kardamasya prajāpateḥ /
putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat // BrP_4.12 //
paścimasyāṃ diśi tathā rajasaḥ putram acyutam /
ketumantaṃ mahātmānaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.13 //
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ /
udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat // BrP_4.14 //
tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
yathāpradeśam adyāpi dharmeṇa pratipālyate // BrP_4.15 //
rājasūyābhiṣiktas tu pṛthur etair narādhipaiḥ /
vedadṛṣṭena vidhinā rājā rājye narādhipaḥ // BrP_4.16 //
tato manvantare 'tīte cākṣuṣe 'mitatejasi /
vaivasvatāya manave pṛthivyāṃ rājyam ādiśat // BrP_4.17 //
tasya vistaram ākhyāsye manor vaivasvatasya ha /
bhavatāṃ cānukūlyāya yadi śrotum ihecchatha /
mahad etad adhiṣṭhānaṃ purāṇe tad adhiṣṭhitam // BrP_4.18 //
{munaya ūcuḥ: }
vistareṇa pṛthor janma lomaharṣaṇa kīrtaya /
yathā mahātmanā tena dugdhā veyaṃ vasuṃdharā // BrP_4.19 //
yathā vāpi nṛbhir dugdhā yathā devair maharṣibhiḥ /
yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ // BrP_4.20 //
yathā śailaiḥ piśācaiś ca gandharvaiś ca dvijottamaiḥ /
rākṣasaiś ca mahāsattvair yathā dugdhā vasuṃdharā // BrP_4.21 //
teṣāṃ pātraviśeṣāṃś ca vaktum arhasi suvrata /
vatsakṣīraviśeṣāṃś ca dogdhāraṃ cānupūrvaśaḥ // BrP_4.22 //
yasmāc ca kāraṇāt pāṇir veṇasya mathitaḥ purā /
kruddhair maharṣibhis tāta kāraṇaṃ tac ca kīrtaya // BrP_4.23 //
{lomaharṣaṇa uvāca: }
śṛṇudhvaṃ kīrtayiṣyāmi pṛthor vaiṇyasya vistaram /
ekāgrāḥ prayatāś caiva puṇyārthaṃ vai dvijarṣabhāḥ // BrP_4.24 //
nāśuceḥ kṣudramanaso nāśiṣyasyāvratasya ca /
kīrtayeyam idaṃ viprāḥ kṛtaghnāyāhitāya ca // BrP_4.25 //
svargyaṃ yaśasyam āyuṣyaṃ dhanyaṃ vedaiś ca saṃmitam /
rahasyam ṛṣibhiḥ proktaṃ śṛṇudhvaṃ vai yathātatham // BrP_4.26 //
yaś cemaṃ kīrtayen nityaṃ pṛthor vaiṇyasya vistaram /
brāhmaṇebhyo namaskṛtya na sa śocet kṛtākṛtam // BrP_4.27 //
āsīd dharmasya saṃgoptā pūrvam atrisamaḥ prabhuḥ /
atrivaṃśe samutpannas tv aṅgo nāma prajāpatiḥ // BrP_4.28 //
tasya putro 'bhavad veṇo nātyarthaṃ dharmakovidaḥ /
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // BrP_4.29 //
sa mātāmahadoṣeṇa tena kālātmajātmajaḥ /
svadharmaṃ pṛṣṭhataḥ kṛtvā kāmalobheṣv avartata // BrP_4.30 //
maryādāṃ bhedayām āsa dharmopetāṃ sa pārthivaḥ /
vedadharmān atikramya so 'dharmanirato 'bhavat // BrP_4.31 //
niḥsvādhyāyavaṣaṭkārāḥ prajās tasmin prajāpatau /
pravṛttaṃ na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ // BrP_4.32 //
na yaṣṭavyaṃ na hotavyam iti tasya prajāpateḥ /
āsīt pratijñā krūreyaṃ vināśe pratyupasthite // BrP_4.33 //
aham ijyaś ca yaṣṭā ca yajñaś ceti bhṛgūdvaha /
mayi yajño vidhātavyo mayi hotavyam ity api // BrP_4.34 //
tam atikrāntamaryādam ādadānam asāṃpratam /
ūcur maharṣayaḥ sarve marīcipramukhās tadā // BrP_4.35 //
vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn /
adharmaṃ kuru mā veṇa eṣa dharmaḥ sanātanaḥ // BrP_4.36 //
nidhane 'treḥ prasūtas tvaṃ prajāpatir asaṃśayam /
prajāś ca pālayiṣye 'ham itīha samayaḥ kṛtaḥ // BrP_4.37 //
tāṃs tathā bruvataḥ sarvān maharṣīn abravīt tadā /
veṇaḥ prahasya durbuddhir imam artham anarthavit // BrP_4.38 //
{veṇa uvāca: }
sraṣṭā dharmasya kaś cānyaḥ śrotavyaṃ kasya vā mayā /
śrutavīryatapaḥsatyair mayā vā kaḥ samo bhuvi // BrP_4.39 //
prabhavaṃ sarvabhūtānāṃ dharmāṇāṃ ca viśeṣataḥ /
saṃmūḍhā na vidur nūnaṃ bhavanto māṃ vicetasaḥ // BrP_4.40 //
icchan daheyaṃ pṛthivīṃ plāvayeyaṃ jalais tathā /
dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā // BrP_4.41 //
yadā na śakyate mohād avalepāc ca pārthivaḥ /
apanetuṃ tadā veṇas tataḥ kruddhā maharṣayaḥ // BrP_4.42 //
taṃ nigṛhya mahātmāno visphurantaṃ mahābalam /
tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ // BrP_4.43 //
tasmin nimathyamāne vai rājña ūrau tu jajñivān /
hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś ceti babhūva ha // BrP_4.44 //
sa bhītaḥ prāñjalir bhūtvā tasthivān dvijasattamāḥ /
tam atrir vihvalaṃ dṛṣṭvā niṣīdety abravīt tadā // BrP_4.45 //
niṣādavaṃśakartāsau babhūva vadatāṃ varāḥ /
dhīvarān asṛjac cāpi veṇakalmaṣasaṃbhavān // BrP_4.46 //
ye cānye vindhyanilayās tathā parvatasaṃśrayāḥ /
adharmarucayo viprās te tu vai veṇakalmaṣāḥ // BrP_4.47 //
tataḥ punar mahātmānaḥ pāṇiṃ veṇasya dakṣiṇam /
araṇīm iva saṃrabdhā mamanthur jātamanyavaḥ // BrP_4.48 //
pṛthus tasmāt samutpannaḥ karāj jvalanasaṃnibhaḥ /
dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan // BrP_4.49 //
atha so 'jagavaṃ nāma dhanur gṛhya mahāravam /
śarāṃś ca divyān rakṣārthaṃ kavacaṃ ca mahāprabham // BrP_4.50 //
tasmiñ jāte 'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ /
samāpetur mahābhāgā veṇas tu tridivaṃ yayau // BrP_4.51 //
samutpannena bho viprāḥ satputreṇa mahātmanā /
trātaḥ sa puruṣavyāghraḥ puṃnāmno narakāt tadā // BrP_4.52 //
taṃ samudrāś ca nadyaś ca ratnāny ādāya sarvaśaḥ /
toyāni cābhiṣekārthaṃ sarva evopatasthire // BrP_4.53 //
pitāmahaś ca bhagavān devair āṅgirasaiḥ saha /
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ // BrP_4.54 //
samāgamya tadā vaiṇyam abhyaṣiñcan narādhipam /
mahatā rājarājena prajās tenānurañjitāḥ // BrP_4.55 //
so 'bhiṣikto mahātejā vidhivad dharmakovidaiḥ /
ādhirājye tadā rājñāṃ pṛthur vaiṇyaḥ pratāpavān // BrP_4.56 //
pitrāparañjitās tasya prajās tenānurañjitāḥ /
anurāgāt tatas tasya nāma rājābhyajāyata // BrP_4.57 //
āpas tastambhire tasya samudram abhiyāsyataḥ /
parvatāś ca dadur mārgaṃ dhvajabhaṅgaś ca nābhavat // BrP_4.58 //
akṛṣṭapacyā pṛthivī sidhyanty annāni cintanāt /
sarvakāmadughā gāvaḥ puṭake puṭake madhu // BrP_4.59 //
etasminn eva kāle tu yajñe paitāmahe śubhe /
sūtaḥ sūtyāṃ samutpannaḥ sautye 'hani mahāmatiḥ // BrP_4.60 //
tasminn eva mahāyajñe jajñe prājño 'tha māgadhaḥ /
pṛthoḥ stavārthaṃ tau tatra samāhūtau maharṣibhiḥ // BrP_4.61 //
tāv ūcur ṛṣayaḥ sarve stūyatām eṣa pārthivaḥ /
karmaitad anurūpaṃ vāṃ pātraṃ cāyaṃ narādhipaḥ // BrP_4.62 //
tāv ūcatus tadā sarvāṃs tān ṛṣīn sūtamāgadhau /
āvāṃ devān ṛṣīṃś caiva prīṇayāvaḥ svakarmabhiḥ // BrP_4.63 //
na cāsya vidmo vai karma nāma vā lakṣaṇaṃ yaśaḥ /
stotraṃ yenāsya kuryāva rājñas tejasvino dvijāḥ // BrP_4.64 //
ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
yāni karmāṇi kṛtavān pṛthuḥ paścān mahābalaḥ // BrP_4.65 //
tataḥ prabhṛti vai loke staveṣu munisattamāḥ /
āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ // BrP_4.66 //
tayoḥ stavānte suprītaḥ pṛthuḥ prādāt prajeśvaraḥ /
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca // BrP_4.67 //
taṃ dṛṣṭvā paramaprītāḥ prajāḥ procur manīṣiṇaḥ /
vṛttīnām eṣa vo dātā bhaviṣyati narādhipaḥ // BrP_4.68 //
tato vaiṇyaṃ mahātmānaṃ prajāḥ samabhidudruvuḥ /
tvaṃ no vṛttiṃ vidhatsveti maharṣivacanāt tadā // BrP_4.69 //
so 'bhidrutaḥ prajābhis tu prajāhitacikīrṣayā /
dhanur gṛhya pṛṣatkāṃś ca pṛthivīm ādravad balī // BrP_4.70 //
tato vaiṇyabhayatrastā gaur bhūtvā prādravan mahī /
tāṃ pṛthur dhanur ādāya dravantīm anvadhāvata // BrP_4.71 //
sā lokān brahmalokādīn gatvā vaiṇyabhayāt tadā /
pradadarśāgrato vaiṇyaṃ pragṛhītaśarāsanam // BrP_4.72 //
jvaladbhir niśitair bāṇair dīptatejasam antataḥ /
mahāyogaṃ mahātmānaṃ durdharṣam amarair api // BrP_4.73 //
alabhantī tu sā trāṇaṃ vaiṇyam evānvapadyata /
kṛtāñjalipuṭā bhūtvā pūjyā lokais tribhis tadā // BrP_4.74 //
uvāca vaiṇyaṃ nādharmaṃ strīvadhe paripaśyasi /
kathaṃ dhārayitā cāsi prajā rājan vinā mayā // BrP_4.75 //
mayi lokāḥ sthitā rājan mayedaṃ dhāryate jagat /
madvināśe vinaśyeyuḥ prajāḥ pārthiva viddhi tat // BrP_4.76 //
na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama // BrP_4.77 //
upāyataḥ samārabdhāḥ sarve sidhyanty upakramāḥ /
upāyaṃ paśya yena tvaṃ dhārayethāḥ prajām imām // BrP_4.78 //
hatvāpi māṃ na śaktas tvaṃ prajānāṃ poṣaṇe nṛpa /
anukūlā bhaviṣyāmi yaccha kopaṃ mahāmate // BrP_4.79 //
avadhyāṃ ca striyaṃ prāhus tiryagyonigateṣv api /
yady evaṃ pṛthivīpāla na dharmaṃ tyaktum arhasi // BrP_4.80 //
evaṃ bahuvidhaṃ vākyaṃ śrutvā rājā mahāmanāḥ /
kopaṃ nigṛhya dharmātmā vasudhām idam abravīt // BrP_4.81 //
{pṛthur uvāca: }
ekasyārthe tu yo hanyād ātmano vā parasya vā /
bahūn vā prāṇino 'nantaṃ bhavet tasyeha pātakam // BrP_4.82 //
sukham edhanti bahavo yasmiṃs tu nihate 'śubhe /
tasmin hate nāsti bhadre pātakaṃ copapātakam // BrP_4.83 //
so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasuṃdhare /
yadi me vacanān nādya kariṣyasi jagaddhitam // BrP_4.84 //
tvāṃ nihatyādya bāṇena macchāsanaparāṅmukhīm /
ātmānaṃ prathayitvāhaṃ prajā dhārayitā svayam // BrP_4.85 //
sā tvaṃ śāsanam āsthāya mama dharmabhṛtāṃ vare /
saṃjīvaya prajāḥ sarvāḥ samarthā hy asi dhāraṇe // BrP_4.86 //
duhitṛtvaṃ ca me gaccha tata enam ahaṃ śaram /
niyaccheyaṃ tvadvadhārtham udyantaṃ ghoradarśanam // BrP_4.87 //
{vasudhovāca: }
sarvam etad ahaṃ vīra vidhāsyāmi na saṃśayaḥ /
vatsaṃ tu mama saṃpaśya kṣareyaṃ yena vatsalā // BrP_4.88 //
samāṃ ca kuru sarvatra māṃ tvaṃ dharmabhṛtāṃ vara /
yathā visyandamānaṃ me kṣīraṃ sarvatra bhāvayet // BrP_4.89 //
{lomaharṣaṇa uvāca: }
tata utsārayām āsa śailāñ śatasahasraśaḥ /
dhanuṣkoṭyā tadā vaiṇyas tena śailā vivardhitāḥ // BrP_4.90 //
nahi pūrvavisarge vai viṣame pṛthivītale /
saṃvibhāgaḥ purāṇāṃ vā grāmāṇāṃ vābhavat tadā // BrP_4.91 //
na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
naiva satyānṛtaṃ cāsīn na lobho na ca matsaraḥ // BrP_4.92 //
vaivasvate 'ntare tasmin sāṃprataṃ samupasthite /
vaiṇyāt prabhṛti vai viprāḥ sarvasyaitasya saṃbhavaḥ // BrP_4.93 //
yatra yatra samaṃ tv asyā bhūmer āsīt tadā dvijāḥ /
tatra tatra prajāḥ sarvā nivāsaṃ samarocayan // BrP_4.94 //
āhāraḥ phalamūlāni prajānām abhavat tadā /
kṛcchreṇa mahatā yukta ity evam anuśuśruma // BrP_4.95 //
sa kalpayitvā vatsaṃ tu manuṃ svāyaṃbhuvaṃ prabhum /
svapāṇau puruṣavyāghro dudoha pṛthivīṃ tataḥ // BrP_4.96 //
sasyajātāni sarvāṇi pṛthur vaiṇyaḥ pratāpavān /
tenānnena prajāḥ sarvā vartante 'dyāpi sarvaśaḥ // BrP_4.97 //
ṛṣayaś ca tadā devāḥ pitaro 'tha sarīsṛpāḥ /
daityā yakṣāḥ puṇyajanā gandharvāḥ parvatā nagāḥ // BrP_4.98 //
ete purā dvijaśreṣṭhā duduhur dharaṇīṃ kila /
kṣīraṃ vatsaś ca pātraṃ ca teṣāṃ dogdhā pṛthak pṛthak // BrP_4.99 //
ṛṣīṇām abhavat somo vatso dogdhā bṛhaspatiḥ /
kṣīraṃ teṣāṃ tapo brahma pātraṃ chandāṃsi bho dvijāḥ // BrP_4.100 //
devānāṃ kāñcanaṃ pātraṃ vatsas teṣāṃ śatakratuḥ /
kṣīram ojaskaraṃ caiva dogdhā ca bhagavān raviḥ // BrP_4.101 //
pitṝṇāṃ rājataṃ pātraṃ yamo vatsaḥ pratāpavān /
antakaś cābhavad dogdhā kṣīraṃ teṣāṃ sudhā smṛtā // BrP_4.102 //
nāgānāṃ takṣako vatsaḥ pātraṃ cālābusaṃjñakam /
dogdhā tv airāvato nāgas teṣāṃ kṣīraṃ viṣaṃ smṛtam // BrP_4.103 //
asurāṇāṃ madhur dogdhā kṣīraṃ māyāmayaṃ smṛtam /
virocanas tu vatso 'bhūd āyasaṃ pātram eva ca // BrP_4.104 //
yakṣāṇām āmapātraṃ tu vatso vaiśravaṇaḥ prabhuḥ /
dogdhā rajatanābhas tu kṣīrāntardhānam eva ca // BrP_4.105 //
sumālī rākṣasendrāṇāṃ vatsaḥ kṣīraṃ ca śoṇitam /
dogdhā rajatanābhas tu kapālaṃ pātram eva ca // BrP_4.106 //
gandharvāṇāṃ citraratho vatsaḥ pātraṃ ca paṅkajam /
dogdhā ca suruciḥ kṣīraṃ teṣāṃ gandhaḥ śuciḥ smṛtaḥ // BrP_4.107 //
śailaṃ pātraṃ parvatānāṃ kṣīraṃ ratnauṣadhīs tathā /
vatsas tu himavān āsīd dogdhā merur mahāgiriḥ // BrP_4.108 //
plakṣo vatsas tu vṛkṣāṇāṃ dogdhā śālas tu puṣpitaḥ /
pālāśapātraṃ kṣīraṃ ca cchinnadagdhaprarohaṇam // BrP_4.109 //
seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā /
carācarasya sarvasya pratiṣṭhā yonir eva ca // BrP_4.110 //
sarvakāmadughā dogdhrī sarvasasyaprarohaṇī /
āsīd iyaṃ samudrāntā medinī pariviśrutā // BrP_4.111 //
madhukaiṭabhayoḥ kṛtsnā medasā samabhiplutā /
teneyaṃ medinī devī ucyate brahmavādibhiḥ // BrP_4.112 //
tato 'bhyupagamād rājñaḥ pṛthor vaiṇyasya bho dvijāḥ /
duhitṛtvam anuprāptā devī pṛthvīti cocyate // BrP_4.113 //
pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
sasyākaravatī sphītā purapattanaśālinī // BrP_4.114 //
evaṃprabhāvo vaiṇyaḥ sa rājāsīd rājasattamaḥ /
namasyaś caiva pūjyaś ca bhūtagrāmair na saṃśayaḥ // BrP_4.115 //
brāhmaṇaiś ca mahābhāgair vedavedāṅgapāragaiḥ /
pṛthur eva namaskāryo brahmayoniḥ sanātanaḥ // BrP_4.116 //
pārthivaiś ca mahābhāgaiḥ pārthivatvam ihecchubhiḥ /
ādirājo namaskāryaḥ pṛthur vaiṇyaḥ pratāpavān // BrP_4.117 //
yodhair api ca vikrāntaiḥ prāptukāmair jayaṃ yudhi /
ādirājo namaskāryo yodhānāṃ prathamo nṛpaḥ // BrP_4.118 //
yo hi yoddhā raṇaṃ yāti kīrtayitvā pṛthuṃ nṛpam /
sa ghorarūpāt saṃgrāmāt kṣemī bhavati kīrtimān // BrP_4.119 //
vaiśyair api ca vittāḍhyair vaiśyavṛttividhāyibhiḥ /
pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ // BrP_4.120 //
tathaiva śūdraiḥ śucibhis trivarṇaparicāribhiḥ /
pṛthur eva namaskāryaḥ śreyaḥ param ihepsubhiḥ // BrP_4.121 //
ete vatsaviśeṣāś ca dogdhāraḥ kṣīram eva ca /
pātrāṇi ca mayoktāni kiṃ bhūyo varṇayāmi vaḥ // BrP_4.122 //
{ṛṣaya ūcuḥ: }
manvantarāṇi sarvāṇi vistareṇa mahāmate /
teṣāṃ pūrvavisṛṣṭiṃ ca lomaharṣaṇa kīrtaya // BrP_5.1 //
yāvanto manavaś caiva yāvantaṃ kālam eva ca /
manvantarāṇi bhoḥ sūta śrotum icchāma tattvataḥ // BrP_5.2 //
{lomaharṣaṇa uvāca: }
na śakyo vistaro viprā vaktuṃ varṣaśatair api /
manvantarāṇāṃ sarveṣāṃ saṃkṣepāc chṛṇuta dvijāḥ // BrP_5.3 //
svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣas tathā /
uttamas tāmasaś caiva raivataś cākṣuṣas tathā // BrP_5.4 //
vaivasvataś ca bho viprāḥ sāṃprataṃ manur ucyate /
sāvarṇiś ca manus tadvad raibhyo raucyas tathaiva ca // BrP_5.5 //
tathaiva merusāvarṇyaś catvāro manavaḥ smṛtāḥ /
atītā vartamānāś ca tathaivānāgatā dvijāḥ // BrP_5.6 //
kīrtitā manavas tubhyaṃ mayaivaite yathā śrutāḥ /
ṛṣīṃs tv eṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā // BrP_5.7 //
marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ /
pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ // BrP_5.8 //
uttarasyāṃ diśi tathā dvijāḥ saptarṣayas tathā /
āgniidhraś cāgnibāhuś ca medhyo medhātithir vasuḥ // BrP_5.9 //
jyotiṣmān dyutimān havyaḥ savalaḥ putrasaṃjñakaḥ /
manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ // BrP_5.10 //
etad vai prathamaṃ viprā manvantaram udāhṛtam /
aurvo vasiṣṭhaputraś ca stambaḥ kaśyapa eva ca // BrP_5.11 //
prāṇo bṛhaspatiś caiva datto 'triccyavanas tathā /
ete maharṣayo viprā vāyuproktā mahāvratāḥ // BrP_5.12 //
devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare /
havighnaḥ sukṛtir jyotir āpo mūrtir api smṛtaḥ // BrP_5.13 //
pratītaś ca nabhasyaś ca nabha ūrjas tathaiva ca /
svārociṣasya putrās te manor viprā mahātmanaḥ // BrP_5.14 //
kīrtitāḥ pṛthivīpālā mahāvīryaparākramāḥ /
dvitīyam etat kathitaṃ viprā manvantaraṃ mayā // BrP_5.15 //
idaṃ tṛtīyaṃ vakṣyāmi tad budhyadhvaṃ dvijottamāḥ /
vasiṣṭhaputrāḥ saptāsan vāsiṣṭhā iti viśrutāḥ // BrP_5.16 //
hiraṇyagarbhasya sutā ūrjā jātāḥ sutejasaḥ /
ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodhata // BrP_5.17 //
auttameyān muniśreṣṭhā daśa putrān manor imān /
iṣa ūrjas tanūrjas tu madhur mādhava eva ca // BrP_5.18 //
śuciḥ śukraḥ sahaś caiva nabhasyo nabha eva ca /
bhānavas tatra devāś ca manvantaram udāhṛtam // BrP_5.19 //
manvantaraṃ caturthaṃ vaḥ kathayiṣyāmi sāṃpratam /
kāvyaḥ pṛthus tathaivāgnir jahnur dhātā dvijottamāḥ // BrP_5.20 //
kapīvān akapīvāṃś ca tatra saptarṣayo dvijāḥ /
purāṇe kīrtitā viprāḥ putrāḥ pautrāś ca bho dvijāḥ // BrP_5.21 //
tathā devagaṇāś caiva tāmasasyāntare manoḥ /
dyutis tapasyaḥ sutapās tapobhūtaḥ sanātanaḥ // BrP_5.22 //
taporatir akalmāṣas tanvī dhanvī paraṃtapaḥ /
tāmasasya manor ete daśa putrāḥ prakīrtitāḥ // BrP_5.23 //
vāyuproktā muniśreṣṭhāś caturthaṃ caitad antaram /
devabāhur yadudhraś ca munir vedaśirās tathā // BrP_5.24 //
hiraṇyaromā parjanya ūrdhvabāhuś ca somajaḥ /
satyanetras tathātreya ete saptarṣayo 'pare // BrP_5.25 //
devāś cābhūtarajasas tathā prakṛtayaḥ smṛtāḥ /
vāriplavaś ca raibhyaś ca manor antaram ucyate // BrP_5.26 //
atha putrān imāṃs tasya budhyadhvaṃ gadato mama /
dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ // BrP_5.27 //
āraṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtī /
raivatasya manoḥ putrāḥ pañcamaṃ caitad antaram // BrP_5.28 //
ṣaṣṭhaṃ tu saṃpravakṣyāmi tad budhyadhvaṃ dvijottamāḥ /
bhṛgur nabho vivasvāṃś ca sudhāmā virajās tathā // BrP_5.29 //
atināmā sahiṣṇuś ca saptaite ca maharṣayaḥ /
cākṣuṣasyāntare viprā manor devās tv ime smṛtāḥ // BrP_5.30 //
ābālaprathitās te vai pṛthaktvena divaukasaḥ /
lekhāś ca nāmato viprāḥ pañca devagaṇāḥ smṛtāḥ // BrP_5.31 //
ṛṣer aṅgirasaḥ putrā mahātmāno mahaujasaḥ /
nāḍvaleyā muniśreṣṭhā daśa putrās tu viśrutāḥ // BrP_5.32 //
ruruprabhṛtayo viprāś cākṣuṣasyāntare manoḥ /
ṣaṣṭhaṃ manvantaraṃ proktaṃ saptamaṃ tu nibodhata // BrP_5.33 //
atrir vasiṣṭho bhagavān kaśyapaś ca mahān ṛṣiḥ /
gautamo 'tha bharadvājo viśvāmitras tathaiva ca // BrP_5.34 //
tathaiva putro bhagavān ṛcīkasya mahātmanaḥ /
saptamo jamadagniś ca ṛṣayaḥ sāṃprataṃ divi // BrP_5.35 //
sādhyā rudrāś ca viśve ca vasavo marutas tathā /
ādityāś cāśvinau cāpi devau vaivasvatau smṛtau // BrP_5.36 //
manor vaivasvatasyaite vartante sāṃprate 'ntare /
ikṣvākupramukhāś caiva daśa putrā mahātmanaḥ // BrP_5.37 //
eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
teṣāṃ putrāś ca pautrāś ca dikṣu sarvāsu bho dvijāḥ // BrP_5.38 //
manvantareṣu sarveṣu prāg āsan sapta saptakāḥ /
loke dharmavyavasthārthaṃ lokasaṃrakṣaṇāya ca // BrP_5.39 //
manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
kṛtvā karma divaṃ yānti brahmalokam anāmayam // BrP_5.40 //
tato 'nye tapasā yuktāḥ sthānaṃ tat pūrayanty uta /
atītā vartamānāś ca krameṇaitena bho dvijāḥ // BrP_5.41 //
anāgatāś ca saptaite smṛtā divi maharṣayaḥ /
manor antaram āsādya sāvarṇasyeha bho dvijāḥ // BrP_5.42 //
rāmo vyāsas tathātreyo dīptimanto bahuśrutāḥ /
bhāradvājas tathā drauṇir aśvatthāmā mahādyutiḥ // BrP_5.43 //
gautamaś cājaraś caiva śaradvān nāma gautamaḥ /
kauśiko gālavaś caiva aurvaḥ kāśyapa eva ca // BrP_5.44 //
ete sapta mahātmāno bhaviṣyā munisattamāḥ /
vairī caivādhvarīvāṃś ca śamano dhṛtimān vasuḥ // BrP_5.45 //
ariṣṭaś cāpy adhṛṣṭaś ca vājī sumatir eva ca /
sāvarṇasya manoḥ putrā bhaviṣyā munisattamāḥ // BrP_5.46 //
eteṣāṃ kalyam utthāya kīrtanāt sukham edhate /
yaśaś cāpnoti sumahad āyuṣmāṃś ca bhaven naraḥ // BrP_5.47 //
etāny uktāni bho viprāḥ sapta sapta ca tattvataḥ /
manvantarāṇi saṃkṣepāc chṛṇutānāgatāny api // BrP_5.48 //
sāvarṇā manavo viprāḥ pañca tāṃś ca nibodhata /
eko vaivasvatas teṣāṃ catvāras tu prajāpateḥ // BrP_5.49 //
parameṣṭhisutā viprā merusāvarṇyatāṃ gatāḥ /
dakṣasyaite hi dauhitrāḥ priyāyās tanayā nṛpāḥ // BrP_5.50 //
mahatā tapasā yuktā merupṛṣṭhe mahaujasaḥ /
ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ // BrP_5.51 //
bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
anāgatāś ca saptaite kalpe 'smin manavaḥ smṛtāḥ // BrP_5.52 //
tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā /
pūrṇaṃ yugasahasraṃ tu paripālyā dvijottamāḥ // BrP_5.53 //
prajāpatiś ca tapasā saṃhāraṃ teṣu nityaśaḥ /
yugāni saptatis tāni sāgrāṇi kathitāni ca // BrP_5.54 //
kṛtatretādiyuktāni manor antaram ucyate /
caturdaśaite manavaḥ kathitāḥ kīrtivardhanāḥ // BrP_5.55 //
vedeṣu sapurāṇeṣu sarveṣu prabhaviṣṇavaḥ /
prajānāṃ patayo viprā dhanyam eṣāṃ prakīrtanam // BrP_5.56 //
manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
na śakyate 'ntas teṣāṃ vai vaktuṃ varṣaśatair api // BrP_5.57 //
visargasya prajānāṃ vai saṃhārasya ca bho dvijāḥ /
manvantareṣu saṃhārāḥ śrūyante dvijasattamāḥ // BrP_5.58 //
saśeṣās tatra tiṣṭhanti devāḥ saptarṣibhiḥ saha /
tapasā brahmacaryeṇa śrutena ca samanvitāḥ // BrP_5.59 //
pūrṇe yugasahasre tu kalpo niḥśeṣa ucyate /
tatra bhūtāni sarvāṇi dagdhāny ādityaraśmibhiḥ // BrP_5.60 //
brahmāṇam agrataḥ kṛtvā sahādityagaṇair dvijāḥ /
praviśanti suraśreṣṭhaṃ harinārāyaṇaṃ prabhum // BrP_5.61 //
sraṣṭāraṃ sarvabhūtānāṃ kalpānteṣu punaḥ punaḥ /
avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat // BrP_5.62 //
atra vaḥ kīrtayiṣyāmi manor vaivasvatasya vai /
visargaṃ muniśārdūlāḥ sāṃpratasya mahādyuteḥ // BrP_5.63 //
atra vaṃśaprasaṅgena kathyamānaṃ purātanam /
yatrotpanno mahātmā sa harir vṛṣṇikule prabhuḥ // BrP_5.64 //
{lomaharṣaṇa uvāca: }
vivasvān kaśyapāj jajñe dākṣāyaṇyāṃ dvijottamāḥ /
tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ // BrP_6.1 //
sureśvarīti vikhyātā triṣu lokeṣu bhāvinī /
sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ // BrP_6.2 //
bhartṛrūpeṇa nātuṣyad rūpayauvanaśālinī /
saṃjñā nāma sutapasā sudīptena samanvitā // BrP_6.3 //
ādityasya hi tad rūpaṃ maṇḍalasya sutejasā /
gātreṣu paridagdhaṃ vai nātikāntam ivābhavat // BrP_6.4 //
na khalv ayaṃ mṛto 'ṇḍasya iti snehād abhāṣata /
ajānan kāśyapas tasmān mārtaṇḍa iti cocyate // BrP_6.5 //
tejas tv abhyadhikaṃ tasya nityam eva vivasvataḥ /
yenātitāpayām āsa trīṃl lokān kaśyapātmajaḥ // BrP_6.6 //
trīṇy apatyāni bho viprāḥ saṃjñāyāṃ tapatāṃ varaḥ /
ādityo janayām āsa kanyāṃ dvau ca prajāpatī // BrP_6.7 //
manur vaivasvataḥ pūrvaṃ śrāddhadevaḥ prajāpatiḥ /
yamaś ca yamunā caiva yamajau saṃbabhūvatuḥ // BrP_6.8 //
śyāmavarṇaṃ tu tad rūpaṃ saṃjñā dṛṣṭvā vivasvataḥ /
asahantī tu svāṃ chāyāṃ savarṇāṃ nirmame tataḥ // BrP_6.9 //
māyāmayī tu sā saṃjñā tasyāṃ chāyāsamutthitām /
prāñjaliḥ praṇatā bhūtvā chāyā saṃjñāṃ dvijottamāḥ // BrP_6.10 //
uvāca kiṃ mayā kāryaṃ kathayasva śucismite /
sthitāsmi tava nirdeśe śādhi māṃ varavarṇini // BrP_6.11 //
{saṃjñovāca: }
ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
tvayaiva bhavane mahyaṃ vastavyaṃ nirviśaṅkayā // BrP_6.12 //
imau ca bālakau mahyaṃ kanyā ceyaṃ sumadhyamā /
saṃbhāvyās te na cākhyeyam idaṃ bhagavate kvacit // BrP_6.13 //
{savarṇovāca: }
ā kacagrahaṇād devi ā śāpān naiva karhicit /
ākhyāsyāmi namas tubhyaṃ gaccha devi yathāsukham // BrP_6.14 //
{lomaharṣaṇa uvāca: }
samādiśya savarṇāṃ tu tathety uktā tayā ca sā /
tvaṣṭuḥ samīpam agamad vrīḍiteva tapasvinī // BrP_6.15 //
pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
bhartuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ // BrP_6.16 //
āgacchad vaḍavā bhūtvā ācchādya rūpam aninditā /
kurūn athottarān gatvā tṛṇāny atha cacāra ha // BrP_6.17 //
dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyam iti cintayan /
ādityo janayām āsa putram ātmasamaṃ tadā // BrP_6.18 //
pūrvajasya manor viprāḥ sadṛśo 'yam iti prabhuḥ /
manur evābhavan nāmnā sāvarṇa iti cocyate // BrP_6.19 //
dvitīyo yaḥ sutas tasyāḥ sa vijñeyaḥ śanaiścaraḥ /
saṃjñā tu pārthivī viprāḥ svasya putrasya vai tadā // BrP_6.20 //
cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai /
manus tasyāḥ kṣamat tat tu yamas tasyā na cakṣame // BrP_6.21 //
sa vai roṣāc ca bālyāc ca bhāvino 'rthasya vānagha /
padā saṃtarjayām āsa saṃjñāṃ vaivasvato yamaḥ // BrP_6.22 //
taṃ śaśāpa tataḥ krodhāt sāvarṇajananī tadā /
caraṇaḥ patatām eṣa taveti bhṛśaduḥkhitā // BrP_6.23 //
yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyair viśaṅkitaḥ // BrP_6.24 //
śāpo 'yaṃ vinivarteta provāca pitaraṃ dvijāḥ /
mātrā snehena sarveṣu vartitavyaṃ suteṣu vai // BrP_6.25 //
seyam asmān apāsyeha vivasvan saṃbubhūṣati /
tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ // BrP_6.26 //
bālyād vā yadi vā laulyān mohāt tat kṣantum arhasi /
śapto 'ham asmi lokeśa jananyā tapatāṃ vara /
tava prasādāc caraṇo na paten mama gopate // BrP_6.27 //
{vivasvān uvāca: }
asaṃśayaṃ putra mahad bhaviṣyaty atra kāraṇam /
yena tvām āviśat krodho dharmajñaṃ satyavādinam // BrP_6.28 //
na śakyam etan mithyā tu kartuṃ mātṛvacas tava /
kṛmayo māṃsam ādāya yāsyanty avanim eva ca // BrP_6.29 //
kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // BrP_6.30 //
ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai /
tulyeṣv abhyadhikaḥ sneha ekasmin kriyate tvayā // BrP_6.31 //
sā tat pariharantī tu nācacakṣe vivasvate /
sa cātmānaṃ samādhāya yogāt tathyam apaśyata // BrP_6.32 //
tāṃ śaptukāmo bhagavān nāśapan munisattamāḥ /
mūrdhajeṣu nijagrāha sa tu tāṃ munisattamāḥ // BrP_6.33 //
tataḥ sarvaṃ yathāvṛttam ācacakṣe vivasvate /
vivasvān atha tac chrutvā kruddhas tvaṣṭāram abhyagāt // BrP_6.34 //
dṛṣṭvā tu taṃ yathānyāyam arcayitvā vibhāvasum /
nirdagdhukāmaṃ roṣeṇa sāntvayām āsa vai tadā // BrP_6.35 //
{tvaṣṭovāca: }
tavātitejasāviṣṭam idaṃ rūpaṃ na śobhate /
asahantī ca saṃjñā sā vane carati śāḍvale // BrP_6.36 //
draṣṭā hi tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
ślāghyāṃ yogabalopetāṃ yogam āsthāya gopate // BrP_6.37 //
anukūlaṃ tu te deva yadi syān mama saṃmatam /
rūpaṃ nirvartayāmy adya tava kāntam ariṃdama // BrP_6.38 //
tato 'bhyupagamāt tvaṣṭā mārtaṇḍasya vivasvataḥ /
bhramim āropya tat tejaḥ śātayām āsa bho dvijāḥ // BrP_6.39 //
tato nirbhāsitaṃ rūpaṃ tejasā saṃhatena vai /
kāntāt kāntataraṃ draṣṭum adhikaṃ śuśubhe tadā // BrP_6.40 //
dadarśa yogam āsthāya svāṃ bhāryāṃ vaḍavāṃ tataḥ /
adhṛṣyāṃ sarvabhūtānāṃ tejasā niyamena ca // BrP_6.41 //
vaḍavāvapuṣā viprāś carantīm akutobhayām /
so 'śvarūpeṇa bhagavāṃs tāṃ mukhe samabhāvayat // BrP_6.42 //
maithunāya viceṣṭantīṃ parapuṃso 'vaśaṅkayā /
sā tan niravamac chukraṃ nāsikābhyāṃ vivasvataḥ // BrP_6.43 //
devau tasyām ajāyetām aśvinau bhiṣajāṃ varau /
nāsatyaś caiva dasraś ca smṛtau dvāv aśvināv iti // BrP_6.44 //
mārtaṇḍasyātmajāv etāv aṣṭamasya prajāpateḥ /
tāṃ tu rūpeṇa kāntena darśayām āsa bhāskaraḥ // BrP_6.45 //
sā tu dṛṣṭvaiva bhartāraṃ tutoṣa munisattamāḥ /
yamas tu karmaṇā tena bhṛśaṃ pīḍitamānasaḥ // BrP_6.46 //
dharmeṇa rañjayām āsa dharmarāja imāḥ prajāḥ /
sa lebhe karmaṇā tena śubhena paramadyutiḥ // BrP_6.47 //
pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca /
manuḥ prajāpatis tv āsīt sāvarṇiḥ sa tapodhanāḥ // BrP_6.48 //
bhāvyaḥ samāgate tasmin manuḥ sāvarṇike 'ntare /
merupṛṣṭhe tapo nityam adyāpi sa caraty uta // BrP_6.49 //
bhrātā śanaiścaras tasya grahatvaṃ sa tu labdhavān /
tvaṣṭā tu tejasā tena viṣṇoś cakram akalpayat // BrP_6.50 //
tad apratihataṃ yuddhe dānavāntacikīrṣayā /
yavīyasī tu sāpy āsīd yamī kanyā yaśasvinī // BrP_6.51 //
abhavac ca saricchreṣṭhā yamunā lokapāvanī /
manur ity ucyate loke sāvarṇa iti cocyate // BrP_6.52 //
dvitīyo yaḥ sutas tasya manor bhrātā śanaiścaraḥ /
grahatvaṃ sa ca lebhe vai sarvalokābhipūjitaḥ // BrP_6.53 //
ya idaṃ janma devānāṃ śṛṇuyān narasattamaḥ /
āpadaṃ prāpya mucyeta prāpnuyāc ca mahad yaśaḥ // BrP_6.54 //
{lomaharṣaṇa uvāca: }
manor vaivasvatasyāsan putrā vai nava tatsamāḥ /
ikṣvākuś caiva nābhāgo dhṛṣṭaḥ śaryātir eva ca // BrP_7.1 //
nariṣyantaś ca ṣaṣṭho vai prāṃśū riṣṭaś ca saptamaḥ /
karūṣaś ca pṛṣadhraś ca navaite munisattamāḥ // BrP_7.2 //
akarot putrakāmas tu manur iṣṭiṃ prajāpatiḥ /
mitrāvaruṇayor viprāḥ pūrvam eva mahāmatiḥ // BrP_7.3 //
anutpanneṣu bahuṣu putreṣv eteṣu bho dvijāḥ /
tasyāṃ ca vartamānāyām iṣṭyāṃ ca dvijasattamāḥ // BrP_7.4 //
mitrāvaruṇayor aṃśe manur āhutim āvahat /
tatra divyāmbaradharā divyābharaṇabhūṣitā // BrP_7.5 //
divyasaṃhananā caiva ilā jajña iti śrutiḥ /
tām ilety eva hovāca manur daṇḍadharas tadā // BrP_7.6 //
anugacchasva māṃ bhadre tam ilā pratyuvāca ha /
dharmayuktam idaṃ vākyaṃ putrakāmaṃ prajāpatim // BrP_7.7 //
{ilovāca: }
mitrāvaruṇayor aṃśe jātāsmi vadatāṃ vara /
tayoḥ sakāśaṃ yāsyāmi na māṃ dharmahatāṃ kuru // BrP_7.8 //
saivam uktvā manuṃ devaṃ mitrāvaruṇayor ilā /
gatvāntikaṃ varārohā prāñjalir vākyam abravīt // BrP_7.9 //
{ilovāca: }
aṃśe 'smi yuvayor jātā devau kiṃ karavāṇi vām /
manunā cāham uktā vāai anugacchasva mām iti // BrP_7.10 //
tau tathāvādinīṃ sādhvīm ilāṃ dharmaparāyaṇām /
mitraś ca varuṇaś cobhāv ūcatus tāṃ dvijottamāḥ // BrP_7.11 //
{mitrāvaruṇāv ūcatuḥ: }
anena tava dharmeṇa praśrayeṇa damena ca /
satyena caiva suśroṇi prītau svo varavarṇini // BrP_7.12 //
āvayos tvaṃ mahābhāge khyātiṃ kanyeti yāsyasi //* BrP_7.13 //
manor vaṃśakaraḥ putras tvam eva ca bhaviṣyasi /
sudyumna iti vikhyātas triṣu lokeṣu śobhane // BrP_7.14 //
jagatpriyo dharmaśīlo manor vaṃśavivardhanaḥ /
nivṛttā sā tu tac chrutvā gacchantī pitur antikāt // BrP_7.15 //
budhenāntaram āsādya maithunāyopamantritā /
somaputrād budhād viprās tasyāṃ jajñe purūravāḥ // BrP_7.16 //
janayitvā tataḥ sā tam ilā sudyumnatāṃ gatā /
sudyumnasya tu dāyādās trayaḥ paramadhārmikāḥ // BrP_7.17 //
utkalaś ca gayaś caiva vinatāśvaś ca bho dvijāḥ /
utkalasyotkalā viprā vinatāśvasya paścimāḥ // BrP_7.18 //
dik pūrvā muniśārdūlā gayasya tu gayā smṛtā /
praviṣṭe tu manau viprā divākaram ariṃdamam // BrP_7.19 //
daśadhā tat punaḥ kṣatram akarot pṛthivīm imām /
ikṣvākur jyeṣṭhadāyādo madhyadeśam avāptavān // BrP_7.20 //
kanyābhāvāt tu sudyumno naitad rājyam avāptavān /
vasiṣṭhavacanāt tv āsīt pratiṣṭhāne mahātmanaḥ // BrP_7.21 //
pratiṣṭhā dharmarājasya sudyumnasya dvijottamāḥ /
tat purūravase prādād rājyaṃ prāpya mahāyaśāḥ // BrP_7.22 //
mānaveyo muniśreṣṭhāḥ strīpuṃsor lakṣaṇair yutaḥ /
dhṛtavāṃs tām ilety evaṃ sudyumneti ca viśrutaḥ // BrP_7.23 //
nāriṣyantāḥ śakāḥ putrā nābhāgasya tu bho dvijāḥ /
ambarīṣo 'bhavat putraḥ pārthivarṣabhasattamaḥ // BrP_7.24 //
dhṛṣṭasya dhārṣṭakaṃ kṣatraṃ raṇadṛptaṃ babhūva ha /
karūṣasya ca kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.25 //
nābhāgadhṛṣṭaputrāś ca kṣatriyā vaiśyatāṃ gatāḥ /
prāṃśor eko 'bhavat putraḥ prajāpatir iti smṛtaḥ // BrP_7.26 //
nariṣyantasya dāyādo rājā daṇḍadharo yamaḥ /
śaryāter mithunaṃ tv āsīd ānarto nāma viśrutaḥ // BrP_7.27 //
putraḥ kanyā sukanyā ca yā patnī cyavanasya ha /
ānartasya tu dāyādo raivo nāma mahādyutiḥ // BrP_7.28 //
ānartaviṣayaś caiva purī cāsya kuśasthalī /
raivasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // BrP_7.29 //
jyeṣṭhaḥ putraḥ sa tasyāsīd rājyaṃ prāpya kuśasthalīm /
sa kanyāsahitaḥ śrutvā gāndharvaṃ brahmaṇo 'ntike // BrP_7.30 //
muhūrtabhūtaṃ devasya tasthau bahuyugaṃ dvijāḥ /
ājagāma sa caivātha svāṃ purīṃ yādavair vṛtām // BrP_7.31 //
kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām /
bhojavṛṣṇyandhakair guptāṃ vasudevapurogamaiḥ // BrP_7.32 //
tatraiva raivato jñātvā yathātattvaṃ dvijottamāḥ /
kanyāṃ tāṃ baladevāya subhadrāṃ nāma revatīm // BrP_7.33 //
dattvā jagāma śikharaṃ meros tapasi saṃsthitaḥ /
reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī // BrP_7.34 //
{munaya ūcuḥ: }
kathaṃ bahuyuge kāle samatīte mahāmate /
na jarā revatīṃ prāptā raivataṃ ca kakudminam // BrP_7.35 //
meruṃ gatasya vā tasya śaryāteḥ saṃtatiḥ katham /
sthitā pṛthivyām adyāpi śrotum icchāma tattvataḥ // BrP_7.36 //
{lomaharṣaṇa uvāca: }
na jarā kṣutpipāsā vā na mṛtyur munisattamāḥ /
ṛtucakraṃ prabhavati brahmaloke sadānaghāḥ /
kakudminaḥ svarlokaṃ tu raivatasya gatasya ha // BrP_7.37 //
hṛtā puṇyajanair viprā rākṣasaiḥ sā kuśasthalī /
tasya bhrātṛśataṃ tv āsīd dhārmikasya mahātmanaḥ // BrP_7.38 //
tad vadhyamānaṃ rakṣobhir diśaḥ prākrāmad acyutāḥ /
vidrutasya ca viprendrās tasya bhrātṛśatasya vai // BrP_7.39 //
anvavāyas tu sumahāṃs tatra tatra dvijottamāḥ /
teṣāṃ hy ete muniśreṣṭhāḥ śaryātā iti viśrutāḥ // BrP_7.40 //
kṣatriyā guṇasaṃpannā dikṣu sarvāsu viśrutāḥ /
śarvaśaḥ sarvagahanaṃ praviṣṭās te mahaujasaḥ // BrP_7.41 //
nābhāgariṣṭaputrau dvau vaiśyau brāhmaṇatāṃ gatau /
karūṣasya tu kārūṣāḥ kṣatriyā yuddhadurmadāḥ // BrP_7.42 //
pṛṣadhro hiṃsayitvā tu guror gāṃ dvijasattamāḥ /
śāpāc chūdratvam āpanno navaite parikīrtitāḥ // BrP_7.43 //
vaivasvatasya tanayā muner vai munisattamāḥ /
kṣuvatas tu manor viprā ikṣvākur abhavat sutaḥ // BrP_7.44 //
tasya putraśataṃ tv āsīd ikṣvākor bhūridakṣiṇam /
teṣāṃ vikukṣir jyeṣṭhas tu vikukṣitvād ayodhatām // BrP_7.45 //
prāptaḥ paramadharmajña so 'yodhyādhipatiḥ prabhuḥ /
śakunipramukhās tasya putrāḥ pañcaśataṃ smṛtāḥ // BrP_7.46 //
uttarāpathadeśasya rakṣitāro mahābalāḥ /
catvāriṃśad daśāṣṭau ca dakṣiṇasyāṃ tathā diśi // BrP_7.47 //
vaśātipramukhāś cānye rakṣitāro dvijottamāḥ /
ikṣvākus tu vikukṣiṃ vāai aṣṭakāyām athādiśat // BrP_7.48 //
māṃsam ānaya śrāddhārthaṃ mṛgān hatvā mahābala /
śrāddhakarmaṇi coddiṣṭo akṛte śrāddhakarmaṇi // BrP_7.49 //
bhakṣayitvā śaśaṃ viprāḥ śaśādo mṛgayāṃ gataḥ /
ikṣvākuṇā parityakto vasiṣṭhavacanāt prabhuḥ // BrP_7.50 //
ikṣvākau saṃsthite viprāḥ śaśādas tu nṛpo 'bhavat /
śaśādasya tu dāyādaḥ kakutstho nāma vīryavān // BrP_7.51 //
anenās tu kakutsthasya pṛthuś cānenasaḥ smṛtaḥ /
viṣṭarāśvaḥ pṛthoḥ putras tasmād ārdras tv ajāyata // BrP_7.52 //
ārdras tu yuvanāśvas tu śrāvastas tatsuto dvijāḥ /
jajñe śrāvastako rājā śrāvastī yena nirmitā // BrP_7.53 //
śrāvastasya tu dāyādo bṛhadaśvo mahīpatiḥ /
kuvalāśvaḥ sutas tasya rājā paramadhārmikaḥ // BrP_7.54 //
yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //* BrP_7.55 //
{munaya ūcuḥ: }
dhundhor vadhaṃ mahāprājña śrotum icchāma tattvataḥ /
yadvadhāt kuvalāśvo 'sau dhundhumāratvam āgataḥ // BrP_7.56 //
{lomaharṣaṇa uvāca: }
kuvalāśvasya putrāṇāṃ śatam uttamadhanvinām /
sarve vidyāsu niṣṇātā balavanto durāsadāḥ // BrP_7.57 //
babhūvur dhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ /
kuvalāśvaṃ pitā rājye bṛhadaśvo nyayojayat // BrP_7.58 //
putrasaṃkrāmitaśrīs tu vanaṃ rājā viveśa ha /
tam uttaṅko 'tha viprarṣiḥ prayāntaṃ pratyavārayat // BrP_7.59 //
{uttaṅka uvāca: }
bhavatā rakṣaṇaṃ kāryaṃ tac ca kartuṃ tvam arhasi /
nirudvignas tapaś cartuṃ nahi śaknomi pārthiva // BrP_7.60 //
mamāśramasamīpe vai sameṣu marudhanvasu /
samudro vālukāpūrṇa uddālaka iti smṛtaḥ // BrP_7.61 //
devatānām avadhyaś ca mahākāyo mahābalaḥ /
antarbhūmigatas tatra vālukāntarhito mahān // BrP_7.62 //
rākṣasasya madhoḥ putro dhundhur nāma mahāsuraḥ /
śete lokavināśāya tapa āsthāya dāruṇam // BrP_7.63 //
saṃvatsarasya paryante sa niśvāsaṃ vimuñcati /
yadā tadā mahī tatra calati sma narādhipa // BrP_7.64 //
tasya niḥśvāsavātena raja uddhūyate mahat /
ādityapatham āvṛtya saptāhaṃ bhūmikampanam // BrP_7.65 //
savisphuliṅgaṃ sāṅgāraṃ sadhūmam atidāruṇam /
tena tāta na śaknomi tasmin sthātuṃ sva āśrame // BrP_7.66 //
taṃ māraya mahākāyaṃ lokānāṃ hitakāmyayā /
lokāḥ svasthā bhavanty adya tasmin vinihate tvayā // BrP_7.67 //
tvaṃ hi tasya vadhāyaikaḥ samarthaḥ pṛthivīpate /
viṣṇunā ca varo datto mahyaṃ pūrvayuge nṛpa // BrP_7.68 //
yas taṃ mahāsuraṃ raudraṃ haniṣyati mahābalam /
tasya tvaṃ varadānena tejaś cākhyāpayiṣyasi // BrP_7.69 //
nahi dhundhur mahātejās tejasālpena śakyate /
nirdagdhuṃ pṛthivīpāla ciraṃ yugaśatair api // BrP_7.70 //
vīryaṃ ca sumahat tasya devair api durāsadam /
sa evam ukto rājarṣir uttaṅkena mahātmanā /
kuvalāśvaṃ sutaṃ prādāt tasmai dhundhunibarhaṇe // BrP_7.71 //
{bṛhadaśva uvāca: }
bhagavan nyastaśastro 'ham ayaṃ tu tanayo mama /
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // BrP_7.72 //
sa taṃ vyādiśya tanayaṃ rājarṣir dhundhumāraṇe /
jagāma parvatāyaiva nṛpatiḥ saṃśitavrataḥ // BrP_7.73 //
{lomaharṣaṇa uvāca: }
kuvalāśvas tu putrāṇāṃ śatena saha bho dvijāḥ /
prāyād uttaṅkasahito dhundhos tasya nibarhaṇe // BrP_7.74 //
tam āviśat tadā viṣṇus tejasā bhagavān prabhuḥ /
uttaṅkasya niyogād vai lokānāṃ hitakāmyayā // BrP_7.75 //
tasmin prayāte durdharṣe divi śabdo mahān abhūt /
eṣa śrīmān avadhyo 'dya dhundhumāro bhaviṣyati // BrP_7.76 //
divyair gandhaiś ca mālyaiś ca taṃ devāḥ samavākiran /
devadundubhayaś caiva praṇedur dvijasattamāḥ // BrP_7.77 //
sa gatvā jayatāṃ śreṣṭhas tanayaiḥ saha vīryavān /
samudraṃ khānayām āsa vālukāntaram avyayam // BrP_7.78 //
tasya putraiḥ khanadbhiś ca vālukāntarhitas tadā /
dhundhur āsādito viprā diśam āvṛtya paścimām // BrP_7.79 //
mukhajenāgninā krodhāl lokān udvartayann iva /
vāri susrāva vegena mahodadhir ivodaye // BrP_7.80 //
saumasya muniśārdūlā varormikalilo mahān /
tasya putraśataṃ dagdhaṃ tribhir ūnaṃ tu rakṣasā // BrP_7.81 //
tataḥ sa rājā dyutimān rākṣasaṃ taṃ mahābalam /
āsasāda mahātejā dhundhuṃ dhundhuvināśanaḥ // BrP_7.82 //
tasya vārimayaṃ vegam āpīya sa narādhipaḥ /
yogī yogena vahniṃ ca śamayām āsa vāriṇā // BrP_7.83 //
nihatya taṃ mahākāyaṃ balenodakarākṣasam /
uttaṅkaṃ darśayām āsa kṛtakarmā narādhipaḥ // BrP_7.84 //
uttaṅkas tu varaṃ prādāt tasmai rājñe mahātmane /
dadau tasyākṣayaṃ vittaṃ śatrubhiś cāparājitam // BrP_7.85 //
dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam /
putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ // BrP_7.86 //
tasya putrās trayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate /
candrāśvakapilāśvau tu kanīyāṃsau kumārakau // BrP_7.87 //
dhaundhumārer dṛḍhāśvasya haryaśvaś cātmajaḥ smṛtaḥ /
haryaśvasya nikumbho 'bhūt kṣatradharmarataḥ sadā // BrP_7.88 //
saṃhatāśvo nikumbhasya suto raṇaviśāradaḥ /
akṛśāśvakṛśāśvau tu saṃhatāśvasutau dvijāḥ // BrP_7.89 //
tasya haimavatī kanyā satāṃ matā dṛṣadvatī /
vikhyātā triṣu lokeṣu putraś cāsyāḥ prasenajit // BrP_7.90 //
lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
abhiśastā tu sā bhartrā nadī vai bāhudābhavat // BrP_7.91 //
tasya putro mahān āsīd yuvanāśvo narādhipaḥ /
māndhātā yuvanāśvasya trilokavijayī sutaḥ // BrP_7.92 //
tasya caitrarathī bhāryā śaśabindoḥ sutābhavat /
sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi // BrP_7.93 //
pativratā ca jyeṣṭhā ca bhrātṝṇām ayutasya vai /
tasyām utpādayām āsa māndhātā dvau sutau dvijāḥ // BrP_7.94 //
purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam /
purukutsasutas tv āsīt trasadasyur mahīpatiḥ // BrP_7.95 //
narmadāyām athotpannaḥ saṃbhūtas tasya cātmajaḥ /
saṃbhūtasya tu dāyādas tridhanvā ripumardanaḥ // BrP_7.96 //
rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
tasya satyavrato nāma kumāro 'bhūn mahābalaḥ // BrP_7.97 //
parigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ /
yena bhāryā kṛtodvāhā hṛtā caiva parasya ha // BrP_7.98 //
bālyāt kāmāc ca mohāc ca sāhasāc cāpalena ca /
jahāra kanyāṃ kāmārtaḥ kasyacit puravāsinaḥ // BrP_7.99 //
adharmaśaṅkunā tena taṃ sa trayyāruṇo 'tyajat /
apadhvaṃseti bahuśo vadan krodhasamanvitaḥ // BrP_7.100 //
so 'bravīt pitaraṃ tyaktaḥ kva gacchāmīti vai muhuḥ /
pitā ca tam athovāca śvapākaiḥ saha vartaya // BrP_7.101 //
nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana /
ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ // BrP_7.102 //
na ca taṃ vārayām āsa vasiṣṭho bhagavān ṛṣiḥ /
sa tu satyavrato viprāḥ śvapākāvasathāntike // BrP_7.103 //
pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau /
tatas tasmiṃs tu viṣaye nāvarṣat pākaśāsanaḥ // BrP_7.104 //
samā dvādaśa bho viprās tenādharmeṇa vai tadā /
dārāṃs tu tasya viṣaye viśvāmitro mahātapāḥ // BrP_7.105 //
saṃnyasya sāgarānte tu cakāra vipulaṃ tapaḥ /
tasya patnī gale baddhvā madhyamaṃ putram aurasam // BrP_7.106 //
śeṣasya bharaṇārthāya vyakrīṇād gośatena vai /
taṃ ca baddhaṃ gale dṛṣṭvā vikrayārthaṃ nṛpātmajaḥ // BrP_7.107 //
maharṣiputraṃ dharmātmā mokṣayām āsa bho dvijāḥ /
satyavrato mahābāhur bharaṇaṃ tasya cākarot // BrP_7.108 //
viśvāmitrasya tuṣṭyartham anukampārtham eva ca /
so 'bhavad gālavo nāma gale bandhān mahātapāḥ /
maharṣiḥ kauśiko dhīmāṃs tena vīreṇa mokṣitaḥ // BrP_7.109 //
{lomaharṣaṇa uvāca: }
satyavratas tu bhaktyā ca kṛpayā ca pratijñayā /
viśvāmitrakalatraṃ tu babhāra vinaye sthitaḥ // BrP_8.1 //
hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān /
viśvāmitrāśramābhyāśe māṃsaṃ vṛkṣe babandha ca // BrP_8.2 //
upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm /
pitur niyogād avasat tasmin vanagate nṛpe // BrP_8.3 //
ayodhyāṃ caiva rājyaṃ ca tathaivāntaḥpuraṃ muniḥ /
yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata // BrP_8.4 //
satyavratas tu bālyāc ca bhāvino 'rthasya vai balāt /
vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayām āsa nityaśaḥ // BrP_8.5 //
pitrā hi taṃ tadā rāṣṭrāt tyajyamānaṃ priyaṃ sutam /
nivārayām āsa munir bahunā kāraṇena na // BrP_8.6 //
pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade /
na ca satyavratas tasmād dhatavān saptame pade // BrP_8.7 //
jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bho dvijāḥ /
satyavratas tadā roṣaṃ vasiṣṭhe manasākarot // BrP_8.8 //
guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tathā /
na ca satyavratas tasya tam upāṃśum abudhyata // BrP_8.9 //
tasminn aparitoṣaś ca pitur āsīn mahātmanaḥ /
tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ // BrP_8.10 //
tena tv idānīṃ vihitāṃ dīkṣāṃ tāṃ durvahāṃ bhuvi /
kulasya niṣkṛtir viprāḥ kṛtā sā vai bhaved iti // BrP_8.11 //
na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
abhiṣekṣyāmy ahaṃ putram asyety evaṃmatir muniḥ // BrP_8.12 //
sa tu dvādaśa varṣāṇi tāṃ dīkṣām avahad balī /
avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ // BrP_8.13 //
sarvakāmadughāṃ dogdhrīṃ sa dadarśa nṛpātmajaḥ /
tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ // BrP_8.14 //
deśadharmagato rājā jaghāna munisattamāḥ /
tanmāṃsaṃ sa svayaṃ caiva viśvāmitrasya cātmajān // BrP_8.15 //
bhojayām āsa tac chrutvā vasiṣṭho 'py asya cukrudhe //* BrP_8.16 //
{vasiṣṭha uvāca: }
pātayeyam ahaṃ krūra tava śaṅkum asaṃśayam /
yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ // BrP_8.17 //
pituś cāparitoṣeṇa gurudogdhrīvadhena ca /
aprokṣitopayogāc ca trividhas te vyatikramaḥ // BrP_8.18 //
evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ /
triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ // BrP_8.19 //
viśvāmitrasya dārāṇām anena bharaṇaṃ kṛtam /
tena tasmai varaṃ prādān muniḥ prītas triśaṅkave // BrP_8.20 //
chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ /
saśarīro vraje svargam ity evaṃ yācito varaḥ // BrP_8.21 //
anāvṛṣṭibhaye tasmin gate dvādaśavārṣike /
pitrye rājye 'bhiṣicyātha yājayām āsa pārthivam // BrP_8.22 //
miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ /
divam āropayām āsa saśarīraṃ mahātapāḥ // BrP_8.23 //
tasya satyarathā nāma patnī kaikeyavaṃśajā /
kumāraṃ janayām āsa hariścandram akalmaṣam // BrP_8.24 //
sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
āhartā rājasūyasya samrāḍ iti ha viśrutaḥ // BrP_8.25 //
hariścandrasya putro 'bhūd rohito nāma pārthivaḥ /
harito rohitasyātha cañcur hārita ucyate // BrP_8.26 //
vijayaś ca muniśreṣṭhāś cañcuputro babhūva ha /
jetā sa sarvapṛthivīṃ vijayas tena sa smṛtaḥ // BrP_8.27 //
rurukas tanayas tasya rājā dharmārthakovidaḥ /
rurukasya vṛkaḥ putro vṛkād bāhus tu jajñivān // BrP_8.28 //
haihayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam /
tatpatnī garbham ādāya aurvasyāśramam āviśat // BrP_8.29 //
nāsatyo dhārmikaś caiva sa ha dharmayuge 'bhavat /
sagaras tu suto bāhor yajñe saha gareṇa vai // BrP_8.30 //
aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ /
āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ // BrP_8.31 //
jigāya pṛthivīṃ hatvā tālajaṅghān sahaihayān /
śakānāṃ pahnavānāṃ ca dharmaṃ nirasad acyutaḥ /
kṣatriyāṇāṃ muniśreṣṭhāḥ pāradānāṃ ca dharmavit // BrP_8.32 //
{munaya ūcuḥ: }
kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām // BrP_8.33 //
dharmān kulocitān rājā kruddho nirasad acyutaḥ /
etan naḥ sarvam ācakṣva vistareṇa mahāmate // BrP_8.34 //
{lomaharṣaṇa uvāca: }
bāhor vyasaninaḥ pūrvaṃ hṛtaṃ rājyam abhūt kila /
haihayais tālajaṅghaiś ca śakaiḥ sārdhaṃ dvijottamāḥ // BrP_8.35 //
yavanāḥ pāradāś caiva kāmbojāḥ pahnavās tathā /
ete hy api gaṇāḥ pañca haihayārthe parākraman // BrP_8.36 //
hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
patnyā cānugato duḥkhī tatra prāṇān avāsṛjat // BrP_8.37 //
patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt /
sapatnyā ca garas tasyai dattaḥ pūrvaṃ kilānaghāḥ // BrP_8.38 //
sā tu bhartuś citāṃ kṛtvā vane tām abhyarohata /
aurvas tāṃ bhārgavo viprāḥ kāruṇyāt samavārayat // BrP_8.39 //
tasyāśrame ca garbhaḥ sa gareṇaiva sahācyutaḥ /
vyajāyata mahābāhuḥ sagaro nāma pārthivaḥ // BrP_8.40 //
aurvas tu jātakarmādīṃs tasya kṛtvā mahātmanaḥ /
adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat // BrP_8.41 //
āgneyaṃ tu mahābhāgā amarair api duḥsaham /
sa tenāstrabalenājau balena ca samanvitaḥ // BrP_8.42 //
haihayān vijaghānāśu kruddho rudraḥ paśūn iva /
ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ // BrP_8.43 //
tataḥ śakāṃś ca yavanān kāmbojān pāradāṃs tathā /
pahnavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ // BrP_8.44 //
te vadhyamānā vīreṇa sagareṇa mahātmanā /
vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam // BrP_8.45 //
vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ /
sagaraṃ vārayām āsa teṣāṃ dattvābhayaṃ tadā // BrP_8.46 //
sagaraḥ svāṃ pratijñāṃ tu guror vākyaṃ niśamya ca /
dharmaṃ jaghāna teṣāṃ vai veṣān anyāṃś cakāra ha // BrP_8.47 //
ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat /
yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca // BrP_8.48 //
pāradā muktakeśāś ca pahnavāñ śmaśrudhāriṇaḥ /
niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā // BrP_8.49 //
śakā yavanakāmbojāḥ pāradāś ca dvijottamāḥ /
koṇisarpā māhiṣakā darvāś colāḥ sakeralāḥ // BrP_8.50 //
sarve te kṣatriyā viprā dharmas teṣāṃ nirākṛtaḥ /
vasiṣṭhavacanād rājñā sagareṇa mahātmanā // BrP_8.51 //
sa dharmavijayī rājā vijityemāṃ vasuṃdharām /
aśvaṃ pracārayām āsa vājimedhāya dīkṣitaḥ // BrP_8.52 //
tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe /
velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ // BrP_8.53 //
sa taṃ deśaṃ tadā putraiḥ khānayām āsa pārthivaḥ /
āsedus te tadā tatra khanyamāne mahārṇave // BrP_8.54 //
tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim /
viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā // BrP_8.55 //
tasya cakṣuḥsamutthena tejasā pratibudhyataḥ /
dagdhāḥ sarve muniśreṣṭhāś catvāras tv avaśeṣitāḥ // BrP_8.56 //
barhiketuḥ suketuś ca tathā dharmaratho nṛpaḥ /
śūraḥ pañcanadaś caiva tasya vaṃśakarā nṛpāḥ // BrP_8.57 //
prādāc ca tasmai bhagavān harir nārāyaṇo varam /
akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm // BrP_8.58 //
putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam /
samudraś cārgham ādāya vavande taṃ mahīpatim // BrP_8.59 //
sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha /
taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān // BrP_8.60 //
ājahārāśvamedhānāṃ śataṃ sa sumahātapāḥ /
putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam // BrP_8.61 //
{munaya ūcuḥ: }
sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ /
vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena sattama // BrP_8.62 //
{lomaharṣaṇa uvāca: }
dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ // BrP_8.63 //
kanīyasī tu mahatī patnī paramadharmiṇī /
ariṣṭanemiduhitā rūpeṇāpratimā bhuvi // BrP_8.64 //
aurvas tābhyāṃ varaṃ prādāt tad budhyadhvaṃ dvijottamāḥ /
ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā nitambinī // BrP_8.65 //
ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti /
tatraikā jagṛhe putrān ṣaṣṭisāhasrasaṃmitān // BrP_8.66 //
ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ /
rājā pañcajano nāma babhūva sa mahādyutiḥ // BrP_8.67 //
itarā suṣuve tumbīṃ bījapūrṇām iti śrutiḥ /
tatra ṣaṣṭisahasrāṇi garbhās te tilasaṃmitāḥ // BrP_8.68 //
saṃbabhūvur yathākālaṃ vavṛdhuś ca yathāsukham /
ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhe tataḥ // BrP_8.69 //
dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ /
tato daśasu māseṣu samuttasthur yathākramam // BrP_8.70 //
kumārās te yathākālaṃ sagaraprītivardhanāḥ /
ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ // BrP_8.71 //
garbhād alābūmadhyād vai jātāni pṛthivīpateḥ /
teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām // BrP_8.72 //
ekaḥ pañcajano nāma putro rājā babhūva ha /
śūraḥ pañcajanasyāsīd aṃśumān nāma vīryavān // BrP_8.73 //
dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ /
yena svargād ihāgatya muhūrtaṃ prāpya jīvitam // BrP_8.74 //
trayo 'bhisaṃdhitā lokā buddhyā satyena cānaghāḥ /
dilīpasya tu dāyādo mahārājo bhagīrathaḥ // BrP_8.75 //
yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ /
samudram ānayac caināṃ duhitṛtve 'py akalpayat // BrP_8.76 //
tasmād bhāgīrathī gaṅgā kathyate vaṃśacintakaiḥ /
bhagīrathasuto rājā śruta ity abhiviśrutaḥ // BrP_8.77 //
nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ /
ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat // BrP_8.78 //
ayutājit tu dāyādaḥ sindhudvīpasya vīryavān /
ayutājitsutas tv āsīd ṛtuparṇo mahāyaśāḥ // BrP_8.79 //
divyākṣahṛdayajño vai rājā nalasakho balī /
ṛtuparṇasutas tv āsīd ārtaparṇir mahāyaśāḥ // BrP_8.80 //
sudāsas tasya tanayo rājā indrasakho 'bhavat /
sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ // BrP_8.81 //
khyātaḥ kalmāṣapādo vai rājā mitrasaho 'bhavat /
kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ // BrP_8.82 //
anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ /
anaraṇyasuto nighno nighnato dvau babhūvatuḥ // BrP_8.83 //
anamitro raghuś caiva pārthivarṣabhasattamau /
anamitrasuto rājā vidvān duliduho 'bhavat // BrP_8.84 //
dilīpas tanayas tasya rāmasya prapitāmahaḥ /
dīrghabāhur dilīpasya raghur nāmnā suto 'bhavat // BrP_8.85 //
ayodhyāyāṃ mahārājo yaḥ purāsīn mahābalaḥ /
ajas tu rāghavo jajñe tathā daśaratho 'py ajāt // BrP_8.86 //
rāmo daśarathāj jajñe dharmātmā sumahāyaśāḥ /
rāmasya tanayo jajñe kuśa ity abhisaṃjñitaḥ // BrP_8.87 //
atithis tu kuśāj jajñe dharmātmā sumahāyaśāḥ /
atithes tv abhavat putro niṣadho nāma vīryavān // BrP_8.88 //
niṣadhasya nalaḥ putro nabhaḥ putro nalasya ca /
nabhasya puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ // BrP_8.89 //
kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān /
āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ // BrP_8.90 //
ahīnagos tu dāyādaḥ sudhanvā nāma pārthivaḥ /
sudhanvanaḥ sutaś cāpi tato jajñe śalo nṛpaḥ // BrP_8.91 //
ukyo nāma sa dharmātmā śalaputro babhūva ha /
vajranābhaḥ sutas tasya nalas tasya mahātmanaḥ // BrP_8.92 //
nalau dvāv eva vikhyātau purāṇe munisattamāḥ /
vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ // BrP_8.93 //
ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ /
ete vivasvato vaṃśe rājāno bhūritejasaḥ // BrP_8.94 //
paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ /
śrāddhadevasya devasya prajānāṃ puṣṭidasya ca /
prajāvān eti sāyujyam ādityasya vivasvataḥ // BrP_8.95 //
{lomaharṣaṇa uvāca: }
pitā somasya bho viprā jajñe 'trir bhagavān ṛṣiḥ /
brahmaṇo mānasāt pūrvaṃ prajāsargaṃ vidhitsataḥ // BrP_9.1 //
anuttaraṃ nāma tapo yena taptaṃ hi tat purā /
trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam // BrP_9.2 //
ūrdhvam ācakrame tasya retaḥ somatvam īyivat /
netrābhyāṃ vāri susrāva daśadhā dyotayan diśaḥ // BrP_9.3 //
taṃ garbhaṃ vidhinādiṣṭā daśa devyo dadhus tataḥ /
sametya dhārayām āsur na ca tāḥ samaśaknuvan // BrP_9.4 //
yadā na dhāraṇe śaktās tasya garbhasya tā diśaḥ /
tatas tābhiḥ sa tyaktas tu nipapāta vasuṃdharām // BrP_9.5 //
patitaṃ somam ālokya brahmā lokapitāmahaḥ /
ratham āropayām āsa lokānāṃ hitakāmyayā // BrP_9.6 //
tasmin nipatite devāḥ putre 'treḥ paramātmani /
tuṣṭuvur brahmaṇaḥ putrās tathānye munisattamāḥ // BrP_9.7 //
tasya saṃstūyamānasya tejaḥ somasya bhāsvataḥ /
āpyāyanāya lokānāṃ bhāvayām āsa sarvataḥ // BrP_9.8 //
sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
triḥsaptakṛtvo 'tiyaśāś cakārābhipradakṣiṇām // BrP_9.9 //
tasya yac caritaṃ tejaḥ pṛthivīm anvapadyata /
oṣadhyas tāḥ samudbhūtā yābhiḥ saṃdhāryate jagat // BrP_9.10 //
sa labdhatejā bhagavān saṃstavaiś ca svakarmabhiḥ /
tapas tepe mahābhāgaḥ padmānāṃ darśanāya saḥ // BrP_9.11 //
tatas tasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
bījauṣadhīnāṃ viprāṇām apāṃ ca munisattamāḥ // BrP_9.12 //
sa tat prāpya mahārājyaṃ somaḥ saumyavatāṃ varaḥ /
samājahre rājasūyaṃ sahasraśatadakṣiṇam // BrP_9.13 //
dakṣiṇām adadāt somas trīṃl lokān iti naḥ śrutam /
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaś ca bho dvijāḥ // BrP_9.14 //
hiraṇyagarbho brahmātrir bhṛguś ca ṛtvijo 'bhavat /
sadasyo 'bhūd dharis tatra munibhir bahubhir vṛtaḥ // BrP_9.15 //
taṃ sinīś ca kuhūś caiva dyutiḥ puṣṭiḥ prabhā vasuḥ /
kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire // BrP_9.16 //
prāpyāvabhṛtham apy agryaṃ sarvadevarṣipūjitaḥ /
virarājādhirājendro daśadhā bhāsayan diśaḥ // BrP_9.17 //
tasya tat prāpya duṣprāpyam aiśvaryam ṛṣisatkṛtam /
vibabhrāma matis tātā- vinayād anayāhṛtā // BrP_9.18 //
bṛhaspateḥ sa vai bhāryām aiśvaryamadamohitaḥ /
jahāra tarasā somo vimatyāṅgirasaḥ sutam // BrP_9.19 //
sa yācyamāno devaiś ca tathā devarṣibhir muhuḥ /
naiva vyasarjayat tārāṃ tasmāy aṅgirase tadā // BrP_9.20 //
uśanā tasya jagrāha pārṣṇim aṅgirasas tadā /
rudraś ca pārṣṇiṃ jagrāha gṛhītvājagavaṃ dhanuḥ // BrP_9.21 //
tena brahmaśiro nāma paramāstraṃ mahātmanā /
uddiśya devān utsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // BrP_9.22 //
tatra tad yuddham abhavat prakhyātaṃ tārakāmayam /
devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat // BrP_9.23 //
tatra śiṣṭās tu ye devās tuṣitāś caiva ye dvijāḥ /
brahmāṇaṃ śaraṇaṃ jagmur ādidevaṃ sanātanam // BrP_9.24 //
tadā nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram /
dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ // BrP_9.25 //
tām antaḥprasavāṃ dṛṣṭvā kruddhaḥ prāha bṛhaspatiḥ /
madīyāyāṃ na te yonau garbho dhāryaḥ kathaṃcana // BrP_9.26 //
iṣīkāstambam āsādya garbhaṃ sā cotsasarja ha /
jātamātraḥ sa bhagavān devānām ākṣipad vapuḥ // BrP_9.27 //
tataḥ saṃśayam āpannās tārām ūcuḥ surottamāḥ /
satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ // BrP_9.28 //
pṛcchyamānā yadā devair nāha sā vibudhān kila /
tadā tāṃ śaptum ārabdhaḥ kumāro dasyuhantamaḥ // BrP_9.29 //
taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam /
yad atra tathyaṃ tad brūhi tāre kasya sutas tv ayam // BrP_9.30 //
uvāca prāñjaliḥ sā taṃ somasyeti pitāmaham /
tadā taṃ mūrdhni cāghrāya somo rājā sutaṃ prati // BrP_9.31 //
budha ity akaron nāma tasya bālasya dhīmataḥ /
pratikūlaṃ ca gagane samabhyuttiṣṭhate budhaḥ // BrP_9.32 //
utpādayām āsa tadā putraṃ vairājaputrikam /
tasyāpatyaṃ mahātejā babhūvailaḥ purūravāḥ // BrP_9.33 //
urvaśyāṃ jajñire yasya putrāḥ sapta mahātmanaḥ /
etat somasya vo janma kīrtitaṃ kīrtivardhanam // BrP_9.34 //
vaṃśam asya muniśreṣṭhāḥ kīrtyamānaṃ nibodhata /
dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhanam // BrP_9.35 //
somasya janma śrutvaiva pāpebhyo vipramucyate //* BrP_9.36 //
{lomaharṣaṇa uvāca: }
budhasya tu muniśreṣṭhā vidvān putraḥ purūravāḥ /
tejasvī dānaśīlaś ca yajvā vipuladakṣiṇaḥ // BrP_10.1 //
brahmavādī parākrāntaḥ śatrubhir yudhi durdamaḥ /
āhartā cāgnihotrasya yajñānāṃ ca mahīpatiḥ // BrP_10.2 //
satyavādī puṇyamatiḥ samyaksaṃvṛtamaithunaḥ /
atīva triṣu lokeṣu yaśasāpratimaḥ sadā // BrP_10.3 //
taṃ brahmavādinaṃ śāntaṃ dharmajñaṃ satyavādinam /
urvaśī varayām āsa hitvā mānaṃ yaśasvinī // BrP_10.4 //
tayā sahāvasad rājā daśa varṣāṇi pañca ca /
ṣaṭ pañca sapta cāṣṭau ca daśa cāṣṭau ca bho dvijāḥ // BrP_10.5 //
vane caitrarathe ramye tathā mandākinītaṭe /
alakāyāṃ viśālāyāṃ nandane ca vanottame // BrP_10.6 //
uttarān sa kurūn prāpya manoramaphaladrumān /
gandhamādanapādeṣu meruśṛṅge tathottare // BrP_10.7 //
eteṣu vanamukhyeṣu surair ācariteṣu ca /
urvaśyā sahito rājā reme paramayā mudā // BrP_10.8 //
deśe puṇyatame caiva maharṣibhir abhiṣṭute /
rājyaṃ sa kārayām āsa prayāge pṛthivīpatiḥ // BrP_10.9 //
evaṃprabhāvo rājāsīd ailas tu narasattamaḥ /
uttare jāhnavītīre pratiṣṭhāne mahāyaśāḥ // BrP_10.10 //
{lomaharṣaṇa uvāca: }
ailaputrā babhūvus te sapta devasutopamāḥ /
gandharvaloke viditā āyur dhīmān amāvasuḥ // BrP_10.11 //
viśvāyuś caiva dharmātmā śrutāyuś ca tathāparaḥ /
dṛḍhāyuś ca vanāyuś ca bahvāyuś corvaśīsutāḥ // BrP_10.12 //
amāvasos tu dāyādo bhīmo rājātha rājarāṭ /
śrīmān bhīmasya dāyādo rājāsīt kāñcanaprabhaḥ // BrP_10.13 //
vidvāṃs tu kāñcanasyāpi suhotro 'bhūn mahābalaḥ /
suhotrasyābhavaj jahnuḥ keśinyā garbhasaṃbhavaḥ // BrP_10.14 //
ājahre yo mahat sattraṃ sarpamedhaṃ mahāmakham /
patilobhena yaṃ gaṅgā patitvena sasāra ha // BrP_10.15 //
necchataḥ plāvayām āsa tasya gaṅgā tadā sadaḥ /
sa tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_10.16 //
sauhotrir aśapad gaṅgāṃ kruddho rājā dvijottamāḥ /
eṣa te viphalaṃ yatnaṃ pibann ambhaḥ karomy aham // BrP_10.17 //
asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi /
jahnurājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā maharṣayaḥ // BrP_10.18 //
upaninyur mahābhāgāṃ duhitṛtvena jāhnavīm /
yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat // BrP_10.19 //
yuvanāśvasya śāpena gaṅgārdhena vinirgatā /
kāverīṃ saritāṃ śreṣṭhāṃ jahnor bhāryām aninditām // BrP_10.20 //
jahnus tu dayitaṃ putraṃ sunadyaṃ nāma dhārmikam /
kāveryāṃ janayām āsa ajakas tasya cātmajaḥ // BrP_10.21 //
ajakasya tu dāyādo balākāśvo mahīpatiḥ /
babhūva mṛgayāśīlaḥ kuśas tasyātmajo 'bhavat // BrP_10.22 //
kuśaputrā babhūvur hi catvāro devavarcasaḥ /
kuśikaḥ kuśanābhaś ca kuśāmbo mūrtimāṃs tathā // BrP_10.23 //
ballavaiḥ saha saṃvṛddho rājā vanacaraḥ sadā /
kuśikas tu tapas tepe putram indrasamaṃ prabhuḥ // BrP_10.24 //
labheyam iti taṃ śakras trāsād abhyetya jajñivān /
pūrṇe varṣasahasre vai tataḥ śakro hy apaśyata // BrP_10.25 //
atyugratapasaṃ dṛṣṭvā sahasrākṣaḥ puraṃdaraḥ /
samarthaḥ putrajanane svayam evāsya śāśvataḥ // BrP_10.26 //
putrārthaṃ kalpayām āsa devendraḥ surasattamaḥ /
sa gādhir abhavad rājā maghavān kauśikaḥ svayam // BrP_10.27 //
paurā yasyābhavad bhāryā gādhis tasyām ajāyata /
gādheḥ kanyā mahābhāgā nāmnā satyavatī śubhā // BrP_10.28 //
tāṃ gādhiḥ kāvyaputrāya ṛcīkāya dadau prabhuḥ /
tasyāḥ prītaḥ sa vai bhartā bhārgavo bhṛgunandanaḥ // BrP_10.29 //
putrārthaṃ sādhayām āsa caruṃ gādhes tathaiva ca /
uvācāhūya tāṃ bhāryām ṛcīko bhārgavas tadā // BrP_10.30 //
upayojyaś carur ayaṃ tvayā mātrā svayaṃ śubhe /
tasyāṃ janiṣyate putro dīptimān kṣatriyarṣabhaḥ // BrP_10.31 //
ajeyaḥ kṣatriyair loke kṣatriyarṣabhasūdanaḥ /
tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam // BrP_10.32 //
śamātmakaṃ dvijaśreṣṭhaṃ carur eṣa vidhāsyati /
evam uktvā tu tāṃ bhāryām ṛcīko bhṛgunandanaḥ // BrP_10.33 //
tapasy abhirato nityam araṇyaṃ praviveśa ha /
gādhiḥ sadāras tu tadā ṛcīkāśramam abhyagāt // BrP_10.34 //
tīrthayātrāprasaṅgena sutāṃ draṣṭuṃ nareśvaraḥ /
carudvayaṃ gṛhītvā sā ṛṣeḥ satyavatī tadā // BrP_10.35 //
carum ādāya yatnena sā tu mātre nyavedayat /
mātā tu tasyā daivena duhitre svaṃ caruṃ dadau // BrP_10.36 //
tasyāś carum athājñānād ātmasaṃsthaṃ cakāra ha /
atha satyavatī sarvaṃ kṣatriyāntakaraṃ tadā // BrP_10.37 //
dhārayām āsa dīptena vapuṣā ghoradarśanā /
tām ṛcīkas tato dṛṣṭvā yogenābhyupasṛtya ca // BrP_10.38 //
tato 'bravīd dvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm /
mātrāsi vañcitā bhadre caruvyatyāsahetunā // BrP_10.39 //
janayiṣyati hi putras te krūrakarmātidāruṇaḥ /
bhrātā janiṣyate cāpi brahmabhūtas tapodhanaḥ // BrP_10.40 //
viśvaṃ hi brahma tapasā mayā tasmin samarpitam /
evam uktā mahābhāgā bhartrā satyavatī tadā // BrP_10.41 //
prasādayām āsa patiṃ putro me nedṛśo bhavet /
brāhmaṇāpasadas tvatta ity ukto munir abravīt // BrP_10.42 //
{ṛcīka uvāca: }
naiṣa saṃkalpitaḥ kāmo mayā bhadre tathāstv iti /
ugrakarmā bhavet putraḥ pitur mātuś ca kāraṇāt // BrP_10.43 //
punaḥ satyavatī vākyam evam uktvābravīd idam /
icchaṃl lokān api mune sṛjethāḥ kiṃ punaḥ sutam // BrP_10.44 //
śamātmakam ṛjuṃ tvaṃ me putraṃ dātum ihārhasi /
kāmam evaṃvidhaḥ pautro mama syāt tava ca prabho // BrP_10.45 //
yady anyathā na śakyaṃ vai kartum etad dvijottama /
tataḥ prasādam akarot sa tasyās tapaso balāt // BrP_10.46 //
putre nāsti viśeṣo me pautre vā varavarṇini /
tvayā yathoktaṃ vacanaṃ tathā bhadre bhaviṣyati // BrP_10.47 //
tataḥ satyavatī putraṃ janayām āsa bhārgavam /
tapasy abhirataṃ dāntaṃ jamadagniṃ samātmakam // BrP_10.48 //
bhṛgor jagatyāṃ vaṃśe 'smiñ jamadagnir ajāyata /
sā hi satyavatī puṇyā satyadharmaparāyaṇā // BrP_10.49 //
kauśikīti samākhyātā pravṛtteyaṃ mahānadī /
ikṣvākuvaṃśaprabhavo reṇur nāma narādhipaḥ // BrP_10.50 //
tasya kanyā mahābhāgā kāmalī nāma reṇukā /
reṇukāyāṃ tu kāmalyāṃ tapovidyāsamanvitaḥ // BrP_10.51 //
ārcīko janayām āsa jāmadagnyaṃ sudāruṇam /
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam // BrP_10.52 //
rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam /
aurvasyaivam ṛcīkasya satyavatyāṃ mahāyaśāḥ // BrP_10.53 //
jamadagnis tapovīryāj jajñe brahmavidāṃ varaḥ /
madhyamaś ca śunaḥśephaḥ śunaḥpucchaḥ kaniṣṭhakaḥ // BrP_10.54 //
viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ /
janayām āsa putraṃ tu tapovidyāśamātmakam // BrP_10.55 //
prāpya brahmarṣisamatāṃ yo 'yaṃ brahmarṣitāṃ gataḥ /
viśvāmitras tu dharmātmā nāmnā viśvarathaḥ smṛtaḥ // BrP_10.56 //
jajñe bhṛguprasādena kauśikād vaṃśavardhanaḥ /
viśvāmitrasya ca sutā devarātādayaḥ smṛtāḥ // BrP_10.57 //
prakhyātās triṣu lokeṣu teṣāṃ nāmāny ataḥparam /
devarātaḥ katiś caiva yasmāt kātyāyanāḥ smṛtāḥ // BrP_10.58 //
śālāvatyāṃ hiraṇyākṣo reṇur jajñe 'tha reṇukaḥ /
sāṃkṛtir gālavaś caiva mudgalaś caiva viśrutaḥ // BrP_10.59 //
madhucchando jayaś caiva devalaś ca tathāṣṭakaḥ /
kacchapo hāritaś caiva viśvāmitrasya te sutāḥ // BrP_10.60 //
teṣāṃ khyātāni gotrāṇi kauśikānāṃ mahātmanām /
pāṇino babhravaś caiva dhyānajapyās tathaiva ca // BrP_10.61 //
pārthivā devarātāś ca śālaṅkāyanabāṣkalāḥ /
lohitā yamadūtāś ca tathā kārūṣakāḥ smṛtāḥ // BrP_10.62 //
pauravasya muniśreṣṭhā brahmarṣeḥ kauśikasya ca /
saṃbandho 'py asya vaṃśe 'smin brahmakṣatrasya viśrutaḥ // BrP_10.63 //
viśvāmitrātmajānāṃ tu śunaḥśepho 'grajaḥ smṛtaḥ /
bhārgavaḥ kauśikatvaṃ hi prāptaḥ sa munisattamaḥ // BrP_10.64 //
viśvāmitrasya putras tu śunaḥśepho 'bhavat kila /
haridaśvasya yajñe tu paśutve viniyojitaḥ // BrP_10.65 //
devair dattaḥ śunaḥśepho viśvāmitrāya vai punaḥ /
devair dattaḥ sa vai yasmād devarātas tato 'bhavat // BrP_10.66 //
devarātādayaḥ sapta viśvāmitrasya vai sutāḥ /
dṛṣadvatīsutaś cāpi vaiśvāmitras tathāṣṭakaḥ // BrP_10.67 //
aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /
ata ūrdhvaṃ pravakṣyāmi vaṃśam āyor mahātmanaḥ // BrP_10.68 //
{lomaharṣaṇa uvāca: }
āyoḥ putrāś ca te pañca sarve vīrā mahārathāḥ /
svarbhānutanayāyāṃ ca prabhāyāṃ jajñire nṛpāḥ // BrP_11.1 //
nahuṣaḥ prathamaṃ jajñe vṛddhaśarmā tataḥ param /
rambho rajir anenāś ca triṣu lokeṣu viśrutāḥ // BrP_11.2 //
rajiḥ putraśatānīha janayām āsa pañca vai /
rājeyam iti vikhyātaṃ kṣatram indrabhayāvaham // BrP_11.3 //
yatra daivāsure yuddhe samutpanne sudāruṇe /
devāś caivāsurāś caiva pitāmaham athābruvan // BrP_11.4 //
{devāsurā ūcuḥ: }
āvayor bhagavan yuddhe ko vijetā bhaviṣyati /
brūhi naḥ sarvabhūteśa śrotum icchāma tattvataḥ // BrP_11.5 //
{brahmovāca: }
yeṣām arthāya saṃgrāme rajir āttāyudhaḥ prabhuḥ /
yotsyate te vijeṣyanti trīṃl lokān nātra saṃśayaḥ // BrP_11.6 //
yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā // BrP_11.7 //
te devā dānavāḥ prītā devenoktā rajiṃ tadā /
abhyayur jayam icchanto vṛṇvānās taṃ nararṣabham // BrP_11.8 //
sa hi svarbhānudauhitraḥ prabhāyāṃ samapadyata /
rājā paramatejasvī somavaṃśavivardhanaḥ // BrP_11.9 //
te hṛṣṭamanasaḥ sarve rajiṃ vai devadānavāḥ /
ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam // BrP_11.10 //
athovāca rajis tatra tayor vai devadaityayoḥ /
arthajñaḥ svārtham uddiśya yaśaḥ svaṃ ca prakāśayan // BrP_11.11 //
{rajir uvāca: }
yadi daityagaṇān sarvāñ jitvā vīryeṇa vāsavaḥ /
indro bhavāmi dharmeṇa tato yotsyāmi saṃyuge // BrP_11.12 //
devāḥ prathamato viprāḥ pratīyur hṛṣṭamānasāḥ /
evaṃ yatheṣṭaṃ nṛpate kāmaḥ saṃpadyatāṃ tava // BrP_11.13 //
śrutvā suragaṇānāṃ tu vākyaṃ rājā rajis tadā /
papracchāsuramukhyāṃs tu yathā devān apṛcchata // BrP_11.14 //
dānavā darpasaṃpūrṇāḥ svārtham evāvagamya ha /
pratyūcus taṃ nṛpavaraṃ sābhimānam idaṃ vacaḥ // BrP_11.15 //
{dānavā ūcuḥ: }
asmākam indraḥ prahrādo yasyārthe vijayāmahe /
asmiṃs tu samare rājaṃs tiṣṭha tvaṃ rājasattama // BrP_11.16 //
sa tatheti bruvann eva devair apy aticoditaḥ /
bhaviṣyasīndro jitvainaṃ devair uktas tu pārthivaḥ // BrP_11.17 //
jaghāna dānavān sarvān ye 'vadhyā vajrapāṇinaḥ /
sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī // BrP_11.18 //
nihatya dānavān sarvān ājahāra rajiḥ prabhuḥ /
tato rajiṃ mahāvīryaṃ devaiḥ saha śatakratuḥ // BrP_11.19 //
rajiputro 'ham ity uktvā punar evābravīd vacaḥ /
indro 'si tāta devānāṃ sarveṣāṃ nātra saṃśayaḥ // BrP_11.20 //
yasyāham indraḥ putras te khyātiṃ yāsyāmi karmabhiḥ /
sa tu śakravacaḥ śrutvā vañcitas tena māyayā // BrP_11.21 //
tathaivety abravīd rājā prīyamāṇaḥ śatakratum /
tasmiṃs tu devaiḥ sadṛśo divaṃ prāpte mahīpatau // BrP_11.22 //
dāyādyam indrād ājahrū rājyaṃ tattanayā rajeḥ /
pañca putraśatāny asya tad vai sthānaṃ śatakratoḥ // BrP_11.23 //
samākrāmanta bahudhā svargalokaṃ triviṣṭapam /
te yadā tu svasaṃmūḍhā rāgonmattā vidharmiṇaḥ // BrP_11.24 //
brahmadviṣaś ca saṃvṛttā hatavīryaparākramāḥ /
tato lebhe svam aiśvaryam indraḥ sthānaṃ tathottamam // BrP_11.25 //
hatvā rajisutān sarvān kāmakrodhaparāyaṇān /
ya idaṃ cyāvanaṃ sthānāt pratiṣṭhānaṃ śatakratoḥ /
śṛṇuyād dhārayed vāpi na sa daurgatyam āpnuyāt // BrP_11.26 //
{lomaharṣaṇa uvāca: }
rambho 'napatyas tv āsīc ca vaṃśaṃ vakṣyāmy anenasaḥ /
anenasaḥ suto rājā pratikṣatro mahāyaśāḥ // BrP_11.27 //
pratikṣatrasutaś cāsīt saṃjayo nāma viśrutaḥ /
saṃjayasya jayaḥ putro vijayas tasya cātmajaḥ // BrP_11.28 //
vijayasya kṛtiḥ putras tasya haryatvataḥ sutaḥ /
haryatvatasuto rājā sahadevaḥ pratāpavān // BrP_11.29 //
sahadevasya dharmātmā nadīna iti viśrutaḥ /
nadīnasya jayatseno jayatsenasya saṃkṛtiḥ // BrP_11.30 //
saṃkṛter api dharmātmā kṣatravṛddho mahāyaśāḥ /
anenasaḥ samākhyātāḥ kṣatravṛddhasya cāparaḥ // BrP_11.31 //
kṣatravṛddhātmajas tatra sunahotro mahāyaśāḥ /
sunahotrasya dāyādās trayaḥ paramadhārmikāḥ // BrP_11.32 //
kāśaḥ śalaś ca dvāv etau tathā gṛtsamadaḥ prabhuḥ /
putro gṛtsamadasyāpi śunako yasya śaunakaḥ // BrP_11.33 //
brāhmaṇāḥ kṣatriyāś caiva vaiśyāḥ śūdrās tathaiva ca /
śalātmaja ārṣṭiseṇas tanayas tasya kāśyapaḥ // BrP_11.34 //
kāśasya kāśipo rājā putro dīrghatapās tathā /
dhanus tu dīrghatapaso vidvān dhanvantaris tataḥ // BrP_11.35 //
tapaso 'nte sumahato jāto vṛddhasya dhīmataḥ /
punar dhanvantarir devo mānuṣeṣv iha janmani // BrP_11.36 //
tasya gehe samutpanno devo dhanvantaris tadā /
kāśirājo mahārājaḥ sarvarogapraṇāśanaḥ // BrP_11.37 //
āyurvedaṃ bharadvājāt prāpyeha sa bhiṣakkriyaḥ /
tam aṣṭadhā punar vyasya śiṣyebhyaḥ pratyapādayat // BrP_11.38 //
dhanvantares tu tanayaḥ ketumān iti viśrutaḥ /
atha ketumataḥ putro vīro bhīmarathaḥ smṛtaḥ // BrP_11.39 //
putro bhīmarathasyāpi divodāsaḥ prajeśvaraḥ /
divodāsas tu dharmātmā vārāṇasyadhipo 'bhavat // BrP_11.40 //
etasminn eva kāle tu purīṃ vārāṇasīṃ dvijāḥ /
śūnyāṃ niveśayām āsa kṣemako nāma rākṣasaḥ // BrP_11.41 //
śaptā hi sā matimatā nikumbhena mahātmanā /
śūnyā varṣasahasraṃ vai bhavitrī tu na saṃśayaḥ // BrP_11.42 //
tasyāṃ hi śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ /
viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // BrP_11.43 //
bhadraśreṇyasya pūrvaṃ tu purī vārāṇasī abhūt /
bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām // BrP_11.44 //
hatvā niveśayām āsa divodāso narādhipaḥ /
bhadraśreṇyasya tad rājyaṃ hṛtaṃ yena balīyasā // BrP_11.45 //
bhadraśreṇyasya putras tu durdamo nāma viśrutaḥ /
divodāsena bāleti ghṛṇayā sa visarjitaḥ // BrP_11.46 //
haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ /
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_11.47 //
bhadraśreṇyasya putreṇa durdamena mahātmanā /
vairasyānto mahābhāgāḥ kṛtaś cātmīyatejasā // BrP_11.48 //
divodāsād dṛṣadvatyāṃ vīro jajñe pratardanaḥ /
tena bālena putreṇa prahṛtaṃ tu punar balam // BrP_11.49 //
pratardanasya putrau dvau vatsabhargau suviśrutau /
vatsaputro hy alarkas tu saṃnatis tasya cātmajaḥ // BrP_11.50 //
alarkas tasya putras tu brahmaṇyaḥ satyasaṃgaraḥ /
alarkaṃ prati rājarṣiṃ śloko gītaḥ purātanaiḥ // BrP_11.51 //
ṣaṣṭir varṣasahasrāṇi ṣaṣṭir varṣaśatāni ca /
yuvā rūpeṇa saṃpannaḥ prāg āsīc ca kulodvahaḥ // BrP_11.52 //
lopāmudrāprasādena paramāyur avāptavān /
tasyāsīt sumahad rājyaṃ rūpayauvanaśālinaḥ // BrP_11.53 //
śāpasyānte mahābāhur hatvā kṣemakarākṣasam /
ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ punaḥ // BrP_11.54 //
saṃnater api dāyādaḥ sunītho nāma dhārmikaḥ /
sunīthasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ // BrP_11.55 //
kṣemasya ketumān putraḥ suketus tasya cātmajaḥ /
suketos tanayaś cāpi dharmaketur iti smṛtaḥ // BrP_11.56 //
dharmaketos tu dāyādaḥ satyaketur mahārathaḥ /
satyaketusutaś cāpi vibhur nāma prajeśvaraḥ // BrP_11.57 //
ānartas tu vibhoḥ putraḥ sukumāraś ca tatsutaḥ /
sukumārasya putras tu dhṛṣṭaketuḥ sudhārmikaḥ // BrP_11.58 //
dhṛṣṭaketos tu dāyādo veṇuhotraḥ prajeśvaraḥ /
veṇuhotrasutaś cāpi bhārgo nāma prajeśvaraḥ // BrP_11.59 //
vatsasya vatsabhūmis tu bhārgabhūmis tu bhārgajaḥ /
ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgava // BrP_11.60 //
brāhmaṇāḥ kṣatriyā vaiśyās trayaḥ putrāḥ sahasraśaḥ /
ity ete kāśyapāḥ proktā nahuṣasya nibodhata // BrP_11.61 //
{lomaharṣaṇa uvāca: }
utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ /
nahuṣasya tu dāyādāḥ ṣaḍ indropamatejasaḥ // BrP_12.1 //
yatir yayātiḥ saṃyātir āyātiḥ pārśvako 'bhavat /
yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param // BrP_12.2 //
kakutsthakanyāṃ gāṃ nāma lebhe paramadhārmikaḥ /
yatis tu mokṣam āsthāya brahmabhūto 'bhavan muniḥ // BrP_12.3 //
teṣāṃ yayātiḥ pañcānāṃ vijitya vasudhām imām /
devayānīm uśanasaḥ sutāṃ bhāryām avāpa saḥ // BrP_12.4 //
śarmiṣṭhām āsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ /
yaduṃ ca turvasuṃ caiva devayānī vyajāyata // BrP_12.5 //
druhyaṃ cānuṃ ca puruṃ ca śarmiṣṭhā vārṣaparvaṇī /
tasmai śakro dadau prīto rathaṃ paramabhāsvaram // BrP_12.6 //
aṅgadaṃ kāñcanaṃ divyaṃ divyaiḥ paramavājibhiḥ /
yuktaṃ manojavaiḥ śubhrair yena kāryaṃ samudvahan // BrP_12.7 //
sa tena rathamukhyena ṣaḍrātreṇājayan mahīm /
yayātir yudhi durdharṣas tathā devān sadānavān // BrP_12.8 //
sarathaḥ kauravāṇāṃ tu sarveṣām abhavat tadā /
saṃvartavasunāmnas tu kauravāj janamejayāt // BrP_12.9 //
kuroḥ putrasya rājendra- rājñaḥ pārīkṣitasya ha /
jagāma sa ratho nāśaṃ śāpād gargasya dhīmataḥ // BrP_12.10 //
gargasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
kālena hiṃsayām āsa brahmahatyām avāpa saḥ // BrP_12.11 //
sa lohagandhī rājarṣiḥ paridhāvann itas tataḥ /
paurajānapadais tyakto na lebhe śarma karhicit // BrP_12.12 //
tataḥ sa duḥkhasaṃtapto nālabhat saṃvidaṃ kvacit /
viprendraṃ śaunakaṃ rājā śaraṇaṃ pratyapadyata // BrP_12.13 //
yājayām āsa ca jñānī śaunako janamejayam /
aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ // BrP_12.14 //
sa lohagandho vyanaśat tasyāvabhṛtham etya ca /
sa ca divyaratho rājño vaśaś cedipates tadā // BrP_12.15 //
dattaḥ śakreṇa tuṣṭena lebhe tasmād bṛhadrathaḥ /
bṛhadrathāt krameṇaiva gato bārhadrathaṃ nṛpam // BrP_12.16 //
tato hatvā jarāsaṃdhaṃ bhīmas taṃ ratham uttamam /
pradadau vāsudevāya prītyā kauravanandanaḥ // BrP_12.17 //
saptadvīpāṃ yayātis tu jitvā pṛthvīṃ sasāgarām /
vibhajya pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā // BrP_12.18 //
yayātir diśi pūrvasyāṃ yaduṃ jyeṣṭhaṃ nyayojayat /
madhye puruṃ ca rājānam abhyaṣiñcat sa nāhuṣaḥ // BrP_12.19 //
diśi dakṣiṇapūrvasyāṃ turvasuṃ matimān nṛpaḥ /
tair iyaṃ pṛthivī sarvā saptadvīpā sapattanā // BrP_12.20 //
yathāpradeśam adyāpi dharmeṇa pratipālyate /
prajās teṣāṃ purastāt tu vakṣyāmi munisattamāḥ // BrP_12.21 //
dhanur nyasya pṛṣatkāṃś ca pañcabhiḥ puruṣarṣabhaiḥ /
jarāvān abhavad rājā bhāram āveśya bandhuṣu // BrP_12.22 //
nikṣiptaśastraḥ pṛthivīṃ cacāra pṛthivīpatiḥ /
prītimān abhavad rājā yayātir aparājitaḥ // BrP_12.23 //
evaṃ vibhajya pṛthivīṃ yayātir yadum abravīt /
jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai // BrP_12.24 //
taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
jarāṃ tvayi samādhāya taṃ yaduḥ pratyuvāca ha // BrP_12.25 //
{yadur uvāca: }
anirdiṣṭā mayā bhikṣā brāhmaṇasya pratiśrutā /
anapākṛtya tāṃ rājan na grahīṣyāmi te jarām // BrP_12.26 //
jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ /
tasmāj jarāṃ na te rājan grahītum aham utsahe // BrP_12.27 //
santi te bahavaḥ putrā mattaḥ priyatarā nṛpa /
pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai // BrP_12.28 //
sa evam ukto yadunā rājā kopasamanvitaḥ /
uvāca vadatāṃ śreṣṭho yayātir garhayan sutam // BrP_12.29 //
{yayātir uvāca: }
ka āśramas tavānyo 'sti ko vā dharmo vidhīyate /
mām anādṛtya durbuddhe yad ahaṃ tava deśikaḥ // BrP_12.30 //
evam uktvā yaduṃ viprāḥ śaśāpainaṃ sa manyumān /
arājyā te prajā mūḍha bhavitrīti na saṃśayaḥ // BrP_12.31 //
druhyaṃ ca turvasuṃ caivāpy anuṃ ca dvijasattamāḥ /
evam evābravīd rājā pratyākhyātaś ca tair api // BrP_12.32 //
śaśāpa tān atikruddho yayātir aparājitaḥ /
yathāvat kathitaṃ sarvaṃ mayāsya dvijasattamāḥ // BrP_12.33 //
evaṃ śaptvā sutān sarvāṃś caturaḥ purupūrvajān /
tad eva vacanaṃ rājā purum apy āha bho dvijāḥ // BrP_12.34 //
taruṇas tava rūpeṇa careyaṃ pṛthivīm imām /
jarāṃ tvayi samādhāya tvaṃ puro yadi manyase // BrP_12.35 //
sa jarāṃ pratijagrāha pituḥ puruḥ pratāpavān /
yayātir api rūpeṇa puroḥ paryacaran mahīm // BrP_12.36 //
sa mārgamāṇaḥ kāmānām antaṃ nṛpatisattamaḥ /
viśvācyā sahito reme vane caitrarathe prabhuḥ // BrP_12.37 //
yadā ca tṛptaḥ kāmeṣu bhogeṣu ca narādhipaḥ /
tadā puroḥ sakāśād vai svāṃ jarāṃ pratyapadyata // BrP_12.38 //
yatra gāthā muniśreṣṭhā gītāḥ kila yayātinā /
yābhiḥ pratyāharet kāmān sarvaśo 'ṅgāni kūrmavat // BrP_12.39 //
na jātu kāmaḥ kāmānām upabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivardhate // BrP_12.40 //
yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
nālam ekasya tat sarvam iti kṛtvā na muhyati // BrP_12.41 //
yadā bhāvaṃ na kurute sarvabhūteṣu pāpakam /
karmaṇā manasā vācā brahma saṃpadyate tadā // BrP_12.42 //
yadā tebhyo na bibheti yadā cāsmān na bibhyati /
yadā necchati na dveṣṭi brahma saṃpadyate tadā // BrP_12.43 //
yā dustyajā durmatibhir yā na jīryati jīryataḥ /
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham // BrP_12.44 //
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
dhanāśā jīvitāśā ca jīryato 'pi na jīryati // BrP_12.45 //
yac ca kāmasukhaṃ loke yac ca divyaṃ mahat sukham /
tṛṣṇākṣayasukhasyaite nārhanti ṣoḍaśīṃ kalām // BrP_12.46 //
evam uktvā sa rājarṣiḥ sadāraḥ prāviśad vanam /
kālena mahatā cāyaṃ cacāra vipulaṃ tapaḥ // BrP_12.47 //
bhṛgutuṅge gatiṃ prāpa tapaso 'nte mahāyaśāḥ /
anaśnan deham utsṛjya sadāraḥ svargam āptavān // BrP_12.48 //
tasya vaṃśe muniśreṣṭhāḥ pañca rājarṣisattamāḥ /
yair vyāptā pṛthivī sarvā sūryasyeva gabhastibhiḥ // BrP_12.49 //
yados tu vaṃśaṃ vakṣyāmi śṛṇudhvaṃ rājasatkṛtam /
yatra nārāyaṇo jajñe harir vṛṣṇikulodvahaḥ // BrP_12.50 //
susthaḥ prajāvān āyuṣmān kīrtimāṃś ca bhaven naraḥ /
yayāticaritaṃ nityam idaṃ śṛṇvan dvijottamāḥ // BrP_12.51 //
{brāhmaṇā ūcuḥ: }
puror vaṃśaṃ vayaṃ sūta śrotum icchāma tattvataḥ /
druhyasyānor yadoś caiva turvasoś ca pṛthak pṛthak // BrP_13.1 //
{lomaharṣaṇa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ puror vaṃśaṃ mahātmanaḥ /
vistareṇānupūrvyā ca prathamaṃ vadato mama // BrP_13.2 //
puroḥ putraḥ suvīro 'bhūn manasyus tasya cātmajaḥ /
rājā cābhayado nāma manasyor abhavat sutaḥ // BrP_13.3 //
tathaivābhayadasyāsīt sudhanvā nāma pārthivaḥ /
sudhanvanaḥ subāhuś ca raudrāśvas tasya cātmajaḥ // BrP_13.4 //
raudrāśvasya daśārṇeyuḥ kṛkaṇeyus tathaiva ca /
kakṣeyusthaṇḍileyuś ca sannateyus tathaiva ca // BrP_13.5 //
ṛceyuś ca jaleyuś ca sthaleyuś ca mahābalaḥ /
dhaneyuś ca vaneyuś ca putrakāś ca daśa striyaḥ // BrP_13.6 //
bhadrā śūdrā ca madrā ca śaladā maladā tathā /
khaladā ca tato viprā naladā surasāpi ca // BrP_13.7 //
tathā gocapalā ca strī- ratnakūṭā ca tā daśa /
ṛṣir jāto 'trivaṃśe ca tāsāṃ bhartā prabhākaraḥ // BrP_13.8 //
bhadrāyāṃ janayām āsa sutaṃ somaṃ yaśasvinam /
svarbhānunā hate sūrye patamāne divo mahīm // BrP_13.9 //
tamobhibhūte loke ca prabhā yena pravartitā /
svasti te 'stv iti coktvā vai patamāno divākaraḥ // BrP_13.10 //
vacanāt tasya viprarṣer na papāta divo mahīm /
atriśreṣṭhāni gotrāṇi yaś cakāra mahātapāḥ // BrP_13.11 //
yajñeṣv atrer balaṃ caiva devair yasya pratiṣṭhitam /
sa tāsu janayām āsa putrikāsv ātmakāmajān // BrP_13.12 //
daśa putrān mahāsattvāṃs tapasy ugre ratāṃs tathā /
te tu gotrakarā viprā ṛṣayo vedapāragāḥ // BrP_13.13 //
svastyātreyā iti khyātāḥ kiṃca tridhanavarjitāḥ /
kakṣeyos tanayās tv āsaṃs traya eva mahārathāḥ // BrP_13.14 //
sabhānaraś cākṣuṣaś ca paramanyus tathaiva ca /
sabhānarasya putras tu vidvān kālānalo nṛpaḥ // BrP_13.15 //
kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ /
sṛñjayasyābhavat putro vīro rājā puraṃjayaḥ // BrP_13.16 //
janamejayo muniśreṣṭhāḥ puraṃjayasuto 'bhavat /
janamejayasya rājarṣer mahāśālo 'bhavat sutaḥ // BrP_13.17 //
deveṣu sa parijñātaḥ pratiṣṭhitayaśā bhuvi /
mahāmanā nāma suto mahāśālasya viśrutaḥ // BrP_13.18 //
jajñe vīraḥ suragaṇaiḥ pūjitaḥ sumahāmanāḥ /
mahāmanās tu putrau dvau janayām āsa bho dvijāḥ // BrP_13.19 //
uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam /
uśīnarasya patnyas tu pañca rājarṣivaṃśajāḥ // BrP_13.20 //
nṛgā kṛmir navā darvā pañcamī ca dṛṣadvatī /
uśīnarasya putrās tu pañca tāsu kulodvahāḥ // BrP_13.21 //
tapasā caiva mahatā jātā vṛddhasya cātmajāḥ /
nṛgāyās tu nṛgaḥ putraḥ kṛmyāṃ kṛmir ajāyata // BrP_13.22 //
navāyās tu navaḥ putro darvāyāḥ suvrato 'bhavat /
dṛṣadvatyās tu saṃjajñe śibir auśīnaro nṛpaḥ // BrP_13.23 //
śibes tu śibayo viprā yaudheyās tu nṛgasya ha /
navasya navarāṣṭraṃ tu kṛmes tu kṛmilā purī // BrP_13.24 //
suvratasya tathāmbaṣṭhāḥ śibiputrān nibodhata /
śibes tu śibayaḥ putrāś catvāro lokaviśrutāḥ // BrP_13.25 //
vṛṣadarbhaḥ suvīraś ca kekayo madrakas tathā /
teṣāṃ janapadāḥ sphītā kekayā madrakās tathā // BrP_13.26 //
vṛṣadarbhāḥ suvīrāś ca titikṣos tu prajās tv imāḥ /
titikṣur abhavad rājā pūrvasyāṃ diśi bho dvijāḥ // BrP_13.27 //
uṣadratho mahāvīryaḥ phenas tasya suto 'bhavat /
phenasya sutapā jajñe tataḥ sutapaso baliḥ // BrP_13.28 //
jāto mānuṣayonau tu sa rājā kāñcaneṣudhiḥ /
mahāyogī sa tu balir babhūva nṛpatiḥ purā // BrP_13.29 //
putrān utpādayām āsa pañca vaṃśakarān bhuvi /
aṅgaḥ prathamato jajñe vaṅgaḥ suhmas tathaiva ca // BrP_13.30 //
puṇḍraḥ kaliṅgaś ca tathā bāleyaṃ kṣatram ucyate /
bāleyā brāhmaṇāś caiva tasya vaṃśakarā bhuvi // BrP_13.31 //
baleś ca brahmaṇā datto varaḥ prītena bho dvijāḥ /
mahāyogitvam āyuś ca kalpasya parimāṇataḥ // BrP_13.32 //
bale cāpratimatvaṃ vai dharmatattvārthadarśanam /
saṃgrāme cāpy ajeyatvaṃ dharme caiva pradhānatām // BrP_13.33 //
trailokyadarśanaṃ cāpi prādhānyaṃ prasave tathā /
caturo niyatān varṇāṃs tvaṃ ca sthāpayiteti ca // BrP_13.34 //
ity ukto vibhunā rājā baliḥ śāntiṃ parāṃ yayau /
kālena mahatā viprāḥ svaṃ ca sthānam upāgamat // BrP_13.35 //
teṣāṃ janapadāḥ pañca aṅgā vaṅgāḥ sasuhmakāḥ /
kaliṅgāḥ puṇḍrakāś caiva prajās tv aṅgasya sāṃpratam // BrP_13.36 //
aṅgaputro mahān āsīd rājendro dadhivāhanaḥ /
dadhivāhanaputras tu rājā diviratho 'bhavat // BrP_13.37 //
putro divirathasyāsīc chakratulyaparākramaḥ /
vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ // BrP_13.38 //
tena dharmarathenātha tadā kālañjare girau /
yajatā saha śakreṇa somaḥ pīto mahātmanā // BrP_13.39 //
atha citrarathasyāpi putro daśaratho 'bhavat /
lomapāda iti khyāto yasya śāntā sutābhavat // BrP_13.40 //
tasya dāśarathir vīraś caturaṅgo mahāyaśāḥ /
ṛṣyaśṛṅgaprasādena jajñe vaṃśavivardhanaḥ // BrP_13.41 //
caturaṅgasya putras tu pṛthulākṣa iti smṛtaḥ /
pṛthulākṣasuto rājā campo nāma mahāyaśāḥ // BrP_13.42 //
campasya tu purī campā yā māliny abhavat purā /
pūrṇabhadraprasādena haryaṅgo 'sya suto 'bhavat // BrP_13.43 //
tato vaibhāṇḍakis tasya vāraṇaṃ śakravāraṇam /
avatārayām āsa mahīṃ mantrair vāhanam uttamam // BrP_13.44 //
haryaṅgasya sutas tatra rājā bhadrarathaḥ smṛtaḥ /
putro bhadrarathasyāsīd bṛhatkarmā prajeśvaraḥ // BrP_13.45 //
bṛhaddarbhaḥ sutas tasya yasmāj jajñe bṛhanmanāḥ /
bṛhanmanās tu rājendro janayām āsa vai sutam // BrP_13.46 //
nāmnā jayadrathaṃ nāma yasmād dṛḍharatho nṛpaḥ /
āsīd dṛḍharathasyāpi viśvajij janamejayī // BrP_13.47 //
dāyādas tasya vaikarṇo vikarṇas tasya cātmajaḥ /
tasya putraśataṃ tv āsīd aṅgānāṃ kulavardhanam // BrP_13.48 //
ete 'ṅgavaṃśajāḥ sarve rājānaḥ kīrtitā mayā /
satyavratā mahātmānaḥ prajāvanto mahārathāḥ // BrP_13.49 //
ṛceyos tu muniśreṣṭhā raudrāśvatanayasya vai /
śṛṇudhvaṃ saṃpravakṣyāmi vaṃśaṃ rājñas tu bho dvijāḥ // BrP_13.50 //
ṛceyos tanayo rājā matināro mahīpatiḥ /
matinārasutās tv āsaṃs trayaḥ paramadhārmikāḥ // BrP_13.51 //
vasurodhaḥ pratirathaḥ subāhuś caiva dhārmikaḥ /
sarve vedavidaś caiva brahmaṇyāḥ satyavādinaḥ // BrP_13.52 //
ilā nāma tu yasyāsīt kanyā vai munisattamāḥ /
brahmavādiny adhistrī sā taṃsus tām abhyagacchata // BrP_13.53 //
taṃsoḥ suto 'tha rājarṣir dharmanetraḥ pratāpavān /
brahmavādī parākrāntas tasya bhāryopadānavī // BrP_13.54 //
upadānavī tataḥ putrāṃś caturo 'janayac chubān /
duṣyantam atha suṣmantaṃ pravīram anaghaṃ tathā // BrP_13.55 //
duṣyantasya tu dāyādo bharato nāma vīryavān /
sa sarvadamano nāma nāgāyutabalo mahān // BrP_13.56 //
cakravartī suto jajñe duṣyantasya mahātmanaḥ /
śakuntalāyāṃ bharato yasya nāmnā tu bhāratāḥ // BrP_13.57 //
bharatasya vinaṣṭeṣu tanayeṣu mahīpateḥ /
mātṝṇāṃ tu prakopeṇa mayā tat kathitaṃ purā // BrP_13.58 //
bṛhaspater aṅgirasaḥ putro vipro mahāmuniḥ /
ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ // BrP_13.59 //
pūrvaṃ tu vitathe tasya kṛte vai putrajanmani /
tato 'tha vitatho nāma bharadvājāt suto 'bhavat // BrP_13.60 //
tato 'tha vitathe jāte bharatas tu divaṃ yayau /
vitathaṃ cābhiṣicyātha bharadvājo vanaṃ yayau // BrP_13.61 //
sa cāpi vitathaḥ putrāñ janayām āsa pañca vai /
suhotraṃ ca suhotāraṃ gayaṃ gargaṃ tathaiva ca // BrP_13.62 //
kapilaṃ ca mahātmānaṃ suhotrasya sutadvayam /
kāśikaṃ ca mahāsatyaṃ tathā gṛtsamatiṃ nṛpam // BrP_13.63 //
tathā gṛtsamateḥ putrā brāhmaṇāḥ kṣatriyā viśaḥ /
kāśikasya tu kāśeyaḥ putro dīrghatapās tathā // BrP_13.64 //
babhūva dīrghatapaso vidvān dhanvantariḥ sutaḥ /
dhanvantares tu tanayaḥ ketumān iti viśrutaḥ // BrP_13.65 //
tathā ketumataḥ putro vidvān bhīmarathaḥ smṛtaḥ /
putro bhīmarathasyāpi vārāṇasyadhipo 'bhavat // BrP_13.66 //
divodāsa iti khyātaḥ sarvakṣatrapraṇāśanaḥ /
divodāsasya putras tu vīro rājā pratardanaḥ // BrP_13.67 //
pratardanasya putrau dvau vatso bhārgava eva ca /
alarko rājaputras tu rājā sanmatimān bhuvi // BrP_13.68 //
haihayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ /
ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt // BrP_13.69 //
bhadraśreṇyasya putreṇa durdamena mahātmanā /
divodāsena bāleti ghṛṇayāsau visarjitaḥ // BrP_13.70 //
aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /
tena putreṇa bālasya prahṛtaṃ tasya bho dvijāḥ // BrP_13.71 //
vairasyāntaṃ muniśreṣṭhāḥ kṣatriyeṇa vidhitsatā /
alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ // BrP_13.72 //
ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca /
yuvā rūpeṇa saṃpanna āsīt kāśikulodvahaḥ // BrP_13.73 //
lopāmudrāprasādena paramāyur avāpa saḥ /
vayaso 'nte muniśreṣṭhā hatvā kṣemakarākṣasam // BrP_13.74 //
ramyāṃ niveśayām āsa purīṃ vārāṇasīṃ nṛpaḥ /
alarkasya tu dāyādaḥ kṣemako nāma pārthivaḥ // BrP_13.75 //
kṣemakasya tu putro vai varṣaketus tato 'bhavat /
varṣaketoś ca dāyādo vibhur nāma prajeśvaraḥ // BrP_13.76 //
ānartas tu vibhoḥ putraḥ sukumāras tato 'bhavat /
sukumārasya putras tu satyaketur mahārathaḥ // BrP_13.77 //
suto 'bhavan mahātejā rājā paramadhārmikaḥ /
vatsasya vatsabhūmis tu bhargabhūmis tu bhārgavāt // BrP_13.78 //
ete tv aṅgirasaḥ putrā jātā vaṃśe 'tha bhārgave /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ // BrP_13.79 //
ājamīḍho 'paro vaṃśaḥ śrūyatāṃ dvijasattamāḥ /
suhotrasya bṛhat putro bṛhatas tanayās trayaḥ // BrP_13.80 //
ajamīḍho dvimīḍhaś ca purumīḍhaś ca vīryavān /
ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ // BrP_13.81 //
nīlī ca keśinī caiva dhūminī ca varāṅganāḥ /
ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān // BrP_13.82 //
ājahre yo mahāsattraṃ sarvamedhamakhaṃ vibhum /
patilobhena yaṃ gaṅgā vinīteva sasāra ha // BrP_13.83 //
necchataḥ plāvayām āsa tasya gaṅgā ca tat sadaḥ /
tat tayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BrP_13.84 //
jahnur apy abravīd gaṅgāṃ kruddho viprās tadā nṛpaḥ /
eṣa te triṣu lokeṣu saṃkṣipyāpaḥ pibāmy aham /
asya gaṅge 'valepasya sadyaḥ phalam avāpnuhi // BrP_13.85 //
tataḥ pītāṃ mahātmāno dṛṣṭvā gaṅgāṃ maharṣayaḥ /
upaninyur mahābhāgā duhitṛtvena jāhnavīm // BrP_13.86 //
yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat /
gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam // BrP_13.87 //
jahnos tu dayitaḥ putro ajako nāma vīryavān /
ajakasya tu dāyādo balākāśvo mahīpatiḥ // BrP_13.88 //
babhūva mṛgayāśīlaḥ kuśikas tasya cātmajaḥ /
pahnavaiḥ saha saṃvṛddho rājā vanacaraiḥ saha // BrP_13.89 //
kuśikas tu tapas tepe putram indrasamaṃ vibhum /
labheyam iti taṃ śakras trāsād abhyetya jajñivān // BrP_13.90 //
sa gādhir abhavad rājā maghavā kauśikaḥ svayam /
viśvāmitras tu gādheyo viśvāmitrāt tathāṣṭakaḥ // BrP_13.91 //
aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /
ājamīḍho 'paro vaṃśaḥ śrūyatāṃ munisattamāḥ // BrP_13.92 //
ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata /
purujātiḥ suśānteś ca bāhyāśvaḥ purujātitaḥ // BrP_13.93 //
bāhyāśvatanayāḥ pañca sphītā janapadāvṛtāḥ /
mudgalaḥ sṛñjayaś caiva rājā bṛhadiṣus tadā // BrP_13.94 //
yavīnaraś ca vikrāntaḥ kṛmilāśvaś ca pañcamaḥ /
pañcaite rakṣaṇāyālaṃ deśānām iti viśrutāḥ // BrP_13.95 //
pañcānāṃ te tu pañcālāḥ sphītā janapadāvṛtāḥ /
alaṃ saṃrakṣaṇe teṣāṃ pañcālā iti viśrutāḥ // BrP_13.96 //
mudgalasya tu dāyādo maudgalyaḥ sumahāyaśāḥ /
indrasenā yato garbhaṃ vadhnyaṃ ca pratyapadyata // BrP_13.97 //
āsīt pañcajanaḥ putraḥ sṛñjayasya mahātmanaḥ /
sutaḥ pañcajanasyāpi somadatto mahīpatiḥ // BrP_13.98 //
somadattasya dāyādaḥ sahadevo mahāyaśāḥ /
sahadevasutaś cāpi somako nāma viśrutaḥ // BrP_13.99 //
ajamīḍhasuto jātaḥ kṣīṇe vaṃśe tu somakaḥ /
somakasya suto jantur yasya putraśataṃ babhau // BrP_13.100 //
teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ /
ājamīḍhāḥ smṛtāś caite mahātmānas tu somakāḥ // BrP_13.101 //
mahiṣī tv ajamīḍhasya dhūminī putragṛddhinī /
pativratā mahābhāgā kulajā munisattamāḥ // BrP_13.102 //
sā ca putrārthinī devī vratacaryāsamanvitā /
tato varṣāyutaṃ taptvā tapaḥ paramaduścaram // BrP_13.103 //
hutvāgniṃ vidhivat sā tu pavitrā mitabhojanā /
agnihotrakuśeṣv eva suṣvāpa munisattamāḥ // BrP_13.104 //
dhūminyā sa tayā devyā tv ajamīḍhaḥ samīyivān /
ṛkṣaṃ saṃjanayām āsa dhūmravarṇaṃ sudarśanam // BrP_13.105 //
ṛkṣāt saṃvaraṇo jajñe kuruḥ saṃvaraṇāt tathā /
yaḥ prayāgād atikramya kurukṣetraṃ cakāra ha // BrP_13.106 //
puṇyaṃ ca ramaṇīyaṃ ca puṇyakṛdbhir niṣevitam /
tasyānvavāyaḥ sumahān yasya nāmnātha kauravāḥ // BrP_13.107 //
kuroś ca putrāś catvāraḥ sudhanvā sudhanus tathā /
parīkṣic ca mahābāhuḥ pravaraś cārimejayaḥ // BrP_13.108 //
parīkṣitas tu dāyādo dhārmiko janamejayaḥ /
śrutaseno 'grasenaś ca bhīmasenaś ca nāmataḥ // BrP_13.109 //
ete sarve mahābhāgā vikrāntā balaśālinaḥ /
janamejayasya putras tu suratho matimāṃs tathā // BrP_13.110 //
surathasya tu vikrāntaḥ putro jajñe vidūrathaḥ /
vidūrathasya dāyāda ṛkṣa eva mahārathaḥ // BrP_13.111 //
dvitīyas tu bharadvājān nāmnā tenaiva viśrutaḥ /
dvāv ṛkṣau somavaṃśe 'smin dvāv eva ca parīkṣitau // BrP_13.112 //
bhīmasenās trayo viprā dvau cāpi janamejayau /
ṛkṣasya tu dvitīyasya bhīmaseno 'bhavat sutaḥ // BrP_13.113 //
pratīpo bhīmasenāt tu pratīpasya tu śāṃtanuḥ /
devāpir bāhlikaś caiva traya eva mahārathāḥ // BrP_13.114 //
śāṃtanos tv abhavad bhīṣmas tasmin vaṃśe dvijottamāḥ /
bāhlikasya tu rājarṣer vaṃśaṃ śṛṇuta bho dvijāḥ // BrP_13.115 //
bāhlikasya sutaś caiva somadatto mahāyaśāḥ /
jajñire somadattāt tu bhūrir bhūriśravāḥ śalaḥ // BrP_13.116 //
upādhyāyas tu devānāṃ devāpir abhavan muniḥ /
cyavanaputraḥ kṛtaka iṣṭa āsīn mahātmanaḥ // BrP_13.117 //
śāṃtanus tv abhavad rājā kauravāṇāṃ dhuraṃdharaḥ /
śāṃtanoḥ saṃpravakṣyāmi vaṃśaṃ trailokyaviśrutam // BrP_13.118 //
gāṅgaṃ devavrataṃ nāma putraṃ so 'janayat prabhuḥ /
sa tu bhīṣma iti khyātaḥ pāṇḍavānāṃ pitāmahaḥ // BrP_13.119 //
kālī vicitravīryaṃ tu janayām āsa bho dvijāḥ /
śāṃtanor dayitaṃ putraṃ dharmātmānam akalmaṣam // BrP_13.120 //
kṛṣṇadvaipāyanāc caiva kṣetre vaicitravīryake /
dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpy ajījanat // BrP_13.121 //
dhṛtarāṣṭras tu gāndhāryāṃ putrān utpādayac chatam /
teṣāṃ duryodhanaḥ śreṣṭhaḥ sarveṣām api sa prabhuḥ // BrP_13.122 //
pāṇḍor dhanaṃjayaḥ putraḥ saubhadras tasya cātmajaḥ /
abhimanyoḥ parīkṣit tu pitā pārīkṣitasya ha // BrP_13.123 //
pārīkṣitasya kāśyāyāṃ dvau putrau saṃbabhūvatuḥ /
candrāpīḍas tu nṛpatiḥ sūryāpīḍaś ca mokṣavit // BrP_13.124 //
candrāpīḍasya putrāṇāṃ śatam uttamadhanvinām /
jānamejayam ity evaṃ kṣātraṃ bhuvi pariśrutam // BrP_13.125 //
teṣāṃ jyeṣṭhas tu tatrāsīt pure vāraṇasāhvaye /
satyakarṇo mahābāhur yajvā vipuladakṣiṇaḥ // BrP_13.126 //
satyakarṇasya dāyādaḥ śvetakarṇaḥ pratāpavān /
aputraḥ sa tu dharmātmā praviveśa tapovanam // BrP_13.127 //
tasmād vanagatā garbhaṃ yādavī pratyapadyata /
sucāror duhitā subhrūr mālinī grāhamālinī // BrP_13.128 //
saṃbhūte sa ca garbhe ca śvetakarṇaḥ prajeśvaraḥ /
anvagacchat kṛtaṃ pūrvaṃ mahāprasthānam acyutam // BrP_13.129 //
sā tu dṛṣṭvā priyaṃ taṃ tu mālinī pṛṣṭhato 'nvagāt /
sucāror duhitā sādhvī vane rājīvalocanā // BrP_13.130 //
pathi sā suṣuve bālā sukumāraṃ kumārakam /
tam apāsyātha tatraiva rājānaṃ sānvagacchata // BrP_13.131 //
pativratā mahābhāgā draupadīva purā satī /
kumāraḥ sukumāro 'sau giripṛṣṭhe ruroda ha // BrP_13.132 //
dayārthaṃ tasya meghās tu prādurāsan mahātmanaḥ /
śraviṣṭhāyās tu putrau dvau paippalādiś ca kauśikaḥ // BrP_13.133 //
dṛṣṭvā kṛpānvitau gṛhya tau prākṣālayatāṃ jale /
nighṛṣṭau tasya pārśvau tu śilāyāṃ rudhiraplutau // BrP_13.134 //
ajaśyāmaḥ sa pārśvābhyāṃ ghṛṣṭābhyāṃ susamāhitaḥ /
ajaśyāmau tu tatpārśvau devena saṃbabhūvatuḥ // BrP_13.135 //
athājapārśva iti vai cakrāte nāma tasya tau /
sa tu remakaśālāyāṃ dvijābhyām abhivardhitaḥ // BrP_13.136 //
remakasya tu bhāryā tam udvahat putrakāraṇāt /
rematyāḥ sa tu putro 'bhūd brāhmaṇau sacivau tu tau // BrP_13.137 //
teṣāṃ putrāś ca pautrāś ca yugapattulyajīvinaḥ /
sa eṣa pauravo vaṃśaḥ pāṇḍavānāṃ mahātmanām // BrP_13.138 //
śloko 'pi cātra gīto 'yaṃ nāhuṣeṇa yayātinā /
jarāsaṃkramaṇe pūrvaṃ tadā prītena dhīmatā // BrP_13.139 //
acandrārkagrahā bhūmir bhaved iyam asaṃśayam /
apauravā mahī naiva bhaviṣyati kadācana // BrP_13.140 //
eṣa vaḥ pauravo vaṃśo vikhyātaḥ kathito mayā /
turvasos tu pravakṣyāmi druhyoś cānor yados tathā // BrP_13.141 //
turvasos tu suto vahnir gobhānus tasya cātmajaḥ /
gobhānos tu suto rājā aiśānur aparājitaḥ // BrP_13.142 //
karaṃdhamas tu aiśānor maruttas tasya cātmajaḥ /
anyas tv āvikṣito rājā maruttaḥ kathito mayā // BrP_13.143 //
anapatyo 'bhavad rājā yajvā vipuladakṣiṇaḥ /
duhitā saṃyatā nāma tasyāsīt pṛthivīpateḥ // BrP_13.144 //
dakṣiṇārthaṃ tu sā dattā saṃvartāya mahātmane /
duṣyantaṃ pauravaṃ cāpi lebhe putram akalmaṣam // BrP_13.145 //
evaṃ yayātiśāpena jarāsaṃkramaṇe tadā /
pauravaṃ turvasor vaṃśaṃ praviveśa dvijottamāḥ // BrP_13.146 //
duṣyantasya tu dāyādaḥ karūromaḥ prajeśvaraḥ /
karūromād athāhrīdaś catvāras tasya cātmajāḥ // BrP_13.147 //
pāṇḍyaś ca keralaś caiva kālaś colaś ca pārthivaḥ /
druhyoś ca tanayo rājan babhrusetuś ca pārthivaḥ // BrP_13.148 //
aṅgārasetus tatputro marutāṃ patir ucyate /
yauvanāśvena samare kṛcchreṇa nihato balī // BrP_13.149 //
yuddhaṃ sumahad apy āsīn māsān paricarad daśa /
aṅgārasetor dāyādo gāndhāro nāma pārthivaḥ // BrP_13.150 //
khyāyate yasya nāmnā vai gāndhāraviṣayo mahān /
gāndhāradeśajāś caiva turagā vājināṃ varāḥ // BrP_13.151 //
anos tu putro dharmo 'bhūd dyūtas tasyātmajo 'bhavat /
dyūtād vanaduho jajñe pracetās tasya cātmajaḥ // BrP_13.152 //
pracetasaḥ sucetās tu kīrtitās tv anavo mayā /
babhūvus tu yadoḥ putrāḥ pañca devasutopamāḥ // BrP_13.153 //
sahasrādaḥ payodaś ca kroṣṭā nīlo 'ñjikas tathā /
sahasrādasya dāyādās trayaḥ paramadhārmikāḥ // BrP_13.154 //
haihayaś ca hayaś caiva rājā veṇuhayas tathā /
haihayasyābhavat putro dharmanetra iti śrutaḥ // BrP_13.155 //
dharmanetrasya kārtas tu sāhañjas tasya cātmajaḥ /
sāhañjanī nāma purī tena rājñā niveśitā // BrP_13.156 //
āsīn mahiṣmataḥ putro bhadraśreṇyaḥ pratāpavān /
bhadraśreṇyasya dāyādo durdamo nāma viśrutaḥ // BrP_13.157 //
durdamasya suto dhīmān kanako nāma nāmataḥ /
kanakasya tu dāyādāś catvāro lokaviśrutāḥ // BrP_13.158 //
kṛtavīryaḥ kṛtaujāś ca kṛtadhanvā tathaiva ca /
kṛtāgnis tu caturtho 'bhūt kṛtavīryād athārjunaḥ // BrP_13.159 //
yo 'sau bāhusahasreṇa saptadvīpeśvaro 'bhavat /
jigāya pṛthivīm eko rathenādityavarcasā // BrP_13.160 //
sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram /
dattam ārādhayām āsa kārtavīryo 'trisaṃbhavam // BrP_13.161 //
tasmai datto varān prādāc caturo bhūritejasaḥ /
pūrvaṃ bāhusahasraṃ tu prārthitaṃ sumahad varam // BrP_13.162 //
adharme 'dhīyamānasya sadbhis tatra nivāraṇam /
ugreṇa pṛthivīṃ jitvā dharmeṇaivānurañjanam // BrP_13.163 //
saṃgrāmān subahūñ jitvā hatvā cārīn sahasraśaḥ /
saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe // BrP_13.164 //
tasya bāhusahasraṃ tu yudhyataḥ kila bho dvijāḥ /
yogād yogīśvarasyeva prādurbhavati māyayā // BrP_13.165 //
teneyaṃ pṛthivī sarvā saptadvīpā sapattanā /
sasamudrā sanagarā ugreṇa vidhinā jitā // BrP_13.166 //
tena saptasu dvīpeṣu sapta yajñaśatāni ca /
prāptāni vidhinā rājñā śrūyante munisattamāḥ // BrP_13.167 //
sarve yajñā muniśreṣṭhāḥ sahasraśatadakṣiṇāḥ /
sarve kāñcanayūpāś ca sarve kāñcanavedayaḥ // BrP_13.168 //
sarve devair muniśreṣṭhā vimānasthair alaṃkṛtaiḥ /
gandharvair apsarobhiś ca nityam evopaśobhitāḥ // BrP_13.169 //
yasya yajñe jagau gāthāṃ gandharvo nāradas tathā /
varīdāsātmajo vidvān mahimnā tasya vismitaḥ // BrP_13.170 //
{nārada uvāca: }
na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ /
yajñair dānais tapobhiś ca vikrameṇa śrutena ca // BrP_13.171 //
sa hi saptasu dvīpeṣu carmī khaḍgī śarāsanī /
rathī dvīpān anucaran yogī saṃdṛśyate nṛbhiḥ // BrP_13.172 //
anaṣṭadravyatā caiva na śoko na ca vibhramaḥ /
prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣataḥ // BrP_13.173 //
sa sarvaratnabhāk samrāṭ cakravartī babhūva ha /
sa eva paśupālo 'bhūt kṣetrapālaḥ sa eva ca // BrP_13.174 //
sa eva vṛṣṭyā parjanyo yogitvād arjuno 'bhavat /
sa vai bāhusahasreṇa jyāghātakaṭhinatvacā // BrP_13.175 //
bhāti raśmisahasreṇa śaradīva ca bhāskaraḥ /
sa hi nāgān manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ // BrP_13.176 //
karkoṭakasutāñ jitvā puryāṃ tasyāṃ nyaveśayat /
sa vai vegaṃ samudrasya prāvṛṭkāle 'mbujekṣaṇaḥ // BrP_13.177 //
krīḍann iva bhujodbhinnaṃ pratisrotaś cakāra ha /
luṇṭhitā krīḍatā tena nadī tadgrāmamālinī // BrP_13.178 //
caladūrmisahasreṇa śaṅkitābhyeti narmadā /
tasya bāhusahasreṇa kṣipyamāṇe mahodadhau // BrP_13.179 //
bhayān nilīnā niśceṣṭhāḥ pātālasthā mahīsurāḥ /
cūrṇīkṛtamahāvīciṃ calanmīnamahātimim // BrP_13.180 //
mārutāviddhaphenaugham āvartakṣobhasaṃkulam /
prāvartayat tadā rājā sahasreṇa ca bāhunā // BrP_13.181 //
devāsurasamākṣiptaḥ kṣīrodam iva mandaraḥ /
mandarakṣobhacakitā amṛtotpādaśaṅkitāḥ // BrP_13.182 //
sahasotpatitā bhītā bhīmaṃ dṛṣṭvā nṛpottamam /
natā niścalamūrdhāno babhūvus te mahoragāḥ // BrP_13.183 //
sāyāhne kadalīkhaṇḍāḥ kampitā iva vāyunā /
sa vai baddhvā dhanur jyābhir utsiktaṃ pañcabhiḥ śaraiḥ // BrP_13.184 //
laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt /
nirjitya vaśam ānīya māhiṣmatyāṃ babandha tam // BrP_13.185 //
śrutvā tu baddhaṃ paulastyaṃ rāvaṇaṃ tv arjunena ca /
tato gatvā pulastyas tam arjunaṃ dadṛśe svayam // BrP_13.186 //
mumoca rakṣaḥ paulastyaṃ pulastyenābhiyācitaḥ /
yasya bāhusahasrasya babhūva jyātalasvanaḥ // BrP_13.187 //
yugānte toyadasyeva sphuṭato hy aśaner iva /
aho bata mṛdhe vīryaṃ bhārgavasya yad acchinat // BrP_13.188 //
rājño bāhusahasrasya haimaṃ tālavanaṃ yathā /
tṛṣitena kadācit sa bhikṣitaś citrabhānunā // BrP_13.189 //
sa bhikṣām adadād vīraḥ sapta dvīpān vibhāvasoḥ /
purāṇi grāmaghoṣāṃś ca viṣayāṃś caiva sarvaśaḥ // BrP_13.190 //
jajvāla tasya sarvāṇi citrabhānur didhṛkṣayā /
sa tasya puruṣendrasya prabhāveṇa mahātmanaḥ // BrP_13.191 //
dadāha kārtavīryasya śailāṃś caiṣa vanāni ca /
sa śūnyam āśramaṃ ramyaṃ varuṇasyātmajasya vai // BrP_13.192 //
dadāha balavadbhītaś citrabhānuḥ sa haihayaḥ /
yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantam uttamam // BrP_13.193 //
vasiṣṭhaṃ nāma sa muniḥ khyāta āpava ity uta /
yatrāpavas tu taṃ krodhāc chaptavān arjunaṃ vibhuḥ // BrP_13.194 //
yasmān na varjitam idaṃ vanaṃ te mama haihaya /
tasmāt te duṣkaraṃ karma kṛtam anyo haniṣyati // BrP_13.195 //
rāmo nāma mahābāhur jāmadagnyaḥ pratāpavān /
chittvā bāhusahasraṃ te pramathya tarasā balī // BrP_13.196 //
tapasvī brāhmaṇas tvāṃ tu haniṣyati sa bhārgavaḥ /
anaṣṭadravyatā yasya babhūvāmitrakarṣiṇaḥ // BrP_13.197 //
pratāpena narendrasya prajā dharmeṇa rakṣataḥ /
prāptas tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ // BrP_13.198 //
varas tathaiva bho viprāḥ svayam eva vṛtaḥ purā /
tasya putraśataṃ tv āsīt pañca śeṣā mahātmanaḥ // BrP_13.199 //
kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ /
śūrasenaś ca śūraś ca vṛṣaṇo madhupadhvajaḥ // BrP_13.200 //
jayadhvajaś ca nāmnāsīd āvantyo nṛpatir mahān /
kārtavīryasya tanayā vīryavanto mahābalāḥ // BrP_13.201 //
jayadhvajasya putras tu tālajaṅgho mahābalaḥ /
tasya putraśataṃ khyātās tālajaṅghā iti smṛtāḥ // BrP_13.202 //
teṣāṃ kule muniśreṣṭhā haihayānāṃ mahātmanām /
vītihotrāḥ sujātāś ca bhojāś cāvantayaḥ smṛtāḥ // BrP_13.203 //
tauṇḍikerāś ca vikhyātās tālajaṅghās tathaiva ca /
bharatāś ca sujātāś ca bahutvān nānukīrtitāḥ // BrP_13.204 //
vṛṣaprabhṛtayo viprā yādavāḥ puṇyakarmiṇaḥ /
vṛṣo vaṃśadharas tatra tasya putro 'bhavan madhuḥ // BrP_13.205 //
madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśakṛt /
vṛṣaṇād vṛṣṇayaḥ sarve madhos tu mādhavāḥ smṛtāḥ // BrP_13.206 //
yādavā yadunāmnā te nirucyante ca haihayāḥ /
na tasya vittanāśaḥ syān naṣṭaṃ prati labhec ca saḥ // BrP_13.207 //
kārtavīryasya yo janma kathayed iha nityaśaḥ /
ete yayātiputrāṇāṃ pañca vaṃśā dvijottamāḥ // BrP_13.208 //
kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
bhūtānīva muniśreṣṭhāḥ pañca sthāvarajaṅgamān // BrP_13.209 //
śrutvā pañca visargāṃs tu rājā dharmārthakovidaḥ /
vaśī bhavati pañcānām ātmajānāṃ tatheśvaraḥ // BrP_13.210 //
labhet pañca varāṃś caiva durlabhān iha laukikān /
āyuḥ kīrtiṃ tathā putrān aiśvaryaṃ bhūtim eva ca // BrP_13.211 //
dhāraṇāc chravaṇāc caiva pañcavargasya bho dvijāḥ /
kroṣṭor vaṃśaṃ muniśreṣṭhāḥ śṛṇudhvaṃ gadato mama // BrP_13.212 //
yador vaṃśadharasyātha yajvinaḥ puṇyakarmiṇaḥ /
kroṣṭor vaṃśaṃ hi śrutvaiva sarvapāpaiḥ pramucyate /
yasyānvavāyajo viṣṇur harir vṛṣṇikulodvahaḥ // BrP_13.213 //
{lomaharṣaṇa uvāca: }
gāndhārī caiva mādrī ca kroṣṭor bhārye babhūvatuḥ /
gāndhārī janayām āsa anamitraṃ mahābalam // BrP_14.1 //
mādrī yudhājitaṃ putraṃ tato 'nyaṃ devamīḍhuṣam /
teṣāṃ vaṃśas tridhā bhūto vṛṣṇīnāṃ kulavardhanaḥ // BrP_14.2 //
mādryāḥ putrau tu jajñāte śrutau vṛṣṇyandhakāv ubhau /
jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā // BrP_14.3 //
śvaphalkas tu muniśreṣṭhā dharmātmā yatra vartate /
nāsti vyādhibhayaṃ tatra nāvarṣas tapam eva ca // BrP_14.4 //
kadācit kāśirājasya viṣaye munisattamāḥ /
trīṇi varṣāṇi pūrṇāni nāvarṣat pākaśāsanaḥ // BrP_14.5 //
sa tatra cānayām āsa śvaphalkaṃ paramārcitam /
śvaphalkaparivartena vavarṣa harivāhanaḥ // BrP_14.6 //
śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata /
gāndinīṃ nāma gāṃ sā ca dadau viprāya nityaśaḥ // BrP_14.7 //
dātā yajvā ca vīraś ca śrutavān atithipriyaḥ /
akrūraḥ suṣuve tasmāc chvaphalkād bhūridakṣiṇaḥ // BrP_14.8 //
upamadgus tathā madgur meduraś cārimejayaḥ /
avikṣitas tathākṣepaḥ śatrughnaś cārimardanaḥ // BrP_14.9 //
dharmadhṛg yatidharmā ca dharmokṣāndhakarus tathā /
āvāhaprativāhau ca sundarī ca varāṅganā // BrP_14.10 //
akrūreṇograsenāyāṃ sugātryāṃ dvijasattamāḥ /
prasenaś copadevaś ca jajñāte devavarcasau // BrP_14.11 //
citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca /
aśvagrīvo 'śvabāhuś ca svapārśvakagaveṣaṇau // BrP_14.12 //
ariṣṭanemir aśvaś ca sudharmā dharmabhṛt tathā /
subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau // BrP_14.13 //
asiknyāṃ janayām āsa śūraṃ vai devamīḍhuṣam /
mahiṣyāṃ jajñire śūrā bhojyāyāṃ puruṣā daśa // BrP_14.14 //
vasudevo mahābāhuḥ pūrvam ānakadundubhiḥ /
jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi // BrP_14.15 //
ānakānāṃ ca saṃhrādaḥ sumahān abhavad divi /
papāta puṣpavarṣaś ca śūrasya janane mahān // BrP_14.16 //
manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi /
yasyāsīt puruṣāgryasya kāntiś candramaso yathā // BrP_14.17 //
devabhāgas tato jajñe tathā devaśravāḥ punaḥ /
anādhṛṣṭiḥ kanavako vatsavān atha gṛñjamaḥ // BrP_14.18 //
śyāmaḥ śamīko gaṇḍūṣaḥ pañca cāsya varāṅganāḥ /
pṛthukīrtiḥ pṛthā caiva śrutadevā śrutaśravā // BrP_14.19 //
rājādhidevī ca tathā pañcaitā vīramātaraḥ /
śrutaśravāyāṃ caidyas tu śiśupālo 'bhavan nṛpaḥ // BrP_14.20 //
hiraṇyakaśipur yo 'sau daityarājo 'bhavat purā /
pṛthukīrtyāṃ tu saṃjajñe tanayo vṛddhaśarmaṇaḥ // BrP_14.21 //
karūṣādhipatir vīro dantavakro mahābalaḥ /
pṛthāṃ duhitaraṃ cakre kuntis tāṃ pāṇḍur āvahat // BrP_14.22 //
yasyāṃ sa dharmavid rājā dharmo jajñe yudhiṣṭhiraḥ /
bhīmasenas tathā vātād indrāc caiva dhanaṃjayaḥ // BrP_14.23 //
loke pratiratho vīraḥ śakratulyaparākramaḥ /
anamitrāc chanir jajñe kaniṣṭhād vṛṣṇinandanāt // BrP_14.24 //
śaineyaḥ satyakas tasmād yuyudhānaś ca sātyakiḥ /
uddhavo devabhāgasya mahābhāgaḥ suto 'bhavat // BrP_14.25 //
paṇḍitānāṃ paraṃ prāhur devaśravasam uttamam /
aśmakyaṃ prāptavān putram anādhṛṣṭir yaśasvinam // BrP_14.26 //
nivṛttaśatruṃ śatrughnaṃ śrutadevā tv ajāyata /
śrutadevātmajās te tu naiṣādir yaḥ pariśrutaḥ // BrP_14.27 //
ekalavyo muniśreṣṭhā niṣādaiḥ parivardhitaḥ /
vatsavate tv aputrāya vasudevaḥ pratāpavān /
adbhir dadau sutaṃ vīraṃ śauriḥ kauśikam aurasam // BrP_14.28 //
gaṇḍūṣāya hy aputrāya viṣvakseno dadau sutān /
cārudeṣṇaṃ sudeṣṇaṃ ca pañcālaṃ kṛtalakṣaṇam // BrP_14.29 //
asaṃgrāmeṇa yo vīro nāvartata kadācana /
raukmiṇeyo mahābāhuḥ kanīyān dvijasattamāḥ // BrP_14.30 //
vāyasānāṃ sahasrāṇi yaṃ yāntaṃ pṛṣṭhato 'nvayuḥ /
cārūn adyopabhokṣyāmaś cārudeṣṇahatān iti // BrP_14.31 //
tantrijas tantripālaś ca sutau kanavakasya tau /
vīruś cāśvahanuś caiva vīrau tāv atha gṛñjimau // BrP_14.32 //
śyāmaputraḥ śamīkas tu śamīko rājyam āvahat /
jugupsamāno bhojatvād rājasūyam avāpa saḥ // BrP_14.33 //
ajātaśatruḥ śatrūṇāṃ jajñe tasya vināśanaḥ /
vasudevasutān vīrān kīrtayiṣyāmy ataḥ param // BrP_14.34 //
vṛṣṇes trividham evaṃ tu bahuśākhaṃ mahaujasam /
dhārayan vipulaṃ vaṃśaṃ nānarthair iha yujyate // BrP_14.35 //
yāḥ patnyo vasudevasya caturdaśa varāṅganāḥ /
pauravī rohiṇī nāma madirāditathāvarā // BrP_14.36 //
vaiśākhī ca tathā bhadrā sunāmnī caiva pañcamī /
sahadevā śāntidevā śrīdevī devarakṣitā // BrP_14.37 //
vṛkadevy upadevī ca devakī caiva saptamī /
sutanur vaḍavā caiva dve ete paricārike // BrP_14.38 //
pauravī rohiṇī nāma bāhlikasyātmajābhavat /
jyeṣṭhā patnī muniśreṣṭhā dayitānakadundubheḥ // BrP_14.39 //
lebhe jyeṣṭhaṃ sutaṃ rāmaṃ śaraṇyaṃ śaṭham eva ca /
durdamaṃ damanaṃ śubhraṃ piṇḍārakam uśīnaram // BrP_14.40 //
citrā nāma kumārī ca rohiṇītanayā nava /
citrā subhadreti punar vikhyātā munisattamāḥ // BrP_14.41 //
vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ // BrP_14.42 //
subhadrāyāṃ rathī pārthād abhimanyur ajāyata /
akrūrāt kāśikanyāyāṃ satyaketur ajāyata // BrP_14.43 //
vasudevasya bhāryāsu mahābhāgāsu saptasu /
ye putrā jajñire śūrāḥ samastāṃs tān nibodhata // BrP_14.44 //
bhojaś ca vijayaś caiva śāntidevāsutāv ubhau /
vṛkadevaḥ sunāmāyāṃ gadaś cāstāṃ sutāv ubhau // BrP_14.45 //
agāvahaṃ mahātmānaṃ vṛkadevī vyajāyata /
kanyā trigartarājasya bhāryā vai śiśirāyaṇeḥ // BrP_14.46 //
jijñāsāṃ pauruṣe cakre na caskande ca pauruṣam /
kṛṣṇāyasasamaprakhyo varṣe dvādaśame tathā // BrP_14.47 //
mithyābhiśasto gārgyas tu manyunātisamīritaḥ /
ghoṣakanyām upādāya maithunāyopacakrame // BrP_14.48 //
gopālī cāpsarās tasya gopastrīveṣadhāriṇī /
dhārayām āsa gārgyasya garbhaṃ durdharam acyutam // BrP_14.49 //
mānuṣyāṃ gargabhāryāyāṃ niyogāc chūlapāṇinaḥ /
sa kālayavano nāma jajñe rājā mahābalaḥ // BrP_14.50 //
vṛttapūrvārdhakāyas tu siṃhasaṃhanano yuvā /
aputrasya sa rājñas tu vavṛdhe 'ntaḥpure śiśuḥ // BrP_14.51 //
yavanasya muniśreṣṭhāḥ sa kālayavano 'bhavat /
āyudhyamāno nṛpatiḥ paryapṛcchad dvijottamam // BrP_14.52 //
vṛṣṇyandhakakulaṃ tasya nārado 'kathayad vibhuḥ /
akṣauhiṇyā tu sainyasya mathurām abhyayāt tadā // BrP_14.53 //
dūtaṃ saṃpreṣayām āsa vṛṣṇyandhakaniveśanam /
tato vṛṣṇyandhakāḥ kṛṣṇaṃ puraskṛtya mahāmatim // BrP_14.54 //
sametā mantrayām āsur yavanasya bhayāt tadā /
kṛtvā viniścayaṃ sarve palāyanam arocayan // BrP_14.55 //
vihāya mathurāṃ ramyāṃ mānayantaḥ pinākinam /
kuśasthalīṃ dvāravatīṃ niveśayitum īpsavaḥ // BrP_14.56 //
iti kṛṣṇasya janmedaṃ yaḥ śucir niyatendriyaḥ /
parvasu śrāvayed vidvān anṛṇaḥ sa sukhī bhavet // BrP_14.59 //
{lomaharṣaṇa uvāca: }
kroṣṭor athābhavat putro vṛjinīvān mahāyaśāḥ /
vārjinīvatam icchanti svāhiṃ svāhākṛtāṃ varam // BrP_15.1 //
svāhiputro 'bhavad rājā uṣadgur vadatāṃ varaḥ /
mahākratubhir īje yo vividhair bhūridakṣiṇaiḥ // BrP_15.2 //
tataḥ prasūtim icchan vai uṣadguḥ so 'gryam ātmajam /
jajñe citrarathas tasya putraḥ karmabhir anvitaḥ // BrP_15.3 //
āsīc caitrarathir vīro yajvā vipuladakṣiṇaḥ /
śaśabinduḥ paraṃ vṛttaṃ rājarṣīṇām anuṣṭhitaḥ // BrP_15.4 //
pṛthuśravāḥ pṛthuyaśā rājāsīc chāśibindavaḥ /
śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram // BrP_15.5 //
antarasya suyajñas tu suyajñatanayo 'bhavat /
uṣato yajñam akhilaṃ svadharme ca kṛtādaraḥ // BrP_15.6 //
śineyur abhavat putra uṣataḥ śatrutāpanaḥ /
marutas tasya tanayo rājarṣir abhavan nṛpaḥ // BrP_15.7 //
maruto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam /
cacāra vipulaṃ dharmam amarṣāt pratyabhāg api // BrP_15.8 //
sa satprasūtim icchan vai sutaṃ kambalabarhiṣaḥ /
babhūva rukmakavacaḥ śataprasavataḥ sutaḥ // BrP_15.9 //
nihatya rukmakavacaḥ śataṃ kavacināṃ raṇe /
dhanvināṃ niśitair bāṇair avāpa śriyam uttamām // BrP_15.10 //
jajñe ca rukmakavacāt parajit paravīrahā /
jajñire pañca putrās tu mahāvīryāḥ parājitāḥ // BrP_15.11 //
rukmeṣuḥ pṛthurukmaś ca jyāmaghaḥ pālito hariḥ /
pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau // BrP_15.12 //
rukmeṣur abhavad rājā pṛthurukmasya saṃśrayāt /
tābhyāṃ pravrājito rājā jyāmagho 'vasad āśrame // BrP_15.13 //
praśāntaś ca tadā rājā brāhmaṇaiś cāvabodhitaḥ /
jagāma dhanur ādāya deśam anyaṃ dhvajī rathī // BrP_15.14 //
narmadākūlam ekākīm ekalāṃ mṛttikāvatīm /
ṛkṣavantaṃ giriṃ jitvā śuktimatyām uvāsa saḥ // BrP_15.15 //
jyāmaghasyābhavad bhāryā śaibyā balavatī satī /
aputro 'pi sa rājā vai nānyāṃ bhāryām avindata // BrP_15.16 //
tasyāsīd vijayo yuddhe tatra kanyām avāpa saḥ /
bhāryām uvāca saṃtrastaḥ snuṣeti sa janeśvaraḥ // BrP_15.17 //
etac chrutvābravīd devī kasya deva snuṣeti vai /
abravīt tad upaśrutya jyāmagho rājasattamaḥ // BrP_15.18 //
{rājovāca: }
yas te janiṣyate putras tasya bhāryopapāditā //* BrP_15.19 //
{lomaharṣaṇa uvāca: }
ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata /
putraṃ vidarbhaṃ subhāgā śaibyā pariṇatā satī // BrP_15.20 //
rājaputryāṃ tu vidvāṃsau snuṣāyāṃ krathakaiśikau /
paścād vidarbho 'janayac chūrau raṇaviśāradau // BrP_15.21 //
bhīmo vidarbhasya sutaḥ kuntis tasyātmajo 'bhavat /
kunter dhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān // BrP_15.22 //
dhṛṣṭasya jajñire śūrās trayaḥ paramadhārmikāḥ /
āvantaś ca daśārhaś ca balī viṣaharaś ca saḥ // BrP_15.23 //
daśārhasya suto vyomā vyomno jīmūta ucyate /
jīmūtaputro vikṛtis tasya bhīmarathaḥ smṛtaḥ // BrP_15.24 //
atha bhīmarathasyāsīt putro navarathas tathā /
tasya cāsīd daśarathaḥ śakunis tasya cātmajaḥ // BrP_15.25 //
tasmāt karambhaḥ kārambhir devarāto 'bhavan nṛpaḥ /
devakṣatro 'bhavat tasya vṛddhakṣatro mahāyaśāḥ // BrP_15.26 //
devagarbhasamo jajñe devakṣatrasya nandanaḥ /
madhūnāṃ vaṃśakṛd rājā madhur madhuravāg api // BrP_15.27 //
madhor jajñe 'tha vaidarbhyāṃ purudvān puruṣottamaḥ /
aikṣvākī cābhavad bhāryā madhos tasyāṃ vyajāyata // BrP_15.28 //
satvān sarvaguṇopetaḥ sātvatā kīrtivardhanaḥ /
imāṃ visṛṣṭiṃ vijñāya jyāmaghasya mahātmanaḥ /
yujyate paramaprītyā prajāvāṃś ca bhavet sadā // BrP_15.29 //
{lomaharṣaṇa uvāca: }
satvataḥ sattvasaṃpannān kauśalyā suṣuve sutān /
bhāginaṃ bhajamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam // BrP_15.30 //
andhakaṃ ca mahābāhuṃ vṛṣṇiṃ ca yadunandanam /
teṣāṃ visargāś catvāro vistareṇeha kīrtitāḥ // BrP_15.31 //
bhajamānasya sṛñjayyau bāhyakāthopabāhyakā /
āstāṃ bhārye tayos tasmāj jajñire bahavaḥ sutāḥ // BrP_15.32 //
krimiś ca kramaṇaś caiva dhṛṣṭaḥ śūraḥ puraṃjayaḥ /
ete bāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.33 //
āyutājit sahasrājic chatājit tv atha dāsakaḥ /
upabāhyakasṛñjayyāṃ bhajamānād vijajñire // BrP_15.34 //
yajvā devāvṛdho rājā cacāra vipulaṃ tapaḥ /
putraḥ sarvaguṇopeto mama syād iti niścitaḥ // BrP_15.35 //
saṃyujyamānas tapasā parṇāśāyā jalaṃ spṛśan /
sadopaspṛśatas tasya cakāra priyam āpagā // BrP_15.36 //
cintayābhiparītā sā na jagāmaiva niścayam /
kalyāṇatvān narapates tasya sā nimnagottamā // BrP_15.37 //
nādhyagacchat tu tāṃ nārīṃ yasyām evaṃvidhaḥ sutaḥ /
bhavet tasmāt svayaṃ gatvā bhavāmy asya sahānugā // BrP_15.38 //
atha bhūtvā kumārī sā bibhratī paramaṃ vapuḥ /
varayām āsa nṛpatiṃ tām iyeṣa ca sa prabhuḥ // BrP_15.39 //
tasyām ādhatta garbhaṃ sa tejasvinam udāradhīḥ /
atha sā daśame māsi suṣuve saritāṃ varā // BrP_15.40 //
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhaṃ dvijāḥ /
atra vaṃśe purāṇajñā gāyantīti pariśrutam // BrP_15.41 //
guṇān devāvṛdhasyāpi kīrtayanto mahātmanaḥ /
yathaivāgre tathā dūrāt paśyāmas tāvad antikāt // BrP_15.42 //
babhruḥ śreṣṭho manuṣyāṇāṃ devair devāvṛdhaḥ samaḥ /
ṣaṣṭiś ca ṣaṭ ca puruṣāḥ sahasrāṇi ca sapta ca // BrP_15.43 //
ete 'mṛtatvaṃ prāptā vai babhror devāvṛdhād api /
yajvā dānapatir dhīmān brahmaṇyaḥ sudṛḍhāyudhaḥ // BrP_15.44 //
tasyānvavāyaḥ sumahān bhojā ye sārtikāvatāḥ /
andhakāt kāśyaduhitā caturo 'labhatātmajān // BrP_15.45 //
kukuraṃ bhajamānaṃ ca sasakaṃ balabarhiṣam /
kukurasya suto vṛṣṭir vṛṣṭes tu tanayas tathā // BrP_15.46 //
kapotaromā tasyātha tiliris tanayo 'bhavat /
jajñe punar vasus tasmād abhijic ca punar vasoḥ // BrP_15.47 //
tathā vai putramithunaṃ babhūvābhijitaḥ kila /
āhukaḥ śrāhukaś caiva khyātau khyātimatāṃ varau // BrP_15.48 //
imāṃ codāharanty atra gāthāṃ prati tam āhukam /
śvetena parivāreṇa kiśorapratimo mahān // BrP_15.49 //
aśītivarmaṇā yukta āhukaḥ prathamaṃ vrajet /
nāputravān nāśatado nāsahasraśatāyuṣaḥ // BrP_15.50 //
nāśuddhakarmā nāyajvā yo bhojam abhito vrajet /
pūrvasyāṃ diśi nāgānāṃ bhojasya prayayuḥ kila // BrP_15.51 //
somāt saṅgānukarṣāṇāṃ dhvajināṃ savarūthinām /
rathānāṃ meghaghoṣāṇāṃ sahasrāṇi daśaiva tu // BrP_15.52 //
raupyakāñcanakakṣāṇāṃ sahasrāṇy ekaviṃśatiḥ /
tāvaty eva sahasrāṇi uttarasyāṃ tathā diśi // BrP_15.53 //
ābhūmipālā bhojās tu santi jyākiṅkiṇīkinaḥ /
āhuḥ kiṃ cāpy avantibhyaḥ svasāraṃ dadur andhakāḥ // BrP_15.54 //
āhukasya tu kāśyāyāṃ dvau putrau saṃbabhūvatuḥ /
devakaś cograsenaś ca devagarbhasamāv ubhau // BrP_15.55 //
devakasyābhavan putrāś catvāras tridaśopamāḥ /
devavān upadevaś ca saṃdevo devarakṣitaḥ // BrP_15.56 //
kumāryaḥ sapta cāsyātha vasudevāya tā dadau /
devakī śāntidevā ca sudevā devarakṣitā // BrP_15.57 //
vṛkadevy upadevī ca sunāmnī caiva saptamī /
navograsenasya sutās teṣāṃ kaṃsas tu pūrvajaḥ // BrP_15.58 //
nyagrodhaś ca sunāmā ca tathā kaṅkaḥ subhūṣaṇaḥ /
rāṣṭrapālo 'tha sutanur anāvṛṣṭis tu puṣṭimān // BrP_15.59 //
teṣāṃ svasāraḥ pañcāsan kaṃsā kaṃsavatī tathā /
sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // BrP_15.60 //
ugrasenaḥ sahāpatyo vyākhyātaḥ kukurodbhavaḥ /
kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām // BrP_15.61 //
ātmano vipulaṃ vaṃśaṃ prajāvān āpnuyān naraḥ //* BrP_15.62 //
{lomaharṣaṇa uvāca: }
bhajamānasya putro 'tha rathamukhyo vidūrathaḥ /
rājādhidevaḥ śūras tu vidūrathasuto 'bhavat // BrP_16.1 //
rājādhidevasya sutā jajñire vīryavattarāḥ /
dattātidattau balinau śoṇāśvaḥ śvetavāhanaḥ // BrP_16.2 //
śamī ca daṇḍaśarmā ca dantaśatruś ca śatrujit /
śravaṇā ca śraviṣṭhā ca svasārau saṃbabhūvatuḥ // BrP_16.3 //
śamiputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ /
svayaṃbhojaḥ svayaṃbhojād bhadikaḥ saṃbabhūva ha // BrP_16.4 //
tasya putrā babhūvur hi sarve bhīmaparākramāḥ /
kṛtavarmāgrajas teṣāṃ śatadhanvā tu madhyamaḥ // BrP_16.5 //
devāntaś ca narāntaś ca bhiṣagvaitaraṇaś ca yaḥ /
sudāntaś cātidāntaś ca nikāśyaḥ kāmadambhakaḥ // BrP_16.6 //
devāntasyābhavat putro vidvān kambalabarhiṣaḥ /
asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau // BrP_16.7 //
ajātaputrāya sutān pradadāv asamaujase /
sudaṃṣṭraś ca sucāruś ca kṛṣṇa ity andhakāḥ smṛtāḥ // BrP_16.8 //
gāndhārī caiva mādrī ca kroṣṭubhārye babhūvatuḥ /
gāndhārī janayām āsa anamitraṃ mahābalam // BrP_16.9 //
mādrī yudhājitaṃ putraṃ tato vai devamīdhuṣam /
anamitram amitrāṇāṃ jetāram aparājitam // BrP_16.10 //
anamitrasuto nighno nighnato dvau babhūvatuḥ /
prasenaś cātha satrājic chatrusenājitāv ubhau // BrP_16.11 //
praseno dvāravatyāṃ tu nivasan yo mahāmaṇim /
divyaṃ syamantakaṃ nāma sa sūryād upalabdhavān // BrP_16.12 //
tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat /
sa kadācin niśāpāye rathena rathināṃ varaḥ // BrP_16.13 //
toyakūlam apaḥ spraṣṭum upasthātuṃ yayau ravim /
tasyopatiṣṭhataḥ sūryaṃ vivasvān agrataḥ sthitaḥ // BrP_16.14 //
vispaṣṭamūrtir bhagavāṃs tejomaṇḍalavān vibhuḥ /
atha rājā vivasvantam uvāca sthitam agrataḥ // BrP_16.15 //
yathaiva vyomni paśyāmi sadā tvāṃ jyotiṣāṃ pate /
tejomaṇḍalinaṃ devaṃ tathaiva purataḥ sthitam // BrP_16.16 //
ko viśeṣo 'sti me tvattaḥ sakhyenopagatasya vai /
etac chrutvā tu bhagavān maṇiratnaṃ syamantakam // BrP_16.17 //
svakaṇṭhād avamucyātha ekānte nyastavān vibhuḥ /
tato vigrahavantaṃ taṃ dadarśa nṛpatis tadā // BrP_16.18 //
prītimān atha taṃ dṛṣṭvā muhūrtaṃ kṛtavān kathām /
tam abhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit // BrP_16.19 //
lokān bhāsayase sarvān yena tvaṃ satataṃ prabho /
tad etan maṇiratnaṃ me bhagavan dātum arhasi // BrP_16.20 //
tataḥ syamantakamaṇiṃ dattavān bhāskaras tadā /
sa tam ābadhya nagarīṃ praviveśa mahīpatiḥ // BrP_16.21 //
taṃ janāḥ paryadhāvanta sūryo 'yaṃ gacchatīti ha /
svāṃ purīṃ sa visiṣmāya rājā tv antaḥpuraṃ tathā // BrP_16.22 //
taṃ prasenajitaṃ divyaṃ maṇiratnaṃ syamantakam /
dadau bhrātre narapatiḥ premṇā satrājid uttamam // BrP_16.23 //
sa maṇiḥ syandate rukmaṃ vṛṣṇyandhakaniveśane /
kālavarṣī ca parjanyo na ca vyādhibhayaṃ hy abhūt // BrP_16.24 //
lipsāṃ cakre prasenasya maṇiratne syamantake /
govindo na ca taṃ lebhe śakto 'pi na jahāra saḥ // BrP_16.25 //
kadācin mṛgayāṃ yātaḥ prasenas tena bhūṣitaḥ /
syamantakakṛte siṃhād vadhaṃ prāpa vanecarāt // BrP_16.26 //
atha siṃhaṃ pradhāvantam ṛkṣarājo mahābalaḥ /
nihatya maṇiratnaṃ tad ādāya prāviśad guhām // BrP_16.27 //
tato vṛṣṇyandhakāḥ kṛṣṇaṃ prasenavadhakāraṇāt /
prārthanāṃ tāṃ maṇer baddhvā sarva eva śaśaṅkire // BrP_16.28 //
sa śaṅkyamāno dharmātmā akārī tasya karmaṇaḥ /
āhariṣye maṇim iti pratijñāya vanaṃ yayau // BrP_16.29 //
yatra praseno mṛgayāṃ vyacarat tatra cāpy atha /
prasenasya padaṃ gṛhya puruṣair āptakāribhiḥ // BrP_16.30 //
ṛkṣavantaṃ girivaraṃ vindhyaṃ ca girim uttamam /
anveṣayan pariśrāntaḥ sa dadarśa mahāmanāḥ // BrP_16.31 //
sāśvaṃ hataṃ prasenaṃ tu nāvindata ca tanmaṇim /
atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ // BrP_16.32 //
ṛkṣeṇa nihato dṛṣṭaḥ padair ṛkṣas tu sūcitaḥ /
padais tair anviyāyātha guhām ṛkṣasya mādhavaḥ // BrP_16.33 //
sa hi ṛkṣabile vāṇīṃ śuśrāva pramaderitām /
dhātryā kumāram ādāya sutaṃ jāmbavato dvijāḥ // BrP_16.34 //
krīḍayantyā ca maṇinā mā rodīr ity atheritām //* BrP_16.35 //
{dhātry uvāca: }
siṃhaḥ prasenam avadhīt siṃho jāmbavatā hataḥ /
sukumāraka mā rodīs tava hy eṣa syamantakaḥ // BrP_16.36 //
vyaktitas tasya śabdasya tūrṇam eva bilaṃ yayau /
praviśya tatra bhagavāṃs tad ṛkṣabilam añjasā // BrP_16.37 //
sthāpayitvā biladvāre yadūṃl lāṅgalinā saha /
śārṅgadhanvā bilasthaṃ tu jāmbavantaṃ dadarśa saḥ // BrP_16.38 //
yuyudhe vāsudevas tu bile jāmbavatā saha /
bāhubhyām eva govindo divasān ekaviṃśatim // BrP_16.39 //
praviṣṭe 'tha bile kṛṣṇe baladevapuraḥsarāḥ /
purīṃ dvāravatīm etya hataṃ kṛṣṇaṃ nyavedayan // BrP_16.40 //
vāsudevo 'pi nirjitya jāmbavantaṃ mahābalam /
lebhe jāmbavatīṃ kanyām ṛkṣarājasya saṃmatām // BrP_16.41 //
maṇiṃ syamantakaṃ caiva jagrāhātmaviśuddhaye /
anunīyarkṣarājaṃ tu niryayau ca tato bilāt // BrP_16.42 //
upāyād dvārakāṃ kṛṣṇaḥ sa vinītaiḥ puraḥsaraiḥ /
evaṃ sa maṇim āhṛtya viśodhyātmānam acyutaḥ // BrP_16.43 //
dadau satrājite taṃ vai sarvasātvatasaṃsadi /
evaṃ mithyābhiśastena kṛṣṇenāmitraghātinā // BrP_16.44 //
ātmā viśodhitaḥ pāpād vinirjitya syamantakam /
satrājito daśa tv āsan bhāryās tāsāṃ śataṃ sutāḥ // BrP_16.45 //
khyātimantas trayas teṣāṃ bhagaṃkāras tu pūrvajaḥ /
vīro vātapatiś caiva vasumedhas tathaiva ca // BrP_16.46 //
kumāryaś cāpi tisro vai dikṣu khyātā dvijottamāḥ /
satyabhāmottamā tāsāṃ vratinī ca dṛḍhavratā // BrP_16.47 //
tathā prasvāpinī caiva bhāryāṃ kṛṣṇāya tāṃ dadau /
sabhākṣo bhaṅgakāris tu nāveyaś ca narottamau // BrP_16.48 //
jajñāte guṇasaṃpannau viśrutau rūpasaṃpadā /
mādryāḥ putro 'tha jajñe 'tha vṛṣṇiputro yudhājitaḥ // BrP_16.49 //
jajñāte tanayau vṛṣṇeḥ śvaphalkaś citrakas tathā /
śvaphalkaḥ kāśirājasya sutāṃ bhāryām avindata // BrP_16.50 //
gāndinīṃ nāma tasyāś ca gāḥ sadā pradadau pitā /
tasyāṃ jajñe mahābāhuḥ śrutavān atithipriyaḥ // BrP_16.51 //
akrūro 'tha mahābhāgo jajñe vipuladakṣiṇaḥ /
upamadgus tathā madgur mudaraś cārimardanaḥ // BrP_16.52 //
ārikṣepas tathopekṣaḥ śatruhā cārimejayaḥ /
dharmabhṛc cāpi dharmā ca gṛdhrabhojāndhakas tathā // BrP_16.53 //
āvāhaprativāhau ca sundarī ca varāṅganā /
viśrutāśvasya mahiṣī kanyā cāsya vasuṃdharā // BrP_16.54 //
rūpayauvanasaṃpannā sarvasattvamanoharā /
akrūreṇograsenāyāṃ sutau vai kulanandanau // BrP_16.55 //
vasudevaś copadevaś ca jajñāte devavarcasau /
citrakasyābhavan putrāḥ pṛthur vipṛthur eva ca // BrP_16.56 //
aśvagrīvo 'śvabāhuś ca supārśvakagaveṣaṇau /
ariṣṭanemiś ca sutā dharmo dharmabhṛd eva ca // BrP_16.57 //
subāhur bahubāhuś ca śraviṣṭhāśravaṇe striyau /
imāṃ mithyābhiśastiṃ yaḥ kṛṣṇasya samudāhṛtām // BrP_16.58 //
veda mithyābhiśāpās taṃ na spṛśanti kadācana //* BrP_16.59 //
{lomaharṣaṇa uvāca: }
yat tu satrājite kṛṣṇo maṇiratnaṃ syamantakam /
dadāv ahārayad babhrur bhojena śatadhanvanā // BrP_17.1 //
sadā hi prārthayām āsa satyabhāmām aninditām /
akrūro 'ntaram anviṣyan maṇiṃ caiva syamantakam // BrP_17.2 //
satrājitaṃ tato hatvā śatadhanvā mahābalaḥ /
rātrau taṃ maṇim ādāya tato 'krūrāya dattavān // BrP_17.3 //
akrūras tu tadā viprā ratnam ādāya cottamam /
samayaṃ kārayāṃ cakre nāvedyo 'haṃ tvayety uta // BrP_17.4 //
vayam abhyutprapatsyāmaḥ kṛṣṇena tvāṃ pradharṣitam /
mamādya dvārakā sarvā vaśe tiṣṭhaty asaṃśayam // BrP_17.5 //
hate pitari duḥkhārtā satyabhāmā manasvinī /
prayayau ratham āruhya nagaraṃ vāraṇāvatam // BrP_17.6 //
satyabhāmā tu tad vṛttaṃ bhojasya śatadhanvanaḥ /
bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat // BrP_17.7 //
pāṇḍavānāṃ ca dagdhānāṃ hariḥ kṛtvodakakriyām /
kulyārthe cāpi pāṇḍūnāṃ nyayojayata sātyakim // BrP_17.8 //
tatas tvaritam āgamya dvārakāṃ madhusūdanaḥ /
pūrvajaṃ halinaṃ śrīmān idaṃ vacanam abravīt // BrP_17.9 //
{śrīkṛṣṇa uvāca: }
hataḥ prasenaḥ siṃhena satrājic chatadhanvanā /
syamantakas tu madnāmī tasya prabhur ahaṃ vibho // BrP_17.10 //
tad āroha rathaṃ śīghraṃ bhojaṃ hatvā mahāratham /
syamantako mahābāho asmākaṃ sa bhaviṣyati // BrP_17.11 //
{lomaharṣaṇa uvāca: }
tataḥ pravavṛte yuddhaṃ tumulaṃ bhojakṛṣṇayoḥ /
śatadhanvā tato 'krūraṃ sarvatodiśam aikṣata // BrP_17.12 //
saṃrabdhau tāv ubhau tatra dṛṣṭvā bhojajanārdanau /
śakto 'pi śāpād dhārdikyam akrūro nānvapadyata // BrP_17.13 //
apayāne tato buddhiṃ bhojaś cakre bhayārditaḥ /
yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata // BrP_17.14 //
vikhyātā hṛdayā nāma śatayojanagāminī /
bhojasya vaḍavā viprā yayā kṛṣṇam ayodhayat // BrP_17.15 //
kṣīṇāṃ javena hṛdayām adhvanaḥ śatayojane /
dṛṣṭvā rathasya svāṃ vṛddhiṃ śatadhanvānam ardayat // BrP_17.16 //
tatas tasyā hatāyās tu śramāt khedāc ca bho dvijāḥ /
kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt // BrP_17.17 //
{śrīkṛṣṇa uvāca: }
tiṣṭheha tvaṃ mahābāho dṛṣṭadoṣā hayā mayā /
padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam // BrP_17.18 //
padbhyām eva tato gatvā śatadhanvānam acyutaḥ /
mithilām abhito viprā jaghāna paramāstravit // BrP_17.19 //
syamantakaṃ ca nāpaśyad dhatvā bhojaṃ mahābalam /
nivṛttaṃ cābravīt kṛṣṇaṃ maṇiṃ dehīti lāṅgalī // BrP_17.20 //
nāstīti kṛṣṇaś covāca tato rāmo ruṣānvitaḥ /
dhikśabdapūrvam asakṛt pratyuvāca janārdanam // BrP_17.21 //
{balarāma uvāca: }
bhrātṛtvān marṣayāmy eṣa svasti te 'stu vrajāmy aham /
kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ // BrP_17.22 //
praviveśa tato rāmo mithilām arimardanaḥ /
sarvakāmair upahṛtair mithilenābhipūjitaḥ // BrP_17.23 //
etasminn eva kāle tu babhrur matimatāṃ varaḥ /
nānārūpān kratūn sarvān ājahāra nirargalān // BrP_17.24 //
dīkṣāmayaṃ sa kavacaṃ rakṣārthaṃ praviveśa ha /
syamantakakṛte prājño gāndīputro mahāyaśāḥ // BrP_17.25 //
atha ratnāni cānyāni dhanāni vividhāni ca /
ṣaṣṭiṃ varṣāṇi dharmātmā yajñeṣv eva nyayojayat // BrP_17.26 //
akrūrayajñā iti te khyātās tasya mahātmanaḥ /
bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ // BrP_17.27 //
atha duryodhano rājā gatvā sa mithilāṃ prabhuḥ /
gadāśikṣāṃ tato divyāṃ baladevād avāptavān // BrP_17.28 //
saṃprasādya tato rāmo vṛṣṇyandhakamahārathaiḥ /
ānīto dvārakām eva kṛṣṇena ca mahātmanā // BrP_17.29 //
akrūraś cāndhakaiḥ sārdham āyātaḥ puruṣarṣabhaḥ /
hatvā satrājitaṃ suptaṃ sahabandhuṃ mahābalaḥ // BrP_17.30 //
jñātibhedabhayāt kṛṣṇas tam upekṣitavāṃs tadā /
apayāte tadākrūre nāvarṣat pākaśāsanaḥ // BrP_17.31 //
anāvṛṣṭyā tadā rāṣṭram abhavad bahudhā kṛśam /
tataḥ prasādayām āsur akrūraṃ kukurāndhakāḥ // BrP_17.32 //
punar dvāravatīṃ prāpte tasmin dānapatau tataḥ /
pravavarṣa sahasrākṣaḥ kakṣe jalanidhes tadā // BrP_17.33 //
kanyāṃ ca vāsudevāya svasāraṃ śīlasaṃmatām /
akrūraḥ pradadau dhīmān prītyarthaṃ munisattamāḥ // BrP_17.34 //
atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim /
sabhāmadhyagataḥ prāha tam akrūraṃ janārdanaḥ // BrP_17.35 //
{śrīkṛṣṇa uvāca: }
yat tad ratnaṃ maṇivaraṃ tava hastagataṃ vibho /
tat prayaccha ca mānārha mayi mānāryakaṃ kṛthāḥ // BrP_17.36 //
ṣaṣṭivarṣagate kāle yo roṣo 'bhūn mamānagha /
sa saṃrūḍho 'sakṛt prāptas tataḥ kālātyayo mahān // BrP_17.37 //
sa tataḥ kṛṣṇavacanāt sarvasātvatasaṃsadi /
pradadau taṃ maṇiṃ babhrur akleśena mahāmatiḥ // BrP_17.38 //
tatas tam ārjavāt prāptaṃ babhror hastād ariṃdamaḥ /
dadau hṛṣṭamanāḥ kṛṣṇas taṃ maṇiṃ babhrave punaḥ // BrP_17.39 //
sa kṛṣṇahastāt saṃprāptaṃ maṇiratnaṃ syamantakam /
ābadhya gāndinīputro virarājāṃśumān iva // BrP_17.40 //
{munaya ūcuḥ: }
aho sumahad ākhyānaṃ bhavatā parikīrtitam /
bhāratānāṃ ca sarveṣāṃ pārthivānāṃ tathaiva ca // BrP_18.1 //
devānāṃ dānavānāṃ ca gandharvoragarakṣasām /
daityānām atha siddhānāṃ guhyakānāṃ tathaiva ca // BrP_18.2 //
atyadbhutāni karmāṇi vikramā dharmaniścayāḥ /
vividhāś ca kathā divyā janma cāgryam anuttamam // BrP_18.3 //
sṛṣṭiḥ prajāpateḥ samyak tvayā proktā mahāmate /
prajāpatīnāṃ sarveṣāṃ guhyakāpsarasāṃ tathā // BrP_18.4 //
sthāvaraṃ jaṅgamaṃ sarvam utpannaṃ vividhaṃ jagat /
tvayā proktaṃ mahābhāga śrutaṃ caitan manoharam // BrP_18.5 //
kathitaṃ puṇyaphaladaṃ purāṇaṃ ślakṣṇayā girā /
manaḥkarṇasukhaṃ samyak prīṇāty amṛtasaṃmitam // BrP_18.6 //
idānīṃ śrotum icchāmaḥ sakalaṃ maṇḍalaṃ bhuvaḥ /
vaktum arhasi sarvajña paraṃ kautūhalaṃ hi naḥ // BrP_18.7 //
yāvantaḥ sāgarā dvīpās tathā varṣāṇi parvatāḥ /
vanāni saritaḥ puṇya- devādīnāṃ mahāmate // BrP_18.8 //
yatpramāṇam idaṃ sarvaṃ yadādhāraṃ yadātmakam /
saṃsthānam asya jagato yathāvad vaktum arhasi // BrP_18.9 //
{lomaharṣaṇa uvāca: }
munayaḥ śrūyatām etat saṃkṣepād vadato mama /
nāsya varṣaśatenāpi vaktuṃ śakyo 'tivistaraḥ // BrP_18.10 //
jambūplakṣāhvayau dvīpau śālmalaś cāparo dvijāḥ /
kuśaḥ krauñcas tathā śākaḥ puṣkaraś caiva saptamaḥ // BrP_18.11 //
ete dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ /
lavaṇekṣusurāsarpir dadhidugdhajalaiḥ samam // BrP_18.12 //
jambūdvīpaḥ samastānām eteṣāṃ madhyasaṃsthitaḥ /
tasyāpi madhye viprendrā meruḥ kanakaparvataḥ // BrP_18.13 //
caturaśītisāhasrair yojanais tasya cocchrayaḥ /
praviṣṭaḥ ṣoḍaśādhastād dvātriṃśan mūrdhni vistṛtaḥ // BrP_18.14 //
mūle ṣoḍaśasāhasrair vistāras tasya sarvataḥ /
bhūpadmasyāsya śailo 'sau karṇikākārasaṃsthitaḥ // BrP_18.15 //
himavān hemakūṭaś ca niṣadhas tasya dakṣiṇe /
nīlaḥ śvetaś ca śṛṅgī ca uttare varṣaparvatāḥ // BrP_18.16 //
lakṣapramāṇau dvau madhye daśahīnās tathāpare /
sahasradvitayocchrāyās tāvadvistāriṇaś ca te // BrP_18.17 //
bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam /
harivarṣaṃ tathaivānyan meror dakṣiṇato dvijāḥ // BrP_18.18 //
ramyakaṃ cottaraṃ varṣaṃ tasyaiva tu hiraṇmayam /
uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā // BrP_18.19 //
navasāhasram ekaikam eteṣāṃ dvijasattamāḥ /
ilāvṛtaṃ ca tanmadhye sauvarṇo merur ucchritaḥ // BrP_18.20 //
meroś caturdiśaṃ tatra navasāhasravistṛtam /
ilāvṛtaṃ mahābhāgāś catvāraś cātra parvatāḥ // BrP_18.21 //
viṣkambhā vitatā meror yojanāyutavistṛtāḥ /
pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ // BrP_18.22 //
vipulaḥ paścime pārśve supārśvaś cottare sthitaḥ /
kadambas teṣu jambūś ca pippalo vaṭa eva ca // BrP_18.23 //
ekādaśaśatāyāmāḥ pādapā giriketavaḥ /
jambūdvīpasya sā jambūr nāmahetur dvijottamāḥ // BrP_18.24 //
mahāgajapramāṇāni jambvās tasyāḥ phalāni vai /
patanti bhūbhṛtaḥ pṛṣṭhe śīryamāṇāni sarvataḥ // BrP_18.25 //
rasena teṣāṃ vikhyātā tatra jambūnadīti vai /
sarit pravartate sā ca pīyate tannivāsibhiḥ // BrP_18.26 //
na khedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
tatpānasvasthamanasāṃ janānāṃ tatra jāyate // BrP_18.27 //
tīramṛt tadrasaṃ prāpya sukhavāyuviśoṣitā /
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam // BrP_18.28 //
bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
varṣe dve tu muniśreṣṭhās tayor madhye tv ilāvṛtam // BrP_18.29 //
vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanam /
vaibhrājaṃ paścime tadvad uttare nandanaṃ smṛtam // BrP_18.30 //
aruṇodaṃ mahābhadram asitodaṃ samānasam /
sarāṃsy etāni catvāri devabhogyāni sarvadā // BrP_18.31 //
śāntavāṃś cakrakuñjaś ca kurarī mālyavāṃs tathā /
vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ // BrP_18.32 //
trikūṭaḥ śiśiraś caiva pataṃgo rucakas tathā /
niṣadhādayo dakṣiṇatas tasya kesaraparvatāḥ // BrP_18.33 //
śikhivāsaḥ savaidūryaḥ kapilo gandhamādanaḥ /
jānudhipramukhās tadvat paścime kesarācalāḥ // BrP_18.34 //
meror anantarās te ca jaṭharādiṣv avasthitāḥ /
śaṅkhakūṭo 'tha ṛṣabho haṃso nāgas tathāparāḥ // BrP_18.35 //
kālañjarādyāś ca tathā uttare kesarācalāḥ /
caturdaśa sahasrāṇi yojanānāṃ mahāpurī // BrP_18.36 //
meror upari viprendrā brahmaṇaḥ kathitā divi /
tasyāṃ samantataś cāṣṭau diśāsu vidiśāsu ca // BrP_18.37 //
indrādilokapālānāṃ prakhyātāḥ pravarāḥ puraḥ /
viṣṇupādaviniṣkrāntā plāvayantīndumaṇḍalam // BrP_18.38 //
samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divi /
sā tatra patitā dikṣu caturdhā pratyapadyata // BrP_18.39 //
sītā cālakanandā ca cakṣur badhrā ca vai kramāt /
pūrveṇa sītā śailāc ca śailaṃ yānty antarikṣagā // BrP_18.40 //
tataś ca pūrvavarṣeṇa bhadrāśvenaiti sārṇavam /
tathaivālakanandā ca dakṣiṇenaitya bhāratam // BrP_18.41 //
prayāti sāgaraṃ bhūtvā saptabhedā dvijottamāḥ /
cakṣuś ca paścimagirīn atītya sakalāṃs tataḥ // BrP_18.42 //
paścimaṃ ketumālākhyaṃ varṣam anveti sārṇavam /
bhadrā tathottaragirīn uttarāṃś ca tathā kurūn // BrP_18.43 //
atītyottaram ambhodhiṃ samabhyeti dvijottamāḥ /
ānīlaniṣadhāyāmau mālyavadgandhamādanau // BrP_18.44 //
tayor madhyagato meruḥ karṇikākārasaṃsthitaḥ /
bhāratāḥ ketumālāś ca bhadrāśvāḥ kuravas tathā // BrP_18.45 //
pattrāṇi lokaśailasya maryādāśailabāhyataḥ /
jaṭharo devakūṭaś ca maryādāparvatāv ubhau // BrP_18.46 //
tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau /
gandhamādanakailāsau pūrvapaścāt tu tāv ubhau // BrP_18.47 //
aśītiyojanāyāmāv arṇavāntarvyavasthitau /
niṣadhaḥ pāriyātraś ca maryādāparvatāv ubhau // BrP_18.48 //
tau dakṣiṇottarāyāmāv ānīlaniṣadhāyatau /
meroḥ paścimadigbhāge yathā pūrvau tathā sthitau // BrP_18.49 //
triśṛṅgo jārudhiś caiva uttarau varṣaparvatau /
pūrvapaścāyatāv etāv arṇavāntarvyavasthitau // BrP_18.50 //
ity ete hi mayā proktā maryādāparvatā dvijāḥ /
jaṭharāvasthitā meror yeṣāṃ dvau dvau caturdiśam // BrP_18.51 //
meroś caturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
śītāntādyā dvijās teṣām atīva hi manoharāḥ // BrP_18.52 //
śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ /
suramyāṇi tathā tāsu kānanāni purāṇi ca // BrP_18.53 //
lakṣmīviṣṇvagnisūryendra- devānāṃ munisattamāḥ /
tāsv āyatanavaryāṇi juṣṭāni narakiṃnaraiḥ // BrP_18.54 //
gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ /
krīḍanti tāsu ramyāsu śailadroṇīṣv aharniśam // BrP_18.55 //
bhaumā hy ete smṛtāḥ svargā dharmiṇām ālayā dvijāḥ /
naiteṣu pāpakartāro yānti janmaśatair api // BrP_18.56 //
bhadrāśve bhagavān viṣṇur āste hayaśirā dvijāḥ /
vārāhaḥ ketumāle tu bhārate kūrmarūpadhṛk // BrP_18.57 //
matsyarūpaś ca govindaḥ kuruṣv āste sanātanaḥ /
viśvarūpeṇa sarvatra sarvaḥ sarveśvaro hariḥ // BrP_18.58 //
sarvasyādhārabhūto 'sau dvijā āste 'khilātmakaḥ /
yāni kiṃpuruṣādyāni varṣāṇy aṣṭau dvijottamāḥ // BrP_18.59 //
na teṣu śoko nāyāso nodvegaḥ kṣudbhayādikam /
susthāḥ prajā nirātaṅkāḥ sarvaduḥkhavivarjitāḥ // BrP_18.60 //
daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ /
naiteṣu bhaumāny anyāni kṣutpipāsādi no dvijāḥ // BrP_18.61 //
kṛtatretādikā naiva teṣu sthāneṣu kalpanā /
sarveṣv eteṣu varṣeṣu sapta sapta kulācalāḥ /
nadyaś ca śataśas tebhyaḥ prasūtā yā dvijottamāḥ // BrP_18.62 //
{lomaharṣaṇa uvāca: }
uttareṇa samudrasya himādreś caiva dakṣiṇe /
varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ // BrP_19.1 //
navayojanasāhasro vistāraś ca dvijottamāḥ /
karmabhūmir iyaṃ svargam apavargaṃ ca pṛcchatām // BrP_19.2 //
mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ /
vindhyaś ca pāriyātraś ca saptātra kulaparvatāḥ // BrP_19.3 //
ataḥ saṃprāpyate svargo muktim asmāt prayāti vai /
tiryaktvaṃ narakaṃ cāpi yānty ataḥ puruṣā dvijāḥ // BrP_19.4 //
itaḥ svargaś ca mokṣaś ca madhyaṃ cānte ca gacchati /
na khalv anyatra martyānāṃ karma bhūmau vidhīyate // BrP_19.5 //
bhāratasyāsya varṣasya nava bhedān niśāmaya /
indradvīpaḥ kasetumāṃs tāmraparṇo gabhastimān // BrP_19.6 //
nāgadvīpas tathā saumyo gandharvas tv atha vāruṇaḥ /
ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ // BrP_19.7 //
yojanānāṃ sahasraṃ ca dvīpo 'yaṃ dakṣiṇottarāt /
pūrve kirātās tiṣṭhanti paścime yavanāḥ sthitāḥ // BrP_19.8 //
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāś ca bhāgaśaḥ /
ijyāyuddhavaṇijyādya- vṛttimanto vyavasthitāḥ // BrP_19.9 //
śatadrucandrabhāgādyā himavatpādaniḥsṛtāḥ /
vedasmṛtimukhāś cānyāḥ pāriyātrodbhavā mune // BrP_19.10 //
narmadāsuramādyāś ca nadyo vindhyaviniḥsṛtāḥ /
tāpīpayoṣṇīnirvindhyā- kāverīpramukhā nadīḥ // BrP_19.11 //
ṛkṣapādodbhavā hy etāḥ śrutāḥ pāpaṃ haranti yāḥ /
godāvarībhīmarathī- kṛṣṇaveṇyādikās tathā // BrP_19.12 //
sahyapādodbhavā nadyaḥ smṛtāḥ pāpabhayāpahāḥ /
kṛtamālātāmraparṇī- pramukhā malayodbhavāḥ // BrP_19.13 //
trisāṃdhyarṣikulyādyā- mahendraprabhavāḥ smṛtāḥ /
ṛṣikulyākumārādyāḥ śuktimatpādasaṃbhavāḥ // BrP_19.14 //
āsāṃ nadyupanadyaś ca santy anyās tu sahasraśaḥ /
tāsv ime kurupañcāla- madhyadeśādayo janāḥ // BrP_19.15 //
pūrvadeśādikāś caiva kāmarūpanivāsinaḥ /
pauṇḍrāḥ kaliṅgā magadhā dākṣiṇātyāś ca sarvaśaḥ // BrP_19.16 //
tathā parāntyāḥ saurāṣṭrāḥ śūdrābhīrās tathārbudāḥ /
mārukā mālavāś caiva pāriyātranivāsinaḥ // BrP_19.17 //
sauvīrāḥ saindhavāpannāḥ śālvāḥ śākalavāsinaḥ /
madrārāmās tathāmbaṣṭhāḥ pārasīkādayas tathā // BrP_19.18 //
āsāṃ pibanti salilaṃ vasanti saritāṃ sadā /
samopetā mahābhāga hṛṣṭapuṣṭajanākulāḥ // BrP_19.19 //
vasanti bhārate varṣe yugāny atra mahāmune /
kṛtaṃ tretā dvāparaṃ ca kaliś cānyatra na kvacit // BrP_19.20 //
tapas tapyanti yatayo juhvate cātra yajvinaḥ /
dānāni cātra dīyante paralokārtham ādarāt // BrP_19.21 //
puruṣair yajñapuruṣo jambūdvīpe sadejyate /
yajñair yajñamayo viṣṇur anyadvīpeṣu cānyathā // BrP_19.22 //
atrāpi bhārataṃ śreṣṭhaṃ jambūdvīpe mahāmune /
yato hi karmabhūr eṣā yato 'nyā bhogabhūmayaḥ // BrP_19.23 //
atra janmasahasrāṇāṃ sahasrair api sattama /
kadācil labhate jantur mānuṣyaṃ puṇyasaṃcayan // BrP_19.24 //
gāyanti devāḥ kila gītakāni BrP_19.25a
dhanyās tu ye bhāratabhūmibhāge BrP_19.25b
svargāpavargāspadahetubhūte BrP_19.25c
bhavanti bhūyaḥ puruṣā manuṣyāḥ BrP_19.25d
karmāṇy asaṃkalpitatatphalāni BrP_19.26a
saṃnyasya viṣṇau paramātmarūpe BrP_19.26b
avāpya tāṃ karmamahīm anante BrP_19.26c
tasmiṃl layaṃ ye tv amalāḥ prayānti BrP_19.26d
jānīma no tatkūvayaṃ vilīne BrP_19.27a
svargaprade karmaṇi dehabandham BrP_19.27b
prāpsyanti dhanyāḥ khalu te manuṣyā BrP_19.27c
ye bhāratenendriyaviprahīnāḥ BrP_19.27d
navavarṣaṃ ca bho viprā jambūdvīpam idaṃ mayā /
lakṣayojanavistāraṃ saṃkṣepāt kathitaṃ dvijāḥ // BrP_19.28 //
jambūdvīpaṃ samāvṛtya lakṣayojanavistaraḥ /
bho dvijā valayākāraḥ sthitaḥ kṣīrodadhir bahiḥ // BrP_19.29 //
{lomaharṣaṇa uvāca: }
kṣārodena yathā dvīpo jambūsaṃjño 'bhiveṣṭitaḥ /
saṃveṣṭya kṣāram udadhiṃ plakṣadvīpas tathā sthitaḥ // BrP_20.1 //
jambūdvīpasya vistāraḥ śatasāhasrasaṃmitaḥ /
sa eva dviguṇo viprāḥ plakṣadvīpe 'py udāhṛtaḥ // BrP_20.2 //
sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai /
śreṣṭhaḥ śāntabhayo nāma śiśiras tadanantaram // BrP_20.3 //
sukhodayas tathānandaḥ śivaḥ kṣemaka eva ca /
dhruvaś ca saptamas teṣāṃ plakṣadvīpeśvarā hi te // BrP_20.4 //
pūrvaṃ śāntabhayaṃ varṣaṃ śiśiraṃ sukhadaṃ tathā /
ānandaṃ ca śivaṃ caiva kṣemakaṃ dhruvam eva ca // BrP_20.5 //
maryādākārakās teṣāṃ tathānye varṣaparvatāḥ /
saptaiva teṣāṃ nāmāni śṛṇudhvaṃ munisattamāḥ // BrP_20.6 //
gomedaś caiva candraś ca nārado dandubhis tathā /
somakaḥ sumanāḥ śailo vaibhrājaś caiva saptamaḥ // BrP_20.7 //
varṣācaleṣu ramyeṣu varṣeṣv eteṣu cānaghāḥ /
vasanti devagandharva- sahitāḥ sahitaṃ prajāḥ // BrP_20.8 //
teṣu puṇyā janapadā vīrā na mriyate janaḥ /
nādhayo vyādhayo vāpi sarvakālasukhaṃ hi tat // BrP_20.9 //
teṣāṃ nadyaś ca saptaiva varṣāṇāṃ tu samudragāḥ /
nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ // BrP_20.10 //
anutaptā śikhā caiva viprāśā tridivā kramuḥ /
amṛtā sukṛtā caiva saptaitās tatra nimnagāḥ // BrP_20.11 //
ete śailās tathā nadyaḥ pradhānāḥ kathitā dvijāḥ /
kṣudranadyas tathā śailās tatra santi sahasraśaḥ // BrP_20.12 //
tāḥ pibanti sadā hṛṣṭā nadīr janapadās tu te /
avasarpiṇī nadī teṣāṃ na caivotsarpiṇī dvijāḥ // BrP_20.13 //
na teṣv asti yugāvasthā teṣu sthāneṣu saptasu /
tretāyugasamaḥ kālaḥ sarvadaiva dvijottamāḥ // BrP_20.14 //
plakṣadvīpādike viprāḥ śākadvīpāntikeṣu vai /
pañcavarṣasahasrāṇi janā jīvanty anāmayāḥ // BrP_20.15 //
dharmaś caturvidhas teṣu varṇāśramavibhāgajaḥ /
varṇāś ca tatra catvāras tān budhāḥ pravadāmi vaḥ // BrP_20.16 //
āryakāḥ kuravaś caiva viviśvā bhāvinaś ca ye /
viprakṣatriyavaiśyās te śūdrāś ca munisattamāḥ // BrP_20.17 //
jambūvṛkṣapramāṇas tu tanmadhye sumahātaruḥ /
plakṣas tannāmasaṃjño 'yaṃ plakṣadvīpo dvijottamāḥ // BrP_20.18 //
ijyate tatra bhagavāṃs tair varṇair āryakādibhiḥ /
somarūpī jagatsraṣṭā sarvaḥ sarveśvaro hariḥ // BrP_20.19 //
plakṣadvīpapramāṇena plakṣadvīpaḥ samāvṛtaḥ /
tathaivekṣurasodena pariveṣānukāriṇā // BrP_20.20 //
ity etad vo muniśreṣṭhāḥ plakṣadvīpa udāhṛtaḥ /
saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ taṃ nibodhata // BrP_20.21 //
śālmalasyeśvaro vīro vapuṣmāṃs tatsutā dvijāḥ /
teṣāṃ tu nāma saṃjñāni saptavarṣāṇi tāni vai // BrP_20.22 //
śveto 'tha haritaś caiva jīmūto rohitas tathā /
vaidyuto mānasaś caiva suprabhaś ca dvijottamāḥ // BrP_20.23 //
śālmanaś ca samudro 'sau dvīpenekṣurasodakaḥ /
vistārād dviguṇenātha sarvataḥ saṃvṛtaḥ sthitaḥ // BrP_20.24 //
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ /
varṣābhivyañjakās te tu tathā saptaiva nimnagāḥ // BrP_20.25 //
kumudaś connataś caiva tṛtīyas tu balāhakaḥ /
droṇo yatra mahauṣadhyaḥ sa caturtho mahīdharaḥ // BrP_20.26 //
kaṅkas tu pañcamaḥ ṣaṣṭho mahiṣaḥ saptamas tathā /
kakudmān parvatavaraḥ sarinnāmāny ato dvijāḥ // BrP_20.27 //
śroṇī toyā vitṛṣṇā ca candrā śukrā vimocanī /
nivṛttiḥ saptamī tāsāṃ smṛtās tāḥ pāpaśāntidāḥ // BrP_20.28 //
śvetaṃ ca lohitaṃ caiva jīmūtaṃ haritaṃ tathā /
vaidyutaṃ mānasaṃ caiva suprabhaṃ nāma saptamam // BrP_20.29 //
saptaitāni tu varṣāṇi cāturvarṇyayutāni ca /
varṇāś ca śālmale ye ca vasanty eṣu dvijottamāḥ // BrP_20.30 //
kapilāś cāruṇāḥ pītāḥ kṛṣṇāś caiva pṛthak pṛthak /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva yajanti tam // BrP_20.31 //
bhagavantaṃ samastasya viṣṇum ātmānam avyayam /
vāyubhūtaṃ makhaśreṣṭhair yajvāno yajñasaṃsthitam // BrP_20.32 //
devānām atra sāṃnidhyam atīva sumanohare /
śālmaliś ca mahāvṛkṣo nāmanirvṛttikārakaḥ // BrP_20.33 //
eṣa dvīpaḥ samudreṇa surodena samāvṛtaḥ /
vistārāc chālmaleś caiva samena tu samantataḥ // BrP_20.34 //
surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ /
śālmalasya tu vistārād dviguṇena samantataḥ // BrP_20.35 //
jyotiṣmataḥ kuśadvīpe śṛṇudhvaṃ tasya putrakān /
udbhido veṇumāṃś caiva svairatho randhano dhṛtiḥ // BrP_20.36 //
prabhākaro 'tha kapilas tannāmnā varṣapaddhatiḥ /
tasyāṃ vasanti manujaiḥ saha daiteyadānavāḥ // BrP_20.37 //
tathaiva devagandharvā yakṣakiṃpuruṣādayaḥ /
varṇās tatrāpi catvāro nijānuṣṭhānatatparāḥ // BrP_20.38 //
daminaḥ śuṣmiṇaḥ snehā māndahāś ca dvijottamāḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ // BrP_20.39 //
yathoktakarmakartṛtvāt svādhikārakṣayāya te /
tatra te tu kuśadvīpe brahmarūpaṃ janārdanam // BrP_20.40 //
yajantaḥ kṣapayanty ugram adhikāraphalapradam /
vidrumo hemaśailaś ca dyutimān puṣṭimāṃs tathā // BrP_20.41 //
kuśeśayo hariś caiva saptamo mandarācalaḥ /
varṣācalās tu saptaite dvīpe tatra dvijottamāḥ // BrP_20.42 //
nadyaś ca sapta tāsāṃ tu vakṣye nāmāny anukramāt /
dhūtapāpā śivā caiva pavitrā saṃmatis tathā // BrP_20.43 //
vidyud ambho mahī cānyā sarvapāpaharās tv imāḥ /
anyāḥ sahasraśas tatra kṣudranadyas tathācalāḥ // BrP_20.44 //
kuśadvīpe kuśastambaḥ saṃjñayā tasya tat smṛtam /
tatpramāṇena sa dvīpo ghṛtodena samāvṛtaḥ // BrP_20.45 //
ghṛtodaś ca samudro vai krauñcadvīpena saṃvṛtaḥ /
krauñcadvīpo muniśreṣṭhāḥ śrūyatāṃ cāparo mahān // BrP_20.46 //
kuśadvīpasya vistārād dviguṇo yasya vistaraḥ /
krauñcadvīpe dyutimataḥ putrāḥ sapta mahātmanaḥ // BrP_20.47 //
tannāmāni ca varṣāṇi teṣāṃ cakre mahāmanāḥ /
kuśago mandagaś coṣṇaḥ pīvaro 'thāndhakārakaḥ // BrP_20.48 //
muniś ca dundubhiś caiva saptaite tatsutā dvijāḥ /
tatrāpi devagandharva- sevitāḥ sumanoramāḥ // BrP_20.49 //
varṣācalā muniśreṣṭhās teṣāṃ nāmāni bho dvijāḥ /
krauñcaś ca vāmanaś caiva tṛtīyaś cāndhakārakaḥ // BrP_20.50 //
devavrato dhamaś caiva tathānyaḥ puṇḍarīkavān /
dundubhiś ca mahāśailo dviguṇās te parasparam // BrP_20.51 //
dvīpād dvīpeṣu ye śailās tathā dvīpāni te tathā /
varṣeṣv eteṣu ramyeṣu varṣaśailavareṣu ca // BrP_20.52 //
nivasanti nirātaṅkāḥ saha devagaṇaiḥ prajāḥ /
puṣkalā puṣkarā dhanyās te khyātāś ca dvijottamāḥ // BrP_20.53 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānukramoditāḥ /
tatra nadyo muniśreṣṭhā yāḥ pibanti tu te sadā // BrP_20.54 //
sapta pradhānāḥ śataśas tathānyāḥ kṣudranimnagāḥ /
gaurī kumudvatī caiva saṃdhyā rātrir manojavā // BrP_20.55 //
khyātiś ca puṇḍarīkā ca saptaitā varṣanimnagāḥ /
tatrāpi varṇair bhagavān puṣkarādyair janārdanaḥ // BrP_20.56 //
dhyānayogai rudrarūpa ījyate yajñasaṃnidhau /
krauñcadvīpaḥ samudreṇa dadhimaṇḍodakena tu // BrP_20.57 //
āvṛtaḥ sarvataḥ krauñca- dvīpatulyena mānataḥ /
dadhimaṇḍodakaś cāpi śākadvīpena saṃvṛtaḥ // BrP_20.58 //
krauñcadvīpasya vistāra- dviguṇena dvijottamāḥ /
śākadvīpeśvarasyāpi bhavyasya sumahātmanaḥ // BrP_20.59 //
saptaiva tanayās teṣāṃ dadau varṣāṇi sapta saḥ /
jaladaś ca kumāraś ca sukumāro manīrakaḥ // BrP_20.60 //
kusamodaś ca modākiḥ saptamaś ca mahādrumaḥ /
tatsaṃjñāny eva tatrāpi sapta varṣāṇy anukramāt // BrP_20.61 //
tatrāpi parvatāḥ sapta varṣavicchedakārakāḥ /
pūrvas tatrodayagirir jaladhāras tathāparaḥ // BrP_20.62 //
tathā raivatakaḥ śyāmas tathaivāmbhogirir dvijāḥ /
āstikeyas tathā ramyaḥ kesarī parvatottamaḥ // BrP_20.63 //
śākaś cātra mahāvṛkṣaḥ siddhagandharvasevitaḥ /
yatpattravātasaṃsparśād āhlādo jāyate paraḥ // BrP_20.64 //
tatra puṇyā janapadāś cāturvarṇyasamanvitāḥ /
nivasanti mahātmāno nirātaṅkā nirāmayāḥ // BrP_20.65 //
nadyaś cātra mahāpuṇyāḥ sarvapāpabhayāpahāḥ /
sukumārī kumārī ca nalinī reṇukā ca yā // BrP_20.66 //
ikṣuś ca dhenukā caiva gabhastī saptamī tathā /
anyās tv ayutaśas tatra kṣudranadyo dvijottamāḥ // BrP_20.67 //
mahīdharās tathā santi śataśo 'tha sahasraśaḥ /
tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ // BrP_20.68 //
varṣeṣu ye janapadāś caturthārthasamanvitāḥ /
nadyaś cātra mahāpuṇyāḥ svargād abhyetya medinīm // BrP_20.69 //
dharmahānir na teṣv asti na saṃharṣo na śuk tathā /
maryādāvyutkramaś cāpi teṣu deśeṣu saptasu // BrP_20.70 //
magāś ca māgadhāś caiva mānasā mandagās tathā /
magā brāhmaṇabhūyiṣṭhā māgadhāḥ kṣatriyās tu te // BrP_20.71 //
vaiśyās tu mānasās teṣāṃ śūdrā jñeyās tu mandagāḥ /
śākadvīpe sthitair viṣṇuḥ sūryarūpadharo hariḥ // BrP_20.72 //
yathoktair ijyate samyak karmabhir niyatātmabhiḥ /
śākadvīpas tato viprāḥ kṣīrodena samantataḥ // BrP_20.73 //
śākadvīpapramāṇena valayeneva veṣṭitaḥ /
kṣīrābdhiḥ sarvato viprāḥ puṣkarākhyena veṣṭitaḥ // BrP_20.74 //
dvīpena śākadvīpāt tu dviguṇena samantataḥ /
puṣkare savanasyāpi mahāvīto 'bhavat sutaḥ // BrP_20.75 //
dhātakiś ca tayos tadvad dve varṣe nāmasaṃjñite /
mahāvītaṃ tathaivānyad dhātakīkhaṇḍasaṃjñitam // BrP_20.76 //
ekaś cātra mahābhāgāḥ prakhyāto varṣaparvataḥ /
mānasottarasaṃjño vai madhyato valayākṛtiḥ // BrP_20.77 //
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśad ucchritaḥ /
tāvad eva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // BrP_20.78 //
puṣkaradvīpavalayaṃ madhyena vibhajann iva /
sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ hi tat // BrP_20.79 //
valayākāram ekaikaṃ tayor madhye mahāgiriḥ /
daśavarṣasahasrāṇi tatra jīvanti mānavāḥ // BrP_20.80 //
nirāmayā viśokāś ca rāgadveṣavivarjitāḥ /
adhamottamau na teṣv āstāṃ- na vadhyavadhakau dvijāḥ // BrP_20.81 //
nerṣyāsūyā bhayaṃ roṣo doṣo lobhādikaṃ na ca /
mahāvītaṃ bahir varṣaṃ dhātakīkhaṇḍam antataḥ // BrP_20.82 //
mānasottaraśailasya devadaityādisevitam /
satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite // BrP_20.83 //
na tatra nadyaḥ śailā vā dvīpe varṣadvayānvite /
tulyaveṣās tu manujā devais tatraikarūpiṇaḥ // BrP_20.84 //
varṇāśramācārahīnaṃ dharmāharaṇavarjitam /
trayīvārttādaṇḍanīti- śuśrūṣārahitaṃ ca tat // BrP_20.85 //
varṣadvayaṃ tato viprā bhaumasvargo 'yam uttamaḥ /
sarvasya sukhadaḥ kālo jarārogavivarjitaḥ // BrP_20.86 //
puṣkare dhātakīkhaṇḍe mahāvīte ca vai dvijāḥ /
nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānam uttamam // BrP_20.87 //
tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ /
svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ // BrP_20.88 //
samena puṣkarasyaiva vistārān maṇḍalāt tathā /
evaṃ dvīpāḥ samudrais tu sapta saptabhir āvṛtāḥ // BrP_20.89 //
dvīpaś caiva samudraś ca samānau dviguṇau parau /
payāṃsi sarvadā sarva- samudreṣu samāni vai // BrP_20.90 //
nyūnātiriktatā teṣāṃ kadācin naiva jāyate /
sthālīstham agnisaṃyogād udreki salilaṃ yathā // BrP_20.91 //
tathenduvṛddhau salilam ambhodhau munisattamāḥ /
anyūnānatiriktāś ca vardhanty āpo hrasanti ca // BrP_20.92 //
udayāstamane tv indoḥ pakṣayoḥ śuklakṛṣṇayoḥ /
daśottarāṇi pañcaiva aṅgulānāṃ śatāni ca // BrP_20.93 //
apāṃ vṛddhikṣayau dṛṣṭau sāmudrīṇāṃ dvijottamāḥ /
bhojanaṃ puṣkaradvīpe tatra svayam upasthitam // BrP_20.94 //
bhuñjanti ṣaḍrasaṃ viprāḥ prajāḥ sarvāḥ sadaiva hi /
svādūdakasya parito dṛśyate lokasaṃsthitiḥ // BrP_20.95 //
dviguṇā kāñcanī bhūmiḥ sarvajantuvivarjitā /
lokālokas tataḥ śailo yojanāyutavistṛtaḥ // BrP_20.96 //
ucchrayeṇāpi tāvanti sahasrāṇy āvalohi saḥ /
tatas tamaḥ samāvṛtya taṃ śailaṃ sarvataḥ sthitam // BrP_20.97 //
tamaś cāṇḍakaṭāhena samantāt pariveṣṭitam /
pañcāśatkoṭivistārā seyam urvī dvijottamāḥ // BrP_20.98 //
sahaivāṇḍakaṭāhena sadvīpā samahīdharā /
seyaṃ dhātrī vidhātrī ca sarvabhūtaguṇādhikā /
ādhārabhūtā jagatāṃ sarveṣāṃ sā dvijottamāḥ // BrP_20.99 //
{lomaharṣaṇa uvāca: }
vistāra eṣa kathitaḥ pṛthivyā munisattamāḥ /
saptatis tu sahasrāṇi taducchrāyo 'pi kathyate // BrP_21.1 //
daśasāhasram ekaikaṃ pātālaṃ munisattamāḥ /
atalaṃ vitalaṃ caiva nitalaṃ sutalaṃ tathā // BrP_21.2 //
talātalaṃ rasātalaṃ pātālaṃ cāpi saptamam /
kṛṣṇā śuklāruṇā pītā śarkarā śailakāñcanī // BrP_21.3 //
bhūmayo yatra viprendrā varaprāsādaśobhitāḥ /
teṣu dānavadaiteya- jātayaḥ śataśaḥ sthitāḥ // BrP_21.4 //
nāgānāṃ ca mahāṅgānāṃ jñātayaś ca dvijottamāḥ /
svarlokād api ramyāṇi pātālānīti nāradaḥ // BrP_21.5 //
prāha svargasadomadhye pātālebhyo gato divam /
āhlādakāriṇaḥ śubhrā maṇayo yatra suprabhāḥ // BrP_21.6 //
nāgābharaṇabhūṣāś ca pātālaṃ kena tatsamam /
daityadānavakanyābhir itaś cetaś ca śobhite // BrP_21.7 //
pātāle kasya na prītir vimuktasyāpi jāyate /
divārkaraśmayo yatra prabhās tanvanti nātapam // BrP_21.8 //
śaśinaś ca na śītāya niśi dyotāya kevalam /
bhakṣyabhojyamahāpāna- madamattaiś ca bhogibhiḥ // BrP_21.9 //
yatra na jñāyate kālo gato 'pi danujādibhiḥ /
vanāni nadyo ramyāṇi sarāṃsi kamalākarāḥ // BrP_21.10 //
puṃskokilādilāpāś ca manojñāny ambarāṇi ca /
bhūṣaṇāny atiramyāṇi gandhādyaṃ cānulepanam // BrP_21.11 //
vīṇāveṇumṛdaṅgānāṃ niḥsvanāś ca sadā dvijāḥ /
etāny anyāni ramyāṇi bhāgyabhogyāni dānavaiḥ // BrP_21.12 //
daityoragaiś ca bhujyante pātālāntaragocaraiḥ /
pātālānām adhaś cāste viṣṇor yā tāmasī tanuḥ // BrP_21.13 //
śeṣākhyā yadguṇān vaktuṃ na śaktā daityadānavāḥ /
yo 'nantaḥ paṭhyate siddhair devadevarṣipūjitaḥ // BrP_21.14 //
sahasraśirasā vyaktaḥ svastikāmalabhūṣaṇaḥ /
phaṇāmaṇisahasreṇa yaḥ sa vidyotayan diśaḥ // BrP_21.15 //
sarvān karoti nirvīryān hitāya jagato 'surān /
madāghūrṇitanetro 'sau yaḥ sadaivaikakuṇḍalaḥ // BrP_21.16 //
kirīṭī sragdharo bhāti sāgniśveta ivācalaḥ /
nīlavāsā madotsiktaḥ śvetahāropaśobhitaḥ // BrP_21.17 //
sābhragaṅgāprapāto 'sau kailāsādrir ivottamaḥ /
lāṅgalāsaktahastāgro bibhran muśalam uttamam // BrP_21.18 //
upāsyate svayaṃ kāntyā yo vāruṇyā ca mūrtayā /
kalpānte yasya vaktrebhyo viṣānalaśikhojjvalaḥ // BrP_21.19 //
saṃkarṣaṇātmako rudro niṣkramyātti jagattrayam /
sa bibhracchikharībhūtam aśeṣaṃ kṣitimaṇḍalam // BrP_21.20 //
āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ /
tasya vīryaṃ prabhāvaś ca svarūpaṃ rūpam eva ca // BrP_21.21 //
nahi varṇayituṃ śakyaṃ jñātuṃ vā tridaśair api /
yasyaiṣā sakalā pṛthvī phaṇāmaṇiśikhāruṇā // BrP_21.22 //
āste kusumamāleva kas tadvīryaṃ vadiṣyati /
yadā vijṛmbhate 'nanto madāghūrṇitalocanaḥ // BrP_21.23 //
tadā calati bhūr eṣā sādritoyādhikānanā /
gandharvāpsarasaḥ siddhāḥ kiṃnaroragavāraṇāḥ // BrP_21.24 //
nāntaṃ guṇānāṃ gacchanti tato 'nanto 'yam avyayaḥ /
yasya nāgavadhūhastair lāpitaṃ haricandanam // BrP_21.25 //
muhuḥ śvāsānilāyastaṃ yāti dikpaṭavāsatām /
yam ārādhya purāṇarṣir gargo jyotīṃṣi tattvataḥ // BrP_21.26 //
jñātavān sakalaṃ caiva nimittapaṭhitaṃ phalam /
teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
bibharti sakalāṃl lokān sadevāsuramānuṣān // BrP_21.27 //
{lomaharṣaṇa uvāca: }
tataś cānantaraṃ viprā narakā rauravādayaḥ /
pāpino yeṣu pātyante tāñ śṛṇudhvaṃ dvijottamāḥ // BrP_22.1 //
rauravaḥ śaukaro rodhas tāno viśasanas tathā /
mahājvālas taptakuḍyo mahālobho vimohanaḥ // BrP_22.2 //
rudhirāndho vasātaptaḥ kṛmīśaḥ kṛmibhojanaḥ /
asipattravanaṃ kṛṣṇo lālābhakṣaś ca dāruṇaḥ // BrP_22.3 //
tathā pūyavahaḥ pāpo vahnijvālo hy adhaḥśirāḥ /
sadaṃśaḥ kṛṣṇasūtraś ca tamaś cāvīcir eva ca // BrP_22.4 //
śvabhojano 'thāpratiṣṭhoma- āvīciś ca tathāparaḥ /
ity evamādayaś cānye narakā bhṛśadāruṇāḥ // BrP_22.5 //
yamasya viṣaye ghorāḥ śastrāgniviṣadarśinaḥ /
patanti yeṣu puruṣāḥ pāpakarmaratāś ca ye // BrP_22.6 //
kūṭasākṣī tathā samyak pakṣapātena yo vadet /
yaś cānyad anṛtaṃ vakti sa naro yāti rauravam // BrP_22.7 //
bhrūṇahā purahantā ca goghnaś ca munisattamāḥ /
yānti te rauravaṃ ghoraṃ yaś cocchvāsanirodhakaḥ // BrP_22.8 //
surāpo brahmahā hartā suvarṇasya ca śūkare /
prayāti narake yaś ca taiḥ saṃsargam upaiti vai // BrP_22.9 //
rājanyavaiśyahā caiva tathaiva gurutalpagaḥ /
taptakumbhe svasṛgāmī hanti rājabhaṭaṃ ca yaḥ // BrP_22.10 //
mādhvīvikrayakṛn vadhya- pālaḥ kesaravikrayī /
taptalohe patanty ete yaś ca bhaktaṃ parityajet // BrP_22.11 //
sutāṃ snuṣāṃ cāpi gatvā mahājvāle nipātyate /
avamantā gurūṇāṃ yo yaś cākroṣṭā narādhamaḥ // BrP_22.12 //
vedadūṣayitā yaś ca vedavikrayakaś ca yaḥ /
agamyagāmī yaś ca syāt te yānti śabalaṃ dvijāḥ // BrP_22.13 //
cauro vimohe patati maryādādūṣakas tathā /
devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ // BrP_22.14 //
sa yāti kṛmibhakṣye vai kṛmīśe tu duriṣṭikṛt /
pitṛdevātithīn yas tu paryaśnāti narādhamaḥ // BrP_22.15 //
lālābhakṣye sa yāty ugre śarakartā ca vedhake /
karoti karṇino yaś ca yaś ca khaḍgādikṛn naraḥ // BrP_22.16 //
prayānty ete viśasane narake bhṛśadāruṇe /
asatpratigrahītā ca narake yāty adhomukhe // BrP_22.17 //
ayājyayājakas tatra tathā nakṣatrasūcakaḥ /
kṛmipūye naraś caiko yāti miṣṭānnabhuk sadā // BrP_22.18 //
lākṣāmāṃsarasānāṃ ca tilānāṃ lavaṇasya ca /
vikretā brāhmaṇo yāti tam eva narakaṃ dvijāḥ // BrP_22.19 //
mārjārakukkuṭacchāga- śvavarāhavihaṃgamān /
poṣayan narakaṃ yāti tam eva dvijasattamāḥ // BrP_22.20 //
raṅgopajīvī kaivartaḥ kuṇḍāśī garadas tathā /
sūcī māhiṣikaś caiva parvagāmī ca yo dvijaḥ // BrP_22.21 //
agāradāhī mitraghnaḥ śakunigrāmayājakaḥ /
rudhirāndhe patanty ete somaṃ vikrīṇate ca ye // BrP_22.22 //
madhuhā grāmahantā ca yāti vaitaraṇīṃ naraḥ /
retaḥpānādikartāro maryādābhedinaś ca ye // BrP_22.23 //
te kṛcchre yānty aśaucāś ca kuhakājīvinaś ca ye /
asipattravanaṃ yāti vanacchedī vṛthaiva yaḥ // BrP_22.24 //
aurabhrikā mṛgavyādhā vahnijvāle patanti vai /
yānti tatraiva te viprā yaś cāpākeṣu vahnidaḥ // BrP_22.25 //
vratopalopako yaś ca svāśramād vicyutaś ca yaḥ /
saṃdaṃśayātanāmadhye patatas tāv ubhāv api // BrP_22.26 //
divā svapneṣu syandante ye narā brahmacāriṇaḥ /
putrair adhyāpitā ye tu te patanti śvabhojane // BrP_22.27 //
ete cānye ca narakāḥ śataśo 'tha sahasraśaḥ /
yeṣu duṣkṛtakarmāṇaḥ pacyante yātanāgatāḥ // BrP_22.28 //
tathaiva pāpāny etāni tathānyāni sahasraśaḥ /
bhujyante jātipuruṣair narakāntaragocaraiḥ // BrP_22.29 //
varṇāśramaviruddhaṃ ca karma kurvanti ye narāḥ /
karmaṇā manasā vācā nirayeṣu patanti te // BrP_22.30 //
adhaḥśirobhir dṛśyante nārakair divi devatāḥ /
devāś cādhomukhān sarvān adhaḥ paśyanti nārakān // BrP_22.31 //
sthāvarāḥ kṛmayo 'jvāś ca pakṣiṇaḥ paśavo narāḥ /
dhārmikās tridaśās tadvan mokṣiṇaś ca yathākramam // BrP_22.32 //
sahasrabhāgaḥ prathamād dvitīyo 'nukramāt tathā /
sarve hy ete mahābhāgā yāvan muktisamāśrayāḥ // BrP_22.33 //
yāvanto jantavaḥ svarge tāvanto narakaukasaḥ /
pāpakṛd yāti narakaṃ prāyaścittaparāṅmukhaḥ // BrP_22.34 //
pāpānām anurūpāṇi prāyaścittāni yad yathā /
tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ // BrP_22.35 //
pāpe gurūṇi guruṇi svalpāny alpe ca tadvidaḥ /
prāyaścittāni viprendrā jaguḥ svāyaṃbhuvādayaḥ // BrP_22.36 //
prāyaścittāny aśeṣāṇi tapaḥkarmātmakāni vai /
yāni teṣām aśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param // BrP_22.37 //
kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
prāyaścittaṃ tu tasyaikaṃ harisaṃsmaraṇaṃ param // BrP_22.38 //
prātar niśi tathā saṃdhyā- madhyāhnādiṣu saṃsmaran /
nārāyaṇam avāpnoti sadyaḥ pāpakṣayān naraḥ // BrP_22.39 //
viṣṇusaṃsmaraṇāt kṣīṇa- samastakleśasaṃcayaḥ /
muktiṃ prayāti bho viprā viṣṇos tasyānukīrtanāt // BrP_22.40 //
vāsudeve mano yasya japahomārcanādiṣu /
tasyāntarāyo viprendrā devendratvādikaṃ phalam // BrP_22.41 //
kva nākapṛṣṭhagamanaṃ punarāvṛttilakṣaṇam /
kva japo vāsudeveti muktibījam anuttamam // BrP_22.42 //
tasmād aharniśaṃ viṣṇuṃ saṃsmaran puruṣo dvijaḥ /
na yāti narakaṃ śuddhaḥ saṃkṣīṇākhilapātakaḥ // BrP_22.43 //
manaḥprītikaraḥ svargo narakas tadviparyayaḥ /
narakasvargasaṃjñe vai pāpapuṇye dvijottamāḥ // BrP_22.44 //
vastv ekam eva duḥkhāya sukhāyerṣyodayāya ca /
kopāya ca yatas tasmād vastu duḥkhātmakaṃ kutaḥ // BrP_22.45 //
tad eva prītaye bhūtvā punar duḥkhāya jāyate /
tad eva kopālayataḥ prasādāya ca jāyate // BrP_22.46 //
tasmād duḥkhātmakaṃ nāsti na ca kiṃcit sukhātmakam /
manasaḥ pariṇāmo 'yaṃ sukhaduḥkhādilakṣaṇaḥ // BrP_22.47 //
jñānam eva paraṃ brahmā- jñānaṃ bandhāya ceṣyate /
jñānātmakam idaṃ viśvaṃ na jñānād vidyate param // BrP_22.48 //
vidyāvidye hi bho viprā jñānam evāvadhāryatām /
evam etad mayākhyātaṃ bhavatāṃ maṇḍalaṃ bhuvaḥ // BrP_22.49 //
pātālāni ca sarvāṇi tathaiva narakā dvijāḥ /
samudrāḥ parvatāś caiva dvīpā varṣāṇi nimnagāḥ /
saṃkṣepāt sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_22.50 //
{munaya ūcuḥ: }
kathitaṃ bhavatā sarvam asmākaṃ sakalaṃ tathā /
bhuvarlokādikāṃl lokāñ śrotum icchāmahe vayam // BrP_23.1 //
tathaiva grahasaṃsthānaṃ pramāṇāni yathā tathā /
samācakṣva mahābhāga yathāval lomaharṣaṇa // BrP_23.2 //
{lomaharṣaṇa uvāca: }
ravicandramasor yāvan mayūkhair avabhāsyate /
sasamudrasaricchailā tāvatī pṛthivī smṛtā // BrP_23.3 //
yāvatpramāṇā pṛthivī vistāraparimaṇḍalā /
nabhas tāvatpramāṇaṃ hi vistāraparimaṇḍalam // BrP_23.4 //
bhūmer yojanalakṣe tu sauraṃ viprās tu maṇḍalam /
lakṣe divākarāc cāpi maṇḍalaṃ śaśinaḥ sthitam // BrP_23.5 //
pūrṇe śatasahasre tu yojanānāṃ niśākarāt /
nakṣatramaṇḍalaṃ kṛtsnam upariṣṭāt prakāśate // BrP_23.6 //
dvilakṣe cottare viprā budho nakṣatramaṇḍalāt /
tāvatpramāṇabhāge tu budhasyāpy uśanā sthitaḥ // BrP_23.7 //
aṅgārako 'pi śukrasya tatpramāṇe vyavasthitaḥ /
lakṣadvayena bhaumasya sthito devapurohitaḥ // BrP_23.8 //
saurir bṛhaspater ūrdhvaṃ dvilakṣe samavasthitaḥ /
saptarṣimaṇḍalaṃ tasmāl lakṣam ekaṃ dvijottamāḥ // BrP_23.9 //
ṛṣibhyas tu sahasrāṇāṃ śatād ūrdhvaṃ vyavasthitaḥ /
meḍhībhūtaḥ samastasya jyotiś cakrasya vai dhruvaḥ // BrP_23.10 //
trailokyam etat kathitaṃ saṃkṣepeṇa dvijottamāḥ /
ijyāphalasya bhūr eṣā ijyā cātra pratiṣṭhitā // BrP_23.11 //
dhruvād ūrdhvaṃ maharloko yatra te kalpavāsinaḥ /
ekayojanakoṭī tu maharloko vidhīyate // BrP_23.12 //
dve koṭyau tu jano loko yatra te brahmaṇaḥ sutāḥ /
sanandanādyāḥ kathitā viprāś cāmalacetasaḥ // BrP_23.13 //
caturguṇottaraṃ cordhvaṃ janalokāt tapaḥ smṛtam /
vairājā yatra te devāḥ sthitā dehavivarjitāḥ // BrP_23.14 //
ṣaḍguṇena tapolokāt satyaloko virājate /
apunarmārakaṃ yatra siddhādimunisevitam // BrP_23.15 //
pādagamyaṃ tu yat kiṃcid vastv asti pṛthivīmayam /
sa bhūrlokaḥ samākhyāto vistāro 'sya mayoditaḥ // BrP_23.16 //
bhūmisūryāntaraṃ yat tu siddhādimunisevitam /
bhuvarlokas tu so 'py ukto dvitīyo munisattamāḥ // BrP_23.17 //
dhruvasūryāntaraṃ yat tu niyutāni caturdaśa /
svarlokaḥ so 'pi kathito lokasaṃsthānacintakaiḥ // BrP_23.18 //
trailokyam etat kṛtakaṃ vipraiś ca paripaṭhyate /
janas tapas tathā satyam iti cākṛtakaṃ trayam // BrP_23.19 //
kṛtakākṛtako madhye maharloka iti smṛtaḥ /
śūnyo bhavati kalpānte yo 'ntaṃ na ca vinaśyati // BrP_23.20 //
ete sapta mahālokā mayā vaḥ kathitā dvijāḥ /
pātālāni ca saptaiva brahmāṇḍasyaiṣa vistaraḥ // BrP_23.21 //
etad aṇḍakaṭāhena tiryag ūrdhvam adhas tathā /
kapitthasya yathā bījaṃ sarvato vai samāvṛtam // BrP_23.22 //
daśottareṇa payasā dvijāś cāṇḍaṃ ca tad vṛtam /
sa cāmbuparivāro 'sau vahninā veṣṭito bahiḥ // BrP_23.23 //
vahnis tu vāyunā vāyur viprās tu nabhasāvṛtaḥ /
ākāśo 'pi muniśreṣṭhā mahatā pariveṣṭitaḥ // BrP_23.24 //
daśottarāṇy aśeṣāṇi viprāś caitāni sapta vai /
mahāntaṃ ca samāvṛtya pradhānaṃ samavasthitam // BrP_23.25 //
anantasya na tasyāntaḥ saṃkhyānaṃ cāpi vidyate /
tad anantam asaṃkhyātaṃ pramāṇenāpi vai yataḥ // BrP_23.26 //
hetubhūtam aśeṣasya prakṛtiḥ sā parā dvijāḥ /
aṇḍānāṃ tu sahasrāṇāṃ sahasrāṇy ayutāni ca // BrP_23.27 //
īdṛśānāṃ tathā tatra koṭikoṭiśatāni ca /
dāruṇy agnir yathā tailaṃ tile tadvat pumān iha // BrP_23.28 //
pradhāne 'vasthito vyāpī cetanātmanivedanaḥ /
pradhānaṃ ca pumāṃś caiva sarvabhūtānubhūtayā // BrP_23.29 //
viṣṇuśaktyā dvijaśreṣṭhā dhṛtau saṃśrayadharmiṇau /
tayoḥ saiva pṛthagbhāve kāraṇaṃ saṃśrayasya ca // BrP_23.30 //
kṣobhakāraṇabhūtā ca sargakāle dvijottamāḥ /
yathā śaityaṃ jale vāto bibharti kaṇikāgatam // BrP_23.31 //
jagac chaktis tathā viṣṇoḥ pradhānapuruṣātmakam /
yathā ca pādapo mūla- skandhaśākhādisaṃyutaḥ // BrP_23.32 //
ādyabījāt prabhavati bījāny anyāni vai tataḥ /
prabhavanti tatas tebhyo bhavanty anye pare drumāḥ // BrP_23.33 //
te 'pi tallakṣaṇadravya- kāraṇānugatā dvijāḥ /
evam avyākṛtāt pūrvaṃ jāyante mahadādayaḥ // BrP_23.34 //
viśeṣāntās tatas tebhyaḥ saṃbhavanti surādayaḥ /
tebhyaś ca putrās teṣāṃ tu putrāṇāṃ parame sutāḥ // BrP_23.35 //
bījād vṛkṣapraroheṇa yathā nāpacayas taroḥ /
bhūtānāṃ bhūtasargeṇa naivāsty apacayas tathā // BrP_23.36 //
saṃnidhānād yathākāśa- kālādyāḥ kāraṇaṃ taroḥ /
tathaivāpariṇāmena viśvasya bhagavān hariḥ // BrP_23.37 //
vrīhibīje yathā mūlaṃ nālaṃ pattrāṅkurau tathā /
kāṇḍakoṣās tathā puṣpaṃ kṣīraṃ tadvac ca taṇḍulaḥ // BrP_23.38 //
tuṣāḥ kaṇāś ca santo vai yānty āvirbhāvam ātmanaḥ /
prarohahetusāmagryam āsādya munisattamāḥ // BrP_23.39 //
tathā karmasv anekeṣu devādyās tanavaḥ sthitāḥ /
viṣṇuśaktiṃ samāsādya praroham upayānti vai // BrP_23.40 //
sa ca viṣṇuḥ paraṃ brahma yataḥ sarvam idaṃ jagat /
jagac ca yo yatra cedaṃ yasmin vilayam eṣyati // BrP_23.41 //
tad brahma paramaṃ dhāma sadasat paramaṃ padam /
yasya sarvam abhedena jagad etac carācaram // BrP_23.42 //
sa eva mūlaprakṛtir vyaktarūpī jagac ca saḥ /
tasminn eva layaṃ sarvaṃ yāti tatra ca tiṣṭhati // BrP_23.43 //
kartā kriyāṇāṃ sa ca ijyate kratuḥ BrP_23.44a
sa eva tatkarmaphalaṃ ca tasya yat BrP_23.44b
yugādi yasmāc ca bhaved aśeṣato BrP_23.44c
harer na kiṃcid vyatiriktam asti tat BrP_23.44d
{lomaharṣaṇa uvāca: }
tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ /
divi rūpaṃ harer yat tu tasya pucche sthito dhruvaḥ // BrP_24.1 //
saeṣa bhraman bhrāmayati candrādityādikān grahān /
bhramantam anu taṃ yānti nakṣatrāṇi ca cakravat // BrP_24.2 //
sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha /
vātānīkamayair bandhair dhruve baddhāni tāni vai // BrP_24.3 //
śiśumārākṛti proktaṃ yad rūpaṃ jyotiṣāṃ divi /
nārāyaṇaḥ paraṃ dhāma tasyādhāraḥ svayaṃ hṛdi // BrP_24.4 //
uttānapādatanayas tam ārādhya prajāpatim /
sa tārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ // BrP_24.5 //
ādhāraḥ śiśumārasya sarvādhyakṣo janārdanaḥ /
dhruvasya śiśumāraś ca dhruve bhānur vyavasthitaḥ // BrP_24.6 //
tad ādhāraṃ jagac cedaṃ sadevāsuramānuṣam /
yena viprā vidhānena tan me śṛṇuta sāṃpratam // BrP_24.7 //
vivasvān aṣṭabhir māsair grasaty apo rasātmikāḥ /
varṣaty ambu tataś cānnam annādam akhilaṃ jagat // BrP_24.8 //
vivasvān aṃśubhis tīkṣṇair ādāya jagato jalam /
somaṃ puṣyaty athenduś ca vāyunāḍīmayair divi // BrP_24.9 //
jalair vikṣipyate 'bhreṣu dhūmāgnyanilamūrtiṣu /
na bhraśyanti yatas tebhyo jalāny abhrāṇi tāny ataḥ // BrP_24.10 //
abhrasthāḥ prapatanty āpo vāyunā samudīritāḥ /
saṃskāraṃ kālajanitaṃ viprāś cāsādya nirmalāḥ // BrP_24.11 //
saritsamudrā bhaumās tu tathāpaḥ prāṇisaṃbhavāḥ /
catuṣprakārā bhagavān ādatte savitā dvijāḥ // BrP_24.12 //
ākāśagaṅgāsalilaṃ tathāhṛtya gabhastimān /
anabhragatam evorvyāṃ sadyaḥ kṣipati raśmibhiḥ // BrP_24.13 //
tasya saṃsparśanirdhūta- pāpapaṅko dvijottamāḥ /
na yāti narakaṃ martyo divyaṃ snānaṃ hi tat smṛtam // BrP_24.14 //
dṛṣṭasūryaṃ hi tad vāri pataty abhrair vinā divaḥ /
ākāśagaṅgāsalilaṃ tad gobhiḥ kṣipyate raveḥ // BrP_24.15 //
kṛttikādiṣu ṛkṣeṣu viṣameṣv ambu yad divaḥ /
dṛṣṭvārkaṃ patitaṃ jñeyaṃ tad gāṅgaṃ diggajohnitam // BrP_24.16 //
yugmarkṣeṣu tu yat toyaṃ pataty arkodgitaṃ divaḥ /
tat sūryaraśmibhiḥ sadyaḥ samādāya nirasyate // BrP_24.17 //
ubhayaṃ puṇyam atyarthaṃ nṛṇāṃ pāpaharaṃ dvijāḥ /
ākāśagaṅgāsalilaṃ divyaṃ snānaṃ dvijottamāḥ // BrP_24.18 //
yat tu meghaiḥ samutsṛṣṭaṃ vāri tat prāṇināṃ dvijāḥ /
puṣṇāty oṣadhayaḥ sarvā jīvanāyāmṛtaṃ hi tat // BrP_24.19 //
tena vṛddhiṃ parāṃ nītaḥ sakalaś cauṣadhīgaṇaḥ /
sādhakaḥ phalapākāntaḥ prajānāṃ tu prajāyate // BrP_24.20 //
tena yajñān yathāproktān mānavāḥ śāstracakṣuṣaḥ /
kurvate 'harahaś caiva devān āpyāyayanti te // BrP_24.21 //
evaṃ yajñāś ca vedāś ca varṇāś ca dvijapūrvakāḥ /
sarvadevanikāyāś ca paśubhūtagaṇāś ca ye // BrP_24.22 //
vṛṣṭyā dhṛtam idaṃ sarvaṃ jagat sthāvarajaṅgamam /
sāpi niṣpādyate vṛṣṭiḥ savitrā munisattamāḥ // BrP_24.23 //
ādhārabhūtaḥ savitur dhruvo munivarottamāḥ /
dhruvasya śiśumāro 'sau so 'pi nārāyaṇāśrayaḥ // BrP_24.24 //
hṛdi nārāyaṇas tasya śiśumārasya saṃsthitaḥ /
vibhartā sarvabhūtānām ādibhūtaḥ sanātanaḥ // BrP_24.25 //
evaṃ mayā muniśreṣṭhā brahmāṇḍaṃ samudāhṛtam /
bhūsamudrādibhir yuktaṃ kim anyac chrotum icchatha // BrP_24.26 //
{munaya ūcuḥ: }
pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca /
vaktum arhasi dharmajña śrotuṃ no vartate manaḥ // BrP_25.1 //
{lomaharṣaṇa uvāca: }
yasya hastau ca pādau ca manaś caiva susaṃyatam /
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_25.2 //
mano viśuddhaṃ puruṣasya tīrthaṃ BrP_25.3a
vācāṃ tathā cendriyanigrahaś ca BrP_25.3b
etāni tīrthāni śarīrajāni BrP_25.3c
svargasya mārgaṃ pratibodhayanti BrP_25.3d
cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati /
śataśo 'pi jalair dhautaṃ surābhāṇḍam ivāśuci // BrP_25.4 //
na tīrthāni na dānāni na vratāni na cāśramāḥ /
duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam // BrP_25.5 //
indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ /
tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā // BrP_25.6 //
tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca /
saṃkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai // BrP_25.7 //
vistareṇa na śakyante vaktuṃ varṣaśatair api /
prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca // BrP_25.8 //
prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ /
dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca // BrP_25.9 //
puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca /
gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā // BrP_25.10 //
bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm /
lohākulaṃ sakedāraṃ mandarāraṇyam eva ca // BrP_25.11 //
mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā /
rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam // BrP_25.12 //
yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā /
tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca // BrP_25.13 //
somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā /
koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā // BrP_25.14 //
dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam /
gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca // BrP_25.15 //
cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam /
daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca // BrP_25.16 //
tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā /
brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā // BrP_25.17 //
catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam /
mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī // BrP_25.18 //
lokapālaṃ manuvaraṃ somāhvaśailam eva ca /
sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam // BrP_25.19 //
mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam /
saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam // BrP_25.20 //
śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam /
bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā // BrP_25.21 //
śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā /
agniprabhaṃ ca puṃnāgaṃ devaprabham anuttamam // BrP_25.22 //
vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam /
sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā // BrP_25.23 //
tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā /
malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam // BrP_25.24 //
snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā /
kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam // BrP_25.25 //
gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci /
koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā // BrP_25.26 //
narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam /
piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṃgamam // BrP_25.27 //
tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham /
ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam // BrP_25.28 //
śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca /
paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam // BrP_25.29 //
maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam /
yajanaṃ yājanaṃ caiva tathaiva brahmavālukam // BrP_25.30 //
puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram /
dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā // BrP_25.31 //
gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca /
vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca // BrP_25.32 //
siddheśvaraṃ mitravalaṃ kālikāśramam eva ca /
vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram // BrP_25.33 //
dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā /
rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam // BrP_25.34 //
syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam /
satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau // BrP_25.35 //
daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam /
koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam // BrP_25.36 //
puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam /
badarīvanam āsīnaṃ ratnamūlakam eva ca // BrP_25.37 //
lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca /
sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca // BrP_25.38 //
tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam /
kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā // BrP_25.39 //
snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā /
daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca // BrP_25.40 //
saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam /
īṭāspadaṃ koṭikūṭaṃ kiṃdānaṃ kiṃjapaṃ tathā // BrP_25.41 //
kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam /
pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau // BrP_25.42 //
kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam /
divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā // BrP_25.43 //
amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam /
śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam // BrP_25.44 //
brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca /
brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam // BrP_25.45 //
saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī /
īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam // BrP_25.46 //
triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam /
śākaṃbharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam // BrP_25.47 //
kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam /
brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca // BrP_25.48 //
kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca /
svargadvāraṃ prajādvāraṃ kālikāśramam eva ca // BrP_25.49 //
rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca /
bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā // BrP_25.50 //
saptasārasvataṃ caiva tīrtham auśanasaṃ tathā /
kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam // BrP_25.51 //
catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam /
reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam // BrP_25.52 //
sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam /
viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam // BrP_25.53 //
gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā /
indramārgam ekarātraṃ kṣīrakāvāsam eva ca // BrP_25.54 //
somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ /
koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā // BrP_25.55 //
arundhatīvanaṃ caiva brahmāvartaṃ tathottamam /
aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā // BrP_25.56 //
vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam /
urvīsaṃkramaṇaṃ caiva māyāvidyodbhavaṃ tathā // BrP_25.57 //
mahāśramo vaitasikā- rūpaṃ sundarikāśramam /
bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca // BrP_25.58 //
tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ /
somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā // BrP_25.59 //
sūryaprabhaṃ sūryatīrtham aśokavanam eva ca /
aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam // BrP_25.60 //
piśācamocanaṃ caiva subhadrāhradam eva ca /
kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca // BrP_25.61 //
jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā /
jaigīṣavyaguhā caiva harikeśavanaṃ tathā // BrP_25.62 //
ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā /
puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca // BrP_25.63 //
suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā /
kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā // BrP_25.64 //
śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā /
kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā // BrP_25.65 //
rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam /
bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam // BrP_25.66 //
brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam /
śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī // BrP_25.67 //
divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam /
dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam // BrP_25.68 //
kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca /
prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam // BrP_25.69 //
dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca /
pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam // BrP_25.70 //
brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā /
kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā // BrP_25.71 //
viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca /
niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca // BrP_25.72 //
devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca /
vīrāśramaṃ brahmasaro brahmavīrāvakāpilī // BrP_25.73 //
kumāradhārā śrīdhārā gaurīśikharam eva ca /
śunaḥ kuṇḍo 'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca // BrP_25.74 //
kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca /
kumbhakarṇahradaṃ caiva kauśikīhradam eva ca // BrP_25.75 //
dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā /
saṃdhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam // BrP_25.76 //
śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam /
puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam // BrP_25.77 //
rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca /
mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam // BrP_25.78 //
rohiṇīkūpapravaram indradyumnasaraṃ ca yat /
sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā // BrP_25.79 //
iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca /
kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca // BrP_25.80 //
badarīhradam anyac ca madhyasthānaṃ vikarṇakam /
jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca // BrP_25.81 //
sarvadevavrataṃ caiva kanyāśramahradaṃ tathā /
tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam // BrP_25.82 //
tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā /
tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ // BrP_25.83 //
snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ /
devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca kramāt // BrP_25.84 //
abhyarcya devatās tatra sthitvā ca rajanītrayam /
pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ // BrP_25.85 //
prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ /
yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam /
paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate // BrP_25.86 //
{munaya ūcuḥ: }
pṛthivyām uttamāṃ bhūmiṃ dharmakāmārthamokṣadām /
tīrthānām uttamaṃ tīrthaṃ brūhi no vadatāṃ vara // BrP_26.1 //
{lomaharṣaṇa uvāca: }
imaṃ praśnaṃ mama guruṃ papracchur munayaḥ purā /
tam ahaṃ saṃpravakṣyāmi yat pṛcchadhvaṃ dvijottamāḥ // BrP_26.2 //
svāśrame sumahāpuṇye nānāpuṣpopaśobhite /
nānādrumalatākīrṇe nānāmṛgagaṇair yute // BrP_26.3 //
puṃnāgaiḥ karṇikāraiś ca saralair devadārubhiḥ /
śālais tālais tamālaiś ca panasair dhavakhādiraiḥ // BrP_26.4 //
pāṭalāśokabakulaiḥ karavīraiḥ sacampakaiḥ /
anyaiś ca vividhair vṛkṣair nānāpuṣpopaśobhitaiḥ // BrP_26.5 //
kurukṣetre samāsīnaṃ vyāsaṃ matimatāṃ varam /
mahābhāratakartāraṃ sarvaśāstraviśāradam // BrP_26.6 //
adhyātmaniṣṭhaṃ sarvajñaṃ sarvabhūtahite ratam /
purāṇāgamavaktāraṃ vedavedāṅgapāragam // BrP_26.7 //
parāśarasutaṃ śāntaṃ padmapattrāyatekṣaṇam /
draṣṭum abhyāyayuḥ prītyā munayaḥ saṃśitavratāḥ // BrP_26.8 //
kaśyapo jamadagniś ca bharadvājo 'tha gautamaḥ /
vasiṣṭho jaiminir dhaumyo mārkaṇḍeyo 'tha vālmikiḥ // BrP_26.9 //
viśvāmitraḥ śatānando vātsyo gārgyo 'tha āsuriḥ /
sumantur bhārgavo nāma kaṇvo medhātithir guruḥ // BrP_26.10 //
māṇḍavyaś cyavano dhūmro hy asito devalas tathā /
maudgalyas tṛṇayajñaś ca pippalādo 'kṛtavraṇaḥ // BrP_26.11 //
saṃvartaḥ kauśiko raibhyo maitreyo haritas tathā /
śāṇḍilyaś ca vibhāṇḍaś ca durvāsā lomaśas tathā // BrP_26.12 //
nāradaḥ parvataś caiva vaiśaṃpāyanagālavau /
bhāskariḥ pūraṇaḥ sūtaḥ pulastyaḥ kapilas tathā // BrP_26.13 //
ulūkaḥ pulaho vāyur devasthānaś caturbhujaḥ /
sanatkumāraḥ pailaś ca kṛṣṇaḥ kṛṣṇānubhautikaḥ // BrP_26.14 //
etair munivaraiś cānyair vṛtaḥ satyavatīsutaḥ /
rarāja sa muniḥ śrīmān nakṣatrair iva candramāḥ // BrP_26.15 //
tān āgatān munīn sarvān pūjayām āsa vedavit /
te 'pi taṃ pratipūjyaiva kathāṃ cakruḥ parasparam // BrP_26.16 //
kathānte te muniśreṣṭhāḥ kṛṣṇaṃ satyavatīsutam /
papracchuḥ saṃśayaṃ sarve tapovananivāsinaḥ // BrP_26.17 //
{munaya ūcuḥ: }
mune vedāṃś ca śāstrāṇi purāṇāgamabhāratam /
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ jānāsi vāṅmayam // BrP_26.18 //
kaṣṭe 'smin duḥkhabahule niḥsāre bhavasāgare /
rāgagrāhākule raudre viṣayodakasaṃplave // BrP_26.19 //
indriyāvartakalile dṛṣṭormiśatasaṃkule /
mohapaṅkāvile durge lobhagambhīradustare // BrP_26.20 //
nimajjaj jagad ālokya nirālambam acetanam /
pṛcchāmas tvāṃ mahābhāgaṃ brūhi no munisattama // BrP_26.21 //
śreyaḥ kim atra saṃsāre bhairave lomaharṣaṇe /
upadeśapradānena lokān uddhartum arhasi // BrP_26.22 //
durlabhaṃ paramaṃ kṣetraṃ vaktum arhasi mokṣadam /
pṛthivyāṃ karmabhūmiṃ ca śrotum icchāmahe vayam // BrP_26.23 //
kṛtvā kila naraḥ samyak karma bhūmau yathoditam /
prāpnoti paramāṃ siddhiṃ narakaṃ ca vikarmataḥ // BrP_26.24 //
mokṣakṣetre tathā mokṣaṃ prāpnoti puruṣaḥ sudhīḥ /
tasmād brūhi mahāprājña yat pṛṣṭo 'si dvijottama // BrP_26.25 //
śrutvā tu vacanaṃ teṣāṃ munīnāṃ bhāvitātmanām /
vyāsaḥ provāca bhagavān bhūtabhavyabhaviṣyavit // BrP_26.26 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarve vakṣyāmi yadi pṛcchatha /
yaḥ saṃvādo 'bhavat pūrvam ṛṣīṇāṃ brahmaṇā saha // BrP_26.27 //
merupṛṣṭhe tu vistīrṇe nānāratnavibhūṣite /
nānādrumalatākīrṇe nānāpuṣpopaśobhite // BrP_26.28 //
nānāpakṣirute ramye nānāprasavanākule /
nānāsattvasamākīrṇe nānāścaryasamanvite // BrP_26.29 //
nānāvarṇaśilākīrṇe nānādhātuvibhūṣite /
nānāmunijanākīrṇe nānāśramasamanvite // BrP_26.30 //
tatrāsīnaṃ jagannāthaṃ jagadyoniṃ caturmukham /
jagatpatiṃ jagadvandyaṃ jagadādhāram īśvaram // BrP_26.31 //
devadānavagandharvair yakṣavidyādharoragaiḥ /
munisiddhāpsarobhiś ca vṛtam anyair divālayaiḥ // BrP_26.32 //
kecit stuvanti taṃ devaṃ kecid gāyanti cāgrataḥ /
kecid vādyāni vādyante kecin nṛtyanti cāpare // BrP_26.33 //
evaṃ pramudite kāle sarvabhūtasamāgame /
nānākusumagandhāḍhye dakṣiṇānilasevite // BrP_26.34 //
bhṛgvādyās taṃ tadā devaṃ praṇipatya pitāmaham /
imam artham ṛṣivarāḥ papracchuḥ pitaraṃ dvijāḥ // BrP_26.35 //
{ṛṣaya ūcuḥ: }
bhagavañ śrotum icchāmaḥ karmabhūmiṃ mahītale /
vaktum arhasi deveśa mokṣakṣetraṃ ca durlabham // BrP_26.36 //
{vyāsa uvāca: }
teṣāṃ vacanam ākarṇya prāha brahmā sureśvaraḥ /
papracchus te yathā praśnaṃ tat sarvaṃ munisattamāḥ // BrP_26.37 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ sarve yad vo vakṣyāmi sāṃpratam /
purāṇaṃ vedasaṃbaddhaṃ bhuktimuktipradaṃ śubham // BrP_27.1 //
pṛthivyāṃ bhārataṃ varṣaṃ karmabhūmir udāhṛtā /
karmaṇaḥ phalabhūmiś ca svargaṃ ca narakaṃ tathā // BrP_27.2 //
tasmin varṣe naraḥ pāpaṃ kṛtvā dharmaṃ ca bho dvijāḥ /
avaśyaṃ phalam āpnoti aśubhasya śubhasya ca // BrP_27.3 //
brāhmaṇādyāḥ svakaṃ karma kṛtvā samyak susaṃyatāḥ /
prāpnuvanti parāṃ siddhiṃ tasmin varṣe na saṃśayaḥ // BrP_27.4 //
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca dvijasattamāḥ /
prāpnoti puruṣaḥ sarvaṃ tasmin varṣe susaṃyataḥ // BrP_27.5 //
indrādyāś ca surāḥ sarve tasmin varṣe dvijottamāḥ /
kṛtvā suśobhanaṃ karma devatvaṃ pratipedire // BrP_27.6 //
anye 'pi lebhire mokṣaṃ puruṣāḥ saṃyatendriyāḥ /
tasmin varṣe budhāḥ śāntā vītarāgā vimatsarāḥ // BrP_27.7 //
ye cāpi svarge tiṣṭhanti vimānena gatajvarāḥ /
te 'pi kṛtvā śubhaṃ karma tasmin varṣe divaṃ gatāḥ // BrP_27.8 //
nivāsaṃ bhārate varṣa ākāṅkṣanti sadā surāḥ /
svargāpavargaphalade tat paśyāmaḥ kadā vayam // BrP_27.9 //
{munaya ūcuḥ: }
yad etad bhavatā proktaṃ karma nānyatra puṇyadam /
pāpāya vā suraśreṣṭha varjayitvā ca bhāratam // BrP_27.10 //
tataḥ svargaś ca mokṣaś ca madhyamaṃ tac ca gamyate /
na khalv anyatra martyānāṃ bhūmau karma vidhīyate // BrP_27.11 //
tasmād vistarato brahmann asmākaṃ bhārataṃ vada /
yadi te 'sti dayāsmāsu yathāvasthitir eva ca // BrP_27.12 //
tasmād varṣam idaṃ nātha ye vāsmin varṣaparvatāḥ /
bhedāś ca tasya varṣasya brūhi sarvān aśeṣataḥ // BrP_27.13 //
{brahmovāca: }
śṛṇudhvaṃ bhārataṃ varṣaṃ navabhedena bho dvijāḥ /
samudrāntaritā jñeyās te samāś ca parasparam // BrP_27.14 //
indradvīpaḥ kaśeruś ca tāmravarṇo gabhastimān /
nāgadvīpas tathā saumyo gāndharvo vāruṇas tathā // BrP_27.15 //
ayaṃ tu navamas teṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
yojanānāṃ sahasraṃ vai dvīpo 'yaṃ dakṣiṇottaraḥ // BrP_27.16 //
pūrve kirātā yasyāsan paścime yavanās tathā /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś cānte sthitā dvijāḥ // BrP_27.17 //
ijyāyuddhavaṇijyādyaiḥ karmabhiḥ kṛtapāvanāḥ /
teṣāṃ saṃvyavahāraś ca ebhiḥ karmabhir iṣyate // BrP_27.18 //
svargāpavargahetuś ca puṇyaṃ pāpaṃ ca vai tathā /
mahendro malayaḥ sahyaḥ śuktimān ṛkṣaparvataḥ // BrP_27.19 //
vindhyaś ca pāriyātraś ca saptaivātra kulācalāḥ /
teṣāṃ sahasraśaś cānye bhūdharā ye samīpagāḥ // BrP_27.20 //
vistārocchrayiṇo ramyā vipulāś citrasānavaḥ /
kolāhalaḥ sa vaibhrājo mandaro dardalācalaḥ // BrP_27.21 //
vātaṃdhayo vaidyutaś ca mainākaḥ surasas tathā /
tuṅgaprastho nāgagirir godhanaḥ pāṇḍarācalaḥ // BrP_27.22 //
puṣpagirir vaijayanto raivato 'rbuda eva ca /
ṛṣyamūkaḥ sa gomanthaḥ kṛtaśailaḥ kṛtācalaḥ // BrP_27.23 //
śrīpārvataś cakoraś ca śataśo 'nye ca parvatāḥ /
tair vimiśrā janapadā mlecchādyāś caiva bhāgaśaḥ // BrP_27.24 //
taiḥ pīyante saricchreṣṭhās tā budhyadhvaṃ dvijottamāḥ /
gaṅgā sarasvatī sindhuś candrabhāgā tathāparā // BrP_27.25 //
yamunā śatadrur vipāśā vitastairāvatī kuhūḥ /
gomatī dhūtapāpā ca bāhudā ca dṛṣadvatī // BrP_27.26 //
vipāśā devikā cakṣur niṣṭhīvā gaṇḍakī tathā /
kauśikī cāpagā caiva himavatpādaniḥsṛtāḥ // BrP_27.27 //
devasmṛtir devavatī vātaghnī sindhur eva ca /
veṇyā tu candanā caiva sadānīrā mahī tathā // BrP_27.28 //
carmaṇvatī vṛṣī caiva vidiśā vedavaty api /
siprā hy avantī ca tathā pāriyātrānugāḥ smṛtāḥ // BrP_27.29 //
śoṇā mahānadī caiva narmadā surathā kriyā /
mandākinī daśārṇā ca citrakūṭā tathāparā // BrP_27.30 //
citrotpalā vetravatī karamodā piśācikā /
tathānyātilaghuśroṇī vipāpmā śaivalā nadī // BrP_27.31 //
sadherujā śaktimatī śakunī tridivā kramuḥ /
ṛkṣapādaprasūtā vai tathānyā vegavāhinī // BrP_27.32 //
siprā payoṣṇī nirvindhyā tāpī caiva saridvarā /
veṇā vaitaraṇī caiva sinīvālī kumudvatī // BrP_27.33 //
toyā caiva mahāgaurī durgā cāntaḥśilā tathā /
vindhyapādaprasūtās tā nadyaḥ puṇyajalāḥ śubhāḥ // BrP_27.34 //
godāvarī bhīmarathī kṛṣṇaveṇā tathāpagā /
tuṅgabhadrā suprayogā tathānyā pāpanāśinī // BrP_27.35 //
sahyapādaviniṣkrāntā ity etāḥ saritāṃ varāḥ /
kṛtamālā tāmraparṇī puṣyajā pratyalāvatī // BrP_27.36 //
malayādrisamudbhūtāḥ puṇyāḥ śītajalās tv imāḥ /
pitṛsomarṣikulyā ca vañjulā tridivā ca yā // BrP_27.37 //
lāṅgulinī vaṃśakarā mahendraprabhavāḥ smṛtāḥ /
suvikālā kumārī ca manūgā mandagāminī // BrP_27.38 //
kṣayāpalāsinī caiva śuktimatprabhavāḥ smṛtāḥ /
sarvāḥ puṇyāḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ // BrP_27.39 //
viśvasya mātaraḥ sarvāḥ sarvāḥ pāpaharāḥ smṛtāḥ /
anyāḥ sahasraśaḥ proktāḥ kṣudranadyo dvijottamāḥ // BrP_27.40 //
prāvṛṭkālavahāḥ santi sadākālavahāś ca yāḥ /
matsyā mukuṭakulyāś ca kuntalāḥ kāśikośalāḥ // BrP_27.41 //
andhrakāś ca kaliṅgāś ca śamakāś ca vṛkaiḥ saha /
madhyadeśā janapadāḥ prāyaśo 'mī prakīrtitāḥ // BrP_27.42 //
sahyasya cottare yas tu yatra godāvarī nadī /
pṛthivyām api kṛtsnāyāṃ sa pradeśo manoramaḥ // BrP_27.43 //
govardhanapuraṃ ramyaṃ bhārgavasya mahātmanaḥ /
vāhīkarāṭadhānāś ca sutīrāḥ kālatoyadāḥ // BrP_27.44 //
aparāntāś ca śūdrāś ca vāhlikāś ca sakeralāḥ /
gāndhārā yavanāś caiva sindhusauvīramadrakāḥ // BrP_27.45 //
śatadruhāḥ kaliṅgāś ca pāradā hārabhūṣikāḥ /
māṭharāś caiva kanakāḥ kaikeyā dambhamālikāḥ // BrP_27.46 //
kṣatriyopamadeśāś ca vaiśyaśūdrakulāni ca /
kāmbojāś caiva viprendrā barbarāś ca salaukikāḥ // BrP_27.47 //
vīrāś caiva tuṣārāś ca pahlavādhāyatā narāḥ /
ātreyāś ca bharadvājāḥ puṣkalāś ca daśerakāḥ // BrP_27.48 //
lampakāḥ śunaśokāś ca kulikā jāṅgalaiḥ saha /
auṣadhyaś calacandrā ca kirātānāṃ ca jātayaḥ // BrP_27.49 //
tomarā haṃsamārgāś ca kāśmīrāḥ karuṇās tathā /
śūlikāḥ kuhakāś caiva māgadhāś ca tathaiva ca // BrP_27.50 //
ete deśā udīcyās tu prācyān deśān nibodhata /
andhā vāmaṅkurākāś ca vallakāś ca makhāntakāḥ // BrP_27.51 //
tathāpare 'ṅgā vaṅgāś ca maladā mālavartikāḥ /
bhadratuṅgāḥ pratijayā bhāryāṅgāś cāpamardakāḥ // BrP_27.52 //
prāgjyotiṣāś ca madrāś ca videhās tāmraliptakāḥ /
mallā magadhakā nandāḥ prācyā janapadās tathā // BrP_27.53 //
athāpare janapadā dakṣiṇāpathavāsinaḥ /
pūrṇāś ca kevalāś caiva golāṅgūlās tathaiva ca // BrP_27.54 //
ṛṣikā muṣikāś caiva kumārā rāmaṭhāḥ śakāḥ /
mahārāṣṭrā māhiṣakāḥ kaliṅgāś caiva sarvaśaḥ // BrP_27.55 //
ābhīrāḥ saha vaiśikyā aṭavyāḥ saravāś ca ye /
pulindāś caiva mauleyā vaidarbhā daṇḍakaiḥ saha // BrP_27.56 //
paulikā maulikāś caiva aśmakā bhojavardhanāḥ /
kaulikāḥ kuntalāś caiva dambhakā nīlakālakāḥ // BrP_27.57 //
dākṣiṇātyās tv amī deśā aparāntān nibodhata /
śūrpārakāḥ kālidhanā lolās tālakaṭaiḥ saha // BrP_27.58 //
ity ete hy aparāntāś ca śṛṇudhvaṃ vindhyavāsinaḥ /
malajāḥ karkaśāś caiva melakāś colakaiḥ saha // BrP_27.59 //
uttamārṇā daśārṇāś ca bhojāḥ kiṣkindhakaiḥ saha /
toṣalāḥ kośalāś caiva traipurā vaidiśās tathā // BrP_27.60 //
tumburās tu carāś caiva yavanāḥ pavanaiḥ saha /
abhayā ruṇḍikerāś ca carcarā hotradhartayaḥ // BrP_27.61 //
ete janapadāḥ sarve tatra vindhyanivāsinaḥ /
ato deśān pravakṣyāmi parvatāśrayiṇaś ca ye // BrP_27.62 //
nīhārās tuṣamārgāś ca kuravas tuṅgaṇāḥ khasāḥ /
karṇaprāvaraṇāś caiva ūrṇā darghāḥ sakuntakāḥ // BrP_27.63 //
citramārgā mālavāś ca kirātās tomaraiḥ saha /
kṛtatretādikaś cātra caturyugakṛto vidhiḥ // BrP_27.64 //
evaṃ tu bhārataṃ varṣaṃ navasaṃsthānasaṃsthitam /
dakṣiṇe parato yasya pūrve caiva mahodadhiḥ // BrP_27.65 //
himavān uttareṇāsya kārmukasya yathā guṇaḥ /
tad etad bhārataṃ varṣaṃ sarvabījaṃ dvijottamāḥ // BrP_27.66 //
brahmatvam amareśatvaṃ devatvaṃ marutāṃ tathā /
mṛgayakṣāpsaroyoniṃ tadvat sarpasarīsṛpāḥ // BrP_27.67 //
sthāvarāṇāṃ ca sarveṣāṃ mito viprāḥ śubhāśubhaiḥ /
prayānti karmabhūr viprā nānyā lokeṣu vidyate // BrP_27.68 //
devānām api bho viprāḥ sadaivaiṣa manorathaḥ /
api mānuṣyam āpsyāmo devatvāt pracyutāḥ kṣitau // BrP_27.69 //
manuṣyaḥ kurute yat tu tan na śakyaṃ surāsuraiḥ /
tatkarmanigaḍagrastais tatkarmakṣapaṇonmukhaiḥ // BrP_27.70 //
na bhāratasamaṃ varṣaṃ pṛthivyām asti bho dvijāḥ /
yatra viprādayo varṇāḥ prāpnuvanty abhivāñchitam // BrP_27.71 //
dhanyās te bhārate varṣe jāyante ye narottamāḥ /
dharmārthakāmamokṣāṇāṃ prāpnuvanti mahāphalam // BrP_27.72 //
prāpyate yatra tapasaḥ phalaṃ paramadurlabham /
sarvadānaphalaṃ caiva sarvayajñaphalaṃ tathā // BrP_27.73 //
tīrthayātrāphalaṃ caiva gurusevāphalaṃ tathā /
devatārādhanaphalaṃ svādhyāyasya phalaṃ dvijāḥ // BrP_27.74 //
yatra devāḥ sadā hṛṣṭā janma vāñchanti śobhanam /
nānāvrataphalaṃ caiva nānāśāstraphalaṃ tathā // BrP_27.75 //
ahiṃsādiphalaṃ samyak phalaṃ sarvābhivāñchitam /
brahmacaryaphalaṃ caiva gārhasthyena ca yat phalam // BrP_27.76 //
yat phalaṃ vanavāsena saṃnyāsena ca yat phalam /
iṣṭāpūrtaphalaṃ caiva tathānyac chubhakarmaṇām // BrP_27.77 //
prāpyate bhārate varṣe na cānyatra dvijottamāḥ /
kaḥ śaknoti guṇān vaktuṃ bhāratasyākhilān dvijāḥ // BrP_27.78 //
evaṃ samyaṅ mayā proktaṃ bhārataṃ varṣam uttamam /
sarvapāpaharaṃ puṇyaṃ dhanyaṃ buddhivivardhanam // BrP_27.79 //
ya idaṃ śṛṇuyān nityaṃ paṭhed vā niyatendriyaḥ /
sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_27.80 //
{brahmovāca: }
tatrāste bhārate varṣe dakṣiṇodadhisaṃsthitaḥ /
oṇḍradeśa iti khyātaḥ svargamokṣapradāyakaḥ // BrP_28.1 //
samudrād uttaraṃ tāvad yāvad virajamaṇḍalam /
deśo 'sau puṇyaśīlānāṃ guṇaiḥ sarvair alaṃkṛtaḥ // BrP_28.2 //
tatra deśaprasūtā ye brāhmaṇāḥ saṃyatendriyāḥ /
tapaḥsvādhyāyaniratā vandyāḥ pūjyāś ca te sadā // BrP_28.3 //
śrāddhe dāne vivāhe ca yajñe vācāryakarmaṇi /
praśastāḥ sarvakāryeṣu tatradeśodbhavā dvijāḥ // BrP_28.4 //
ṣaṭkarmaniratās tatra brāhmaṇā vedapāragāḥ /
itihāsavidaś caiva purāṇārthaviśāradāḥ // BrP_28.5 //
sarvaśāstrārthakuśalā yajvāno vītamatsarāḥ /
agnihotraratāḥ kecit kecit smārtāgnitatparāḥ // BrP_28.6 //
putradāradhanair yuktā dātāraḥ satyavādinaḥ /
nivasanty utkale puṇye yajñotsavavibhūṣite // BrP_28.7 //
itare 'pi trayo varṇāḥ kṣatriyādyāḥ susaṃyatāḥ /
svakarmaniratāḥ śāntās tatra tiṣṭhanti dhārmikāḥ // BrP_28.8 //
koṇāditya iti khyātas tasmin deśe vyavasthitaḥ /
yaṃ dṛṣṭvā bhāskaraṃ martyaḥ sarvapāpaiḥ pramucyate // BrP_28.9 //
{munaya ūcuḥ: }
śrotum icchāma tad brūhi kṣetraṃ sūryasya sāṃpratam /
tasmin deśe suraśreṣṭha yatrāste sa divākaraḥ // BrP_28.10 //
{brahmovāca: }
lavaṇasyodadhes tīre pavitre sumanohare /
sarvatra vālukākīrṇe deśe sarvaguṇānvite // BrP_28.11 //
campakāśokabakulaiḥ karavīraiḥ sapāṭalaiḥ /
puṃnāgaiḥ karṇikāraiś ca bakulair nāgakesaraiḥ // BrP_28.12 //
tagarair dhavabāṇaiś ca atimuktaiḥ sakubjakaiḥ /
mālatīkundapuṣpaiś ca tathānyair mallikādibhiḥ // BrP_28.13 //
ketakīvanakhaṇḍaiś ca sarvartukusumojjvalaiḥ /
kadambair lakucaiḥ śālaiḥ panasair devadārubhiḥ // BrP_28.14 //
saralair mucukundaiś ca candanaiś ca sitetaraiḥ /
aśvatthaiḥ saptaparṇaiś ca āmrair āmrātakais tathā // BrP_28.15 //
tālaiḥ pūgaphalaiś caiva nārikeraiḥ kapitthakaiḥ /
anyaiś ca vividhair vṛkṣaiḥ sarvataḥ samalaṃkṛtam // BrP_28.16 //
kṣetraṃ tatra raveḥ puṇyam āste jagati viśrutam /
samantād yojanaṃ sāgraṃ bhuktimuktiphalapradam // BrP_28.17 //
āste tatra svayaṃ devaḥ sahasrāṃśur divākaraḥ /
koṇāditya iti khyāto bhuktimuktiphalapradaḥ // BrP_28.18 //
māghe māsi site pakṣe saptamyāṃ saṃyatendriyaḥ /
kṛtopavāso yatretya snātvā tu makarālaye // BrP_28.19 //
kṛtaśauco viśuddhātmā smaran devaṃ divākaram /
sāgare vidhivat snātvā śarvaryante samāhitaḥ // BrP_28.20 //
devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya ca dvijāḥ /
uttīrya vāsasī dhaute paridhāya sunirmale // BrP_28.21 //
ācamya prayato bhūtvā tīre tasya mahodadheḥ /
upaviśyodaye kāle prāṅmukhaḥ savitus tadā // BrP_28.22 //
vilikhya padmaṃ medhāvī raktacandanavāriṇā /
aṣṭapattraṃ kesarāḍhyaṃ vartulaṃ cordhvakarṇikam // BrP_28.23 //
tilataṇḍulatoyaṃ ca raktacandanasaṃyutam /
raktapuṣpaṃ sadarbhaṃ ca prakṣipet tāmrabhājane // BrP_28.24 //
tāmrābhāve 'rkapattrasya puṭe kṛtvā tilādikam /
pidhāya tan muniśreṣṭhāḥ pātraṃ pātreṇa vinyaset // BrP_28.25 //
karanyāsāṅgavinyāsaṃ kṛtvāṅgair hṛdayādibhiḥ /
ātmānaṃ bhāskaraṃ dhyātvā samyak śraddhāsamanvitaḥ // BrP_28.26 //
madhye cāgnidale dhīmān nairṛte śvasane dale /
kāmārigocare caiva punar madhye ca pūjayet // BrP_28.27 //
prabhūtaṃ vimalaṃ sāram ārādhyaṃ paramaṃ sukham /
saṃpūjya padmam āvāhya gaganāt tatra bhāskaram // BrP_28.28 //
karṇikopari saṃsthāpya tato mudrāṃ pradarśayet /
kṛtvā snānādikaṃ sarvaṃ dhyātvā taṃ susamāhitaḥ // BrP_28.29 //
sitapadmopari raviṃ tejobimbe vyavasthitam /
piṅgākṣaṃ dvibhujaṃ raktaṃ padmapattrāruṇāmbaram // BrP_28.30 //
sarvalakṣaṇasaṃyuktaṃ sarvābharaṇabhūṣitam /
surūpaṃ varadaṃ śāntaṃ prabhāmaṇḍalamaṇḍitam // BrP_28.31 //
udyantaṃ bhāskaraṃ dṛṣṭvā sāndrasindūrasaṃnibham /
tatas tat pātram ādāya jānubhyāṃ dharaṇīṃ gataḥ // BrP_28.32 //
kṛtvā śirasi tat pātram ekacittas tu vāgyataḥ /
tryakṣareṇa tu mantreṇa sūryāyārghyaṃ nivedayet // BrP_28.33 //
adīkṣitas tu tasyaiva nāmnaivārghaṃ prayacchati /
śraddhayā bhāvayuktena bhaktigrāhyo ravir yataḥ // BrP_28.34 //
agninirṛtivāyvīśa- madhyapūrvādidikṣu ca /
hṛc chiraś ca śikhāvarma- netrāṇy astraṃ ca pūjayet // BrP_28.35 //
dattvārghyaṃ gandhadhūpaṃ ca dīpaṃ naivedyam eva ca /
japtvā stutvā namas kṛtvā mudrāṃ baddhvā visarjayet // BrP_28.36 //
ye vārghyaṃ saṃprayacchanti sūryāya niyatendriyāḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca saṃyatāḥ // BrP_28.37 //
bhaktibhāvena satataṃ viśuddhenāntarātmanā /
te bhuktvābhimatān kāmān prāpnuvanti parāṃ gatim // BrP_28.38 //
trailokyadīpakaṃ devaṃ bhāskaraṃ gaganecaram /
ye saṃśrayanti manujās te syuḥ sukhasya bhājanam // BrP_28.39 //
yāvan na dīyate cārghyaṃ bhāskarāya yathoditam /
tāvan na pūjayed viṣṇuṃ śaṃkaraṃ vā sureśvaram // BrP_28.40 //
tasmāt prayatnam āsthāya dadyād arghyaṃ dine dine /
ādityāya śucir bhūtvā puṣpair gandhair manoramaiḥ // BrP_28.41 //
evaṃ dadāti yaś cārghyaṃ saptamyāṃ susamāhitaḥ /
ādityāya śuciḥ snātaḥ sa labhed īpsitaṃ phalam // BrP_28.42 //
rogād vimucyate rogī vittārthī labhate dhanam /
vidyāṃ prāpnoti vidyārthī sutārthī putravān bhavet // BrP_28.43 //
yaṃ yaṃ kāmam abhidhyāyan sūryāyārghyaṃ prayacchati /
tasya tasya phalaṃ samyak prāpnoti puruṣaḥ sudhīḥ // BrP_28.44 //
snātvā vai sāgare dattvā sūryāyārghyaṃ praṇamya ca /
naro vā yadi vā nārī sarvakāmaphalaṃ labhet // BrP_28.45 //
tataḥ sūryālayaṃ gacchet puṣpam ādāya vāgyataḥ /
praviśya pūjayed bhānuṃ kṛtvā tu triḥ pradakṣiṇam // BrP_28.46 //
pūjayet parayā bhaktyā koṇārkaṃ munisattamāḥ /
gandhaiḥ puṣpais tathā dīpair dhūpair naivedyakair api // BrP_28.47 //
daṇḍavat praṇipātaiś ca jayaśabdais tathā stavaiḥ /
evaṃ saṃpūjya taṃ devaṃ sahasrāṃśuṃ jagatpatim // BrP_28.48 //
daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ /
sarvapāpavinirmukto yuvā divyavapur naraḥ // BrP_28.49 //
saptāvarān sapta parān vaṃśān uddhṛtya bho dvijāḥ /
vimānenārkavarṇena kāmagena suvarcasā // BrP_28.50 //
upagīyamāno gandharvaiḥ sūryalokaṃ sa gacchati /
bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_28.51 //
puṇyakṣayād ihāyātaḥ pravare yogināṃ kule /
caturvedo bhaved vipraḥ svadharmanirataḥ śuciḥ // BrP_28.52 //
yogaṃ vivasvataḥ prāpya tato mokṣam avāpnuyāt /
caitre māsi site pakṣe yātrāṃ damanabhañjikām // BrP_28.53 //
yaḥ karoti naras tatra pūrvoktaṃ sa phalaṃ labhet /
śayanotthāpane bhānoḥ saṃkrāntyāṃ viṣuvāyane // BrP_28.54 //
vāre raves tithau caiva parvakāle 'thavā dvijāḥ /
ye tatra yātrāṃ kurvanti śraddhayā saṃyatendriyāḥ // BrP_28.55 //
vimānenārkavarṇena sūryalokaṃ vrajanti te /
āste tatra mahādevas tīre nadanadīpateḥ // BrP_28.56 //
rāmeśvara iti khyātaḥ sarvakāmaphalapradaḥ /
ye taṃ paśyanti kāmāriṃ snātvā samyaṅ mahodadhau // BrP_28.57 //
gandhaiḥ puṣpais tathā dhūpair dīpair naivedyakair varaiḥ /
praṇipātais tathā stotrair gītair vādyair manoharaiḥ // BrP_28.58 //
rājasūyaphalaṃ samyag vājimedhaphalaṃ tathā /
prāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ tathā // BrP_28.59 //
kāmagena vimānena kiṅkiṇījālamālinā /
upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te // BrP_28.60 //
āhūtasaṃplavaṃ yāvad bhuktvā bhogān manoramān /
puṇyakṣayād ihāgatya cāturvedā bhavanti te // BrP_28.61 //
śāṃkaraṃ yogam āsthāya tato mokṣaṃ vrajanti te /
yas tatra savituḥ kṣetre prāṇāṃs tyajati mānavaḥ // BrP_28.62 //
sa sūryalokam āsthāya devavan modate divi /
punar mānuṣatāṃ prāpya rājā bhavati dhārmikaḥ // BrP_28.63 //
yogaṃ raveḥ samāsādya tato mokṣam avāpnuyāt /
evaṃ mayā muniśreṣṭhāḥ proktaṃ kṣetraṃ sudurlabham // BrP_28.64 //
koṇārkasyodadhes tīre bhuktimuktiphalapradaḥ //* BrP_28.65 //
{munaya ūcuḥ: }
śruto 'smābhiḥ suraśreṣṭha bhavatā yad udāhṛtam /
bhāskarasya paraṃ kṣetraṃ bhuktimuktiphalapradam // BrP_29.1 //
na tṛptim adhigacchāmaḥ śṛṇvantaḥ sukhadāṃ kathām /
tava vaktrodbhavāṃ puṇyām ādityasyāghanāśinīm // BrP_29.2 //
ataḥ paraṃ suraśreṣṭha brūhi no vadatāṃ vara /
devapūjāphalaṃ yac ca yac ca dānaphalaṃ prabho // BrP_29.3 //
praṇipāte namaskāre tathā caiva pradakṣiṇe /
dīpadhūpapradāne ca saṃmārjanavidhau ca yat // BrP_29.4 //
upavāse ca yat puṇyaṃ yat puṇyaṃ naktabhojane /
arghaś ca kīdṛśaḥ proktaḥ kutra vā saṃpradīyate // BrP_29.5 //
kathaṃ ca kriyate bhaktiḥ kathaṃ devaḥ prasīdati /
etat sarvaṃ suraśreṣṭha śrotum icchāmahe vayam // BrP_29.6 //
{brahmovāca: }
arghyaṃ pūjādikaṃ sarvaṃ bhāskarasya dvijottamāḥ /
bhaktiṃ śraddhāṃ samādhiṃ ca kathyamānaṃ nibodhata // BrP_29.7 //
manasā bhāvanā bhaktir iṣṭā śraddhā ca kīrtyate /
dhyānaṃ samādhir ity uktaṃ śṛṇudhvaṃ susamāhitāḥ // BrP_29.8 //
tatkathāṃ śrāvayed yas tu tadbhaktān pūjayīta vā /
agniśuśrūṣakaś caiva sa vai bhaktaḥ sanātanaḥ // BrP_29.9 //
taccittas tanmanāś caiva devapūjārataḥ sadā /
tatkarmakṛd bhaved yas tu sa vai bhaktaḥ sanātanaḥ // BrP_29.10 //
devārthe kriyamāṇāni yaḥ karmāṇy anumanyate /
kīrtanād vā paro viprāḥ sa vai bhaktataro naraḥ // BrP_29.11 //
nābhyasūyeta tadbhaktān na nindyāc cānyadevatām /
ādityavratacārī ca sa vai bhaktataro naraḥ // BrP_29.12 //
gacchaṃs tiṣṭhan svapañ jighrann unmiṣan nimiṣann api /
yaḥ smared bhāskaraṃ nityaṃ sa vai bhaktataro naraḥ // BrP_29.13 //
evaṃvidhā tv iyaṃ bhaktiḥ sadā kāryā vijānatā /
bhaktyā samādhinā caiva stavena manasā tathā // BrP_29.14 //
kriyate niyamo yas tu dānaṃ viprāya dīyate /
pratigṛhṇanti taṃ devā manuṣyāḥ pitaras tathā // BrP_29.15 //
pattraṃ puṣpaṃ phalaṃ toyaṃ yad bhaktyā samupāhṛtam /
pratigṛhṇanti tad devā nāstikān varjayanti ca // BrP_29.16 //
bhāvaśuddhiḥ prayoktavyā niyamācārasaṃyutā /
bhāvaśuddhyā kriyate yat tat sarvaṃ saphalaṃ bhavet // BrP_29.17 //
stutijapyopahāreṇa pūjayāpi vivasvataḥ /
upavāsena bhaktyā vai sarvapāpaiḥ pramucyate // BrP_29.18 //
praṇidhāya śiro bhūmyāṃ namaskāraṃ karoti yaḥ /
tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_29.19 //
bhaktiyukto naro yo 'sau raveḥ kuryāt pradakṣiṇām /
pradakṣiṇīkṛtā tena saptadvīpā vasuṃdharā // BrP_29.20 //
sūryaṃ manasi yaḥ kṛtvā kuryād vyomapradakṣiṇām /
pradakṣiṇīkṛtās tena sarve devā bhavanti hi // BrP_29.21 //
ekāhāro naro bhūtvā ṣaṣṭhyāṃ yo 'rcayate ravim /
niyamavratacārī ca bhaved bhaktisamanvitaḥ // BrP_29.22 //
saptamyāṃ vā mahābhāgāḥ so 'śvamedhaphalaṃ labhet /
ahorātropavāsena pūjayed yas tu bhāskaram // BrP_29.23 //
saptamyām athavā ṣaṣṭhyāṃ sa yāti paramāṃ gatim /
kṛṣṇapakṣasya saptamyāṃ sopavāso jitendriyaḥ // BrP_29.24 //
sarvaratnopahāreṇa pūjayed yas tu bhāskaram /
padmaprabheṇa yānena sūryalokaṃ sa gacchati // BrP_29.25 //
śuklapakṣasya saptamyām upavāsaparo naraḥ /
sarvaśuklopahāreṇa pūjayed yas tu bhāskaram // BrP_29.26 //
sarvapāpavinirmuktaḥ sūryalokaṃ sa gacchati /
arkasaṃpuṭasaṃyuktam udakaṃ prasṛtaṃ pibet // BrP_29.27 //
kramavṛddhyā caturviṃśam ekaikaṃ kṣapayet punaḥ /
dvābhyāṃ saṃvatsarābhyāṃ tu samāptaniyamo bhavet // BrP_29.28 //
sarvakāmapradā hy eṣā praśastā hy arkasaptamī /
śuklapakṣasya saptamyāṃ yadādityadinaṃ bhavet // BrP_29.29 //
saptamī vijayā nāma tatra dattaṃ mahat phalam /
snānaṃ dānaṃ tapo homa upavāsas tathaiva ca // BrP_29.30 //
sarvaṃ vijayasaptamyāṃ mahāpātakanāśanam /
ye cādityadine prāpte śrāddhaṃ kurvanti mānavāḥ // BrP_29.31 //
yajanti ca mahāśvetaṃ te labhante yathepsitam /
yeṣāṃ dharmyāḥ kriyāḥ sarvāḥ sadaivoddiśya bhāskaram // BrP_29.32 //
na kule jāyate teṣāṃ daridro vyādhito 'pi vā /
śvetayā raktayā vāpi pītamṛttikayāpi vā // BrP_29.33 //
upalepanakartā tu cintitaṃ labhate phalam /
citrabhānuṃ vicitrais tu kusumaiś ca sugandhibhiḥ // BrP_29.34 //
pūjayet sopavāso yaḥ sa kāmān īpsitāṃl labhet /
ghṛtena dīpaṃ prajvālya tilatailena vā punaḥ // BrP_29.35 //
ādityaṃ pūjayed yas tu cakṣuṣā na sa hīyate /
dīpadātā naro nityaṃ jñānadīpena dīpyate // BrP_29.36 //
tilāḥ pavitraṃ tailaṃ vā tilagodānam uttamam /
agnikārye ca dīpe ca mahāpātakanāśanam // BrP_29.37 //
dīpaṃ dadāti yo nityaṃ devatāyataneṣu ca /
catuṣpatheṣu rathyāsu rūpavān subhago bhavet // BrP_29.38 //
havirbhiḥ prathamaḥ kalpo dvitīyaś cauṣadhīrasaiḥ /
vasāmedosthiniryāsair na tu deyaḥ kathaṃcana // BrP_29.39 //
bhaved ūrdhvagatir dīpo na kadācid adhogatiḥ /
dātā dīpyati cāpy evaṃ na tiryaggatim āpnuyāt // BrP_29.40 //
jvalamānaṃ sadā dīpaṃ na haren nāpi nāśayet /
dīpahartā naro bandhaṃ nāśaṃ krodhaṃ tamo vrajet // BrP_29.41 //
dīpadātā svargaloke dīpamāleva rājate /
yaḥ samālabhate nityaṃ kuṅkumāgurucandanaiḥ // BrP_29.42 //
saṃpadyate naraḥ pretya dhanena yaśasā śriyā /
raktacandanasaṃmiśrai raktapuṣpaiḥ śucir naraḥ // BrP_29.43 //
udaye 'rghyaṃ sadā dattvā siddhiṃ saṃvatsarāl labhet /
udayāt parivarteta yāvad astamane sthitaḥ // BrP_29.44 //
japann abhimukhaḥ kiṃcin mantraṃ stotram athāpi vā /
ādityavratam etat tu mahāpātakanāśanam // BrP_29.45 //
arghyeṇa sahitaṃ caiva sarve sāṅgaṃ pradāpayet /
udaye śraddhayā yuktaḥ sarvapāpaiḥ pramucyate // BrP_29.46 //
suvarṇadhenuanaḍvāha- vasudhāvastrasaṃyutam /
arghyapradātā labhate saptajanmānugaṃ phalam // BrP_29.47 //
agnau toye 'ntarikṣe ca śucau bhūmyāṃ tathaiva ca /
pratimāyāṃ tathā piṇḍyāṃ deyam arghyaṃ prayatnataḥ // BrP_29.48 //
nāpasavyaṃ na savyaṃ ca dadyād abhimukhaḥ sadā /
saghṛtaṃ guggulaṃ vāpi raver bhaktisamanvitaḥ // BrP_29.49 //
tatkṣaṇāt sarvapāpebhyo mucyate nātra saṃśayaḥ /
śrīvāsaṃ caturasraṃ ca devadāruṃ tathaiva ca // BrP_29.50 //
karpūrāgarudhūpāni dattvā vai svargagāminaḥ /
ayane tūttare sūryam athavā dakṣiṇāyane // BrP_29.51 //
pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate /
viṣuveṣūparāgeṣu ṣaḍaśītimukheṣu ca // BrP_29.52 //
pūjayitvā viśeṣeṇa sarvapāpaiḥ pramucyate /
evaṃ velāsu sarvāsu sarvakālaṃ ca mānavaḥ // BrP_29.53 //
bhaktyā pūjayate yo 'rkaṃ so 'rkaloke mahīyate /
kṛsaraiḥ pāyasaiḥ pūpaiḥ phalamūlaghṛtaudanaiḥ // BrP_29.54 //
baliṃ kṛtvā tu sūryāya sarvān kāmān avāpnuyāt /
ghṛtena tarpaṇaṃ kṛtvā sarvasiddho bhaven naraḥ // BrP_29.55 //
kṣīreṇa tarpaṇaṃ kṛtvā manas tāpair na yujyate /
dadhnā tu tarpaṇaṃ kṛtvā kāryasiddhiṃ labhen naraḥ // BrP_29.56 //
snānārtham āhared yas tu jalaṃ bhānoḥ samāhitaḥ /
tīrtheṣu śucitāpannaḥ sa yāti paramāṃ gatim // BrP_29.57 //
chattraṃ dhvajaṃ vitānaṃ vā patākāṃ cāmarāṇi ca /
śraddhayā bhānave dattvā gatim iṣṭām avāpnuyāt // BrP_29.58 //
yad yad dravyaṃ naro bhaktyā ādityāya prayacchati /
tat tasya śatasāhasram utpādayati bhāskaraḥ // BrP_29.59 //
mānasaṃ vācikaṃ vāpi kāyajaṃ yac ca duṣkṛtam /
sarvaṃ sūryaprasādena tad aśeṣaṃ vyapohati // BrP_29.60 //
ekāhenāpi yad bhānoḥ pūjāyāḥ prāpyate phalam /
yathoktadakṣiṇair viprair na tat kratuśatair api // BrP_29.61 //
{munaya ūcuḥ: }
aho devasya māhātmyaṃ śrutam evaṃ jagatpate /
bhāskarasya suraśreṣṭha vadatas teṣu durlabham // BrP_30.1 //
bhūyaḥ prabrūhi deveśa yat pṛcchāmo jagatpate /
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_30.2 //
gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
ya icchen mokṣam āsthātuṃ devatāṃ kāṃ yajeta saḥ // BrP_30.3 //
kuto hy asyākṣayaḥ svargaḥ kuto niḥśreyasaṃ param /
svargataś caiva kiṃ kuryād yena na cyavate punaḥ // BrP_30.4 //
devānāṃ cātra ko devaḥ pitṝṇāṃ caiva kaḥ pitā /
yasmāt parataraṃ nāsti tan me brūhi sureśvara // BrP_30.5 //
kutaḥ sṛṣṭam idaṃ viśvaṃ sarvaṃ sthāvarajaṅgamam /
pralaye ca kam abhyeti tad bhavān vaktum arhati // BrP_30.6 //
{brahmovāca: }
udyann evaiṣa kurute jagad vitimiraṃ karaiḥ /
nātaḥ parataro devaḥ kaścid anyo dvijottamāḥ // BrP_30.7 //
anādinidhano hy eṣa puruṣaḥ śāśvato 'vyayaḥ /
tāpayaty eṣa trīṃl lokān bhavan raśmibhir ulbaṇaḥ // BrP_30.8 //
sarvadevamayo hy eṣa tapatāṃ tapano varaḥ /
sarvasya jagato nāthaḥ sarvasākṣī jagatpatiḥ // BrP_30.9 //
saṃkṣipaty eṣa bhūtāni tathā visṛjate punaḥ /
eṣa bhāti tapaty eṣa varṣaty eṣa gabhastibhiḥ // BrP_30.10 //
eṣa dhātā vidhātā ca bhūtādir bhūtabhāvanaḥ /
na hy eṣa kṣayam āyāti nityam akṣayamaṇḍalaḥ // BrP_30.11 //
pitṝṇāṃ ca pitā hy eṣa devatānāṃ hi devatā /
dhruvaṃ sthānaṃ smṛtaṃ hy etad yasmān na cyavate punaḥ // BrP_30.12 //
sargakāle jagat kṛtsnam ādityāt saṃprasūyate /
pralaye ca tam abhyeti bhāskaraṃ dīptatejasam // BrP_30.13 //
yoginaś cāpy asaṃkhyātās tyaktvā gṛhakalevaram /
vāyur bhūtvā viśanty asmiṃs tejorāśau divākare // BrP_30.14 //
asya raśmisahasrāṇi śākhā iva vihaṃgamāḥ /
vasanty āśritya munayaḥ saṃsiddhā daivataiḥ saha // BrP_30.15 //
gṛhasthā janakādyāś ca rājāno yogadharmiṇaḥ /
vālakhilyādayaś caiva ṛṣayo brahmavādinaḥ // BrP_30.16 //
vānaprasthāś ca ye cānye vyāsādyā bhikṣavas tathā /
yogam āsthāya sarve te praviṣṭāḥ sūryamaṇḍalam // BrP_30.17 //
śuko vyāsasutaḥ śrīmān yogadharmam avāpya saḥ /
ādityakiraṇān gatvā hy apunarbhāvam āsthitaḥ // BrP_30.18 //
śabdamātraśrutimukhā brahmaviṣṇuśivādayaḥ /
pratyakṣo 'yaṃ paro devaḥ sūryas timiranāśanaḥ // BrP_30.19 //
tasmād anyatra bhaktir hi na kāryā śubham icchatā /
yasmād dṛṣṭer agamyās te devā viṣṇupurogamāḥ // BrP_30.20 //
ato bhavadbhiḥ satatam abhyarcyo bhagavān raviḥ /
sa hi mātā pitā caiva kṛtsnasya jagato guruḥ // BrP_30.21 //
anādyo lokanātho 'sau raśmimālī jagatpatiḥ /
mitratve ca sthito yasmāt tapas tepe dvijottamāḥ // BrP_30.22 //
anādinidhano brahmā nityaś cākṣaya eva ca /
sṛṣṭvā sasāgarān dvīpān bhuvanāni caturdaśa // BrP_30.23 //
lokānāṃ sa hitārthāya sthitaś candrasarittaṭe /
sṛṣṭvā prajāpatīn sarvān sṛṣṭvā ca vividhāḥ prajāḥ // BrP_30.24 //
tataḥ śatasahasrāṃśur avyaktaś ca punaḥ svayam /
kṛtvā dvādaśadhātmānam ādityam upapadyate // BrP_30.25 //
indro dhātātha parjanyas tvaṣṭā pūṣāryamā bhagaḥ /
vivasvān viṣṇur aṃśaś ca varuṇo mitra eva ca // BrP_30.26 //
ābhir dvādaśabhis tena sūryeṇa paramātmanā /
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.27 //
tasya yā prathamā mūrtir ādityasyendrasaṃjñitā /
sthitā sā devarājatve devānāṃ ripunāśinī // BrP_30.28 //
dvitīyā tasya yā mūrtir nāmnā dhāteti kīrtitā /
sthitā prajāpatitvena vividhāḥ sṛjate prajāḥ // BrP_30.29 //
tṛtīyārkasya yā mūrtiḥ parjanya iti viśrutā /
megheṣv eva sthitā sā tu varṣate ca gabhastibhiḥ // BrP_30.30 //
caturthī tasya yā mūrtir nāmnā tvaṣṭeti viśrutā /
sthitā vanaspatau sā tu oṣadhīṣu ca sarvataḥ // BrP_30.31 //
pañcamī tasya yā mūrtir nāmnā pūṣeti viśrutā /
anne vyavasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.32 //
mūrtiḥ ṣaṣṭhī raver yā tu aryamā iti viśrutā /
vāyoḥ saṃsaraṇā sā tu deveṣv eva samāśritā // BrP_30.33 //
bhānor yā saptamī mūrtir nāmnā bhageti viśrutā /
bhūyiṣv avasthitā sā tu śarīreṣu ca dehinām // BrP_30.34 //
mūrtir yā tv aṣṭamī tasya vivasvān iti viśrutā /
agnau pratiṣṭhitā sā tu pacaty annaṃ śarīriṇām // BrP_30.35 //
navamī citrabhānor yā mūrtir viṣṇuś ca nāmataḥ /
prādurbhavati sā nityaṃ devānām arisūdanī // BrP_30.36 //
daśamī tasya yā mūrtir aṃśumān iti viśrutā /
vāyau pratiṣṭhitā sā tu prahlādayati vai prajāḥ // BrP_30.37 //
mūrtis tv ekādaśī bhānor nāmnā varuṇasaṃjñitā /
jaleṣv avasthitā sā tu prajāṃ puṣṇāti nityaśaḥ // BrP_30.38 //
mūrtir yā dvādaśī bhānor nāmnā mitreti saṃjñitā /
lokānāṃ sā hitārthāya sthitā candrasarittaṭe // BrP_30.39 //
vāyubhakṣas tapas tepe sthitvā maitreṇa cakṣuṣā /
anugṛhṇan sadā bhaktān varair nānāvidhais tu saḥ // BrP_30.40 //
evaṃ sā jagatāṃ mūrtir hitā vihitā purā /
tatra mitraḥ sthito yasmāt tasmān mitraṃ paraṃ smṛtam // BrP_30.41 //
ābhir dvādaśabhis tena savitrā paramātmanā /
kṛtsnaṃ jagad idaṃ vyāptaṃ mūrtibhiś ca dvijottamāḥ // BrP_30.42 //
tasmād dhyeyo namasyaś ca dvādaśasthāsu mūrtiṣu /
bhaktimadbhir narair nityaṃ tadgatenāntarātmanā // BrP_30.43 //
ity evaṃ dvādaśādityān namaskṛtvā tu mānavaḥ /
nityaṃ śrutvā paṭhitvā ca sūryaloke mahīyate // BrP_30.44 //
{munaya ūcuḥ: }
yadi tāvad ayaṃ sūryaś cādidevaḥ sanātanaḥ /
tataḥ kasmāt tapas tepe varepsuḥ prākṛto yathā // BrP_30.45 //
{brahmovāca: }
etad vaḥ saṃpravakṣyāmi paraṃ guhyaṃ vibhāvasoḥ /
pṛṣṭaṃ mitreṇa yat pūrvaṃ nāradāya mahātmane // BrP_30.46 //
prāṅ mayoktās tu yuṣmabhyaṃ raver dvādaśa mūrtayaḥ /
mitraś ca varuṇaś cobhau tāsāṃ tapasi saṃsthitau // BrP_30.47 //
abbhakṣo varuṇas tāsāṃ tasthau paścimasāgare /
mitro mitravane cāsmin vāyubhakṣo 'bhavat tadā // BrP_30.48 //
atha merugireḥ śṛṅgāt pracyuto gandhamādanāt /
nāradas tu mahāyogī sarvāṃl lokāṃś caran vaśī // BrP_30.49 //
ājagāmātha tatraiva yatra mitro 'carat tapaḥ /
taṃ dṛṣṭvā tu tapasyantaṃ tasya kautūhalaṃ hy abhūt // BrP_30.50 //
yo 'kṣayaś cāvyayaś caiva vyaktāvyaktaḥ sanātanaḥ /
dhṛtam ekātmakaṃ yena trailokyaṃ sumahātmanā // BrP_30.51 //
yaḥ pitā sarvadevānāṃ parāṇām api yaḥ paraḥ /
ayajad devatāḥ kās tu pitṝn vā kān asau yajet /
iti saṃcintya manasā taṃ devaṃ nārado 'bravīt // BrP_30.52 //
{nārada uvāca: }
vedeṣu sapurāṇeṣu sāṅgopāṅgeṣu gīyase /
tvam ajaḥ śāśvato dhātā tvaṃ nidhānam anuttamam // BrP_30.53 //
bhūtaṃ bhavyaṃ bhavac caiva tvayi sarvaṃ pratiṣṭhitam /
catvāraś cāśramā deva gṛhasthādyās tathaiva hi // BrP_30.54 //
yajanti tvām aharahas tvāṃ mūrtitvaṃ samāśritam /
pitā mātā ca sarvasya daivataṃ tvaṃ hi śāśvatam // BrP_30.55 //
yajase pitaraṃ kaṃ tvaṃ devaṃ vāpi na vidmahe //* BrP_30.56 //
{mitra uvāca: }
avācyam etad vaktavyaṃ paraṃ guhyaṃ sanātanam /
tvayi bhaktimati brahman pravakṣyāmi yathātatham // BrP_30.57 //
yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
indriyair indriyārthaiś ca sarvabhūtair vivarjitam // BrP_30.58 //
sa hy antarātmā bhūtānāṃ kṣetrajñaś caiva kathyate /
triguṇād vyatirikto 'sau puruṣaś caiva kalpitaḥ // BrP_30.59 //
hiraṇyagarbho bhagavān saiva buddhir iti smṛtaḥ /
mahān iti ca yogeṣu pradhānam iti kathyate // BrP_30.60 //
sāṃkhye ca kathyate yoge nāmabhir bahudhātmakaḥ /
sa ca trirūpo viśvātmā śarvo 'kṣara iti smṛtaḥ // BrP_30.61 //
dhṛtam ekātmakaṃ tena trailokyam idam ātmanā /
aśarīraḥ śarīreṣu sarveṣu nivasaty asau // BrP_30.62 //
vasann api śarīreṣu na sa lipyeta karmabhiḥ /
mamāntarātmā tava ca ye cānye dehasaṃsthitāḥ // BrP_30.63 //
sarveṣāṃ sākṣibhūto 'sau na grāhyaḥ kenacit kvacit /
saguṇo nirguṇo viśvo jñānagamyo hy asau smṛtaḥ // BrP_30.64 //
sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ /
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati // BrP_30.65 //
viśvamūrdhā viśvabhujo viśvapādākṣināsikaḥ /
ekaś carati vai kṣetre svairacārī yathāsukham // BrP_30.66 //
kṣetrāṇīha śarīrāṇi teṣāṃ caiva yathāsukham /
tāni vetti sa yogātmā tataḥ kṣetrajña ucyate // BrP_30.67 //
avyakte ca pure śete puruṣas tena cocyate /
viśvaṃ bahuvidhaṃ jñeyaṃ sa ca sarvatra ucyate // BrP_30.68 //
tasmāt sa bahurūpatvād viśvarūpa iti smṛtaḥ /
tasyaikasya mahattvaṃ hi sa caikaḥ puruṣaḥ smṛtaḥ // BrP_30.69 //
mahāpuruṣaśabdaṃ hi bibharty ekaḥ sanātanaḥ /
sa tu vidhikriyāyattaḥ sṛjaty ātmānam ātmanā // BrP_30.70 //
śatadhā sahasradhā caiva tathā śatasahasradhā /
koṭiśaś ca karoty eṣa pratyagātmānam ātmanā // BrP_30.71 //
ākāśāt patitaṃ toyaṃ yāti svādvantaraṃ yathā /
bhūme rasaviśeṣeṇa tathā guṇarasāt tu saḥ // BrP_30.72 //
eka eva yathā vāyur deheṣv eva hi pañcadhā /
ekatvaṃ ca pṛthaktvaṃ ca tathā tasya na saṃśayaḥ // BrP_30.73 //
sthānāntaraviśeṣāc ca yathāgnir labhate parām /
saṃjñāṃ tathā mune so 'yaṃ brahmādiṣu tathāpnuyāt // BrP_30.74 //
yathā dīpasahasrāṇi dīpa ekaḥ prasūyate /
tathā rūpasahasrāṇi sa ekaḥ saṃprasūyate // BrP_30.75 //
yadā sa budhyaty ātmānaṃ tadā bhavati kevalaḥ /
ekatvapralaye cāsya bahutvaṃ ca pravartate // BrP_30.76 //
nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
akṣayaś cāprameyaś ca sarvagaś ca sa ucyate // BrP_30.77 //
tasmād avyaktam utpannaṃ triguṇaṃ dvijasattamāḥ /
avyaktāvyaktabhāvasthā yā sā prakṛtir ucyate // BrP_30.78 //
tāṃ yoniṃ brahmaṇo viddhi yo 'sau sadasadātmakaḥ /
loke ca pūjyate yo 'sau daive pitrye ca karmaṇi // BrP_30.79 //
nāsti tasmāt paro hy anyaḥ pitā devo 'pi vā dvijāḥ /
ātmanā sa tu vijñeyas tatas taṃ pūjayāmy aham // BrP_30.80 //
svargeṣv api hi ye kecit taṃ namasyanti dehinaḥ /
tena gacchanti devarṣe tenoddiṣṭaphalāṃ gatim // BrP_30.81 //
taṃ devāḥ svāśramasthāś ca nānāmūrtisamāśritāḥ /
bhaktyā saṃpūjayanty ādyaṃ gatiś caiṣāṃ dadāti saḥ // BrP_30.82 //
sa hi sarvagataś caiva nirguṇaś caiva kathyate /
evaṃ matvā yathājñānaṃ pūjayāmi divākaram // BrP_30.83 //
ye ca tadbhāvitā loka ekatattvaṃ samāśritāḥ /
etad apy adhikaṃ teṣāṃ yad ekaṃ praviśanty uta // BrP_30.84 //
iti guhyasamuddeśas tava nārada kīrtitaḥ /
asmadbhaktyāpi devarṣe tvayāpi paramaṃ smṛtam // BrP_30.85 //
surair vā munibhir vāpi purāṇair varadaṃ smṛtam /
sarve ca paramātmānaṃ pūjayanti divākaram // BrP_30.86 //
{brahmovāca: }
evam etat purākhyātaṃ nāradāya tu bhānunā /
mayāpi ca samākhyātā kathā bhānor dvijottamāḥ // BrP_30.87 //
idam ākhyānam ākhyeyaṃ mayākhyātaṃ dvijottamāḥ /
na hy anādityabhaktāya idaṃ deyaṃ kadācana // BrP_30.88 //
yaś caitac chrāvayen nityaṃ yaś caiva śṛṇuyān naraḥ /
sa sahasrārciṣaṃ devaṃ praviśen nātra saṃśayaḥ // BrP_30.89 //
mucyetārtas tathā rogāc chrutvemām āditaḥ kathām /
jijñāsur labhate jñānaṃ gatim iṣṭāṃ tathaiva ca // BrP_30.90 //
kṣaṇena labhate 'dhvānam idaṃ yaḥ paṭhate mune /
yo yaṃ kāmayate kāmaṃ sa taṃ prāpnoty asaṃśayam // BrP_30.91 //
tasmād bhavadbhiḥ satataṃ smartavyo bhagavān raviḥ /
sa ca dhātā vidhātā ca sarvasya jagataḥ prabhuḥ // BrP_30.92 //
{brahmovāca: }
ādityamūlam akhilaṃ trailokyaṃ munisattamāḥ /
bhavaty asmāj jagat sarvaṃ sadevāsuramānuṣam // BrP_31.1 //
rudropendramahendrāṇāṃ viprendratridivaukasām /
mahādyutimatāṃ caiva tejo 'yaṃ sārvalaukikam // BrP_31.2 //
sarvātmā sarvalokeśo devadevaḥ prajāpatiḥ /
sūrya eva trilokasya mūlaṃ paramadaivatam // BrP_31.3 //
agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ādityāj jāyate vṛṣṭir vṛṣṭer annaṃ tataḥ prajāḥ // BrP_31.4 //
sūryāt prasūyate sarvaṃ tatra caiva pralīyate /
bhāvābhāvau hi lokānām ādityān niḥsṛtau purā // BrP_31.5 //
etat tu dhyānināṃ dhyānaṃ mokṣaś cāpy eṣa mokṣiṇām /
tatra gacchanti nirvāṇaṃ jāyante 'smāt punaḥ punaḥ // BrP_31.6 //
kṣaṇā muhūrtā divasā niśā pakṣāś ca nityaśaḥ /
māsāḥ saṃvatsarāś caiva ṛtavaś ca yugāni ca // BrP_31.7 //
athādityād ṛte hy eṣāṃ kālasaṃkhyā na vidyate /
kālād ṛte na niyamo nāgnau viharaṇakriyā // BrP_31.8 //
ṛtūnām avibhāgaś ca tataḥ puṣpaphalaṃ kutaḥ /
kuto vai sasyaniṣpattis tṛṇauṣadhigaṇaḥ kutaḥ // BrP_31.9 //
abhāvo vyavahārāṇāṃ jantūnāṃ divi ceha ca /
jagatprabhāvād viśate bhāskarād vāritaskarāt // BrP_31.10 //
nāvṛṣṭyā tapate sūryo nāvṛṣṭyā pariśuṣyati /
nāvṛṣṭyā paridhiṃ dhatte vāriṇā dīpyate raviḥ // BrP_31.11 //
vasante kapilaḥ sūryo grīṣme kāñcanasaṃnibhaḥ /
śveto varṣāsu varṇena pāṇḍuḥ śaradi bhāskaraḥ // BrP_31.12 //
hemante tāmravarṇābhaḥ śiśire lohito raviḥ /
iti varṇāḥ samākhyātāḥ sūryasya ṛtusaṃbhavāḥ // BrP_31.13 //
ṛtusvabhāvavarṇaiś ca sūryaḥ kṣemasubhikṣakṛt /
athādityasya nāmāni sāmānyāni dvijottamāḥ // BrP_31.14 //
dvādaśaiva pṛthaktvena tāni vakṣyāmy aśeṣataḥ /
ādityaḥ savitā sūryo mihiro 'rkaḥ prabhākaraḥ // BrP_31.15 //
mārtaṇḍo bhāskaro bhānuś citrabhānur divākaraḥ /
ravir dvādaśabhis teṣāṃ jñeyaḥ sāmānyanāmabhiḥ // BrP_31.16 //
viṣṇur dhātā bhagaḥ pūṣā mitrendrau varuṇo 'ryamā /
vivasvān aṃśumāṃs tvaṣṭā parjanyo dvādaśaḥ smṛtaḥ // BrP_31.17 //
ity ete dvādaśādityāḥ pṛthaktvena vyavasthitāḥ /
uttiṣṭhanti sadā hy ete māsair dvādaśabhiḥ kramāt // BrP_31.18 //
viṣṇus tapati caitre tu vaiśākhe cāryamā tathā /
vivasvāñ jyeṣṭhamāse tu āṣāḍhe cāṃśumān smṛtaḥ // BrP_31.19 //
parjanyaḥ śrāvaṇe māsi varuṇaḥ prauṣṭhasaṃjñake /
indra āśvayuje māsi dhātā tapati kārttike // BrP_31.20 //
mārgaśīrṣe tathā mitraḥ pauṣe pūṣā divākaraḥ /
māghe bhagas tu vijñeyas tvaṣṭā tapati phālgune // BrP_31.21 //
śatair dvādaśabhir viṣṇū raśmibhir dīpyate sadā /
dīpyate gosahasreṇa śataiś ca tribhir aryamā // BrP_31.22 //
dviḥsaptakair vivasvāṃs tu aṃśumān pañcabhis tribhiḥ /
vivasvān iva parjanyo varuṇaś cāryamā tathā // BrP_31.23 //
mitravad bhagavāṃs tvaṣṭā sahasreṇa śatena ca /
indras tu dviguṇaiḥ ṣaḍbhir dhātaikādaśabhiḥ śataiḥ // BrP_31.24 //
sahasreṇa tu mitro vai pūṣā tu navabhiḥ śataiḥ /
uttaropakrame 'rkasya vardhante raśmayas tathā // BrP_31.25 //
dakṣiṇopakrame bhūyo hrasante sūryaraśmayaḥ /
evaṃ raśmisahasraṃ tu sūryalokād anugraham // BrP_31.26 //
evaṃ nāmnāṃ caturviṃśad eka eṣāṃ prakīrtitaḥ /
vistareṇa sahasraṃ tu punar anyat prakīrtitam // BrP_31.27 //
{munaya ūcuḥ: }
ye tannāmasahasreṇa stuvanty arkaṃ prajāpate /
teṣāṃ bhavati kiṃ puṇyaṃ gatiś ca parameśvara // BrP_31.28 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ sārabhūtaṃ sanātanam /
alaṃ nāmasahasreṇa paṭhann evaṃ stavaṃ śubham // BrP_31.29 //
yāni nāmāni guhyāni pavitrāṇi śubhāni ca /
tāni vaḥ kīrtayiṣyāmi śṛṇudhvaṃ bhāskarasya vai // BrP_31.30 //
vikartano vivasvāṃś ca mārtaṇḍo bhāskaro raviḥ /
lokaprakāśakaḥ śrīmāṃl lokacakṣur maheśvaraḥ // BrP_31.31 //
lokasākṣī trilokeśaḥ kartā hartā tamisrahā /
tapanas tāpanaś caiva śuciḥ saptāśvavāhanaḥ // BrP_31.32 //
gabhastihasto brahmā ca sarvadevanamaskṛtaḥ /
ekaviṃśati ity eṣa stava iṣṭaḥ sadā raveḥ // BrP_31.33 //
śarīrārogyadaś caiva dhanavṛddhiyaśaskaraḥ /
stavarāja iti khyātas triṣu lokeṣu viśrutaḥ // BrP_31.34 //
ya etena dvijaśreṣṭhā dvisaṃdhye 'stamanodaye /
stauti sūryaṃ śucir bhūtvā sarvapāpaiḥ pramucyate // BrP_31.35 //
mānasaṃ vācikaṃ vāpi dehajaṃ karmajaṃ tathā /
ekajapyena tat sarvaṃ naśyaty arkasya saṃnidhau // BrP_31.36 //
ekajapyaś ca homaś ca saṃdhyopāsanam eva ca /
dhūpamantrārghyamantraś ca balimantras tathaiva ca // BrP_31.37 //
annapradāne dāne ca praṇipāte pradakṣiṇe /
pūjito 'yaṃ mahāmantraḥ sarvapāpaharaḥ śubhaḥ // BrP_31.38 //
tasmād yūyaṃ prayatnena stavenānena vai dvijāḥ /
stuvīdhvaṃ varadaṃ devaṃ sarvakāmaphalapradam // BrP_31.39 //
{munaya ūcuḥ: }
nirguṇaḥ śāśvato devas tvayā prokto divākaraḥ /
punar dvādaśadhā jātaḥ śruto 'smābhis tvayoditaḥ // BrP_32.1 //
sa kathaṃ tejaso raśmiḥ striyā garbhe mahādyutiḥ /
saṃbhūto bhāskaro jātas tatra naḥ saṃśayo mahān // BrP_32.2 //
{brahmovāca: }
dakṣasya hi sutāḥ śreṣṭhā babhūvuḥ ṣaṣṭiḥ śobhanāḥ /
aditir ditir danuś caiva vinatādyās tathaiva ca // BrP_32.3 //
dakṣas tāḥ pradadau kanyāḥ kaśyapāya trayodaśa /
aditir janayām āsa devāṃs tribhuvaneśvarān // BrP_32.4 //
daityān ditir danuś cogrān dānavān baladarpitān /
vinatādyās tathā cānyāḥ suṣuvuḥ sthānujaṅgamān // BrP_32.5 //
tasyātha putradauhitraiḥ pautradauhitrakādibhiḥ /
vyāptam etaj jagat sarvaṃ teṣāṃ tāsāṃ ca vai mune // BrP_32.6 //
teṣāṃ kaśyapaputrāṇāṃ pradhānā devatāgaṇāḥ /
sāttvikā rājasāś cānye tāmasāś ca gaṇāḥ smṛtāḥ // BrP_32.7 //
devān yajñabhujaś cakre tathā tribhuvaneśvarān /
sraṣṭā brahmavidāṃ śreṣṭhaḥ parameṣṭhī prajāpatiḥ // BrP_32.8 //
tān abādhanta sahitāḥ sāpatnyād daityadānavāḥ /
tato nirākṛtān putrān daiteyair dānavais tathā // BrP_32.9 //
hataṃ tribhuvanaṃ dṛṣṭvā aditir munisattamāḥ /
ācchinad yajñabhāgāṃś ca kṣudhā saṃpīḍitān bhṛśam // BrP_32.10 //
ārādhanāya savituḥ paraṃ yatnaṃ pracakrame /
ekāgrā niyatāhārā paraṃ niyamam āsthitā /
tuṣṭāva tejasāṃ rāśiṃ gaganasthaṃ divākaram // BrP_32.11 //
{aditir uvāca: }
namas tubhyaṃ paraṃ sūkṣmaṃ supuṇyaṃ bibhrate 'tulam /
dhāma dhāmavatām īśaṃ dhāmādhāraṃ ca śāśvatam // BrP_32.12 //
jagatām upakārāya tvām ahaṃ staumi gopate /
ādadānasya yad rūpaṃ tīvraṃ tasmai namāmy aham // BrP_32.13 //
grahītum aṣṭamāsena kālenāmbumayaṃ rasam /
bibhratas tava yad rūpam atitīvraṃ natāsmi tat // BrP_32.14 //
sametam agnisomābhyāṃ namas tasmai guṇātmane /
yad rūpam ṛgyajuḥsāmnām aikyena tapate tava // BrP_32.15 //
viśvam etat trayīsaṃjñaṃ namas tasmai vibhāvaso /
yat tu tasmāt paraṃ rūpam om ity uktvābhisaṃhitam /
asthūlaṃ sthūlam amalaṃ namas tasmai sanātana // BrP_32.16 //
{brahmovāca: }
evaṃ sā niyatā devī cakre stotram aharniśam /
nirāhārā vivasvantam ārirādhayiṣur dvijāḥ // BrP_32.17 //
tataḥ kālena mahatā bhagavāṃs tapano dvijāḥ /
pratyakṣatām agāt tasyā dākṣāyaṇyā dvijottamāḥ // BrP_32.18 //
sā dadarśa mahākūṭaṃ tejaso 'mbarasaṃvṛtam /
bhūmau ca saṃsthitaṃ bhāsvaj- jvālābhir atidurdṛśam /
taṃ dṛṣṭvā ca tato devī sādhvasaṃ paramaṃ gatā // BrP_32.19 //
{aditir uvāca: }
jagadādya prasīdeti na tvāṃ paśyāmi gopate /
prasādaṃ kuru paśyeyaṃ yad rūpaṃ te divākara /
bhaktānukampaka vibho tvadbhaktān pāhi me sutān // BrP_32.21 //
{brahmovāca: }
tataḥ sa tejasas tasmād āvirbhūto vibhāvasuḥ /
adṛśyata tadādityas taptatāmropamaḥ prabhuḥ // BrP_32.22 //
tatas tāṃ praṇatāṃ devīṃ tasyāsaṃdarśane dvijāḥ /
prāha bhāsvān vṛṇuṣvaikaṃ varaṃ matto yam icchasi // BrP_32.23 //
praṇatā śirasā sā tu jānupīḍitamedinī /
pratyuvāca vivasvantaṃ varadaṃ samupasthitam // BrP_32.24 //
{aditir uvāca: }
deva prasīda putrāṇāṃ hṛtaṃ tribhuvanaṃ mama /
yajñabhāgāś ca daiteyair dānavaiś ca balādhikaiḥ // BrP_32.25 //
tannimittaṃ prasādaṃ tvaṃ kuruṣva mama gopate /
aṃśena teṣāṃ bhrātṛtvaṃ gatvā tān nāśaye ripūn // BrP_32.26 //
yathā me tanayā bhūyo yajñabhāgabhujaḥ prabho /
bhaveyur adhipāś caiva trailokyasya divākara // BrP_32.27 //
tathānukalpaṃ putrāṇāṃ suprasanno rave mama /
kuru prasannārtihara kāryaṃ kartā tvam ucyate // BrP_32.28 //
{brahmovāca: }
tatas tām āha bhagavān bhāskaro vāritaskaraḥ /
praṇatām aditiṃ viprāḥ prasādasumukho vibhuḥ // BrP_32.29 //
{sūrya uvāca: }
sahasrāṃśena te garbhaḥ saṃbhūyāham aśeṣataḥ /
tvatputraśatrūn dakṣo 'haṃ nāśayāmy āśu nirvṛtaḥ // BrP_32.30 //
{brahmovāca: }
ity uktvā bhagavān bhāsvān antardhānam upāgataḥ /
nivṛttā sāpi tapasaḥ saṃprāptākhilavāñchitā // BrP_32.31 //
tato raśmisahasrāt tu suṣumnākhyo raveḥ karaḥ /
tataḥ saṃvatsarasyānte tatkāmapūraṇāya saḥ // BrP_32.32 //
nivāsaṃ savitā cakre devamātus tadodare /
kṛcchracāndrāyaṇādīṃś ca sā cakre susamāhitā // BrP_32.33 //
śucinā dhārayāmy enaṃ divyaṃ garbham iti dvijāḥ /
tatas tāṃ kaśyapaḥ prāha kiṃcitkopaplutākṣaram // BrP_32.34 //
{kaśyapa uvāca: }
kiṃ mārayasi garbhāṇḍam iti nityopavāsinī /
{brahmovāca: }
sā ca taṃ prāha garbhāṇḍam etat paśyeti kopanā /
na māritaṃ vipakṣāṇāṃ mṛtyur eva bhaviṣyati // BrP_32.35 //
ity uktvā taṃ tadā garbham utsasarja surāraṇiḥ /
jājvalyamānaṃ tejobhiḥ patyur vacanakopitā // BrP_32.36 //
taṃ dṛṣṭvā kaśyapo garbham udyadbhāskaravarcasam /
tuṣṭāva praṇato bhūtvā vāgbhir ādyābhir ādarāt // BrP_32.37 //
saṃstūyamānaḥ sa tadā garbhāṇḍāt prakaṭo 'bhavat /
padmapattrasavarṇābhas tejasā vyāptadiṅmukhaḥ // BrP_32.38 //
athāntarikṣād ābhāṣya kaśyapaṃ munisattamam /
satoyameghagambhīrā vāg uvācāśarīriṇī // BrP_32.39 //
{vāg uvāca: }
māritaṃtepataḥ proktam etad aṇḍaṃ tvayāditeḥ /
tasmān mune sutas te 'yaṃ mārtaṇḍākhyo bhaviṣyati // BrP_32.40 //
haniṣyaty asurāṃś cāyaṃ yajñabhāgaharān arīn /
devā niśamyeti vaco gaganāt samupāgatam // BrP_32.41 //
praharṣam atulaṃ yātā dānavāś ca hataujasaḥ /
tato yuddhāya daiteyān ājuhāva śatakratuḥ // BrP_32.42 //
saha devair mudā yukto dānavāś ca tam abhyayuḥ /
teṣāṃ yuddham abhūd ghoraṃ devānām asuraiḥ saha // BrP_32.43 //
śastrāstravṛṣṭisaṃdīpta- samastabhuvanāntaram /
tasmin yuddhe bhagavatā mārtaṇḍena nirīkṣitāḥ // BrP_32.44 //
tejasā dahyamānās te bhasmībhūtā mahāsurāḥ /
tataḥ praharṣam atulaṃ prāptāḥ sarve divaukasaḥ // BrP_32.45 //
tuṣṭuvus tejasāṃ yoniṃ mārtaṇḍam aditiṃ tathā /
svādhikārāṃs tataḥ prāptā yajñabhāgāṃś ca pūrvavat // BrP_32.46 //
bhagavān api mārtaṇḍaḥ svādhikāram athākarot /
kadambapuṣpavad bhāsvān adhaś cordhvaṃ ca raśmibhiḥ /
vṛto 'gnipiṇḍasadṛśo dadhre nātisphuṭaṃ vapuḥ // BrP_32.47 //
{munaya ūcuḥ: }
kathaṃ kāntataraṃ paścād rūpaṃ saṃlabdhavān raviḥ /
kadambagolakākāraṃ tan me brūhi jagatpate // BrP_32.48 //
{brahmovāca: }
tvaṣṭā tasmai dadau kanyāṃ saṃjñāṃ nāma vivasvate /
prasādya praṇato bhūtvā viśvakarmā prajāpatiḥ // BrP_32.49 //
trīṇy apatyāny asau tasyāṃ janayām āsa gopatiḥ /
dvau putrau sumahābhāgau kanyāṃ ca yamunāṃ tathā // BrP_32.50 //
yat tejo 'bhyadhikaṃ tasya mārtaṇḍasya vivasvataḥ /
tenātitāpayām āsa trīṃl lokān sacarācarān // BrP_32.51 //
tad rūpaṃ golakākāraṃ dṛṣṭvā saṃjñā vivasvataḥ /
asahantī mahat tejaḥ svāṃ chāyāṃ vākyam abravīt // BrP_32.52 //
{saṃjñovāca: }
ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
nirvikāraṃ tvayātraiva stheyaṃ macchāsanāc chubhe // BrP_32.53 //
imau ca bālakau mahyaṃ kanyā ca varavarṇinī /
saṃbhāvyā naiva cākhyeyam idaṃ bhagavate tvayā // BrP_32.54 //
{chāyovāca: }
ā kacagrahaṇād devi ā śāpān naiva karhicit /
ākhyāsyāmi mataṃ tubhyaṃ gamyatāṃ yatra vāñchitam // BrP_32.55 //
ity uktā vrīḍitā saṃjñā jagāma pitṛmandiram /
vatsarāṇāṃ sahasraṃ tu vasamānā pitur gṛhe // BrP_32.56 //
bhartuḥ samīpaṃ yāhīti pitroktā sā punaḥ punaḥ /
āgacchad vaḍavā bhūtvā kurūn athottarāṃs tataḥ // BrP_32.57 //
tatra tepe tapaḥ sādhvī nirāhārā dvijottamāḥ /
pituḥ samīpaṃ yātāyāṃ saṃjñāyāṃ vākyatatparā // BrP_32.58 //
tadrūpadhāriṇī chāyā bhāskaraṃ samupasthitā /
tasyāṃ ca bhagavān sūryaḥ saṃjñeyam iti cintayan // BrP_32.59 //
tathaiva janayām āsa dvau putrau kanyakāṃ tathā /
saṃjñā tu pārthivī teṣām ātmajānāṃ tathākarot // BrP_32.60 //
snehaṃ na pūrvajātānāṃ tathā kṛtavatī tu sā /
manus tat kṣāntavāṃs tasyā yamas tasyā na cakṣame // BrP_32.61 //
bahudhā pīḍyamānas tu pituḥ patyā suduḥkhitaḥ /
sa vai kopāc ca bālyāc ca bhāvino 'rthasya vai balāt /
padā saṃtarjayām āsa na tu dehe nyapātayat // BrP_32.62 //
{chāyovāca: }
padā tarjayase yasmāt pitur bhāryāṃ garīyasīm /
tasmāt tavaiṣa caraṇaḥ patiṣyati na saṃśayaḥ // BrP_32.63 //
{brahmovāca: }
yamas tu tena śāpena bhṛśaṃ pīḍitamānasaḥ /
manunā saha dharmātmā pitre sarvaṃ nyavedayat // BrP_32.64 //
{yama uvāca: }
snehena tulyam asmāsu mātā deva na vartate /
visṛjya jyāyasaṃ bhaktyā kanīyāṃsaṃ bubhūṣati // BrP_32.65 //
tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ /
bālyād vā yadi vā mohāt tad bhavān kṣantum arhasi // BrP_32.66 //
śapto 'haṃ tāta kopena jananyā tanayo yataḥ /
tato manye na jananīm imāṃ vai tapatāṃ vara // BrP_32.67 //
tava prasādāc caraṇo bhagavan na pated yathā /
mātṛśāpād ayaṃ me 'dya tathā cintaya gopate // BrP_32.68 //
{ravir uvāca: }
asaṃśayaṃ mahat putra bhaviṣyaty atra kāraṇam /
yena tvām āviśat krodho dharmajñaṃ dharmaśīlinam // BrP_32.69 //
sarveṣām eva śāpānāṃ pratighāto hi vidyate /
na tu mātrābhiśaptānāṃ kvacic chāpanivartanam // BrP_32.70 //
na śakyam etan mithyā tu kartuṃ mātur vacas tava /
kiṃcit te 'haṃ vidhāsyāmi putrasnehād anugraham // BrP_32.71 //
kṛmayo māṃsam ādāya prayāsyanti mahītalam /
kṛtaṃ tasyā vacaḥ satyaṃ tvaṃ ca trāto bhaviṣyasi // BrP_32.72 //
{brahmovāca: }
ādityas tv abravīc chāyāṃ kimarthaṃ tanayeṣu vai /
tulyeṣv apy adhikaḥ sneha ekaṃ prati kṛtas tvayā // BrP_32.73 //
nūnaṃ naiṣāṃ tvaṃ jananī saṃjñā kāpi tvam āgatā /
nirguṇeṣv apy apatyeṣu mātā śāpaṃ na dāsyati // BrP_32.74 //
sā tatpariharantī ca śāpād bhītā tadā raveḥ /
kathayām āsa vṛttāntaṃ sa śrutvā śvaśuraṃ yayau // BrP_32.75 //
sa cāpi taṃ yathānyāyam arcayitvā tadā ravim /
nirdagdhukāmaṃ roṣeṇa sāntvayānas tam abravīt // BrP_32.76 //
{viśvakarmovāca: }
tavātitejasā vyāptam idaṃ rūpaṃ suduḥsaham /
asahantī tu tat saṃjñā vane carati vai tapaḥ // BrP_32.77 //
drakṣyate tāṃ bhavān adya svāṃ bhāryāṃ śubhacāriṇīm /
rūpārthaṃ bhavato 'raṇye carantīṃ sumahat tapaḥ // BrP_32.78 //
śrutaṃ me brahmaṇo vākyaṃ tava tejovarodhane /
rūpaṃ nirvartayāmy adya tava kāntaṃ divaspate // BrP_32.79 //
{brahmovāca: }
tatas tatheti taṃ prāha tvaṣṭāraṃ bhagavān raviḥ /
tato vivasvato rūpaṃ prāg āsīt parimaṇḍalam // BrP_32.80 //
viśvakarmā tv anujñātaḥ śākadvīpe vivasvatā /
bhramim āropya tattejaḥ- śātanāyopacakrame // BrP_32.81 //
bhramatāśeṣajagatāṃ nābhibhūtena bhāsvatā /
samudrādrivanopetā tv āruroha mahī nabhaḥ // BrP_32.82 //
gaganaṃ cākhilaṃ viprāḥ sacandragrahatārakam /
adhogataṃ mahābhāgā babhūvākṣiptam ākulam // BrP_32.83 //
vikṣiptasalilāḥ sarve babhūvuś ca tathārṇavāḥ /
vyabhidyanta mahāśailāḥ śīrṇasānunibandhanāḥ // BrP_32.84 //
dhruvādhārāṇy aśeṣāṇi dhiṣṇyāni munisattamāḥ /
truṭyadraśminibandhīni bandhanāni adho yayuḥ // BrP_32.85 //
vegabhramaṇasaṃpāta- vāyukṣiptāḥ sahasraśaḥ /
vyaśīryanta mahāmeghā ghorārāvavirāviṇaḥ // BrP_32.86 //
bhāsvadbhramaṇavibhrānta- bhūmyākāśarasātalam /
jagad ākulam atyarthaṃ tadāsīn munisattamāḥ // BrP_32.87 //
trailokyam ākulaṃ vīkṣya bhramamāṇaṃ surarṣayaḥ /
devāś ca brahmaṇā sārdhaṃ bhāsvantam abhituṣṭuvuḥ // BrP_32.88 //
ādidevo 'si devānāṃ jātas tvaṃ bhūtaye bhuvaḥ /
sargasthityantakāleṣu tridhā bhedena tiṣṭhasi // BrP_32.89 //
svasti te 'stu jagannātha gharmavarṣadivākara /
indrādayas tadā devā likhyamānam athāstuvan // BrP_32.90 //
jaya deva jagatsvāmiñ jayāśeṣajagatpate /
ṛṣayaś ca tataḥ sapta vasiṣṭhātripurogamāḥ // BrP_32.91 //
tuṣṭuvur vividhaiḥ stotraiḥ svasti svastītivādinaḥ /
vedoktibhir athāgryābhir vālakhilyāś ca tuṣṭuvuḥ // BrP_32.92 //
agnir ādyāś ca bhāsvantaṃ likhyamānaṃ mudā yutāḥ /
tvaṃ nātha mokṣiṇāṃ mokṣo dhyeyas tvaṃ dhyānināṃ paraḥ // BrP_32.93 //
tvaṃ gatiḥ sarvabhūtānāṃ karmakāṇḍavivartinām /
saṃpūjyas tvaṃ tu deveśa śaṃ no 'stu jagatāṃ pate // BrP_32.94 //
śaṃ no 'stu dvipade nityaṃ śaṃ naś cāstu catuṣpade /
tato vidyādharagaṇā yakṣarākṣasapannagāḥ // BrP_32.95 //
kṛtāñjalipuṭāḥ sarve śirobhiḥ praṇatā ravim /
ūcus te vividhā vāco manaḥśrotrasukhāvahāḥ // BrP_32.96 //
sahyaṃ bhavatu tejas te bhūtānāṃ bhūtabhāvana /
tato hāhāhūhūś caiva nāradas tumburus tathā // BrP_32.97 //
upagāyitum ārabdhā gāndharvakuśalā ravim /
ṣaḍjamadhyamagāndhāra- gānatrayaviśāradāḥ // BrP_32.98 //
mūrchanābhiś ca tālaiś ca saṃprayogaiḥ sukhapradam /
viśvācī ca ghṛtācī ca urvaśy atha tilottamāḥ // BrP_32.99 //
menakā sahajanyā ca rambhā cāpsarasāṃ varā /
nanṛtur jagatām īśe likhyamāne vibhāvasau // BrP_32.100 //
bhāvahāvavilāsādyān kurvatyo 'bhinayān bahūn /
prāvādyanta tatas tatra vīṇā veṇvādijharjharāḥ // BrP_32.101 //
paṇavāḥ puṣkarāś caiva mṛdaṅgāḥ paṭahānakāḥ /
devadundubhayaḥ śaṅkhāḥ śataśo 'tha sahasraśaḥ // BrP_32.102 //
gāyadbhiś caiva nṛtyadbhir gandharvair apsarogaṇaiḥ /
tūryavāditraghoṣaiś ca sarvaṃ kolāhalīkṛtam // BrP_32.103 //
tataḥ kṛtāñjalipuṭā bhaktinamrātmamūrtayaḥ /
likhyamānaṃ sahasrāṃśuṃ praṇemuḥ sarvadevatāḥ // BrP_32.104 //
tataḥ kolāhale tasmin sarvadevasamāgame /
tejasaḥ śātanaṃ cakre viśvakarmā śanaiḥ śanaiḥ // BrP_32.105 //
ājānulikhitaś cāsau nipuṇaṃ viśvakarmaṇā /
nābhyanandat tu likhanaṃ tatas tenāvatāritaḥ // BrP_32.106 //
na tu nirbhartsitaṃ rūpaṃ tejaso hananena tu /
kāntāt kāntataraṃ rūpam adhikaṃ śuśubhe tataḥ // BrP_32.107 //
iti himajalagharmakālahetor BrP_32.108a
harakamalāsanaviṣṇusaṃstutasya BrP_32.108b
tadupari likhanaṃ niśamya bhānor BrP_32.108c
vrajati divākaralokam āyuṣo 'nte BrP_32.108d
evaṃ janma raveḥ pūrvaṃ babhūva munisattamāḥ /
rūpaṃ ca paramaṃ tasya mayā saṃparikīrtitam // BrP_32.109 //
{munaya ūcuḥ: }
bhūyo 'pi kathayāsmākaṃ kathāṃ sūryasamāśritām /
na tṛptim adhigacchāmaḥ śṛṇvantas tāṃ kathāṃ śubhām // BrP_33.1 //
yo 'yaṃ dīpto mahātejā vahnirāśisamaprabhaḥ /
etad veditum icchāmaḥ prabhāvo 'sya kutaḥ prabho // BrP_33.2 //
{brahmovāca: }
tamobhūteṣu lokeṣu naṣṭe sthāvarajaṅgame /
prakṛter guṇahetus tu pūrvaṃ buddhir ajāyata // BrP_33.3 //
ahaṃkāras tato jāto mahābhūtapravartakaḥ /
vāyvagnir āpaḥ khaṃ bhūmis tatas tv aṇḍam ajāyata // BrP_33.4 //
tasminn aṇḍe tv ime lokāḥ sapta caiva pratiṣṭhitāḥ /
pṛthivī saptabhir dvīpaiḥ samudraiś caiva saptabhiḥ // BrP_33.5 //
tatraivāvasthito hy āsīd ahaṃ viṣṇur maheśvaraḥ /
vimūḍhās tāmasāḥ sarve pradhyāyanti tam īśvaram // BrP_33.6 //
tato vai sumahātejāḥ prādurbhūtas tamonudaḥ /
dhyānayogena cāsmābhir vijñātaḥ savitā tadā // BrP_33.7 //
jñātvā ca paramātmānaṃ sarva eva pṛthak pṛthak /
divyābhiḥ stutibhir devaḥ stuto 'smābhis tadeśvaraḥ // BrP_33.8 //
ādidevo 'si devānām aiśvaryāc ca tvam īśvaraḥ /
ādikartāsi bhūtānāṃ devadevo divākaraḥ // BrP_33.9 //
jīvanaḥ sarvabhūtānāṃ devagandharvarakṣasām /
munikiṃnarasiddhānāṃ tathaivoragapakṣiṇām // BrP_33.10 //
tvaṃ brahmā tvaṃ mahādevas tvaṃ viṣṇus tvaṃ prajāpatiḥ /
vāyur indraś ca somaś ca vivasvān varuṇas tathā // BrP_33.11 //
tvaṃ kālaḥ sṛṣṭikartā ca hartā bhartā tathā prabhuḥ /
saritaḥ sāgarāḥ śailā vidyudindradhanūṃṣi ca // BrP_33.12 //
pralayaḥ prabhavaś caiva vyaktāvyaktaḥ sanātanaḥ /
īśvarāt parato vidyā vidyāyāḥ parataḥ śivaḥ // BrP_33.13 //
śivāt parataro devas tvam eva parameśvaraḥ /
sarvataḥpāṇipādāntaḥ sarvatokṣiśiromukhaḥ // BrP_33.14 //
sahasrāṃśuḥ sahasrāsyaḥ sahasracaraṇekṣaṇaḥ /
bhūtādir bhūr bhuvaḥ svaś ca mahaḥ satyaṃ tapo janaḥ // BrP_33.15 //
pradīptaṃ dīpanaṃ divyaṃ sarvalokaprakāśakam /
durnirīkṣaṃ surendrāṇāṃ yad rūpaṃ tasya te namaḥ // BrP_33.16 //
surasiddhagaṇair juṣṭaṃ bhṛgvatripulahādibhiḥ /
stutaṃ paramam avyaktaṃ yad rūpaṃ tasya te namaḥ // BrP_33.17 //
vedyaṃ vedavidāṃ nityaṃ sarvajñānasamanvitam /
sarvadevātidevasya yad rūpaṃ tasya te namaḥ // BrP_33.18 //
viśvakṛd viśvabhūtaṃ ca vaiśvānarasurārcitam /
viśvasthitam acintyaṃ ca yad rūpaṃ tasya te namaḥ // BrP_33.19 //
paraṃ yajñāt paraṃ vedāt paraṃ lokāt paraṃ divaḥ /
paramātmety abhikhyātaṃ yad rūpaṃ tasya te namaḥ // BrP_33.20 //
avijñeyam anālakṣyam adhyānagatam avyayam /
anādinidhanaṃ caiva yad rūpaṃ tasya te namaḥ // BrP_33.21 //
namo namaḥ kāraṇakāraṇāya BrP_33.22a
namo namaḥ pāpavimocanāya BrP_33.22b
namo namas te ditijārdanāya BrP_33.22c
namo namo rogavimocanāya BrP_33.22d
namo namaḥ sarvavarapradāya BrP_33.23a
namo namaḥ sarvasukhapradāya BrP_33.23b
namo namaḥ sarvadhanapradāya BrP_33.23c
namo namaḥ sarvamatipradāya BrP_33.23d
stutaḥ sa bhagavān evaṃ taijasaṃ rūpam āsthitaḥ /
uvāca vācā kalyāṇyā ko varo vaḥ pradīyatām // BrP_33.24 //
{devā ūcuḥ: }
tavātitaijasaṃ rūpaṃ na kaścit soḍhum utsahet /
sahanīyaṃ tad bhavatu hitāya jagataḥ prabho // BrP_33.25 //
evam astv iti so 'py uktvā bhagavān ādikṛt prabhuḥ /
lokānāṃ kāryasiddhyarthaṃ gharmavarṣahimapradaḥ // BrP_33.26 //
tataḥ sāṃkhyāś ca yogāś ca ye cānye mokṣakāṅkṣiṇaḥ /
dhyāyanti dhyāyino devaṃ hṛdayasthaṃ divākaram // BrP_33.27 //
sarvalakṣaṇahīno 'pi yukto vā sarvapātakaiḥ /
sarvaṃ ca tarate pāpaṃ devam arkaṃ samāśritaḥ // BrP_33.28 //
agnihotraṃ ca vedāś ca yajñāś ca bahudakṣiṇāḥ /
bhānor bhaktinamaskāra- kalāṃ nārhanti ṣoḍaśīm // BrP_33.29 //
tīrthānāṃ paramaṃ tīrthaṃ maṅgalānāṃ ca maṅgalam /
pavitraṃ ca pavitrāṇāṃ prapadyante divākaram // BrP_33.30 //
śakrādyaiḥ saṃstutaṃ devaṃ ye namasyanti bhāskaram /
sarvakilbiṣanirmuktāḥ sūryalokaṃ vrajanti te // BrP_33.31 //
{munaya ūcuḥ: }
cirāt prabhṛti no brahmañ śrotum icchā pravartate /
nāmnām aṣṭaśataṃ brūhi yat tvayoktaṃ purā raveḥ // BrP_33.32 //
{brahmovāca: }
aṣṭottaraśataṃ nāmnāṃ śṛṇudhvaṃ gadato mama /
bhāskarasya paraṃ guhyaṃ svargamokṣapradaṃ dvijāḥ // BrP_33.33 //
oṃ sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
gabhastimān ajaḥ kālo mṛtyur dhātā prabhākaraḥ // BrP_33.34 //
pṛthivy āpaś ca tejaś ca khaṃ vāyuś ca parāyaṇam /
somo bṛhaspatiḥ śukro budho 'ṅgāraka eva ca // BrP_33.35 //
indro vivasvān dīptāṃśuḥ śuciḥ śauriḥ śanaiścaraḥ /
brahmā viṣṇuś ca rudraś ca skando vaiśravaṇo yamaḥ // BrP_33.36 //
vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ /
dharmadhvajo vedakartā vedāṅgo vedavāhanaḥ // BrP_33.37 //
kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
kalākāṣṭhāmuhūrtāś ca kṣapā yāmās tathā kṣaṇāḥ // BrP_33.38 //
saṃvatsarakaro 'śvatthaḥ kālacakro vibhāvasuḥ /
puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ // BrP_33.39 //
kālādhyakṣaḥ prajādhyakṣo viśvakarmā tamonudaḥ /
varuṇaḥ sāgaro 'ṃśaś ca jīmūto jivano 'rihā // BrP_33.40 //
bhūtāśrayo bhūtapatiḥ sarvalokanamaskṛtaḥ /
sraṣṭā saṃvartako vahniḥ sarvasyādir alolupaḥ // BrP_33.41 //
anantaḥ kapilo bhānuḥ kāmadaḥ sarvatomukhaḥ /
jayo viśālo varadaḥ sarvabhūtaniṣevitaḥ // BrP_33.42 //
manaḥ suparṇo bhūtādiḥ śīghragaḥ prāṇadhāraṇaḥ /
dhanvantarir dhūmaketur ādidevo 'diteḥ sutaḥ // BrP_33.43 //
dvādaśātmā ravir dakṣaḥ pitā mātā pitāmahaḥ /
svargadvāraṃ prajādvāraṃ mokṣadvāraṃ triviṣṭapam // BrP_33.44 //
dehakartā praśāntātmā viśvātmā viśvatomukhaḥ /
carācarātmā sūkṣmātmā maitreyaḥ karuṇānvitaḥ // BrP_33.45 //
etad vai kīrtanīyasya sūryasyāmitatejasaḥ /
nāmnām aṣṭaśataṃ ramyaṃ mayā proktaṃ dvijottamāḥ // BrP_33.46 //
suragaṇapitṛyakṣasevitaṃ hy BrP_33.47a
asuraniśākarasiddhavanditam BrP_33.47b
varakanakahutāśanaprabhaṃ BrP_33.47c
praṇipatito 'smi hitāya bhāskaram BrP_33.47d
sūryodaye yaḥ susamāhitaḥ paṭhet BrP_33.48a
sa putradārān dhanaratnasaṃcayān BrP_33.48b
labheta jātismaratāṃ naraḥ sa tu BrP_33.48c
smṛtiṃ ca medhāṃ ca sa vindate parām BrP_33.48d
imaṃ stavaṃ devavarasya yo naraḥ BrP_33.49a
prakīrtayec chuddhamanāḥ samāhitaḥ BrP_33.49b
vimucyate śokadavāgnisāgarāl BrP_33.49c
labheta kāmān manasā yathepsitān BrP_33.49d
{brahmovāca: }
yo 'sau sarvagato devas tripurāris trilocanaḥ /
umāpriyakaro rudraś candrārdhakṛtaśekharaḥ // BrP_34.1 //
vidrāvya vibudhān sarvān siddhavidyādharān ṛṣīn /
gandharvayakṣanāgāṃś ca tathānyāṃś ca samāgatān // BrP_34.2 //
jaghāna pūrvaṃ dakṣasya yajato dharaṇītale /
yajñaṃ samṛddhaṃ ratnāḍhyaṃ sarvasaṃbhārasaṃbhṛtam // BrP_34.3 //
yasya pratāpasaṃtrastāḥ śakrādyās tridivaukasaḥ /
śāntiṃ na lebhire viprāḥ kailāsaṃ śaraṇaṃ gatāḥ // BrP_34.4 //
sa āste tatra varadaḥ śūlapāṇir vṛṣadhvajaḥ /
pinākapāṇir bhagavān dakṣayajñavināśanaḥ // BrP_34.5 //
mahādevo 'kale deśe kṛttivāsā vṛṣadhvajaḥ /
ekāmrake muniśreṣṭhāḥ sarvakāmaprado haraḥ // BrP_34.6 //
{munaya ūcuḥ: }
kimarthaṃ sa bhavo devaḥ sarvabhūtahite rataḥ /
jaghāna yajñaṃ dakṣasya devaiḥ sarvair alaṃkṛtam // BrP_34.7 //
na hy alpaṃ kāraṇaṃ tatra prabho manyāmahe vayam /
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_34.8 //
{brahmovāca: }
dakṣasyāsann aṣṭa kanyā yāś caivaṃ patisaṃgatāḥ /
svebhyo gṛhebhyaś cānīya tāḥ pitābhyarcayad gṛhe // BrP_34.9 //
tatas tv abhyarcitā viprā nyavasaṃs tāḥ pitur gṛhe /
tāsāṃ jyeṣṭhā satī nāma patnī yā tryambakasya vai // BrP_34.10 //
nājuhāvātmajāṃ tāṃ vai dakṣo rudram abhidviṣan /
akarot saṃnatiṃ dakṣe na ca kāṃcin maheśvaraḥ // BrP_34.11 //
jāmātā śvaśure tasmin svabhāvāt tejasi sthitaḥ /
tato jñātvā satī sarvās tās tu prāptāḥ pitur gṛham // BrP_34.12 //
jagāma sāpy anāhūtā satī tu svapitur gṛham /
tābhyo hīnāṃ pitā cakre satyāḥ pūjām asaṃmatām /
tato 'bravīt sā pitaraṃ devī krodhasamākulā // BrP_34.13 //
{saty uvāca: }
yavīyasībhyaḥ śreṣṭhāhaṃ kiṃ na pūjasi māṃ prabho /
asatkṛtām avasthāṃ yaḥ kṛtavān asi garhitām /
ahaṃ jyeṣṭhā variṣṭhā ca māṃ tvaṃ satkartum arhasi // BrP_34.14 //
{brahmovāca: }
evam ukto 'bravīd enāṃ dakṣaḥ saṃraktalocanaḥ //* BrP_34.15 //
{dakṣa uvāca: }
tvattaḥ śreṣṭhā variṣṭhāś ca pūjyā bālāḥ sutā mama /
tāsāṃ ye caiva bhartāras te me bahumatāḥ sati // BrP_34.16 //
brahmiṣṭhāś ca vratasthāś ca mahāyogāḥ sudhārmikāḥ /
guṇaiś caivādhikāḥ ślāghyāḥ sarve te tryambakāt sati // BrP_34.17 //
vasiṣṭho 'triḥ pulastyaś ca aṅgirāḥ pulahaḥ kratuḥ /
bhṛgur marīciś ca tathā śreṣṭhā jāmātaro mama // BrP_34.18 //
taiś cāpi spardhate śarvaḥ sarve te caiva taṃ prati /
tena tvāṃ na bubhūṣāmi pratikūlo hi me bhavaḥ // BrP_34.19 //
ity uktavāṃs tadā dakṣaḥ saṃpramūḍhena cetasā /
śāpārtham ātmanaś caiva yenoktā vai maharṣayaḥ /
tathoktā pitaraṃ sā vai kruddhā devī tam abravīt // BrP_34.20 //
{saty uvāca: }
vāṅmanaḥkarmabhir yasmād aduṣṭāṃ māṃ vigarhasi /
tasmāt tyajāmy ahaṃ deham imaṃ tāta tavātmajam // BrP_34.21 //
{brahmovāca: }
tatas tenāpamānena satī duḥkhād amarṣitā /
abravīd vacanaṃ devī namaskṛtya svayaṃbhuve // BrP_34.22 //
{saty uvāca: }
yenāham apadehā vai punar dehena bhāsvatā /
tatrāpy aham asaṃmūḍhā saṃbhūtā dhārmikī punaḥ /
gaccheyaṃ dharmapatnītvaṃ tryambakasyaiva dhīmataḥ // BrP_34.23 //
{brahmovāca: }
tatraivātha samāsīnā ruṣṭātmānaṃ samādadhe /
dhārayām āsa cāgneyīṃ dhāraṇām ātmanātmani // BrP_34.24 //
tataḥ svātmānam utthāpya vāyunā samudīritaḥ /
sarvāṅgebhyo viniḥsṛtya vahnir bhasma cakāra tām // BrP_34.25 //
tad upaśrutya nidhanaṃ satyā devyāḥ sa śūladhṛk /
saṃvādaṃ ca tayor buddhvā yāthātathyena śaṃkaraḥ /
dakṣasya ca vināśāya cukopa bhagavān prabhuḥ // BrP_34.26 //
{śrīśaṃkara uvāca: }
yasmād avamatā dakṣa sahasaivāgatā satī /
praśastāś cetarāḥ sarvās tvatsutā bhartṛbhiḥ saha // BrP_34.27 //
tasmād vaivasvate prāpte punar ete maharṣayaḥ /
utpatsyanti dvitīye vai tava yajñe hy ayonijāḥ // BrP_34.28 //
hute vai brahmaṇaḥ sattre cākṣuṣasyāntare manoḥ /
abhivyāhṛtya saptarṣīn dakṣaṃ so 'bhyaśapat punaḥ // BrP_34.29 //
bhavitā mānuṣo rājā cākṣuṣasyāntare manoḥ /
prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasaḥ // BrP_34.30 //
dakṣa ity eva nāmnā tvaṃ māriṣāyāṃ janiṣyasi /
kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare // BrP_34.31 //
ahaṃ tatrāpi te vighnam ācariṣyāmi durmate /
dharmakāmārthayukteṣu karmasv iha punaḥ punaḥ // BrP_34.32 //
tato vai vyāhṛto dakṣo rudraṃ so 'bhyaśapat punaḥ //* BrP_34.33 //
{dakṣa uvāca: }
yasmāt tvaṃ matkṛte krūra ṛṣīn vyāhṛtavān asi /
tasmāt sārdhaṃ surair yajñe na tvāṃ yakṣyanti vai dvijāḥ // BrP_34.34 //
kṛtvāhutiṃ tava krūra apaḥ spṛśanti karmasu /
ihaiva vatsyase loke divaṃ hitvāyugakṣayāt /
tato devais tu te sārdhaṃ na tu pūjā bhaviṣyati // BrP_34.35 //
{rudra uvāca: }
cāturvarṇyaṃ tu devānāṃ te cāpy ekatra bhuñjate /
na bhokṣye sahitas tais tu tato bhokṣyāmy ahaṃ pṛthak // BrP_34.36 //
sarveṣāṃ caiva lokānām ādir bhūrloka ucyate /
tam ahaṃ dhārayāmy ekaḥ svecchayā na tavājñayā // BrP_34.37 //
tasmin dhṛte sarvalokāḥ sarve tiṣṭhanti śāśvatāḥ /
tasmād ahaṃ vasāmīha satataṃ na tavājñayā // BrP_34.38 //
{brahmovāca: }
tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā /
svāyaṃbhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣv iha // BrP_34.39 //
yadā gṛhapatir dakṣo yajñānām īśvaraḥ prabhuḥ /
samasteneha yajñena so 'yajad daivataiḥ saha // BrP_34.40 //
atha devī satī yat te prāpte vaivasvate 'ntare /
menāyāṃ tām umāṃ devīṃ janayām āsa śailarāṭ // BrP_34.41 //
sā tu devī satī pūrvam āsīt paścād umābhavat /
sahavratā bhavasyaiṣā naitayā mucyate bhavaḥ // BrP_34.42 //
yāvad icchati saṃsthānaṃ prabhur manvantareṣv iha /
mārīcaṃ kaśyapaṃ devī yathāditir anuvratā // BrP_34.43 //
sārdhaṃ nārāyaṇaṃ śrīs tu maghavantaṃ śacī yathā /
viṣṇuṃ kīrtir uṣā sūryaṃ vasiṣṭhaṃ cāpy arundhatī // BrP_34.44 //
naitāṃs tu vijahaty etā bhartṝn devyaḥ kathaṃcana /
evaṃ prācetaso dakṣo jajñe vai cākṣuṣe 'ntare // BrP_34.45 //
prācīnabarhiṣaḥ pautraḥ putraś cāpi pracetasām /
daśabhyas tu pracetobhyo māriṣāyāṃ punar nṛpa // BrP_34.46 //
jajñe rudrābhiśāpena dvitīyam iti naḥ śrutam /
bhṛgvādayas tu te sarve jajñire vai maharṣayaḥ // BrP_34.47 //
ādye tretāyuge pūrvaṃ manor vaivasvatasya ha /
devasya mahato yajñe vāruṇīṃ bibhratas tanum // BrP_34.48 //
ity eṣo 'nuśayo hy āsīt tayor jātyantare gataḥ /
prajāpateś ca dakṣasya tryambakasya ca dhīmataḥ // BrP_34.49 //
tasmān nānuśayaḥ kāryo vareṣv iha kadācana /
jātyantaragatasyāpi bhāvitasya śubhāśubhaiḥ /
jantor na bhūtaye khyātis tan na kāryaṃ vijānatā // BrP_34.50 //
{munaya ūcuḥ: }
kathaṃ roṣeṇa sā pūrvaṃ dakṣasya duhitā satī /
tyaktvā dehaṃ punar jātā girirājagṛhe prabho // BrP_34.51 //
dehāntare kathaṃ tasyāḥ pūrvadeho babhūva ha /
bhavena saha saṃyogaḥ saṃvādaś ca tayoḥ katham // BrP_34.52 //
svayaṃvaraḥ kathaṃ vṛttas tasmin mahati janmani /
vivāhaś ca jagannātha sarvāścaryasamanvitaḥ // BrP_34.53 //
tat sarvaṃ vistarād brahman vaktum arhasi sāṃpratam /
śrotum icchāmahe puṇyāṃ kathāṃ cātimanoharām // BrP_34.54 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ kathāṃ pāpapraṇāśinīm /
umāśaṃkarayoḥ puṇyāṃ sarvakāmaphalapradām // BrP_34.55 //
kadācit svagṛhāt prāptaṃ kaśyapaṃ dvipadāṃ varam /
apṛcchad dhimavān vṛttaṃ loke khyātikaraṃ hitam // BrP_34.56 //
kenākṣayāś ca lokāḥ syuḥ khyātiś ca paramā mune /
tathaiva cārcanīyatvaṃ satsu tat kathayasva me // BrP_34.57 //
{kaśyapa uvāca: }
apatyena mahābāho sarvam etad avāpyate /
mamākhyātir apatyena brahmaṇā ṛṣibhiḥ saha // BrP_34.58 //
kiṃ na paśyasi śailendra yato māṃ paripṛcchasi /
vartayiṣyāmi yac cāpi yathādṛṣṭaṃ purācala // BrP_34.59 //
vārāṇasīm ahaṃ gacchann apaśyaṃ saṃsthitaṃ divi /
vimānaṃ sunavaṃ divyam anaupamyaṃ mahardhimat // BrP_34.60 //
tasyādhastād ārtanādaṃ gartasthāne śṛṇomy aham /
tam ahaṃ tapasā jñātvā tatraivāntarhitaḥ sthitaḥ // BrP_34.61 //
athāgāt tatra śailendra vipro niyamavāñ śuciḥ /
tīrthābhiṣekapūtātmā pare tapasi saṃsthitaḥ // BrP_34.62 //
atha sa vrajamānas tu vyāghreṇābhīṣito dvijaḥ /
viveśa taṃ tadā deśaṃ sa garto yatra bhūdhara // BrP_34.63 //
gartāyāṃ vīraṇastambe lambamānāṃs tadā munīn /
apaśyad ārto duḥkhārtāṃs tān apṛcchac ca sa dvijaḥ // BrP_34.64 //
{dvija uvāca: }
ke yūyaṃ vīraṇastambe lambamānā hy adhomukhāḥ /
duḥkhitāḥ kena mokṣaś ca yuṣmākaṃ bhavitānaghāḥ // BrP_34.65 //
{pitara ūcuḥ: }
vayaṃ te kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
prapitāmahāś ca kliśyāmas tava duṣṭena karmaṇā // BrP_34.66 //
narako 'yaṃ mahābhāga gartarūpeṇa saṃsthitaḥ /
tvaṃ cāpi vīraṇastambas tvayi lambāmahe vayam // BrP_34.67 //
yāvat tvaṃ jīvase vipra tāvad eva vayaṃ sthitāḥ /
mṛte tvayi gamiṣyāmo narakaṃ pāpacetasaḥ // BrP_34.68 //
yadi tvaṃ dārasaṃyogaṃ kṛtvāpatyaṃ guṇottaram /
utpādayasi tenāsmān mucyema vayam enasaḥ // BrP_34.69 //
nānyena tapasā putra tīrthānāṃ ca phalena ca /
etat kuru mahābuddhe tārayasva pitṝn bhayāt // BrP_34.70 //
{kaśyapa uvāca: }
sa tatheti pratijñāya ārādhya vṛṣabhadhvajam /
pitṝn gartāt samuddhṛtya gaṇapān pracakāra ha // BrP_34.71 //
svayaṃ rudrasya dayitaḥ suveśo nāma nāmataḥ /
saṃmato balavāṃś caiva rudrasya gaṇapo 'bhavat // BrP_34.72 //
tasmāt kṛtvā tapo ghoram apatyaṃ guṇavad bhṛśam /
utpādayasva śailendra sutāṃ tvaṃ varavarṇinīm // BrP_34.73 //
{brahmovāca: }
sa evam uktvā ṛṣiṇā śailendro niyamasthitaḥ /
tapaś cakārāpy atulaṃ yena tuṣṭir abhūn mama // BrP_34.74 //
tadā tam utpapātāhaṃ varado 'smīti cābravam /
brūhi tuṣṭo 'smi śailendra tapasānena suvrata // BrP_34.75 //
{himavān uvāca: }
bhagavan putram icchāmi guṇaiḥ sarvair alaṃkṛtam /
evaṃ varaṃ prayacchasva yadi tuṣṭo 'si me prabho // BrP_34.76 //
{brahmovāca: }
tasya tad vacanaṃ śrutvā girirājasya bho dvijāḥ /
tadā tasmai varaṃ cāhaṃ dattavān manasepsitam // BrP_34.77 //
kanyā bhavitrī śailendra tapasānena suvrata /
yasyāḥ prabhāvāt sarvatra kīrtim āpsyasi śobhanām // BrP_34.78 //
arcitaḥ sarvadevānāṃ tīrthakoṭisamāvṛtaḥ /
pāvanaś caiva puṇyena devānām api sarvataḥ // BrP_34.79 //
jyeṣṭhā ca sā bhavitrī te anye cātra tataḥ śubhe //* BrP_34.80 //
so 'pi kālena śailendro menāyām udapādayat /
aparṇām ekaparṇāṃ ca tathā caivaikapāṭalām // BrP_34.81 //
nyagrodham ekaparṇaṃ tu pāṭalaṃ caikapāṭalām /
aśitvā tv ekaparṇāṃ tu aniketas tapo 'carat // BrP_34.82 //
śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ /
āhāram ekaparṇaṃ tu ekaparṇā samācarat // BrP_34.83 //
pāṭalena tathaikena vidadhe caikapāṭalā /
pūrṇe varṣasahasre tu āhāraṃ tāḥ pracakratuḥ // BrP_34.84 //
aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata /
niṣedhayantī co meti mātṛsnehena duḥkhitā // BrP_34.85 //
sā tathoktā tayā mātrā devī duścaracāriṇī /
tenaiva nāmnā lokeṣu vikhyātā surapūjitā // BrP_34.86 //
etat tu trikumārīkaṃ jagat sthāvarajaṅgamam /
etāsāṃ tapasāṃ vṛttaṃ yāvad bhūmir dhariṣyati // BrP_34.87 //
tapaḥśarīrās tāḥ sarvās tisro yogaṃ samāśritāḥ /
sarvāś caiva mahābhāgās tathā ca sthirayauvanāḥ // BrP_34.88 //
tā lokamātaraś caiva brahmacāriṇya eva ca /
anugṛhṇanti lokāṃś ca tapasā svena sarvadā // BrP_34.89 //
umā tāsāṃ variṣṭhā ca jyeṣṭhā ca varavarṇinī /
mahāyogabalopetā mahādevam upasthitā // BrP_34.90 //
dattakaś cośanā tasya putraḥ sa bhṛgunandanaḥ /
āsīt tasyaikaparṇā tu devalaṃ suṣuve sutam // BrP_34.91 //
yā tu tāsāṃ kumārīṇāṃ tṛtīyā hy ekapāṭalā /
putraṃ sā tam alarkasya jaigīṣavyam upasthitā // BrP_34.92 //
tasyāś ca śaṅkhalikhitau smṛtau putrāv ayonijau /
umā tu yā mayā tubhyaṃ kīrtitā varavarṇinī // BrP_34.93 //
atha tasyās tapoyogāt trailokyam akhilaṃ tadā /
pradhūpitam ihālakṣya vacas tām aham abravam // BrP_34.94 //
devi kiṃ tapasā lokāṃs tāpayiṣyasi śobhane /
tvayā sṛṣṭam idaṃ sarvaṃ mā kṛtvā tad vināśaya // BrP_34.95 //
tvaṃ hi dhārayase lokān imān sarvān svatejasā /
brūhi kiṃ te jaganmātaḥ prārthitaṃ saṃpratīha naḥ // BrP_34.96 //
{devy uvāca: }
yadarthaṃ tapaso hy asya caraṇaṃ me pitāmaha /
tvam eva tad vijānīṣe tataḥ pṛcchasi kiṃ punaḥ // BrP_34.97 //
{brahmovāca: }
tatas tām abravaṃ cāhaṃ yadarthaṃ tapyase śubhe /
sa tvāṃ svayam upāgamya ihaiva varayiṣyati // BrP_34.98 //
śarva eva patiḥ śreṣṭhaḥ sarvalokeśvareśvaraḥ /
vayaṃ sadaiva yasyeme vaśyā vai kiṃkarāḥ śubhe // BrP_34.99 //
sa devadevaḥ parameśvaraḥ svayaṃ BrP_34.100a
svayaṃbhur āyāsyati devi te 'ntikam BrP_34.100b
udārarūpo vikṛtādirūpaḥ BrP_34.100c
samānarūpo 'pi na yasya kasyacit BrP_34.100d
maheśvaraḥ parvatalokavāsī BrP_34.101a
carācareśaḥ prathamo 'prameyaḥ BrP_34.101b
vinendunā hīndrasamānavarcasā BrP_34.101c
vibhīṣaṇaṃ rūpam ivāsthito yaḥ BrP_34.101d
{brahmovāca: }
tatas tām abruvan devās tadā gatvā tu sundarīm /
devi śīghreṇa kālena dhūrjaṭir nīlalohitaḥ // BrP_35.1 //
sa bhartā tava deveśo bhavitā mā tapaḥ kṛthāḥ /
tataḥ pradakṣiṇīkṛtya devā viprā gireḥ sutām // BrP_35.2 //
jagmuś cādarśanaṃ tasyāḥ sā cāpi virarāma ha /
sā devī sūktam ity evam uktvā svasyāśrame śubhe // BrP_35.3 //
dvāri jātam aśokaṃ ca samupāśritya cāsthitā /
athāgāc candratilakas tridaśārtiharo haraḥ // BrP_35.4 //
vikṛtaṃ rūpam āsthāya hrasvo bāhuka eva ca /
vibhagnanāsiko bhūtvā kubjaḥ keśāntapiṅgalaḥ // BrP_35.5 //
uvāca vikṛtāsyaś ca devi tvāṃ varayāmy aham /
athomā yogasaṃsiddhā jñātvā śaṃkaram āgatam // BrP_35.6 //
antarbhāvaviśuddhātmā kṛpānuṣṭhānalipsayā /
tam uvācārghapādyābhyāṃ madhuparkeṇa caiva ha // BrP_35.7 //
saṃpūjya sumanobhis taṃ brāhmaṇaṃ brāhmaṇapriyā //* BrP_35.8 //
{devy uvāca: }
bhagavan na svatantrāhaṃ pitā me tv agraṇīr gṛhe /
sa prabhur mama dāne vai kanyāhaṃ dvijapuṃgava // BrP_35.9 //
gatvā yācasva pitaraṃ mama śailendram avyayam /
sa ced dadāti māṃ vipra tubhyaṃ tad ucitaṃ mama // BrP_35.10 //
{brahmovāca: }
tataḥ sa bhagavān devas tathaiva vikṛtaḥ prabhuḥ /
uvāca śailarājānaṃ sutāṃ me yaccha śailarāṭ // BrP_35.11 //
sa taṃ vikṛtarūpeṇa jñātvā rudram athāvyayam /
bhītaḥ śāpāc ca vimanā idaṃ vacanam abravīt // BrP_35.12 //
{śailendra uvāca: }
bhagavan nāvamanye 'haṃ brāhmaṇān bhuvi devatāḥ /
manīṣitaṃ tu yat pūrvaṃ tac chṛṇuṣva mahāmate // BrP_35.13 //
svayaṃvaro me duhitur bhavitā viprapūjitaḥ /
varayed yaṃ svayaṃ tatra sa bhartāsyā bhaviṣyati // BrP_35.14 //
tac chrutvā śailavacanaṃ bhagavān vṛṣabhadhvajaḥ /
devyāḥ samīpam āgatya idam āha mahāmanāḥ // BrP_35.15 //
{śiva uvāca: }
devi pitrā tv anujñātaḥ svayaṃvara iti śrutiḥ /
tatra tvaṃ varayitrī yaṃ sa te bhartā bhaved iti // BrP_35.16 //
tad āpṛcchya gamiṣyāmi durlabhāṃ tvāṃ varānane /
rūpavantaṃ samutsṛjya vṛṇoṣy asadṛśaṃ katham // BrP_35.17 //
{brahmovāca: }
tenoktā sā tadā tatra bhāvayantī tadīritam /
bhāvaṃ ca rudranihitaṃ prasādaṃ manasas tathā // BrP_35.18 //
saṃprāpyovāca deveśaṃ mā te 'bhūd buddhir anyathā /
ahaṃ tvāṃ varayiṣyāmi nādbhutaṃ tu kathaṃcana // BrP_35.19 //
athavā te 'sti saṃdeho mayi vipra kathaṃcana /
ihaiva tvāṃ mahābhāga varayāmi manogatam // BrP_35.20 //
{brahmovāca: }
gṛhītvā stabakaṃ sā tu hastābhyāṃ tatra saṃsthitā /
skandhe śaṃbhoḥ samādhāya devī prāha vṛto 'si me // BrP_35.21 //
tataḥ sa bhagavān devas tayā devyā vṛtas tadā /
uvāca tam aśokaṃ vai vācā saṃjīvayann iva // BrP_35.22 //
{śiva uvāca: }
yasmāt tava supuṇyena stabakena vṛto 'smy aham /
tasmāt tvaṃ jarayā tyaktas tv amaraḥ saṃbhaviṣyasi // BrP_35.23 //
kāmarūpī kāmapuṣpaḥ kāmado dayito mama /
sarvābharaṇapuṣpāḍhyaḥ sarvapuṣpaphalopagaḥ // BrP_35.24 //
sarvānnabhakṣakaś caiva amṛtasvāda eva ca /
sarvagandhaś ca devānāṃ bhaviṣyasi dṛḍhapriyaḥ // BrP_35.25 //
nirbhayaḥ sarvalokeṣu bhaviṣyasi sunirvṛtaḥ /
āśramaṃ vedam atyarthaṃ citrakūṭeti viśrutam // BrP_35.26 //
yo hi yāsyati puṇyārthī so 'śvamedham avāpsyati /
yas tu tatra mṛtaś cāpi brahmalokaṃ sa gacchati // BrP_35.27 //
yaś cātra niyamair yuktaḥ prāṇān samyak parityajet /
sa devyās tapasā yukto mahāgaṇapatir bhavet // BrP_35.28 //
{brahmovāca: }
evam uktvā tadā deva āpṛcchya himavatsutām /
antardadhe jagatsraṣṭā sarvabhūtapa īśvaraḥ // BrP_35.29 //
sāpi devī gate tasmin bhagavaty amitātmani /
tata evonmukhī bhūtvā śilāyāṃ saṃbabhūva ha // BrP_35.30 //
unmukhī sā bhave tasmin maheśe jagatāṃ prabhau /
niśeva candrarahitā na babhau vimanās tadā // BrP_35.31 //
atha śuśrāva śabdaṃ ca bālasyārtasya śailajā /
sarasy udakasaṃpūrṇe samīpe cāśramasya ca // BrP_35.32 //
sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
krīḍāhetoḥ saromadhye grāhagrasto 'bhavat tadā // BrP_35.33 //
yogamāyāṃ samāsthāya prapañcodbhavakāraṇam /
tad rūpaṃ saraso madhye kṛtvaivaṃ samabhāṣata // BrP_35.34 //
{bāla uvāca: }
trātu māṃ kaścid ity āha grāheṇa hṛtacetasam /
dhik kaṣṭaṃ bāla evāham aprāptārthamanorathaḥ // BrP_35.35 //
prayāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ /
śocāmi na svakaṃ dehaṃ grāhagrastaḥ suduḥkhitaḥ // BrP_35.36 //
yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm /
grāhagṛhītaṃ māṃ śrutvā prāptaṃ nidhanam utsukau // BrP_35.37 //
priyaputrāv ekaputrau prāṇān nūnaṃ tyajiṣyataḥ /
aho bata sukaṣṭaṃ vai yo 'haṃ bālo 'kṛtāśramaḥ /
antargrāheṇa grastas tu yāsyāmi nidhanaṃ kila // BrP_35.38 //
{brahmovāca: }
śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
utthāya prasthitā tatra yatra tiṣṭhaty asau dvijaḥ // BrP_35.39 //
sāpaśyad induvadanā bālakaṃ cārurūpiṇam /
grāhasya mukham āpannaṃ vepamānam avasthitam // BrP_35.40 //
so 'pi grāhavaraḥ śrīmān dṛṣṭvā devīm upāgatām /
taṃ gṛhītvā drutaṃ yāto madhyaṃ sarasa eva hi // BrP_35.41 //
sa kṛṣyamāṇas tejasvī nādam ārtaṃ tadākarot /
athāha devī duḥkhārtā bālaṃ dṛṣṭvā grahāvṛtam // BrP_35.42 //
{pārvaty uvāca: }
grāharāja mahāsattva bālakaṃ hy ekaputrakam /
vimuñcemaṃ mahādaṃṣṭra kṣipraṃ bhīmaparākrama // BrP_35.43 //
{grāha uvāca: }
yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
sa āhāro mama purā vihito lokakartṛbhiḥ // BrP_35.44 //
so 'yaṃ mama mahābhāge ṣaṣṭhe 'hani girīndraje /
brahmaṇā prerito nūnaṃ nainaṃ mokṣye kathaṃcana // BrP_35.45 //
{devy uvāca: }
yan mayā himavacchṛṅge caritaṃ tapa uttamam /
tena bālam imaṃ muñca grāharāja namo 'stu te // BrP_35.46 //
{grāha uvāca: }
mā vyayas tapaso devi bhṛśaṃ bāle śubhānane /
yad bravīmi kuru śreṣṭhe tathā mokṣam avāpsyati // BrP_35.47 //
{devy uvāca: }
grāhādhipa vadasvāśu yat satām avigarhitam /
tat kṛtaṃ nātra saṃdeho yato me brāhmaṇāḥ priyāḥ // BrP_35.48 //
{grāha uvāca: }
yat kṛtaṃ vai tapaḥ kiṃcid bhavatyā svalpam uttamam /
tat sarvaṃ me prayacchāśu tato mokṣam avāpsyati // BrP_35.49 //
{devy uvāca: }
janmaprabhṛti yat puṇyaṃ mahāgrāha kṛtaṃ mayā /
tat te sarvaṃ mayā dattaṃ bālaṃ muñca mahāgraha // BrP_35.50 //
{brahmovāca: }
prajajvāla tato grāhas tapasā tena bhūṣitaḥ /
āditya iva madhyāhne durnirīkṣas tadābhavat /
uvāca caivaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm // BrP_35.51 //
{grāha uvāca: }
devi kiṃ kṛtyam etat te suniścitya mahāvrate /
tapaso 'py arjanaṃ duḥkhaṃ tasya tyāgo na śasyate // BrP_35.52 //
gṛhāṇa tapa eva tvaṃ bālaṃ cemaṃ sumadhyame /
tuṣṭo 'smi te viprabhaktyā varaṃ tasmād dadāmi te /
sā tv evam uktā grāheṇa uvācedaṃ mahāvratā // BrP_35.53 //
{devy uvāca: }
dehenāpi mayā grāha rakṣyo vipraḥ prayatnataḥ /
tapaḥ punar mayā prāpyaṃ na prāpyo brāhmaṇaḥ punaḥ // BrP_35.54 //
suniścitya mahāgrāha kṛtaṃ bālasya mokṣaṇam /
na viprebhyas tapaḥ śreṣṭhaṃ śreṣṭhā me brāhmaṇā matāḥ // BrP_35.55 //
dattvā cāhaṃ na gṛhṇāmi grāhendra vihitaṃ hi te /
nahi kaścin naro grāha pradattaṃ punar āharet // BrP_35.56 //
dattam etan mayā tubhyaṃ nādadāni hi tat punaḥ /
tvayy eva ramatām etad bālaś cāyaṃ vimucyatām // BrP_35.57 //
{brahmovāca: }
tathoktas tāṃ praśasyātha muktvā bālaṃ namasya ca /
devīm ādityāvabhāsas tatraivāntaradhīyata // BrP_35.58 //
bālo 'pi sarasas tīre mukto grāheṇa vai tadā /
svapnalabdha ivārthaughas tatraivāntaradhīyata // BrP_35.59 //
tapaso 'pacayaṃ matvā devī himagirīndrajā /
bhūya eva tapaḥ kartum ārebhe niyamasthitā // BrP_35.60 //
kartukāmāṃ tapo bhūyo jñātvā tāṃ śaṃkaraḥ svayam /
provāca vacanaṃ viprā mā kṛthās tapa ity uta // BrP_35.61 //
mahyam etat tapo devi tvayā dattaṃ mahāvrate /
tat tenaivākṣayaṃ tubhyaṃ bhaviṣyati sahasradhā // BrP_35.62 //
iti labdhvā varaṃ devī tapaso 'kṣayam uttamam /
svayaṃvaram udīkṣantī tasthau prītā mudā yutā // BrP_35.63 //
idaṃ paṭhed yo hi naraḥ sadaiva BrP_35.64a
bālānubhāvācaraṇaṃ hi śaṃbhoḥ BrP_35.64b
sa dehabhedaṃ samavāpya pūto BrP_35.64c
bhaved gaṇeśas tu kumāratulyaḥ BrP_35.64d
{brahmovāca: }
vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
abhavat sa tu kālena śailaputryāḥ svayaṃvaraḥ // BrP_36.1 //
atha parvatarājo 'sau himavān dhyānakovidaḥ /
duhitur devadevena jñātvā tad abhimantritam // BrP_36.2 //
jānann api mahāśailaḥ samayārakṣaṇepsayā /
svayaṃvaraṃ tato devyāḥ sarvalokeṣv aghoṣayat // BrP_36.3 //
devadānavasiddhānāṃ sarvalokanivāsinām /
vṛṇuyāt parameśānaṃ samakṣaṃ yadi me sutā // BrP_36.4 //
tad eva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
iti saṃcintya śailendraḥ kṛtvā hṛdi maheśvaram // BrP_36.5 //
ābrahmakeṣu deveṣu devyāḥ śailendrasattamaḥ /
kṛtvā ratnākulaṃ deśaṃ svayaṃvaram acīkarat // BrP_36.6 //
athaivam āghoṣitamātra eva BrP_36.7a
svayaṃvare tatra nagendraputryāḥ BrP_36.7b
devādayaḥ sarvajagannivāsāḥ BrP_36.7c
samāyayus tatra gṛhītaveśāḥ BrP_36.7d
praphullapadmāsanasaṃniviṣṭaḥ BrP_36.8a
siddhair vṛto yogibhir aprameyaiḥ BrP_36.8b
vijñāpitas tena mahīdhrarājñā BrP_36.8c
āgatas tadāhaṃ tridivair upetaḥ BrP_36.8d
akṣṇāṃ sahasraṃ surarāṭ sa bibhrad BrP_36.9a
divyāṅgahārasragudārarūpaḥ BrP_36.9b
airāvataṃ sarvagajendramukhyaṃ BrP_36.9c
sravanmadāsārakṛtapravāham BrP_36.9d
āruhya sarvāmararāṭ sa vajraṃ BrP_36.10a
bibhrat samāgāt purataḥ surāṇām BrP_36.10b
tejaḥprabhāvādhikatulyarūpī BrP_36.10c
prodbhāsayan sarvadiśo vivasvān BrP_36.10d
haimaṃ vimānaṃ savalatpatākam BrP_36.11a
ārūḍha āgāt tvaritaṃ javena BrP_36.11b
maṇipradīptojjvalakuṇḍalaś ca BrP_36.11c
vahnyarkatejaḥpratime vimāne BrP_36.11d
samabhyagāt kaśyapasūnur eka BrP_36.12a
ādityamadhyād bhaganāmadhārī BrP_36.12b
pīnāṅgayaṣṭiḥ sukṛtāṅgahāra BrP_36.12c
tejobalājñāsadṛśaprabhāvaḥ BrP_36.12d
daṇḍaṃ samāgṛhya kṛtānta āgād BrP_36.13a
āruhya bhīmaṃ mahiṣaṃ javena BrP_36.13b
mahāmahīdhrocchrayapīnagātraḥ BrP_36.13c
svarṇādiratnāñcitacāruveśaḥ BrP_36.13d
samīraṇaḥ sarvajagadvibhartā BrP_36.14a
vimānam āruhya samabhyagād dhi BrP_36.14b
saṃtāpayan sarvasurāsureśāṃs BrP_36.14c
tejodhikas tejasi saṃniviṣṭaḥ BrP_36.14d
vahniḥ samabhyetya surendramadhye BrP_36.15a
jvalan pratasthau varaveśadhārī BrP_36.15b
nānāmaṇiprajvalitāṅgayaṣṭir BrP_36.15c
jagadvaraṃ divyavimānam agryam BrP_36.15d
āruhya sarvadraviṇādhipeśaḥ BrP_36.16a
sa rājarājas tvarito 'bhyagāc ca BrP_36.16b
āpyāyayan sarvasurāsureśān BrP_36.16c
kāntyā ca veśena ca cārurūpaḥ BrP_36.16d
jvalan mahāratnavicitrarūpaṃ BrP_36.17a
vimānam āruhya śaśī samāyāt BrP_36.17b
śyāmāṅgayaṣṭiḥ suvicitraveśaḥ BrP_36.17c
sarvāṅga ābaddhasugandhimālyaḥ BrP_36.17d
tārkṣyaṃ samāruhya mahīdhrakalpaṃ BrP_36.18a
gadādharo 'sau tvaritaḥ sametaḥ BrP_36.18b
athāśvinau cāpi bhiṣagvarau dvāv BrP_36.18c
ekaṃ vimānaṃ tvarayādhiruhya BrP_36.18d
manoharau prajvalacāruveśau BrP_36.19a
ājagmatur devavarau suvīrau BrP_36.19b
sahasranāgaḥ sphuradagnivarṇaṃ BrP_36.19c
bibhrat tadānīṃ jvalanārkatejāḥ BrP_36.19d
sārdhaṃ sa nāgair aparair mahātmā BrP_36.20a
vimānam āruhya samabhyagāc ca BrP_36.20b
diteḥ sutānāṃ ca mahāsurāṇāṃ BrP_36.20c
vahnyarkaśakrānilatulyabhāsām BrP_36.20d
varānurūpaṃ pravidhāya veśaṃ BrP_36.21a
vṛndaṃ samāgāt purataḥ surāṇām BrP_36.21b
gandharvarājaḥ sa ca cārurūpī BrP_36.21c
divyāṅgado divyavimānacārī BrP_36.21d
gandharvasaṃghaiḥ sahito 'psarobhiḥ BrP_36.22a
śakrājñayā tatra samājagāma BrP_36.22b
anye ca devās tridivāt tadānīṃ BrP_36.22c
pṛthak pṛthak cārugṛhītaveśāḥ BrP_36.22d
ājagmur āruhya vimānapṛṣṭhaṃ BrP_36.23a
gandharvayakṣoragakiṃnarāś ca BrP_36.23b
śacīpatis tatra surendramadhye BrP_36.23c
rarāja rājādhikalakṣyamūrtiḥ BrP_36.23d
ājñābalaiśvaryakṛtapramodaḥ BrP_36.24a
svayaṃvaraṃ taṃ samalaṃcakāra BrP_36.24b
hetus trilokasya jagatprasūter BrP_36.24c
mātā ca teṣāṃ sasurāsurāṇām BrP_36.24d
patnī ca śaṃbhoḥ puruṣasya dhīmato BrP_36.25a
gītā purāṇe prakṛtiḥ parā yā BrP_36.25b
dakṣasya kopād dhimavadgṛhaṃ sā BrP_36.25c
kāryārthamāyāt tridivaukasāṃ hi BrP_36.25d
vimānapṛṣṭhe maṇihemajuṣṭe BrP_36.26a
sthitā valaccāmaravījitāṅgī BrP_36.26b
sarvartupuṣpāṃ susugandhamālāṃ BrP_36.26c
pragṛhya devī prasabhaṃ pratasthe BrP_36.26d
{brahmovāca: }
mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
śakrādyair āgatair devaiḥ svayaṃvara upāgate // BrP_36.27 //
devyā jijñāsayā śaṃbhur bhūtvā pañcaśikhaḥ śiśuḥ /
utsaṅgatalasaṃsupto babhūva sahasā vibhuḥ // BrP_36.28 //
tato dadarśa taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
jñātvā taṃ samavadhyānāj jagṛhe prītisaṃyutā // BrP_36.29 //
atha sā śuddhasaṃkalpā kāṅkṣitaṃ prāpya satpatim /
nivṛttā ca tadā tasthau kṛtvā sā hṛdi taṃ vibhum // BrP_36.30 //
tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
ko 'yam atreti saṃmantrya cukruśur bhṛśamohitāḥ // BrP_36.31 //
vajram āhārayat tasya bāhum utkṣipya vṛtrahā /
sa bāhur utthitas tasya tathaiva samatiṣṭhata // BrP_36.32 //
stambhitaḥ śiśurūpeṇa devadevena śaṃbhunā /
vajraṃ kṣeptuṃ na śaśāka vṛtrahā calituṃ na ca // BrP_36.33 //
bhago nāma tato deva ādityaḥ kāśyapo balī /
utkṣipya āyudhaṃ dīptaṃ chettum icchan vimohitaḥ // BrP_36.34 //
tasyāpi bhagavān bāhuṃ tathaivāstambhayat tadā /
balaṃ tejaś ca yogaś ca tathaivāstambhayad vibhuḥ // BrP_36.35 //
śiraḥ prakampayan viṣṇuḥ śaṃkaraṃ samavaikṣata /
atha teṣu sthiteṣv evaṃ manyumatsu sureṣu ca // BrP_36.36 //
ahaṃ paramasaṃvigno dhyānam āsthāya sādaram /
buddhavān devadeveśam umotsaṅge samāsthitam // BrP_36.37 //
jñātvāhaṃ parameśānaṃ śīghram utthāya sādaram /
vavande caraṇaṃ śaṃbhoḥ stutavāṃs tam ahaṃ dvijāḥ // BrP_36.38 //
purāṇaiḥ sāmasaṃgītaiḥ puṇyākhyair guhyanāmabhiḥ /
ajas tvam ajaro devaḥ sraṣṭā vibhuḥ parāparam // BrP_36.39 //
pradhānaṃ puruṣo yas tvaṃ brahma dhyeyaṃ tad akṣaram /
amṛtaṃ paramātmā ca īśvaraḥ kāraṇaṃ mahat // BrP_36.40 //
brahmasṛk prakṛteḥ sraṣṭā sarvakṛt prakṛteḥ paraḥ /
iyaṃ ca prakṛtir devī sadā te sṛṣṭikāraṇam // BrP_36.41 //
patnīrūpaṃ samāsthāya jagatkāraṇam āgatā /
namas tubhyaṃ mahādeva devyā vai sahitāya ca // BrP_36.42 //
prasādāt tava deveśa niyogāc ca mayā prajāḥ /
devādyās tu imāḥ sṛṣṭā mūḍhās tvadyogamāyayā // BrP_36.43 //
kuru prasādam eteṣāṃ yathāpūrvaṃ bhavantv ime /
tata evam ahaṃ viprā vijñāpya parameśvaram // BrP_36.44 //
stambhitān sarvadevāṃs tān idaṃ cāhaṃ tadoktavān /
mūḍhāś ca devatāḥ sarvā nainaṃ budhyata śaṃkaram // BrP_36.45 //
gacchadhvaṃ śaraṇaṃ śīghram enam eva maheśvaram /
sārdhaṃ mayaiva deveśaṃ paramātmānam avyayam // BrP_36.46 //
tatas te stambhitāḥ sarve tathaiva tridivaukasaḥ /
praṇemur manasā śarvaṃ bhāvaśuddhena cetasā // BrP_36.47 //
atha teṣāṃ prasanno 'bhūd devadevo maheśvaraḥ /
yathāpūrvaṃ cakārāśu devatānāṃ tanūs tadā // BrP_36.48 //
tata evaṃ pravṛtte tu sarvadevanivāraṇe /
vapuś cakāra deveśas tryakṣaṃ paramam adbhutam // BrP_36.49 //
tejasā tasya te dhvastāś cakṣuḥ sarve nyamīlayan /
tebhyaḥ sa paramaṃ cakṣuḥ svavapurdṛṣṭiśaktimat // BrP_36.50 //
prādāt paramadeveśam apaśyaṃs te tadā vibhum /
te dṛṣṭvā parameśānaṃ tṛtīyekṣaṇadhāriṇam // BrP_36.51 //
śakrādyā menire devāḥ sarva eva sureśvarāḥ /
tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām // BrP_36.52 //
pādayoḥ sthāpayām āsa sraṅmālām amitadyutiḥ /
sādhu sādhv iti te hocuḥ sarve devāḥ punar vibhum // BrP_36.53 //
saha devyā namaś cakruḥ śirobhir bhūtalāśritaiḥ /
athāsminn antare viprās tam ahaṃ daivataiḥ saha // BrP_36.54 //
himavantaṃ mahāśailam uktavāṃś ca mahādyutim /
ślāghyaḥ pūjyaś ca vandyaś ca sarveṣāṃ tvaṃ mahān asi // BrP_36.55 //
śarveṇa saha saṃbandho yasya te 'bhyudayo mahān /
kriyatāṃ cārur udvāhaḥ kimarthaṃ sthīyate param /
tataḥ praṇamya himavāṃs tadā māṃ pratyabhāṣata // BrP_36.56 //
{himavān uvāca: }
tvam eva kāraṇaṃ deva yasya sarvodaye mama /
prasādaḥ sahasotpanno hetuś cāpi tvam eva hi /
udvāhas tu yadā yādṛk tad vidhatsva pitāmaha // BrP_36.57 //
{brahmovāca: }
tata evaṃ vacaḥ śrutvā girirājasya bho dvijāḥ /
udvāhaḥ kriyatāṃ deva ity ahaṃ coktavān vibhum // BrP_36.58 //
mām āha śaṃkaro devo yatheṣṭam iti lokapaḥ /
tatkṣaṇāc ca tato viprā asmābhir nirmitaṃ puram // BrP_36.59 //
udvāhārthaṃ maheśasya nānāratnopaśobhitam /
ratnāni maṇayaś citrā hemamauktikam eva ca // BrP_36.60 //
mūrtimanta upāgamya alaṃcakruḥ purottamam /
citrā mārakatī bhūmiḥ suvarṇastambhaśobhitā // BrP_36.61 //
bhāsvatsphaṭikabhittiś ca muktāhārapralambitā /
tasmin dvāri pure ramya udvāhārthaṃ vinirmitā // BrP_36.62 //
śuśubhe devadevasya maheśasya mahātmanaḥ /
somādityau samaṃ tatra tāpayantau mahāmaṇī // BrP_36.63 //
saurabheyaṃ manoramyaṃ gandham ādāya mārutaḥ /
pravavau sukhasaṃsparśo bhavabhaktiṃ pradarśayan // BrP_36.64 //
samudrās tatra catvāraḥ śakrādyāś ca surottamāḥ /
devanadyo mahānadyaḥ siddhā munaya eva ca // BrP_36.65 //
gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
audakāḥ khecarāś cānye kiṃnarā devacāraṇāḥ // BrP_36.66 //
tumburur nārado hāhā hūhūś caiva tu sāmagāḥ /
ramyāṇy ādāya vādyāni tatrājagmus tadā puram // BrP_36.67 //
ṛṣayas tu kathās tatra vedagītās tapodhanāḥ /
puṇyān vaivāhikān mantrāñ jepuḥ saṃhṛṣṭamānasāḥ // BrP_36.68 //
jagato mātaraḥ sarvā devakanyāś ca kṛtsnaśaḥ /
gāyanti harṣitāḥ sarvā udvāhe parameṣṭhinaḥ // BrP_36.69 //
ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ /
udvāhaḥ śaṃkarasyeti mūrtimanta upasthitāḥ // BrP_36.70 //
nīlajīmūtasaṃkāśair mantradhvanipraharṣibhiḥ /
kekāyamānaiḥ śikhibhir nṛtyamānaiś ca sarvaśaḥ // BrP_36.71 //
vilolapiṅgalaspaṣṭa- vidyullekhāvihāsitā /
kumudāpīḍaśuklābhir balākābhiś ca śobhitā // BrP_36.72 //
pratyagrasaṃjātaśilīndhrakandalī BrP_36.73a
latādrumādyudgatapallavā śubhā BrP_36.73b
śubhāmbudhārāpraṇayaprabodhitair BrP_36.73c
mahālasair bhekagaṇaiś ca nāditā BrP_36.73d
priyeṣu mānoddhatamānasānāṃ BrP_36.74a
manasvinīnām api kāminīnām BrP_36.74b
mayūrakekābhirutaiḥ kṣaṇena BrP_36.74c
manoharair mānavibhaṅgahetubhiḥ BrP_36.74d
tathā vivarṇojjvalacārumūrtinā BrP_36.75a
śaśāṅkalekhākuṭilena sarvataḥ BrP_36.75b
payodasaṃghātasamīpavartinā BrP_36.75c
mahendracāpena bhṛśaṃ virājitā BrP_36.75d
vicitrapuṣpāmbubhavaiḥ sugandhibhir BrP_36.76a
ghanāmbusaṃparkatayā suśītalaiḥ BrP_36.76b
vikampayantī pavanair manoharaiḥ BrP_36.76c
surāṅganānām alakāvalīḥ śubhāḥ BrP_36.76d
garjatpayodasthagitendubimbā BrP_36.77a
navāmbusiktodakacārudūrvā BrP_36.77b
nirīkṣitā sādaram utsukābhir BrP_36.77c
niśvāsadhūmraṃ pathikāṅganābhiḥ BrP_36.77d
haṃsanūpuraśabdāḍhyā samunnatapayodharā /
caladvidyullatāhārā spaṣṭapadmavilocanā // BrP_36.78 //
asitajaladadhīradhvānavitrastahaṃsā BrP_36.79a
vimalasaliladhārotpātanamrotpalāgrā BrP_36.79b
surabhikusumareṇukḹptasarvāṅgaśobhā BrP_36.79c
giriduhitṛvivāhe prāvṛḍ āvirbabhūva BrP_36.79d
meghakañcukanirmuktā padmakośodbhavastanī /
haṃsanūpuranihrādā sarvasasyadigantarā // BrP_36.80 //
vistīrṇapulinaśroṇī kūjatsārasamekhalā /
praphullendīvaraśyāma- vilocanamanoharā // BrP_36.81 //
pakvabimbādharapuṭā kundadantaprahāsinī /
navaśyāmalatāśyāma- romarājipuraskṛtā // BrP_36.82 //
candrāṃśuhāravargeṇa kaṇṭhorasthalagāminā /
prahlādayantī cetāṃsi sarveṣāṃ tridivaukasām // BrP_36.83 //
samadālikulodgīta- madhurasvarabhāṣiṇī /
calatkumudasaṃghāta- cārukuṇḍalaśobhinī // BrP_36.84 //
raktāśokapraśākhottha- pallavāṅgulidhāriṇī /
tatpuṣpasaṃcayamayair vāsobhiḥ samalaṃkṛtā // BrP_36.85 //
raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
kadalīstambhavāmorūḥ śaśāṅkavadanā tathā // BrP_36.86 //
sarvalakṣaṇasaṃpannā sarvālaṃkārabhūṣitā /
premṇā spṛśati kānteva sānurāgā manoramā // BrP_36.87 //
nirmuktāsitameghakañcukapaṭā pūrṇendubimbānanā BrP_36.88a
nīlāmbhojavilocanā ravikaraprodbhinnapadmastanī BrP_36.88b
nānāpuṣparajaḥsugandhipavanaprahrādanī cetasāṃ BrP_36.88c
tatrāsīt kalahaṃsanūpuraravā devyā vivāhe śarat BrP_36.88d
atyarthaśītalāmbhobhiḥ plāvayantau diśaḥ sadā /
ṛtū hemantaśiśirau ājagmatur atidyutī // BrP_36.89 //
tābhyām ṛtubhyāṃ saṃprāpto himavān sa nagottamaḥ /
prāleyacūrṇavarṣibhyāṃ kṣipraṃ raupyaharo babhau // BrP_36.90 //
tena prāleyavarṣeṇa ghanenaiva himālayaḥ /
agādhena tadā reje kṣīroda iva sāgaraḥ // BrP_36.91 //
ṛtupāryayasaṃprāpto babhūva sa mahāgiriḥ /
sādhūpacārāt sahasā kṛtārtha iva durjanaḥ // BrP_36.92 //
prāleyapaṭalacchannaiḥ śṛṅgais tu śuśubhe nagaḥ /
chattrair iva mahābhāgaiḥ pāṇḍaraiḥ pṛthivīpatiḥ // BrP_36.93 //
manobhavodrekakarāḥ surāṇāṃ BrP_36.94a
surāṅganānāṃ ca muhuḥ samīrāḥ BrP_36.94b
svacchāmbupūrṇāś ca tathā nalinyaḥ BrP_36.94c
padmotpalānāṃ kusumair upetāḥ BrP_36.94d
vivāhe gurukanyāyā vasantaḥ samagād ṛtuḥ //* BrP_36.95 //
īṣatsamudbhinnapayodharāgrā BrP_36.96a
nāryo yathā ramyatarā babhūvuḥ BrP_36.96b
nātyuṣṇaśītāni payaḥsarāṃsi BrP_36.96c
kiñjalkacūrṇaiḥ kapilīkṛtāni BrP_36.96d
cakrāhvayugmair upanāditāni BrP_36.96e
yayuḥ prahṛṣṭāḥ suradantimukhyāḥ BrP_36.96f
priyaṅgūś cūtataravaś cūtāṃś cāpi priyaṅgavaḥ /
tarjayanta ivānyonyaṃ mañjarībhiś cakāśire // BrP_36.97 //
himaśṛṅgeṣu śukleṣu tilakāḥ kusumotkarāḥ /
śuśubhuḥ kāryam uddiśya vṛddhā iva samāgatāḥ // BrP_36.98 //
phullāśokalatās tatra rejire śālasaṃśritāḥ /
kāminya iva kāntānāṃ kaṇṭhālambitabāhavaḥ // BrP_36.99 //
tasminn ṛtau śubhrakadambanīpās BrP_36.100a
tālāḥ stamālāḥ saralāḥ kapitthāḥ BrP_36.100b
aśokasarjārjunakovidārāḥ BrP_36.101a
puṃnāganāgeśvarakarṇikārāḥ BrP_36.101b
lavaṅgatālāgurusaptaparṇā BrP_36.101c
nyagrodhaśobhāñjananārikelāḥ BrP_36.101d
vṛkṣās tathānye phalapuṣpavanto BrP_36.102a
dṛśyā babhūvuḥ sumanoharāṅgāḥ BrP_36.102b
jalāśayāś caiva suvarṇatoyāś BrP_36.102c
cakrāṅgakāraṇḍavahaṃsajuṣṭāḥ BrP_36.102d
koyaṣṭidātyūhabalākayuktā BrP_36.103a
dṛśyās tu padmotpalamīnapūrṇāḥ BrP_36.103b
khagāś ca nānāvidhabhūṣitāṅgā BrP_36.103c
dṛśyās tu vṛkṣeṣu sucitrapakṣāḥ BrP_36.103d
krīḍāsu yuktān atha tarjayantaḥ BrP_36.104a
kurvanti śabdaṃ madaneritāṅgāḥ BrP_36.104b
tasmin girāv adrisutāvivāhe BrP_36.104c
vavuś ca vātāḥ sukhaśītalāṅgāḥ BrP_36.104d
puṣpāṇi śubhrāṇy api pātayantaḥ BrP_36.105a
śanair nagebhyo malayādrijātāḥ BrP_36.105b
tathaiva sarve ṛtavaś ca puṇyāś BrP_36.105c
cakāśire 'nyonyavimiśritāṅgāḥ BrP_36.105d
yeṣāṃ suliṅgāni ca kīrtitāni BrP_36.106a
te tatra āsan sumanojñarūpāḥ BrP_36.106b
samadālikulodgīta- śilākusumasaṃcayaiḥ /
parasparaṃ hi mālatyo bhāvayantyo virejire // BrP_36.107 //
nīlāni nīlāmburuhaiḥ payāṃsi BrP_36.108a
gaurāṇi gauraiś ca mṛṇāladaṇḍaiḥ BrP_36.108b
raktaiś ca raktāni bhṛśaṃ kṛtāni BrP_36.108c
mattadvirephāvalijuṣṭapattraiḥ BrP_36.108d
haimāni vistīrṇajaleṣu keṣucin BrP_36.109a
nirantaraṃ cārutarāṇi keṣucit BrP_36.109b
vaidūryanālāni saraḥsu keṣucit BrP_36.109c
prajajñire padmavanāni sarvataḥ BrP_36.109d
vāpyas tatrābhavan ramyāḥ kamalotpalapuṣpitāḥ /
nānāvihaṃgasaṃjuṣṭā haimasopānapaṅktayaḥ // BrP_36.110 //
śṛṅgāṇi tasya tu gireḥ karṇikāraiḥ supuṣpitaiḥ /
samucchritāny aviralair hemānīva babhur dvijāḥ // BrP_36.111 //
īṣadvibhinnakusumaiḥ pāṭalaiś cāpi pāṭalāḥ /
saṃbabhūvur diśaḥ sarvāḥ pavanākampimūrtibhiḥ // BrP_36.112 //
kṛṣṇārjunā daśaguṇā nīlāśokamahīruhāḥ /
girau vavṛdhire phullāḥ spardhayantaḥ parasparam // BrP_36.113 //
cārurāvavijuṣṭāni kiṃśukānāṃ vanāni ca /
parvatasya nitambeṣu sarveṣu ca virejire // BrP_36.114 //
tamālagulmais tasyāsīc chobhā himavatas tadā /
nīlajīmūtasaṃghātair nilīnair iva saṃdhiṣu // BrP_36.115 //
nikāmapuṣpaiḥ suviśālaśākhaiḥ BrP_36.116a
samucchritaiś candanacampakaiś ca BrP_36.116b
pramattapuṃskokilasaṃpralāpair BrP_36.116c
himācalo 'tīva tadā rarāja BrP_36.116d
śrutvā śabdaṃ mṛdumadakalaṃ sarvataḥ kokilānāṃ BrP_36.117a
cañcatpakṣāḥ samadhurataraṃ nīlakaṇṭhā vineduḥ BrP_36.117b
teṣāṃ śabdair upacitabalaḥ puṣpacāpeṣuhastaḥ BrP_36.117c
sajjībhūtas tridaśavanitā veddhum aṅgeṣv anaṅgaḥ BrP_36.117d
paṭuḥ sūryātapaś cāpi prāyaśo 'lpajalāśayaḥ /
devīvivāhasamaye grīṣma āgād dhimācalam // BrP_36.118 //
sa cāpi tarubhis tatra bahubhiḥ kusumotkaraiḥ /
śobhayām āsa śṛṅgāṇi prāleyādreḥ samantataḥ // BrP_36.119 //
tathāpi ca girau tatra vāyavaḥ sumanoharāḥ /
vavuḥ pāṭalavistīrṇa- kadambārjunagandhinaḥ // BrP_36.120 //
vāpyaḥ praphullapadmaugha- kesarāruṇamūrtayaḥ /
abhavaṃs taṭasaṃghuṣṭa- phalahaṃsakadambakāḥ // BrP_36.121 //
tathā kurabakāś cāpi kusumāpāṇḍumūrtayaḥ /
sarveṣu nagaśṛṅgeṣu bhramarāvalisevitāḥ // BrP_36.122 //
bakulāś ca nitambeṣu viśāleṣu mahībhṛtaḥ /
utsasarja manojñāni kusumāni samantataḥ // BrP_36.123 //
iti kusumavicitrasarvavṛkṣā BrP_36.124a
vividhavihaṃgamanādaramyadeśāḥ BrP_36.124b
himagiritanayāvivāhabhūtyai BrP_36.124c
ṣaḍ upayayur ṛtavo munipravīrāḥ BrP_36.124d
tata evaṃ pravṛtte tu sarvabhūtasamāgame /
nānāvādyasamākīrṇe ahaṃ tatra dvijātayaḥ // BrP_36.125 //
śailaputrīm alaṃkṛtya yogyābharaṇasaṃpadā /
puraṃ praveśitavāṃs tāṃ svayam ādāya bho dvijāḥ // BrP_36.126 //
tatas tu punar eveśam ahaṃ caivoktavān vibhum /
havir juhomi vahnau te upādhyāyapade sthitaḥ // BrP_36.127 //
dadāsi mahyaṃ yady ājñāṃ kartavyo 'yaṃ kriyāvidhiḥ /
mām āha śaṃkaraś caivaṃ devadevo jagatpatiḥ // BrP_36.128 //
{śiva uvāca: }
yad uddiṣṭaṃ sureśāna tat kuruṣva yathepsitam /
kartāsmi vacanaṃ sarvaṃ brahmaṃs tava jagadvibho // BrP_36.129 //
{brahmovāca: }
tataś cāhaṃ prahṛṣṭātmā kuśān ādāya satvaram /
hastaṃ devasya devyāś ca yogabandhena yuktavān // BrP_36.130 //
jvalanaś ca svayaṃ tatra kṛtāñjalipuṭaḥ sthitaḥ /
śrutigītair mahāmantrair mūrtimadbhir upasthitaiḥ // BrP_36.131 //
yathoktavidhinā hutvā sarpis tad amṛtaṃ haviḥ /
tatas taṃ jvalanaṃ sarvaṃ kārayitvā pradakṣiṇam // BrP_36.132 //
muktvā hastasamāyogaṃ sahitaḥ sarvadaivataiḥ /
putraiś ca mānasaiḥ siddhaiḥ prahṛṣṭenāntarātmanā // BrP_36.133 //
vṛtta udvāhakāle tu praṇamya ca vṛṣadhvajam /
yogenaiva tayor viprās tad umāparameśayoḥ // BrP_36.134 //
udvāhaḥ sa paro vṛtto yaṃ devā na viduḥ kvacit /
iti vaḥ sarvam ākhyātaṃ svayaṃvaram idaṃ śubham /
udvāhaś caiva devasya śṛṇudhvaṃ paramādbhutam // BrP_36.135 //
{brahmovāca: }
atha vṛtte vivāhe tu bhavasyāmitatejasaḥ /
praharṣam atulaṃ gatvā devāḥ śakrapurogamāḥ /
tuṣṭuvur vāgbhir ādyābhiḥ praṇemus te maheśvaram // BrP_37.1 //
{devā ūcuḥ: }
namaḥ parvataliṅgāya parvateśāya vai namaḥ /
namaḥ pavanavegāya virūpāyājitāya ca /
namaḥ kleśavināśāya dātre ca śubhasaṃpadām // BrP_37.2 //
namo nīlaśikhaṇḍāya ambikāpataye namaḥ /
namaḥ pavanarūpāya śatarūpāya vai namaḥ // BrP_37.3 //
namo bhairavarūpāya virūpanayanāya ca /
namaḥ sahasranetrāya sahasracaraṇāya ca // BrP_37.4 //
namo devavayasyāya vedāṅgāya namo namaḥ /
viṣṭambhanāya śakrasya bāhvor vedāṅkurāya ca // BrP_37.5 //
carācarādhipataye śamanāya namo namaḥ /
salilāśayaliṅgāya yugāntāya namo namaḥ // BrP_37.6 //
namaḥ kapālamālāya kapālasūtradhāriṇe /
namaḥ kapālahastāya daṇḍine gadine namaḥ // BrP_37.7 //
namas trailokyanāthāya paśulokaratāya ca /
namaḥ khaṭvāṅgahastāya pramathārtiharāya ca // BrP_37.8 //
namo yajñaśirohantre kṛṣṇakeśāpahāriṇe /
bhaganetranipātāya pūṣṇo dantaharāya ca // BrP_37.9 //
namaḥ pinākaśūlāsi- khaḍgamudgaradhāriṇe /
namo 'stu kālakālāya tṛtīyanayanāya ca // BrP_37.10 //
antakāntakṛte caiva namaḥ parvatavāsine /
suvarṇaretase caiva namaḥ kuṇḍaladhāriṇe // BrP_37.11 //
daityānāṃ yoganāśāya yogināṃ gurave namaḥ /
śaśāṅkādityanetrāya lalāṭanayanāya ca // BrP_37.12 //
namaḥ śmaśānarataye śmaśānavaradāya ca /
namo daivatanāthāya tryambakāya namo namaḥ // BrP_37.13 //
gṛhasthasādhave nityaṃ jaṭile brahmacāriṇe /
namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ // BrP_37.14 //
salile tapyamānāya yogaiśvaryapradāya ca /
namaḥ śāntāya dāntāya pralayotpattikāriṇe // BrP_37.15 //
namo 'nugrahakartre ca sthitikartre namo namaḥ /
namo rudrāya vasava ādityāyāśvine namaḥ // BrP_37.16 //
namaḥ pitre 'tha sāṃkhyāya viśvedevāya vai namaḥ /
namaḥ śarvāya ugrāya śivāya varadāya ca // BrP_37.17 //
namo bhīmāya senānye paśūnāṃ pataye namaḥ /
śucaye vairihānāya sadyojātāya vai namaḥ // BrP_37.18 //
mahādevāya citrāya vicitrāya ca vai namaḥ /
pradhānāyāprameyāya kāryāya kāraṇāya ca // BrP_37.19 //
puruṣāya namas te 'stu puruṣecchākarāya ca /
namaḥ puruṣasaṃyoga- pradhānaguṇakāriṇe // BrP_37.20 //
pravartakāya prakṛteḥ puruṣasya ca sarvaśaḥ /
kṛtākṛtasya satkartre phalasaṃyogadāya ca // BrP_37.21 //
kālajñāya ca sarveṣāṃ namo niyamakāriṇe /
namo vaiṣamyakartre ca guṇānāṃ vṛttidāya ca // BrP_37.22 //
namas te devadeveśa namas te bhūtabhāvana /
śiva saumyamukho draṣṭuṃ bhava saumyo hi naḥ prabho // BrP_37.23 //
{brahmovāca: }
evaṃ sa bhagavān devo jagatpatir umāpatiḥ /
stūyamānaḥ suraiḥ sarvair amarān idam abravīt // BrP_37.24 //
{śrīśaṃkara uvāca: }
draṣṭuṃ sukhaś ca saumyaś ca devānām asmi bhoḥ surāḥ /
varaṃ varayata kṣipraṃ dātāsmi tam asaṃśayam // BrP_37.25 //
{brahmovāca: }
tatas te praṇatāḥ sarve surā ūcus trilocanam //* BrP_37.26 //
{devā ūcuḥ: }
tavaiva bhagavan haste vara eṣo 'vatiṣṭhatām /
yadā kāryaṃ tadā nas tvaṃ dāsyase varam īpsitam // BrP_37.27 //
{brahmovāca: }
evam astv iti tān uktvā visṛjya ca surān haraḥ /
lokāṃś ca pramathaiḥ sārdhaṃ viveśa bhavanaṃ svakam // BrP_37.28 //
yas tu harotsavam adbhutam enaṃ BrP_37.29a
gāyati daivataviprasamakṣam BrP_37.29b
so 'pratirūpagaṇeśasamāno BrP_37.29c
dehaviparyayam etya sukhī syāt BrP_37.29d
{brahmovāca: }
vipravaryāḥ stavaṃ hīmaṃ śṛṇuyād vā paṭhec ca yaḥ /
sa sarvalokago devaiḥ pūjyate 'mararāḍ iva // BrP_37.30 //
{brahmovāca: }
praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
sa vakro manmathaḥ krūro devaṃ veddhumanā bhavat // BrP_38.1 //
tam anācārasaṃyuktaṃ durātmānaṃ kulādhamam /
lokān sarvān pīḍayantaṃ sarvāṅgāvaraṇātmakam // BrP_38.2 //
ṛṣīṇāṃ vighnakartāraṃ niyamānāṃ vrataiḥ saha /
cakrāhvayasya rūpeṇa ratyā saha samāgatam // BrP_38.3 //
athātatāyinaṃ viprā veddhukāmaṃ sureśvaraḥ /
nayanena tṛtīyena sāvajñaṃ samavaikṣata // BrP_38.4 //
tato 'sya netrajo vahnir jvālāmālāsahasravān /
sahasā ratibhartāram adahat saparicchadam // BrP_38.5 //
sa dahyamānaḥ karuṇam ārto 'krośata visvaram /
prasādayaṃś ca taṃ devaṃ papāta dharaṇītale // BrP_38.6 //
atha so 'gniparītāṅgo manmatho lokatāpanaḥ /
papāta sahasā mūrchāṃ kṣaṇena samapadyata // BrP_38.7 //
patnī tu karuṇaṃ tasya vilalāpa suduḥkhitā /
devīṃ devaṃ ca duḥkhārtā ayācat karuṇāvatī // BrP_38.8 //
tasyāś ca karuṇāṃ jñātvā devau tau karuṇātmakau /
ūcatus tāṃ samālokya samāśvāsya ca duḥkhitām // BrP_38.9 //
{umāmaheśvarāv ūcatuḥ: }
dagdha eva dhruvaṃ bhadre nāsyotpattir iheṣyate /
aśarīro 'pi te bhadre kāryaṃ sarvaṃ kariṣyati // BrP_38.10 //
yadā tu viṣṇur bhagavān vasudevasutaḥ śubhe /
tadā tasya suto yaś ca patis te saṃbhaviṣyati // BrP_38.11 //
{brahmovāca: }
tataḥ sā tu varaṃ labdhvā kāmapatnī śubhānanā /
jagāmeṣṭaṃ tadā deśaṃ prītiyuktā gataklamā // BrP_38.12 //
dagdhvā kāmaṃ tato viprāḥ sa tu devo vṛṣadhvajaḥ /
reme tatromayā sārdhaṃ prahṛṣṭas tu himācale // BrP_38.13 //
kandareṣu ca ramyeṣu padminīṣu guhāsu ca /
nirjhareṣu ca ramyeṣu karṇikāravaneṣu ca // BrP_38.14 //
nadītīreṣu kānteṣu kiṃnarācariteṣu ca /
śṛṅgeṣu śailarājasya taḍāgeṣu saraḥsu ca // BrP_38.15 //
vanarājiṣu ramyāsu nānāpakṣiruteṣu ca /
tīrtheṣu puṇyatoyeṣu munīnām āśrameṣu ca // BrP_38.16 //
eteṣu puṇyeṣu manohareṣu BrP_38.17a
deśeṣu vidyādharabhūṣiteṣu BrP_38.17b
gandharvayakṣāmaraseviteṣu BrP_38.17c
reme sa devyā sahitas trinetraḥ BrP_38.17d
devaiḥ sahendrair muniyakṣasiddhair BrP_38.18a
gandharvavidyādharadaityamukhyaiḥ BrP_38.18b
anyaiś ca sarvair vividhair vṛto 'sau BrP_38.18c
tasmin nage harṣam avāpa śaṃbhuḥ BrP_38.18d
nṛtyanti tatrāpsarasaḥ sureśā BrP_38.19a
gāyanti gandharvagaṇāḥ prahṛṣṭāḥ BrP_38.19b
divyāni vādyāny atha vādayanti BrP_38.19c
kecid drutaṃ devavaraṃ stuvanti BrP_38.19d
evaṃ sa devaḥ svagaṇair upeto BrP_38.20a
mahābalaiḥ śakrayamāgnitulyaiḥ BrP_38.20b
devyāḥ priyārthaṃ bhaganetrahantā BrP_38.20c
giriṃ na tatyāja tadā mahātmā BrP_38.20d
{ṛṣaya ūcuḥ: }
devyāḥ samaṃ tu bhagavāṃs tiṣṭhaṃs tatra sa kāmahā /
akarot kiṃ mahādeva etad icchāma veditum // BrP_38.21 //
{brahmovāca: }
bhagavān himavacchṛṅge sa hi devyāḥ priyecchayā /
gaṇeśair vividhākārair hāsaṃ saṃjanayan muhuḥ // BrP_38.22 //
devīṃ bālendutilako ramayaṃś ca rarāma ca /
mahānubhāvaiḥ sarvajñaiḥ kāmarūpadharaiḥ śubhaiḥ // BrP_38.23 //
atha devy āsasādaikā mātaraṃ parameśvarī /
āsīnāṃ kāñcane śubhra āsane paramādbhute // BrP_38.24 //
atha dṛṣṭvā satīṃ devīm āgatāṃ surarūpiṇīm /
āsanena mahārheṇa śaṃpādayad aninditām /
āsīnāṃ tām athovāca menā himavataḥ priyā // BrP_38.25 //
{menovāca: }
cirasyāgamanaṃ te 'dya vada putri śubhekṣaṇe /
daridrā krīḍanais tvaṃ hi bhartrā krīḍasi saṃgatā // BrP_38.26 //
ye daridrā bhavanti sma tathaiva ca nirāśrayāḥ /
ume ta evaṃ krīḍanti yathā tava patiḥ śubhe // BrP_38.27 //
{brahmovāca: }
saivam uktātha mātrā tu nātihṛṣṭamanā bhavat /
mahatyā kṣamayā yuktā na kiṃcit tām uvāca ha /
visṛṣṭā ca tadā mātrā gatvā devam uvāca ha // BrP_38.28 //
{pārvaty uvāca: }
bhagavan devadeveśa neha vatsyāmi bhūdhare /
anyaṃ kuru mamāvāsaṃ bhuvaneṣu mahādyute // BrP_38.29 //
{deva uvāca: }
sadā tvam ucyamānā vai mayā vāsārtham īśvari /
anyaṃ na rocitavatī vāsaṃ vai devi karhicit // BrP_38.30 //
idānīṃ svayam eva tvaṃ vāsam anyatra śobhane /
kasmān mṛgayase devi brūhi tan me śucismite // BrP_38.31 //
{devy uvāca: }
gṛhaṃ gatāsmi deveśa pitur adya mahātmanaḥ /
dṛṣṭvā ca tatra me mātā vijane lokabhāvane // BrP_38.32 //
āsanādibhir abhyarcya sā mām evam abhāṣata /
ume tava sadā bhartā daridraḥ krīḍanaiḥ śubhe // BrP_38.33 //
krīḍate nahi devānāṃ krīḍā bhavati tādṛśī /
yat kila tvaṃ mahādeva gaṇaiś ca vividhais tathā /
ramase tad aniṣṭaṃ hi mama mātur vṛṣadhvaja // BrP_38.34 //
{brahmovāca: }
tato devaḥ prahasyāha devīṃ hāsayituṃ prabhuḥ //* BrP_38.35 //
{deva uvāca: }
evam eva na saṃdehaḥ kasmān manyur abhūt tava /
kṛttivāsā hy avāsāś ca śmaśānanilayaś ca ha // BrP_38.36 //
aniketo hy araṇyeṣu parvatānāṃ guhāsu ca /
vicarāmi gaṇair nagnair vṛto 'mbhojavilocane // BrP_38.37 //
mā krudho devi mātre tvaṃ tathyaṃ mātāvadat tava /
nahi mātṛsamo bandhur jantūnām asti bhūtale // BrP_38.38 //
{devy uvāca: }
na me 'sti bandhubhiḥ kiṃcit kṛtyaṃ suravareśvara /
tathā kuru mahādeva yathāhaṃ sukham āpnuyām // BrP_38.39 //
{brahmovāca: }
śrutvā sa devyā vacanaṃ sureśas BrP_38.40a
tasyāḥ priyārthe svagiriṃ vihāya BrP_38.40b
jagāma meruṃ surasiddhasevitaṃ BrP_38.40c
bhāryāsahāyaḥ svagaṇaiś ca yuktaḥ BrP_38.40d
{ṛṣaya ūcuḥ: }
prācetasasya dakṣasya kathaṃ vaivasvate 'ntare /
vināśam agamad brahman hayamedhaḥ prajāpateḥ // BrP_39.1 //
devyā manyukṛtaṃ buddhvā kruddhaḥ sarvātmakaḥ prabhuḥ /
kathaṃ vināśito yajño dakṣasyāmitatejasaḥ /
mahādevena roṣād vai tan naḥ prabrūhi vistarāt // BrP_39.2 //
{brahmovāca: }
varṇayiṣyāmi vo viprā mahādevena vai yathā /
krodhād vidhvaṃsito yajño devyāḥ priyacikīrṣayā // BrP_39.3 //
purā meror dvijaśreṣṭhāḥ śṛṅgaṃ trailokyapūjitam /
jyotiḥsthalaṃ nāma citraṃ sarvaratnavibhūṣitam // BrP_39.4 //
aprameyam anādhṛṣyaṃ sarvalokanamaskṛtam /
tatra devo giritaṭe sarvadhātuvicitrite // BrP_39.5 //
paryaṅka iva vistīrṇa upaviṣṭo babhūva ha /
śailarājasutā cāsya nityaṃ pārśvasthitābhavat // BrP_39.6 //
ādityāś ca mahātmāno vasavaś ca mahaujasaḥ /
tathaiva ca mahātmānāv aśvinau bhiṣajāṃ varau // BrP_39.7 //
tathā vaiśravaṇo rājā guhyakaiḥ parivāritaḥ /
yakṣāṇām īśvaraḥ śrīmān kailāsanilayaḥ prabhuḥ // BrP_39.8 //
upāsate mahātmānam uśanā ca mahāmuniḥ /
sanatkumārapramukhās tathaiva paramarṣayaḥ // BrP_39.9 //
aṅgiraḥpramukhāś caiva tathā devarṣayo 'pi ca /
viśvāvasuś ca gandharvas tathā nāradaparvatau // BrP_39.10 //
apsarogaṇasaṃghāś ca samājagmur anekaśaḥ /
vavau sukhaśivo vāyur nānāgandhavahaḥ śuciḥ // BrP_39.11 //
sarvartukusumopetaḥ puṣpavanto 'bhavan drumāḥ /
tathā vidyādharāḥ sādhyāḥ siddhāś caiva tapodhanāḥ // BrP_39.12 //
mahādevaṃ paśupatiṃ paryupāsata tatra vai /
bhūtāni ca tathānyāni nānārūpadharāṇy atha // BrP_39.13 //
rākṣasāś ca mahāraudrāḥ piśācāś ca mahābalāḥ /
bahurūpadharā dhṛṣṭā nānāpraharaṇāyudhāḥ // BrP_39.14 //
devasyānucarās tatra tasthur vaiśvānaropamāḥ /
nandīśvaraś ca bhagavān devasyānumate sthitaḥ // BrP_39.15 //
pragṛhya jvalitaṃ śūlaṃ dīpyamānaṃ svatejasā /
gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā // BrP_39.16 //
paryupāsata taṃ devaṃ rūpiṇī dvijasattamāḥ /
evaṃ sa bhagavāṃs tatra pūjyamānaḥ surarṣibhiḥ // BrP_39.17 //
devaiś ca sumahābhāgair mahādevo vyatiṣṭhata /
kasyacit tv atha kālasya dakṣo nāma prajāpatiḥ // BrP_39.18 //
pūrvoktena vidhānena yakṣyamāṇo 'bhyapadyata /
tatas tasya makhe devāḥ sarve śakrapurogamāḥ // BrP_39.19 //
svargasthānād athāgamya dakṣam āpedire tathā /
te vimānair mahātmāno jvaladbhir jvalanaprabhāḥ // BrP_39.20 //
devasyānumate 'gacchan gaṅgādvāram iti śrutiḥ /
gandharvāpsarasākīrṇaṃ nānādrumalatāvṛtam // BrP_39.21 //
ṛṣisiddhaiḥ parivṛtaṃ dakṣaṃ dharmabhṛtāṃ varam /
pṛthivyām antarikṣe ca ye ca svarlokavāsinaḥ // BrP_39.22 //
sarve prāñjalayo bhūtvā upatasthuḥ prajāpatim /
ādityā vasavo rudrāḥ sādhyāḥ sarve marudgaṇāḥ // BrP_39.23 //
viṣṇunā sahitāḥ sarva āgatā yajñabhāginaḥ /
ūṣmapā dhūmapāś caiva ājyapāḥ somapās tathā // BrP_39.24 //
aśvinau marutaś caiva nānādevagaṇaiḥ saha /
ete cānye ca bahavo bhūtagrāmās tathaiva ca // BrP_39.25 //
jarāyujāṇḍajāś caiva tathaiva svedajodbhidaḥ /
āgatāḥ sattriṇaḥ sarve devāḥ strībhiḥ saharṣibhiḥ // BrP_39.26 //
virājante vimānasthā dīpyamānā ivāgnayaḥ /
tān dṛṣṭvā manyunāviṣṭo dadhīcir vākyam abravīt // BrP_39.27 //
{dadhīcir uvāca: }
apūjyapūjane caiva pūjyānāṃ cāpy apūjane /
naraḥ pāpam avāpnoti mahad vai nātra saṃśayaḥ // BrP_39.28 //
{brahmovāca: }
evam uktvā tu viprarṣiḥ punar dakṣam abhāṣata //* BrP_39.29 //
{dadhīcir uvāca: }
pūjyaṃ ca paśubhartāraṃ kasmān nārcayase prabhum // BrP_39.30 //
{dakṣa uvāca: }
santi me bahavo rudrāḥ śūlahastāḥ kapardinaḥ /
ekādaśasthānagatā nānyaṃ vidmo maheśvaram // BrP_39.31 //
{dadhīcir uvāca: }
sarveṣām ekamantro 'yaṃ mameśo na nimantritaḥ /
yathāhaṃ śaṃkarād ūrdhvaṃ nānyaṃ paśyāmi daivatam /
tathā dakṣasya vipulo yajño 'yaṃ na bhaviṣyati // BrP_39.32 //
{dakṣa uvāca: }
{ dakṣa uvāca: }
viṣṇoś ca bhāgā vividhāḥ pradattās BrP_39.33a
tathā ca rudrebhya uta pradattāḥ BrP_39.33b
anye 'pi devā nijabhāgayuktā BrP_39.33c
dadāmi bhāgaṃ na tu śaṃkarāya BrP_39.33d
{brahmovāca: }
gatās tu devatā jñātvā śailarājasutā tadā /
uvāca vacanaṃ śarvaṃ devaṃ paśupatiṃ patim // BrP_39.34 //
{umovāca: }
bhagavan kutra yānty ete devāḥ śakrapurogamāḥ /
brūhi tattvena tattvajña saṃśayo me mahān ayam // BrP_39.35 //
{maheśvara uvāca: }
dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ /
hayamedhena yajate tatra yānti divaukasaḥ // BrP_39.36 //
{devy uvāca: }
yajñam etaṃ mahābhāga kimarthaṃ nānugacchasi /
kena vā pratiṣedhena gamanaṃ te na vidyate // BrP_39.37 //
{maheśvara uvāca: }
surair eva mahābhāge sarvam etad anuṣṭhitam /
yajñeṣu mama sarveṣu na bhāga upakalpitaḥ // BrP_39.38 //
pūrvāgatena gantavyaṃ mārgeṇa varavarṇini /
na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ // BrP_39.39 //
{umovāca: }
bhagavan sarvadeveṣu prabhāvābhyadhiko guṇaiḥ /
ajeyaś cāpy adhṛṣyaś ca tejasā yaśasā śriyā // BrP_39.40 //
anena tu mahābhāga pratiṣedhena bhāgataḥ /
atīva duḥkham āpannā vepathuś ca mahān ayam // BrP_39.41 //
kiṃ nāma dānaṃ niyamaṃ tapo vā BrP_39.42a
kuryām ahaṃ yena patir mamādya BrP_39.42b
labheta bhāgaṃ bhagavān acintyo BrP_39.42c
yajñasya cendrādyamarair vicitram BrP_39.42d
{brahmovāca: }
evaṃ bruvāṇāṃ bhagavān vicintya BrP_39.43a
patnīṃ prahṛṣṭaḥ kṣubhitām uvāca BrP_39.43b
{maheśvara uvāca: }
na vetsi māṃ devi kṛśodarāṅgi BrP_39.43c
kiṃ nāma yuktaṃ vacanaṃ tavedam BrP_39.43d
ahaṃ vijānāmi viśālanetre BrP_39.44a
dhyānena sarve ca vidanti santaḥ BrP_39.44b
tavādya mohena sahendradevā BrP_39.44c
lokatrayaṃ sarvam atho vinaṣṭam BrP_39.44d
mām adhvareśaṃ nitarāṃ stuvanti BrP_39.45a
rathaṃtaraṃ sāma gāyanti mahyam BrP_39.45b
māṃ brāhmaṇā brahmamantrair yajanti BrP_39.45c
mamādhvaryavaḥ kalpayante ca bhāgam BrP_39.45d
{devy uvāca: }
vikatthase prākṛtavat sarvastrījanasaṃsadi /
stauṣi garvāyase cāpi svam ātmānaṃ na saṃśayaḥ // BrP_39.46 //
{bhagavān uvāca: }
nātmānaṃ staumi deveśi yathā tvam anugacchasi /
saṃsrakṣyāmi varārohe bhāgārthe varavarṇini // BrP_39.47 //
{brahmovāca: }
ity uktvā bhagavān patnīm umāṃ prāṇair api priyām /
so 'sṛjad bhagavān vaktrād bhūtaṃ krodhāgnisaṃbhavam // BrP_39.48 //
tam uvāca makhaṃ gaccha dakṣasya tvaṃ maheśvaraḥ /
nāśayāśu kratuṃ tasya dakṣasya madanujñayā // BrP_39.49 //
{brahmovāca: }
tato rudraprayuktena siṃhaveṣeṇa līlayā /
devyā manyukṛtaṃ jñātvā hato dakṣasya sa kratuḥ // BrP_39.50 //
manyunā ca mahābhīmā bhadrakālī maheśvarī /
ātmanaḥ karmasākṣitve tena sārdhaṃ sahānugā // BrP_39.51 //
sa eṣa bhagavān krodhaḥ pretāvāsakṛtālayaḥ /
vīrabhadreti vikhyāto devyā manyupramārjakaḥ // BrP_39.52 //
so 'sṛjad romakūpebhya ātmanaiva gaṇeśvarān /
rudrānugān gaṇān raudrān rudravīryaparākramān // BrP_39.53 //
rudrasyānucarāḥ sarve sarve rudraparākramāḥ /
te nipetus tatas tūrṇaṃ śataśo 'tha sahasraśaḥ // BrP_39.54 //
tataḥ kilakilāśabda ākāśaṃ pūrayann iva /
samabhūt sumahān viprāḥ sarvarudragaṇaiḥ kṛtaḥ // BrP_39.55 //
tena śabdena mahatā trastāḥ sarve divaukasaḥ /
parvatāś ca vyaśīryanta cakampe ca vasuṃdharā // BrP_39.56 //
marutaś ca vavuḥ krūrāś cukṣubhe varuṇālayaḥ /
agnayo vai na dīpyante na cādīpyata bhāskaraḥ // BrP_39.57 //
grahā naiva prakāśante nakṣatrāṇi na tārakāḥ /
ṛṣayo na prabhāsante na devā na ca dānavāḥ // BrP_39.58 //
evaṃ hi timirībhūte nirdahanti gaṇeśvarāḥ /
prabhañjanty apare yūpān ghorān utpāṭayanti ca // BrP_39.59 //
praṇadanti tathā cānye vikurvanti tathā pare /
tvaritaṃ vai pradhāvanti vāyuvegā manojavāḥ // BrP_39.60 //
cūrṇyante yajñapātrāṇi yajñasyāyatanāni ca /
śīryamāṇāny adṛśyanta tārā iva nabhastalāt // BrP_39.61 //
divyānnapānabhakṣyāṇāṃ rāśayaḥ parvatopamāḥ /
kṣīranadyas tathā cānyā ghṛtapāyasakardamāḥ // BrP_39.62 //
madhumaṇḍodakā divyāḥ khaṇḍaśarkaravālukāḥ /
ṣaḍrasān nivahanty anyā guḍakulyā manoramāḥ // BrP_39.63 //
uccāvacāni māṃsāni bhakṣyāṇi vividhāni ca /
yāni kāni ca divyāni lehyacoṣyāṇi yāni ca // BrP_39.64 //
bhuñjanti vividhair vaktrair vilumpanti kṣipanti ca /
rudrakopā mahākopāḥ kālāgnisadṛśopamāḥ // BrP_39.65 //
bhakṣayanto 'tha śailābhā bhīṣayantaś ca sarvataḥ /
krīḍanti vividhākārāś cikṣipuḥ surayoṣitaḥ // BrP_39.66 //
evaṃ gaṇāś ca tair yukto vīrabhadraḥ pratāpavān /
rudrakopaprayuktaś ca sarvadevaiḥ surakṣitam // BrP_39.67 //
taṃ yajñam adahac chīghraṃ bhadrakālyāḥ samīpataḥ /
cakrur anye tathā nādān sarvabhūtabhayaṃkarān // BrP_39.68 //
chittvā śiro 'nye yajñasya vyanadanta bhayaṃkaram /
tataḥ śakrādayo devā dakṣaś caiva prajāpatiḥ /
ūcuḥ prāñjalayo bhūtvā kathyatāṃ ko bhavān iti // BrP_39.69 //
{vīrabhadra uvāca: }
nāhaṃ devo na daityo vā na ca bhoktum ihāgataḥ /
naiva draṣṭuṃ ca devendrā na ca kautūhalānvitāḥ // BrP_39.70 //
dakṣayajñavināśārthaṃ saṃprāpto 'haṃ surottamāḥ /
vīrabhadreti vikhyāto rudrakopād viniḥsṛtaḥ // BrP_39.71 //
bhadrakālī ca vikhyātā devyāḥ krodhād vinirgatā /
preṣitā devadevena yajñāntikam upāgatā // BrP_39.72 //
śaraṇaṃ gaccha rājendra devadevam umāpatim /
varaṃ krodho 'pi devasya na varaḥ paricārakaiḥ // BrP_39.73 //
{brahmovāca: }
nikhātotpāṭitair yūpair apaviddhais tatas tataḥ /
utpatadbhiḥ patadbhiś ca gṛdhrair āmiṣagṛdhnubhiḥ // BrP_39.74 //
pakṣavātavinirdhūtaiḥ śivārutavināditaiḥ /
sa tasya yajño nṛpater bādhyamānas tadā gaṇaiḥ // BrP_39.75 //
āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā /
taṃ tu yajñaṃ tathārūpaṃ gacchantam upalabhya saḥ // BrP_39.76 //
dhanur ādāya bāṇaṃ ca tadartham agamat prabhuḥ /
tatas tasya gaṇeśasya krodhād amitatejasaḥ // BrP_39.77 //
lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha /
tasmin patitamātre ca svedabindau tadā bhuvi // BrP_39.78 //
prādurbhūto mahān agnir jvalatkālānalopamaḥ /
tatrodapadyata tadā puruṣo dvijasattamāḥ // BrP_39.79 //
hrasvo 'timātro raktākṣo haricchmaśrur vibhīṣaṇaḥ /
ūrdhvakeśo 'tiromāṅgaḥ śoṇakarṇas tathaiva ca // BrP_39.80 //
karālakṛṣṇavarṇaś ca raktavāsās tathaiva ca /
taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ // BrP_39.81 //
devāś ca pradrutāḥ sarve gatā bhītā diśo daśa /
tena tasmin vicaratā vikrameṇa tadā tu vai // BrP_39.82 //
pṛthivī vyacalat sarvā saptadvīpā samantataḥ /
mahābhūte pravṛtte tu devalokabhayaṃkare // BrP_39.83 //
tadā cāhaṃ mahādevam abravaṃ pratipūjayan /
bhavate 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho // BrP_39.84 //
kriyatāṃ pratisaṃhāraḥ sarvadeveśvara tvayā /
imāś ca devatāḥ sarvā ṛṣayaś ca sahasraśaḥ // BrP_39.85 //
tava krodhān mahādeva na śāntim upalebhire /
yaś caiṣa puruṣo jātaḥ svedajas te surarṣabha // BrP_39.86 //
jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati /
ekībhūtasya na hy asya dhāraṇe tejasaḥ prabho // BrP_39.87 //
samarthā sakalā pṛthvī bahudhā sṛjyatām ayam /
ity uktaḥ sa mayā devo bhāge cāpi prakalpite // BrP_39.88 //
bhagavān māṃ tathety āha devadevaḥ pinākadhṛk /
parāṃ ca prītim agamat sa svayaṃ ca pinākadhṛk // BrP_39.89 //
dakṣo 'pi manasā devaṃ bhavaṃ śaraṇam anvagāt /
prāṇāpānau samārudhya cakṣuḥsthāne prayatnataḥ // BrP_39.90 //
vidhārya sarvato dṛṣṭiṃ bahudṛṣṭir amitrajit /
smitaṃ kṛtvābravīd vākyaṃ brūhi kiṃ karavāṇi te // BrP_39.91 //
śrāvite ca mahākhyāne devānāṃ pitṛbhiḥ saha /
tam uvācāñjaliṃ kṛtvā dakṣo devaṃ prajāpatiḥ /
bhītaḥ śaṅkitacittas tu sabāṣpavadanekṣaṇaḥ // BrP_39.92 //
{dakṣa uvāca: }
yadi prasanno bhagavān yadi vāhaṃ tava priyaḥ /
yadi cāham anugrāhyo yadi deyo varo mama // BrP_39.93 //
yad bhakṣyaṃ bhakṣitaṃ pītaṃ trāsitaṃ yac ca nāśitam /
cūrṇīkṛtāpaviddhaṃ ca yajñasaṃbhāram īdṛśam // BrP_39.94 //
dīrghakālena mahatā prayatnena ca saṃcitam /
na ca mithyā bhaven mahyaṃ tvatprasādān maheśvara // BrP_39.95 //
{brahmovāca: }
tathāstv ity āha bhagavān bhaganetraharo haraḥ /
dharmādhyakṣaṃ mahādevaṃ tryambakaṃ ca prajāpatiḥ // BrP_39.96 //
jānubhyām avanīṃ gatvā dakṣo labdhvā bhavād varam /
nāmnāṃ cāṣṭasahasreṇa stutavān vṛṣabhadhvajam // BrP_39.97 //
{brahmovāca: }
evaṃ dṛṣṭvā tadā dakṣaḥ śaṃbhor vīryaṃ dvijottamāḥ /
prāñjaliḥ praṇato bhūtvā saṃstotum upacakrame // BrP_40.1 //
{dakṣa uvāca: }
namas te devadeveśa namas te 'ndhakasūdana /
devendra tvaṃ balaśreṣṭha devadānavapūjita // BrP_40.2 //
sahasrākṣa virūpākṣa tryakṣa yakṣādhipapriya /
sarvataḥpāṇipādas tvaṃ sarvatokṣiśiromukhaḥ // BrP_40.3 //
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhasi /
śaṅkukarṇo mahākarṇaḥ kumbhakarṇo 'rṇavālayaḥ // BrP_40.4 //
gajendrakarṇo gokarṇaḥ śatakarṇo namo 'stu te /
śatodaraḥ śatāvartaḥ śatajihvaḥ sanātanaḥ // BrP_40.5 //
gāyanti tvāṃ gāyatriṇo arcayanty arkam arkiṇaḥ /
devadānavagoptā ca brahmā ca tvaṃ śatakratuḥ // BrP_40.6 //
mūrtimāṃs tvaṃ mahāmūrtiḥ samudraḥ sarasāṃ nidhiḥ /
tvayi sarvā devatā hi gāvo goṣṭha ivāsate // BrP_40.7 //
tvattaḥ śarīre paśyāmi somam agnijaleśvaram /
ādityam atha viṣṇuṃ ca brahmāṇaṃ sabṛhaspatim // BrP_40.8 //
kriyā karaṇakārye ca kartā kāraṇam eva ca /
asac ca sadasac caiva tathaiva prabhavāvyayau // BrP_40.9 //
namo bhavāya śarvāya rudrāya varadāya ca /
paśūnāṃ pataye caiva namo 'stv andhakaghātine // BrP_40.10 //
trijaṭāya triśīrṣāya triśūlavaradhāriṇe /
tryambakāya trinetrāya tripuraghnāya vai namaḥ // BrP_40.11 //
namaś caṇḍāya muṇḍāya viśvacaṇḍadharāya ca /
daṇḍine śaṅkukarṇāya daṇḍidaṇḍāya vai namaḥ // BrP_40.12 //
namo 'rdhadaṇḍikeśāya śuṣkāya vikṛtāya ca /
vilohitāya dhūmrāya nīlagrīvāya vai namaḥ // BrP_40.13 //
namo 'stv apratirūpāya virūpāya śivāya ca /
sūryāya sūryapataye sūryadhvajapatākine // BrP_40.14 //
namaḥ pramathanāśāya vṛṣaskandhāya vai namaḥ /
namo hiraṇyagarbhāya hiraṇyakavacāya ca // BrP_40.15 //
hiraṇyakṛtacūḍāya hiraṇyapataye namaḥ /
śatrughātāya caṇḍāya parṇasaṃghaśayāya ca // BrP_40.16 //
namaḥ stutāya stutaye stūyamānāya vai namaḥ /
sarvāya sarvabhakṣāya sarvabhūtāntarātmane // BrP_40.17 //
namo homāya mantrāya śukladhvajapatākine /
namo 'namyāya namyāya namaḥ kilakilāya ca // BrP_40.18 //
namas tvāṃ śayamānāya śayitāyotthitāya ca /
sthitāya dhāvamānāya kubjāya kuṭilāya ca // BrP_40.19 //
namo nartanaśīlāya mukhavāditrakāriṇe /
bādhāpahāya lubdhāya gītavāditrakāriṇe // BrP_40.20 //
namo jyeṣṭhāya śreṣṭhāya balapramathanāya ca /
ugrāya ca namo nityaṃ namaś ca daśabāhave // BrP_40.21 //
namaḥ kapālahastāya sitabhasmapriyāya ca /
vibhīṣaṇāya bhīmāya bhīṣmavratadharāya ca // BrP_40.22 //
nānāvikṛtavaktrāya khaḍgajihvogradaṃṣṭriṇe /
pakṣamāsalavārdhāya tumbīvīṇāpriyāya ca // BrP_40.23 //
aghoraghorarūpāya ghorāghoratarāya ca /
namaḥ śivāya śāntāya namaḥ śāntatamāya ca // BrP_40.24 //
namo buddhāya śuddhāya saṃvibhāgapriyāya ca /
pavanāya pataṃgāya namaḥ sāṃkhyaparāya ca // BrP_40.25 //
namaś caṇḍaikaghaṇṭāya ghaṇṭājalpāya ghaṇṭine /
sahasraśataghaṇṭāya ghaṇṭāmālāpriyāya ca // BrP_40.26 //
prāṇadaṇḍāya nityāya namas te lohitāya ca /
hūṃhūṃkārāya rudrāya bhagākārapriyāya ca // BrP_40.27 //
namo 'pāravate nityaṃ girivṛkṣapriyāya ca /
namo yajñādhipataye bhūtāya prasutāya ca // BrP_40.28 //
yajñavāhāya dāntāya tapyāya ca bhagāya ca /
namas taṭāya taṭyāya taṭinīpataye namaḥ // BrP_40.29 //
annadāyānnapataye namas tv annabhujāya ca /
namaḥ sahasraśīrṣāya sahasracaraṇāya ca // BrP_40.30 //
sahasroddhataśūlāya sahasranayanāya ca /
namo bālārkavarṇāya bālarūpadharāya ca // BrP_40.31 //
namo bālārkarūpāya bālakrīḍanakāya ca /
namaḥ śuddhāya buddhāya kṣobhaṇāya kṣayāya ca // BrP_40.32 //
taraṃgāṅkitakeśāya muktakeśāya vai namaḥ /
namaḥ ṣaṭkarmaniṣṭhāya trikarmaniyatāya ca // BrP_40.33 //
varṇāśramāṇāṃ vidhivat pṛthagdharmapravartine /
namaḥ śreṣṭhāya jyeṣṭhāya namaḥ kalakalāya ca // BrP_40.34 //
śvetapiṅgalanetrāya kṛṣṇaraktekṣaṇāya ca /
dharmakāmārthamokṣāya krathāya krathanāya ca // BrP_40.35 //
sāṃkhyāya sāṃkhyamukhyāya yogādhipataye namaḥ /
namo rathyādhirathyāya catuṣpathapathāya ca // BrP_40.36 //
kṛṣṇājinottarīyāya vyālayajñopavītine /
īśāna rudrasaṃghāta harikeśa namo 'stu te // BrP_40.37 //
tryambakāyāmbikānātha vyaktāvyakta namo 'stu te /
kālakāmadakāmaghna duṣṭodvṛttaniṣūdana // BrP_40.38 //
sarvagarhita sarvaghna sadyojāta namo 'stu te /
unmādana śatāvarta- gaṅgātoyārdramūrdhaja // BrP_40.39 //
candrārdhasaṃyugāvarta meghāvarta namo 'stu te /
namo 'nnadānakartre ca annadaprabhave namaḥ // BrP_40.40 //
annabhoktre ca goptre ca tvam eva pralayānala /
jarāyujāṇḍajāś caiva svedajodbhijja eva ca // BrP_40.41 //
tvam eva devadeveśa bhūtagrāmaś caturvidhaḥ /
carācarasya sraṣṭā tvaṃ pratihartā tvam eva ca // BrP_40.42 //
tvam eva brahmā viśveśa apsu brahma vadanti te /
sarvasya paramā yoniḥ sudhāṃśo jyotiṣāṃ nidhiḥ // BrP_40.43 //
ṛksāmāni tathauṃkāram āhus tvāṃ brahmavādinaḥ /
hāyi hāyi hare hāyi huvāhāveti vāsakṛt // BrP_40.44 //
gāyanti tvāṃ suraśreṣṭhāḥ sāmagā brahmavādinaḥ /
yajurmaya ṛṅmayaś ca sāmātharvayutas tathā // BrP_40.45 //
paṭhyase brahmavidbhis tvaṃ kalpopaniṣadāṃ gaṇaiḥ /
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā varṇāśramāś ca ye // BrP_40.46 //
tvam evāśramasaṃghāś ca vidyut stanitam eva ca /
saṃvatsaras tvam ṛtavo māsā māsārdham eva ca // BrP_40.47 //
kalā kāṣṭhā nimeṣāś ca nakṣatrāṇi yugāni ca /
vṛṣāṇāṃ kakudaṃ tvaṃ hi girīṇāṃ śikharāṇi ca // BrP_40.48 //
siṃho mṛgāṇāṃ patayas takṣakānantabhoginām /
kṣīrodo hy udadhīnāṃ ca mantrāṇāṃ praṇavas tathā // BrP_40.49 //
vajraṃ praharaṇānāṃ ca vratānāṃ satyam eva ca /
tvam evecchā ca dveṣaś ca rāgo mohaḥ śamaḥ kṣamā // BrP_40.50 //
vyavasāyo dhṛtir lobhaḥ kāmakrodhau jayājayau /
tvaṃ gadī tvaṃ śarī cāpī khaṭvāṅgī mudgarī tathā // BrP_40.51 //
chettā bhettā prahartā ca netā mantāsi no mataḥ /
daśalakṣaṇasaṃyukto dharmo 'rthaḥ kāma eva ca // BrP_40.52 //
induḥ samudraḥ saritaḥ palvalāni sarāṃsi ca /
latāvallyas tṛṇauṣadhyaḥ paśavo mṛgapakṣiṇaḥ // BrP_40.53 //
dravyakarmaguṇārambhaḥ kālapuṣpaphalapradaḥ /
ādiś cāntaś ca madhyaś ca gāyatry oṃkāra eva ca // BrP_40.54 //
harito lohitaḥ kṛṣṇo nīlaḥ pītas tathā kṣaṇaḥ /
kadruś ca kapilo babhruḥ kapoto macchakas tathā // BrP_40.55 //
suvarṇaretā vikhyātaḥ suvarṇaś cāpy atho mataḥ /
suvarṇanāmā ca tathā suvarṇapriya eva ca // BrP_40.56 //
tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ /
utphullaś citrabhānuś ca svarbhānur bhānur eva ca // BrP_40.57 //
hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ /
trisauparṇas tathā brahman yajuṣāṃ śatarudriyam // BrP_40.58 //
pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam /
prāṇaś ca tvaṃ rajaś ca tvaṃ tamaḥ sattvayutas tathā // BrP_40.59 //
prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca /
unmeṣaś ca nimeṣaś ca kṣuttṛṅjṛmbhā tathaiva ca // BrP_40.60 //
lohitāṅgaś ca daṃṣṭrī ca mahāvaktro mahodaraḥ /
śuciromā haricchmaśrur ūrdhvakeśaś calācalaḥ // BrP_40.61 //
gītavāditranṛtyāṅgo gītavādanakapriyaḥ /
matsyo jālo jalo 'jayyo jalavyālaḥ kuṭīcaraḥ // BrP_40.62 //
vikālaś ca sukālaś ca duṣkālaḥ kālanāśanaḥ /
mṛtyuś caivākṣayo 'ntaś ca kṣamāmāyākarotkaraḥ // BrP_40.63 //
saṃvarto vartakaś caiva saṃvartakabalāhakau /
ghaṇṭākī ghaṇṭakī ghaṇṭī cūḍālo lavaṇodadhiḥ // BrP_40.64 //
brahmā kālāgnivaktraś ca daṇḍī muṇḍas tridaṇḍadhṛk /
caturyugaś caturvedaś caturhotraś catuṣpathaḥ // BrP_40.65 //
cāturāśramyanetā ca cāturvarṇyakaraś ca ha /
kṣarākṣaraḥ priyo dhūrto gaṇair gaṇyo gaṇādhipaḥ // BrP_40.66 //
raktamālyāmbaradharo girīśo girijāpriyaḥ /
śilpīśaḥ śilpinaḥ śreṣṭhaḥ sarvaśilpipravartakaḥ // BrP_40.67 //
bhaganetrāntakaś caṇḍaḥ pūṣṇo dantavināśanaḥ /
svāhā svadhā vaṣaṭkāro namaskāra namo 'stu te // BrP_40.68 //
gūḍhavrataś ca gūḍhaś ca gūḍhavrataniṣevitaḥ /
taraṇas tāraṇaś caiva sarvabhūteṣu tāraṇaḥ // BrP_40.69 //
dhātā vidhātā saṃdhātā nidhātā dhāraṇo dharaḥ /
tapo brahma ca satyaṃ ca brahmacaryaṃ tathārjavam // BrP_40.70 //
bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ /
bhūr bhuvaḥ svaritaś caiva bhūto hy agnir maheśvaraḥ // BrP_40.71 //
brahmāvartaḥ surāvartaḥ kāmāvarta namo 'stu te /
kāmabimbavinirhantā karṇikārasrajapriyaḥ // BrP_40.72 //
gonetā gopracāraś ca govṛṣeśvaravāhanaḥ /
trailokyagoptā govindo goptā gogarga eva ca // BrP_40.73 //
akhaṇḍacandrābhimukhaḥ sumukho durmukho 'mukhaḥ /
caturmukho bahumukho raṇeṣv abhimukhaḥ sadā // BrP_40.74 //
hiraṇyagarbhaḥ śakunir dhanado 'rthapatir virāṭ /
adharmahā mahādakṣo daṇḍadhāro raṇapriyaḥ // BrP_40.75 //
tiṣṭhan sthiraś ca sthāṇuś ca niṣkampaś ca suniścalaḥ /
durvāraṇo durviṣaho duḥsaho duratikramaḥ // BrP_40.76 //
durdharo durvaśo nityo durdarpo vijayo jayaḥ /
śaśaḥ śaśāṅkanayana- śītoṣṇaḥ kṣut tṛṣā jarā // BrP_40.77 //
ādhayo vyādhayaś caiva vyādhihā vyādhipaś ca yaḥ /
sahyo yajñamṛgavyādho vyādhīnām ākaro 'karaḥ // BrP_40.78 //
śikhaṇḍī puṇḍarīkaś ca puṇḍarīkāvalokanaḥ /
daṇḍadhṛk cakradaṇḍaś ca raudrabhāgavināśanaḥ // BrP_40.79 //
viṣapo 'mṛtapaś caiva surāpaḥ kṣīrasomapaḥ /
madhupaś cāpapaś caiva sarvapaś ca balābalaḥ // BrP_40.80 //
vṛṣāṅgarāmbho vṛṣabhas tathā vṛṣabhalocanaḥ /
vṛṣabhaś caiva vikhyāto lokānāṃ lokasaṃskṛtaḥ // BrP_40.81 //
candrādityau cakṣuṣī te hṛdayaṃ ca pitāmahaḥ /
agniṣṭomas tathā deho dharmakarmaprasādhitaḥ // BrP_40.82 //
na brahmā na ca govindaḥ purāṇa-ṛṣayo na ca /
māhātmyaṃ vedituṃ śaktā yāthātathyena te śiva // BrP_40.83 //
śivā yā mūrtayaḥ sūkṣmās te mahyaṃ yāntu darśanam /
tābhir māṃ sarvato rakṣa pitā putram ivaurasam // BrP_40.84 //
rakṣa māṃ rakṣaṇīyo 'haṃ tavānagha namo 'stu te /
bhaktānukampī bhagavān bhaktaś cāhaṃ sadā tvayi // BrP_40.85 //
yaḥ sahasrāṇy anekāni puṃsām āvṛtya durdṛśām /
tiṣṭhaty ekaḥ samudrānte sa me goptāstu nityaśaḥ // BrP_40.86 //
yaṃ vinidrā jitaśvāsāḥ sattvasthāḥ samadarśinaḥ /
jyotiḥ paśyanti yuñjānās tasmai yogātmane namaḥ // BrP_40.87 //
saṃbhakṣya sarvabhūtāni yugānte samupasthite /
yaḥ śete jalamadhyasthas taṃ prapadye 'mbuśāyinam // BrP_40.88 //
praviśya vadanaṃ rāhor yaḥ somaṃ pibate niśi /
grasaty arkaṃ ca svarbhānur bhūtvā somāgnir eva ca // BrP_40.89 //
aṅguṣṭhamātrāḥ puruṣā dehasthāḥ sarvadehinām /
rakṣantu te ca māṃ nityaṃ nityaṃ cāpyāyayantu mām // BrP_40.90 //
yenāpy utpāditā garbhā apo bhāgagatāś ca ye /
teṣāṃ svāhā svadhā caiva āpnuvanti svadanti ca // BrP_40.91 //
yena rohanti dehasthāḥ prāṇino rodayanti ca /
harṣayanti na kṛṣyanti namas tebhyas tu nityaśaḥ // BrP_40.92 //
ye samudre nadīdurge parvateṣu guhāsu ca /
vṛkṣamūleṣu goṣṭheṣu kāntāragahaneṣu ca // BrP_40.93 //
catuṣpatheṣu rathyāsu catvareṣu sabhāsu ca /
hastyaśvarathaśālāsu jīrṇodyānālayeṣu ca // BrP_40.94 //
yeṣu pañcasu bhūteṣu diśāsu vidiśāsu ca /
indrārkayor madhyagatā ye ca candrārkaraśmiṣu // BrP_40.95 //
rasātalagatā ye ca ye ca tasmāt paraṃ gatāḥ /
namas tebhyo namas tebhyo namas tebhyas tu sarvaśaḥ // BrP_40.96 //
sarvas tvaṃ sarvago devaḥ sarvabhūtapatir bhavaḥ /
sarvabhūtāntarātmā ca tena tvaṃ na nimantritaḥ // BrP_40.97 //
tvam eva cejyase deva yajñair vividhadakṣiṇaiḥ /
tvam eva kartā sarvasya tena tvaṃ na nimantritaḥ // BrP_40.98 //
athavā māyayā deva mohitaḥ sūkṣmayā tava /
tasmāt tu kāraṇād vāpi tvaṃ mayā na nimantritaḥ // BrP_40.99 //
prasīda mama deveśa tvam eva śaraṇaṃ mama /
tvaṃ gatis tvaṃ pratiṣṭhā ca na cānyo 'stīti me matiḥ // BrP_40.100 //
{brahmovāca: }
stutvaivaṃ sa mahādevaṃ virarāma mahāmatiḥ /
bhagavān api suprītaḥ punar dakṣam abhāṣata // BrP_40.101 //
{śrībhagavān uvāca: }
parituṣṭo 'smi te dakṣa stavenānena suvrata /
bahunā tu kim uktena matsamīpaṃ gamiṣyasi // BrP_40.102 //
{brahmovāca: }
tathaivam abravīd vākyaṃ trailokyādhipatir bhavaḥ /
kṛtvāśvāsakaraṃ vākyaṃ sarvajño vākyasaṃhitam // BrP_40.103 //
{śrīśiva uvāca: }
dakṣa duḥkhaṃ na kartavyaṃ yajñavidhvaṃsanaṃ prati /
ahaṃ yajñahanas tubhyaṃ dṛṣṭam etat purānagha // BrP_40.104 //
bhūyaś ca tvaṃ varam imaṃ matto gṛhṇīṣva suvrata /
prasannasumukho bhūtvā mamaikāgramanāḥ śṛṇu // BrP_40.105 //
aśvamedhasahasrasya vājapeyaśatasya vai /
prajāpate matprasādāt phalabhāgī bhaviṣyasi // BrP_40.106 //
vedān ṣaḍaṅgān budhyasva sāṃkhyayogāṃś ca kṛtsnaśaḥ /
tapaś ca vipulaṃ taptvā duścaraṃ devadānavaiḥ // BrP_40.107 //
abdair dvādaśabhir yuktaṃ gūḍham aprajñaninditam /
varṇāśramakṛtair dharmair vinītaṃ na kvacit kvacit // BrP_40.108 //
samāgataṃ vyavasitaṃ paśupāśavimokṣaṇam /
sarveṣām āśramāṇāṃ ca mayā pāśupataṃ vratam // BrP_40.109 //
utpāditaṃ dakṣa śubhaṃ sarvapāpavimocanam /
asya cīrṇasya yat samyak phalaṃ bhavati puṣkalam /
tac cāstu sumahābhāga mānasas tyajyatāṃ jvaraḥ // BrP_40.110 //
{brahmovāca: }
evam uktvā tu deveśaḥ sapatnīkaḥ sahānugaḥ /
adarśanam anuprāpto dakṣasyāmitatejasaḥ // BrP_40.111 //
avāpya ca tathā bhāgaṃ yathoktaṃ comayā bhavaḥ /
jvaraṃ ca sarvadharmajño bahudhā vyabhajat tadā // BrP_40.112 //
śāntyarthaṃ sarvabhūtānāṃ śṛṇudhvam atha vai dvijāḥ /
śikhābhitāpo nāgānāṃ parvatānāṃ śilājatu // BrP_40.113 //
apāṃ tu nīlikāṃ vidyān nirmoko bhujageṣu ca /
khorakaḥ saurabheyāṇām ūkharaḥ pṛthivītale // BrP_40.114 //
śunām api ca dharmajñā dṛṣṭipratyavarodhanam /
randhrāgatam athāśvānāṃ śikhodbhedaś ca barhiṇām // BrP_40.115 //
netrarāgaḥ kokilānāṃ dveṣaḥ prokto mahātmanām /
janānām api bhedaś ca sarveṣām iti naḥ śrutam // BrP_40.116 //
śukānām api sarveṣāṃ hikkikā procyate jvaraḥ /
śārdūleṣv atha vai viprāḥ śramo jvara ihocyate // BrP_40.117 //
mānuṣeṣu ca sarvajñā jvaro nāmaiṣa kīrtitaḥ /
maraṇe janmani tathā madhye cāpi niveśitaḥ // BrP_40.118 //
etan māheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
namasyaś caiva mānyaś ca sarvaprāṇibhir īśvaraḥ // BrP_40.119 //
imāṃ jvarotpattim adīnamānasaḥ BrP_40.120a
paṭhet sadā yaḥ susamāhito naraḥ BrP_40.120b
vimuktarogaḥ sa naro mudāyuto BrP_40.120c
labheta kāmāṃś ca yathāmanīṣitān BrP_40.120d
dakṣaproktaṃ stavaṃ cāpi kīrtayed yaḥ śṛṇoti vā /
nāśubhaṃ prāpnuyāt kiṃcid dīrgham āyur avāpnuyāt // BrP_40.121 //
yathā sarveṣu deveṣu variṣṭho bhagavān bhavaḥ /
tathā stavo variṣṭho 'yaṃ stavānāṃ dakṣanirmitaḥ // BrP_40.122 //
yaśaḥsvargasuraiśvarya- vittādijayakāṅkṣibhiḥ /
stotavyo bhaktim āsthāya vidyākāmaiś ca yatnataḥ // BrP_40.123 //
vyādhito duḥkhito dīno naro grasto bhayādibhiḥ /
rājakāryaniyukto vā mucyate mahato bhayāt // BrP_40.124 //
anenaiva ca dehena gaṇānāṃ ca maheśvarāt /
iha loke sukhaṃ prāpya gaṇarāḍ upajāyate // BrP_40.125 //
na yakṣā na piśācā vā na nāgā na vināyakāḥ /
kuryur vighnaṃ gṛhe tasya yatra saṃstūyate bhavaḥ // BrP_40.126 //
śṛṇuyād vā idaṃ nārī bhaktyātha bhavabhāvitā /
pitṛpakṣe bhartṛpakṣe pūjyā bhavati caiva ha // BrP_40.127 //
śṛṇuyād vā idaṃ sarvaṃ kīrtayed vāpy abhīkṣṇaśaḥ /
tasya sarvāṇi kāryāṇi siddhiṃ gacchanty avighnataḥ // BrP_40.128 //
manasā cintitaṃ yac ca yac ca vācāpy udāhṛtam /
sarvaṃ saṃpadyate tasya stavasyāsyānukīrtanāt // BrP_40.129 //
devasya saguhasyātha devyā nandīśvarasya ca /
baliṃ vibhajataḥ kṛtvā damena niyamena ca // BrP_40.130 //
tataḥ prayukto gṛhṇīyān nāmāny āśu yathākramam /
īpsitāṃl labhate 'py arthān kāmān bhogāṃś ca mānavaḥ // BrP_40.131 //
mṛtaś ca svargam āpnoti strīsahasrasamāvṛtaḥ /
sarvakāmasuyukto vā yukto vā sarvapātakaiḥ // BrP_40.132 //
paṭhan dakṣakṛtaṃ stotraṃ sarvapāpaiḥ pramucyate /
mṛtaś ca gaṇasāyujyaṃ pūjyamānaḥ surāsuraiḥ // BrP_40.133 //
vṛṣeṇa viniyuktena vimānena virājate /
ābhūtasaṃplavasthāyī rudrasyānucaro bhavet // BrP_40.134 //
ity āha bhagavān vyāsaḥ parāśarasutaḥ prabhuḥ /
naitad vedayate kaścin naitac chrāvyaṃ ca kasyacit // BrP_40.135 //
śrutvemaṃ paramaṃ guhyaṃ ye 'pi syuḥ pāpayonayaḥ /
vaiśyāḥ striyaś ca śūdrāś ca rudralokam avāpnuyuḥ // BrP_40.136 //
śrāvayed yaś ca viprebhyaḥ sadā parvasu parvasu /
rudralokam avāpnoti dvijo vai nātra saṃśayaḥ // BrP_40.137 //
{lomaharṣaṇa uvāca: }
śrutvaivaṃ vai muniśreṣṭhāḥ kathāṃ pāpapraṇāśinīm /
rudrakrodhodbhavāṃ puṇyāṃ vyāsasya vadato dvijāḥ // BrP_41.1 //
pārvatyāś ca tathā roṣaṃ krodhaṃ śaṃbhoś ca duḥsaham /
utpattiṃ vīrabhadrasya bhadrakālyāś ca saṃbhavam // BrP_41.2 //
dakṣayajñavināśaṃ ca vīryaṃ śaṃbhos tathādbhutam /
punaḥ prasādaṃ devasya dakṣasya sumahātmanaḥ // BrP_41.3 //
yajñabhāgaṃ ca rudrasya dakṣasya ca phalaṃ kratoḥ /
hṛṣṭā babhūvuḥ saṃprītā vismitāś ca punaḥ punaḥ // BrP_41.4 //
papracchuś ca punar vyāsaṃ kathāśeṣaṃ tathā dvijāḥ /
pṛṣṭaḥ provāca tān vyāsaḥ kṣetram ekāmrakaṃ punaḥ // BrP_41.5 //
{vyāsa uvāca: }
brahmaproktāṃ kathāṃ puṇyāṃ śrutvā tu ṛṣipuṃgavāḥ /
praśaśaṃsus tadā hṛṣṭā romāñcitatanūruhāḥ // BrP_41.6 //
{ṛṣaya ūcuḥ: }
aho devasya māhātmyaṃ tvayā śaṃbhoḥ prakīrtitam /
dakṣasya ca suraśreṣṭha yajñavidhvaṃsanaṃ tathā // BrP_41.7 //
ekāmrakaṃ kṣetravaraṃ vaktum arhasi sāṃpratam /
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_41.8 //
{vyāsa uvāca: }
teṣāṃ tad vacanaṃ śrutvā lokanāthaś caturmukhaḥ /
provāca śaṃbhos tat kṣetraṃ bhūtale duṣkṛtacchadam // BrP_41.9 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ /
sarvapāpaharaṃ puṇyaṃ kṣetraṃ paramadurlabham // BrP_41.10 //
liṅgakoṭisamāyuktaṃ vārāṇasīsamaṃ śubham /
ekāmraketi vikhyātaṃ tīrthāṣṭakasamanvitam // BrP_41.11 //
ekāmravṛkṣas tatrāsīt purā kalpe dvijottamāḥ /
nāmnā tasyaiva tat kṣetram ekāmrakam iti śrutam // BrP_41.12 //
hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamanvitam /
vidvāṃsagaṇa bhūyiṣṭhaṃ dhanadhānyādisaṃyutam // BrP_41.13 //
gṛhagopurasaṃbādhaṃ trikacādvārabhūṣitam /
nānāvaṇiksamākīrṇaṃ nānāratnopaśobhitam // BrP_41.14 //
purāṭṭālakasaṃyuktaṃ rathibhiḥ samalaṃkṛtam /
rājahaṃsanibhaiḥ śubhraiḥ prāsādair upaśobhitam // BrP_41.15 //
mārgagadvārasaṃyuktaṃ sitaprākāraśobhitam /
rakṣitaṃ śastrasaṃghaiś ca parikhābhir alaṃkṛtam // BrP_41.16 //
sitaraktais tathā pītaiḥ kṛṣṇaśyāmaiś ca varṇakaiḥ /
samīraṇoddhatābhiś ca patākābhir alaṃkṛtam // BrP_41.17 //
nityotsavapramuditaṃ nānāvāditranisvanaiḥ /
vīṇāveṇumṛdaṅgaiś ca kṣepaṇībhir alaṃkṛtam // BrP_41.18 //
devatāyatanair divyaiḥ prākārodyānamaṇḍitaiḥ /
pūjāvicitraracitaiḥ sarvatra samalaṃkṛtam // BrP_41.19 //
striyaḥ pramuditās tatra dṛśyante tanumadhyamāḥ /
hārair alaṃkṛtagrīvāḥ padmapattrāyatekṣaṇāḥ // BrP_41.20 //
pīnonnatakucāḥ śyāmāḥ pūrṇacandranibhānanāḥ /
sthirālakāḥ sukapolāḥ kāñcīnūpuranāditāḥ // BrP_41.21 //
sukeśyaś cārujaghanāḥ karṇāntāyatalocanāḥ /
sarvalakṣaṇasaṃpannāḥ sarvābharaṇabhūṣitāḥ // BrP_41.22 //
divyavastradharāḥ śubhrāḥ kāścit kāñcanasaṃnibhāḥ /
haṃsavāraṇagāminyaḥ kucabhārāvanāmitāḥ // BrP_41.23 //
divyagandhānuliptāṅgāḥ karṇābharaṇabhūṣitāḥ /
madālasāś ca suśroṇyo nityaṃ prahasitānanāḥ // BrP_41.24 //
īṣadvispaṣṭadaśanā bimbauṣṭhā madhurasvarāḥ /
tāmbūlarañjitamukhā vidagdhāḥ priyadarśanāḥ // BrP_41.25 //
subhagāḥ priyavādinyo nityaṃ yauvanagarvitāḥ /
divyavastradharāḥ sarvāḥ sadā cāritramaṇḍitāḥ // BrP_41.26 //
krīḍanti tāḥ sadā tatra striyaś cāpsarasopamāḥ /
sve sve gṛhe pramuditā divā rātrau varānanāḥ // BrP_41.27 //
puruṣās tatra dṛśyante rūpayauvanagarvitāḥ /
sarvalakṣaṇasaṃpannāḥ sumṛṣṭamaṇikuṇḍalāḥ // BrP_41.28 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś ca munisattamāḥ /
svadharmaniratās tatra nivasanti sudhārmikāḥ // BrP_41.29 //
anyāś ca tatra tiṣṭhanti vāramukhyāḥ sulocanāḥ /
ghṛtācīmenakātulyās tathā samatilottamāḥ // BrP_41.30 //
urvaśīsadṛśāś caiva vipracittinibhās tathā /
viśvācīsahajanyābhāḥ pramlocāsadṛśās tathā // BrP_41.31 //
sarvās tāḥ priyavādinyaḥ sarvā vihasitānanāḥ /
kalākauśalasaṃyuktāḥ sarvās tā guṇasaṃyutāḥ // BrP_41.32 //
evaṃ paṇyastriyas tatra nṛtyagītaviśāradāḥ /
nivasanti muniśreṣṭhāḥ sarvastrīguṇagarvitāḥ // BrP_41.33 //
prekṣaṇālāpakuśalāḥ sundaryaḥ priyadarśanāḥ /
na rūpahīnā durvṛttā na paradrohakārikāḥ // BrP_41.34 //
yāsāṃ kaṭākṣapātena mohaṃ gacchanti mānavāḥ /
na tatra nirdhanāḥ santi na mūrkhā na paradviṣaḥ // BrP_41.35 //
na rogiṇo na malinā na kadaryā na māyinaḥ /
na rūpahīnā durvṛttā na paradrohakāriṇaḥ // BrP_41.36 //
tiṣṭhanti mānavās tatra kṣetre jagati viśrute /
sarvatra sukhasaṃcāraṃ sarvasattvasukhāvaham // BrP_41.37 //
nānājanasamākīrṇaṃ sarvasasyasamanvitam /
karṇikāraiś ca panasaiś campakair nāgakesaraiḥ // BrP_41.38 //
pāṭalāśokabakulaiḥ kapitthair bahulair dhavaiḥ /
cūtanimbakadambaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.39 //
nīpakair dhavakhadirair latābhiś ca virājitam /
śālais tālais tamālaiś ca nārikelaiḥ śubhāñjanaiḥ // BrP_41.40 //
arjunaiḥ samaparṇaiś ca kovidāraiḥ sapippalaiḥ /
lakucaiḥ saralair lodhrair hintālair devadārubhiḥ // BrP_41.41 //
palāśair mucukundaiś ca pārijātaiḥ sakubjakaiḥ /
kadalīvanakhaṇḍaiś ca jambūpūgaphalais tathā // BrP_41.42 //
ketakīkaravīraiś ca atimuktaiś ca kiṃśukaiḥ /
mandārakundapuṣpaiś ca tathānyaiḥ puṣpajātibhiḥ // BrP_41.43 //
nānāpakṣirutaiḥ sevyair udyānair nandanopamaiḥ /
phalabhārānatair vṛkṣaiḥ sarvartukusumotkaraiḥ // BrP_41.44 //
cakoraiḥ śatapattraiś ca bhṛṅgarājaiś ca kokilaiḥ /
kalaviṅkair mayūraiś ca priyaputraiḥ śukais tathā // BrP_41.45 //
jīvaṃjīvakahārītaiś cātakair vanaveṣṭitaiḥ /
nānāpakṣigaṇaiś cānyaiḥ kūjadbhir madhurasvaraiḥ // BrP_41.46 //
dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ /
nānājalāśayaiś cānyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_41.47 //
kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ /
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_41.48 //
kāraṇḍavaiḥ plavair haṃsais tathānyair jalacāribhiḥ /
evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhair varaiḥ // BrP_41.49 //
nānājalāśayaiḥ puṇyaiḥ śobhitaṃ tat samantataḥ /
āste tatra svayaṃ devaḥ kṛttivāsā vṛṣadhvajaḥ // BrP_41.50 //
hitāya sarvalokasya bhuktimuktipradaḥ śivaḥ /
pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca // BrP_41.51 //
puṣkariṇyas taḍāgāni vāpyaḥ kūpāś ca sāgarāḥ /
tebhyaḥ pūrvaṃ samāhṛtya jalabindūn pṛthak pṛthak // BrP_41.52 //
sarvalokahitārthāya rudraḥ sarvasuraiḥ saha /
tīrthaṃ bindusaro nāma tasmin kṣetre dvijottamāḥ // BrP_41.53 //
cakāra ṛṣibhiḥ sārdhaṃ tena bindusaraḥ smṛtam /
aṣṭamyāṃ bahule pakṣe mārgaśīrṣe dvijottamāḥ // BrP_41.54 //
yas tatra yātrāṃ kurute viṣuve vijitendriyaḥ /
vidhivad bindusarasi snātvā śraddhāsamanvitaḥ // BrP_41.55 //
devān ṛṣīn manuṣyāṃś ca pitṝn saṃtarpya vāgyataḥ /
tilodakena vidhinā nāmagotravidhānavit // BrP_41.56 //
snātvaivaṃ vidhivat tatra so 'śvamedhaphalaṃ labhet /
grahoparāge viṣuve saṃkrāntyām ayane tathā // BrP_41.57 //
yugādiṣu ṣaḍaśītyāṃ tathānyatra śubhe tithau /
ye tatra dānaṃ viprebhyaḥ prayacchanti dhanādikam // BrP_41.58 //
anyatīrthāc chataguṇaṃ phalaṃ te prāpnuvanti vai /
piṇḍaṃ ye saṃprayacchanti pitṛbhyaḥ sarasas taṭe // BrP_41.59 //
pitṝṇām akṣayāṃ tṛptiṃ te kurvanti na saṃśayaḥ /
tataḥ śaṃbhor gṛhaṃ gatvā vāgyataḥ saṃyatendriyaḥ // BrP_41.60 //
praviśya pūjayec charvaṃ kṛtvā taṃ triḥ pradakṣiṇam /
ghṛtakṣīrādibhiḥ snānaṃ kārayitvā bhavaṃ śuciḥ // BrP_41.61 //
candanena sugandhena vilipya kuṅkumena ca /
tataḥ saṃpūjayed devaṃ candramaulim umāpatim // BrP_41.62 //
puṣpair nānāvidhair medhyair bilvārkakamalādibhiḥ /
āgamoktena mantreṇa vedoktena ca śaṃkaram // BrP_41.63 //
adīkṣitas tu nāmnaiva mūlamantreṇa cārcayet /
evaṃ saṃpūjya taṃ devaṃ gandhapuṣpānurāgibhiḥ // BrP_41.64 //
dhūpadīpaiś ca naivedyair upahārais tathā stavaiḥ /
daṇḍavatpraṇipātaiś ca gītair vādyair manoharaiḥ // BrP_41.65 //
nṛtyajapyanamaskārair jayaśabdaiḥ pradakṣiṇaiḥ /
evaṃ saṃpūjya vidhivad devadevam umāpatim // BrP_41.66 //
sarvapāpavinirmukto rūpayauvanagarvitaḥ /
kulaikaviṃśam uddhṛtya divyābharaṇabhūṣitāḥ // BrP_41.67 //
sauvarṇena vimānena kiṅkiṇījālamālinā /
upagīyamāno gandharvair apsarobhir alaṃkṛtaḥ // BrP_41.68 //
uddyotayan diśaḥ sarvāḥ śivalokaṃ sa gacchati /
bhuktvā tatra sukhaṃ viprā manasaḥ prītidāyakam // BrP_41.69 //
tallokavāsibhiḥ sārdhaṃ yāvad ābhūtasaṃplavam /
tatas tasmād ihāyātaḥ pṛthivyāṃ puṇyasaṃkṣaye // BrP_41.70 //
jāyate yogināṃ gehe caturvedī dvijottamāḥ /
yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_41.71 //
śayanotthāpane caiva saṃkrāntyām ayane tathā /
aśokākhyāṃ tathāṣṭamyāṃ pavitrāropaṇe tathā // BrP_41.72 //
ye ca paśyanti taṃ devaṃ kṛttivāsasam uttamam /
vimānenārkavarṇena śivalokaṃ vrajanti te // BrP_41.73 //
sarvakāle 'pi taṃ devaṃ ye paśyanti sumedhasaḥ /
te 'pi pāpavinirmuktāḥ śivalokaṃ vrajanti vai // BrP_41.74 //
devasya paścime pūrve dakṣiṇe cottare tathā /
yojanadvitayaṃ sārdhaṃ kṣetraṃ tad bhuktimuktidam // BrP_41.75 //
tasmin kṣetravare liṅgaṃ bhāskareśvarasaṃjñitam /
paśyanti ye tu taṃ devaṃ snātvā kuṇḍe maheśvaram // BrP_41.76 //
ādityenārcitaṃ pūrvaṃ devadevaṃ trilocanam /
sarvapāpavinirmuktā vimānavaram āsthitāḥ // BrP_41.77 //
upagīyamānā gandharvaiḥ śivalokaṃ vrajanti te /
tiṣṭhanti tatra muditāḥ kalpam ekaṃ dvijottamāḥ // BrP_41.78 //
bhuktvā tu vipulān bhogāñ śivaloke manoramān /
puṇyakṣayād ihāyātā jāyante pravare kule // BrP_41.79 //
athavā yogināṃ gehe vedavedāṅgapāragāḥ /
utpadyante dvijavarāḥ sarvabhūtahite ratāḥ // BrP_41.80 //
mokṣaśāstrārthakuśalāḥ sarvatra samabuddhayaḥ /
yogaṃ śaṃbhor varaṃ prāpya tato mokṣaṃ vrajanti te // BrP_41.81 //
tasmin kṣetravare puṇye liṅgaṃ yad dṛśyate dvijāḥ /
pūjyāpūjyaṃ ca sarvatra vane rathyāntare 'pi vā // BrP_41.82 //
catuṣpathe śmaśāne vā yatra kutra ca tiṣṭhati /
dṛṣṭvā tal liṅgam avyagraḥ śraddhayā susamāhitaḥ // BrP_41.83 //
snāpayitvā tu taṃ bhaktyā gandhaiḥ puṣpair manoharaiḥ /
dhūpair dīpaiḥ sanaivedyair namaskārais tathā stavaiḥ // BrP_41.84 //
daṇḍavatpraṇipātaiś ca nṛtyagītādibhis tathā /
saṃpūjyaivaṃ vidhānena śivalokaṃ vrajen naraḥ // BrP_41.85 //
nārī vā dvijaśārdūlāḥ saṃpūjya śraddhayānvitā /
pūrvoktaṃ phalam āpnoti nātra kāryā vicāraṇā // BrP_41.86 //
kaḥ śaknoti guṇān vaktuṃ samagrān munisattamāḥ /
tasya kṣetravarasyātha ṛte devān maheśvarāt // BrP_41.87 //
tasmin kṣetrottame gatvā śraddhayāśraddhayāpi vā /
mādhavādiṣu māseṣu naro vā yadi vāṅganā // BrP_41.88 //
yasmin yasmiṃs tithau viprāḥ snātvā bindusarombhasi /
paśyed devaṃ virūpākṣaṃ devīṃ ca varadāṃ śivām // BrP_41.89 //
gaṇaṃ caṇḍaṃ kārttikeyaṃ gaṇeśaṃ vṛṣabhaṃ tathā /
kalpadrumaṃ ca sāvitrīṃ śivalokaṃ sa gacchati // BrP_41.90 //
snātvā ca kāpile tīrthe vidhivat pāpanāśane /
prāpnoty abhimatān kāmāñ śivalokaṃ sa gacchati // BrP_41.91 //
yaḥ stambhyaṃ tatra vidhivat karoti niyatendriyaḥ /
kulaikaviṃśam uddhṛtya śivalokaṃ sa gacchati // BrP_41.92 //
ekāmrake śivakṣetre vārāṇasīsame śubhe /
snānaṃ karoti yas tatra mokṣaṃ sa labhate dhruvam // BrP_41.93 //
{brahmovāca: }
viraje virajā mātā brahmāṇī saṃpratiṣṭhitā /
yasyāḥ saṃdarśanān martyaḥ punāty āsaptamaṃ kulam // BrP_42.1 //
sakṛd dṛṣṭvā tu tāṃ devīṃ bhaktyāpūjya praṇamya ca /
naraḥ svavaṃśam uddhṛtya mama lokaṃ sa gacchati // BrP_42.2 //
anyāś ca tatra tiṣṭhanti viraje lokamātaraḥ /
sarvapāpaharā devyo varadā bhaktivatsalāḥ // BrP_42.3 //
āste vaitaraṇī tatra sarvapāpaharā nadī /
yasyāṃ snātvā naraśreṣṭhaḥ sarvapāpaiḥ pramucyate // BrP_42.4 //
āste svayaṃbhūs tatraiva kroḍarūpī hariḥ svayam /
dṛṣṭvā praṇamya taṃ bhaktyā paraṃ viṣṇuṃ vrajanti te // BrP_42.5 //
kāpile gograhe some tīrthe cālābusaṃjñite /
mṛtyuṃjaye kroḍatīrthe vāsuke siddhakeśvare // BrP_42.6 //
tīrtheṣv eteṣu matimān viraje saṃyatendriyaḥ /
gatvāṣṭatīrthaṃ vidhivat snātvā devān praṇamya ca // BrP_42.7 //
sarvapāpavinirmukto vimānavaram āsthitaḥ /
upagīyamāno gandharvair mama loke mahīyate // BrP_42.8 //
viraje yo mama kṣetre piṇḍadānaṃ karoti vai /
sa karoty akṣayāṃ tṛptiṃ pitṝṇāṃ nātra saṃśayaḥ // BrP_42.9 //
mama kṣetre muniśreṣṭhā viraje ye kalevaram /
parityajanti puruṣās te mokṣaṃ prāpnuvanti vai // BrP_42.10 //
snātvā yaḥ sāgare martyo dṛṣṭvā ca kapilaṃ harim /
paśyed devīṃ ca vārāhīṃ sa yāti tridaśālayam // BrP_42.11 //
santi cānyāni tīrthāni puṇyāny āyatanāni ca /
tatkāle tu muniśreṣṭhā veditavyāni tāni vai // BrP_42.12 //
samudrasyottare tīre tasmin deśe dvijottamāḥ /
āste guhyaṃ paraṃ kṣetraṃ muktidaṃ pāpanāśanam // BrP_42.13 //
sarvatra vālukākīrṇaṃ pavitraṃ sarvakāmadam /
daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_42.14 //
aśokārjunapuṃnāgair bakulaiḥ saraladrumaiḥ /
panasair nārikelaiś ca śālais tālaiḥ kapitthakaiḥ // BrP_42.15 //
campakaiḥ karṇikāraiś ca cūtabilvaiḥ sapāṭalaiḥ /
kadambaiḥ kovidāraiś ca lakucair nāgakesaraiḥ // BrP_42.16 //
prācīnāmalakair lodhrair nāraṅgair dhavakhādiraiḥ /
sarjabhūrjāśvakarṇaiś ca tamālair devadārubhiḥ // BrP_42.17 //
mandāraiḥ pārijātaiś ca nyagrodhāgurucandanaiḥ /
kharjūrāmrātakaiḥ siddhair mucukundaiḥ sakiṃśukaiḥ // BrP_42.18 //
aśvatthaiḥ saptaparṇaiś ca madhudhāraśubhāñjanaiḥ /
śiṃśapāmalakair nīpair nimbatinduvibhītakaiḥ // BrP_42.19 //
sarvartuphalagandhāḍhyaiḥ sarvartukusumojjvalaiḥ /
manohlādakaraiḥ śubhrair nānāvihaganāditaiḥ // BrP_42.20 //
śrotraramyaiḥ sumadhurair balanirmadaneritaiḥ /
manasaḥ prītijanakaiḥ śabdaiḥ khagamukheritaiḥ // BrP_42.21 //
cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ /
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_42.22 //
priyaputraiś cātakaiś ca tathānyair madhurasvaraiḥ /
śrotraramyaiḥ priyakaraiḥ kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_42.23 //
ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ /
mālatīkundabāṇaiś ca karavīraiḥ sitetaraiḥ // BrP_42.24 //
jambīrakaruṇāṅkolair dāḍimair bījapūrakaiḥ /
mātuluṅgaiḥ pūgaphalair hintālaiḥ kadalīvanaiḥ // BrP_42.25 //
anyaiś ca vividhair vṛkṣaiḥ puṣpaiś cānyair manoharaiḥ /
latāvitānagulmaiś ca vividhaiś ca jalāśayaiḥ // BrP_42.26 //
dīrghikābhis taḍāgaiś ca puṣkariṇībhiś ca vāpibhiḥ /
nānājalāśayaiḥ puṇyaiḥ padminīkhaṇḍamaṇḍitaiḥ // BrP_42.27 //
sarāṃsi ca manojñāni prasannasalilāni ca /
kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_42.28 //
kahlāraiḥ kamalaiś cāpi ācitāni samantataḥ /
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_42.29 //
kāraṇḍavaiḥ plavair haṃsaiḥ kūrmair matsyaiś ca madgubhiḥ /
dātyūhasārasākīrṇaiḥ koyaṣṭibakaśobhitaiḥ // BrP_42.30 //
etaiś cānyaiś ca kūjadbhiḥ samantāj jalacāribhiḥ /
khagair jalacaraiś cānyaiḥ kusumaiś ca jalodbhavaiḥ // BrP_42.31 //
evaṃ nānāvidhair vṛkṣaiḥ puṣpaiḥ sthalajalodbhavaiḥ /
brahmacārigṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ // BrP_42.32 //
svadharmaniratair varṇais tathānyaiḥ samalaṃkṛtam /
hṛṣṭapuṣṭajanākīrṇaṃ naranārīsamākulam // BrP_42.33 //
aśeṣavidyānilayaṃ sarvadharmaguṇākaram /
evaṃ sarvaguṇopetaṃ kṣetraṃ paramadurlabham // BrP_42.34 //
āste tatra muniśreṣṭhā vikhyātaḥ puruṣottamaḥ /
yāvad utkalamaryādā dik krameṇa prakīrtitā // BrP_42.35 //
tāvat kṛṣṇaprasādena deśaḥ puṇyatamo hi saḥ /
yatra tiṣṭhati viśvātmā deśe sa puruṣottamaḥ // BrP_42.36 //
jagadvyāpī jagannāthas tatra sarvaṃ pratiṣṭhitam /
ahaṃ rudraś ca śakraś ca devāś cāgnipurogamāḥ // BrP_42.37 //
nivasāmo muniśreṣṭhās tasmin deśe sadā vayam /
gandharvāpsarasaḥ sarvāḥ pitaro devamānuṣāḥ // BrP_42.38 //
yakṣā vidyādharāḥ siddhā munayaḥ saṃśitavratāḥ /
ṛṣayo vālakhilyāś ca kaśyapādyāḥ prajeśvarāḥ // BrP_42.39 //
suparṇāḥ kiṃnarā nāgās tathānye svargavāsinaḥ /
sāṅgāś ca caturo vedāḥ śāstrāṇi vividhāni ca // BrP_42.40 //
itihāsapurāṇāni yajñāś ca varadakṣiṇāḥ /
nadyaś ca vividhāḥ puṇyās tīrthāny āyatanāni ca // BrP_42.41 //
sāgarāś ca tathā śailās tasmin deśe vyavasthitāḥ /
evaṃ puṇyatame deśe devarṣipitṛsevite // BrP_42.42 //
sarvopabhogasahite vāsaḥ kasya na rocate /
śreṣṭhatvaṃ kasya deśasya kiṃ cānyad adhikaṃ tataḥ // BrP_42.43 //
āste yatra svayaṃ devo muktidaḥ puruṣottamaḥ /
dhanyās te vibudhaprakhyā ye vasanty utkale narāḥ // BrP_42.44 //
tīrtharājajale snātvā paśyanti puruṣottamam /
svarge vasanti te martyā na te yānti yamālaye // BrP_42.45 //
ye vasanty utkale kṣetre puṇye śrīpuruṣottame /
saphalaṃ jīvitaṃ teṣām utkalānāṃ sumedhasām // BrP_42.46 //
ye paśyanti suraśreṣṭhaṃ prasannāyatalocanam /
cārubhrūkeśamukuṭaṃ cārukarṇāvataṃsakam // BrP_42.47 //
cārusmitaṃ cārudantaṃ cārukuṇḍalamaṇḍitam /
sunāsaṃ sukapolaṃ ca sulalāṭaṃ sulakṣaṇam // BrP_42.48 //
trailokyānandajananaṃ kṛṣṇasya mukhapaṅkajam //* BrP_42.49 //
{brahmovāca: }
purā kṛtayuge viprāḥ śakratulyaparākramaḥ /
babhūva nṛpatiḥ śrīmān indradyumna iti śrutaḥ // BrP_43.1 //
satyavādī śucir dakṣaḥ sarvaśāstraviśāradaḥ /
rūpavān subhagaḥ śūro dātā bhoktā priyaṃvadaḥ // BrP_43.2 //
yaṣṭā samastayajñānāṃ brahmaṇyaḥ satyasaṃgaraḥ /
dhanurvede ca vede ca śāstre ca nipuṇaḥ kṛtī // BrP_43.3 //
vallabho naranārīṇāṃ paurṇamāsyāṃ yathā śaśī /
āditya iva duṣprekṣyaḥ śatrusaṃghabhayaṃkaraḥ // BrP_43.4 //
vaiṣṇavaḥ sattvasaṃpanno jitakrodho jitendriyaḥ /
adhyetā yogasāṃkhyānāṃ mumukṣur dharmatatparaḥ // BrP_43.5 //
evaṃ sa pālayan pṛthvīṃ rājā sarvaguṇākaraḥ /
tasya buddhiḥ samutpannā harer ārādhanaṃ prati // BrP_43.6 //
katham ārādhayiṣyāmi devadevaṃ janārdanam /
kasmin kṣetre 'thavā tīrthe nadītīre tathāśrame // BrP_43.7 //
evaṃ cintāparaḥ so 'tha nirīkṣya manasā mahīm /
ālokya sarvatīrthāni kṣetrāṇy atha purāṇy api // BrP_43.8 //
tāni sarvāṇi saṃtyajya jagāmāyatanaṃ punaḥ /
vikhyātaṃ paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.9 //
sa gatvā tat kṣetravaraṃ samṛddhabalavāhanaḥ /
ayajac cāśvamedhena vidhivad bhūridakṣiṇaḥ // BrP_43.10 //
kārayitvā mahotsedhaṃ prāsādaṃ caiva viśrutam /
tatra saṃkarṣaṇaṃ kṛṣṇaṃ subhadrāṃ sthāpya vīryavān // BrP_43.11 //
pañcatīrthaṃ ca vidhivat kṛtvā tatra mahīpatiḥ /
snānaṃ dānaṃ tapo homaṃ devatāprekṣaṇaṃ tathā // BrP_43.12 //
bhaktyā cārādhya vidhivat pratyahaṃ puruṣottamam /
prasādād devadevasya tato mokṣam avāptavān // BrP_43.13 //
mārkaṇḍeyaṃ ca kṛṣṇaṃ ca dṛṣṭvā rāmaṃ ca bho dvijāḥ /
sāgare cendradyumnākhye snātvā mokṣaṃ labhed dhruvam // BrP_43.14 //
{munaya ūcuḥ: }
kasmāt sa nṛpatiḥ pūrvam indradyumno jagatpatiḥ /
jagāma paramaṃ kṣetraṃ muktidaṃ puruṣottamam // BrP_43.15 //
gatvā tatra suraśreṣṭha kathaṃ sa nṛpasattamaḥ /
vājimedhena vidhivad iṣṭavān puruṣottamam // BrP_43.16 //
kathaṃ sa sarvaphalade kṣetre paramadurlabhe /
prāsādaṃ kārayām āsa ceṣṭaṃ trailokyaviśrutam // BrP_43.17 //
kathaṃ sa kṛṣṇaṃ rāmaṃ ca subhadrāṃ ca prajāpate /
nirmame rājaśārdūlaḥ kṣetraṃ rakṣitavān katham // BrP_43.18 //
kathaṃ tatra mahīpālaḥ prāsāde bhuvanottame /
sthāpayām āsa matimān kṛṣṇādīṃs tridaśārcitān // BrP_43.19 //
etat sarvaṃ suraśreṣṭha vistareṇa yathātatham /
vaktum arhasy aśeṣeṇa caritaṃ tasya dhīmataḥ // BrP_43.20 //
na tṛptim adhigacchāmas tava vākyāmṛtena vai /
śrotum icchāmahe brahman paraṃ kautūhalaṃ hi naḥ // BrP_43.21 //
{brahmovāca: }
sādhu sādhu dvijaśreṣṭhā yat pṛcchadhvaṃ purātanam /
sarvapāpaharaṃ puṇyaṃ bhuktimuktipradaṃ śubham // BrP_43.22 //
vakṣyāmi tasya caritaṃ yathāvṛttaṃ kṛte yuge /
śṛṇudhvaṃ muniśārdūlāḥ prayatāḥ saṃyatendriyāḥ // BrP_43.23 //
avantī nāma nagarī mālave bhuvi viśrutā /
babhūva tasya nṛpateḥ pṛthivī kakudopamā // BrP_43.24 //
hṛṣṭapuṣṭajanākīrṇā dṛḍhaprākāratoraṇā /
dṛḍhayantrārgaladvārā parikhābhir alaṃkṛtā // BrP_43.25 //
nānāvaṇiksamākīrṇā nānābhāṇḍasuvikriyā /
rathyāpaṇavatī ramyā suvibhaktacatuṣpathā // BrP_43.26 //
gṛhagopurasaṃbādhā vīthībhiḥ samalaṃkṛtā /
rājahaṃsanibhaiḥ śubhraiś citragrīvair manoharaiḥ // BrP_43.27 //
anekaśatasāhasraiḥ prāsādaiḥ samalaṃkṛtā /
yajñotsavapramuditā gītavāditranisvanā // BrP_43.28 //
nānāvarṇapatākābhir dhvajaiś ca samalaṃkṛtā /
hastyaśvarathasaṃkīrṇā padātigaṇasaṃkulā // BrP_43.29 //
nānāyodhasamākīrṇā nānājanapadair yutā /
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś caiva dvijātibhiḥ // BrP_43.30 //
samṛddhā sā muniśreṣṭhā vidvadbhiḥ samalaṃkṛtā /
na tatra malināḥ santi na mūrkhā nāpi nirdhanāḥ // BrP_43.31 //
na rogiṇo na hīnāṅgā na dyūtavyasanānvitāḥ /
sadā hṛṣṭāḥ sumanaso dṛśyante puruṣāḥ striyaḥ // BrP_43.32 //
krīḍanti sma divā rātrau hṛṣṭās tatra pṛthak pṛthak /
suveṣāḥ puruṣās tatra dṛśyante mṛṣṭakuṇḍalāḥ // BrP_43.33 //
surūpāḥ suguṇāś caiva divyālaṃkārabhūṣitāḥ /
kāmadevapratīkāśāḥ sarvalakṣaṇalakṣitāḥ // BrP_43.34 //
sukeśāḥ sukapolāś ca sumukhāḥ śmaśrudhāriṇaḥ /
jñātāraḥ sarvaśāstrāṇāṃ bhettāraḥ śatruvāhinīm // BrP_43.35 //
dātāraḥ sarvaratnānāṃ bhoktāraḥ sarvasaṃpadām /
striyas tatra muniśreṣṭhā dṛśyante sumanoharāḥ // BrP_43.36 //
haṃsavāraṇagāminyaḥ praphullāmbhojalocanāḥ /
sumadhyamāḥ sujaghanāḥ pīnonnatapayodharāḥ // BrP_43.37 //
sukeśāś cāruvadanāḥ sukapolāḥ sthirālakāḥ /
hāvabhāvānatagrīvāḥ karṇābharaṇabhūṣitāḥ // BrP_43.38 //
bimbauṣṭhyo rañjitamukhās tāmbūlena virājitāḥ /
suvarṇābharaṇopetāḥ sarvālaṃkārabhūṣitāḥ // BrP_43.39 //
śyāmāvadātāḥ suśroṇyaḥ kāñcīnūpuranāditāḥ /
divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_43.40 //
vidagdhāḥ subhagāḥ kāntāś cārvaṅgyaḥ priyadarśanāḥ /
rūpalāvaṇyasaṃyuktāḥ sarvāḥ prahasitānanāḥ // BrP_43.41 //
krīḍantyaś ca madonmattāḥ sabhāsu catvareṣu ca /
gītavādyakathālāpai ramayantyaś ca tāḥ striyaḥ // BrP_43.42 //
vāramukhyāś ca dṛśyante nṛtyagītaviśāradāḥ /
prekṣaṇālāpakuśalāḥ sarvayoṣidguṇānvitāḥ // BrP_43.43 //
anyāś ca tatra dṛśyante guṇācāryāḥ kulastriyaḥ /
pativratāś ca subhagā guṇaiḥ sarvair alaṃkṛtāḥ // BrP_43.44 //
vanaiś copavanaiḥ puṇyair udyānaiś ca manoramaiḥ /
devatāyatanair divyair nānākusumaśobhitaiḥ // BrP_43.45 //
śālais tālais tamālaiś ca bakulair nāgakesaraiḥ /
pippalaiḥ karṇikāraiś ca candanāgurucampakaiḥ // BrP_43.46 //
puṃnāgair nārikeraiś ca panasaiḥ saraladrumaiḥ /
nāraṅgair lakucair lodhraiḥ saptaparṇaiḥ śubhāñjanaiḥ // BrP_43.47 //
cūtabilvakadambaiś ca śiṃśapair dhavakhādiraiḥ /
pāṭalāśokatagaraiḥ karavīraiḥ sitetaraiḥ // BrP_43.48 //
pītārjunakabhallātaiḥ siddhair āmrātakais tathā /
nyagrodhāśvatthakāśmaryaiḥ palāśair devadārubhiḥ // BrP_43.49 //
mandāraiḥ pārijātaiś ca tintiḍīkavibhītakaiḥ /
prācīnāmalakaiḥ plakṣair jambūśirīṣapādapaiḥ // BrP_43.50 //
kāleyaiḥ kāñcanāraiś ca madhujambīratindukaiḥ /
kharjūrāgastyabakulaiḥ śākhoṭakaharītakaiḥ // BrP_43.51 //
kaṅkolair mucukundaiś ca hintālair bījapūrakaiḥ /
ketakīvanakhaṇḍaiś ca atimuktaiḥ sakubjakaiḥ // BrP_43.52 //
mallikākundabāṇaiś ca kadalīkhaṇḍamaṇḍitaiḥ /
mātuluṅgaiḥ pūgaphalaiḥ karuṇaiḥ sindhuvārakaiḥ // BrP_43.53 //
bahuvāraiḥ kovidārair badaraiḥ sakarañjakaiḥ /
anyaiś ca vividhaiḥ puṣpa- vṛkṣaiś cānyair manoharaiḥ // BrP_43.54 //
latāgulmair vitānaiś ca udyānair nandanopamaiḥ /
sadā kusumagandhāḍhyaiḥ sadā phalabharānataiḥ // BrP_43.55 //
nānāpakṣirutai ramyair nānāmṛgagaṇāvṛtaiḥ /
cakoraiḥ śatapattraiś ca bhṛṅgāraiḥ priyaputrakaiḥ // BrP_43.56 //
kalaviṅkair mayūraiś ca śukaiḥ kokilakais tathā /
kapotaiḥ khañjarīṭaiś ca śyenaiḥ pārāvatais tathā // BrP_43.57 //
khagaiś cānyair bahuvidhaiḥ śrotraramyair manoramaiḥ /
saritaḥ puṣkariṇyaś ca sarāṃsi subahūni ca // BrP_43.58 //
anyair jalāśayaiḥ puṇyaiḥ kumudotpalamaṇḍitaiḥ /
padmaiḥ sitetaraiḥ śubhraiḥ kahlāraiś ca sugandhibhiḥ // BrP_43.59 //
anyair bahuvidhaiḥ puṣpair jalajaiḥ sumanoharaiḥ /
gandhāmodakarair divyaiḥ sarvartukusumojjvalaiḥ // BrP_43.60 //
haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ /
sārasaiś ca balākaiś ca kūrmair matsyaiḥ sanakrakaiḥ // BrP_43.61 //
jalapādaiḥ kadambaiś ca plavaiś ca jalakukkuṭaiḥ /
khagair jalacaraiś cānyair nānāravavibhūṣitaiḥ // BrP_43.62 //
nānāvarṇaiḥ sadā hṛṣṭair añcitāni samantataḥ /
evaṃ nānāvidhaiḥ puṣpair vividhaiś ca jalāśayaiḥ // BrP_43.63 //
vividhaiḥ pādapaiḥ puṇyair udyānair vividhais tathā /
jalasthalacaraiś caiva vihagaiś cārvadhiṣṭhitaiḥ // BrP_43.64 //
devatāyatanair divyaiḥ śobhitā sā mahāpurī /
tatrāste bhagavān devas tripurāris trilocanaḥ // BrP_43.65 //
mahākāleti vikhyātaḥ sarvakāmapradaḥ śivaḥ /
śivakuṇḍe naraḥ snātvā vidhivat pāpanāśane // BrP_43.66 //
devān pitṝn ṛṣīṃś caiva saṃtarpya vidhivad budhaḥ /
gatvā śivālayaṃ paścāt kṛtvā taṃ triḥ pradakṣiṇam // BrP_43.67 //
praviśya saṃyato bhūtvā dhautavāsā jitendriyaḥ /
snānaiḥ puṣpais tathā gandhair dhūpair dīpaiś ca bhaktitaḥ // BrP_43.68 //
naivedyair upahāraiś ca gītavādyaiḥ pradakṣiṇaiḥ /
daṇḍavatpraṇipātaiś ca nṛtyaiḥ stotraiś ca śaṃkaram // BrP_43.69 //
saṃpūjya vidhivad bhaktyā mahākālaṃ sakṛc chivam /
aśvamedhasahasrasya phalaṃ prāpnoti mānavaḥ // BrP_43.70 //
pāpaiḥ sarvair vinirmukto vimānaiḥ sārvakāmikaiḥ /
āruhya tridivaṃ yāti yatra śaṃbhor niketanam // BrP_43.71 //
divyarūpadharaḥ śrīmān divyālaṃkārabhūṣitaḥ /
bhuṅkte tatra varān bhogān yāvad ābhūtasaṃplavam // BrP_43.72 //
śivaloke muniśreṣṭhā jarāmaraṇavarjitaḥ /
puṇyakṣayād ihāyātaḥ pravare brāhmaṇe kule // BrP_43.73 //
caturvedī bhaved vipraḥ sarvaśāstraviśāradaḥ /
yogaṃ pāśupataṃ prāpya tato mokṣam avāpnuyāt // BrP_43.74 //
āste tatra nadī puṇyā śiprā nāmeti viśrutā /
tasyāṃ snātas tu vidhivat saṃtarpya pitṛdevatāḥ // BrP_43.75 //
sarvapāpavinirmukto vimānavaram āsthitaḥ /
bhuṅkte bahuvidhān bhogān svargaloke narottamaḥ // BrP_43.76 //
āste tatraiva bhagavān devadevo janārdanaḥ /
govindasvāmināmāsau bhuktimuktiprado hariḥ // BrP_43.77 //
taṃ dṛṣṭvā muktim āpnoti trisaptakulasaṃyutaḥ /
vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_43.78 //
sarvakāmasamṛddhena kāmagenāsthireṇa ca /
upagīyamāno gandharvair viṣṇuloke mahīyate // BrP_43.79 //
bhuṅkte ca vividhān kāmān nirātaṅko gatajvaraḥ /
ābhūtasaṃplavaṃ yāvat surūpaḥ subhagaḥ sukhī // BrP_43.80 //
kālenāgatya matimān brāhmaṇaḥ syān mahītale /
pravare yogināṃ gehe vedaśāstrārthatattvavit // BrP_43.81 //
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt /
vikramasvāmināmānaṃ viṣṇuṃ tatraiva bho dvijāḥ // BrP_43.82 //
dṛṣṭvā naro vā nārī vā phalaṃ pūrvoditaṃ labhet /
anye 'pi tatra tiṣṭhanti devāḥ śakrapurogamāḥ // BrP_43.83 //
mātaraś ca muniśreṣṭhāḥ sarvakāmaphalapradāḥ /
dṛṣṭvā tān vidhivad bhaktyā saṃpūjya praṇipatya ca // BrP_43.84 //
sarvapāpavinirmukto naro yāti triviṣṭapam /
evaṃ sā nagarī ramyā rājasiṃhena pālitā // BrP_43.85 //
nityotsavapramuditā yathendrasyāmarāvatī /
purāṣṭādaśasaṃyuktā suvistīrṇacatuṣpathā // BrP_43.86 //
dhanurjyāghoṣaninadā siddhasaṃgamabhūṣitā /
vidyāvadgaṇabhūyiṣṭhā vedanirghoṣanāditā // BrP_43.87 //
itihāsapurāṇāni śāstrāṇi vividhāni ca /
kāvyālāpakathāś caiva śrūyante 'harniśaṃ dvijāḥ // BrP_43.88 //
evaṃ mayā guṇāḍhyā sā taduyinī?? samudāhṛtā /
yasyāṃ rājābhavat pūrvam indradyumno mahāmatiḥ // BrP_43.89 //
{brahmovāca: }
tasyāṃ sa nṛpatiḥ pūrvaṃ kurvan rājyam anuttamam /
pālayām āsa matimān prajāḥ putrān ivaurasān // BrP_44.1 //
satyavādī mahāprājñaḥ śūraḥ sarvaguṇākaraḥ /
matimān dharmasaṃpannaḥ sarvaśastrabhṛtāṃ varaḥ // BrP_44.2 //
satyavāñ śīlavān dāntaḥ śrīmān parapuraṃjayaḥ /
āditya iva tejobhī rūpair āśvinayor iva // BrP_44.3 //
vardhamānasurāścaryaḥ śakratulyaparākramaḥ /
śāradendur ivābhāti lakṣaṇaiḥ samalaṃkṛtaḥ // BrP_44.4 //
āhartā sarvayajñānāṃ hayamedhādikṛt tathā /
dānair yajñais tapobhiś ca tattulyo nāsti bhūpatiḥ // BrP_44.5 //
suvarṇamaṇimuktānāṃ gajāśvānāṃ ca bhūpatiḥ /
pradadau vipramukhyebhyo yāge yāge mahādhanam // BrP_44.6 //
hastyaśvarathamukhyānāṃ kambalājinavāsasām /
ratnānāṃ dhanadhānyānām antas tasya na vidyate // BrP_44.7 //
evaṃ sarvadhanair yukto guṇaiḥ sarvair alaṃkṛtaḥ /
sarvakāmasamṛddhātmā kurvan rājyam akaṇṭakam // BrP_44.8 //
tasyeyaṃ matir utpannā sarvayogeśvaraṃ harim /
katham ārādhayiṣyāmi bhuktimuktipradaṃ prabhum // BrP_44.9 //
vicārya sarvaśāstrāṇi tantrāṇy āgamavistaram /
itihāsapurāṇāni vedāṅgāni ca sarvaśaḥ // BrP_44.10 //
dharmaśāstrāṇi sarvāṇi niyamān ṛṣibhāṣitān /
vedāṅgāni ca śāstrāṇi vidyāsthānāni yāni ca // BrP_44.11 //
guruṃ saṃsevya yatnena brāhmaṇān vedapāragān /
ādhāya paramāṃ kāṣṭhāṃ kṛtakṛtyo 'bhavat tadā // BrP_44.12 //
saṃprāpya paramaṃ tattvaṃ vāsudevākhyam avyayam /
bhrāntijñānād atītas tu mumukṣuḥ saṃyatendriyaḥ // BrP_44.13 //
katham ārādhayiṣyāmi devadevaṃ sanātanam /
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam // BrP_44.14 //
vanamālāvṛtoraskaṃ padmapattrāyatekṣaṇam /
śrīvatsoraḥsamāyuktaṃ mukuṭāṅgadaśobhitam // BrP_44.15 //
svapurāt sa tu niṣkrānta ujjayinyāḥ prajāpatiḥ /
balena mahatā yuktaḥ sabhṛtyaḥ sapurohitaḥ // BrP_44.16 //
anujagmus tu taṃ sarve rathinaḥ śastrapāṇayaḥ /
rathair vimānasaṃkāśaiḥ patākādhvajasevitaiḥ // BrP_44.17 //
sādinaś ca tathā sarve prāsatomarapāṇayaḥ /
aśvaiḥ pavanasaṃkāśair anujagmus tu taṃ nṛpam // BrP_44.18 //
himavatsaṃbhavair mattair vāraṇaiḥ parvatopamaiḥ /
īṣādantaiḥ sadā mattaiḥ pracaṇḍaiḥ ṣaṣṭihāyanaiḥ // BrP_44.19 //
hemakakṣaiḥ sapatākair ghaṇṭāravavibhūṣitaiḥ /
anujagmuś ca taṃ sarve gajayuddhaviśāradāḥ // BrP_44.20 //
asaṃkhyeyāś ca pādātā dhanuṣprāsāsipāṇayaḥ /
divyamālyāmbaradharā divyagandhānulepanāḥ // BrP_44.21 //
anujagmuś ca taṃ sarve yuvāno mṛṣṭakuṇḍalāḥ /
sarvāstrakuśalāḥ śūrāḥ sadā saṃgrāmalālasāḥ // BrP_44.22 //
antaḥpuranivāsinyaḥ striyaḥ sarvāḥ svalaṃkṛtāḥ /
bimbauṣṭhacārudaśanāḥ sarvābharaṇabhūṣitāḥ // BrP_44.23 //
divyavastradharāḥ sarvā divyamālyavibhūṣitāḥ /
divyagandhānuliptāṅgāḥ śaraccandranibhānanāḥ // BrP_44.24 //
sumadhyamāś cāruveṣāś cārukarṇālakāñcitāḥ /
tāmbūlarañjitamukhā rakṣibhiś ca surakṣitāḥ // BrP_44.25 //
yānair uccāvacaiḥ śubhrair maṇikāñcanabhūṣitaiḥ /
upagīyamānās tāḥ sarvā gāyanaiḥ stutipāṭhakaiḥ // BrP_44.26 //
veṣṭitāḥ śastrahastaiś ca padmapattrāyatekṣaṇāḥ /
brāhmaṇāḥ kṣatriyā vaiśyā anujagmuś ca taṃ nṛpam // BrP_44.27 //
vaṇiggrāmagaṇāḥ sarve nānāpuranivāsinaḥ /
dhanai ratnaiḥ suvarṇaiś ca sadārāḥ saparicchadāḥ // BrP_44.28 //
astravikrayakāś caiva tāmbūlapaṇyajīvinaḥ /
tṛṇavikrayakāś caiva kāṣṭhavikrayakārakāḥ // BrP_44.29 //
raṅgopajīvinaḥ sarve māṃsavikrayiṇas tathā /
tailavikrayakāś caiva vastravikrayakās tathā // BrP_44.30 //
phalavikrayiṇaś caiva pattravikrayiṇas tathā /
tathā javasahārāś ca rajakāś ca sahasraśaḥ // BrP_44.31 //
gopālā nāpitāś caiva tathānye vastrasūcakāḥ /
meṣapālāś cājapālā mṛgapālāś ca haṃsakāḥ // BrP_44.32 //
dhānyavikrayiṇaś caiva saktuvikrayiṇaś ca ye /
guḍavikrayikāś caiva tathā lavaṇajīvinaḥ // BrP_44.33 //
gāyanā nartakāś caiva tathā maṅgalapāṭhakāḥ /
śailūṣāḥ kathakāś caiva purāṇārthaviśāradāḥ // BrP_44.34 //
kavayaḥ kāvyakartāro nānākāvyaviśāradāḥ /
viṣaghnā gāruḍāś caiva nānāratnaparīkṣakāḥ // BrP_44.35 //
vyokārās tāmrakārāś ca kāṃsyakārāś ca rūṭhakāḥ /
kauṣakārāś citrakārāḥ kundakārāś ca pāvakāḥ // BrP_44.36 //
daṇḍakārāś cāsikārāḥ surādhūtopajīvinaḥ /
mallā dūtāś ca kāyasthā ye cānye karmakāriṇaḥ // BrP_44.37 //
tantuvāyā rūpakārā vārtikās tailapāṭhakāḥ /
lāvajīvās taittirikā mṛgapakṣyupajīvinaḥ // BrP_44.38 //
gajavaidyāś ca vaidyāś ca naravaidyāś ca ye narāḥ /
vṛkṣavaidyāś ca govaidyā ye cānye chedadāhakāḥ // BrP_44.39 //
ete nāgarakāḥ sarve ye cānye nānukīrtitāḥ /
anujagmus tu rājānaṃ samastapuravāsinaḥ // BrP_44.40 //
yathā vrajantaṃ pitaraṃ grāmāntaraṃ samutsukāḥ /
anuyānti yathā putrās tathā taṃ te 'pi nāgarāḥ // BrP_44.41 //
evaṃ sa nṛpatiḥ śrīmān vṛtaḥ sarvair mahājanaiḥ /
hastyaśvarathapādātair jagāma ca śanaiḥ śanaiḥ // BrP_44.42 //
evaṃ gatvā sa nṛpatir dakṣiṇasyodadhes taṭam /
sarvais tair dīrghakālena balair anugataḥ prabhuḥ // BrP_44.43 //
dadarśa sāgaraṃ ramyaṃ nṛtyantam iva ca sthitam /
anekaśatasāhasrair ūrmibhiś ca samākulam // BrP_44.44 //
nānāratnālayaṃ pūrṇaṃ nānāprāṇisamākulam /
vīcītaraṅgabahulaṃ mahāścaryasamanvitam // BrP_44.45 //
tīrtharājaṃ mahāśabdam apāraṃ subhayaṃkaram /
meghavṛndapratīkāśam agādhaṃ makarālayam // BrP_44.46 //
matsyaiḥ kūrmaiś ca śaṅkhaiś ca śuktikānakraśaṅkubhiḥ /
śiṃśumāraiḥ karkaṭaiś ca vṛtaṃ sarpair mahāviṣaiḥ // BrP_44.47 //
lavaṇodaṃ hareḥ sthānaṃ śayanasya nadīpatim /
sarvapāpaharaṃ puṇyaṃ sarvavāñchāphalapradam // BrP_44.48 //
anekāvartagambhīraṃ dānavānāṃ samāśrayam /
amṛtasyāraṇiṃ divyaṃ devayonim apāṃ patim // BrP_44.49 //
viśiṣṭaṃ sarvabhūtānāṃ prāṇināṃ jīvadhāraṇam /
supavitraṃ pavitrāṇāṃ maṅgalānāṃ ca maṅgalam // BrP_44.50 //
tīrthānām uttamaṃ tīrtham avyayaṃ yādasāṃ patim /
candravṛddhikṣayasyeva yasya mānaṃ pratiṣṭhitam // BrP_44.51 //
abhedyaṃ sarvabhūtānāṃ devānām amṛtālayam /
utpattisthitisaṃhāra- hetubhūtaṃ sanātanam // BrP_44.52 //
upajīvyaṃ ca sarveṣāṃ puṇyaṃ nadanadīpatim /
dṛṣṭvā taṃ nṛpatiśreṣṭho vismayaṃ paramaṃ gataḥ // BrP_44.53 //
nivāsam akarot tatra velām asādya sāgarīm /
puṇye manohare deśe sarvabhūmiguṇair yute // BrP_44.54 //
vṛtaṃ śālaiḥ kadambaiś ca puṃnāgaiḥ saraladrumaiḥ /
panasair nārikelaiś ca bakulair nāgakesaraiḥ // BrP_44.55 //
tālaiḥ pippalaiḥ kharjūrair nāraṅgair bījapūrakaiḥ /
śālair āmrātakair lodhrair bakulair bahuvārakaiḥ // BrP_44.56 //
kapitthaiḥ karṇikāraiś ca pāṭalāśokacampakaiḥ /
dāḍimaiś ca tamālaiś ca pārijātais tathārjunaiḥ // BrP_44.57 //
prācīnāmalakair bilvaiḥ priyaṅguvaṭakhādiraiḥ /
iṅgudīsaptaparṇaiś ca aśvatthāgastyajambukaiḥ // BrP_44.58 //
madhukaiḥ karṇikāraiś ca bahuvāraiḥ satindukaiḥ /
palāśabadarair nīpaiḥ siddhanimbaśubhāñjanaiḥ // BrP_44.59 //
vārakaiḥ kovidāraiś ca bhallātāmalakais tathā /
iti hintālakāṅkolaiḥ karañjaiḥ savibhītakaiḥ // BrP_44.60 //
sasarjamadhukāśmaryaiḥ śālmalīdevadārubhiḥ /
śākhoṭhakair nimbavaṭaiḥ kumbhīkauṣṭhaharītakaiḥ // BrP_44.61 //
guggulaiś candanair vṛkṣais tathaivāgurupāṭalaiḥ /
jambīrakaruṇair vṛkṣais tintiḍīraktacandanaiḥ // BrP_44.62 //
evaṃ nānāvidhair vṛkṣais tathānyair bahupādapaiḥ /
kalpadrumair nityaphalaiḥ sarvartukusumotkaraiḥ // BrP_44.63 //
nānāpakṣirutair divyair mattakokilanāditaiḥ /
mayūravarasaṃghuṣṭaiḥ śukasārikasaṃkulaiḥ // BrP_44.64 //
hārītair bhṛṅgarājaiś ca cātakair bahuputrakaiḥ /
jīvaṃjīvakakākolaiḥ kalaviṅkaiḥ kapotakaiḥ // BrP_44.65 //
khagair nānāvidhaiś cānyaiḥ śrotraramyair manoharaiḥ /
puṣpitāgreṣu vṛkṣeṣu kūjadbhiś cārvadhiṣṭhitaiḥ // BrP_44.66 //
ketakīvanakhaṇḍaiś ca sadā puṣpadharaiḥ sitaiḥ /
mallikākundakusumair yūthikātagarais tathā // BrP_44.67 //
kuṭajair bāṇapuṣpaiś ca atimuktaiḥ sakubjakaiḥ /
mālatīkaravīraiś ca tathā kadalakāñcanaiḥ // BrP_44.68 //
anyair nānāvidhaiḥ puṣpaiḥ sugandhaiś cārudarśanaiḥ /
vanodyānopavanajair nānāvarṇaiḥ sugandhibhiḥ // BrP_44.69 //
vidyādharagaṇākīrṇaiḥ siddhacāraṇasevitaiḥ /
gandharvoragarakṣobhir bhūtāpsarasakiṃnaraiḥ // BrP_44.70 //
muniyakṣagaṇākīrṇair nānāsattvaniṣevitaiḥ /
mṛgaiḥ śākhāmṛgaiḥ siṃhair varāhamahiṣākulaiḥ // BrP_44.71 //
tathānyaiḥ kṛṣṇasārādyair mṛgaiḥ sarvatra śobhitaiḥ /
śārdūlair dīptamātaṅgais tathānyair vanacāribhiḥ // BrP_44.72 //
evaṃ nānāvidhair vṛkṣair udyānair nandanopamaiḥ /
latāgulmavitānaiś ca vividhaiś ca jalāśayaiḥ // BrP_44.73 //
haṃsakāraṇḍavākīrṇaiḥ padminīkhaṇḍamaṇḍitaiḥ /
kādambaiś ca plavair haṃsaiś cakravākopaśobhitaiḥ // BrP_44.74 //
kamalaiḥ śatapattraiś ca kahlāraiḥ kumudotpalaiḥ /
khagair jalacaraiś cānyaiḥ puṣpair jalasamudbhavaiḥ // BrP_44.75 //
parvatair dīptaśikharaiś cārukandaramaṇḍitaiḥ /
nānāvṛkṣasamākīrṇair nānādhātuvibhūṣitaiḥ // BrP_44.76 //
sarvāścaryamayaiḥ śṛṅgaiḥ sarvabhūtālayaiḥ śubhaiḥ /
sarvauṣadhisamāyuktair vipulaiś citrasānubhiḥ // BrP_44.77 //
evaṃ sarvaiḥ samuditaiḥ śobhitaṃ sumanoharaiḥ /
dadarśa sa mahīpālaḥ sthānaṃ trailokyapūjitam // BrP_44.78 //
daśayojanavistīrṇaṃ pañcayojanam āyatam /
nānāścaryasamāyuktaṃ kṣetraṃ paramadurlabham // BrP_44.79 //
{munaya ūcuḥ: }
tasmin kṣetravare puṇye vaiṣṇave puruṣottame /
kiṃ tatra pratimā pūrvaṃ na sthitā vaiṣṇavī prabho // BrP_45.1 //
yenāsau nṛpatis tatra gatvā sabalavāhanaḥ /
sthāpayām āsa kṛṣṇaṃ ca rāmaṃ bhadrāṃ śubhapradām // BrP_45.2 //
saṃśayo no mahān atra vismayaś ca jagatpate /
śrotum icchāmahe sarvaṃ brūhi tatkāraṇaṃ ca naḥ // BrP_45.3 //
{brahmovāca: }
śṛṇudhvaṃ pūrvasaṃvṛttāṃ kathāṃ pāpapraṇāśinīm /
pravakṣyāmi samāsena śriyā pṛṣṭaḥ purā hariḥ // BrP_45.4 //
sumeroḥ kāñcane śṛṅge sarvāścaryasamanvite /
siddhavidyādharair yakṣaiḥ kiṃnarair upaśobhite // BrP_45.5 //
devadānavagandharvair nāgair apsarasāṃ gaṇaiḥ /
munibhir guhyakaiḥ siddhaiḥ sauparṇaiḥ samarudgaṇaiḥ // BrP_45.6 //
anyair devālayaiḥ sādhyaiḥ kaśyapādyaiḥ prajeśvaraiḥ /
vālakhilyādibhiś caiva śobhite sumanohare // BrP_45.7 //
karṇikāravanair divyaiḥ sarvartukusumotkaraiḥ /
jātarūpapratīkāśair bhūṣite sūryasaṃnibhaiḥ // BrP_45.8 //
anyaiś ca bahubhir vṛkṣaiḥ śālatālādibhir vanaiḥ /
puṃnāgāśokasarala- nyagrodhāmrātakārjunaiḥ // BrP_45.9 //
pārijātāmrakhadira- nīpabilvakadambakaiḥ /
dhavakhādirapālāśa- śīrṣāmalakatindukaiḥ // BrP_45.10 //
nāriṅgakolabakula- lodhradāḍimadārukaiḥ /
sarjaiś ca karṇais tagaraiḥ śiśibhūrjavanimbakaiḥ // BrP_45.11 //
anyaiś ca kāñcanaiś caiva phalabhāraiś ca nāmitaiḥ /
nānākusumagandhāḍhyair bhūṣite puṣpapādapaiḥ // BrP_45.12 //
mālatīyūthikāmallī- kundabāṇakuruṇṭakaiḥ /
pāṭalāgastyakuṭaja- mandārakusumādibhiḥ // BrP_45.13 //
anyaiś ca vividhaiḥ puṣpair manasaḥ prītidāyakaiḥ /
nānāvihagasaṃghaiś ca kūjadbhir madhurasvaraiḥ // BrP_45.14 //
puṃskokilarutair divyair mattabarhiṇanāditaiḥ /
evaṃ nānāvidhair vṛkṣaiḥ puṣpair nānāvidhais tathā // BrP_45.15 //
khagair nānāvidhaiś caiva śobhite surasevite /
tatra sthitaṃ jagannāthaṃ jagatsraṣṭāram avyayam // BrP_45.16 //
sarvalokavidhātāraṃ vāsudevākhyam avyayam /
praṇamya śirasā devī lokānāṃ hitakāmyayā /
papracchemaṃ mahāpraśnaṃ padmajā tam anuttamam // BrP_45.17 //
{śrīr uvāca: }
brūhi tvaṃ sarvalokeśa saṃśayaṃ me hṛdi sthitam /
martyaloke mahāścarye karmabhūmau sudurlabhe // BrP_45.18 //
lobhamohagrahagraste kāmakrodhamahārṇave /
yena mucyeta deveśa asmāt saṃsārasāgarāt // BrP_45.19 //
ācakṣva sarvadeveśa praṇatāṃ yadi manyase /
tvadṛte nāsti loke 'smin vaktā saṃśayanirṇaye // BrP_45.20 //
{brahmovāca: }
śrutvaivaṃ vacanaṃ tasyā devadevo janārdanaḥ /
provāca parayā prītyā paraṃ sārāmṛtopamam // BrP_45.21 //
{śrībhagavān uvāca: }
sukhopāsyaḥ susādhyaś ca 'bhirāmaś ca susatphalaḥ /
āste tīrthavare devi vikhyātaḥ puruṣottamaḥ // BrP_45.22 //
na tena sadṛśaḥ kaścit triṣu lokeṣu vidyate /
kīrtanād yasya deveśi mucyate sarvapātakaiḥ // BrP_45.23 //
na vijñāto 'maraiḥ sarvair na daityair na ca dānavaiḥ /
marīcyādyair munivarair gopitaṃ me varānane // BrP_45.24 //
tat te 'haṃ saṃpravakṣyāmi tīrtharājaṃ ca sāṃpratam /
bhāvenaikena suśroṇi śṛṇuṣva varavarṇini // BrP_45.25 //
āsīt kalpe samutpanne naṣṭe sthāvarajaṅgame /
pralīnā devagandharva- daityavidyādharoragāḥ // BrP_45.26 //
tamobhūtam idaṃ sarvaṃ na prājñāyata kiṃcana /
tasmiñ jāgarti bhūtātmā paramātmā jagadguruḥ // BrP_45.27 //
śrīmāṃs trimūrtikṛd devo jagatkartā maheśvaraḥ /
vāsudeveti vikhyāto yogātmā harir īśvaraḥ // BrP_45.28 //
so 'sṛjad yoganidrānte nābhyambhoruhamadhyagam /
padmakeśarasaṃkāśaṃ brahmāṇaṃ bhūtam avyayam // BrP_45.29 //
tādṛgbhūtas tato brahmā sarvalokamaheśvaraḥ /
pañcabhūtasamāyuktaṃ sṛjate ca śanaiḥ śanaiḥ // BrP_45.30 //
mātrāyonīni bhūtāni sthūlasūkṣmāṇi yāni ca /
caturvidhāni sarvāṇi sthāvarāṇi carāṇi ca // BrP_45.31 //
tataḥ prajāpatir brahmā cakre sarvaṃ carācaram /
saṃcintya manasātmānaṃ sasarja vividhāḥ prajāḥ // BrP_45.32 //
marīcyādīn munīn sarvān devāsurapitṝn api /
yakṣavidyādharāṃś cānyān gaṅgādyāḥ saritas tathā // BrP_45.33 //
naravānarasiṃhāṃś ca vividhāṃś ca vihaṃgamān /
jarāyūn aṇḍajān devi svedajodbhedajāṃs tathā // BrP_45.34 //
brahma kṣatraṃ tathā vaiśyaṃ śūdraṃ caiva catuṣṭayam /
antyajātāṃś ca mlecchāṃś ca sasarja vividhān pṛthak // BrP_45.35 //
yat kiṃcij jīvasaṃjñaṃ tu tṛṇagulmapipīlikam /
brahmā bhūtvā jagat sarvaṃ nirmame sa carācaram // BrP_45.36 //
dakṣiṇāṅge tathātmānaṃ saṃcintya puruṣaṃ svayam /
vāme caiva tu nārīṃ sa dvidhā bhūtam akalpayat // BrP_45.37 //
tataḥ prabhṛti loke 'smin prajā maithunasaṃbhavāḥ /
adhamottamamadhyāś ca mama kṣetrāṇi yāni ca // BrP_45.38 //
evaṃ saṃcintya devo 'sau purā salilayonijaḥ /
jagāma dhyānam āsthāya vāsudevātmikāṃ tanum // BrP_45.39 //
dhyānamātreṇa devena svayam eva janārdanaḥ /
tasmin kṣaṇe samutpannaḥ sahasrākṣaḥ sahasrapāt // BrP_45.40 //
sahasraśīrṣā puruṣaḥ puṇḍarīkanibhekṣaṇaḥ /
saliladhvāntameghābhaḥ śrīmāñ śrīvatsalakṣaṇaḥ // BrP_45.41 //
apaśyat sahasā taṃ tu brahmā lokapitāmahaḥ /
āsanair arghyapādyaiś ca akṣatair abhinandya ca // BrP_45.42 //
tuṣṭāva paramaiḥ stotrair viriñciḥ susamāhitaḥ /
tato 'ham uktavān devaṃ brahmāṇaṃ kamalodbhavam /
kāraṇaṃ vada māṃ tāta mama dhyānasya sāṃpratam // BrP_45.43 //
{brahmovāca: }
jagaddhitāya deveśa martyalokaiś ca durlabham /
svargadvārasya mārgāṇi yajñadānavratāni ca // BrP_45.44 //
yogaḥ satyaṃ tapaḥ śraddhā tīrthāni vividhāni ca /
vihāya sarvam eteṣāṃ sukhaṃ tatsādhanaṃ vada // BrP_45.45 //
sthānaṃ jagatpate mahyām utkṛṣṭaṃ ca yad ucyate /
sarveṣām uttamaṃ sthānaṃ brūhi me puruṣottama // BrP_45.46 //
vidhātur vacanaṃ śrutvā tato 'haṃ proktavān priye /
śṛṇu brahman pravakṣyāmi nirmalaṃ bhuvi durlabham // BrP_45.47 //
uttamaṃ sarvakṣetrāṇāṃ dhanyaṃ saṃsāratāraṇam /
gobrāhmaṇahitaṃ puṇyaṃ cāturvarṇyasukhodayam // BrP_45.48 //
bhuktimuktipradaṃ nṝṇāṃ kṣetraṃ paramadurlabham /
mahāpuṇyaṃ tu sarveṣāṃ siddhidaṃ vai pitāmahe // BrP_45.49 //
tasmād āsīt samutpannaṃ tīrtharājaṃ sanātanam /
vikhyātaṃ paramaṃ kṣetraṃ caturyuganiṣevitam // BrP_45.50 //
sarveṣām eva devānām ṛṣīṇāṃ brahmacāriṇām /
daityadānavasiddhānāṃ gandharvoragarakṣasām // BrP_45.51 //
nāgavidyādharāṇāṃ ca sthāvarasya carasya ca /
uttamaḥ puruṣo yasmāt tasmāt sa puruṣottamaḥ // BrP_45.52 //
dakṣiṇasyodadhes tīre nyagrodho yatra tiṣṭhati /
daśayojanavistīrṇaṃ kṣetraṃ paramadurlabham // BrP_45.53 //
yas tu kalpe samutpanne mahadulkānibarhaṇe /
vināśaṃ naivam abhyeti svayaṃ tatraivam āsthitaḥ // BrP_45.54 //
dṛṣṭamātre vaṭe tasmiṃś chāyām ākramya cāsakṛt /
brahmahatyāt pramucyeta pāpeṣv anyeṣu kā kathā // BrP_45.55 //
pradakṣiṇā kṛtā yais tu namaskāraś ca jantubhiḥ /
sarve vidhūtapāpmānas te gatāḥ keśavālayam // BrP_45.56 //
nyagrodhasyottare kiṃcid dakṣiṇe keśavasya tu /
prāsādas tatra tiṣṭhet tu padaṃ dharmamayaṃ hi tat // BrP_45.57 //
pratimāṃ tatra vai dṛṣṭvā svayaṃ devena nirmitām /
anāyāsena vai yānti bhuvanaṃ me tato narāḥ // BrP_45.58 //
gacchamānāṃs tu tān prekṣya ekadā dharmarāṭ priye /
madantikam anuprāpya praṇamya śirasābravīt // BrP_45.59 //
{yama uvāca: }
namas te bhagavan deva lokanātha jagatpate /
kṣīrodavāsinaṃ devaṃ śeṣabhogānuśāyinam // BrP_45.60 //
varaṃ vareṇyaṃ varadaṃ kartāram akṛtaṃ prabhum /
viśveśvaram ajaṃ viṣṇuṃ sarvajñam aparājitam // BrP_45.61 //
nīlotpaladalaśyāmaṃ puṇḍarīkanibhekṣaṇam /
sarvajñaṃ nirguṇaṃ śāntaṃ jagaddhātāram avyayam // BrP_45.62 //
sarvalokavidhātāraṃ sarvalokasukhāvaham /
purāṇaṃ puruṣaṃ vedyaṃ vyaktāvyaktaṃ sanātanam // BrP_45.63 //
parāvarāṇāṃ sraṣṭāraṃ lokanāthaṃ jagadgurum /
śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam // BrP_45.64 //
pītavastraṃ caturbāhuṃ śaṅkhacakragadādharam /
hārakeyūrasaṃyuktaṃ mukuṭāṅgadadhāriṇam // BrP_45.65 //
sarvalakṣaṇasaṃpūrṇaṃ sarvendriyavivarjitam /
kūṭastham acalaṃ sūkṣmaṃ jyotīrūpaṃ sanātanam // BrP_45.66 //
bhāvābhāvavinirmuktaṃ vyāpinaṃ prakṛteḥ param /
namasyāmi jagannātham īśvaraṃ sukhadaṃ prabhum // BrP_45.67 //
ity evaṃ dharmarājas tu purā nyagrodhasaṃnidhau /
stutvā nānāvidhaiḥ stotraiḥ praṇāmam akarot tadā // BrP_45.68 //
taṃ dṛṣṭvā tu mahābhāge praṇataṃ prāñjalisthitam /
stotrasya kāraṇaṃ devi pṛṣṭavān aham antakam // BrP_45.69 //
vaivasvata mahābāho sarvadevottamo hy asi /
kimarthaṃ stutavān māṃ tvaṃ saṃkṣepāt tad bravīhi me // BrP_45.70 //
{dharmarāja uvāca: }
asminn āyatane puṇye vikhyāte puruṣottame /
indranīlamayī śreṣṭhā pratimā sārvakāmikī // BrP_45.71 //
tāṃ dṛṣṭvā puṇḍarīkākṣa bhāvenaikena śraddhayā /
śvetākhyaṃ bhavanaṃ yānti niṣkāmāś caiva mānavāḥ // BrP_45.72 //
ataḥ kartuṃ na śaknomi vyāpāram arisūdana /
prasīda sumahādeva saṃhara pratimāṃ vibho // BrP_45.73 //
śrutvā vaivasvatasyaitad vākyam etad uvāca ha /
yama tāṃ gopayiṣyāmi sikatābhiḥ samantataḥ // BrP_45.74 //
tataḥ sā pratimā devi vallibhir gopitā mayā /
yathā tatra na paśyanti manujāḥ svargakāṅkṣiṇaḥ // BrP_45.75 //
pracchādya vallikair devi jātarūpaparicchadaiḥ /
yamaṃ prasthāpayām āsa svāṃ purīṃ dakṣiṇāṃ diśam // BrP_45.76 //
{brahmovāca: }
luptāyāṃ pratimāyāṃ tu indranīlasya bho dvijāḥ /
tasmin kṣetravare puṇye vikhyāte puruṣottame // BrP_45.77 //
yo bhūtas tatra vṛttānto devadevo janārdanaḥ /
taṃ sarvaṃ kathayām āsa sa tasyai bhagavān purā // BrP_45.78 //
indradyumnasya gamanaṃ kṣetrasaṃdarśanaṃ tathā /
kṣetrasya varṇanaṃ caiva prāsādakaraṇaṃ tathā // BrP_45.79 //
hayamedhasya yajanaṃ svapnadarśanam eva ca /
lavaṇasyodadhes tīre kāṣṭhasya darśanaṃ tathā // BrP_45.80 //
darśanaṃ vāsudevasya śilpirājasya ca dvijāḥ /
nirmāṇaṃ pratimāyās tu yathāvarṇaṃ viśeṣataḥ // BrP_45.81 //
sthāpanaṃ caiva sarveṣāṃ prāsāde bhuvanottame /
yātrākāle ca viprendrāḥ kalpasaṃkīrtanaṃ tathā // BrP_45.82 //
mārkaṇḍeyasya caritaṃ sthāpanaṃ śaṃkarasya ca /
pañcatīrthasya māhātmyaṃ darśanaṃ śūlapāṇinaḥ // BrP_45.83 //
vaṭasya darśanaṃ caiva vyuṣṭiṃ tasya ca bho dvijāḥ /
darśanaṃ baladevasya kṛṣṇasya ca viśeṣataḥ // BrP_45.84 //
subhadrāyāś ca tatraiva māhātmyaṃ caiva sarvaśaḥ /
darśanaṃ narasiṃhasya vyuṣṭisaṃkīrtanaṃ tathā // BrP_45.85 //
anantavāsudevasya darśanaṃ guṇakīrtanam /
śvetamādhavamāhātmyaṃ svargadvārasya darśanam // BrP_45.86 //
udadher darśanaṃ caiva snānaṃ tarpaṇam eva ca /
samudrasnānamāhātmyam indradyumnasya ca dvijāḥ // BrP_45.87 //
pañcatīrthaphalaṃ caiva mahājyeṣṭhaṃ tathaiva ca /
sthānaṃ kṛṣṇasya halinaḥ parvayātrāphalaṃ tathā // BrP_45.88 //
varṇanaṃ viṣṇulokasya kṣetrasya ca punaḥ punaḥ /
pūrvaṃ kathitavān sarvaṃ tasyai sa puruṣottamaḥ // BrP_45.89 //
{munaya ūcuḥ: }
śrotum icchāmahe deva kathāśeṣaṃ mahīpateḥ /
tasmin kṣetravare gatvā kiṃ cakāra narādhipaḥ // BrP_46.1 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ /
kṣetrasaṃdarśanaṃ caiva kṛtyaṃ tasya ca bhūpateḥ // BrP_46.2 //
gatvā tatra mahīpālaḥ kṣetre trailokyaviśrute /
dadarśa ramaṇīyāni sthānāni saritas tathā // BrP_46.3 //
nadī tatra mahāpuṇyā vindhyapādavinirgatā /
svittropaleti vikhyātā sarvapāpaharā śivā // BrP_46.4 //
gaṅgātulyā mahāsrotā dakṣiṇārṇavagāminī /
mahānadīti nāmnā sā puṇyatoyā saridvarā // BrP_46.5 //
dakṣiṇasyodadher garbhaṃ gatāvartātiśobhitā /
ubhayos taṭayor yasyā grāmāś ca nagarāṇi ca // BrP_46.6 //
dṛśyante muniśārdūlāḥ susasyāḥ sumanoharāḥ /
hṛṣṭapuṣṭajanākīrṇā vastrālaṃkārabhūṣitāḥ // BrP_46.7 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrās tatra pṛthak pṛthak /
svadharmaniratāḥ śāntā dṛśyante śubhalakṣaṇāḥ // BrP_46.8 //
tāmbūlapūrṇavadanā mālādāmavibhūṣitāḥ /
vedapūrṇamukhā viprāḥ saṣaḍaṅgapadakramāḥ // BrP_46.9 //
agnihotraratāḥ kecit kecid aupāsanakriyāḥ /
sarvaśāstrārthakuśalā yajvāno bhūridakṣiṇāḥ // BrP_46.10 //
catvāre rājamārgeṣu vaneṣūpavaneṣu ca /
sabhāmaṇḍalaharmyeṣu devatāyataneṣu ca // BrP_46.11 //
itihāsapurāṇāni vedāḥ sāṅgāḥ sulakṣaṇāḥ /
kāvyaśāstrakathās tatra śrūyante ca mahājanaiḥ // BrP_46.12 //
striyas taddeśavāsinyo rūpayauvanagarvitāḥ /
saṃpūrṇalakṣaṇopetā vistīrṇaśroṇimaṇḍalāḥ // BrP_46.13 //
saroruhamukhāḥ śyāmāḥ śaraccandranibhānanāḥ /
pīnonnatastanāḥ sarvāḥ samṛddhyā cārudarśanāḥ // BrP_46.14 //
sauvarṇavalayākrāntā divyair vastrair alaṃkṛtāḥ /
kadalīgarbhasaṃkāśāḥ padmakiñjalkasaprabhāḥ // BrP_46.15 //
bimbādharapuṭāḥ kāntāḥ karṇāntāyatalocanāḥ /
sumukhāś cārukeśāś ca hāvabhāvāvanāmitāḥ // BrP_46.16 //
kāścit padmapalāśākṣyaḥ kāścid indīvarekṣaṇāḥ /
vidyudvispaṣṭadaśanās tanvaṅgyaś ca tathāparāḥ // BrP_46.17 //
kuṭilālakasaṃyuktāḥ sīmantena virājitāḥ /
grīvābharaṇasaṃyuktā mālyadāmavibhūṣitāḥ // BrP_46.18 //
kuṇḍalai ratnasaṃyuktaiḥ karṇapūrair manoharaiḥ /
devayoṣitpratīkāśā dṛśyante śubhalakṣaṇāḥ // BrP_46.19 //
divyagītavarair dhanyaiḥ krīḍamānā varāṅganāḥ /
vīṇāveṇumṛdaṅgaiś ca paṇavaiś caiva gomukhaiḥ // BrP_46.20 //
śaṅkhadundubhinirghoṣair nānāvādyair manoharaiḥ /
krīḍantyas tāḥ sadā hṛṣṭā vilāsinyaḥ parasparam // BrP_46.21 //
evamādi tathāneka- gītavādyaviśāradāḥ /
divā rātrau samāyuktāḥ kāmonmattā varāṅganāḥ // BrP_46.22 //
bhikṣuvaikhānasaiḥ siddhaiḥ snātakair brahmacāribhiḥ /
mantrasiddhais tapaḥsiddhair yajñasiddhair niṣevitam // BrP_46.23 //
ity evaṃ dadṛśe rājā kṣetraṃ paramaśobhanam /
atraivārādhayiṣyāmi bhagavantaṃ sanātanam // BrP_46.24 //
jagadguruṃ paraṃ devaṃ paraṃ pāraṃ paraṃ padam /
sarveśvareśvaraṃ viṣṇum anantam aparājitam // BrP_46.25 //
idaṃ tanmānasaṃ tīrthaṃ jñātaṃ me puruṣottamam /
kalpavṛkṣo mahākāyo nyagrodho yatra tiṣṭhati // BrP_46.26 //
pratimā cendranīlākhyā svayaṃ devena gopitā /
na cātra dṛśyate cānyā pratimā vaiṣṇavī śubhā // BrP_46.27 //
tathā yatnaṃ kariṣyāmi yathā devo jagatpatiḥ /
pratyakṣaṃ mama cābhyeti viṣṇuḥ satyaparākramaḥ // BrP_46.28 //
yajñair dānais tapobhiś ca homair dhyānais tathārcanaiḥ /
upavāsaiś ca vidhivac careyaṃ vratam uttamam // BrP_46.29 //
ananyamanasā caiva tanmanā nānyamānasaḥ /
viṣṇvāyatanavinyāse prārambhaṃ ca karomy aham // BrP_46.30 //
{brahmovāca: }
evaṃ sa pṛthivīpālaś cintayitvā dvijottamāḥ /
prāsādārthaṃ hares tatra prārambham akarot tadā // BrP_47.1 //
ānāyya gaṇakān sarvān ācāryāñ śāstrapāragān /
bhūmiṃ saṃśodhya yatnena rājā tu parayā mudā // BrP_47.2 //
brāhmaṇair jñānasaṃpannair vedaśāstrārthapāragaiḥ /
amātyair mantribhiś caiva vāstuvidyāviśāradaiḥ // BrP_47.3 //
taiḥ sārdhaṃ sa samālocya sumuhūrte śubhe dine /
sucandratārāsaṃyoge grahānukūlyasaṃyute // BrP_47.4 //
jayamaṅgalaśabdaiś ca nānāvādyair manoharaiḥ /
vedādhyayananirghoṣair gītaiḥ sumadhurasvaraiḥ // BrP_47.5 //
puṣpalājākṣatair gandhaiḥ pūrṇakumbhaiḥ sadīpakaiḥ /
dadāv arghyaṃ tato rājā śraddhayā susamāhitaḥ // BrP_47.6 //
dattvaivam arghyaṃ vidhivad ānāyya sa mahīpatiḥ /
kaliṅgādhipatiṃ śūram utkalādhipatiṃ tathā /
kośalādhipatiṃ caiva tān uvāca tadā nṛpaḥ // BrP_47.7 //
{rājovāca: }
gacchadhvaṃ sahitāḥ sarve śilārthe susamāhitāḥ /
gṛhītvā śilpimukhyāṃś ca śilākarmaviśāradān // BrP_47.8 //
vindhyācalaṃ suvistīrṇaṃ bahukandaraśobhitam /
nirūpya sarvasānūni cchedayitvā śilāḥ śubhāḥ /
saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha // BrP_47.9 //
{brahmovāca: }
evaṃ gantuṃ samādiśya tān nṛpān sa mahīpatiḥ /
punar evābravīd vākyaṃ sāmātyān sapurohitān // BrP_47.10 //
{rājovāca: }
gacchantu dūtāḥ sarvatra mamājñāṃ pravadantu vai /
yatra tiṣṭhanti rājānaḥ pṛthivyāṃ tān suśīghragāḥ // BrP_47.11 //
hastyaśvarathapādātaiḥ sāmātyaiḥ sapurohitaiḥ /
gacchata sahitāḥ sarva indradyumnasya śāsanāt // BrP_47.12 //
{brahmovāca: }
evaṃ dūtāḥ samājñātā rājñā tena mahātmanā /
gatvā tadā nṛpān ūcur vacanaṃ tasya bhūpateḥ // BrP_47.13 //
śrutvā tu te tathā sarve dūtānāṃ vacanaṃ nṛpāḥ /
ājagmus tvaritāḥ sarve svasainyaiḥ parivāritāḥ // BrP_47.14 //
ye nṛpāḥ sarvadigbhāge ye ca dakṣiṇataḥ sthitāḥ /
paścimāyāṃ sthitā ye ca uttarāpathasaṃsthitāḥ // BrP_47.15 //
pratyantavāsino ye 'pi ye ca saṃnidhivāsinaḥ /
pārvatīyāś ca ye kecit tathā dvīpanivāsinaḥ // BrP_47.16 //
rathair nāgaiḥ padātaiś ca vājibhir dhanavistaraiḥ /
saṃprāptā bahuśo viprāḥ śrutvendradyumnaśāsanam // BrP_47.17 //
tān āgatān nṛpān dṛṣṭvā sāmātyān sapurohitān /
provāca rājā hṛṣṭātmā kāryam uddiśya sādaram // BrP_47.18 //
{rājovāca: }
śṛṇudhvaṃ nṛpaśārdūlā yathā kiṃcid bravīmy aham /
asmin kṣetravare puṇye bhuktimuktiprade śive // BrP_47.19 //
hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam /
kathaṃ śaknomy ahaṃ kartum iti cintākulaṃ manaḥ // BrP_47.20 //
bhavadbhiḥ susahāyais tu sarvam etat karomy aham /
yadi yūyaṃ sahāyā me bhavadhvaṃ nṛpasattamāḥ // BrP_47.21 //
{brahmovāca: }
ity evaṃ vadamānasya rājarājasya dhīmataḥ /
sarve pramuditā hṛṣṭā bhūpās te tasya śāsanāt // BrP_47.22 //
vavṛṣur dhanaratnaiś ca suvarṇamaṇimauktikaiḥ /
kambalājinaratnaiś ca rāṅkavāstaraṇaiḥ śubhaiḥ // BrP_47.23 //
vajravaidūryamāṇikyaiḥ padmarāgendranīlakaiḥ /
gajair aśvair dhanaiś cānyai rathaiś caiva kareṇubhiḥ // BrP_47.24 //
asaṃkhyeyair bahuvidhair dravyair uccāvacais tathā /
śālivrīhiyavaiś caiva māṣamudgatilais tathā // BrP_47.25 //
siddhārthacaṇakaiś caiva godhūmair masurādibhiḥ /
śyāmākair madhukaiś caiva nīvāraiḥ sakulatthakaiḥ // BrP_47.26 //
anyaiś ca vividhair dhānyair grāmyāraṇyaiḥ sahasraśaḥ /
bahudhānyasahasrāṇāṃ taṇḍulānāṃ ca rāśibhiḥ // BrP_47.27 //
gavyasya haviṣaḥ kumbhaiḥ śataśo 'tha sahasraśaḥ /
tathānyair vividhair dravyair bhakṣyabhojyānulepanaiḥ // BrP_47.28 //
rājānaḥ pūrayām āsur yat kiṃcid dravyasaṃbhavaiḥ /
tān dṛṣṭvā yajñasaṃbhārān sarvasaṃpatsamanvitān // BrP_47.29 //
yajñakarmavido viprān vedavedāṅgapāragān /
śāstreṣu nipuṇān dakṣān kuśalān sarvakarmasu // BrP_47.30 //
ṛṣīṃś caiva maharṣīṃś ca devarṣīṃś caiva tāpasān /
brahmacārigṛhasthāṃś ca vānaprasthān yatīṃs tathā // BrP_47.31 //
snātakān brāhmaṇāṃś cānyān agnihotre sadā sthitān /
ācāryopādhyāyavarān svādhyāyatapasānvitān // BrP_47.32 //
sadasyāñ śāstrakuśalāṃs tathānyān pāvakān bahūn /
dṛṣṭvā tān nṛpatiḥ śrīmān uvāca svaṃ purohitam // BrP_47.33 //
{rājovāca: }
tataḥ prayāntu vidvāṃso brāhmaṇā vedapāragāḥ /
vājimedhārthasiddhyarthaṃ deśaṃ paśyantu yajñiyam // BrP_47.34 //
{brahmovāca: }
ity uktaḥ sa tathā cakre vacanaṃ tasya bhūpateḥ /
hṛṣṭaḥ sa mantribhiḥ sārdhaṃ tadā rājapurohitaḥ // BrP_47.35 //
tato yayau purodhāś ca prājñaḥ sthapatibhiḥ saha /
brāhmaṇān agrataḥ kṛtvā kuśalān yajñakarmaṇi // BrP_47.36 //
taṃ deśaṃ dhīvaragrāmaṃ sapratoliviṭaṅkinam /
kārayām āsa vipro 'sau yajñavāṭaṃ yathāvidhi // BrP_47.37 //
prāsādaśatasaṃbādhaṃ maṇipravaraśobhitam /
indrasadmanibhaṃ ramyaṃ hemaratnavibhūṣitam // BrP_47.38 //
stambhān kanakacitrāṃś ca toraṇāni bṛhanti ca /
yajñāyatanadeśeṣu dattvā śuddhaṃ ca kāñcanam // BrP_47.39 //
antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām /
kārayām āsa dharmātmā tatra tatra yathāvidhi // BrP_47.40 //
brāhmaṇānāṃ ca vaiśyānāṃ nānādeśasamīyuṣām /
kārayām āsa vidhivac chālās tatrāpy anekaśaḥ // BrP_47.41 //
priyārthaṃ tasya nṛpater āyayur nṛpasattamāḥ /
ratnāny anekāny ādāya striyaś cāyayur utsave // BrP_47.42 //
teṣāṃ nirviśatāṃ sveṣu śibireṣu mahātmanām /
nadataḥ sāgarasyeva divispṛg abhavad dhvaniḥ // BrP_47.43 //
teṣām abhyāgatānāṃ ca sa rājā munisattamāḥ /
vyādideśāyatanāni śayyāś cāpy upacārataḥ // BrP_47.44 //
bhojanāni vicitrāṇi śālīkṣuyavagorasaiḥ /
upetya nṛpatiśreṣṭho vyādideśa svayaṃ tadā // BrP_47.45 //
tathā tasmin mahāyajñe bahavo brahmavādinaḥ /
ye ca dvijātipravarās tatrāsan dvijasattamāḥ // BrP_47.46 //
samājagmuḥ saśiṣyās tān pratijagrāha pārthivaḥ /
sarvāṃś ca tān anuyayau yāvad āvasathān iti // BrP_47.47 //
svayam eva mahātejā dambhaṃ tyaktvā nṛpottamaḥ /
tataḥ kṛtvā svaśilpaṃ ca śilpino 'nye ca ye tadā // BrP_47.48 //
kṛtsnaṃ yajñavidhiṃ rājñe tadā tasmai nyavedayan /
tataḥ śrutvā nṛpaśreṣṭhaḥ kṛtaṃ sarvam atandritaḥ /
hṛṣṭaromābhavad rājā saha mantribhir acyutaḥ // BrP_47.49 //
{brahmovāca: }
tasmin yajñe pravṛtte tu vāgmino hetuvādibhiḥ /
hetuvādān bahūn āhuḥ parasparajigīṣavaḥ // BrP_47.50 //
devendrasyeva vihitaṃ rājasiṃhena bho dvijāḥ /
dadṛśus toraṇāny atra śātakumbhamayāni ca // BrP_47.51 //
śayyāsanavikārāṃś ca subahūn ratnasaṃcayān /
ghaṭapātrīkaṭāhāni kalaśān vardhamānakān // BrP_47.52 //
nahi kaścid asauvarṇam apaśyad vasudhādhipaḥ /
yūpāṃś ca śāstrapaṭhitān dāravān hemabhūṣitān // BrP_47.53 //
upakṣiptān yathākālaṃ vidhivad bhūrivarcasaḥ /
sthalajā jalajā ye ca paśavaḥ kecana dvijāḥ // BrP_47.54 //
sarvān eva samānītān apaśyaṃs tatra te nṛpāḥ /
gāś caiva mahiṣīś caiva tathā vṛddhastriyo 'pi ca // BrP_47.55 //
audakāni ca sattvāni śvāpadāni vayāṃsi ca /
jarāyujāṇḍajātāni svedajāny udbhidāni ca // BrP_47.56 //
parvatāny upadhānyāni bhūtāni dadṛśuś ca te /
evaṃ pramuditaṃ sarvaṃ paśuto dhanadhānyataḥ // BrP_47.57 //
yajñavāṭaṃ nṛpā dṛṣṭvā vismayaṃ paramaṃ gatāḥ /
brāhmaṇānāṃ viśāṃ caiva bahumiṣṭānnam ṛddhimat // BrP_47.58 //
pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām /
dundubhir meghanirghoṣān muhurmuhur athākarot // BrP_47.59 //
vinanādāsakṛc cāpi divase divase gate /
evaṃ sa vavṛdhe yajñas tasya rājñas tu dhīmataḥ // BrP_47.60 //
annasya subahūn viprā utsargān nirgatopamān /
dadhikulyāś ca dadṛśuḥ payasaś ca hradāṃs tathā // BrP_47.61 //
jambūdvīpo hi sakalo nānājanapadair yutaḥ /
dvijāś ca tatra dṛśyante rājñas tasya mahāmakhe // BrP_47.62 //
tatra yāni sahasrāṇi puruṣāṇāṃ tatas tataḥ /
gṛhītvā bhājanaṃ jagmur bahūni dvijasattamāḥ // BrP_47.63 //
śrāviṇaś cāpi te sarve sumṛṣṭamaṇikuṇḍalāḥ /
paryaveṣayan dvijātīñ śataśo 'tha sahasraśaḥ // BrP_47.64 //
vividhāny anupānāni puruṣā ye 'nuyāyinaḥ /
te vai nṛpopabhojyāni brāhmaṇebhyo daduḥ saha // BrP_47.65 //
samāgatān vedavido rājñaś ca pṛthivīśvarān /
pūjāṃ cakre tadā teṣāṃ vidhivad bhūridakṣiṇaḥ // BrP_47.66 //
digdeśād āgatān rājño mahāsaṃgrāmaśālinaḥ /
naṭanartakakādīṃś ca gītastutiviśāradān // BrP_47.67 //
patnyo manoramās tasya pīnonnatapayodharāḥ /
indīvarapalāśākṣyaḥ śaraccandranibhānanāḥ // BrP_47.68 //
kulaśīlaguṇopetāḥ sahasraikaṃ śatādhikam /
evaṃ tadbhūpaparama- patnīgaṇasamanvitam // BrP_47.69 //
ratnamālākulaṃ divyaṃ patākādhvajasevitam /
ratnahārayutaṃ ramyaṃ candrakāntisamaprabham // BrP_47.70 //
kariṇaḥ parvatākārān madasiktān mahābalān /
śataśaḥ koṭisaṃghātair dantibhir dantabhūṣaṇaiḥ // BrP_47.71 //
vātavegajavair aśvaiḥ sindhujātaiḥ suśobhanaiḥ /
śvetāśvaiḥ śyāmakarṇaiś ca koṭyanekair javānvitaiḥ // BrP_47.72 //
saṃnaddhabaddhakakṣaiś ca nānāpraharaṇodyataiḥ /
asaṃkhyeyaiḥ padātaiś ca devaputropamais tathā // BrP_47.73 //
ity evaṃ dadṛśe rājā yajñasaṃbhāravistaram /
mudaṃ lebhe tadā rājā saṃhṛṣṭo vākyam abravīt // BrP_47.74 //
{rājovāca: }
ānayadhvaṃ hayaśreṣṭhaṃ sarvalakṣaṇalakṣitam /
cārayadhvaṃ pṛthivyāṃ vai rājaputrāḥ susaṃyatāḥ // BrP_47.75 //
vidvadbhir dharmavidbhiś ca atra homo vidhīyatām /
kṛṣṇacchāgaṃ ca mahiṣaṃ kṛṣṇasāramṛgaṃ dvijān // BrP_47.76 //
anaḍvāhaṃ ca gāś caiva sarvāṃś ca paśupālakān /
iṣṭayaś ca pravartantāṃ prāsādaṃ vaiṣṇavaṃ tataḥ // BrP_47.77 //
sarvam etac ca viprebhyo dīyatāṃ manasepsitam /
striyaś ca ratnakoṭyaś ca grāmāś ca nagarāṇi ca // BrP_47.78 //
samyak samṛddhabhūmyaś ca viṣayāś caivam arthinām /
anyāni dravyajātāni manojñāni bahūni ca // BrP_47.79 //
sarveṣāṃ yācamānānāṃ nāsti hy etan na bhāṣayet /
tāvat pravartatāṃ yajño yāvad devaḥ purā tv iha /
pratyakṣaṃ mama cābhyeti yajñasyāsya samīpataḥ // BrP_47.80 //
{brahmovāca: }
evam uktvā tadā viprā rājasiṃho mahābhujaḥ /
dadau suvarṇasaṃghātaṃ koṭīnāṃ caiva bhūṣaṇam // BrP_47.81 //
kareṇuśatasāhasraṃ vājino niyutāni ca /
arbudaṃ caiva vṛṣabhaṃ svarṇaśṛṅgīś ca dhenukāḥ // BrP_47.82 //
surūpāḥ surabhīś caiva kāṃsyadohāḥ payasvinīḥ /
prāyacchat sa tu viprebhyo vedavidbhyo mudā yutaḥ // BrP_47.83 //
vāsāṃsi ca mahārhāṇi rāṅkavāstaraṇāni ca /
suśuklāni ca śubhrāṇi pravālamaṇim uttamam // BrP_47.84 //
adadāt sa mahāyajñe ratnāni vividhāni ca //* BrP_47.85 //
vajravaidūryamāṇikya- muktikādyāni yāni ca /
alaṃkāravatīḥ śubhrāḥ kanyā rājīvalocanāḥ // BrP_47.86 //
śatāni pañca viprebhyo rājā hṛṣṭaḥ pradattavān /
striyaḥ pīnapayobhārāḥ kañcukaiḥ svastanāvṛtāḥ // BrP_47.87 //
madhyahīnāś ca suśroṇyaḥ padmapattrāyatekṣaṇāḥ /
hāvabhāvānvitagrīvā bahvyo valayabhūṣitāḥ // BrP_47.88 //
pādanūpurasaṃyuktāḥ paṭṭadukūlavāsasaḥ /
ekaikaśo 'dadāt tasmin kāmyāś ca kāminīr bahūḥ // BrP_47.89 //
arthibhyo brāhmaṇādibhyo hayamedhe dvijottamāḥ /
bhakṣyaṃ bhojyaṃ ca saṃpūrṇaṃ nānāsaṃbhārasaṃyutam // BrP_47.90 //
khaṇḍakādyāny anekāni svinnapakvāṃś ca piṣṭakān /
annāny anyāni medhyāṃś ca ghṛtapūrāṃś ca khāṇḍavān // BrP_47.91 //
madhurāṃs tarjitān pūpān annaṃ mṛṣṭaṃ supākikam /
prītyarthaṃ sarvasattvānāṃ dīyate 'nnaṃ punaḥ punaḥ // BrP_47.92 //
dattasya dīyamānasya dhanasyānto na vidyate /
evaṃ dṛṣṭvā mahāyajñaṃ devadaityāḥ savāraṇāḥ // BrP_47.93 //
gandharvāpsarasaḥ siddhā ṛṣayaś ca prajeśvarāḥ /
vismayaṃ paramaṃ yātā dṛṣṭvā kratuvaraṃ śubham // BrP_47.94 //
purodhā mantriṇo rājā hṛṣṭās tatraiva sarvaśaḥ /
na tatra malinaḥ kaścin na dīno na kṣudhānvitaḥ // BrP_47.95 //
na vopasargo na glānir nādhayo vyādhayas tathā /
nākālamaraṇaṃ tatra na daṃśo na grahā viṣam // BrP_47.96 //
hṛṣṭapuṣṭajanāḥ sarve tasmin rājño mahotsave /
ye ca tatra tapaḥsiddhā munayaś cirajīvinaḥ // BrP_47.97 //
na jātaṃ tādṛśaṃ yajñaṃ dhanadhānyasamanvitam /
evaṃ sa rājā vidhivad vājimedhaṃ dvijottamāḥ /
kratuṃ samāpayām āsa prāsādaṃ vaiṣṇavaṃ tathā // BrP_47.98 //
{munaya ūcuḥ: }
brūhi no devadeveśa yat pṛcchāmaḥ purātanam /
yathā tāḥ pratimāḥ pūrvam indradyumnena nirmitāḥ // BrP_48.1 //
kena caiva prakāreṇa tuṣṭas tasmai sa mādhavaḥ /
tat sarvaṃ vada cāsmākaṃ paraṃ kautūhalaṃ hi naḥ // BrP_48.2 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ purāṇaṃ vedasaṃmitam /
kathayāmi purā vṛttaṃ pratimānāṃ ca saṃbhavam // BrP_48.3 //
pravṛtte ca mahāyajñe prāsāde caiva nirmite /
cintā tasya babhūvātha pratimārtham aharniśam // BrP_48.4 //
na vedmi kena deveśaṃ sarveśaṃ lokapāvanam /
sargasthityantakartāraṃ paśyāmi puruṣottamam // BrP_48.5 //
cintāviṣṭas tv abhūd rājā śete rātrau divāpi na /
na bhuṅkte vividhān bhogān na ca snānaṃ prasādhanam // BrP_48.6 //
naiva vādyena gandhena gāyanair varṇakair api /
na gajair madayuktaiś ca na cānekair hayānvitaiḥ // BrP_48.7 //
nendranīlair mahānīlaiḥ padmarāgamayair na ca /
suvarṇarajatādyaiś ca vajrasphaṭikasaṃyutaiḥ // BrP_48.8 //
bahurāgārthakāmair vā na vanyair antarikṣagaiḥ /
babhūva tasya nṛpater manasas tuṣṭivardhanam // BrP_48.9 //
śailamṛddārujāteṣu praśastaṃ kiṃ mahītale /
viṣṇupratimāyogyaṃ ca sarvalakṣaṇalakṣitam // BrP_48.10 //
etair eva trayāṇāṃ tu dayitaṃ syāt surārcitam /
sthāpite prītim abhyeti iti cintāparo 'bhavat // BrP_48.11 //
pañcarātravidhānena saṃpūjya puruṣottamam /
cintāviṣṭo mahīpālaḥ saṃstotum upacakrame // BrP_48.12 //
vāsudeva namas te 'stu namas te mokṣakāraṇa /
trāhi māṃ sarvalokeśa janmasaṃsārasāgarāt // BrP_49.1 //
nirmalāmbarasaṃkāśa namas te puruṣottama /
saṃkarṣaṇa namas te 'stu trāhi māṃ dharaṇīdhara // BrP_49.2 //
namas te hemagarbhābha namas te makaradhvaja /
ratikānta namas te 'stu trāhi māṃ saṃvarāntaka // BrP_49.3 //
namas te 'ñjanasaṃkāśa namas te bhaktavatsala /
aniruddha namas te 'stu trāhi māṃ varado bhava // BrP_49.4 //
namas te vibudhāvāsa namas te vibudhapriya /
nārāyaṇa namas te 'stu trāhi māṃ śaraṇāgatam // BrP_49.5 //
namas te balināṃ śreṣṭha namas te lāṅgalāyudha /
caturmukha jagaddhāma trāhi māṃ prapitāmaha // BrP_49.6 //
namas te nīlameghābha namas te tridaśārcita /
trāhi viṣṇo jagannātha magnaṃ māṃ bhavasāgare // BrP_49.7 //
pralayānalasaṃkāśa namas te ditijāntaka /
narasiṃha mahāvīrya trāhi māṃ dīptalocana // BrP_49.8 //
yathā rasātalād urvī tvayā daṃṣṭroddhṛtā purā /
tathā mahāvarāhas tvaṃ trāhi māṃ duḥkhasāgarāt // BrP_49.9 //
tavaitā mūrtayaḥ kṛṣṇa varadāḥ saṃstutā mayā /
taveme baladevādyāḥ pṛthagrūpeṇa saṃsthitāḥ // BrP_49.10 //
aṅgāni tava deveśa garutmādyās tathā prabho /
dikpālāḥ sāyudhāś caiva keśavādyās tathācyuta // BrP_49.11 //
ye cānye tava deveśa bhedāḥ proktā manīṣibhiḥ /
te 'pi sarve jagannātha prasannāyatalocana // BrP_49.12 //
mayārcitāḥ stutāḥ sarve tathā yūyaṃ namaskṛtāḥ /
prayacchata varaṃ mahyaṃ dharmakāmārthamokṣadam // BrP_49.13 //
bhedās te kīrtitā ye tu hare saṃkarṣaṇādayaḥ /
tava pūjārthasaṃbhūtās tatas tvayi samāśritāḥ // BrP_49.14 //
na bhedas tava deveśa vidyate paramārthataḥ /
vividhaṃ tava yad rūpam uktaṃ tad upacārataḥ // BrP_49.15 //
advaitaṃ tvāṃ kathaṃ dvaitaṃ vaktuṃ śaknoti mānavaḥ /
ekas tvaṃ hi hare vyāpī citsvabhāvo nirañjanaḥ // BrP_49.16 //
paramaṃ tava yad rūpaṃ bhāvābhāvavivarjitam /
nirlepaṃ nirguṇaṃ śreṣṭhaṃ kūṭastham acalaṃ dhruvam // BrP_49.17 //
sarvopādhivinirmuktaṃ sattāmātravyavasthitam /
tad devāś ca na jānanti kathaṃ jānāmy ahaṃ prabho // BrP_49.18 //
aparaṃ tava yad rūpaṃ pītavastraṃ caturbhujam /
śaṅkhacakragadāpāṇi- mukuṭāṅgadadhāriṇam // BrP_49.19 //
śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam /
tad arcayanti vibudhā ye cānye tava saṃśrayāḥ // BrP_49.20 //
devadeva suraśreṣṭha bhaktānām abhayaprada /
trāhi māṃ padmapattrākṣa magnaṃ viṣayasāgare // BrP_49.21 //
nānyaṃ paśyāmi lokeśa yasyāhaṃ śaraṇaṃ vraje /
tvām ṛte kamalākānta prasīda madhusūdana // BrP_49.22 //
jarāvyādhiśatair yukto nānāduḥkhair nipīḍitaḥ /
harṣaśokānvito mūḍhaḥ karmapāśaiḥ suyantritaḥ // BrP_49.23 //
patito 'haṃ mahāraudre ghore saṃsārasāgare /
viṣamodakaduṣpāre rāgadveṣajhaṣākule // BrP_49.24 //
indriyāvartagambhīre tṛṣṇāśokormisaṃkule /
nirāśraye nirālambe niḥsāre 'tyantacañcale // BrP_49.25 //
māyayā mohitas tatra bhramāmi suciraṃ prabho /
nānājātisahasreṣu jāyamānaḥ punaḥ punaḥ // BrP_49.26 //
mayā janmāny anekāni sahasrāṇy ayutāni ca /
vividhāny anubhūtāni saṃsāre 'smiñ janārdana // BrP_49.27 //
vedāḥ sāṅgā mayādhītāḥ śāstrāṇi vividhāni ca /
itihāsapurāṇāni tathā śilpāny anekaśaḥ // BrP_49.28 //
asaṃtoṣāś ca saṃtoṣāḥ saṃcayāpacayā vyayāḥ /
mayā prāptā jagannātha kṣayavṛddhyakṣayetarāḥ // BrP_49.29 //
bhāryārimitrabandhūnāṃ viyogāḥ saṃgamās tathā /
pitaro vividhā dṛṣṭā mātaraś ca tathā mayā // BrP_49.30 //
duḥkhāni cānubhūtāni yāni saukhyāny anekaśaḥ /
prāptāś ca bāndhavāḥ putrā bhrātaro jñātayas tathā // BrP_49.31 //
mayoṣitaṃ tathā strīṇāṃ koṣṭhe viṇmūtrapicchale /
garbhavāse mahāduḥkham anubhūtaṃ tathā prabho // BrP_49.32 //
duḥkhāni yāny anekāni bālyayauvanagocare /
vārdhake ca hṛṣīkeśa tāni prāptāni vai mayā // BrP_49.33 //
maraṇe yāni duḥkhāni yamamārge yamālaye /
mayā tāny anubhūtāni narake yātanās tathā // BrP_49.34 //
kṛmikīṭadrumāṇāṃ ca hastyaśvamṛgapakṣiṇām /
mahiṣoṣṭragavāṃ caiva tathānyeṣāṃ vanaukasām // BrP_49.35 //
dvijātīnāṃ ca sarveṣāṃ śūdrāṇāṃ caiva yoniṣu /
dhanināṃ kṣatriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.36 //
nṛpāṇāṃ nṛpabhṛtyānāṃ tathānyeṣāṃ ca dehinām /
gṛheṣu teṣām utpanno deva cāhaṃ punaḥ punaḥ // BrP_49.37 //
gato 'smi dāsatāṃ nātha bhṛtyānāṃ bahuśo nṛṇām /
daridratvaṃ ceśvaratvaṃ svāmitvaṃ ca tathā gataḥ // BrP_49.38 //
hato mayā hatāś cānye ghātito ghātitās tathā /
dattaṃ mamānyair anyebhyo mayā dattam anekaśaḥ // BrP_49.39 //
pitṛmātṛsuhṛdbhrātṛ- kalatrāṇāṃ kṛtena ca /
dhanināṃ śrotriyāṇāṃ ca daridrāṇāṃ tapasvinām // BrP_49.40 //
uktaṃ dainyaṃ ca vividhaṃ tyaktvā lajjāṃ janārdana /
devatiryaṅmanuṣyeṣu sthāvareṣu careṣu ca // BrP_49.41 //
na vidyate tathā sthānaṃ yatrāhaṃ na gataḥ prabho /
kadā me narake vāsaḥ kadā svarge jagatpate // BrP_49.42 //
kadā manuṣyalokeṣu kadā tiryaggateṣu ca /
jalayantre yathā cakre ghaṭī rajjunibandhanā // BrP_49.43 //
yāti cordhvam adhaś caiva kadā madhye ca tiṣṭhati /
tathā cāhaṃ suraśreṣṭha karmarajjusamāvṛtaḥ // BrP_49.44 //
adhaś cordhvaṃ tathā madhye bhraman gacchāmi yogataḥ /
evaṃ saṃsāracakre 'smin bhairave romaharṣaṇe // BrP_49.45 //
bhramāmi suciraṃ kālaṃ nāntaṃ paśyāmi karhicit /
na jāne kiṃ karomy adya hare vyākulitendriyaḥ // BrP_49.46 //
śokatṛṣṇābhibhūto 'haṃ kāṃdiśīko vicetanaḥ /
idānīṃ tvām ahaṃ deva vihvalaḥ śaraṇaṃ gataḥ // BrP_49.47 //
trāhi māṃ duḥkhitaṃ kṛṣṇa magnaṃ saṃsārasāgare /
kṛpāṃ kuru jagannātha bhaktaṃ māṃ yadi manyase // BrP_49.48 //
tvadṛte nāsti me bandhur yo 'sau cintāṃ kariṣyati /
deva tvāṃ nātham āsādya na bhayaṃ me 'sti kutracit // BrP_49.49 //
jīvite maraṇe caiva yogakṣeme 'thavā prabho /
ye tu tvāṃ vidhivad deva nārcayanti narādhamāḥ // BrP_49.50 //
sugatis tu kathaṃ teṣāṃ bhavet saṃsārabandhanāt /
kiṃ teṣāṃ kulaśīlena vidyayā jīvitena ca // BrP_49.51 //
yeṣāṃ na jāyate bhaktir jagaddhātari keśave /
prakṛtiṃ tv āsurīṃ prāpya ye tvāṃ nindanti mohitāḥ // BrP_49.52 //
patanti narake ghore jāyamānāḥ punaḥ punaḥ /
na teṣāṃ niṣkṛtis tasmād vidyate narakārṇavāt // BrP_49.53 //
ye dūṣayanti durvṛttās tvāṃ deva puruṣādhamāḥ /
yatra yatra bhavej janma mama karmanibandhanāt // BrP_49.54 //
tatra tatra hare bhaktis tvayi cāstu dṛḍhā sadā /
ārādhya tvāṃ surā daityā narāś cānye 'pi saṃyatāḥ // BrP_49.55 //
avāpuḥ paramāṃ siddhiṃ kas tvāṃ deva na pūjayet /
na śaknuvanti brahmādyāḥ stotuṃ tvāṃ tridaśā hare // BrP_49.56 //
kathaṃ mānuṣabuddhyāhaṃ staumi tvāṃ prakṛteḥ param /
tathā cājñānabhāvena saṃstuto 'si mayā prabho // BrP_49.57 //
tat kṣamasvāparādhaṃ me yadi te 'sti dayā mayi /
kṛtāparādhe 'pi hare kṣamāṃ kurvanti sādhavaḥ // BrP_49.58 //
tasmāt prasīda deveśa bhaktasnehaṃ samāśritaḥ /
stuto 'si yan mayā deva bhaktibhāvena cetasā /
sāṅgaṃ bhavatu tat sarvaṃ vāsudeva namo 'stu te // BrP_49.59 //
{brahmovāca: }
itthaṃ stutas tadā tena prasanno garuḍadhvajaḥ /
dadau tasmai muniśreṣṭhāḥ sakalaṃ manasepsitam // BrP_49.60 //
yaḥ saṃpūjya jagannāthaṃ pratyahaṃ stauti mānavaḥ /
stotreṇānena matimān sa mokṣaṃ labhate dhruvam // BrP_49.61 //
trisaṃdhyaṃ yo japed vidvān idaṃ stotravaraṃ śuciḥ /
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate naraḥ // BrP_49.62 //
yaḥ paṭhec chṛṇuyād vāpi śrāvayed vā samāhitaḥ /
sa lokaṃ śāśvataṃ viṣṇor yāti nirdhūtakalmaṣaḥ // BrP_49.63 //
dhanyaṃ pāpaharaṃ cedaṃ bhuktimuktipradaṃ śivam /
guhyaṃ sudurlabhaṃ puṇyaṃ na deyaṃ yasya kasyacit // BrP_49.64 //
na nāstikāya mūrkhāya na kṛtaghnāya mānine /
na duṣṭamataye dadyān nābhaktāya kadācana // BrP_49.65 //
dātavyaṃ bhaktiyuktāya guṇaśīlānvitāya ca /
viṣṇubhaktāya śāntāya śraddhānuṣṭhānaśāline // BrP_49.66 //
idaṃ samastāghavināśahetuḥ BrP_49.67a
kāruṇyasaṃjñaṃ sukhamokṣadaṃ ca BrP_49.67b
aśeṣavāñchāphaladaṃ variṣṭhaṃ BrP_49.67c
stotraṃ mayoktaṃ puruṣottamasya BrP_49.67d
ye taṃ susūkṣmaṃ vimalā murāriṃ BrP_49.68a
dhyāyanti nityaṃ puruṣaṃ purāṇam BrP_49.68b
te muktibhājaḥ praviśanti viṣṇuṃ BrP_49.68c
mantrair yathājyaṃ hutam adhvarāgnau BrP_49.68d
ekaḥ sa devo bhavaduḥkhahantā BrP_49.69a
paraḥ pareṣāṃ na tato 'sti cānyat BrP_49.69b
draṣṭā sa pātā sa tu nāśakartā BrP_49.69c
viṣṇuḥ samastākhilasārabhūtaḥ BrP_49.69d
kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ BrP_49.70a
yajñaiś ca dānaiś ca tapobhir ugraiḥ BrP_49.70b
yeṣāṃ na bhaktir bhavatīha kṛṣṇe BrP_49.70c
jagadgurau mokṣasukhaprade ca BrP_49.70d
loke sa dhanyaḥ sa śuciḥ sa vidvān BrP_49.71a
makhais tapobhiḥ sa guṇair variṣṭhaḥ BrP_49.71b
jñātā sa dātā sa tu satyavaktā BrP_49.71c
yasyāsti bhaktiḥ puruṣottamākhye BrP_49.71d
{brahmovāca: }
stutvaivaṃ muniśārdūlāḥ praṇamya ca sanātanam /
vāsudevaṃ jagannāthaṃ sarvakāmaphalapradam // BrP_50.1 //
cintāviṣṭo mahīpālaḥ kuśān āstīrya bhūtale /
vastraṃ ca tanmanā bhūtvā suṣvāpa dharaṇītale // BrP_50.2 //
kathaṃ pratyakṣam abhyeti devadevo janārdanaḥ /
mama cārtiharo devas tadāsāv iti cintayan // BrP_50.3 //
suptasya tasya nṛpater vāsudevo jagadguruḥ /
ātmānaṃ darśayām āsa śaṅkhacakragadābhṛtam // BrP_50.4 //
sa dadarśa tu saprema devadevaṃ jagadgurum /
śaṅkhacakradharaṃ devaṃ gadācakrograpāṇinam // BrP_50.5 //
śārṅgabāṇadharaṃ devaṃ jvalattejotimaṇḍalam /
yugāntādityavarṇābhaṃ nīlavaidūryasaṃnibham // BrP_50.6 //
suparṇāṃse tam āsīnaṃ ṣoḍaśārdhabhujaṃ śubham /
sa cāsmai prābravīd dhīrāḥ sādhu rājan mahāmate // BrP_50.7 //
kratunānena divyena tathā bhaktyā ca śraddhayā /
tuṣṭo 'smi te mahīpāla vṛthā kim anuśocasi // BrP_50.8 //
yad atra pratimā rājañ jagatpūjyā sanātanī /
yathā sā prāpyate bhūpa tadupāyaṃ bravīmi te // BrP_50.9 //
gatāyām adya śarvaryāṃ nirmale bhāskarodite /
sāgarasya jalasyānte nānādrumavibhūṣite // BrP_50.10 //
jalaṃ tathaiva velāyāṃ dṛśyate tatra vai mahat /
lavaṇasyodadhe rājaṃs taraṅgaiḥ samabhiplutam // BrP_50.11 //
kūlānte hi mahāvṛkṣaḥ sthitaḥ sthalajaleṣu ca /
velābhir hanyamānaś ca na cāsau kampate drumaḥ // BrP_50.12 //
paraśum ādāya hastena ūrmer antas tato vraja /
ekākī viharan rājan sa tvaṃ paśyasi pādapam // BrP_50.13 //
īdṛk cihnaṃ samālokya chedaya tvam aśaṅkitaḥ /
chedyamānaṃ tu taṃ vṛkṣaṃ prātar adbhutadarśanam // BrP_50.14 //
dṛṣṭvā tenaiva saṃcintya tato bhūpāla darśanāt /
kuru tāṃ pratimāṃ divyāṃ jahi cintāṃ vimohinīm // BrP_50.15 //
{brahmovāca: }
evam uktvā mahābhāgo jagāmādarśanaṃ hariḥ /
sa cāpi svapnam ālokya paraṃ vismayam āgataḥ // BrP_50.16 //
tāṃ niśāṃ sa samudvīkṣya sthitas tadgatamānasaḥ /
vyāharan vaiṣṇavān mantrān sūktaṃ caiva tadātmakam // BrP_50.17 //
pragatāyāṃ rajanyāṃ tu utthito nānyamānasaḥ /
sa snātvā sāgare samyag yathāvad vidhinā tataḥ // BrP_50.18 //
dattvā dānaṃ ca viprebhyo grāmāṃś ca nagarāṇi ca /
kṛtvā paurvāhṇikaṃ karma jagāma sa nṛpottamaḥ // BrP_50.19 //
na cāśvo na padātiś ca na gajo na ca sārathiḥ /
ekākī sa mahāvelāṃ praviveśa mahīpatiḥ // BrP_50.20 //
taṃ dadarśa mahāvṛkṣaṃ tejasvantaṃ mahādrumam /
mahātigamahārohaṃ puṇyaṃ vipulam eva ca // BrP_50.21 //
mahotsedhaṃ mahākāyaṃ prasuptaṃ ca jalāntike /
sāndramāñjiṣṭhavarṇābhaṃ nāmajātivivarjitam // BrP_50.22 //
naranāthas tadā viprā drumaṃ dṛṣṭvā mudānvitaḥ /
paraśunā śātayām āsa niśitena dṛḍhena ca // BrP_50.23 //
dvaidhīkartumanās tatra babhūvendrasakhaḥ sa ca /
nirīkṣyamāṇe kāṣṭhe tu babhūvādbhutadarśanam // BrP_50.24 //
viśvakarmā ca viṣṇuś ca viprarūpadharāv ubhau /
ājagmatur mahābhāgau tadā tulyāgrajanmanau // BrP_50.25 //
jvalamānau svatejobhir divyasraganulepanau /
atha tau taṃ samāgamya nṛpam indrasakhaṃ tadā // BrP_50.26 //
tāv ūcatur mahārāja kim atra tvaṃ kariṣyasi /
kimarthaṃ ca mahābāho śātitaś ca vanaspatiḥ // BrP_50.27 //
asahāyo mahādurge nirjane gahane vane /
mahāsindhutaṭe caiva kathaṃ vai śātito drumaḥ // BrP_50.28 //
{brahmovāca: }
tayoḥ śrutvā vaco viprāḥ sa tu rājā mudānvitaḥ /
babhāṣe vacanaṃ tābhyāṃ mṛdulaṃ madhuraṃ tathā // BrP_50.29 //
dṛṣṭvā tau brāhmaṇau tatra candrasūryāv ivāgatau /
namaskṛtya jagannāthāv avāṅmukham avasthitaḥ // BrP_50.30 //
{rājovāca: }
devadevam anādyantam anantaṃ jagatāṃ patim /
ārādhayituṃ pratimāṃ karomīti matir mama // BrP_50.31 //
ahaṃ sa devadevena parameṇa mahātmanā /
svapnānte ca samuddiṣṭo bhavadbhyāṃ śrāvitaṃ mayā // BrP_50.32 //
{brahmovāca: }
rājñas tu vacanaṃ śrutvā devendrapratimasya ca /
prahasya tasmai viśveśas tuṣṭo vacanam abravīt // BrP_50.33 //
{viṣṇur uvāca: }
sādhu sādhu mahīpāla yad etan matam uttamam /
saṃsārasāgare ghore kadalīdalasaṃnibhe // BrP_50.34 //
niḥsāre duḥkhabahule kāmakrodhasamākule /
indriyāvartakalile dustare romaharṣaṇe // BrP_50.35 //
nānāvyādhiśatāvarte jalabudbudasaṃnibhe /
yatas te matir utpannā viṣṇor ārādhanāya vai // BrP_50.36 //
dhanyas tvaṃ nṛpaśārdūla guṇaiḥ sarvair alaṃkṛtaḥ /
saprajā pṛthivī dhanyā saśailavanakānanā // BrP_50.37 //
sapuragrāmanagarā caturvarṇair alaṃkṛtā /
yatra tvaṃ nṛpaśārdūla prajāḥ pālayitā prabhuḥ // BrP_50.38 //
ehy ehi sumahābhāga drume 'smin sukhaśītale /
āvābhyāṃ saha tiṣṭha tvaṃ kathābhir dharmasaṃśritaḥ // BrP_50.39 //
ayaṃ mama sahāyas tu āgataḥ śilpināṃ varaḥ /
viśvakarmasamaḥ sākṣān nipuṇaḥ sarvakarmasu /
mayoddiṣṭāṃ tu pratimāṃ karoty eṣa taṭaṃ tyaja // BrP_50.40 //
{brahmovāca: }
śrutvaivaṃ vacanaṃ tasya tadā rājā dvijanmanaḥ /
sāgarasya taṭaṃ tyaktvā gatvā tasya samīpataḥ // BrP_50.41 //
tasthau sa nṛpatiśreṣṭho vṛkṣacchāye suśītale /
tatas tasmai sa viśvātmā dadāv ājñāṃ dvijākṛtiḥ // BrP_50.42 //
śilpimukhyāya viprendrāḥ kuruṣva pratimā iti /
kṛṣṇarūpaṃ paraṃ śāntaṃ padmapattrāyatekṣaṇam // BrP_50.43 //
śrīvatsakaustubhadharaṃ śaṅkhacakragadādharam /
gaurāṅgaṃ kṣīravarṇābhaṃ dvitīyaṃ svastikāṅkitam // BrP_50.44 //
lāṅgalāstradharaṃ devam anantākhyaṃ mahābalam /
devadānavagandharva- yakṣavidyādharoragaiḥ // BrP_50.45 //
na vijñāto hi tasyāntas tenānanta iti smṛtaḥ /
bhaginīṃ vāsudevasya rukmavarṇāṃ suśobhanām // BrP_50.46 //
tṛtīyāṃ vai subhadrāṃ ca sarvalakṣaṇalakṣitām //* BrP_50.47 //
{brahmovāca: }
śrutvaitad vacanaṃ tasya viśvakarmā sukarmakṛt /
tatkṣaṇāt kārayām āsa pratimāḥ śubhalakṣaṇāḥ // BrP_50.48 //
prathamaṃ śuklavarṇābhaṃ śāradendusamaprabham /
āraktākṣaṃ mahākāyaṃ sphaṭāvikaṭamastakam // BrP_50.49 //
nīlāmbaradharaṃ cograṃ balaṃ balamadoddhatam /
kuṇḍalaikadharaṃ divyaṃ gadāmuśaladhāriṇam // BrP_50.50 //
dvitīyaṃ puṇḍarīkākṣaṃ nīlajīmūtasaṃnibham /
atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam // BrP_50.51 //
pītavāsasam atyugraṃ śubhaṃ śrīvatsalakṣaṇam /
cakrapūrṇakaraṃ divyaṃ sarvapāpaharaṃ harim // BrP_50.52 //
tṛtīyāṃ svarṇavarṇābhāṃ padmapattrāyatekṣaṇām /
vicitravastrasaṃchannāṃ hārakeyūrabhūṣitām // BrP_50.53 //
vicitrābharaṇopetāṃ ratnahārāvalambitām /
pīnonnatakucāṃ ramyāṃ viśvakarmā vinirmame // BrP_50.54 //
sa tu rājādbhutaṃ dṛṣṭvā kṣaṇenaikena nirmitāḥ /
divyavastrayugacchannā nānāratnair alaṃkṛtāḥ // BrP_50.55 //
sarvalakṣaṇasaṃpannāḥ pratimāḥ sumanoharāḥ /
vismayaṃ paramaṃ gatvā idaṃ vacanam abravīt // BrP_50.56 //
{indradyumna uvāca: }
kiṃ devau samanuprāptau dvijarūpadharāv ubhau /
ubhau cādbhutakarmāṇau devavṛttāv amānuṣau // BrP_50.57 //
devau vā mānuṣau vāpi yakṣavidyādharau yuvām /
kiṃ nu brahmahṛṣīkeśau kiṃ vasū kim utāśvinau // BrP_50.58 //
na vedmi satyasadbhāvau māyārūpeṇa saṃsthitau /
yuvāṃ gato 'smi śaraṇam ātmā tu me prakāśyatām // BrP_50.59 //
{śrībhagavān uvāca: }
nāhaṃ devo na yakṣo vā na daityo na ca devarāṭ /
na brahmā na ca rudro 'haṃ viddhi māṃ puruṣottamam // BrP_51.1 //
artihā sarvalokānām anantabalapauruṣaḥ /
ārādhanīyo bhūtānām anto yasya na vidyate // BrP_51.2 //
paṭhyate sarvaśāstreṣu vedānteṣu nigadyate /
yam āhur jñānagamyeti vāsudeveti yoginaḥ // BrP_51.3 //
aham eva svayaṃ brahmā ahaṃ viṣṇuḥ śivo 'py aham /
indro 'haṃ devarājaś ca jagatsaṃyamano yamaḥ // BrP_51.4 //
pṛthivyādīni bhūtāni tretāgnir hutabhuṅ nṛpa /
varuṇo 'pāṃ patiś cāhaṃ dharitrī ca mahīdharaḥ // BrP_51.5 //
yat kiṃcid vāṅmayaṃ loke jagat sthāvarajaṅgamam /
carācaraṃ ca yad viśvaṃ madanyan nāsti kiṃcana // BrP_51.6 //
prīto 'haṃ te nṛpaśreṣṭha varaṃ varaya suvrata /
yad iṣṭaṃ tat prayacchāmi hṛdi yat te vyavasthitam // BrP_51.7 //
maddarśanam apuṇyānāṃ svapnānte 'pi na jāyate /
tvaṃ punar dṛḍhabhaktitvāt pratyakṣaṃ dṛṣṭavān asi // BrP_51.8 //
{brahmovāca: }
śrutvaivaṃ vāsudevasya vacanaṃ tasya bho dvijāḥ /
romāñcitatanur bhūtvā idaṃ stotraṃ jagau nṛpaḥ // BrP_51.9 //
{rājovāca: }
śriyaḥ kānta namas te 'stu śrīpate pītavāsase /
śrīda śrīśa śrīnivāsa namas te śrīniketana // BrP_51.10 //
ādyaṃ puruṣam īśānaṃ sarveśaṃ sarvatomukham /
niṣkalaṃ paramaṃ devaṃ praṇato 'smi sanātanam // BrP_51.11 //
śabdātītaṃ guṇātītaṃ bhāvābhāvavivarjitam /
nirlepaṃ nirguṇaṃ sūkṣmaṃ sarvajñaṃ sarvabhāvanam // BrP_51.12 //
prāvṛṇmeghapratīkāśaṃ gobrāhmaṇahite ratam /
sarveṣām eva goptāraṃ vyāpinaṃ sarvabhāvinam // BrP_51.13 //
śaṅkhacakradharaṃ devaṃ gadāmuśaladhāriṇam /
namasye varadaṃ devaṃ nīlotpaladalacchavim // BrP_51.14 //
nāgaparyaṅkaśayanaṃ kṣīrodārṇavaśāyinam /
namasye 'haṃ hṛṣīkeśaṃ sarvapāpaharaṃ harim // BrP_51.15 //
punas tvāṃ devadeveśaṃ namasye varadaṃ vibhum /
sarvalokeśvaraṃ viṣṇuṃ mokṣakāraṇam avyayam // BrP_51.16 //
{brahmovāca: }
evaṃ stutvā tu taṃ devaṃ praṇipatya kṛtāñjaliḥ /
uvāca praṇato bhūtvā nipatya dharaṇītale // BrP_51.17 //
{rājovāca: }
prīto 'si yadi me nātha vṛṇomi varam uttamam /
devāsurāḥ sagandharvā yakṣarakṣomahoragāḥ // BrP_51.18 //
siddhavidyādharāḥ sādhyāḥ kiṃnarā guhyakās tathā /
ṛṣayo ye mahābhāgā nānāśāstraviśāradāḥ // BrP_51.19 //
parivrāḍyogayuktāś ca vedatattvārthacintakāḥ /
mokṣamārgavido ye 'nye dhyāyanti paramaṃ padam // BrP_51.20 //
nirguṇaṃ nirmalaṃ śāntaṃ yat paśyanti manīṣinaḥ /
tat padaṃ gantum icchāmi tvatprasādāt sudurlabham // BrP_51.21 //
{śrībhagavān uvāca: }
sarvaṃ bhavatu bhadraṃ te yatheṣṭaṃ sarvam āpnuhi /
bhaviṣyati yathākāmaṃ matprasādān na saṃśayaḥ // BrP_51.22 //
daśa varṣasahasrāṇi tathā nava śatāni ca /
avicchinnaṃ mahārājyaṃ kuru tvaṃ nṛpasattama // BrP_51.23 //
prayāsyasi padaṃ divyaṃ durlabhaṃ yat surāsuraiḥ /
pūrṇamanorathaṃ śāntaṃ guhyam avyaktam avyayam // BrP_51.24 //
parāt parataraṃ sūkṣmaṃ nirlepaṃ niṣkalaṃ dhruvam /
cintāśokavinirmuktaṃ kriyākāraṇavarjitam // BrP_51.25 //
tad ahaṃ darśayiṣyāmi jñeyākhyaṃ paramaṃ padam /
yaṃ prāpya paramānandaṃ prāpsyasi paramāṃ gatim // BrP_51.26 //
kīrtiś ca tava rājendra bhavaty atra mahītale /
yāvad ghanā nabho yāvad yāvac candrārkatārakam // BrP_51.27 //
yāvat samudrāḥ saptaiva yāvan mervādiparvatāḥ /
tiṣṭhanti divi devāś ca tāvat sarvatra cāvyayā // BrP_51.28 //
indradyumnasaro nāma tīrthaṃ yajñāṅgasaṃbhavam /
yatra snātvā sakṛl lokaḥ śakralokam avāpnuyāt // BrP_51.29 //
dāpayiṣyati yaḥ piṇḍāṃs taṭe 'smin sarasaḥ śubhe /
kulaikaviṃśam uddhṛtya śakralokaṃ gamiṣyati // BrP_51.30 //
pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ /
vimānena vaset tatra yāvad indrāś caturdaśa // BrP_51.31 //
saraso dakṣiṇe bhāge nairṛtyāṃ tu samāśrite /
nyagrodhas tiṣṭhate tatra tatsamīpe tu maṇḍapaḥ // BrP_51.32 //
ketakīvanasaṃchanno nānāpādapasaṃkulaḥ /
nārikelair asaṃkhyeyaiś campakair bakulāvṛtaiḥ // BrP_51.33 //
aśokaiḥ karṇikāraiś ca puṃnāgair nāgakesaraiḥ /
pāṭalāmrātasaralaiś candanair devadārubhiḥ // BrP_51.34 //
nyagrodhāśvatthakhadiraiḥ pārijātaiḥ sahārjunaiḥ /
hintālaiś caiva tālaiś ca śiṃśapair badarais tathā // BrP_51.35 //
karañjair lakucaiḥ plakṣaiḥ panasair bilvadhātukaiḥ /
anyair bahuvidhair vṛkṣaiḥ śobhitaḥ samalaṃkṛtaḥ // BrP_51.36 //
āṣāḍhasya site pakṣe pañcamyāṃ pitṛdaivate /
ṛkṣe neṣyanti nas tatra nītvā sapta dināni vai // BrP_51.37 //
maṇḍape sthāpayiṣyanti suveśyābhiḥ suśobhanaiḥ /
krīḍāviśeṣabahulair nṛtyagītamanoharaiḥ // BrP_51.38 //
cāmaraiḥ svarṇadaṇḍaiś ca vyajanai ratnabhūṣaṇaiḥ /
vījayantas tathāsmabhyaṃ sthāpayiṣyanti maṅgalāḥ // BrP_51.39 //
brahmacārī yatiś caiva snātakāś ca dvijottamāḥ /
vānaprasthā gṛhasthāś ca siddhāś cānye ca brāhmaṇāḥ // BrP_51.40 //
nānāvarṇapadaiḥ stotrair ṛgyajuḥsāmanisvanaiḥ /
kariṣyanti stutiṃ rājan rāmakeśavayoḥ punaḥ // BrP_51.41 //
tataḥ stutvā ca dṛṣṭvā ca saṃpraṇamya ca bhaktitaḥ /
naro varṣāyutaṃ divyaṃ śrīmaddharipure vaset // BrP_51.42 //
pūjyamāno 'psarobhiś ca gandharvair gītanisvanaiḥ /
harer anucaras tatra krīḍate keśavena vai // BrP_51.43 //
vimānenārkavarṇena ratnahāreṇa bhrājatā /
sarvakāmair mahābhogais tiṣṭhate bhuvanottame // BrP_51.44 //
tapaḥkṣayādihāgatya manuṣyo brāhmaṇo bhavet /
koṭīdhanapatiḥ śrīmāṃś caturvedī bhaved dhruvam // BrP_51.45 //
{brahmovāca: }
evaṃ tasmai varaṃ dattvā kṛtvā ca samayaṃ hariḥ /
jagāmādarśanaṃ viprāḥ sahito viśvakarmaṇā // BrP_51.46 //
sa tu rājā tadā hṛṣṭo romāñcitatanūruhaḥ /
kṛtakṛtyam ivātmānaṃ mene saṃdarśanād dhareḥ // BrP_51.47 //
tataḥ kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca varapradām /
rathair vimānasaṃkāśair maṇikāñcanacitritaiḥ // BrP_51.48 //
saṃvāhya tās tadā rājā mahāmaṅgalaniḥsvanaiḥ /
ānayām āsa matimān sāmātyaḥ sapurohitaḥ // BrP_51.49 //
nānāvāditranirghoṣair nānāvedasvanaiḥ śubhaiḥ /
saṃsthāpya ca śubhe deśe pavitre sumanohare // BrP_51.50 //
tataḥ śubhatithau kāle nakṣatre śubhalakṣaṇe /
pratiṣṭhāṃ kārayām āsa sumuhūrte dvijaiḥ saha // BrP_51.51 //
yathoktena vidhānena vidhidṛṣṭena karmaṇā /
ācāryānumatenaiva sarvaṃ kṛtvā mahīpatiḥ // BrP_51.52 //
ācāryāya tadā dattvā dakṣiṇāṃ vidhivat prabhuḥ /
ṛtvigbhyaś ca vidhānena tathānyebhyo dhanaṃ dadau // BrP_51.53 //
kṛtvā pratiṣṭhāṃ vidhivat prāsāde bhavanottame /
sthāpayām āsa tān sarvān vidhidṛṣṭena karmaṇā // BrP_51.54 //
tataḥ saṃpūjya vidhinā nānāpuṣpaiḥ sugandhibhiḥ /
suvarṇamaṇimuktādyair nānāvastraiḥ suśobhanaiḥ // BrP_51.55 //
ratnaiś ca vividhair divyair āsanair grāmapattanaiḥ /
dadau cānyān sa viṣayān purāṇi nagarāṇi ca // BrP_51.56 //
evaṃ bahuvidhaṃ dattvā rājyaṃ kṛtvā yathocitam /
iṣṭvā ca vividhair yajñair dattvā dānāny anekaśaḥ // BrP_51.57 //
kṛtakṛtyas tato rājā tyaktasarvaparigrahaḥ /
jagāma paramaṃ sthānaṃ tad viṣṇoḥ paramaṃ padam // BrP_51.58 //
evaṃ mayā muniśreṣṭhāḥ kathito vo nṛpottamaḥ /
kṣetrasya caiva māhātmyaṃ kim anyac chrotum icchatha // BrP_51.59 //
{viṣṇur uvāca: }
śrutvaivaṃ vacanaṃ tasya brahmaṇo 'vyaktajanmanaḥ /
āścaryaṃ menire viprāḥ papracchuś ca punar mudā // BrP_51.60 //
{munaya ūcuḥ: }
kasmin kāle suraśreṣṭha gantavyaṃ puruṣottamam /
vidhinā kena kartavyaṃ pañcatīrtham iti prabho // BrP_51.61 //
ekaikasya ca tīrthasya snānadānasya yat phalam /
devatāprekṣaṇe caiva brūhi sarvaṃ pṛthak pṛthak // BrP_51.62 //
{brahmovāca: }
nirāhāraḥ kurukṣetre pādenaikena yas tapet /
jitendriyo jitakrodhaḥ saptasaṃvatsarāyutam // BrP_51.63 //
dṛṣṭvā sadā jyeṣṭhaśukla- dvādaśyāṃ puruṣottamam /
kṛtopavāsaḥ prāpnoti tato 'dhikataraṃ phalam // BrP_51.64 //
tasmāj jyeṣṭhe muniśreṣṭhāḥ prayatnena susaṃyataiḥ /
svargalokepsuviprādyair draṣṭavyaḥ puruṣottamaḥ // BrP_51.65 //
pañcatīrthaṃ tu vidhivat kṛtvā jyeṣṭhe narottamaḥ /
śuklapakṣasya dvādaśyāṃ paśyet taṃ puruṣottamam // BrP_51.66 //
ye paśyanty avyayaṃ devaṃ dvādaśyāṃ puruṣottamam /
te viṣṇulokam āsādya na cyavante kadācana // BrP_51.67 //
tasmāj jyeṣṭhe prayatnena gantavyaṃ bho dvijottamāḥ /
kṛtvā tasmin pañcatīrthaṃ draṣṭavyaḥ puruṣottamaḥ // BrP_51.68 //
sudūrastho 'pi yo bhaktyā kīrtayet puruṣottamam /
ahany ahani śuddhātmā so 'pi viṣṇupuraṃ vrajet // BrP_51.69 //
yātrāṃ karoti kṛṣṇasya śraddhayā yaḥ samāhitaḥ /
sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_51.70 //
cakraṃ dṛṣṭvā harer dūrāt prāsādopari saṃsthitam /
sahasā mucyate pāpān naro bhaktyā praṇamya tat // BrP_51.71 //
{brahmovāca: }
āsīt kalpe muniśreṣṭhāḥ saṃpravṛtte mahākṣaye /
naṣṭe 'rkacandre pavane naṣṭe sthāvarajaṅgame // BrP_52.1 //
udite pralayāditye pracaṇḍe ghanagarjite /
vidyudutpātasaṃghātaiḥ saṃbhagne taruparvate // BrP_52.2 //
loke ca saṃhṛte sarve mahadulkānibarhaṇe /
śuṣkeṣu sarvatoyeṣu saraḥsu ca saritsu ca // BrP_52.3 //
tataḥ saṃvartako vahnir vāyunā saha bho dvijāḥ /
lokaṃ tu prāviśat sarvam ādityair upaśobhitam // BrP_52.4 //
paścāt sa pṛthivīṃ bhittvā praviśya ca rasātalam /
devadānavayakṣāṇāṃ bhayaṃ janayate mahat // BrP_52.5 //
nirdahan nāgalokaṃ ca yac ca kiṃcit kṣitāv iha /
adhastān muniśārdūlāḥ sarvaṃ nāśayate kṣaṇāt // BrP_52.6 //
tato yojanaviṃśānāṃ sahasrāṇi śatāni ca /
nirdahaty āśugo vāyuḥ sa ca saṃvartako 'nalaḥ // BrP_52.7 //
sadevāsuragandharvaṃ sayakṣoragarākṣasam /
tato dahati saṃdīptaḥ sarvam eva jagat prabhuḥ // BrP_52.8 //
pradīpto 'sau mahāraudraḥ kalpāgnir iti saṃśrutaḥ /
mahājvālo mahārciṣmān saṃpradīptamahāsvanaḥ // BrP_52.9 //
sūryakoṭipratīkāśo jvalann iva sa tejasā /
trailokyaṃ cādahat tūrṇaṃ sasurāsuramānuṣam // BrP_52.10 //
evaṃvidhe mahāghore mahāpralayadāruṇe /
ṛṣiḥ paramadharmātmā dhyānayogaparo 'bhavat // BrP_52.11 //
ekaḥ saṃtiṣṭhate viprā mārkaṇḍeyeti viśrutaḥ /
mohapāśair nibaddho 'sau kṣuttṛṣṇākulitendriyāḥ // BrP_52.12 //
sa dṛṣṭvā taṃ mahāvahniṃ śuṣkakaṇṭhauṣṭhatālukaḥ /
tṛṣṇārtaḥ praskhalan viprās tadāsau bhayavihvalaḥ // BrP_52.13 //
babhrāma pṛthivīṃ sarvāṃ kāṃdiśīko vicetanaḥ /
trātāraṃ nādhigacchan vai itaś cetaś ca dhāvati // BrP_52.14 //
na lebhe ca tadā śarma yatra viśrāmyatā dvijāḥ /
karomi kiṃ na jānāmi yasyāhaṃ śaraṇaṃ vraje // BrP_52.15 //
kathaṃ paśyāmi taṃ devaṃ puruṣeśaṃ sanātanam /
iti saṃcintayan devam ekāgreṇa sanātanam // BrP_52.16 //
prāptavāṃs tat padaṃ divyaṃ mahāpralayakāraṇam /
puruṣeśam iti khyātaṃ vaṭarājaṃ sanātanam // BrP_52.17 //
tvarāyukto muniś cāsau nyagrodhasyāntikaṃ yayau /
āsādya taṃ muniśreṣṭhās tasya mūle samāviśat // BrP_52.18 //
na kālāgnibhayaṃ tatra na cāṅgārapravarṣaṇam /
na saṃvartāgamas tatra na ca vajrāśanis tathā // BrP_52.19 //
{brahmovāca: }
tato gajakulaprakhyās taḍinmālāvibhūṣitāḥ /
samuttasthur mahāmeghā nabhasy adbhutadarśanāḥ // BrP_53.1 //
kecin nīlotpalaśyāmāḥ kecit kumudasaṃnibhāḥ /
kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ // BrP_53.2 //
kecid dharitasaṃkāśāḥ kākāṇḍasaṃnibhās tathā /
kecit kamalapattrābhāḥ kecid dhiṅgulasaṃnibhāḥ // BrP_53.3 //
kecit puravarākārāḥ kecid girivaropamāḥ /
kecid añjanasaṃkāśāḥ kecin marakataprabhāḥ // BrP_53.4 //
vidyunmālāpinaddhāṅgāḥ samuttasthur mahāghanāḥ /
ghorarūpā mahābhāgā ghorasvananināditāḥ // BrP_53.5 //
tato jaladharāḥ sarve samāvṛṇvan nabhastalam /
tair iyaṃ pṛthivī sarvā saparvatavanākarā // BrP_53.6 //
āpūritā diśaḥ sarvāḥ salilaughapariplutāḥ /
tatas te jaladā ghorā vāriṇā munisattamāḥ // BrP_53.7 //
sarvataḥ plāvayām āsuś coditāḥ parameṣṭhinā /
varṣamāṇā mahātoyaṃ pūrayanto vasuṃdharām // BrP_53.8 //
sughoram aśivaṃ raudraṃ nāśayanti sma pāvakam /
tato dvādaśa varṣāṇi payodāḥ samupaplave // BrP_53.9 //
dhārābhiḥ pūrayanto vai codyamānā mahātmanā /
tataḥ samudrāḥ svāṃ velām atikrāmanti bho dvijāḥ // BrP_53.10 //
parvatāś ca vyaśīryanta mahī cāpsu nimajjati /
sarvataḥ sumahābhrāntās te payodā nabhastalam // BrP_53.11 //
saṃveṣṭayitvā naśyanti vāyuvegasamāhatāḥ /
tatas taṃ mārutaṃ ghoraṃ sa viṣṇur munisattamāḥ // BrP_53.12 //
ādipadmālayo devaḥ pītvā svapiti bho dvijāḥ /
tasminn ekārṇave ghore naṣṭe sthāvarajaṅgame // BrP_53.13 //
naṣṭe devāsuranare yakṣarākṣasavarjite /
tato muniḥ sa viśrānto dhyātvā ca puruṣottamam // BrP_53.14 //
dadarśa cakṣur unmīlya jalapūrṇāṃ vasuṃdharām /
nāpaśyat taṃ vaṭaṃ norvīṃ na digādi na bhāskaram // BrP_53.15 //
na candrārkāgnipavanaṃ na devāsurapannagam /
tasminn ekārṇave ghore tamobhūte nirāśraye // BrP_53.16 //
nimajjan sa tadā viprāḥ saṃtartum upacakrame /
babhrāmāsau muniś cārta itaś cetaś ca saṃplavan // BrP_53.17 //
nimamajja tadā viprās trātāraṃ nādhigacchati /
evaṃ taṃ vihvalaṃ dṛṣṭvā kṛpayā puruṣottamaḥ /
provāca muniśārdūlās tadā dhyānena toṣitaḥ // BrP_53.18 //
{śrībhagavān uvāca: }
vatsa śrānto 'si bālas tvaṃ bhaktatra mama suvrata /
āgacchāgaccha śīghraṃ tvaṃ mārkaṇḍeya mamāntikam // BrP_53.19 //
mā tvayaiva ca bhetavyaṃ saṃprāpto 'si mamāgrataḥ /
mārkaṇḍeya mune dhīra bālas tvaṃ śramapīḍitaḥ // BrP_53.20 //
{brahmovāca: }
tasya tad vacanaṃ śrutvā muniḥ paramakopitaḥ /
uvāca sa tadā viprā vismitaś cābhavan muhuḥ // BrP_53.21 //
{mārkaṇḍeya uvāca: }
ko 'yaṃ nāmnā kīrtayati tapaḥ paribhavann iva /
bahuvarṣasahasrākhyaṃ dharṣayann iva me vapuḥ // BrP_53.22 //
na hy eṣa samudācāro deveṣv api samāhitaḥ /
māṃ brahmā sa ca deveśo dīrghāyur iti bhāṣate // BrP_53.23 //
kas tapo ghoraśiraso mamādya tyaktajīvitaḥ /
mārkaṇḍeyeti coktvā man- mṛtyuṃ gantum ihecchati // BrP_53.24 //
{brahmovāca: }
evam uktvā tadā viprāś cintāviṣṭo 'bhavan muniḥ /
kiṃ svapno 'yaṃ mayā dṛṣṭaḥ kiṃ vā moho 'yam āgataḥ // BrP_53.25 //
itthaṃ cintayatas tasya utpannā duḥkhahā matiḥ /
vrajāmi śaraṇaṃ devaṃ bhaktyāhaṃ puruṣottamam // BrP_53.26 //
sa gatvā śaraṇaṃ devaṃ munis tadgatamānasaḥ /
dadarśa taṃ vaṭaṃ bhūyo viśālaṃ salilopari // BrP_53.27 //
śākhāyāṃ tasya sauvarṇaṃ vistīrṇāyāṃ mahādbhutam /
ruciraṃ divyaparyaṅkaṃ racitaṃ viśvakarmaṇā // BrP_53.28 //
vajravaidūryaracitaṃ maṇividrumaśobhitam /
padmarāgādibhir juṣṭaṃ ratnair anyair alaṃkṛtam // BrP_53.29 //
nānāstaraṇasaṃvītaṃ nānāratnopaśobhitam /
nānāścaryasamāyuktaṃ prabhāmaṇḍalamaṇḍitam // BrP_53.30 //
tasyopari sthitaṃ devaṃ kṛṣṇaṃ bālavapurdharam /
sūryakoṭipratīkāśaṃ dīpyamānaṃ suvarcasam // BrP_53.31 //
caturbhujaṃ sundarāṅgaṃ padmapattrāyatekṣaṇam /
śrīvatsavakṣasaṃ devaṃ śaṅkhacakragadādharam // BrP_53.32 //
vanamālāvṛtoraskaṃ divyakuṇḍaladhāriṇam /
hārabhārārpitagrīvaṃ divyaratnavibhūṣitam // BrP_53.33 //
dṛṣṭvā tadā munir devaṃ vismayotphullalocanaḥ /
romāñcitatanur devaṃ praṇipatyedam abravīt // BrP_53.34 //
{mārkaṇḍeya uvāca: }
aho caikārṇave ghore vinaṣṭe sacarācare /
katham eko hy ayaṃ bālas tiṣṭhaty atra sunirbhayaḥ // BrP_53.35 //
{brahmovāca: }
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca jānann api mahāmuniḥ /
na bubodha tadā devaṃ māyayā tasya mohitaḥ /
yadā na bubudhe cainaṃ tadā khedād uvāca ha // BrP_53.36 //
{mārkaṇḍeya uvāca: }
vṛthā me tapaso vīryaṃ vṛthā jñānaṃ vṛthā kriyā /
vṛthā me jīvitaṃ dīrghaṃ vṛthā mānuṣyam eva ca // BrP_53.37 //
yo 'haṃ suptaṃ na jānāmi paryaṅke divyabālakam //* BrP_53.38 //
{brahmovāca: }
evaṃ saṃcintayan vipraḥ plavamāno vicetanaḥ /
trāṇārthaṃ vihvalaś cāsau nirvedaṃ gatavāṃs tadā // BrP_53.39 //
tato bālārkasaṃkāśaṃ svamahimnā vyavasthitam /
sarvatejomayaṃ viprā na śaśākābhivīkṣitum // BrP_53.40 //
dṛṣṭvā taṃ munim āyāntaṃ sa bālaḥ prahasann iva /
provāca muniśārdūlās tadā meghaughanisvanaḥ // BrP_53.41 //
{śrībhagavān uvāca: }
vatsa jānāmi śrāntaṃ tvāṃ trāṇārthaṃ mām upasthitam /
śarīraṃ viśa me kṣipraṃ viśrāmas te mayoditaḥ // BrP_53.42 //
{brahmovāca: }
śrutvā sa vacanaṃ tasya kiṃcin novāca mohitaḥ /
viveśa vadanaṃ tasya vivṛtaṃ cāvaśo muniḥ // BrP_53.43 //
{brahmovāca: }
sa praviśyodare tasya bālasya munisattamaḥ /
dadarśa pṛthivīṃ kṛtsnāṃ nānājanapadair vṛtām // BrP_54.1 //
lavaṇekṣusurāsarpir- dadhidugdhajalodadhīn /
dadarśa tān samudrāṃś ca jambu plakṣaṃ ca śālmalam // BrP_54.2 //
kuśaṃ krauñcaṃ ca śākaṃ ca puṣkaraṃ ca dadarśa saḥ /
bhāratādīni varṣāṇi tathā sarvāṃś ca parvatān // BrP_54.3 //
meruṃ ca sarvaratnāḍhyaṃ apaśyat kanakācalam /
nānāratnānvitaiḥ śṛṅgair bhūṣitaṃ bahukandaram // BrP_54.4 //
nānāmunijanākīrṇaṃ nānāvṛkṣavanākulam /
nānāsattvasamāyuktaṃ nānāścaryasamanvitam // BrP_54.5 //
vyāghraiḥ siṃhair varāhaiś ca cāmarair mahiṣair gajaiḥ /
mṛgaiḥ śākhāmṛgaiś cānyair bhūṣitaṃ sumanoharam // BrP_54.6 //
śakrādyair vividhair devaiḥ siddhacāraṇapannagaiḥ /
muniyakṣāpsarobhiś ca vṛtaiś cānyaiḥ surālayaiḥ // BrP_54.7 //
{brahmovāca: }
evaṃ sumeruṃ śrīmantam apaśyan munisattamaḥ /
paryaṭan sa tadā vipras tasya bālasya codare // BrP_54.8 //
himavantaṃ hemakūṭaṃ niṣadhaṃ gandhamādanam /
śvetaṃ ca durdharaṃ nīlaṃ kailāsaṃ mandaraṃ girim // BrP_54.9 //
mahendraṃ malayaṃ vindhyaṃ pāriyātraṃ tathārbudam /
sahyaṃ ca śuktimantaṃ ca mainākaṃ vakraparvatam // BrP_54.10 //
etāś cānyāś ca bahavo yāvantaḥ pṛthivīdharāḥ /
tatas tāṃs tu muniśreṣṭhāḥ so 'paśyad ratnabhūṣitān // BrP_54.11 //
kurukṣetraṃ ca pāñcālān matsyān madrān sakekayān /
bāhlīkān śūrasenāṃś ca kāśmīrāṃs taṅgaṇān khasān // BrP_54.12 //
pārvatīyān kirātāṃś ca karṇaprāvaraṇān marūn /
antyajān antyajātīṃś ca so 'paśyat tasya codare // BrP_54.13 //
mṛgāñ śākhāmṛgān siṃhān varāhān sṛmarāñ śaśān /
gajāṃś cānyāṃs tathā sattvān so 'paśyat tasya codare // BrP_54.14 //
pṛthivyāṃ yāni tīrthāni grāmāś ca nagarāṇi ca /
kṛṣigorakṣavāṇijyaṃ krayavikrayaṇaṃ tathā // BrP_54.15 //
śakrādīn vibudhāñ śreṣṭhāṃs tathānyāṃś ca divaukasaḥ /
gandharvāpsaraso yakṣān ṛṣīṃś caiva sanātanān // BrP_54.16 //
daityadānavasaṃghāṃś ca nāgāṃś ca munisattamāḥ /
siṃhikātanayāṃś caiva ye cānye suraśatravaḥ // BrP_54.17 //
yat kiṃcit tena loke 'smin dṛṣṭapūrvaṃ carācaram /
apaśyat sa tadā sarvaṃ tasya kukṣau dvijottamāḥ // BrP_54.18 //
athavā kiṃ bahūktena kīrtitena punaḥ punaḥ /
brahmādistambaparyantaṃ yat kiṃcit sacarācaram // BrP_54.19 //
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca dvijottamāḥ /
mahar janas tapaḥ satyam atalaṃ vitalaṃ tathā // BrP_54.20 //
pātālaṃ sutalaṃ caiva vitalaṃ ca rasātalam /
mahātalaṃ ca brahmāṇḍam apaśyat tasya codare // BrP_54.21 //
avyāhatā gatis tasya tadābhūd dvijasattamāḥ /
prasādāt tasya devasya smṛtilopaś ca nābhavat // BrP_54.22 //
bhramamāṇas tadā kukṣau kṛtsnaṃ jagad idaṃ dvijāḥ /
nāntaṃ jagāma dehasya tasya viṣṇoḥ kadācana // BrP_54.23 //
yadāsau nāgataś cāntaṃ tasya dehasya bho dvijāḥ /
tadā taṃ varadaṃ devaṃ śaraṇaṃ gatavān muniḥ // BrP_54.24 //
tato 'sau sahasā viprā vāyuvegena niḥsṛtaḥ /
mahātmano mukhāt tasya vivṛtāt puruṣasya saḥ // BrP_54.25 //
{brahmovāca: }
sa niṣkramyodarāt tasya bālasya munisattamāḥ /
punaś caikārṇavām urvīm apaśyaj janavarjitām // BrP_55.1 //
pūrvadṛṣṭaṃ ca taṃ devaṃ dadarśa śiśurūpiṇam /
śākhāyāṃ vaṭavṛkṣasya paryaṅkopari saṃsthitam // BrP_55.2 //
śrīvatsavakṣasaṃ devaṃ pītavastraṃ caturbhujam /
jagad ādāya tiṣṭhantaṃ padmapattrāyatekṣaṇam // BrP_55.3 //
so 'pi taṃ munim āyāntaṃ plavamānam acetanam /
dṛṣṭvā mukhād viniṣkrāntaṃ provāca prahasann iva // BrP_55.4 //
{śrībhagavān uvāca: }
kaccit tvayoṣitaṃ vatsa viśrāntaṃ ca mamodare /
bhramamāṇaś ca kiṃ tatra āścaryaṃ dṛṣṭavān asi // BrP_55.5 //
bhakto 'si me muniśreṣṭha śrānto 'si ca mamāśritaḥ /
tena tvām upakārāya saṃbhāṣe paśya mām iha // BrP_55.6 //
{brahmovāca: }
śrutvā sa vacanaṃ tasya saṃprahṛṣṭatanūruhaḥ /
dadarśa taṃ suduṣprekṣaṃ ratnair divyair alaṃkṛtam // BrP_55.7 //
prasannā nirmalā dṛṣṭir muhūrtāt tasya bho dvijāḥ /
prasādāt tasya devasya prādurbhūtā punar navā // BrP_55.8 //
raktāṅgulitalau pādau tatas tasya surārcitau /
praṇamya śirasā viprā harṣagadgadayā girā // BrP_55.9 //
kṛtāñjalis tadā hṛṣṭo vismitaś ca punaḥ punaḥ /
dṛṣṭvā taṃ paramātmānaṃ saṃstotum upacakrame // BrP_55.10 //
{mārkaṇḍeya uvāca: }
devadeva jagannātha māyābālavapurdhara /
trāhi māṃ cārupadmākṣa duḥkhitaṃ śaraṇāgatam // BrP_55.11 //
saṃtapto 'smi suraśreṣṭha saṃvartākhyena vahninā /
aṅgāravarṣabhītaṃ ca trāhi māṃ puruṣottama // BrP_55.12 //
śoṣitaś ca pracaṇḍena vāyunā jagadāyunā /
vihvalo 'haṃ tathā śrāntas trāhi māṃ puruṣottama // BrP_55.13 //
tāpitaś ca taśāmātyaiḥ pralayāvartakādibhiḥ /
na śāntim adhigacchāmi trāhi māṃ puruṣottama // BrP_55.14 //
tṛṣitaś ca kṣudhāviṣṭo duḥkhitaś ca jagatpate /
trātāraṃ nātra paśyāmi trāhi māṃ puruṣottama // BrP_55.15 //
asminn ekārṇave ghore vinaṣṭe sacarācare /
na cāntam adhigacchāmi trāhi māṃ puruṣottama // BrP_55.16 //
tavodare ca deveśa mayā dṛṣṭaṃ carācaram /
vismito 'haṃ viṣaṇṇaś ca trāhi māṃ puruṣottama // BrP_55.17 //
saṃsāre 'smin nirālambe prasīda puruṣottama /
prasīda vibudhaśreṣṭha prasīda vibudhapriya // BrP_55.18 //
prasīda vibudhāṃ nātha prasīda vibudhālaya /
prasīda sarvalokeśa jagatkāraṇakāraṇa // BrP_55.19 //
prasīda sarvakṛd deva prasīda mama bhūdhara /
prasīda salilāvāsa prasīda madhusūdana // BrP_55.20 //
prasīda kamalākānta prasīda tridaśeśvara /
prasīda kaṃsakeśīghna prasīdāriṣṭanāśana // BrP_55.21 //
prasīda kṛṣṇa daityaghna prasīda danujāntaka /
prasīda mathurāvāsa prasīda yadunandana // BrP_55.22 //
prasīda śakrāvaraja prasīda varadāvyaya /
tvaṃ mahī tvaṃ jalaṃ deva tvam agnis tvaṃ samīraṇaḥ // BrP_55.23 //
tvaṃ nabhas tvaṃ manaś caiva tvam ahaṃkāra eva ca /
tvaṃ buddhiḥ prakṛtiś caiva sattvādyās tvaṃ jagatpate // BrP_55.24 //
puruṣas tvaṃ jagadvyāpī puruṣād api cottamaḥ /
tvam indriyāṇi sarvāṇi śabdādyā viṣayāḥ prabho // BrP_55.25 //
tvaṃ dikpālāś ca dharmāś ca vedā yajñāḥ sadakṣiṇāḥ /
tvam indras tvaṃ śivo devas tvaṃ havis tvaṃ hutāśanaḥ // BrP_55.26 //
tvaṃ yamaḥ pitṛrāṭ deva tvaṃ rakṣodhipatiḥ svayam /
varuṇas tvam apāṃ nātha tvaṃ vāyus tvaṃ dhaneśvaraḥ // BrP_55.27 //
tvam īśānas tvam anantas tvaṃ gaṇeśaś ca ṣaṇmukhaḥ /
vasavas tvaṃ tathā rudrās tvam ādityāś ca khecarāḥ // BrP_55.28 //
dānavās tvaṃ tathā yakṣās tvaṃ daityāḥ samarudgaṇāḥ /
siddhāś cāpsaraso nāgā gandharvās tvaṃ sacāraṇāḥ // BrP_55.29 //
pitaro vālakhilyāś ca prajānāṃ patayo 'cyuta /
munayas tvam ṛṣigaṇās tvam aśvinau niśācarāḥ // BrP_55.30 //
anyāś ca jātayas tvaṃ hi yat kiṃcij jīvasaṃjñitam /
kiṃ cātra bahunoktena brahmādistambagocaram // BrP_55.31 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca tvaṃ jagat sacarācaram /
yat te rūpaṃ paraṃ deva kūṭastham acalaṃ dhruvam // BrP_55.32 //
brahmādyās tan na jānanti katham anye 'lpamedhasaḥ /
deva śuddhasvabhāvo 'si nityas tvaṃ prakṛteḥ paraḥ // BrP_55.33 //
avyaktaḥ śāśvato 'nantaḥ sarvavyāpī maheśvaraḥ /
tvam ākāśaḥ paraḥ śānto ajas tvaṃ vibhur avyayaḥ // BrP_55.34 //
evaṃ tvāṃ nirguṇaṃ stotuṃ kaḥ śaknoti nirañjanam /
stuto 'si yan mayā deva vikalenālpacetasā /
tat sarvaṃ devadeveśa kṣantum arhasi cāvyaya // BrP_55.35 //
{brahmovāca: }
itthaṃ stutas tadā tena mārkaṇḍeyena bho dvijāḥ /
prītaḥ provāca bhagavān meghagambhīrayā girā // BrP_56.1 //
{śrībhagavān uvāca: }
brūhi kāmaṃ muniśreṣṭha yat te manasi vartate /
dadāmi sarvaṃ viprarṣe matto yad abhivāñchasi // BrP_56.2 //
{brahmovāca: }
śrutvā sa vacanaṃ viprāḥ śiśos tasya mahātmanaḥ /
uvāca paramaprīto munis tadgatamānasaḥ // BrP_56.3 //
{mārkaṇḍeya uvāca: }
jñātum icchāmi deva tvāṃ māyāṃ vai tava cottamām /
tvatprasādāc ca deveśa smṛtir na parihīyate // BrP_56.4 //
drutam antaḥ śarīreṇa satataṃ paryavartitam /
icchāmi puṇḍarīkākṣa jñātuṃ tvām aham avyayam // BrP_56.5 //
iha bhūtvā śiśuḥ sākṣāt kiṃ bhavān avatiṣṭhate /
pītvā jagad idaṃ sarvam etad ākhyātum arhasi // BrP_56.6 //
kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
kiyantaṃ ca tvayā kālam iha stheyam ariṃdama // BrP_56.7 //
jñātum icchāmi deveśa brūhi sarvam aśeṣataḥ /
tvattaḥ kamalapattrākṣa vistareṇa yathātatham /
mahad etad acintyaṃ ca yad ahaṃ dṛṣṭavān prabho // BrP_56.8 //
{brahmovāca: }
ity uktaḥ sa tadā tena devadevo mahādyutiḥ /
sāntvayan sa tadā vākyam uvāca vadatāṃ varaḥ // BrP_56.9 //
{śrībhagavān uvāca: }
kāmaṃ devāś ca māṃ vipra nahi jānanti tattvataḥ /
tava prītyā pravakṣyāmi yathedaṃ visṛjāmy aham // BrP_56.10 //
pitṛbhakto 'si viprarṣe mām eva śaraṇaṃ gataḥ /
tato dṛṣṭo 'smi te sākṣād brahmacaryaṃ ca te mahat // BrP_56.11 //
āpo nārā iti purā saṃjñākarma kṛtaṃ mayā /
tena nārāyaṇo 'smy ukto mama tās tv ayanaṃ sadā // BrP_56.12 //
ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
vidhātā sarvabhūtānāṃ saṃhartā ca dvijottama // BrP_56.13 //
ahaṃ viṣṇur ahaṃ brahmā śakraś cāpi surādhipaḥ /
ahaṃ vaiśravaṇo rājā yamaḥ pretādhipas tathā // BrP_56.14 //
ahaṃ śivaś ca somaś ca kaśyapaś ca prajāpatiḥ /
ahaṃ dhātā vidhātā ca yajñaś cāhaṃ dvijottama // BrP_56.15 //
agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
dyaur mūrdhā khaṃ diśaḥ śrotre tathāpaḥ svedasaṃbhavāḥ // BrP_56.16 //
sadiśaṃ ca nabhaḥ kāyo vāyur manasi me sthitaḥ /
mayā kratuśatair iṣṭaṃ bahubhiś cāptadakṣiṇaiḥ // BrP_56.17 //
yajante vedaviduṣo māṃ devayajane sthitam /
pṛthivyāṃ kṣatriyendrāś ca pārthivāḥ svargakāṅkṣiṇaḥ // BrP_56.18 //
yajante māṃ tathā vaiśyāḥ svargalokajigīṣavaḥ /
catuḥsamudraparyantāṃ merumandarabhūṣaṇām // BrP_56.19 //
śeṣo bhūtvāham eko hi dhārayāmi vasuṃdharām /
vārāhaṃ rūpam āsthāya mameyaṃ jagatī purā // BrP_56.20 //
majjamānā jale vipra vīryeṇāsmi samuddhṛtā /
agniś ca vāḍavo vipra bhūtvāhaṃ dvijasattama // BrP_56.21 //
pibāmy apaḥ samāviṣṭas tāś caiva visṛjāmy aham /
brahma vaktraṃ bhujau kṣatram ūrū me saṃśritā viśaḥ // BrP_56.22 //
pādau śūdrā bhavantīme vikrameṇa krameṇa ca /
ṛgvedaḥ sāmavedaś ca yajurvedas tv atharvaṇaḥ // BrP_56.23 //
mattaḥ prādurbhavanty ete mām eva praviśanti ca /
yatayaḥ śāntiparamā yatātmāno bubhutsavaḥ // BrP_56.24 //
kāmakrodhadveṣamuktā niḥsaṅgā vītakalmaṣāḥ /
sattvasthā nirahaṃkārā nityam adhyātmakovidāḥ // BrP_56.25 //
mām eva satataṃ viprāś cintayanta upāsate /
ahaṃ saṃvartako jyotir ahaṃ saṃvartako 'nalaḥ // BrP_56.26 //
ahaṃ saṃvartakaḥ sūryas tv ahaṃ saṃvartako 'nilaḥ /
tārārūpāṇi dṛśyante yāny etāni nabhastale // BrP_56.27 //
mama vai romakūpāṇi viddhi tvaṃ dvijasattama /
ratnākarāḥ samudrāś ca sarva eva caturdiśaḥ // BrP_56.28 //
vasanaṃ śayanaṃ caiva nilayaṃ caiva viddhi me /
kāmaḥ krodhaś ca harṣaś ca bhayaṃ mohas tathaiva ca // BrP_56.29 //
mamaiva viddhi rūpāṇi sarvāṇy etāni sattama /
prāpnuvanti narā vipra yat kṛtvā karma śobhanam // BrP_56.30 //
satyaṃ dānaṃ tapaś cogram ahiṃsāṃ sarvajantuṣu /
madvidhānena vihitā mama dehavicāriṇaḥ // BrP_56.31 //
mayābhibhūtavijñānāś ceṣṭayanti na kāmataḥ /
samyag vedam adhīyānā yajanto vividhair makhaiḥ // BrP_56.32 //
śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ /
prāptuṃ śakyo na caivāhaṃ narair duṣkṛtakarmabhiḥ // BrP_56.33 //
lobhābhibhūtaiḥ kṛpaṇair anāryair akṛtātmabhiḥ /
tan māṃ mahāphalaṃ viddhi narāṇāṃ bhāvitātmanām // BrP_56.34 //
suduṣprāpaṃ vimūḍhānāṃ māṃ kuyoganiṣeviṇām /
yadā yadā hi dharmasya glānir bhavati sattama // BrP_56.35 //
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham /
daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ // BrP_56.36 //
rākṣasāś cāpi loke 'smin yadotpatsyanti dāruṇāḥ /
tadāhaṃ saṃprasūyāmi gṛheṣu puṇyakarmaṇām // BrP_56.37 //
praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmy aham /
sṛṣṭvā devamanuṣyāṃś ca gandharvoragarākṣasān // BrP_56.38 //
sthāvarāṇi ca bhūtāni saṃharāmy ātmamāyayā /
karmakāle punar deham anucintya sṛjāmy aham // BrP_56.39 //
āviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt /
śvetaḥ kṛtayuge dharmaḥ śyāmas tretāyuge mama // BrP_56.40 //
rakto dvāparam āsādya kṛṣṇaḥ kaliyuge tathā /
trayo bhāgā hy adharmasya tasmin kāle bhavanti ca // BrP_56.41 //
antakāle ca saṃprāpte kālo bhūtvātidāruṇaḥ /
trailokyaṃ nāśayāmy ekaḥ sarvaṃ sthāvarajaṅgamam // BrP_56.42 //
ahaṃ tridharmā viśvātmā sarvalokasukhāvahaḥ /
abhinnaḥ sarvago 'nanto hṛṣīkeśa urukramaḥ // BrP_56.43 //
kālacakraṃ nayāmy eko brahmarūpaṃ mamaiva tat /
śamanaṃ sarvabhūtānāṃ sarvabhūtakṛtodyamam // BrP_56.44 //
evaṃ praṇihitaḥ samyaṅ mamātmā munisattama /
sarvabhūteṣu viprendra na ca māṃ vetti kaścana // BrP_56.45 //
sarvaloke ca māṃ bhaktāḥ pūjayanti ca sarvaśaḥ /
yac ca kiṃcit tvayā prāptaṃ mayi kleśātmakaṃ dvija // BrP_56.46 //
sukhodayāya tat sarvaṃ śreyase ca tavānagha /
yac ca kiṃcit tvayā loke dṛṣṭaṃ sthāvarajaṅgamam // BrP_56.47 //
vihitaḥ sarva evāsau mayātmā bhūtabhāvanaḥ /
ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ // BrP_56.48 //
yāvad yugānāṃ viprarṣe sahasraṃ parivartate /
tāvat svapimi viśvātmā sarvaviśvāni mohayan // BrP_56.49 //
evaṃ sarvam ahaṃ kālam ihāse munisattama /
aśiśuḥ śiśurūpeṇa yāvad brahmā na budhyate // BrP_56.50 //
mayā ca datto viprendra varas te brahmarūpiṇā /
asakṛt parituṣṭena viprarṣigaṇapūjita // BrP_56.51 //
sarvam ekārṇavaṃ kṛtvā naṣṭe sthāvarajaṅgame /
nirgato 'si mayājñātas tatas te darśitaṃ jagat // BrP_56.52 //
abhyantaraṃ śarīrasya praviṣṭo 'si yadā mama /
dṛṣṭvā lokaṃ samastaṃ hi vismito nāvabudhyase // BrP_56.53 //
tato 'si vaktrād viprarṣe drutaṃ niḥsārito mayā /
ākhyātas te mayā cātmā durjñeyo hi surāsuraiḥ // BrP_56.54 //
yāvat sa bhagavān brahmā na budhyeta mahātapāḥ /
tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham // BrP_56.55 //
tato vibuddhe tasmiṃs tu sarvalokapitāmahe /
eko bhūtāni srakṣyāmi śarīrāṇi dvijottama // BrP_56.56 //
ākāśaṃ pṛthivīṃ jyotir vāyuḥ salilam eva ca /
loke yac ca bhavet kiṃcid iha sthāvarajaṅgamam // BrP_56.57 //
{brahmovāca: }
evam uktvā tadā viprāḥ punas taṃ prāha mādhavaḥ /
pūrṇe yugasahasre tu meghagambhīranisvanaḥ // BrP_56.58 //
{śrībhagavān uvāca: }
mune brūhi yadarthaṃ māṃ stutavān paramārthataḥ /
varaṃ vṛṇīṣva yac chreṣṭhaṃ dadāmi nacirād aham // BrP_56.59 //
āyuṣmān asi devānāṃ madbhakto 'si dṛḍhavrataḥ /
tena tvam asi viprendra punar dīrghāyur āpnuhi // BrP_56.60 //
{brahmovāca: }
śrutvā vāṇīṃ śubhāṃ tasya vilokya sa tadā punaḥ /
mūrdhnā nipatya sahasā praṇamya punar abravīt // BrP_56.61 //
{mārkaṇḍeya uvāca: }
dṛṣṭaṃ paraṃ hi deveśa tava rūpaṃ dvijottama /
moho 'yaṃ vigataḥ satyaṃ tvayi dṛṣṭe tu me hare // BrP_56.62 //
evam evam ahaṃ nātha iccheyaṃ tvatprasādataḥ /
lokānāṃ ca hitārthāya nānābhāvapraśāntaye // BrP_56.63 //
śaivabhāgavatānāṃ ca vādārthapratiṣedhakam /
asmin kṣetravare puṇye nirmale puruṣottame // BrP_56.64 //
śivasyāyatanaṃ deva karomi paramaṃ mahat /
pratiṣṭheya tathā tatra tava sthāne ca śaṃkaram // BrP_56.65 //
tato jñāsyanti loke 'sminn ekamūrtī harīśvarau /
pratyuvāca jagannāthaḥ sa punas taṃ mahāmunim // BrP_56.66 //
{śrībhagavān uvāca: }
yad etat paramaṃ devaṃ kāraṇaṃ bhuvaneśvaram /
liṅgam ārādhanārthāya nānābhāvapraśāntaye // BrP_56.67 //
mamādiṣṭena viprendra kuru śīghraṃ śivālayam /
tatprabhāvāc chivaloke tiṣṭha tvaṃ ca tathākṣayam // BrP_56.68 //
śive saṃsthāpite vipra mama saṃsthāpanaṃ bhavet /
nāvayor antaraṃ kiṃcid ekabhāvau dvidhā kṛtau // BrP_56.69 //
yo rudraḥ sa svayaṃ viṣṇur yo viṣṇuḥ sa maheśvaraḥ /
ubhayor antaraṃ nāsti pavanākāśayor iva // BrP_56.70 //
mohito nābhijānāti ya eva garuḍadhvajaḥ /
vṛṣadhvajaḥ sa eveti tripuraghnaṃ trilocanam // BrP_56.71 //
tava nāmāṅkitaṃ tasmāt kuru vipra śivālayam /
uttare devadevasya kuru tīrthaṃ suśobhanam // BrP_56.72 //
mārkaṇḍeyahrado nāma naralokeṣu viśrutaḥ /
bhaviṣyati dvijaśreṣṭha sarvapāpapraṇāśanaḥ // BrP_56.73 //
{brahmovāca: }
ity uktvā sa tadā devas tatraivāntaradhīyata /
mārkaṇḍeyaṃ muniśreṣṭhāḥ sarvavyāpī janārdanaḥ // BrP_56.74 //
{brahmovāca: }
ataḥ paraṃ pravakṣyāmi pañcatīrthavidhiṃ dvijāḥ /
yat phalaṃ snānadānena devatāprekṣaṇena ca // BrP_57.1 //
mārkaṇḍeyahradaṃ gatvā naraś codaṅmukhaḥ śuciḥ /
nimajjet tatra vārāṃs trīn imaṃ mantram udīrayet // BrP_57.2 //
saṃsārasāgare magnaṃ pāpagrastam acetanam /
trāhi māṃ bhaganetraghna tripurāre namo 'stu te // BrP_57.3 //
namaḥ śivāya śāntāya sarvapāpaharāya ca /
snānaṃ karomi deveśa mama naśyatu pātakam // BrP_57.4 //
nābhimātre jale snātvā vidhivad devatā ṛṣīn /
tilodakena matimān pitṝṃś cānyāṃś ca tarpayet // BrP_57.5 //
snātvā tathaiva cācamya tato gacchec chivālayam /
praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇam // BrP_57.6 //
mūlamantreṇa saṃpūjya mārkaṇḍeyasya ceśvaram /
aghoreṇa ca bho viprāḥ praṇipatya prasādayet // BrP_57.7 //
trilocana namas te 'stu namas te śaśibhūṣaṇa /
trāhi māṃ tvaṃ virūpākṣa mahādeva namo 'stu te // BrP_57.8 //
mārkaṇḍeyahrade tv evaṃ snātvā dṛṣṭvā ca śaṃkaram /
daśānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_57.9 //
pāpaiḥ sarvair vinirmuktaḥ śivalokaṃ sa gacchati /
tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_57.10 //
ihalokaṃ samāsādya bhaved vipro bahuśrutaḥ /
śāṃkaraṃ yogam āsādya tato mokṣam avāpnuyāt // BrP_57.11 //
kalpavṛkṣaṃ tato gatvā kṛtvā taṃ triḥ pradakṣiṇam /
pūjayet parayā bhaktyā mantreṇānena taṃ vaṭam // BrP_57.12 //
oṃ namo vyaktarūpāya mahāpralayakāriṇe /
mahadrasopaviṣṭāya nyagrodhāya namo 'stu te // BrP_57.13 //
amaras tvaṃ sadā kalpe hareś cāyatanaṃ vaṭa /
nyagrodha hara me pāpaṃ kalpavṛkṣa namo 'stu te // BrP_57.14 //
bhaktyā pradakṣiṇaṃ kṛtvā natvā kalpavaṭaṃ naraḥ /
sahasā mucyate pāpāj jīrṇatvaca ivoragaḥ // BrP_57.15 //
chāyāṃ tasya samākramya kalpavṛkṣasya bho dvijāḥ /
brahmahatyāṃ naro jahyāt pāpeṣv anyeṣu kā kathā // BrP_57.16 //
dṛṣṭvā kṛṣṇāṅgasaṃbhūtaṃ brahmatejomayaṃ param /
nyagrodhākṛtikaṃ viṣṇuṃ praṇipatya ca bho dvijāḥ // BrP_57.17 //
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti cādhikam /
tathā svavaṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_57.18 //
vainateyaṃ namaskṛtya kṛṣṇasya purataḥ sthitam /
sarvapāpavinirmuktas tato viṣṇupuraṃ vrajet // BrP_57.19 //
dṛṣṭvā vaṭaṃ vainateyaṃ yaḥ paśyet puruṣottamam /
saṃkarṣaṇaṃ subhadrāṃ ca sa yāti paramāṃ gatim // BrP_57.20 //
praviśyāyatanaṃ viṣṇoḥ kṛtvā taṃ triḥ pradakṣiṇam /
saṃkarṣaṇaṃ svamantreṇa bhaktyāpūjya prasādayet // BrP_57.21 //
namas te haladhṛg rāma namas te muśalāyudha /
namas te revatīkānta namas te bhaktavatsala // BrP_57.22 //
namas te balināṃ śreṣṭha namas te dharaṇīdhara /
pralambāre namas te 'stu trāhi māṃ kṛṣṇapūrvaja // BrP_57.23 //
evaṃ prasādya cānantam ajeyaṃ tridaśārcitam /
kailāsaśikharākāraṃ candrāt kāntatarānanam // BrP_57.24 //
nīlavastradharaṃ devaṃ phaṇāvikaṭamastakam /
mahābalaṃ haladharaṃ kuṇḍalaikavibhūṣitam // BrP_57.25 //
rauhiṇeyaṃ naro bhaktyā labhed abhimataṃ phalam /
sarvapāpair vinirmukto viṣṇulokaṃ sa gacchati // BrP_57.26 //
ābhūtasaṃplavaṃ yāvad bhuktvā tatra sukhaṃ naraḥ /
puṇyakṣayād ihāgatya pravare yogināṃ kule // BrP_57.27 //
brāhmaṇapravaro bhūtvā sarvaśāstrārthapāragaḥ /
jñānaṃ tatra samāsādya muktiṃ prāpnoti durlabhām // BrP_57.28 //
evam abhyarcya halinaṃ tataḥ kṛṣṇaṃ vicakṣaṇaḥ /
dvādaśākṣaramantreṇa pūjayet susamāhitaḥ // BrP_57.29 //
dviṣaṭkavarṇamantreṇa bhaktyā ye puruṣottamam /
pūjayanti sadā dhīrās te mokṣaṃ prāpnuvanti vai // BrP_57.30 //
na tāṃ gatiṃ surā yānti yogino naiva somapāḥ /
yāṃ gatiṃ yānti bho viprā dvādaśākṣaratatparāḥ // BrP_57.31 //
tasmāt tenaiva mantreṇa bhaktyā kṛṣṇaṃ jagadgurum /
saṃpūjya gandhapuṣpādyaiḥ praṇipatya prasādayet // BrP_57.32 //
jaya kṛṣṇa jagannātha jaya sarvāghanāśana /
jaya cāṇūrakeśighna jaya kaṃsaniṣūdana // BrP_57.33 //
jaya padmapalāśākṣa jaya cakragadādhara /
jaya nīlāmbudaśyāma jaya sarvasukhaprada // BrP_57.34 //
jaya deva jagatpūjya jaya saṃsāranāśana /
jaya lokapate nātha jaya vāñchāphalaprada // BrP_57.35 //
saṃsārasāgare ghore niḥsāre duḥkhaphenile /
krodhagrāhākule raudre viṣayodakasaṃplave // BrP_57.36 //
nānārogormikalile mohāvartasudustare /
nimagno 'haṃ suraśreṣṭha trāhi māṃ puruṣottama // BrP_57.37 //
evaṃ prasādya deveśaṃ varadaṃ bhaktavatsalam /
sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_57.38 //
pīnāṃsaṃ dvibhujaṃ kṛṣṇaṃ padmapattrāyatekṣaṇam /
mahoraskaṃ mahābāhuṃ pītavastraṃ śubhānanam // BrP_57.39 //
śaṅkhacakragadāpāṇiṃ mukuṭāṅgadabhūṣaṇam /
sarvalakṣaṇasaṃyuktaṃ vanamālāvibhūṣitam // BrP_57.40 //
dṛṣṭvā naro 'ñjaliṃ kṛtvā daṇḍavat praṇipatya ca /
aśvamedhasahasrāṇāṃ phalaṃ prāpnoti vai dvijāḥ // BrP_57.41 //
yat phalaṃ sarvatīrtheṣu snāne dāne prakīrtitam /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.42 //
yat phalaṃ sarvaratnādyair iṣṭe bahusuvarṇake /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.43 //
yat phalaṃ sarvavedeṣu sarvayajñeṣu yat phalam /
tat phalaṃ samavāpnoti naraḥ kṛṣṇaṃ praṇamya ca // BrP_57.44 //
yat phalaṃ sarvadānena vratena niyamena ca /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.45 //
tapobhir vividhair ugrair yat phalaṃ samudāhṛtam /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.46 //
yat phalaṃ brahmacaryeṇa samyak cīrṇena tatkṛtam /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.47 //
yat phalaṃ ca gṛhasthasya yathoktācāravartinaḥ /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.48 //
yat phalaṃ vanavāsena vānaprasthasya kīrtitam /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.49 //
saṃnyāsena yathoktena yat phalaṃ samudāhṛtam /
naras tat phalam āpnoti dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_57.50 //
kiṃ cātra bahunoktena māhātmye tasya bho dvijāḥ /
dṛṣṭvā kṛṣṇaṃ naro bhaktyā mokṣaṃ prāpnoti durlabham // BrP_57.51 //
pāpair vimuktaḥ śuddhātmā kalpakoṭisamudbhavaiḥ /
śriyā paramayā yuktaḥ sarvaiḥ samudito guṇaiḥ // BrP_57.52 //
sarvakāmasamṛddhena vimānena suvarcasā /
trisaptakulam uddhṛtya naro viṣṇupuraṃ vrajet // BrP_57.53 //
tatra kalpaśataṃ yāvad bhuktvā bhogān manoramān /
gandharvāpsarasaiḥ sārdhaṃ yathā viṣṇuś caturbhujaḥ // BrP_57.54 //
cyutas tasmād ihāyāto viprāṇāṃ pravare kule /
sarvajñaḥ sarvavedī ca jāyate gatamatsaraḥ // BrP_57.55 //
svadharmanirataḥ śānto dātā bhūtahite rataḥ /
āsādya vaiṣṇavaṃ jñānaṃ tato muktim avāpnuyāt // BrP_57.56 //
tataḥ saṃpūjya mantreṇa subhadrāṃ bhaktavatsalām /
prasādayet tato viprāḥ praṇipatya kṛtāñjaliḥ // BrP_57.57 //
namas te sarvage devi namas te śubhasaukhyade /
trāhi māṃ padmapattrākṣi kātyāyani namo 'stu te // BrP_57.58 //
evaṃ prasādya tāṃ devīṃ jagaddhātrīṃ jagaddhitām /
baladevasya bhaginīṃ subhadrāṃ varadāṃ śivām // BrP_57.59 //
kāmagena vimānena naro viṣṇupuraṃ vrajet /
ābhūtasaṃplavaṃ yāvat krīḍitvā tatra devavat // BrP_57.60 //
iha mānuṣatāṃ prāpto brāhmaṇo vedavid bhavet /
prāpya yogaṃ hares tatra mokṣaṃ ca labhate dhruvam // BrP_57.61 //
{brahmovāca: }
evaṃ dṛṣṭvā balaṃ kṛṣṇaṃ subhadrāṃ praṇipatya ca /
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate dhruvam // BrP_58.1 //
niṣkramya devatāgārāt kṛtakṛtyo bhaven naraḥ /
praṇamyāyatanaṃ paścād vrajet tatra samāhitaḥ // BrP_58.2 //
indranīlamayo viṣṇur yatrāste vālukāvṛtaḥ /
antardhānagataṃ natvā tato viṣṇupuraṃ vrajet // BrP_58.3 //
sarvadevamayo yo 'sau hatavān asurottamam /
sa āste tatra bho viprāḥ siṃhārdhakṛtavigrahaḥ // BrP_58.4 //
bhaktyā dṛṣṭvā tu taṃ devaṃ praṇamya narakesarīm /
mucyate pātakair martyaḥ samastair nātra saṃśayaḥ // BrP_58.5 //
narasiṃhasya ye bhaktā bhavanti bhuvi mānavāḥ /
na teṣāṃ duṣkṛtaṃ kiṃcit phalaṃ syād yad yad īpsitam // BrP_58.6 //
tasmāt sarvaprayatnena narasiṃhaṃ samāśrayet /
dharmārthakāmamokṣāṇāṃ phalaṃ yasmāt prayacchati // BrP_58.7 //
{munaya ūcuḥ: }
māhātmyaṃ narasiṃhasya sukhadaṃ bhuvi durlabham /
yathā kathayase deva tena no vismayo mahān // BrP_58.8 //
prabhāvaṃ tasya devasya vistareṇa jagatpate /
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_58.9 //
yathā prasīded devo 'sau narasiṃho mahābalaḥ /
bhaktānām upakārāya brūhi deva namo 'stu te // BrP_58.10 //
prasādān narasiṃhasya yā bhavanty atra siddhayaḥ /
brūhi tāḥ kuru cāsmākaṃ prasādaṃ prapitāmaha // BrP_58.11 //
{brahmovāca: }
śṛṇudhvaṃ tasya bho viprāḥ prabhāvaṃ gadato mama /
ajitasyāprameyasya bhuktimuktipradasya ca // BrP_58.12 //
kaḥ śaknoti guṇān vaktuṃ samastāṃs tasya bho dvijāḥ /
siṃhārdhakṛtadehasya pravakṣyāmi samāsataḥ // BrP_58.13 //
yāḥ kāścit siddhayaś cātra śrūyante daivamānuṣāḥ /
prasādāt tasya tāḥ sarvāḥ sidhyanti nātra saṃśayaḥ // BrP_58.14 //
svarge martye ca pātāle dikṣu toye pure nage /
prasādāt tasya devasya bhavaty avyāhatā gatiḥ // BrP_58.15 //
asādhyaṃ tasya devasya nāsty atra sacarācare /
narasiṃhasya bho viprāḥ sadā bhaktānukampinaḥ // BrP_58.16 //
vidhānaṃ tasya vakṣyāmi bhaktānām upakārakam /
yena prasīdec caivāsau siṃhārdhakṛtavigrahaḥ // BrP_58.17 //
śṛṇudhvaṃ muniśārdūlāḥ kalparājaṃ sanātanam /
narasiṃhasya tattvaṃ ca yan na jñātaṃ surāsuraiḥ // BrP_58.18 //
śākayāvakamūlais tu phalapiṇyākasaktukaiḥ /
payobhakṣeṇa viprendrā vartayet sādhakottamaḥ // BrP_58.19 //
kośakaupīnavāsāś ca dhyānayukto jitendriyaḥ /
araṇye vijane deśe parvate sindhusaṃgame // BrP_58.20 //
ūṣare siddhakṣetre ca narasiṃhāśrame tathā /
pratiṣṭhāpya svayaṃ vāpi pūjāṃ kṛtvā vidhānataḥ // BrP_58.21 //
dvādaśyāṃ śuklapakṣasya upoṣya munipuṃgavāḥ /
japel lakṣāṇi vai viṃśan manasā saṃyatendriyaḥ // BrP_58.22 //
upapātakayuktaś ca mahāpātakasaṃyutaḥ /
mukto bhavet tato viprāḥ sādhako nātra saṃśayaḥ // BrP_58.23 //
kṛtvā pradakṣiṇaṃ tatra narasiṃhaṃ prapūjayet /
puṇyagandhādibhir dhūpaiḥ praṇamya śirasā prabhum // BrP_58.24 //
karpūracandanāktāni jātīpuṣpāṇi mastake /
pradadyān narasiṃhasya tataḥ siddhiḥ prajāyate // BrP_58.25 //
bhagavān sarvakāryeṣu na kvacit pratihanyate /
tejaḥ soḍhuṃ na śaktāḥ syur brahmarudrādayaḥ surāḥ // BrP_58.26 //
kiṃ punar dānavā loke siddhagandharvamānuṣāḥ /
vidyādharā yakṣagaṇāḥ sakiṃnaramahoragāḥ // BrP_58.27 //
mantraṃ yān āsurān hantuṃ japanty eke 'nyasādhakāḥ /
te sarve pralayaṃ yānti dṛṣṭvādityāgnivarcasaḥ // BrP_58.28 //
sakṛjjaptaṃ tu kavacaṃ rakṣet sarvam upadravam /
dvirjaptaṃ kavacaṃ divyaṃ rakṣate devadānavāt // BrP_58.29 //
gandharvāḥ kiṃnarā yakṣā vidyādharamahoragāḥ /
bhūtāḥ piśācā rakṣāṃsi ye cānye paripanthinaḥ // BrP_58.30 //
trirjaptaṃ kavacaṃ divyam abhedyaṃ ca surāsuraiḥ /
dvādaśābhyantare caiva yojanānāṃ dvijottamāḥ // BrP_58.31 //
rakṣate bhagavān devo narasiṃho mahābalaḥ /
tato gatvā biladvāram upoṣya rajanītrayam // BrP_58.32 //
palāśakāṣṭhaiḥ prajvālya bhagavantaṃ hutāśanam /
palāśasamidhas tatra juhuyāt trimadhuplutāḥ // BrP_58.33 //
dve śate dvijaśārdūlā vaṣaṭkāreṇa sādhakaḥ /
tato vivaradvāraṃ tu prakaṭaṃ jāyate kṣaṇāt // BrP_58.34 //
tato viśet tu niḥśaṅkaṃ kavacī vivaraṃ budhaḥ /
gacchataḥ saṃkaṭaṃ tasya tamomohaś ca naśyati // BrP_58.35 //
rājamārgaḥ suvistīrṇo dṛśyate bhramarājitaḥ /
narasiṃhaṃ smaraṃs tatra pātālaṃ viśate dvijāḥ // BrP_58.36 //
gatvā tatra japet tattvaṃ narasiṃhākhyam avyayam /
tataḥ strīṇāṃ sahasrāṇi vīṇāvādanakarmaṇām // BrP_58.37 //
nirgacchanti puro viprāḥ svāgataṃ tā vadanti ca /
praveśayanti tā haste gṛhītvā sādhakeśvaram // BrP_58.38 //
tato rasāyanaṃ divyaṃ pāyayanti dvijottamāḥ /
pītamātre divyadeho jāyate sumahābalaḥ // BrP_58.39 //
krīḍate saha kanyābhir yāvad ābhūtasaṃplavam /
bhinnadeho vāsudeve līyate nātra saṃśayaḥ // BrP_58.40 //
yadā na rocate vāsas tasmān nirgacchate punaḥ /
paṭṭaṃ śūlaṃ ca khaḍgaṃ ca rocanāṃ ca maṇiṃ tathā // BrP_58.41 //
rasaṃ rasāyanaṃ caiva pādukāñjanam eva ca /
kṛṣṇājinaṃ muniśreṣṭhā guṭikāṃ ca manoharām // BrP_58.42 //
kamaṇḍaluṃ cākṣasūtraṃ yaṣṭiṃ saṃjīvanīṃ tathā /
siddhavidyāṃ ca śāstrāṇi gṛhītvā sādhakeśvaraḥ // BrP_58.43 //
jvaladvahnisphuliṅgormi- veṣṭitaṃ triśikhaṃ hṛdi /
sakṛn nyastaṃ dahet sarvaṃ vṛjinaṃ janmakoṭijam // BrP_58.44 //
viṣe nyastaṃ viṣaṃ hanyāt kuṣṭhaṃ hanyāt tanau sthitam /
svadehe bhrūṇahatyādi kṛtvā divyena śudhyati // BrP_58.45 //
mahāgrahagṛhīteṣu jvalamānaṃ vicintayet /
hṛdante vai tataḥ śīghraṃ naśyeyur dāruṇā grahāḥ // BrP_58.46 //
bālānāṃ kaṇṭhake baddhaṃ rakṣā bhavati nityaśaḥ /
gaṇḍapiṇḍakalūtānāṃ nāśanaṃ kurute dhruvam // BrP_58.47 //
vyādhijāte samidbhiś ca ghṛtakṣīreṇa homayet /
trisaṃdhyaṃ māsam ekaṃ tu sarvarogān vināśayet // BrP_58.48 //
asādhyaṃ tu na paśyāmi trailokye sacarācare /
yāṃ yāṃ kāmayate siddhiṃ tāṃ tāṃ prāpnoti sa dhruvam // BrP_58.49 //
aṣṭottaraśataṃ tv eke pūjayitvā mṛgādhipam /
mṛttikāḥ sapta valmīke śmaśāne ca catuṣpathe // BrP_58.50 //
raktacandanasaṃmiśrā gavāṃ kṣīreṇa loḍayet /
siṃhasya pratimāṃ kṛtvā pramāṇena ṣaḍaṅgulām // BrP_58.51 //
limpet tathā bhūrjapattre rocanayā samālikhet /
narasiṃhasya kaṇṭhe tu baddhvā caiva hi mantravit // BrP_58.52 //
japet saṃkhyāvihīnaṃ tu pūjayitvā jalāśaye /
yāvat saptāhamātraṃ tu japet saṃyamitendriyaḥ // BrP_58.53 //
jalākīrṇā muhūrtena jāyate sarvamedinī /
athavā śuṣkavṛkṣāgre narasiṃhaṃ tu pūjayet // BrP_58.54 //
japtvā cāṣṭaśataṃ tattvaṃ varṣantaṃ vinivārayet /
tam evaṃ piñjake baddhvā bhrāmayet sādhakottamaḥ // BrP_58.55 //
mahāvāto muhūrtena āgacchen nātra saṃśayaḥ /
punaś ca dhārayet kṣipraṃ saptasaptena vāriṇā // BrP_58.56 //
atha tāṃ pratimāṃ dvāri nikhaned yasya sādhakaḥ /
gotrotsādo bhavet tasya uddhṛte caiva śāntidaḥ // BrP_58.57 //
tasmāt taṃ muniśārdūlā bhaktyā saṃpūjayet sadā /
mṛgarājaṃ mahāvīryaṃ sarvakāmaphalapradam // BrP_58.58 //
vimuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati /
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ // BrP_58.59 //
saṃpūjya taṃ suraśreṣṭhaṃ bhaktyā siṃhavapurdharam /
mucyante cāśubhair duḥkhair janmakoṭisamudbhavaiḥ // BrP_58.60 //
saṃpūjya taṃ suraśreṣṭhaṃ prāpnuvanty abhivāñchitam /
devatvam amareśatvaṃ gandharvatvaṃ ca bho dvijāḥ // BrP_58.61 //
yakṣavidyādharatvaṃ ca tathānyac cābhivāñchitam /
dṛṣṭvā stutvā namaskṛtvā saṃpūjya narakesarīm // BrP_58.62 //
prāpnuvanti narā rājyaṃ svargaṃ mokṣaṃ ca durlabham /
narasiṃhaṃ naro dṛṣṭvā labhed abhimataṃ phalam // BrP_58.63 //
nirmuktaḥ sarvapāpebhyo viṣṇulokaṃ sa gacchati /
sakṛd dṛṣṭvā tu taṃ devaṃ bhaktyā siṃhavapurdharam // BrP_58.64 //
mucyate cāśubhair duḥkhair janmakoṭisamudbhavaiḥ /
saṃgrāme saṃkaṭe durge coravyāghrādipīḍite // BrP_58.65 //
kāntāre prāṇasaṃdehe viṣavahnijaleṣu ca /
rājādibhyaḥ samudrebhyo graharogādipīḍite // BrP_58.66 //
smṛtvā taṃ puruṣaḥ sarvai rājagrāmair vimucyate /
sūryodaye yathā nāśaṃ tamo 'bhyeti mahattaram // BrP_58.67 //
tathā saṃdarśane tasya vināśaṃ yānty upadravāḥ /
guṭikāñjanapātāla- pāduke ca rasāyanam // BrP_58.68 //
narasiṃhe prasanne tu prāpnoty anyāṃś ca vāñchitān /
yān yān kāmān abhidhyāyan bhajate narakesarīm // BrP_58.69 //
tāṃs tān kāmān avāpnoti naro nāsty atra saṃśayaḥ /
dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca // BrP_58.70 //
daśānām aśvamedhānāṃ phalaṃ daśaguṇaṃ labhet /
pāpaiḥ sarvair vinirmukto guṇaiḥ sarvair alaṃkṛtaḥ // BrP_58.71 //
sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ /
sauvarṇena vimānena kiṅkiṇījālamālinā // BrP_58.72 //
sarvakāmasamṛddhena kāmagena suvarcasā /
taruṇādityavarṇena muktāhārāvalambinā // BrP_58.73 //
divyastrīśatayuktena divyagandharvanādinā /
kulaikaviṃśam uddhṛtya devavan muditaḥ sukhī // BrP_58.74 //
stūyamāno 'psarobhiś ca viṣṇulokaṃ vrajen naraḥ /
bhuktvā tatra varān bhogān viṣṇuloke dvijottamāḥ // BrP_58.75 //
gandharvair apsarair yuktaḥ kṛtvā rūpaṃ caturbhujam /
manohlādakaraṃ saukhyaṃ yāvad ābhūtasaṃplavam // BrP_58.76 //
puṇyakṣayād ihāyātaḥ pravare yogināṃ kule /
caturvedī bhaved vipro vedavedāṅgapāragaḥ /
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_58.77 //
{brahmovāca: }
anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca /
sarvapāpavinirmukto naro yāti paraṃ padam // BrP_59.1 //
mayā cārādhitaś cāsau śakreṇa tadanantaram /
vibhīṣaṇena rāmeṇa kas taṃ nārādhayet pumān // BrP_59.2 //
śvetagaṅgāṃ naraḥ snātvā yaḥ paśyec chvetamādhavam /
matsyākhyaṃ mādhavaṃ caiva śvetadvīpaṃ sa gacchati // BrP_59.3 //
{munaya ūcuḥ: }
śvetamādhavamāhātmyaṃ vaktum arhasy aśeṣataḥ /
vistareṇa jagannātha pratimāṃ tasya vai hareḥ // BrP_59.4 //
tasmin kṣetravare puṇye vikhyāte jagatītale /
śvetākhyaṃ mādhavaṃ devaṃ kas taṃ sthāpitavān purā // BrP_59.5 //
{brahmovāca: }
abhūt kṛtayuge viprāḥ śveto nāma nṛpo balī /
matimān dharmavic chūraḥ satyasaṃdho dṛḍhavrataḥ // BrP_59.6 //
yasya rājye tu varṣāṇāṃ sahasraṃ daśa mānavāḥ /
bhavanty āyuṣmanto lokā bālas tasmin na sīdati // BrP_59.7 //
vartamāne tadā rājye kiṃcit kāle gate dvijāḥ /
kapālagautamo nāma ṛṣiḥ paramadhārmikaḥ // BrP_59.8 //
suto 'syājātadantaś ca mṛtaḥ kālavaśād dvijāḥ /
tam ādāya ṛṣir dhīmān nṛpasyāntikam ānayat // BrP_59.9 //
dṛṣṭvaivaṃ nṛpatiḥ suptaṃ kumāraṃ gatacetasam /
pratijñām akarod viprā jīvanārthaṃ śiśos tadā // BrP_59.10 //
{rājovāca: }
yāvad bālam ahaṃ tv enaṃ yamasya sadane gatam /
nānaye saptarātreṇa citāṃ dīptāṃ samāruhe // BrP_59.11 //
{brahmovāca: }
evam uktvāsitaiḥ padmaiḥ śatair daśaśatādikaiḥ /
saṃpūjya ca mahādevaṃ rājā vidyāṃ punar japet // BrP_59.12 //
atibhaktiṃ tu saṃcintya nṛpasya jagadīśvaraḥ /
sāṃnidhyam agamat tuṣṭo śmīty uvāca sahomayā // BrP_59.13 //
śrutvaivaṃ giram īśasya vilokya sahasā haram /
bhasmadigdhaṃ virūpākṣaṃ śaratkundenduvarcasam // BrP_59.14 //
śārdūlacarmavasanaṃ śaśāṅkāṅkitamūrdhajam /
mahīṃ nipatya sahasā praṇamya sa tadābravīt // BrP_59.15 //
{śveta uvāca: }
kāruṇyaṃ yadi me dṛṣṭvā prasanno 'si prabho yadi /
kālasya vaśam āpanno bālako dvijaputrakaḥ // BrP_59.16 //
jīvatv eṣa punar bāla ity evaṃ vratam āhitam /
akasmāc ca mṛtaṃ bālaṃ niyamya bhagavan svayam /
yathoktāyuṣyasaṃyuktaṃ kṣemaṃ kuru maheśvara // BrP_59.17 //
{brahmovāca: }
śvetasyaitad vacaḥ śrutvā mudaṃ prāpa haras tadā /
kālam ājñāpayām āsa sarvabhūtabhayaṃkaram // BrP_59.18 //
niyamya kālaṃ durdharṣaṃ yamasyājñākaraṃ dvijāḥ /
bālaṃ saṃjīvayām āsa mṛtyor mukhagataṃ punaḥ // BrP_59.19 //
kṛtvā kṣemaṃ jagat sarvaṃ muneḥ putraṃ sa taṃ dvijāḥ /
devyā sahomayā devas tatraivāntaradhīyata // BrP_59.20 //
evaṃ saṃjīvayām āsa muneḥ putraṃ nṛpottamaḥ //* BrP_59.21 //
{munaya ūcuḥ: }
devadeva jagannātha trailokyaprabhavāvyaya /
brūhi naḥ paramaṃ tathyaṃ śvetākhyasya ca sāṃpratam // BrP_59.22 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ sarvasattvahitāvaham /
pravakṣyāmi yathātathyaṃ yat pṛcchatha mamānaghāḥ // BrP_59.23 //
mādhavasya ca māhātmyaṃ sarvapāpapraṇāśanam /
yac chrutvābhimatān kāmān dhruvaṃ prāpnoti mānavaḥ // BrP_59.24 //
śrutavān ṛṣibhiḥ pūrvaṃ mādhavākhyasya bho dvijāḥ /
śṛṇudhvaṃ tāṃ kathāṃ divyāṃ bhayaśokārtināśinīm // BrP_59.25 //
sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ /
vicārya laukikān dharmān vaidikān niyamāṃs tathā // BrP_59.26 //
keśavārādhane viprā niścitaṃ vratam āsthitaḥ /
sa gatvā paramaṃ kṣetraṃ sāgaraṃ dakṣiṇāśrayam // BrP_59.27 //
taṭe tasmiñ śubhe ramye deśe kṛṣṇasya cāntike /
śveto 'tha kārayām āsa prāsādaṃ śubhalakṣaṇam // BrP_59.28 //
dhanvantaraśataṃ caikaṃ devadevasya dakṣiṇe /
tataḥ śvetena viprendrāḥ śvetaśailamayena ca // BrP_59.29 //
kṛtaḥ sa bhagavāñ śveto mādhavaś candrasaṃnibhaḥ /
pratiṣṭhāṃ vidhivac cakre yathoddiṣṭāṃ svayaṃ tu saḥ // BrP_59.30 //
dattvā dānaṃ dvijātibhyo dīnānāthatapasvinām /
athānantarato rājā mādhavasya ca saṃnidhau // BrP_59.31 //
mahīṃ nipatya sahasā oṃkāraṃ dvādaśākṣaram /
japan sa maunam āsthāya māsam ekaṃ samādhinā // BrP_59.32 //
nirāhāro mahābhāgaḥ samyag viṣṇupade sthitaḥ /
japānte sa tu deveśaṃ saṃstotum upacakrame // BrP_59.33 //
{śveta uvāca: }
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
pradyumnāyāniruddhāya namo nārāyaṇāya ca // BrP_59.34 //
namo 'stu bahurūpāya viśvarūpāya vedhase /
nirguṇāyāpratarkyāya śucaye śuklakarmaṇe // BrP_59.35 //
oṃ namaḥ padmanābhāya padmagarbhodbhavāya ca /
namo 'stu padmavarṇāya padmahastāya te namaḥ // BrP_59.36 //
oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe /
namaḥ sahasrapādāya sahasrabhujamanyave // BrP_59.37 //
oṃ namo 'stu varāhāya varadāya sumedhase /
variṣṭhāya vareṇyāya śaraṇyāyācyutāya ca // BrP_59.38 //
oṃ namo bālarūpāya bālapadmaprabhāya ca /
bālārkasomanetrāya muñjakeśāya dhīmate // BrP_59.39 //
keśavāya namo nityaṃ namo nārāyaṇāya ca /
mādhavāya variṣṭhāya govindāya namo namaḥ // BrP_59.40 //
oṃ namo viṣṇave nityaṃ devāya vasuretase /
madhusūdanāya namaḥ śuddhāyāṃśudharāya ca // BrP_59.41 //
namo anantāya sūkṣmāya namaḥ śrīvatsadhāriṇe /
trivikramāya ca namo divyapītāmbarāya ca // BrP_59.42 //
sṛṣṭikartre namas tubhyaṃ goptre dhātre namo namaḥ /
namo 'stu guṇabhūtāya nirguṇāya namo namaḥ // BrP_59.43 //
namo vāmanarūpāya namo vāmanakarmaṇe /
namo vāmananetrāya namo vāmanavāhine // BrP_59.44 //
namo ramyāya pūjyāya namo 'stv avyaktarūpiṇe /
apratarkyāya śuddhāya namo bhayaharāya ca // BrP_59.45 //
saṃsārārṇavapotāya praśāntāya svarūpiṇe /
śivāya saumyarūpāya rudrāyottāraṇāya ca // BrP_59.46 //
bhavabhaṅgakṛte caiva bhavabhogapradāya ca /
bhavasaṃghātarūpāya bhavasṛṣṭikṛte namaḥ // BrP_59.47 //
oṃ namo divyarūpāya somāgniśvasitāya ca /
somasūryāṃśukeśāya gobrāhmaṇahitāya ca // BrP_59.48 //
oṃ nama ṛksvarūpāya padakramasvarūpiṇe /
ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca // BrP_59.49 //
oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca /
yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ // BrP_59.50 //
oṃ namaḥ śrīpate deva śrīdharāya varāya ca /
śriyaḥ kāntāya dāntāya yogicintyāya yogine // BrP_59.51 //
oṃ namaḥ sāmarūpāya sāmadhvanivarāya ca /
oṃ namaḥ sāmasaumyāya sāmayogavide namaḥ // BrP_59.52 //
sāmne ca sāmagītāya oṃ namaḥ sāmadhāriṇe /
sāmayajñavide caiva namaḥ sāmakarāya ca // BrP_59.53 //
namas tv atharvaśirase namo 'tharvasvarūpiṇe /
namo 'stv atharvapādāya namo 'tharvakarāya ca // BrP_59.54 //
oṃ namo vajraśīrṣāya madhukaiṭabhaghātine /
mahodadhijalasthāya vedāharaṇakāriṇe // BrP_59.55 //
namo dīptasvarūpāya hṛṣīkeśāya vai namaḥ /
namo bhagavate tubhyaṃ vāsudevāya te namaḥ // BrP_59.56 //
nārāyaṇa namas tubhyaṃ namo lokahitāya ca /
oṃ namo mohanāśāya bhavabhaṅgakarāya ca // BrP_59.57 //
gatipradāya ca namo namo bandhaharāya ca /
trailokyatejasāṃ kartre namas tejaḥsvarūpiṇe // BrP_59.58 //
yogīśvarāya śuddhāya rāmāyottaraṇāya ca /
sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe // BrP_59.59 //
vāsudevāya vandyāya vāmadevāya vai namaḥ /
dehināṃ dehakartre ca bhedabhaṅgakarāya ca // BrP_59.60 //
devair vanditadehāya namas te divyamauline /
namo vāsanivāsāya vāsavyavaharāya ca // BrP_59.61 //
oṃ namo vasukartre ca vasuvāsapradāya ca /
namo yajñasvarūpāya yajñeśāya ca yogine // BrP_59.62 //
yatiyogakareśāya namo yajñāṅgadhāriṇe /
saṃkarṣaṇāya ca namaḥ pralambamathanāya ca // BrP_59.63 //
meghaghoṣasvanottīrṇa- vegalāṅgaladhāriṇe /
namo 'stu jñānināṃ jñāna nārāyaṇaparāyaṇa // BrP_59.64 //
na me 'sti tvām ṛte bandhur narakottāraṇe prabho /
atas tvāṃ sarvabhāvena praṇato natavatsala // BrP_59.65 //
malaṃ yat kāyajaṃ vāpi mānasaṃ caiva keśava /
na tasyānyo 'sti deveśa kṣālakas tvām ṛte 'cyuta // BrP_59.66 //
saṃsargāṇi samastāni vihāya tvām upasthitaḥ /
saṅgo me 'stu tvayā sārdham ātmalābhāya keśava // BrP_59.67 //
kaṣṭam āpat suduṣpāraṃ saṃsāraṃ vedmi keśava /
tāpatrayaparikliṣṭas tena tvāṃ śaraṇaṃ gataḥ // BrP_59.68 //
eṣaṇābhir jagat sarvaṃ mohitaṃ māyayā tava /
ākarṣitaṃ ca lobhādyair atas tvām aham āśritaḥ // BrP_59.69 //
nāsti kiṃcit sukhaṃ viṣṇo saṃsārasthasya dehinaḥ /
yathā yathā hi yajñeśa tvayi cetaḥ pravartate // BrP_59.70 //
tathā phalavihīnaṃ tu sukham ātyantikaṃ labhet /
naṣṭo vivekaśūnyo 'smi dṛśyate jagad āturam // BrP_59.71 //
govinda trāhi saṃsārān mām uddhartuṃ tvam arhasi /
magnasya mohasalile niruttāre bhavārṇave /
uddhartā puṇḍarīkākṣa tvām ṛte 'nyo na vidyate // BrP_59.72 //
{brahmovāca: }
itthaṃ stutas tatas tena rājñā śvetena bho dvijāḥ /
tasmin kṣetravare divye vikhyāte puruṣottame // BrP_59.73 //
bhaktiṃ tasya tu saṃcintya devadevo jagadguruḥ /
ājagāma nṛpasyāgre sarvair devair vṛto hariḥ // BrP_59.74 //
nīlajīmūtasaṃkāśaḥ padmapattrāyatekṣaṇaḥ /
dadhat sudarśanaṃ dhīmān karāgre dīptamaṇḍalam // BrP_59.75 //
kṣīrodajalasaṃkāśo vimalaś candrasaṃnibhaḥ /
rarāja vāmahaste 'sya pāñcajanyo mahādyutiḥ // BrP_59.76 //
pakṣirājadhvajaḥ śrīmān gadāśārṅgāsidhṛk prabhuḥ /
uvāca sādhu bho rājan yasya te matir uttamā /
yad iṣṭaṃ vara bhadraṃ te prasanno 'smi tavānagha // BrP_59.77 //
{brahmovāca: }
śrutvaivaṃ devadevasya vākyaṃ tat paramāmṛtam /
praṇamya śirasovāca śvetas tadgatamānasaḥ // BrP_59.78 //
{śveta uvāca: }
yady ahaṃ bhagavan bhaktaḥ prayaccha varam uttamam /
ābrahmabhavanād ūrdhvaṃ vaiṣṇavaṃ padam avyayam // BrP_59.79 //
vimalaṃ virajaṃ śuddhaṃ saṃsārāsaṅgavarjitam /
tat padaṃ gantum icchāmi tvatprasādāj jagatpate // BrP_59.80 //
{śrībhagavān uvāca: }
yat padaṃ vibudhāḥ sarve munayaḥ siddhayoginaḥ /
nābhigacchanti yad ramyaṃ paraṃ padam anāmayam // BrP_59.81 //
yāsyasi paramaṃ sthānaṃ rājyāmṛtam upāsya ca /
sarvāṃl lokān atikramya mama lokaṃ gamiṣyasi // BrP_59.82 //
kīrtis tavātra rājendra trīṃl lokāṃś ca gamiṣyati /
sāṃnidhyaṃ mama caivātra sarvadaiva bhaviṣyati // BrP_59.83 //
śvetagaṅgeti gāsyanti sarve te devadānavāḥ /
kuśāgreṇāpi rājendra śvetagāṅgeyam ambu ca // BrP_59.84 //
spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ /
yas tv imāṃ pratimāṃ gacchen mādhavākhyāṃ śaśiprabhām // BrP_59.85 //
śaṅkhagokṣīrasaṃkāśām aśeṣāghavināśinīm /
tāṃ praṇamya sakṛd bhaktyā puṇḍarīkanibhekṣaṇām // BrP_59.86 //
vihāya sarvalokān vai mama loke mahīyate /
manvantarāṇi tatraiva devakanyābhir āvṛtaḥ // BrP_59.87 //
gīyamānaś ca madhuraṃ siddhagandharvasevitaḥ /
bhunakti vipulān bhogān yatheṣṭaṃ māmakaiḥ saha // BrP_59.88 //
cyutas tasmād ihāgatya manuṣyo brāhmaṇo bhavet /
vedavedāṅgavic chrīmān bhogavāṃś cirajīvitaḥ // BrP_59.89 //
gajāśvarathayānāḍhyo dhanadhānyāvṛtaḥ śuciḥ /
rūpavān bahubhāgyaś ca putrapautrasamanvitaḥ // BrP_59.90 //
puruṣottamaṃ punaḥ prāpya vaṭamūle 'tha sāgare /
tyaktvā dehaṃ hariṃ smṛtvā tataḥ śāntapadaṃ vrajet // BrP_59.91 //
{brahmovāca: }
śvetamādhavam ālokya samīpe matsyamādhavam /
ekārṇavajale pūrvaṃ rohitaṃ rūpam āsthitam // BrP_60.1 //
vedānāṃ haraṇārthāya rasātalatale sthitam /
cintayitvā kṣitiṃ samyak tasmin sthāne pratiṣṭhitam // BrP_60.2 //
ādyāvataraṇaṃ rūpaṃ mādhavaṃ matsyarūpiṇam /
praṇamya praṇato bhūtvā sarvaduḥkhād vimucyate // BrP_60.3 //
prayāti paramaṃ sthānaṃ yatra devo hariḥ svayam /
kāle punar ihāyāto rājā syāt pṛthivītale // BrP_60.4 //
vatsamādhavam āsādya durādharṣo bhaven naraḥ /
dātā bhoktā bhaved yajvā vaiṣṇavaḥ satyasaṃgaraḥ // BrP_60.5 //
yogaṃ prāpya hareḥ paścāt tato mokṣam avāpnuyāt /
matsyamādhavamāhātmyaṃ mayā saṃparikīrtitam /
yaṃ dṛṣṭvā muniśārdūlāḥ sarvān kāmān avāpnuyāt // BrP_60.6 //
{munaya ūcuḥ: }
bhagavañ śrotum icchāmo mārjanaṃ varuṇālaye /
kriyate snānadānādi tasyāśeṣaphalaṃ vada // BrP_60.7 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlā mārjanasya yathāvidhi /
bhaktyā tu tanmanā bhūtvā saṃprāpya puṇyam uttamam // BrP_60.8 //
mārkaṇḍeyahrade snānaṃ pūrvakāle praśasyate /
caturdaśyāṃ viśeṣeṇa sarvapāpapraṇāśanam // BrP_60.9 //
tadvat snānaṃ samudrasya sarvakālaṃ praśasyate /
paurṇamāsyāṃ viśeṣeṇa hayamedhaphalaṃ labhet // BrP_60.10 //
mārkaṇḍeyaṃ vaṭaṃ kṛṣṇaṃ rauhiṇeyaṃ mahodadhim /
indradyumnasaraś caiva pañcatīrthīvidhiḥ smṛtaḥ // BrP_60.11 //
pūrṇimā jyeṣṭhamāsasya jyeṣṭhā ṛkṣaṃ yadā bhavet /
tadā gacched viśeṣeṇa tīrtharājaṃ paraṃ śubham // BrP_60.12 //
kāyavāṅmānasaiḥ śuddhas tadbhāvo nānyamānasaḥ /
sarvadvaṃdvavinirmukto vītarāgo vimatsaraḥ // BrP_60.13 //
kalpavṛkṣavaṭaṃ ramyaṃ tatra snātvā janārdanam /
pradakṣiṇaṃ prakurvīta trivāraṃ susamāhitaḥ // BrP_60.14 //
yaṃ dṛṣṭvā mucyate pāpāt saptajanmasamudbhavāt /
puṇyaṃ cāpnoti vipulaṃ gatim iṣṭāṃ ca bho dvijāḥ // BrP_60.15 //
tasya nāmāni vakṣyāmi pramāṇaṃ ca yuge yuge /
yathāsaṃkhyaṃ ca bho viprāḥ kṛtādiṣu yathākramam // BrP_60.16 //
vaṭaṃ vaṭeśvaraṃ kṛṣṇaṃ purāṇapuruṣaṃ dvijāḥ /
vaṭasyaitāni nāmāni kīrtitāni kṛtādiṣu // BrP_60.17 //
yojanaṃ pādahīnaṃ ca yojanārdhaṃ tadardhakam /
pramāṇaṃ kalpavṛkṣasya kṛtādau parikīrtitam // BrP_60.18 //
yathoktena tu mantreṇa namaskṛtvā tu taṃ vaṭam /
dakṣiṇābhimukho gacched dhanvantaraśatatrayam // BrP_60.19 //
yatrāsau dṛśyate viṣṇuḥ svargadvāraṃ manoramam /
sāgarāmbhaḥsamākṛṣṭaṃ kāṣṭhaṃ sarvaguṇānvitam // BrP_60.20 //
praṇipatya tatas taṃ bhoḥ paripūjya tataḥ punaḥ /
mucyate sarvarogādyais tathā pāpair grahādibhiḥ // BrP_60.21 //
ugrasenaṃ purā dṛṣṭvā svargadvāreṇa sāgaram /
gatvācamya śucis tatra dhyātvā nārāyaṇaṃ param // BrP_60.22 //
nyased aṣṭākṣaraṃ mantraṃ paścād dhastaśarīrayoḥ /
oṃ namo nārāyaṇāyeti yaṃ vadanti manīṣiṇaḥ // BrP_60.23 //
kiṃ kāryaṃ bahubhir mantrair manovibhramakārakaiḥ /
oṃ namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ // BrP_60.24 //
āpo narasya sūnutvān nārā itīha kīrtitāḥ /
viṣṇos tās tv ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ // BrP_60.25 //
nārāyaṇaparā vedā nārāyaṇaparā dvijāḥ /
nārāyaṇaparā yajñā nārāyaṇaparāḥ kriyāḥ // BrP_60.26 //
nārāyaṇaparā pṛthvī nārāyaṇaparaṃ jalam /
nārāyaṇaparo vahnir nārāyaṇaparaṃ nabhaḥ // BrP_60.27 //
nārāyaṇaparo vāyur nārāyaṇaparaṃ manaḥ /
ahaṃkāraś ca buddhiś ca ubhe nārāyaṇātmake // BrP_60.28 //
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca yat kiṃcij jīvasaṃjñitam /
sthūlaṃ sūkṣmaṃ paraṃ caiva sarvaṃ nārāyaṇātmakam // BrP_60.29 //
śabdādyā viṣayāḥ sarve śrotrādīnīndriyāṇi ca /
prakṛtiḥ puruṣaś caiva sarve nārāyaṇātmakāḥ // BrP_60.30 //
jale sthale ca pātāle svargaloke 'mbare nage /
avaṣṭabhya idaṃ sarvam āste nārāyaṇaḥ prabhuḥ // BrP_60.31 //
kiṃ cātra bahunoktena jagad etac carācaram /
brahmādistambaparyantaṃ sarvaṃ nārāyaṇātmakam // BrP_60.32 //
nārāyaṇāt paraṃ kiṃcin neha paśyāmi bho dvijāḥ /
tena vyāptam idaṃ sarvaṃ dṛśyādṛśyaṃ carācaram // BrP_60.33 //
āpo hy āyatanaṃ viṣṇoḥ sa ca evāmbhasāṃ patiḥ /
tasmād apsu smaren nityaṃ nārāyaṇam aghāpaham // BrP_60.34 //
snānakāle viśeṣeṇa copasthāya jale śuciḥ /
smaren nārāyaṇaṃ dhyāyed dhaste kāye ca vinyaset // BrP_60.35 //
oṃkāraṃ ca nakāraṃ ca aṅguṣṭhe hastayor nyaset /
śeṣair hastatalaṃ yāvat tarjanyādiṣu vinyaset // BrP_60.36 //
oṃkāraṃ vāmapāde tu nakāraṃ dakṣiṇe nyaset /
mokāraṃ vāmakaṭyāṃ tu nākāraṃ dakṣiṇe nyaset // BrP_60.37 //
rākāraṃ nābhideśe tu yakāraṃ vāmabāhuke /
ṇākāraṃ dakṣiṇe nyasya yakāraṃ mūrdhni vinyaset // BrP_60.38 //
adhaś cordhvaṃ ca hṛdaye pārśvataḥ pṛṣṭhato 'grataḥ /
dhyātvā nārāyaṇaṃ paścād ārabhet kavacaṃ budhaḥ // BrP_60.39 //
pūrve māṃ pātu govindo dakṣiṇe madhusūdanaḥ /
paścime śrīdharo devaḥ keśavas tu tathottare // BrP_60.40 //
pātu viṣṇus tathāgneye nairṛte mādhavo 'vyayaḥ /
vāyavye tu hṛṣīkeśas tatheśāne ca vāmanaḥ // BrP_60.41 //
bhūtale pātu vārāhas tathordhvaṃ ca trivikramaḥ /
kṛtvaivaṃ kavacaṃ paścād ātmānaṃ cintayet tataḥ // BrP_60.42 //
ahaṃ nārāyaṇo devaḥ śaṅkhacakragadādharaḥ /
evaṃ dhyātvā tadātmānam imaṃ mantram udīrayet // BrP_60.43 //
tvam agnir dvipadāṃ nātha retodhāḥ kāmadīpanaḥ /
pradhānaḥ sarvabhūtānāṃ jīvānāṃ prabhur avyayaḥ // BrP_60.44 //
amṛtasyāraṇis tvaṃ hi devayonir apāṃ pate /
vṛjinaṃ hara me sarvaṃ tīrtharāja namo 'stu te // BrP_60.45 //
evam uccārya vidhivat tataḥ snānaṃ samācaret /
anyathā bho dvijaśreṣṭhāḥ snānaṃ tatra na śasyate // BrP_60.46 //
kṛtvā tu vaidikair mantrair abhiṣekaṃ ca mārjanam /
antar jale japet paścāt trir āvṛttyāghamarṣaṇam // BrP_60.47 //
hayamedho yathā viprāḥ sarvapāpaharaḥ kratuḥ /
tathāghamarṣaṇaṃ cātra sūktaṃ sarvāghanāśanam // BrP_60.48 //
uttīrya vāsasī dhaute nirmale paridhāya vai /
prāṇān āyamya cācamya saṃdhyāṃ copāsya bhāskaram // BrP_60.49 //
upatiṣṭhet tataś cordhvaṃ kṣiptvā puṣpajalāñjalim /
upasthāyordhvabāhuś ca talliṅgair bhāskaraṃ tataḥ // BrP_60.50 //
gāyatrīṃ pāvanīṃ devīṃ japed aṣṭottaraṃ śatam /
anyāṃś ca sauramantrāṃś ca japtvā tiṣṭhan samāhitaḥ // BrP_60.51 //
kṛtvā pradakṣiṇaṃ sūryaṃ namaskṛtyopaviśya ca /
svādhyāyaṃ prāṅmukhaḥ kṛtvā tarpayed daivatāny ṛṣīn // BrP_60.52 //
manuṣyāṃś ca pitṝṃś cānyān nāmagotreṇa mantravit /
toyena tilamiśreṇa vidhivat susamāhitaḥ // BrP_60.53 //
tarpaṇaṃ devatānāṃ ca pūrvaṃ kṛtvā samāhitaḥ /
adhikārī bhavet paścāt pitṝṇāṃ tarpaṇe dvijaḥ // BrP_60.54 //
śrāddhe havanakāle ca pāṇinaikena nirvapet /
tarpaṇe tūbhayaṃ kuryād eṣa eva vidhiḥ sadā // BrP_60.55 //
anvārabdhena savyena pāṇinā dakṣiṇena tu /
tṛpyatām iti siñcet tu nāmagotreṇa vāgyataḥ // BrP_60.56 //
kāyasthair yas tilair mohāt karoti pitṛtarpaṇam /
tarpitās tena pitaras tvaṅmāṃsarudhirāsthibhiḥ // BrP_60.57 //
aṅgasthair na tilaiḥ kuryād devatāpitṛtarpaṇam /
rudhiraṃ tad bhavet toyaṃ pradātā kilbiṣī bhavet // BrP_60.58 //
bhūmyāṃ yad dīyate toyaṃ dātā caiva jale sthitaḥ /
vṛthā tan muniśārdūlā nopatiṣṭhati kasyacit // BrP_60.59 //
sthale sthitvā jale yas tu prayacched udakaṃ naraḥ /
pitṝṇāṃ nopatiṣṭheta salilaṃ tan nirarthakam // BrP_60.60 //
udake nodakaṃ kuryāt pitṛbhyaś ca kadācana /
uttīrya tu śucau deśe kuryād udakatarpaṇam // BrP_60.61 //
nodakeṣu na pātreṣu na kruddho naikapāṇinā /
nopatiṣṭhati tat toyaṃ yad bhūmyāṃ na pradīyate // BrP_60.62 //
pitṝṇām akṣayaṃ sthānaṃ mahī dattā mayā dvijāḥ /
tasmāt tatraiva dātavyaṃ pitṝṇāṃ prītim icchatā // BrP_60.63 //
bhūmipṛṣṭhe samutpannā bhūmyāṃ caiva ca saṃsthitāḥ /
bhūmyāṃ caiva layaṃ yātā bhūmau dadyāt tato jalam // BrP_60.64 //
āstīrya ca kuśān sāgrāṃs tān āvāhya svamantrataḥ /
prācīnāgreṣu vai devān yāmyāgreṣu tathā pitṝn // BrP_60.65 //
{brahmovāca: }
devān pitṝṃs tathā cānyān saṃtarpyācamya vāgyataḥ /
hastamātraṃ catuṣkoṇaṃ caturdvāraṃ suśobhanam // BrP_61.1 //
puraṃ vilikhya bho viprās tīre tasya mahodadheḥ /
madhye tatra likhet padmam aṣṭapattraṃ sakarṇikam // BrP_61.2 //
evaṃ maṇḍalam ālikhya pūjayet tatra bho dvijāḥ /
aṣṭākṣaravidhānena nārāyaṇam ajaṃ vibhum // BrP_61.3 //
ataḥ paraṃ pravakṣyāmi kāyaśodhanam uttamam /
akāraṃ hṛdaye dhyātvā cakrarekhāsamanvitam // BrP_61.4 //
jvalantaṃ triśikhaṃ caiva dahantaṃ pāpanāśanam /
candramaṇḍalamadhyasthaṃ rākāraṃ mūrdhni cintayet // BrP_61.5 //
śuklavarṇaṃ pravarṣantam amṛtaṃ plāvayan mahīm /
evaṃ nirdhūtapāpas tu divyadehas tato bhavet // BrP_61.6 //
aṣṭākṣaraṃ tato mantraṃ nyased evātmano budhaḥ /
vāmapādaṃ samārabhya kramaśaś caiva vinyaset // BrP_61.7 //
pañcāṅgaṃ vaiṣṇavaṃ caiva caturvyūhaṃ tathaiva ca /
karaśuddhiṃ prakurvīta mūlamantreṇa sādhakaḥ // BrP_61.8 //
ekaikaṃ caiva varṇaṃ tu aṅgulīṣu pṛthak pṛthak /
oṃkāraṃ pṛthivīṃ śuklāṃ vāmapāde tu vinyaset // BrP_61.9 //
nakāraḥ śāṃbhavaḥ śyāmo dakṣiṇe tu vyavasthitaḥ /
mokāraṃ kālam evāhur vāmakaṭyāṃ nidhāpayet // BrP_61.10 //
nākāraḥ sarvabījaṃ tu dakṣiṇasyāṃ vyavasthitaḥ /
rākāras teja ity āhur nābhideśe vyavasthitaḥ // BrP_61.11 //
vāyavyo 'yaṃ yakāras tu vāmaskandhe samāśritaḥ /
ṇākāraḥ sarvago jñeyo dakṣiṇāṃse vyavasthitaḥ /
yakāro 'yaṃ śirasthaś ca yatra lokāḥ pratiṣṭhitāḥ // BrP_61.12 //
oṃ viṣṇave namaḥ śiraḥ oṃ jvalanāya namaḥ śikhā |
oṃ viṣṇave namaḥ kavacam oṃ viṣṇave namaḥ sphuraṇaṃ diśobandhāya |
oṃ huṃphaḍastram oṃ śirasi śuklo vāsudeva iti |
oṃ āṃ lalāṭe raktaḥ saṃkarṣaṇo garutmān vahnis teja āditya iti |
oṃ āṃ grīvāyāṃ pītaḥ pradyumno vāyumegha iti |
oṃ āṃ hṛdaye kṛṣṇo 'niruddhaḥ sarvaśaktisamanvita iti |
evaṃ caturvyūham ātmānaṃ kṛtvā tataḥ karma samācaret ||61.13|
mamāgre 'vasthito viṣṇuḥ pṛṣṭhataś cāpi keśavaḥ /
govindo dakṣiṇe pārśve vāme tu madhusūdanaḥ // BrP_61.14 //
upariṣṭāt tu vaikuṇṭho vārāhaḥ pṛthivītale /
avāntaradiśo yās tu tāsu sarvāsu mādhavaḥ // BrP_61.15 //
gacchatas tiṣṭhato vāpi jāgrataḥ svapato 'pi vā /
narasiṃhakṛtā guptir vāsudevamayo hy aham // BrP_61.16 //
evaṃ viṣṇumayo bhūtvā tataḥ karma samārabhet /
yathā dehe tathā deve sarvatattvāni yojayet // BrP_61.17 //
tataś caiva prakurvīta prokṣaṇaṃ praṇavena tu /
phaṭkārāntaṃ samuddiṣṭaṃ sarvavighnaharaṃ śubham // BrP_61.18 //
tatrārkacandravahnīnāṃ maṇḍalāni vicintayet /
padmamadhye nyased viṣṇuṃ pavanasyāmbarasya ca // BrP_61.19 //
tato vicintya hṛdaya oṃkāraṃ jyotīrūpiṇam /
karṇikāyāṃ samāsīnaṃ jyotīrūpaṃ sanātanam // BrP_61.20 //
aṣṭākṣaraṃ tato mantraṃ vinyasec ca yathākramam /
tena vyastasamastena pūjanaṃ paramaṃ smṛtam // BrP_61.21 //
dvādaśākṣaramantreṇa yajed devaṃ sanātanam /
tato 'vadhārya hṛdaye karṇikāyāṃ bahir nyaset // BrP_61.22 //
caturbhujaṃ mahāsattvaṃ sūryakoṭisamaprabham /
cintayitvā mahāyogaṃ jyotīrūpaṃ sanātanam /
tataś cāvāhayen mantraṃ krameṇācintya mānase // BrP_61.23 //
āvāhanamantraḥ: mīnarūpo varāhaś ca narasiṃho 'tha vāmanaḥ |
āyātu devo varado mama nārāyaṇo 'grataḥ ||BrP_61.24|
oṃ namo nārāyaṇāya namaḥ ||BrP_61.24|
sthāpanamantraḥ:
karṇikāyāṃ supīṭhe 'tra padmakalpitam āsanam /
sarvasattvahitārthāya tiṣṭha tvaṃ madhusūdana // BrP_61.25 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.25|
arghamantraḥ: oṃ trailokyapatīnāṃ pataye devadevāya hṛṣīkeśāya viṣṇave namaḥ |
oṃ namo nārāyaṇāya namaḥ ||BrP_61.26|
pādyamantraḥ:
oṃ pādyaṃ pādayor deva padmanābha sanātana /
viṣṇo kamalapattrākṣa gṛhāṇa madhusūdana // BrP_61.27 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.27|
madhuparkamantraḥ:
madhuparkaṃ mahādeva brahmādyaiḥ kalpitaṃ tava /
mayā niveditaṃ bhaktyā gṛhāṇa puruṣottama // BrP_61.28 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.28|
{ācamanīyamantraḥ: }
mandākinyāḥ sitaṃ vāri sarvapāpaharaṃ śivam /
gṛhāṇācamanīyaṃ tvaṃ mayā bhaktyā niveditam // BrP_61.29 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.29|
{snānamantraḥ: }
tvam āpaḥ pṛthivī caiva jyotis tvaṃ vāyur eva ca /
lokeśa vṛttimātreṇa vāriṇā snāpayāmy aham // BrP_61.30 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.30|
{vastramantraḥ: }
devatattvasamāyukta yajñavarṇasamanvita /
svarṇavarṇaprabhe deva vāsasī tava keśava // BrP_61.31 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.31|
{vilepanamantraḥ: }
śarīraṃ te na jānāmi ceṣṭāṃ caiva ca keśava /
mayā nivedito gandhaḥ pratigṛhya vilipyatām // BrP_61.32 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.32|
{upavītamantraḥ: }
ṛgyajuḥsāmamantreṇa trivṛtaṃ padmayoninā /
sāvitrīgranthisaṃyuktam upavītaṃ tavārpaye // BrP_61.33 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.33|
{alaṃkāramantraḥ: }
divyaratnasamāyukta vahnibhānusamaprabha /
gātrāṇi tava śobhantu sālaṃkārāṇi mādhava // BrP_61.34 //
oṃ namo nārāyaṇāya namaḥ ||BrP_61.34|
oṃ nama iti pratyakṣaraṃ samastena mūlamantreṇa vā pūjayet ||61.35|
{dhūpamantraḥ: }
vanaspatiraso divyo gandhāḍhyaḥ surabhiś ca te /
mayā nivedito bhaktyā dhūpo 'yaṃ pratigṛhyatām // BrP_61.36 //
oṃ namo nārāyaṇāya namaḥ ||61.36|
{dīpamantraḥ: }
sūryacandrasamo jyotir vidyudagnyos tathaiva ca /
tvam eva jyotiṣāṃ deva dīpo 'yaṃ pratigṛhyatām // BrP_61.37 //
oṃ namo nārāyaṇāya namaḥ ||61.37|
{naivedyamantraḥ: }
annaṃ caturvidhaṃ caiva rasaiḥ ṣaḍbhiḥ samanvitam /
mayā niveditaṃ bhaktyā naivedyaṃ tava keśava // BrP_61.38 //
oṃ namo nārāyaṇāya namaḥ ||61.38|
pūrve dale vāsudevaṃ yāmye saṃkarṣaṇaṃ nyaset /
pradyumnaṃ paścime kuryād aniruddhaṃ tathottare // BrP_61.39 //
vārāhaṃ ca tathāgneye narasiṃhaṃ ca nairṛte /
vāyavye mādhavaṃ caiva tathaiśāne trivikramam // BrP_61.40 //
tathāṣṭākṣaradevasya garuḍaṃ purato nyaset /
vāmapārśve tathā cakraṃ śaṅkhaṃ dakṣiṇato nyaset // BrP_61.41 //
tathā mahāgadāṃ caiva nyased devasya dakṣiṇe /
tataḥ śārṅgaṃ dhanur vidvān nyased devasya vāmataḥ // BrP_61.42 //
dakṣiṇeneṣudhī divye khaḍgaṃ vāme ca vinyaset /
śriyaṃ dakṣiṇataḥ sthāpya puṣṭim uttarato nyaset // BrP_61.43 //
vanamālāṃ ca puratas tataḥ śrīvatsakaustubhau /
vinyased dhṛdayādīni pūrvādiṣu caturdiśam // BrP_61.44 //
tato 'straṃ devadevasya koṇe caiva tu vinyaset /
indram agniṃ yamaṃ caiva nairṛtaṃ varuṇaṃ tathā // BrP_61.45 //
vāyuṃ dhanadam īśānam anantaṃ brahmaṇā saha /
pūjayet tāntrikair mantrair adhaś cordhvaṃ tathaiva ca // BrP_61.46 //
evaṃ saṃpūjya deveśaṃ maṇḍalasthaṃ janārdanam /
labhed abhimatān kāmān naro nāsty atra saṃśayaḥ // BrP_61.47 //
anenaiva vidhānena maṇḍalasthaṃ janārdanam /
pūjitaṃ yaḥ saṃpaśyeta sa viśed viṣṇum avyayam // BrP_61.48 //
sakṛd apy arcito yena vidhinānena keśavaḥ /
janmamṛtyujarāṃ tīrtvā sa viṣṇoḥ padam āpnuyāt // BrP_61.49 //
yaḥ smaret satataṃ bhaktyā nārāyaṇam atandritaḥ /
anvahaṃ tasya vāsāya śvetadvīpaḥ prakalpitaḥ // BrP_61.50 //
oṃkārādisamāyuktaṃ namaḥkārāntadīpitam /
tannāma sarvatattvānāṃ mantra ity abhidhīyate // BrP_61.51 //
anenaiva vidhānena gandhapuṣpaṃ nivedayet /
ekaikasya prakurvīta yathoddiṣṭaṃ krameṇa tu // BrP_61.52 //
mudrās tato nibadhnīyād yathoktakramacoditāḥ /
japaṃ caiva prakurvīta mūlamantreṇa mantravit // BrP_61.53 //
aṣṭāviṃśatim aṣṭau vā śatam aṣṭottaraṃ tathā /
kāmeṣu ca yathāproktaṃ yathāśakti samāhitaḥ // BrP_61.54 //
padmaṃ śaṅkhaś ca śrīvatso gadā garuḍa eva ca /
cakraṃ khaḍgaś ca śārṅgaṃ ca aṣṭau mudrāḥ prakīrtitāḥ // BrP_61.55 //
{visarjanamantraḥ: }
gaccha gaccha paraṃ sthānaṃ purāṇapuruṣottama /
yatra brahmādayo devā vindanti paramaṃ padam // BrP_61.56 //
arcanaṃ ye na jānanti harer mantrair yathoditam /
te tatra mūlamantreṇa pūjayantv acyutaṃ sadā // BrP_61.57 //
{brahmovāca: }
evaṃ saṃpūjya vidhivad bhaktyā taṃ puruṣottamam /
praṇamya śirasā paścāt sāgaraṃ ca prasādayet // BrP_62.1 //
prāṇas tvaṃ sarvabhūtānāṃ yoniś ca saritāṃ pate /
tīrtharāja namas te 'stu trāhi mām acyutapriya // BrP_62.2 //
snātvaivaṃ sāgare samyak tasmin kṣetravare dvijāḥ /
tīre cābhyarcya vidhivan nārāyaṇam anāmayam // BrP_62.3 //
rāmaṃ kṛṣṇaṃ subhadrāṃ ca praṇipatya ca sāgaram /
śatānām aśvamedhānāṃ phalaṃ prāpnoti mānavaḥ // BrP_62.4 //
sarvapāpavinirmuktaḥ sarvaduḥkhavivarjitaḥ /
vṛndāraka iva śrīmān rūpayauvanagarvitaḥ // BrP_62.5 //
vimānenārkavarṇena divyagandharvanādinā /
kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_62.6 //
bhuktvā tatra varān bhogān krīḍitvā cāpsaraiḥ saha /
manvantaraśataṃ sāgraṃ jarāmṛtyuvivarjitaḥ // BrP_62.7 //
puṇyakṣayād ihāyātaḥ kule sarvaguṇānvite /
rūpavān subhagaḥ śrīmān satyavādī jitendriyaḥ // BrP_62.8 //
vedaśāstrārthavid vipro bhaved yajvā tu vaiṣṇavaḥ /
yogaṃ ca vaiṣṇavaṃ prāpya tato mokṣam avāpnuyāt // BrP_62.9 //
grahoparāge saṃkrāntyām ayane viṣuve tathā /
yugādiṣu ṣaḍaśītyāṃ vyatīpāte dinakṣaye // BrP_62.10 //
āṣāḍhyāṃ caiva kārttikyāṃ māghyāṃ vānye śubhe tithau /
ye tatra dānaṃ viprebhyaḥ prayacchanti sumedhasaḥ // BrP_62.11 //
phalaṃ sahasraguṇitam anyatīrthāl labhanti te /
pitṝṇāṃ ye prayacchanti piṇḍaṃ tatra vidhānataḥ // BrP_62.12 //
akṣayāṃ pitaras teṣāṃ tṛptiṃ saṃprāpnuvanti vai /
evaṃ snānaphalaṃ samyak sāgarasya mayoditam // BrP_62.13 //
dānasya ca phalaṃ viprāḥ piṇḍadānasya caiva hi /
dharmārthamokṣaphaladam āyuṣkīrtiyaśaskaram // BrP_62.14 //
bhuktimuktiphalaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam /
sarvapāpaharaṃ puṇyaṃ sarvakāmaphalapradam // BrP_62.15 //
nāstikāya na vaktavyaṃ purāṇaṃ ca dvijottamāḥ /
tāvad garjanti tīrthāni māhātmyaiḥ svaiḥ pṛthak pṛthak // BrP_62.16 //
yāvan na tīrtharājasya māhātmyaṃ varṇyate dvijāḥ /
puṣkarādīni tīrthāni prayacchanti svakaṃ phalam // BrP_62.17 //
tīrtharājas tu sa punaḥ sarvatīrthaphalapradaḥ /
bhūtale yāni tīrthāni saritaś ca sarāṃsi ca // BrP_62.18 //
viśanti sāgare tāni tenāsau śreṣṭhatāṃ gataḥ /
rājā samastatīrthānāṃ sāgaraḥ saritāṃ patiḥ // BrP_62.19 //
tasmāt samastatīrthebhyaḥ śreṣṭho 'sau sarvakāmadaḥ /
tamo nāśaṃ yathābhyeti bhāskare 'bhyudite dvijāḥ // BrP_62.20 //
snānena tīrtharājasya tathā pāpasya saṃkṣayaḥ /
tīrtharājasamaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_62.21 //
adhiṣṭhānaṃ yadā yatra prabhor nārāyaṇasya vai /
kaḥ śaknoti guṇān vaktuṃ tīrtharājasya bho dvijāḥ // BrP_62.22 //
koṭyo navanavatyas tu yatra tīrthāni santi vai /
tasmāt snānaṃ ca dānaṃ ca homaṃ japyaṃ surārcanam /
yat kiṃcit kriyate tatra cākṣayaṃ kriyate dvijāḥ // BrP_62.23 //
{brahmovāca: }
tato gacched dvijaśreṣṭhās tīrthaṃ yajñāṅgasaṃbhavam /
indradyumnasaro nāma yatrāste pāvanaṃ śubham // BrP_63.1 //
gatvā tatra śucir dhīmān ācamya manasā harim /
dhyātvopasthāya ca jalam imaṃ mantram udīrayet // BrP_63.2 //
aśvamedhāṅgasaṃbhūta tīrtha sarvāghanāśana /
snānaṃ tvayi karomy adya pāpaṃ hara namo 'stu te // BrP_63.3 //
evam uccārya vidhivat snātvā devān ṛṣīn pitṝn /
tilodakena cānyāṃś ca saṃtarpyācamya vāgyataḥ // BrP_63.4 //
dattvā pitṝṇāṃ piṇḍāṃś ca saṃpūjya puruṣottamam /
daśāśvamedhikaṃ samyak phalaṃ prāpnoti mānavaḥ // BrP_63.5 //
saptāvarān sapta parān vaṃśān uddhṛtya devavat /
kāmagena vimānena viṣṇulokaṃ sa gacchati // BrP_63.6 //
bhuktvā tatra sukhān bhogān yāvac candrārkatārakam /
cyutas tasmād ihāyāto mokṣaṃ ca labhate dhruvam // BrP_63.7 //
evaṃ kṛtvā pañcatīrthīm ekādaśyām upoṣitaḥ /
jyeṣṭhaśuklapañcadaśyāṃ yaḥ paśyet puruṣottamam // BrP_63.8 //
sa pūrvoktaṃ phalaṃ prāpya krīḍitvā vācyutālaye /
prayāti paramaṃ sthānaṃ yasmān nāvartate punaḥ // BrP_63.9 //
{munaya ūcuḥ: }
māsān anyān parityajya māghādīn prapitāmaha /
praśaṃsasi kathaṃ jyeṣṭhaṃ brūhi tatkāraṇaṃ prabho // BrP_63.10 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ /
jyeṣṭhaṃ māsaṃ yathā tebhyaḥ praśaṃsāmi punaḥ punaḥ // BrP_63.11 //
pṛthivyāṃ yāni tīrthāni saritaś ca sarāṃsi ca /
puṣkariṇyas taḍāgāni vāpyaḥ kūpās tathā hradāḥ // BrP_63.12 //
nānānadyaḥ samudrāś ca saptāhaṃ puruṣottame /
jyeṣṭhaśukladaśamyādi pratyakṣaṃ yānti sarvadā // BrP_63.13 //
snānadānādikaṃ tasmād devatāprekṣaṇaṃ dvijāḥ /
yat kiṃcit kriyate tatra tasmin kāle 'kṣayaṃ bhavet // BrP_63.14 //
śuklapakṣasya daśamī jyeṣṭhe māsi dvijottamāḥ /
harate daśa pāpāni tasmād daśaharā smṛtā // BrP_63.15 //
yas tasyāṃ halinaṃ kṛṣṇaṃ paśyed bhadrāṃ susaṃyataḥ /
sarvapāpavinirmukto viṣṇulokaṃ vrajen naraḥ // BrP_63.16 //
uttare dakṣiṇe viprās tv ayane puruṣottamam /
dṛṣṭvā rāmaṃ subhadrāṃ ca viṣṇulokaṃ vrajen naraḥ // BrP_63.17 //
naro dolāgataṃ dṛṣṭvā govindaṃ puruṣottamam /
phālgunyāṃ prayato bhūtvā govindasya puraṃ vrajet // BrP_63.18 //
viṣuvaddivase prāpte pañcatīrthīṃ vidhānataḥ /
kṛtvā saṃkarṣaṇaṃ kṛṣṇaṃ dṛṣṭvā bhadrāṃ ca bho dvijāḥ // BrP_63.19 //
naraḥ samastayajñānāṃ phalaṃ prāpnoti durlabham /
vimuktaḥ sarvapāpebhyo viṣṇulokaṃ ca gacchati // BrP_63.20 //
yaḥ paśyati tṛtīyāyāṃ kṛṣṇaṃ candanarūṣitam /
vaiśākhasyāsite pakṣe sa yāty acyutamandiram // BrP_63.21 //
jyaiṣṭhyāṃ jyeṣṭharkṣayuktāyāṃ yaḥ paśyet puruṣottamam /
kulaikaviṃśam uddhṛtya viṣṇulokaṃ sa gacchati // BrP_63.22 //
{brahmovāca: }
yadā bhaven mahājyaiṣṭhī rāśinakṣatrayogataḥ /
prayatnena tadā martyair gantavyaṃ puruṣottamam // BrP_64.1 //
kṛṣṇaṃ dṛṣṭvā mahājyaiṣṭhyāṃ rāmaṃ bhadrāṃ ca bho dvijāḥ /
naro dvādaśayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_64.2 //
prayāge ca kurukṣetre naimiṣe puṣkare gaye /
gaṅgādvāre kuśāvarte gaṅgāsāgarasaṃgame // BrP_64.3 //
kokāmukhe śūkare ca mathurāyāṃ marusthale /
śālagrāme vāyutīrthe mandare sindhusāgare // BrP_64.4 //
piṇḍārake citrakūṭe prabhāse kanakhale dvijāḥ /
śaṅkhoddhāre dvārakāyāṃ tathā badarikāśrame // BrP_64.5 //
lohakuṇḍe cāśvatīrthe sarvapāpapramocane /
kāmālaye koṭitīrthe tathā cāmarakaṇṭake // BrP_64.6 //
lohārgale jambumārge somatīrthe pṛthūdake /
utpalāvartake caiva pṛthutuṅge sukubjake // BrP_64.7 //
ekāmrake ca kedāre kāśyāṃ ca viraje dvijāḥ /
kālañjare ca gokarṇe śrīśaile gandhamādane // BrP_64.8 //
mahendre malaye vindhye pāriyātre himālaye /
sahye ca śuktimante ca gomante cārbude tathā // BrP_64.9 //
gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ /
sārasvateṣu gomatyāṃ brahmaputreṣu saptasu // BrP_64.10 //
godāvarī bhīmarathī tuṅgabhadrā ca narmadā /
tāpī payouṣṇī kāverī śiprā carmaṇvatī dvijāḥ // BrP_64.11 //
vitastā candrabhāgā ca śatadrur bāhudā tathā /
ṛṣikulyā kumārī ca vipāśā ca dṛṣadvatī // BrP_64.12 //
śarayūr nākagaṅgā ca gaṇḍakī ca mahānadī /
kauśikī karatoyā ca trisrotā madhuvāhinī // BrP_64.13 //
mahānadī vaitaraṇī yāś cānyā nānukīrtitāḥ /
athavā kiṃ bahūktena bhāṣitena dvijottamāḥ // BrP_64.14 //
pṛthivyāṃ sarvatīrtheṣu sarveṣv āyataneṣu ca /
sāgareṣu ca śaileṣu nadīṣu ca saraḥsu ca // BrP_64.15 //
yat phalaṃ snānadānena rāhugraste divākare /
tat phalaṃ kṛṣṇam ālokya mahājyaiṣṭhyāṃ labhen naraḥ // BrP_64.16 //
tasmāt sarvaprayatnena gantavyaṃ puruṣottame /
mahājyaiṣṭhyāṃ muniśreṣṭhā sarvakāmaphalepsubhiḥ // BrP_64.17 //
dṛṣṭvā rāmaṃ mahājyeṣṭhaṃ kṛṣṇaṃ subhadrayā saha /
viṣṇulokaṃ naro yāti samuddhṛtya samaṃ kulam // BrP_64.18 //
bhuktvā tatra varān bhogān yāvad ābhūtasaṃplavam /
puṇyakṣayād ihāgatya caturvedī dvijo bhavet // BrP_64.19 //
svadharmanirataḥ śāntaḥ kṛṣṇabhakto jitendriyaḥ /
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_64.20 //
{munaya ūcuḥ: }
kasmin kāle bhavet snānaṃ kṛṣṇasya kamalodbhava /
vidhinā kena tad brūhi tato vidhividāṃ vara // BrP_65.1 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ snānaṃ kṛṣṇasya vadato mama /
rāmasya ca subhadrāyāḥ puṇyaṃ sarvāghanāśanam // BrP_65.2 //
māsi jyeṣṭhe ca saṃprāpte nakṣatre candradaivate /
paurṇamāsyāṃ tadā snānaṃ sarvakālaṃ harer dvijāḥ // BrP_65.3 //
sarvatīrthamayaḥ kūpas tatrāste nirmalaḥ śuciḥ /
tadā bhogavatī tatra pratyakṣā bhavati dvijāḥ // BrP_65.4 //
tasmāj jyaiṣṭhyāṃ samuddhṛtya haimāḍhyaiḥ kalaśair jalam /
kṛṣṇarāmābhiṣekārthaṃ subhadrāyāś ca bho dvijāḥ // BrP_65.5 //
kṛtvā suśobhanaṃ mañcaṃ patākābhir alaṃkṛtam /
sudṛḍhaṃ sukhasaṃcāraṃ vastraiḥ puṣpair alaṃkṛtam // BrP_65.6 //
vistīrṇaṃ dhūpitaṃ dhūpaiḥ snānārthaṃ rāmakṛṣṇayoḥ /
sitavastraparicchannaṃ muktāhārāvalambitam // BrP_65.7 //
tatra nānāvidhair vādyaiḥ kṛṣṇaṃ nīlāmbaraṃ dvijāḥ /
madhye subhadrāṃ cāsthāpya jayamaṅgalanisvanaiḥ // BrP_65.8 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ /
anekaśatasāhasrair vṛtaṃ strīpuruṣair dvijāḥ // BrP_65.9 //
gṛhasthāḥ snātakāś caiva yatayo brahmacāriṇaḥ /
snāpayanti tadā kṛṣṇaṃ mañcasthaṃ sahalāyudham // BrP_65.10 //
tathā samastatīrthāni pūrvoktāni dvijottamāḥ /
svodakaiḥ puṣpamiśraiś ca snāpayanti pṛthak pṛthak // BrP_65.11 //
paścāt paṭahaśaṅkhādyair bherīmurajanisvanaiḥ /
kāhalais tālaśabdaiś ca mṛdaṅgair jharjharais tathā // BrP_65.12 //
anyaiś ca vividhair vādyair ghaṇṭāsvanavibhūṣitaiḥ /
strīṇāṃ maṅgalaśabdaiś ca stutiśabdair manoharaiḥ // BrP_65.13 //
jayaśabdais tathā stotrair vīṇāveṇunināditaiḥ /
śrūyate sumahāñ śabdaḥ sāgarasyeva garjataḥ // BrP_65.14 //
munīnāṃ vedaśabdena mantraśabdais tathāparaiḥ /
nānāstotraravaiḥ puṇyaiḥ sāmaśabdopabṛṃhitaiḥ // BrP_65.15 //
yatibhiḥ snātakaiś caiva gṛhasthair brahmacāribhiḥ /
snānakāle suraśreṣṭha stuvanti parayā mudā // BrP_65.16 //
śyāmair veśyājanaiś caiva kucabhārāvanāmibhiḥ /
pītaraktāmbarābhiś ca mālyadāmāvanāmibhiḥ // BrP_65.17 //
saratnakuṇḍalair divyaiḥ suvarṇastabakānvitaiḥ /
cāmarai ratnadaṇḍaiś ca vījyete rāmakeśavau // BrP_65.18 //
yakṣavidyādharaiḥ siddhaiḥ kiṃnaraiś cāpsarogaṇaiḥ /
parivāryāmbaragatair devagandharvacāraṇaiḥ // BrP_65.19 //
ādityā vasavo rudrāḥ sādhyā viśve marudgaṇāḥ /
lokapālās tathā cānye stuvanti puruṣottamam // BrP_65.20 //
namas te devadeveśa purāṇa puruṣottama /
sargasthityantakṛd deva lokanātha jagatpate // BrP_65.21 //
trailokyadhāriṇaṃ devaṃ brahmaṇyaṃ mokṣakāraṇam /
taṃ namasyāmahe bhaktyā sarvakāmaphalapradam // BrP_65.22 //
stutvaivaṃ vibudhāḥ kṛṣṇaṃ rāmaṃ caiva mahābalam /
subhadrāṃ ca muniśreṣṭhās tadākāśe vyavasthitāḥ // BrP_65.23 //
gāyanti devagandharvā nṛtyanty apsarasas tathā /
devatūryāṇy avādyanta vātā vānti suśītalāḥ // BrP_65.24 //
puṣpamiśraṃ tadā meghā varṣanty ākāśagocarāḥ /
jayaśabdaṃ ca kurvanti munayaḥ siddhacāraṇāḥ // BrP_65.25 //
śakrādyā vibudhāḥ sarva ṛṣayaḥ pitaras tathā /
prajānāṃ patayo nāgā ye cānye svargavāsinaḥ // BrP_65.26 //
tato maṅgalasaṃbhārair vidhimantrapuraskṛtam /
ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ // BrP_65.27 //
indro viṣṇur mahāvīryaḥ sūryācandramasau tathā /
dhātā caiva vidhātā ca tathā caivānilānalau // BrP_65.28 //
pūṣā bhago 'ryamā tvaṣṭā aṃśunaiva vivasvatā /
patnībhyāṃ sahito dhīmān mitreṇa varuṇena ca // BrP_65.29 //
rudrair vasubhir ādityair aśvibhyāṃ ca vṛtaḥ prabhuḥ /
viśvair devair marudbhiś ca sādhyaiś ca pitṛbhiḥ saha // BrP_65.30 //
gandharvair apsarobhiś ca yakṣarākṣasapannagaiḥ /
devarṣibhir asaṃkhyeyais tathā brahmarṣibhir varaiḥ // BrP_65.31 //
vaikhānasair vālakhilyair vāyvāhārair marīcipaiḥ /
bhṛgubhiś cāṅgirobhiś ca sarvavidyāsuniṣṭhitaiḥ // BrP_65.32 //
sarvavidyādharaiḥ puṇyair yogasiddhibhir āvṛtaḥ /
pitāmahaḥ pulastyaś ca pulahaś ca mahātapāḥ // BrP_65.33 //
aṅgirāḥ kaśyapo 'triś ca marīcir bhṛgur eva ca /
kratur haraḥ pracetāś ca manur dakṣas tathaiva ca // BrP_65.34 //
ṛtavaś ca grahāś caiva jyotīṃṣi ca dvijottamāḥ /
mūrtimatyaś ca sarito devāś caiva sanātanāḥ // BrP_65.35 //
samudrāś ca hradāś caiva tīrthāni vividhāni ca /
pṛthivī dyaur diśaś caiva pādapāś ca dvijottamāḥ // BrP_65.36 //
aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
umā śacī sinīvālī tathā cānumatiḥ kuhūḥ // BrP_65.37 //
rākā ca dhiṣaṇā caiva patnyaś cānyā divaukasām /
himavāṃś caiva vindhyaś ca meruś cānekaśṛṅgavān // BrP_65.38 //
airāvataḥ sānucaraḥ kalākāṣṭhās tathaiva ca /
māsārdhaṃ māsa-ṛtavas tathā rātryahanī samāḥ // BrP_65.39 //
uccaiḥśravā hayaśreṣṭho nāgarājaś ca vāmanaḥ /
aruṇo garuḍaś caiva vṛkṣāś cauṣadhibhiḥ saha // BrP_65.40 //
dharmaś ca bhagavān devaḥ samājagmur hi saṃgatāḥ /
kālo yamaś ca mṛtyuś ca yamasyānucarāś ca ye // BrP_65.41 //
bahulatvāc ca noktā ye vividhā devatāgaṇāḥ /
te devasyābhiṣekārthaṃ samāyānti tatas tataḥ // BrP_65.42 //
gṛhītvā te tadā viprāḥ sarve devā divaukasaḥ /
ābhiṣecanikaṃ dravyaṃ maṅgalāni ca sarvaśaḥ // BrP_65.43 //
divyasaṃbhārasaṃyuktaiḥ kalaśaiḥ kāñcanair dvijāḥ /
sārasvatībhiḥ puṇyābhir divyatoyābhir eva ca // BrP_65.44 //
toyenākāśagaṅgāyāḥ kṛṣṇaṃ rāmeṇa saṃgatam /
sapuṣpaiḥ kāñcanaiḥ kumbhaiḥ snāpayanty avanisthitāḥ // BrP_65.45 //
saṃcaranti vimānāni devānām ambare tathā /
uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.46 //
divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ /
gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.47 //
evaṃ tadā muniśreṣṭhāḥ kṛṣṇaṃ rāmeṇa saṃgatam /
snāpayitvā subhadrāṃ ca saṃstuvanti mudānvitāḥ // BrP_65.48 //
jaya jaya lokapāla bhaktarakṣaka jaya jaya praṇatavatsala jaya jaya bhūtacaraṇa jaya jayādideva bahukāraṇa jaya jaya vāsudeva jaya jayāsurasaṃharaṇa jaya jaya divyamīna jaya jaya tridaśavara jaya jaya jaladhiśayana | BrP_65.49/1 |
jaya jaya yogivara jaya jaya sūryanetra jaya jaya devarāja jaya jaya kaiṭabhāre jaya jaya vedavara jaya jaya kūrmarūpa jaya jaya yajñavara jaya jaya kamalanābha jaya jaya śailacara | BrP_65.49/2 |
jaya jaya yogaśāyiñ jaya jaya vegadhara jaya jaya viśvamūrte jaya jaya cakradhara jaya jaya bhūtanātha jaya jaya dharaṇīdhara jaya jaya śeṣaśāyiñ jaya jaya pītavāso jaya jaya somakānta | BrP_65.49/3 |
jaya jaya yogavāsa jaya jaya dahanavaktra jaya jaya dharmavāsa jaya jaya guṇanidhāna jaya jaya śrīnivāsa jaya jaya garuḍagamana jaya jaya sukhanivāsa jaya jaya dharmaketo jaya jaya mahīnivāsa | BrP_65.49/4 |
jaya jaya gahanacaritra jaya jaya yogigamya jaya jaya makhanivāsa jaya jaya vedavedya jaya śāntikara jaya jaya yogicintya jaya jaya puṣṭikara jaya jaya jñānamūrte jaya jaya kamalākara | BrP_65.49/5 |
jaya jaya bhāvavedya jaya jaya muktikara jaya jaya vimaladeha jaya jaya sattvanilaya jaya jaya guṇasamṛddha jaya jaya yajñakara jaya jaya guṇavihīna jaya jaya mokṣakara jaya jaya bhūśaraṇya | BrP_65.49/6 |
jaya jaya kāntiyuta jaya jaya lokaśaraṇa jaya jaya lakṣmīyuta jaya jaya paṅkajākṣa jaya jaya sṛṣṭikara jaya jaya yogayuta jaya jayātasīkusumaśyāmadeha jaya jaya samudrāviṣṭadeha jaya jaya lakṣmīpaṅkajaṣaṭcaraṇa | BrP_65.49/7 |
jaya jaya bhaktavaśa jaya jaya lokakānta jaya jaya paramaśānta jaya jaya paramasāra jaya jaya cakradhara jaya jaya bhogiyuta jaya jaya nīlāmbara jaya jaya śāntikara jaya jaya mokṣakara jaya jaya kaluṣahara | BrP_65.49/8 |
jaya kṛṣṇa jagannātha jaya saṃkarṣaṇānuja /
jaya padmapalāśākṣa jaya vāñchāphalaprada // BrP_65.50 //
jaya mālāvṛtoraska jaya cakragadādhara /
jaya padmālayākānta jaya viṣṇo namo 'stu te // BrP_65.51 //
{brahmovāca: }
evaṃ stutvā tadā devāḥ śakrādyā hṛṣṭamānasāḥ /
siddhacāraṇasaṃghāś ca ye cānye svargavāsinaḥ // BrP_65.52 //
munayo vālakhilyāś ca kṛṣṇaṃ rāmeṇa saṃgatam /
subhadrāṃ ca muniśreṣṭhāḥ praṇipatyāmbare sthitāḥ // BrP_65.53 //
dṛṣṭvā stutvā namaskṛtvā tadā te tridivaukasaḥ /
kṛṣṇaṃ rāmaṃ subhadrāṃ ca yānti svaṃ svaṃ niveśanam // BrP_65.54 //
saṃcaranti vimānāni devānām ambare tadā /
uccāvacāni divyāni kāmagāni sthirāṇi ca // BrP_65.55 //
divyaratnavicitrāṇi sevitāny apsarogaṇaiḥ /
gītair vādyaiḥ patākābhiḥ śobhitāni samantataḥ // BrP_65.56 //
tasmin kāle tu ye martyāḥ paśyanti puruṣottamam /
balabhadraṃ subhadrāṃ ca te yānti padam avyayam // BrP_65.57 //
subhadrārāmasahitaṃ mañcasthaṃ puruṣottamam /
dṛṣṭvā nirāmayaṃ sthānaṃ yānti nāsty atra saṃśayaḥ // BrP_65.58 //
kapilāśatadānena yat phalaṃ puṣkare smṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham /
subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ // BrP_65.59 //
kanyāśatapradānena yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.60 //
suvarṇaśataniṣkāṇāṃ dānena yat phalaṃ smṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.61 //
gosahasrapradānena yat phalaṃ parikīrtitam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.62 //
bhūmidānena vidhivad yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.63 //
yat phalaṃ cānnadānena arghātithyena kīrtitam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.64 //
vṛṣotsargeṇa vidhivad yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.65 //
yat phalaṃ toyadānena grīṣme vānyatra kīrtitam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.66 //
tiladhenupradānena yat phalaṃ saṃprakīrtitam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.67 //
gajāśvarathadānena yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.68 //
suvarṇaśṛṅgīdānena yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.69 //
jaladhenupradānena yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.70 //
dānena ghṛtadhenvāś ca phalaṃ yat samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.71 //
cāndrāyaṇena cīrṇena yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.72 //
māsopavāsair vidhivad yat phalaṃ samudāhṛtam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ labhate naraḥ // BrP_65.73 //
atha kiṃ bahunoktena bhāṣitena punaḥ punaḥ /
tasya devasya māhātmyaṃ mañcasthasya dvijottamāḥ // BrP_65.74 //
yat phalaṃ sarvatīrtheṣu vratair dānaiś ca kīrtitam /
tat phalaṃ kṛṣṇam ālokya mañcasthaṃ sahalāyudham // BrP_65.75 //
subhadrāṃ ca muniśreṣṭhāḥ prāpnoti śubhakṛn naraḥ /
tasmān naro 'thavā nārī paśyet taṃ puruṣottamam // BrP_65.76 //
tataḥ samastatīrthānāṃ labhet snānādikaṃ phalam /
snānaśeṣeṇa kṛṣṇasya toyenātmābhiṣicyate // BrP_65.77 //
vandhyā mṛtaprajā yā tu durbhagā grahapīḍitā /
rākṣasādyair gṛhītā vā tathā rogaiś ca saṃhatāḥ // BrP_65.78 //
sadyas tāḥ snānaśeṣeṇa udakenābhiṣecitāḥ /
prāpnuvantīpsitān kāmān yān yān vāñchanti cepsitān // BrP_65.79 //
putrārthinī labhet putrān saubhāgyaṃ ca sukhārthinī /
rogārtā mucyate rogād dhanaṃ ca dhanakāṅkṣiṇī // BrP_65.80 //
puṇyāni yāni toyāni tiṣṭhanti dharaṇītale /
tāni snānāvaśeṣasya kalāṃ nārhanti ṣoḍaśīm // BrP_65.81 //
tasmāt snānāvaśeṣaṃ yat kṛṣṇasya salilaṃ dvijāḥ /
tenābhiṣiñced gātrāṇi sarvakāmapradaṃ hi tat // BrP_65.82 //
snātaṃ paśyanti ye kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham /
brahmahatyādibhiḥ pāpair mucyante te na saṃśayaḥ // BrP_65.83 //
śāstreṣu yat phalaṃ proktaṃ pṛthiv-yas tripradakṣiṇaiḥ /
dṛṣṭvā naro labhet kṛṣṇaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.84 //
tīrthayātrāphalaṃ yat tu pṛthivyāṃ samudāhṛtam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.85 //
badaryāṃ yat phalaṃ proktaṃ dṛṣṭvā nārāyaṇaṃ naram /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.86 //
gaṅgādvāre kurukṣetre snānadānena yat phalam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.87 //
prayāge ca mahāmāghyāṃ yat phalaṃ samudāhṛtam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.88 //
śālagrāme mahācaitryāṃ snānadānena yat phalam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.89 //
mahābhidhānakārttikyāṃ puṣkare yat phalaṃ smṛtam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.90 //
yat phalaṃ snānadānena gaṅgāsāgarasaṃgame /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.91 //
graste sūrye kurukṣetre snānadānena yat phalam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.92 //
gaṅgāyāṃ sarvatīrtheṣu yāmuneṣu ca bho dvijāḥ /
sārasvateṣu tīrtheṣu tathānyeṣu saraḥsu ca // BrP_65.93 //
yat phalaṃ snānadānena vidhivat samudāhṛtam /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.94 //
puṣkare cātha tīrtheṣu gaye cāmarakaṇṭake /
naimiṣādiṣu tīrtheṣu kṣetreṣv āyataneṣu ca // BrP_65.95 //
yat phalaṃ snānadānena rāhugraste divākare /
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ dakṣiṇāmukham // BrP_65.96 //
atha kiṃ punar uktena bhāṣitena punaḥ punaḥ /
yat kiṃcit kathitaṃ cātra phalaṃ puṇyasya karmaṇaḥ // BrP_65.97 //
vedaśāstre purāṇe ca bhārate ca dvijottamāḥ /
dharmaśāstreṣu sarveṣu tathānyatra manīṣibhiḥ // BrP_65.98 //
dṛṣṭvā naro labhet kṛṣṇaṃ tat phalaṃ sahalāyudham /
sakalaṃ bhadrayā sārdhaṃ vrajantaṃ dakṣiṇāmukham // BrP_65.99 //
{brahmovāca: }
guḍivāmaṇḍapaṃ yāntaṃ ye paśyanti rathe sthitam /
kṛṣṇaṃ balaṃ subhadrāṃ ca te yānti bhavanaṃ hareḥ // BrP_66.1 //
ye paśyanti tadā kṛṣṇaṃ saptāhaṃ maṇḍape sthitam /
halinaṃ ca subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_66.2 //
{munaya ūcuḥ: }
kena sā nirmitā yātrā dakṣiṇasyāṃ jagatpate /
yātrāphalaṃ ca kiṃ tatra prāpyate brūhi mānavaiḥ // BrP_66.3 //
kimarthaṃ sarasas tīre rājñas tasya jagatpate /
pavitre vijane deśe gatvā tatra ca maṇḍape // BrP_66.4 //
kṛṣṇaḥ saṃkarṣaṇaś caiva subhadrā ca rathena te /
svasthānaṃ saṃparityajya saptarātraṃ vasanti vai // BrP_66.5 //
{brahmovāca: }
indradyumnena bho viprāḥ purā vai prārthito hariḥ /
saptāhaṃ sarasas tīre mama yātrā bhavatv iti // BrP_66.6 //
guḍivā nāma deveśa bhuktimuktiphalapradā /
tasmai kila varaṃ cāsau dadau sa puruṣottamaḥ // BrP_66.7 //
{śrībhagavān uvāca: }
saptāhaṃ sarasas tīre tava rājan bhaviṣyati /
guḍivā nāma yātrā me sarvakāmaphalapradā // BrP_66.8 //
ye māṃ tatrārcayiṣyanti śraddhayā maṇḍape sthitam /
saṃkarṣaṇaṃ subhadrāṃ ca vidhivat susamāhitāḥ // BrP_66.9 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāś ca vai nṛpa /
puṣpair gandhais tathā dhūpair dīpair naivedyakair varaiḥ // BrP_66.10 //
upahārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ /
jayaśabdais tathā stotrair gītair vādyair manoharaiḥ // BrP_66.11 //
na teṣāṃ durlabhaṃ kiṃcit phalaṃ yasya yad īpsitam /
bhaviṣyati nṛpaśreṣṭha matprasādād asaṃśayam // BrP_66.12 //
{brahmovāca: }
evam uktvā tu taṃ devas tatraivāntaradhīyata /
sa tu rājavaraḥ śrīmān kṛtakṛtyo 'bhavat tadā // BrP_66.13 //
tasmāt sarvaprayatnena guḍivāyāṃ dvijottamāḥ /
sarvakāmapradaṃ devaṃ paśyet taṃ puruṣottamam // BrP_66.14 //
aputro labhate putrān nirdhano labhate dhanam /
rogāc ca mucyate rogī kanyā prāpnoti satpatim // BrP_66.15 //
āyuḥ kīrtiṃ yaśo medhāṃ balaṃ vidyāṃ dhṛtiṃ paśūn /
naraḥ saṃtatim āpnoti rūpayauvanasaṃpadam // BrP_66.16 //
yān yān samīhate bhogān dṛṣṭvā taṃ puruṣottamam /
naro vāpy athavā nārī tāṃs tān prāpnoty asaṃśayam // BrP_66.17 //
yātrāṃ kṛtvā guḍivākhyāṃ vidhivat susamāhitaḥ /
āṣāḍhasya site pakṣe naro yoṣid athāpi vā // BrP_66.18 //
dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ /
daśapañcāśvamedhānāṃ phalaṃ prāpnoti cādhikam // BrP_66.19 //
saptāvarān sapta parān vaṃśān uddhṛtya cātmanaḥ /
kāmagena vimānena sarvaratnair alaṃkṛtaḥ // BrP_66.20 //
gandharvair apsarobhiś ca sevyamāno yathottaraiḥ /
rūpavān subhagaḥ śūro naro viṣṇupuraṃ vrajet // BrP_66.21 //
tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam /
sarvakāmasamṛddhātmā jarāmaraṇavarjitaḥ // BrP_66.22 //
puṇyakṣayād ihāgatya caturvedī dvijo bhavet /
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_66.23 //
{munaya ūcuḥ: }
ekaikasyās tu yātrāyāḥ phalaṃ brūhi pṛthak pṛthak /
yat prāpnoti naraḥ kṛtvā nārī vā tatra saṃyatā // BrP_67.1 //
{brahmovāca: }
pratiyātrāphalaṃ viprāḥ śṛṇudhvaṃ gadato mama /
yat prāpnoti naraḥ kṛtvā tasmin kṣetre susaṃyataḥ // BrP_67.2 //
guḍivāyāṃ tathotthāne phālgunyāṃ viṣuve tathā /
yātrāṃ kṛtvā vidhānena dṛṣṭvā kṛṣṇaṃ praṇamya ca // BrP_67.3 //
saṃkarṣaṇaṃ subhadrāṃ ca labhet sarvatra vai phalam /
naro gacched viṣṇuloke yāvad indrāś caturdaśa // BrP_67.4 //
yāvad yātrāṃ jyeṣṭhamāse karoti vidhivan naraḥ /
tāvat kalpaṃ viṣṇuloke sukhaṃ bhuṅkte na saṃśayaḥ // BrP_67.5 //
tasmin kṣetravare puṇye ramye śrīpuruṣottame /
bhuktimuktiprade nṝṇāṃ sarvasattvasukhāvahe // BrP_67.6 //
jyeṣṭhe yātrāṃ naraḥ kṛtvā nārī vā saṃyatendriyaḥ /
yathoktena vidhānena daśa dve ca samāhitaḥ // BrP_67.7 //
pratiṣṭhāṃ kurute yas tu śāṭhyadambhavivarjitaḥ /
sa bhuktvā vividhān bhogān mokṣaṃ cānte labhed dhruvam // BrP_67.8 //
{munaya ūcuḥ: }
śrotum icchāmahe deva pratiṣṭhāṃ vadatas tava /
vidhānaṃ cārcanaṃ dānaṃ phalaṃ tatra jagatpateḥ // BrP_67.9 //
{brahmovāca: }
śṛṇudhvaṃ muniśārdūlāḥ pratiṣṭhāṃ vidhicoditām /
yāṃ kṛtvā tu naro bhaktyā nārī vā labhate phalam // BrP_67.10 //
yātrā dvādaśa saṃpūrṇā yadā syāt tu dvijottamāḥ /
tadā kurvīta vidhivat pratiṣṭhāṃ pāpanāśinīm // BrP_67.11 //
jyeṣṭhe māsi site pakṣe tv ekādaśyāṃ samāhitaḥ /
gatvā jalāśayaṃ puṇyam ācamya prayataḥ śuciḥ // BrP_67.12 //
āvāhya sarvatīrthāni dhyātvā nārāyaṇaṃ tathā /
tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ // BrP_67.13 //
yasya yo vidhir uddiṣṭa ṛṣibhiḥ snānakarmaṇi /
tenaiva tu vidhānena snānaṃ tasya vidhīyate // BrP_67.14 //
snātvā samyag vidhānena tato devān ṛṣīn pitṝn /
saṃtarpayet tathānyāṃś ca nāmagotravidhānavit // BrP_67.15 //
uttīrya vāsasī dhaute nirmale paridhāya vai /
upaspṛśya vidhānena bhāskarābhimukhas tataḥ // BrP_67.16 //
gāyatrīṃ pāvanīṃ devīṃ manasā vedamātaram /
sarvapāpaharāṃ puṇyāṃ japed aṣṭottaraṃ śatam // BrP_67.17 //
puṇyāṃś ca sauramantrāṃś ca śraddhayā susamāhitaḥ /
triḥ pradakṣiṇam āvṛtya bhāskaraṃ praṇamet tataḥ // BrP_67.18 //
vedoktaṃ triṣu varṇeṣu snānaṃ jāpyam udāhṛtam /
strīśūdrayoḥ snānajāpyaṃ vedoktavidhivarjitam // BrP_67.19 //
tato gacched gṛhaṃ maunī pūjayet puruṣottamam /
prakṣālya hastau pādau ca upaspṛśya yathāvidhi // BrP_67.20 //
ghṛtena snāpayed devaṃ kṣīreṇa tadanantaram /
madhugandhodakenaiva tīrthacandanavāriṇā // BrP_67.21 //
tato vastrayugaṃ śreṣṭhaṃ bhaktyā taṃ paridhāpayet /
candanāgarukarpūraiḥ kuṅkumena vilepayet // BrP_67.22 //
pūjayet parayā bhaktyā padmaiś ca puruṣottamam /
anyaiś ca vaiṣṇavaiḥ puṣpair arcayen mallikādibhiḥ // BrP_67.23 //
saṃpūjyaivaṃ jagannāthaṃ bhuktimuktipradaṃ harim /
dhūpaṃ cāgurusaṃyuktaṃ dahed devasya cāgrataḥ // BrP_67.24 //
guggulaṃ ca muniśreṣṭhā dahed gandhasamanvitam /
dīpaṃ prajvālayed bhaktyā yathāśaktyā ghṛtena vai // BrP_67.25 //
anyāṃś ca dīpakān dadyād dvādaśaiva samāhitaḥ /
ghṛtena ca muniśreṣṭhās tilatailena vā punaḥ // BrP_67.26 //
naivedye pāyasāpūpa- śaṣkulīvaṭakaṃ tathā /
modakaṃ phāṇitaṃ vālpaṃ phalāni ca nivedayet // BrP_67.27 //
evaṃ pañcopacāreṇa saṃpūjya puruṣottamam /
namaḥ puruṣottamāyeti japed aṣṭottaraṃ śatam // BrP_67.28 //
tataḥ prasādayed devaṃ bhaktyā taṃ puruṣottamam /
namas te sarvalokeśa bhaktānām abhayaprada // BrP_67.29 //
saṃsārasāgare magnaṃ trāhi māṃ puruṣottama /
yās te mayā kṛtā yātrā dvādaśaiva jagatpate // BrP_67.30 //
prasādāt tava govinda saṃpūrṇās tā bhavantu me /
evaṃ prasādya taṃ devaṃ daṇḍavat praṇipatya ca // BrP_67.31 //
tato 'rcayed guruṃ bhaktyā puṣpavastrānulepanaiḥ /
nānayor antaraṃ yasmād vidyate munisattamāḥ // BrP_67.32 //
devasyopari kurvīta śraddhayā susamāhitaḥ /
nānāpuṣpair muniśreṣṭhā vicitraṃ puṣpamaṇḍapam // BrP_67.33 //
kṛtvāvadhāraṇaṃ paścāj jāgaraṃ kārayen niśi /
kathāṃ ca vāsudevasya gītikāṃ cāpi kārayet // BrP_67.34 //
dhyāyan paṭhan stuvan devaṃ praṇayed rajanīṃ budhaḥ /
tataḥ prabhāte vimale dvādaśyāṃ dvādaśaiva tu // BrP_67.35 //
nimantrayed vratasnātān brāhmaṇān vedapāragān /
itihāsapurāṇajñāñ śrotriyān saṃyatendriyān // BrP_67.36 //
snātvā samyag vidhānena dhautavāsā jitendriyaḥ /
snāpayet pūrvavat tatra pūjayet puruṣottamam // BrP_67.37 //
gandhaiḥ puṣpair upahārair naivedyair dīpakais tathā /
upacārair bahuvidhaiḥ praṇipātaiḥ pradakṣiṇaiḥ // BrP_67.38 //
jāpyaiḥ stutinamaskārair gītavādyair manoharaiḥ /
saṃpūjyaivaṃ jagannāthaṃ brāhmaṇān pūjayet tataḥ // BrP_67.39 //
dvādaśaiva tu gās tebhyo dattvā kanakam eva ca /
chattropānadyugaṃ caiva śraddhābhaktisamanvitaḥ // BrP_67.40 //
bhaktyā tu sadhanaṃ tebhyo dadyād vastrādikaṃ dvijāḥ /
sadbhāvena tu govindas toṣyate pūjito yataḥ // BrP_67.41 //
ācāryāya tato dadyād govastraṃ kanakaṃ tathā /
chattropānadyugaṃ cānyat kāṃsyapātraṃ ca bhaktitaḥ // BrP_67.42 //
tatas tān bhojayed viprān bhojyaṃ pāyasapūrvakam /
pakvānnaṃ bhakṣyabhojyaṃ ca guḍasarpiḥsamanvitam // BrP_67.43 //
tatas tān annatṛptāṃś ca brāhmaṇān svasthamānasān /
dvādaśaivodakumbhāṃś ca dadyāt tebhyaḥ samodakān // BrP_67.44 //
dakṣiṇāṃ ca yathāśaktyā dadyāt tebhyo vimatsaraḥ /
kumbhaṃ ca dakṣiṇāṃ caiva ācāryāya nivedayet // BrP_67.45 //
evaṃ saṃpūjya tān viprān guruṃ jñānapradāyakam /
pūjayet parayā bhaktyā viṣṇutulyaṃ dvijottamāḥ // BrP_67.46 //
suvarṇavastragodhānyair dravyaiś cānyair varair budhaḥ /
saṃpūjya taṃ namaskṛtya imaṃ mantram udīrayet // BrP_67.47 //
sarvavyāpī jagannāthaḥ śaṅkhacakragadādharaḥ /
anādinidhano devaḥ prīyatāṃ puruṣottamaḥ // BrP_67.48 //
ity uccārya tato viprāṃs triḥ kṛtvā ca pradakṣiṇām /
praṇamya śirasā bhaktyā ācāryaṃ tu visarjayet // BrP_67.49 //
tatas tān brāhmaṇān bhaktyā cāsīmāntam anuvrajet /
anuvrajya tu tān sarvān namaskṛtya nivartayet // BrP_67.50 //
bāndhavaiḥ svajanair yuktas tato bhuñjīta vāgyataḥ /
anyaiś copāsakair dīnair bhikṣukaiś cānnakāṅkṣibhiḥ // BrP_67.51 //
evaṃ kṛtvā naraḥ samyaṅ nārī vā labhate phalam /
aśvamedhasahasrāṇāṃ rājasūyaśatasya ca // BrP_67.52 //
atītaṃ śatam ādāya puruṣāṇāṃ narottamāḥ /
bhaviṣyaṃ ca śataṃ viprāḥ svargatyā divyarūpadhṛk // BrP_67.53 //
sarvalakṣaṇasaṃpannaḥ sarvālaṃkārabhūṣitaḥ /
sarvakāmasamṛddhātmā devavad vigatajvaraḥ // BrP_67.54 //
rūpayauvanasaṃpanno guṇaiḥ sarvair alaṃkṛtaḥ /
stūyamāno 'psarobhiś ca gandharvaiḥ samalaṃkṛtaḥ // BrP_67.55 //
vimānenārkavarṇena kāmagena sthireṇa ca /
patākādhvajayuktena sarvaratnair alaṃkṛtaḥ // BrP_67.56 //
udyotayan diśaḥ sarvā ākāśe vigataklamaḥ /
yuvā mahābalo dhīmān viṣṇulokaṃ sa gacchati // BrP_67.57 //
tatra kalpaśataṃ yāvad bhuṅkte bhogān yathepsitān /
siddhāpsarobhir gandharvaiḥ suravidyādharoragaiḥ // BrP_67.58 //
stūyamāno munivarais tiṣṭhate vigatajvaraḥ /
yathā devo jagannāthaḥ śaṅkhacakragadādharaḥ // BrP_67.59 //
tathāsau mudito viprāḥ kṛtvā rūpaṃ caturbhujam /
bhuktvā tatra varān bhogān krīḍāṃ kṛtvā suraiḥ saha // BrP_67.60 //
tadante brahmasadanam āyāti sarvakāmadam /
siddhavidyādharaiś cāpi śobhitaṃ surakiṃnaraiḥ // BrP_67.61 //
kālaṃ navatikalpaṃ tu tatra bhuktvā sukhaṃ naraḥ /
tasmād āyāti viprendrāḥ sarvakāmaphalapradam // BrP_67.62 //
rudralokaṃ suragaṇaiḥ sevitaṃ sukhamokṣadam /
anekaśatasāhasrair vimānaiḥ samalaṃkṛtam // BrP_67.63 //
siddhavidyādharair yakṣair bhūṣitaṃ daityadānavaiḥ /
aśītikalpakālaṃ tu tatra bhuktvā sukhaṃ naraḥ // BrP_67.64 //
tadante yāti golokaṃ sarvabhogasamanvitam /
surasiddhāpsarobhiś ca śobhitaṃ sumanoharam // BrP_67.65 //
tatra saptatikalpāṃs tu bhuktvā bhogam anuttamam /
durlabhaṃ triṣu lokeṣu svasthacitto yathāmaraḥ // BrP_67.66 //
tasmād āgacchate lokaṃ prājāpatyam anuttamam /
gandharvāpsarasaiḥ siddhair munividyādharair vṛtaḥ // BrP_67.67 //
ṣaṣṭikalpān sukhaṃ tatra bhuktvā nānāvidhaṃ mudā /
tadante śakrabhavanaṃ nānāścaryasamanvitam // BrP_67.68 //
gandharvaiḥ kiṃnaraiḥ siddhaiḥ suravidyādharoragaiḥ /
guhyakāpsarasaiḥ sādhyair vṛtaiś cānyaiḥ surottamaiḥ // BrP_67.69 //
āgatya tatra pañcāśat kalpān bhuktvā sukhaṃ naraḥ /
suralokaṃ tato gatvā vimānaiḥ samalaṃkṛtaḥ // BrP_67.70 //
catvāriṃśat tu kalpāṃs tu bhuktvā bhogān sudurlabhān /
āgacchate tato lokaṃ nakṣatrākhyaṃ sudurlabham // BrP_67.71 //
tato bhogān varān bhuṅkte triṃśat kalpān yathepsitān /
tasmād āgacchate lokaṃ śaśāṅkasya dvijottamāḥ // BrP_67.72 //
yatrāsau tiṣṭhate somaḥ sarvair devair alaṃkṛtaḥ /
tatra viṃśatikalpāṃs tu bhuktvā bhogaṃ sudurlabham // BrP_67.73 //
ādityasya tato lokam āyāti surapūjitam /
nānāścaryamayaṃ puṇyaṃ gandharvāpsaraḥsevitam // BrP_67.74 //
tatra bhuktvā śubhān bhogān daśa kalpān dvijottamāḥ /
tasmād āyāti bhuvanaṃ gandharvāṇāṃ sudurlabham // BrP_67.75 //
tatra bhogān samastāṃś ca kalpam ekaṃ yathāsukham /
bhuktvā cāyāti medinyāṃ rājā bhavati dhārmikaḥ // BrP_67.76 //
cakravartī mahāvīryo guṇaiḥ sarvair alaṃkṛtaḥ /
kṛtvā rājyaṃ svadharmeṇa yajñair iṣṭvā sudakṣiṇaiḥ // BrP_67.77 //
tadante yogināṃ lokaṃ gatvā mokṣapradaṃ śivam /
tatra bhuktvā varān bhogān yāvad ābhūtasaṃplavam // BrP_67.78 //
tasmād āgacchate cātra jāyate yogināṃ kule /
pravare vaiṣṇave viprā durlabhe sādhusaṃmate // BrP_67.79 //
caturvedī vipravaro yajñair iṣṭvāptadakṣiṇaiḥ /
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_67.80 //
evaṃ yātrāphalaṃ viprā mayā samyag udāhṛtam /
bhuktimuktipradaṃ nṝṇāṃ kim anyac chrotum icchatha // BrP_67.81 //
{munaya ūcuḥ: }
śrotum icchāmahe deva viṣṇulokam anāmayam /
lokānandakaraṃ kāntaṃ sarvāścaryasamanvitam // BrP_68.1 //
pramāṇaṃ tasya lokasya bhogaṃ kāntiṃ balaṃ prabho /
karmaṇā kena gacchanti tatra dharmaparāyaṇāḥ // BrP_68.2 //
darśanāt sparśanād vāpi tīrthasnānādināpi vā /
vistarād brūhi tattvena paraṃ kautūhalaṃ hi naḥ // BrP_68.3 //
{brahmovāca: }
śṛṇudhvaṃ munayaḥ sarve yat paraṃ paramaṃ padam /
bhaktānām īhitaṃ dhanyaṃ puṇyaṃ saṃsāranāśanam // BrP_68.4 //
pravaraṃ sarvalokānāṃ viṣṇvākhyaṃ vadato mama /
sarvāścaryamayaṃ puṇyaṃ sthānaṃ trailokyapūjitam // BrP_68.5 //
aśokaiḥ pārijātaiś ca mandāraiś campakadrumaiḥ /
mālatīmallikākundair bakulair nāgakesaraiḥ // BrP_68.6 //
puṃnāgair atimuktaiś ca priyaṅgutagarārjunaiḥ /
pāṭalācūtakhadiraiḥ karṇikāravanojjvalaiḥ // BrP_68.7 //
nāraṅgaiḥ panasair lodhrair nimbadāḍimasarjakaiḥ /
drākṣālakucakharjūrair madhukendraphalair drumaiḥ // BrP_68.8 //
kapitthair nārikeraiś ca tālaiḥ śrīphalasaṃbhavaiḥ /
kalpavṛkṣair asaṃkhyaiś ca vanyair anyaiḥ suśobhanaiḥ // BrP_68.9 //
saralaiś candanair nīpair devadāruśubhāñjanaiḥ /
jātīlavaṅgakaṅkolaiḥ karpūrāmodavāsibhiḥ // BrP_68.10 //
tāmbūlapattranicayais tathā pūgīphaladrumaiḥ /
anyaiś ca vividhair vṛkṣaiḥ sarvartuphalaśobhitaiḥ // BrP_68.11 //
puṣpair nānāvidhaiś caiva latāgucchasamudbhavaiḥ /
nānājalāśayaiḥ puṇyair nānāpakṣirutair varaiḥ // BrP_68.12 //
dīrghikāśatasaṃghātais toyapūrṇair manoharaiḥ /
kumudaiḥ śatapattraiś ca puṣpaiḥ kokanadair varaiḥ // BrP_68.13 //
raktanīlotpalaiḥ kāntaiḥ kahlāraiś ca sugandhibhiḥ /
anyaiś ca jalajaiḥ puṣpair nānāvarṇaiḥ suśobhanaiḥ // BrP_68.14 //
haṃsakāraṇḍavākīrṇaiś cakravākopaśobhitaiḥ /
koyaṣṭikaiś ca dātyūhaiḥ kāraṇḍavaravākulaiḥ // BrP_68.15 //
cātakaiḥ priyaputraiś ca jīvaṃjīvakajātibhiḥ /
anyair divyair jalacarair vihāramadhurasvanaiḥ // BrP_68.16 //
evaṃ nānāvidhair divyair nānāścaryasamanvitaiḥ /
vṛkṣair jalāśayaiḥ puṇyair bhūṣitaṃ sumanoharaiḥ // BrP_68.17 //
tatra divyair vimānaiś ca nānāratnavibhūṣitaiḥ /
kāmagaiḥ kāñcanaiḥ śubhrair divyagandharvanāditaiḥ // BrP_68.18 //
taruṇādityasaṃkāśair apsarobhir alaṃkṛtaiḥ /
hemaśayyāsanayutair nānābhogasamanvitaiḥ // BrP_68.19 //
khecaraiḥ sapatākaiś ca muktāhārāvalambibhiḥ /
nānāvarṇair asaṃkhyātair jātarūpaparicchadaiḥ // BrP_68.20 //
nānākusumagandhāḍhyaiś candanāgurubhūṣitaiḥ /
sukhapracārabahulair nānāvāditraniḥsvanaiḥ // BrP_68.21 //
manomārutatulyaiś ca kiṅkiṇīstabakākulaiḥ /
viharanti pure tasmin vaiṣṇave lokapūjite // BrP_68.22 //
nānāṅganābhiḥ satataṃ gandharvāpsarasādibhiḥ /
candrānanābhiḥ kāntābhir yoṣidbhiḥ sumanoharaiḥ // BrP_68.23 //
pīnonnatakucāgrābhiḥ sumadhyābhiḥ samantataḥ /
śyāmāvadātavarṇābhir mattamātaṅgagāmibhiḥ // BrP_68.24 //
parivārya naraśreṣṭhaṃ vījayanti sma tāḥ striyaḥ /
cāmarai rukmadaṇḍaiś ca nānāratnavibhūṣitaiḥ // BrP_68.25 //
gītanṛtyais tathā vādyair modamānair madālasaiḥ /
yakṣavidyādharaiḥ siddhair gandharvair apsarogaṇaiḥ // BrP_68.26 //
surasaṃghaiś ca ṛṣibhiḥ śuśubhe bhuvanottamam /
tatra prāpya mahābhogān prāpnuvanti manīṣiṇaḥ // BrP_68.27 //
vaṭarājasamīpe tu dakṣiṇasyodadhes taṭe /
dṛṣṭo yair bhagavān kṛṣṇaḥ puṣkarākṣo jagatpatiḥ // BrP_68.28 //
krīḍanty apsarasaiḥ sārdhaṃ yāvad dyauś candratārakam /
prataptahemasaṃkāśā jarāmaraṇavarjitāḥ // BrP_68.29 //
sarvaduḥkhavihīnāś ca tṛṣṇāglānivivarjitāḥ /
caturbhujā mahāvīryā vanamālāvibhūṣitāḥ // BrP_68.30 //
śrīvatsalāñchanair yuktāḥ śaṅkhacakragadādharāḥ /
kecin nīlotpalaśyāmāḥ kecit kāñcanasaṃnibhāḥ // BrP_68.31 //
kecin marakataprakhyāḥ kecid vaidūryasaṃnibhāḥ /
śyāmavarṇāḥ kuṇḍalinas tathānye vajrasaṃnibhāḥ // BrP_68.32 //
na tādṛk sarvadevānāṃ bhānti lokā dvijottamāḥ /
yādṛg bhāti harer lokaḥ sarvāścaryasamanvitaḥ // BrP_68.33 //
na tatra punarāvṛttir gamanāj jāyate dvijāḥ /
prabhāvāt tasya devasya yāvad ābhūtasaṃplavam // BrP_68.34 //
vicaranti pure divye rūpayauvanagarvitāḥ /
kṛṣṇaṃ rāmaṃ subhadrāṃ ca paśyanti puruṣottame // BrP_68.35 //
prataptahemasaṃkāśaṃ taruṇādityasaṃnibham /
puramadhye harer bhāti mandiraṃ ratnabhūṣitam // BrP_68.36 //
anekaśatasāhasraiḥ patākaiḥ samalaṃkṛtam /
yojanāyutavistīrṇaṃ hemaprākāraveṣṭitam // BrP_68.37 //
nānāvarṇair dhvajaiś citraiḥ kalpitaiḥ sumanoharaiḥ /
vibhāti śārado yadvan nakṣatraiḥ saha candramāḥ // BrP_68.38 //
caturdvāraṃ suvistīrṇaṃ kañcukibhiḥ surakṣitam /
purasaptakasaṃyuktaṃ mahotsekaṃ manoharam // BrP_68.39 //
prathamaṃ kāñcanaṃ tatra dvitīyaṃ marakatair yutam /
indranīlaṃ tṛtīyaṃ tu mahānīlaṃ tataḥ param // BrP_68.40 //
puraṃ tu pañcamaṃ dīptaṃ padmarāgamayaṃ puram /
ṣaṣṭhaṃ vajramayaṃ viprā vaidūryaṃ saptamaṃ puram // BrP_68.41 //
nānāratnamayair hema- pravālāṅkurabhūṣitaiḥ /
stambhair adbhutasaṃkāśair bhāti tad bhavanaṃ mahat // BrP_68.42 //
dṛśyante tatra siddhāś ca bhāsayanti diśo daśa /
paurṇamāsyāṃ sanakṣatro yathā bhāti niśākaraḥ // BrP_68.43 //
ārūḍhas tatra bhagavān salakṣmīko janārdanaḥ /
pītāmbaradharaḥ śyāmaḥ śrīvatsalakṣmasaṃyutaḥ // BrP_68.44 //
jvalat sudarśanaṃ cakraṃ ghoraṃ sarvāstranāyakam /
dadhāra dakṣiṇe haste sarvatejomayaṃ hariḥ // BrP_68.45 //
kundendurajataprakhyaṃ hāragokṣīrasaṃnibham /
ādāya taṃ muniśreṣṭhāḥ savyahastena keśavaḥ // BrP_68.46 //
yasya śabdena sakalaṃ saṃkṣobhaṃ jāyate jagat /
viśrutaṃ pāñcajanyeti sahasrāvartabhūṣitam // BrP_68.47 //
duṣkṛtāntakarīṃ raudrāṃ daityadānavanāśinīm /
jvaladvahniśikhākārāṃ duḥsahāṃ tridaśair api // BrP_68.48 //
kaumodakīṃ gadāṃ cāsau dhṛtavān dakṣiṇe kare /
vāme visphurati hy asya śārṅgaṃ sūryasamaprabham // BrP_68.49 //
śarair ādityasaṃkāśair jvālāmālākulair varaiḥ /
yo 'sau saṃharate devas trailokyaṃ sacarācaram // BrP_68.50 //
sarvānandakaraḥ śrīmān sarvaśāstraviśāradaḥ /
sarvalokagurur devaḥ sarvair devair namaskṛtaḥ // BrP_68.51 //
sahasramūrdhā deveśaḥ sahasracaraṇekṣaṇaḥ /
sahasrākhyaḥ sahasrāṅgaḥ sahasrabhujavān prabhuḥ // BrP_68.52 //
siṃhāsanagato devaḥ padmapattrāyatekṣaṇaḥ /
vidyudvispaṣṭasaṃkāśo jagannātho jagadguruḥ // BrP_68.53 //
parītaḥ surasiddhaiś ca gandharvāpsarasāṃ gaṇaiḥ /
yakṣavidyādharair nāgair munisiddhaiḥ sacāraṇaiḥ // BrP_68.54 //
suparṇair dānavair daityai rākṣasair guhyakiṃnaraiḥ /
anyair devagaṇair divyaiḥ stūyamāno virājate // BrP_68.55 //
tatrasthā satataṃ kīrtiḥ prajñā medhā sarasvatī /
buddhir matis tathā kṣāntiḥ siddhimūrtis tathā dyutiḥ // BrP_68.56 //
gāyatrī caiva sāvitrī maṅgalā sarvamaṅgalā /
prabhā matis tathā kāntis tatra nārāyaṇī sthitā // BrP_68.57 //
śraddhā ca kauśikī devī vidyut saudāminī tathā /
nidrā rātris tathā māyā tathānyāmarayoṣitaḥ // BrP_68.58 //
vāsudevasya sarvās tā bhavane saṃpratiṣṭhitāḥ /
atha kiṃ bahunoktena sarvaṃ tatra pratiṣṭhitam // BrP_68.59 //
ghṛtācī menakā rambhā sahajanyā tilottamā /
urvaśī caiva nimlocā tathānyā vāmanā parā // BrP_68.60 //
mandodarī ca subhagā viśvācī vipulānanā /
bhadrāṅgī citrasenā ca pramlocā sumanoharā // BrP_68.61 //
munisaṃmohinī rāmā candramadhyā śubhānanā /
sukeśī nīlakeśā ca tathā manmathadīpinī // BrP_68.62 //
alambuṣā miśrakeśī tathānyā muñjikasthalā /
kratusthalā varāṅgī ca pūrvacittis tathā parā // BrP_68.63 //
parāvatī mahārūpā śaśilekhā śubhānanā /
haṃsalīlānugāminyo mattavāraṇagāminī // BrP_68.64 //
bimbauṣṭhī navagarbhā ca vikhyātāḥ surayoṣitaḥ /
etāś cānyā apsaraso rūpayauvanagarvitāḥ // BrP_68.65 //
sumadhyāś cāruvadanāḥ sarvālaṃkārabhūṣitāḥ /
gītamādhuryasaṃyuktāḥ sarvalakṣaṇasaṃyutāḥ // BrP_68.66 //
gītavādye ca kuśalāḥ suragandharvayoṣitaḥ /
nṛtyanty anudinaṃ tatra yatrāsau puruṣottamaḥ // BrP_68.67 //
na tatra rogo no glānir na mṛtyur na himātapau /
na kṣut pipāsā na jarā na vairūpyaṃ na cāsukham // BrP_68.68 //
paramānandajananaṃ sarvakāmaphalapradam /
viṣṇulokāt paraṃ lokaṃ nātra paśyāmi bho dvijāḥ // BrP_68.69 //
ye lokāḥ svargaloke tu śrūyante puṇyakarmaṇām /
viṣṇulokasya te viprāḥ kalāṃ nārhanti ṣoḍaśīm // BrP_68.70 //
evaṃ hareḥ purasthānaṃ sarvabhogaguṇānvitam /
sarvasaukhyakaraṃ puṇyaṃ sarvāścaryamayaṃ dvijāḥ // BrP_68.71 //
na tatra nāstikā yānti puruṣā viṣayātmakāḥ /
na kṛtaghnā na piśunā no stenā nājitendriyāḥ // BrP_68.72 //
ye 'rcayanti sadā bhaktyā vāsudevaṃ jagadgurum /
te tatra vaiṣṇavā yānti viṣṇulokaṃ na saṃśayaḥ // BrP_68.73 //
dakṣiṇasyodadhes tīre kṣetre paramadurlabhe /
dṛṣṭvā kṛṣṇaṃ ca rāmaṃ ca subhadrāṃ ca dvijottamāḥ // BrP_68.74 //
kalpavṛkṣasamīpe tu ye tyajanti kalevaram /
te tatra manujā yānti mṛtā ye puruṣottame // BrP_68.75 //
vaṭasāgarayor madhye yaḥ smaret puruṣottamam /
te 'pi tatra narā yānti ye mṛtāḥ puruṣottame // BrP_68.76 //
te 'pi tatra paraṃ sthānaṃ yānti nāsty atra saṃśayaḥ /
evaṃ mayā muniśreṣṭhā viṣṇulokaḥ sanātanaḥ /
sarvānandakaraḥ prokto bhuktimuktiphalapradaḥ // BrP_68.77 //
{munaya ūcuḥ: }
bahvāścaryas tvayā prokto viṣṇuloko jagatpate /
nityānandakaraḥ śrīmān bhuktimuktiphalapradaḥ // BrP_69.1 //
kṣetraṃ ca durlabhaṃ loke kīrtitaṃ puruṣottamam /
tyaktvā yatra naro dehaṃ yāti sālokyatāṃ hareḥ // BrP_69.2 //
samyak kṣetrasya māhātmyaṃ tvayā samyak prakīrtitam /
yatra svadehasaṃtyāgād viṣṇulokaṃ vrajen naraḥ // BrP_69.3 //
aho mokṣasya mārgo 'yaṃ dehatyāgas tvayoditaḥ /
narāṇām upakārāya puruṣākhye na saṃśayaḥ // BrP_69.4 //
anāyāsena deveśa dehaṃ tyaktvā narottamāḥ /
tasmin kṣetre paraṃ viṣṇoḥ padaṃ yānti nirāmayam // BrP_69.5 //
śrutvā kṣetrasya māhātmyaṃ vismayo no mahān abhūt /
prayāgapuṣkarādīni kṣetrāṇy āyatanāni ca // BrP_69.6 //
pṛthivyāṃ sarvatīrthāni saritaś ca sarāṃsi ca /
na tathā tāni sarvāṇi praśaṃsasi surottama // BrP_69.7 //
yathā praśaṃsasi kṣetraṃ puruṣākhyaṃ punaḥ punaḥ /
jñāto 'smābhir abhiprāyas tavedānīṃ pitāmaha // BrP_69.8 //
yena praśaṃsasi kṣetraṃ muktidaṃ puruṣottamam /
puruṣākhyasamaṃ nūnaṃ kṣetraṃ nāsti mahītale /
tena tvaṃ vibudhaśreṣṭha praśaṃsasi punaḥ punaḥ // BrP_69.9 //
{brahmovāca: }
satyaṃ satyaṃ muniśreṣṭhā bhavadbhiḥ samudāhṛtam /
puruṣākhyasamaṃ kṣetraṃ nāsty atra pṛthivītale // BrP_69.10 //
santi yāni tu tīrthāni puṇyāny āyatanāni ca /
tāni śrīpuruṣākhyasya kalāṃ nārhanti ṣoḍaśīm // BrP_69.11 //
yathā sarveśvaro viṣṇuḥ sarvalokottamottamaḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.12 //
ādityānāṃ yathā viṣṇuḥ śreṣṭhatve samudāhṛtaḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.13 //
nakṣatrāṇāṃ yathā somaḥ sarasāṃ sāgaro yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.14 //
vasūnāṃ pāvako yadvad rudrāṇāṃ śaṃkaro yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.15 //
varṇānāṃ brāhmaṇo yadvad vainateyaś ca pakṣiṇām /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.16 //
śikhariṇāṃ yathā meruḥ parvatānāṃ himālayaḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.17 //
pramadānāṃ yathā lakṣmīḥ saritāṃ jāhnavī yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.18 //
airāvato gajendrāṇāṃ maharṣīṇāṃ bhṛgur yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.19 //
senānīnāṃ yathā skandaḥ siddhānāṃ kapilo yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.20 //
uccaiḥśravā yathāśvānāṃ kavīnām uśanā kaviḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.21 //
munīnāṃ ca yathā vyāsaḥ kubero yakṣarakṣasām /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.22 //
indriyāṇāṃ mano yadvad bhūtānām avanī yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.23 //
aśvatthaḥ sarvavṛkṣāṇāṃ pavanaḥ plavatāṃ yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.24 //
bhūṣaṇānāṃ tu sarveṣāṃ yathā cūḍāmaṇir dvijāḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.25 //
gandharvāṇāṃ citrarathaḥ śastrāṇāṃ kuliśo yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.26 //
akāraḥ sarvavarṇānāṃ gāyatrī chandasāṃ yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.27 //
sarvāṅgebhyo yathā śreṣṭham uttamāṅgaṃ dvijottamāḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.28 //
arundhatī yathā strīṇāṃ satīnāṃ śreṣṭhatāṃ gatā /
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.29 //
yathā samastavidyānāṃ mokṣavidyā parā smṛtā /
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.30 //
manuṣyāṇāṃ yathā rājā dhenūnām api kāmadhuk /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.31 //
suvarṇaṃ sarvaratnānāṃ sarpāṇāṃ vāsukir yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.32 //
prahlādaḥ sarvadaityānāṃ rāmaḥ śastrabhṛtāṃ yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.33 //
jhaṣāṇāṃ makaro yadvan mṛgāṇāṃ mṛgarāḍ yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.34 //
samudrāṇāṃ yathā śreṣṭhaḥ kṣīrodaḥ saritāṃ patiḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.35 //
varuṇo yādasāṃ yadvad yamaḥ saṃyamināṃ yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.36 //
devarṣīṇāṃ yathā śreṣṭho nārado munisattamāḥ /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.37 //
dhātūnāṃ kāñcanaṃ yadvat pavitrāṇāṃ ca dakṣiṇā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.38 //
prajāpatir yathā dakṣa ṛṣīṇāṃ kaśyapo yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.39 //
grahāṇāṃ bhāskaro yadvan mantrāṇāṃ praṇavo yathā /
tathā samastatīrthānāṃ variṣṭhaṃ puruṣottamam // BrP_69.40 //
aśvamedhas tu yajñānāṃ yathā śreṣṭhaḥ prakīrtitaḥ /
tathā samastatīrthānāṃ kṣetraṃ ca tad dvijottamāḥ // BrP_69.41 //
oṣadhīnāṃ yathā dhānyaṃ tṛṇeṣu tṛṇarāḍ yathā /
tathā samastatīrthānām uttamaṃ puruṣottamam // BrP_69.42 //
yathā samastatīrthānāṃ dharmaḥ saṃsāratārakaḥ /
tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam // BrP_69.43 //
{brahmovāca: }
sarveṣāṃ caiva tīrthānāṃ kṣetrāṇāṃ ca dvijottamāḥ /
japahomavratānāṃ ca tapodānaphalāni ca // BrP_70.1 //
na tat paśyāmi bho viprā yat tena sadṛśaṃ bhuvi /
kiṃ cātra bahunoktena bhāṣitena punaḥ punaḥ // BrP_70.2 //
satyaṃ satyaṃ punaḥ satyaṃ kṣetraṃ tat paramaṃ mahat /
puruṣākhyaṃ sakṛd dṛṣṭvā sāgarāmbhaḥsamāplutam // BrP_70.3 //
brahmavidyāṃ sakṛj jñātvā garbhavāso na vidyate /
hareḥ saṃnihite sthāna uttame puruṣottame // BrP_70.4 //
saṃvatsaram upāsīta māsamātram athāpi vā /
tena japtaṃ hutaṃ tena tena taptaṃ tapo mahat // BrP_70.5 //
sa yāti paramaṃ sthānaṃ yatra yogeśvaro hariḥ /
bhuktvā bhogān vicitrāṃś ca devayoṣitsamanvitaḥ // BrP_70.6 //
kalpānte punar āgatya martyaloke narottamaḥ /
jāyate yogināṃ viprā jñānajñeyodyato gṛhe // BrP_70.7 //
saṃprāpya vaiṣṇavaṃ yogaṃ hareḥ svacchandatāṃ vrajet /
kalpavṛkṣasya rāmasya kṛṣṇasya bhadrayā saha // BrP_70.8 //
mārkaṇḍeyendradyumnasya māhātmyaṃ mādhavasya ca /
svargadvārasya māhātmyaṃ sāgarasya vidhiḥ kramāt // BrP_70.9 //
mārjanasya yathākāle bhāgīrathyāḥ samāgamam /
sarvam etan mayā khyātaṃ yat paraṃ śrotum icchatha // BrP_70.10 //
indradyumnasya māhātmyam etac ca kathitaṃ mayā /
sarvāścaryaṃ samākhyātaṃ rahasyaṃ puruṣottamam /
purāṇaṃ paramaṃ guhyaṃ dhanyaṃ saṃsāramocanam // BrP_70.11 //
{munaya ūcuḥ: }
nahi nas tṛptir astīha śṛṇvatāṃ tīrthavistaram /
punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ /
paraṃ tīrthasya māhātmyaṃ sarvatīrthottamottamam // BrP_70.12 //
{brahmovāca: }
imam eva purā praśnaṃ pṛṣṭo 'smi dvijasattamāḥ /
nāradena prayatnena tadā taṃ proktavān aham // BrP_70.13 //
{nārada uvāca: }
tapaso yajñadānānāṃ tīrthānāṃ pāvanaṃ smṛtam /
sarvaṃ śrutaṃ mayā tvatto jagadyone jagatpate // BrP_70.14 //
kiyanti santi tīrthāni svargamartyarasātale /
sarveṣām eva tīrthānāṃ sarvadā kiṃ viśiṣyate // BrP_70.15 //
{brahmovāca: }
caturvidhāni tīrthāni svarge martye rasātale /
daivāni muniśārdūla āsurāṇy āruṣāṇi ca // BrP_70.16 //
mānuṣāṇi trilokeṣu vikhyātāni surādibhiḥ /
mānuṣebhyaś ca tīrthebhya ārṣaṃ tīrtham anuttamam // BrP_70.17 //
ārṣebhyaś caiva tīrthebhya āsuraṃ bahupuṇyadam /
āsurebhyas tathā puṇyaṃ daivaṃ tat sārvakāmikam // BrP_70.18 //
brahmaviṣṇuśivaiś caiva nirmitaṃ daivam ucyate /
tribhyo yad ekaṃ jāyeta tasmān nātaḥ paraṃ viduḥ // BrP_70.19 //
trayāṇām api lokānāṃ tīrthaṃ medhyam udāhṛtam /
tatrāpi jāmbavaṃ dvīpaṃ tīrthaṃ bahuguṇodayam // BrP_70.20 //
jāmbave bhārataṃ varṣaṃ tīrthaṃ trailokyaviśrutam /
karmabhūmir yataḥ putra tasmāt tīrthaṃ tad ucyate // BrP_70.21 //
tatraiva yāni tīrthāni yāny uktāni mayā tava /
himavadvindhyayor madhye ṣaṇnadyo devasaṃbhavāḥ // BrP_70.22 //
tathaiva devajā brahman dakṣiṇārṇavavindhyayoḥ /
etā dvādaśa nadyas tu prādhānyena prakīrtitāḥ // BrP_70.23 //
abhisaṃpūjitaṃ yasmād bhārataṃ bahupuṇyadam /
karmabhūmir ato devair varṣaṃ tasmāt prakīrtitam // BrP_70.24 //
ārṣāṇi caiva tīrthāni devajāni kvacit kvacit /
āsurair āvṛtāny āsaṃs tad evāsuram ucyate // BrP_70.25 //
daiveṣv eva pradeśeṣu tapas taptvā maharṣayaḥ /
daivaprabhāvāt tapasa ārṣāṇy api ca tāny api // BrP_70.26 //
ātmanaḥ śreyase muktyai pūjāyai bhūtaye 'thavā /
ātmanaḥ phalabhūtyarthaṃ yaśaso 'vāptaye punaḥ // BrP_70.27 //
mānuṣaiḥ kāritāny āhur mānuṣāṇīti nārada /
evaṃ caturvidho bhedas tīrthānāṃ munisattama // BrP_70.28 //
bhedaṃ na kaścij jānāti śrotuṃ yukto 'si nārada /
bahavaḥ paṇḍitaṃmanyāḥ śṛṇvanti kathayanti ca /
sukṛtī ko 'pi jānāti vaktuṃ śrotuṃ nijair guṇaiḥ // BrP_70.29 //
{nārada uvāca: }
teṣāṃ svarūpaṃ bhedaṃ ca śrotum icchāmi tattvataḥ /
yac chrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ // BrP_70.30 //
brahman kṛtayugādau tu upāyo 'nyo na vidyate /
tīrthasevāṃ vinā svalpā- yāsenābhīṣṭadāyinīm // BrP_70.31 //
na tvayā sadṛśo dhātar vaktā jñātāthavā kvacit /
tvaṃ nābhikamale viṣṇoḥ saṃjāto 'khilapūrvajaḥ // BrP_70.32 //
{brahmovāca: }
godāvarī bhīmarathī tuṅgabhadrā ca veṇikā /
tāpī payouṣṇī vindhyasya dakṣiṇe tu prakīrtitāḥ // BrP_70.33 //
bhāgīrathī narmadā tu yamunā ca sarasvatī /
viśokā ca vitastā ca himavatparvatāśritāḥ // BrP_70.34 //
etā nadyaḥ puṇyatamā devatīrthāny udāhṛtāḥ /
gayaḥ kollāsuro vṛtras tripuro hy andhakas tathā // BrP_70.35 //
hayamūrdhā ca lavaṇo namuciḥ śṛṅgakas tathā /
yamaḥ pātālaketuś ca mayaḥ puṣkara eva ca // BrP_70.36 //
etair āvṛtatīrthāni āsurāṇi śubhāni ca /
prabhāso bhārgavo 'gastir naranārāyaṇau tathā // BrP_70.37 //
vasiṣṭhaś ca bharadvājo gotamaḥ kaśyapo manuḥ /
ityādimunijuṣṭāni ṛṣitīrthāni nārada // BrP_70.38 //
ambarīṣo hariścandro māndhātā manur eva ca /
kuruḥ kanakhalaś caiva bhadrāśvaḥ sagaras tathā // BrP_70.39 //
aśvayūpo nāciketā vṛṣākapir ariṃdamaḥ /
ityādimānuṣair vipra nirmitāni śubhāni ca // BrP_70.40 //
yaśasaḥ phalabhūtyarthaṃ nirmitānīha nārada /
svatoudbhūtāni daivāni yatra kvāpi jagattraye /
puṇyatīrthāni tāny āhus tīrthabhedo mayoditaḥ // BrP_70.41 //
{nārada uvāca: }
tridaivatyaṃ tu yat tīrthaṃ sarvebhyo hy uktam uttamam /
tasya svarūpabhedaṃ ca vistareṇa bravītu me // BrP_71.1 //
{brahmovāca: }
tāvad anyāni tīrthāni tāvat tāḥ puṇyabhūmayaḥ /
tāvad yajñādayo yāvat tridaivatyaṃ na dṛśyate // BrP_71.2 //
gaṅgeyaṃ saritāṃ śreṣṭhā sarvakāmapradāyinī /
tridaivatyā muniśreṣṭha tadutpattim ataḥ śṛṇu // BrP_71.3 //
varṣāṇām ayutāt pūrvaṃ devakārya upasthite /
tārako balavān āsīn madvarād atigarvitaḥ // BrP_71.4 //
devānāṃ paramaiśvaryaṃ hṛtaṃ tena balīyasā /
tatas te śaraṇaṃ jagmur devāḥ sendrapurogamāḥ // BrP_71.5 //
kṣīrodaśāyinaṃ devaṃ jagatāṃ prapitāmaham /
kṛtāñjalipuṭā devā viṣṇum ūcur ananyagāḥ // BrP_71.6 //
{devā ūcuḥ: }
tvaṃ trātā jagatāṃ nātha devānāṃ kīrtivardhana /
sarveśvara jagadyone trayīmūrte namo 'stu te // BrP_71.7 //
lokasraṣṭāsurān hantā tvam eva jagatāṃ patiḥ /
sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya // BrP_71.8 //
trātā na kopy asti jagattraye 'pi BrP_71.9a
śarīriṇāṃ sarvavipadgatānām BrP_71.9b
tvayā vinā vārijapattranetra BrP_71.9c
tāpatrayāṇāṃ śaraṇaṃ na cānyat BrP_71.9d
pitā ca mātā jagato 'khilasya BrP_71.10a
tvam eva sevāsulabho 'si viṣṇo BrP_71.10b
prasīda pāhīśa mahābhayebhyo BrP_71.10c
śmadārtihantā vada kas tvadanyaḥ BrP_71.10d
ādikartā varāhas tvaṃ matsyaḥ kūrmas tathaiva ca /
ityādirūpabhedair no rakṣase bhaya āgate // BrP_71.11 //
hṛtasvāmyān suragaṇān hṛtadārān gatāpadaḥ /
kasmān na rakṣase deva ananyaśaraṇān hare // BrP_71.12 //
{brahmovāca: }
tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ /
kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ /
tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati // BrP_71.13 //
{devā ūcuḥ: }
tārakād bhayam āpannaṃ bhīṣaṇaṃ romaharṣaṇam /
na yuddhais tapasā śāpair hantuṃ naiva kṣamā vayam // BrP_71.14 //
arvāgdaśāhād yo bālas tasmān mṛtyum avāpsyati /
tasmād deva na cānyebhyas tatra nītir vidhīyatām // BrP_71.15 //
{brahmovāca: }
punar nārāyaṇaḥ prāha nāhaṃ balotkaṭaḥ surāḥ /
na matto madapatyāc ca na devebhyo vadho bhavet // BrP_71.16 //
īśvarād yadi jāyeta apatyaṃ bahuśaktikam /
tasmād vadham avāpnoti tārako lokadāruṇaḥ // BrP_71.17 //
tad gacchāmaḥ surāḥ sarve yatitum ṛṣibhiḥ saha /
bhāryārthaṃ prathamo yatnaḥ kartavyaḥ prabhaviṣṇubhiḥ // BrP_71.18 //
tathety uktvā suragaṇā jagmus te ca nagottamam /
himavantaṃ ratnamayaṃ menāṃ ca himavatpriyām // BrP_71.19 //
idam ūcuḥ sarva eva sabhāryaṃ tuhinaṃ girim //* BrP_71.20 //
{devā ūcuḥ: }
dākṣāyaṇī lokamātā yā śaktiḥ saṃsthitā girau /
buddhiḥ prajñā dhṛtir medhā lajjā puṣṭiḥ sarasvatī // BrP_71.21 //
evaṃ tv anekadhā loke yā sthitā lokapāvanī /
devānāṃ kāryasiddhyarthaṃ yuvayor garbham āviśat // BrP_71.22 //
samutpannā jaganmātā śaṃbhoḥ patnī bhaviṣyati /
asmākaṃ bhavatāṃ cāpi pālanī ca bhaviṣyati // BrP_71.23 //
{brahmovāca: }
himavān api tad vākyaṃ surāṇām abhinandya ca /
menā cāpi mahotsāhā astv ity evaṃ vaco 'bravīt // BrP_71.24 //
tadotpannā jagaddhātrī gaurī himavato gṛhe /
śivadhyānaratā nityaṃ tanniṣṭhā tanmanogatā // BrP_71.25 //
tāṃ vai procuḥ suragaṇā īśārthe tapa āviśa /
tathā himavataḥ pṛṣṭhe gaurī tepe tapo mahat // BrP_71.26 //
punaḥ saṃmantrayām āsur īśo dhyāyati tāṃ śivām /
ātmānaṃ vā tathānyad vā na jānīmaḥ kathaṃ bhavaḥ // BrP_71.27 //
menakāyāḥ sutāyāṃ tu cittaṃ dadhyāt sureśvaraḥ /
tatra nītir vidhātavyā tataḥ śraiṣṭhyam avāpsyatha /
tataḥ prāha mahābuddhir vācaspatir udāradhīḥ // BrP_71.28 //
{bṛhaspatir uvāca: }
yas tv ayaṃ madano dhīmān kandarpaḥ puṣpacāpadhṛk /
sa vidhyatu śivaṃ śāntaṃ bāṇaiḥ puṣpamayaiḥ śubhaiḥ // BrP_71.29 //
tena viddhas trinetro 'pi īśāyāṃ buddhim ādadhet /
pariṇeṣyaty asau nūnaṃ tadā tāṃ girijāṃ haraḥ // BrP_71.30 //
jayinaḥ pañcabāṇasya na bāṇāḥ kvāpi kuṇṭhitāḥ /
tathoḍhāyāṃ jagaddhātryāṃ śaṃbhoḥ putro bhaviṣyati // BrP_71.31 //
jātaḥ putras trinetrasya tārakaṃ sa haniṣyati /
vasantaṃ ca sahāyārthaṃ śobhiṣṭhaṃ kusumākaram // BrP_71.32 //
āhlādanaṃ ca manasā kāmāyainaṃ prayacchatha //* BrP_71.33 //
{brahmovāca: }
tathety uktvā suragaṇā madanaṃ kusumākaram /
preṣayām āsur avyagrāḥ śivāntikam ariṃdamāḥ // BrP_71.34 //
sa jagāma tvarā kāmo dhṛtacāpo samādhavaḥ /
ratyā ca sahitaḥ kāmaḥ kartuṃ karma suduṣkaram // BrP_71.35 //
gṛhītvā saśaraṃ cāpam idaṃ tasya mano 'bhavat /
mayā vedhyas tv avedhyo vai śaṃbhur lokaguruḥ prabhuḥ // BrP_71.36 //
trailokyajayino bāṇāḥ śaṃbhau me kiṃ dṛḍhā na vā /
tenāsau cāgninetreṇa bhasmaśeṣas tadā kṛtaḥ // BrP_71.37 //
tad eva karma sudṛḍham īkṣituṃ surasattamāḥ /
ājagmus tatra yad vṛttaṃ śṛṇu vismayakārakam // BrP_71.38 //
śaṃbhuṃ dṛṣṭvā suragaṇā yāvat paśyanti manmatham /
tāvac ca bhasmasādbhūtaṃ kāmaṃ dṛṣṭvā bhayāturāḥ /
tuṣṭuvus tridaśeśānaṃ kṛtāñjalipuṭāḥ surāḥ // BrP_71.39 //
{devā ūcuḥ: }
tārakād bhayam āpannaṃ kuru patnīṃ gireḥ sutām //* BrP_71.40 //
{brahmovāca: }
viddhacitto haro 'py āśu mene vākyaṃ suroditam /
arundhatīṃ vasiṣṭhaṃ ca māṃ tu cakradharaṃ tathā // BrP_71.41 //
preṣayām āsur amarā vivāhāya parasparam /
saṃbandho 'pi tathāpy āsīd dhimavallokanāthayoḥ // BrP_71.42 //
{brahmovāca: }
himavatparvate śreṣṭhe nānāratnavicitrite /
nānāvṛkṣalatākīrṇe nānādvijaniṣevite // BrP_72.1 //
nadīnadasaraḥkūpa- taḍāgādibhir āvṛte /
devagandharvayakṣādi- siddhacāraṇasevite // BrP_72.2 //
śubhamārutasaṃpanne harṣotkarṣaikakāraṇe /
merumandarakailāsa- mainākādinagair vṛte // BrP_72.3 //
vasiṣṭhāgastyapaulastya- lomaśādibhir āvṛte /
mahotsave vartamāne vivāhaḥ samajāyata // BrP_72.4 //
tatra vedī ratnamayī śobhitā svarṇabhūṣitā /
vajramāṇikyavaidūrya- tanmayastambhaśobhitā // BrP_72.5 //
jayālakṣmīśubhākṣānti- kīrtipuṣṭyādisaṃvṛtā /
merumandarakailāsa- raivataiḥ pariśobhitaiḥ // BrP_72.6 //
pūjito lokanāthena viṣṇunā prabhaviṣṇunā /
mainākaḥ parvataśreṣṭho reje 'tīva hiraṇmayaḥ // BrP_72.7 //
ṛṣayo lokapālāś ca ādityāḥ samarudgaṇāḥ /
vivāhe vedikāṃ cakrur devadevasya śūlinaḥ // BrP_72.8 //
viśvakarmā svayaṃ tvaṣṭā vedīṃ cakre satoraṇām /
surabhī nandinī nandā sunandā kāmadohinī // BrP_72.9 //
ābhis tu śobhiteśānyā vivāhaḥ samajāyata /
samudrāḥ sarito nāgā oṣadhyo lokamātaraḥ // BrP_72.10 //
savanaspatibījāś ca sarve tatra samāyayuḥ /
bhuvaḥ karma ilā cakre oṣadhyas tv annakarma ca // BrP_72.11 //
varuṇaḥ pānakarmāṇi dānakarma dhanādhipaḥ /
agniś cakāra tatrānnaṃ yac ceṣṭaṃ lokanāthayoḥ // BrP_72.12 //
tatra tatra pṛthak pūjāṃ cakre viṣṇuḥ sanātanaḥ /
vedāś ca sarahasyā vai gāyanti ca hasanti ca // BrP_72.13 //
nṛtyanty apsarasaḥ sarvā jagur gandharvakiṃnarāḥ /
lājādhṛk cāpi maināko babhūva munisattama // BrP_72.14 //
puṇyāhavācanaṃ vṛttam antarveśmani nārada /
vedikāyām upāviṣṭau daṃpatī surasattamau // BrP_72.15 //
pratiṣṭhāpyāgniṃ vidhivad aśmānaṃ cāpi putraka /
hutvā lājāṃś ca vidhivat pradakṣiṇam athākarot // BrP_72.16 //
aśmanaḥ sparśahetoś ca devyaṅguṣṭhaṃ kare 'spṛśat /
viṣṇunā preritaḥ śaṃbhur dakṣiṇasya padasya ca // BrP_72.17 //
tām adarśam ahaṃ tatra homaṃ kurvan harāntike /
dṛṣṭe 'ṅguṣṭhe duṣṭabuddhyā vīryaṃ susrāva me tadā // BrP_72.18 //
lajjayā kaluṣībhūtaḥ skannaṃ vīryam acūrṇayam /
madvīryāc cūrṇitāt sūkṣmād vālakhilyās tu jajñire // BrP_72.19 //
tato mahān abhūt tatra hāhākāraḥ suroditaḥ /
lajjayā paribhūto 'haṃ nirgatas tu tadāsanāt // BrP_72.20 //
paśyatsu devasaṃgheṣu tūṣṇīṃbhūteṣu nārada /
gacchantaṃ māṃ mahādevo dṛṣṭvā nandinam abravīt // BrP_72.21 //
{śiva uvāca: }
brahmāṇam āhvayasveha gatapāpaṃ karomy aham /
kṛtāparādhe 'pi jane santaḥ sakṛpamānasāḥ /
mohayanty api vidvāṃsaṃ viṣayāṇām iyaṃ sthitiḥ // BrP_72.22 //
{brahmovāca: }
evam uktvā sa bhagavān umayā sahitaḥ śivaḥ /
mamānukampayā caiva lokānāṃ hitakāmyayā // BrP_72.23 //
etac cakāra lokeśaḥ śṛṇu nārada yatnataḥ /
pāpināṃ pāpamokṣāya bhūmir āpo bhaviṣyati // BrP_72.24 //
tayoś ca sārasarvasvam āhariṣyāmi pāvanam /
evaṃ niścitya bhagavāṃs tayoḥ sāraṃ samāharat // BrP_72.25 //
bhūmiṃ kamaṇḍaluṃ kṛtvā tatrāpaḥ saṃniveśya ca /
pāvamānyādibhiḥ sūktair abhimantrya ca yatnataḥ // BrP_72.26 //
trijagatpāvanīṃ śaktiṃ tatra sasmāra pāpahā /
mām uvāca sa lokeśo gṛhāṇemaṃ kamaṇḍalum // BrP_72.27 //
āpo vai mātaro devyo bhūmir mātā tathāparā /
sthityutpattivināśānāṃ hetutvam ubhayoḥ sthitam // BrP_72.28 //
atra pratiṣṭhito dharmo hy atra yajñaḥ sanātanaḥ /
atra bhuktiś ca muktiś ca sthāvaraṃ jaṅgamaṃ tathā // BrP_72.29 //
smaraṇān mānasaṃ pāpaṃ vacanād vācikaṃ tathā /
snānapānābhiṣekāc ca praṇaśyaty api kāyikam // BrP_72.30 //
etad evāmṛtaṃ loke naitasmāt pāvanaṃ param /
mayābhimantritaṃ brahman gṛhāṇemaṃ kamaṇḍalum // BrP_72.31 //
atratyaṃ vāri yaḥ kaścit smared api paṭhed api /
sa sarvakāmān āpnoti gṛhāṇemaṃ kamaṇḍalum // BrP_72.32 //
bhūtebhyaś cāpi pañcabhya āpo bhūtaṃ mahoditam /
tāsām utkṛṣṭam etasmād gṛhāṇemaṃ kamaṇḍalum // BrP_72.33 //
atra yad vāri śobhiṣṭhaṃ puṇyaṃ pāvanam eva ca /
spṛṣṭvā smṛtvā ca dṛṣṭvā ca brahman pāpād vimokṣyase // BrP_72.34 //
evam uktvā mahādevaḥ prādān mama kamaṇḍalum /
tataḥ suragaṇāḥ sarve bhaktyā procuḥ sureśvaram /
āhlādaś ca mahāṃs tatra jayaśabdo vyavartata // BrP_72.35 //
devotsave mātur ajaḥ padāgraṃ BrP_72.38a
samīkṣya pāpāt patitatvam āpa BrP_72.38b
prādāt kṛpāluḥ smaraṇāt pavitrāṃ BrP_72.38c
gaṅgāṃ pitā puṇyakamaṇḍalusthām BrP_72.38d
{nārada uvāca: }
kamaṇḍalusthitā devī tava puṇyavivardhinī /
yathā martyaṃ gatā nātha tan me vistarato vada // BrP_73.1 //
{brahmovāca: }
balir nāma mahādaityo devārir aparājitaḥ /
dharmeṇa yaśasā caiva prajāsaṃrakṣaṇena ca // BrP_73.2 //
gurubhaktyā ca satyena vīryeṇa ca balena ca /
tyāgena kṣamayā caiva trailokye nopamīyate // BrP_73.3 //
tasyarddhim unnatāṃ dṛṣṭvā devāś cintāparāyaṇāḥ /
mithaḥ samūcur amarā jeṣyāmo vai kathaṃ balim // BrP_73.4 //
tasmiñ śāsati rājyaṃ tu trailokyaṃ hatakaṇṭakam /
nārayo vyādhayo vāpi nādhayo vā kathaṃcana // BrP_73.5 //
anāvṛṣṭir adharmo vā nāstiśabdo na durjanaḥ /
svapne 'pi naiva dṛśyeta balau rājyaṃ praśāsati // BrP_73.6 //
tasyonnatiśarair bhagnāḥ kīrtikhaḍgadvidhākṛtāḥ /
tasyājñāśaktibhinnāṅgā devāḥ śarma na lebhire // BrP_73.7 //
tataḥ saṃmantrayām āsuḥ kṛtvā mātsaryam agrataḥ /
tadyaśognipradīptāṅgā viṣṇuṃ jagmuḥ suvihvalāḥ // BrP_73.8 //
{devā ūcuḥ: }
ārtāḥ sma gatasattvāḥ sma śaṅkhacakragadādhara /
asmadarthe bhavān nityam āyudhāni bibharti ca // BrP_73.9 //
tvayi nāthe jagannātha asmākaṃ duḥkham īdṛśam /
tvāṃ tu praṇamatī vāṇī kathaṃ daityaṃ namasyati // BrP_73.10 //
manasā karmaṇā vācā tvām eva śaraṇaṃ gatāḥ /
tvadaṅghriśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.11 //
yajāmas tvāṃ mahāyajñair vadāmo vāgbhir acyuta /
tvadekaśaraṇāḥ santaḥ kathaṃ daityaṃ namemahi // BrP_73.12 //
tvadvīryam āśritā nityaṃ devāḥ sendrapurogamāḥ /
tvayā dattaṃ padaṃ prāpya kathaṃ daityaṃ namemahi // BrP_73.13 //
sraṣṭā tvaṃ brahmamūrtyā tu viṣṇur bhūtvā tu rakṣasi /
saṃhartā rudraśaktyā tvaṃ kathaṃ daityaṃ namemahi // BrP_73.14 //
aiśvaryaṃ kāraṇaṃ loke vinaiśvaryaṃ tu kiṃ phalam /
hataiśvaryāḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.15 //
anādis tvaṃ jagaddhātar anantas tvaṃ jagadguruḥ /
antavantam amuṃ śatruṃ kathaṃ daityaṃ namemahi // BrP_73.16 //
tavaiśvaryeṇa puṣṭāṅgā jitvā trailokyam ojasā /
sthirāḥ syāmaḥ sureśāna kathaṃ daityaṃ namemahi // BrP_73.17 //
{brahmovāca: }
ity etad eva vacanaṃ śrutvā daiteyasūdanaḥ /
uvāca sarvān amarān devānāṃ kāryasiddhaye // BrP_73.18 //
{śrībhagavān uvāca: }
madbhakto 'sau balir daityo hy avadhyo 'sau surāsuraiḥ /
yathā bhavanto matpoṣyās tathā poṣyo balir mama // BrP_73.19 //
vinā tu saṃgaraṃ devā hatvā rājyaṃ triviṣṭape /
baliṃ nibadhya mantroktyā rājyaṃ vaḥ pradadāmy aham // BrP_73.20 //
{brahmovāca: }
tathety uktvā suragaṇāḥ saṃjagmur divam eva hi /
bhagavān api deveśo hy adityā garbham āviśat // BrP_73.21 //
tasminn utpadyamāne tu utsavāś ca babhūvire /
jāto 'sau vāmano brahman yajñeśo yajñapūruṣaḥ // BrP_73.22 //
etasminn antare brahman hayamedhāya dīkṣitaḥ /
balir balavatāṃ śreṣṭha ṛṣimukhyaiḥ samāhitaḥ // BrP_73.23 //
purodhasā ca śukreṇa vedavedāṅgavedinā /
makhe tasmin vartamāne yajamāne balau tathā // BrP_73.24 //
ārtvijya ṛṣimukhye tu śukre tatra purodhasi /
havirbhāgārtham āsanna- devagandharvapannage // BrP_73.25 //
dīyatāṃ bhujyatāṃ pūjā kriyatāṃ ca pṛthak pṛthak /
paripūrṇaṃ punaḥ pūrṇam evaṃ vākye pravartati // BrP_73.26 //
śanais taddeśam abhyāgād vāmanaḥ sāmagāyanaḥ /
yajñavāṭam anuprāpto vāmanaś citrakuṇḍalaḥ // BrP_73.27 //
praśaṃsamānas taṃ yajñaṃ vāmanaṃ prekṣya bhārgavaḥ /
brahmarūpadharaṃ devaṃ vāmanaṃ daityasūdanam // BrP_73.28 //
dātāraṃ yajñatapasāṃ phalaṃ hantāraṃ rakṣasām /
jñātvā tvarann athovāca rājānaṃ bhūritejasam // BrP_73.29 //
jetāraṃ kṣatradharmeṇa dātāraṃ bhaktito dhanam /
baliṃ balavatāṃ śreṣṭhaṃ sabhāryaṃ dīkṣitaṃ makhe // BrP_73.30 //
dhyāyantaṃ yajñapuruṣam utsṛjantaṃ haviḥ pṛthak /
tam āha bhṛguśārdūlaḥ śukraḥ paramabuddhimān // BrP_73.31 //
{śukra uvāca: }
yo 'sau tava makhaṃ prāpto brāhmaṇo vāmanākṛtiḥ /
nāsau vipro bale satyaṃ yajñeśo yajñavāhanaḥ // BrP_73.32 //
śiśus tvāṃ yācituṃ prāpto nūnaṃ devahitāya hi /
mayā ca saha saṃmantrya paścād deyaṃ tvayā prabho // BrP_73.33 //
{brahmovāca: }
balis tu bhārgavaṃ prāha purodhasam ariṃdamaḥ //* BrP_73.34 //
{balir uvāca: }
dhanyo 'haṃ mama yajñeśo gṛham āyāti mūrtimān /
āgatya yācate kiṃcit kiṃ mantryam avaśiṣyate // BrP_73.35 //
{brahmovāca: }
evam uktvā sabhāryo 'sau śukreṇa ca purodhasā /
jagāma yatra viprendro vāmano 'ditinandanaḥ // BrP_73.36 //
kṛtāñjalipuṭo bhūtvā kenārthitvaṃ tad ucyatām /
vāmano 'pi tadā prāha padatrayamitāṃ bhuvam // BrP_73.37 //
dehi rājendra nānyena kāryam asti dhanena kim /
tathety uktvā tu kalaśān nānāratnavibhūṣitāt // BrP_73.38 //
vāridhārāṃ puraskṛtya vāmanāya bhuvaṃ dadau /
paśyatsu ṛṣimukhyeṣu śukre caiva purodhasi // BrP_73.39 //
paśyatsu lokanātheṣu vāmanāya bhuvaṃ dadau /
paśyatsu daityasaṃgheṣu jayaśabde pravartati // BrP_73.40 //
śanais tu vāmanaḥ prāha svasti rājan sukhī bhava /
dehi me saṃmitāṃ bhūmiṃ tripadām āśu gamyate // BrP_73.41 //
tathety uvāca daityeśo yāvat paśyati vāmanam /
yajñeśo yajñapuruṣaś candrādityau stanāntare // BrP_73.42 //
yathā syātāṃ surā mūrdhni vavṛdhe vikramākṛtiḥ /
anantaś cācyuto devo vikrānto vikramākṛtiḥ /
taṃ dṛṣṭvā daityarāṭ prāha sabhāryo vinayānvitaḥ // BrP_73.43 //
{balir uvāca: }
kramasva viṣṇo lokeśa yāvacchaktyā jaganmaya /
jitaṃ mayā sureśāna sarvabhāvena viśvakṛt // BrP_73.44 //
{brahmovāca: }
tadvākyasamakālaṃ tu viṣṇuḥ prāha mahākratuḥ //* BrP_73.45 //
{viṣṇur uvāca: }
daityeśvara mahābāho kramiṣye paśya daityarāṭ //* BrP_73.46 //
{brahmovāca: }
evaṃ vadantaṃ sa prāha krama viṣṇo punaḥ punaḥ //* BrP_73.47 //
{brahmovāca: }
kūrmapṛṣṭhe padaṃ nyasya baliyajñe padaṃ nyasat /
dvitīyaṃ tu padaṃ prāpa brahmalokaṃ sanātanam // BrP_73.48 //
tṛtīyasya padasyātra sthānaṃ nāsty asureśvara /
kva kramiṣye bhuvaṃ dehi baliṃ taṃ harir abravīt /
vihasya balir apy āha sabhāryaḥ sa kṛtāñjaliḥ // BrP_73.49 //
{balir uvāca: }
tvayā sṛṣṭaṃ jagat sarvaṃ na sraṣṭāhaṃ sureśvara /
tvaddoṣād alpam abhavat kiṃ karomi jaganmaya // BrP_73.50 //
tathāpi nānṛtapūrvaṃ kadācid vacmi keśava /
satyavākyaṃ ca māṃ kurvan matpṛṣṭhe hi padaṃ nyasa // BrP_73.51 //
{brahmovāca: }
tataḥ prasanno bhagavāṃs trayīmūrtiḥ surārcitaḥ //* BrP_73.52 //
{bhagavān uvāca: }
varaṃ vṛṇīṣva bhadraṃ te bhaktyā prīto 'smi daityarāṭ // BrP_73.53 //
{brahmovāca: }
sa tu prāha jagannāthaṃ na yāce tvāṃ trivikramam /
sa tu prādāt svayaṃ viṣṇuḥ prītaḥ san manasepsitam // BrP_73.54 //
rasātalapatitvaṃ ca bhāvi cendrapadaṃ punaḥ /
ātmādhipatyaṃ ca harir avināśi yaśo vibhuḥ // BrP_73.55 //
evaṃ dattvā baleḥ sarvaṃ sasutaṃ bhāryayānvitam /
rasātale hariḥ sthāpya baliṃ tv amaravairiṇam // BrP_73.56 //
śatakratos tathā prādāt surarājyaṃ yathābhavam /
etasminn antare tatra padaṃ prāgāt surārcitam // BrP_73.57 //
dvitīyaṃ tat padaṃ viṣṇoḥ pitur mama mahāmate /
yat padaṃ samanuprāptaṃ gṛhaṃ dṛṣṭvāpy acintayam // BrP_73.58 //
kiṃ kṛtyaṃ yac chubhaṃ me syāt pade viṣṇoḥ samāgate /
sarvasvaṃ ca samālokya śreṣṭho me syāt kamaṇḍaluḥ // BrP_73.59 //
tad vāri yat puṇyatamaṃ dattaṃ ca tripurāriṇā /
varaṃ vareṇyaṃ varadaṃ varaṃ śāntikaraṃ param // BrP_73.60 //
śubhaṃ ca śubhadaṃ nityaṃ bhuktimuktipradāyakam /
mātṛsvarūpaṃ lokānām amṛtaṃ bheṣajaṃ śuci // BrP_73.61 //
pavitraṃ pāvanaṃ pūjyaṃ jyeṣṭhaṃ śreṣṭhaṃ guṇānvitam /
smaraṇād eva lokānāṃ pāvanaṃ kiṃ nu darśanāt // BrP_73.62 //
tādṛg vāri śucir bhūtvā kalpaye 'rghāya me pituḥ /
iti saṃcintya tad vāri gṛhītvārghāya kalpitam // BrP_73.63 //
viṣṇoḥ pāde tu patitam arghavāri sumantritam /
tad vāri patitaṃ merau caturdhā vyagamad bhuvam // BrP_73.64 //
pūrve tu dakṣiṇe caiva paścime cottare tathā /
dakṣiṇe yat tu patitaṃ jaṭābhiḥ śaṃkaro mune // BrP_73.65 //
jagrāha paścime yat tu punaḥ prāyāt kamaṇḍalum /
uttare patitaṃ yat tu viṣṇur jagrāha taj jalam // BrP_73.66 //
pūrvasminn ṛṣayo devā pitaro lokapālakāḥ /
jagṛhuḥ śubhadaṃ vāri tasmāc chreṣṭhaṃ tad ucyate // BrP_73.67 //
yā dakṣiṇāṃ diśaṃ prāptā āpo vai lokamātaraḥ /
viṣṇupādaprasūtās tā brahmaṇyā lokamātaraḥ // BrP_73.68 //
maheśvarajaṭāsaṃsthāḥ parvajātaśubhodayāḥ /
tāsāṃ prabhāvasmaraṇāt sarvakāmān avāpnuyāt // BrP_73.69 //
{nārada uvāca: }
kamaṇḍalusthitā devī maheśvarajaṭāgatā /
śrutā deva yathā martyam āgatā tad bravītu me // BrP_74.1 //
{brahmovāca: }
maheśvarajaṭāsthā yā āpo devyo mahāmate /
tāsāṃ ca dvividho bheda āhartur dvayakāraṇāt // BrP_74.2 //
ekāṃśo brāhmaṇenātra vratadānasamādhinā /
gotamena śivaṃ pūjya āhṛto lokaviśrutaḥ // BrP_74.3 //
aparas tu mahāprājña kṣatriyeṇa balīyasā /
ārādhya śaṃkaraṃ devaṃ tapobhir niyamais tathā // BrP_74.4 //
bhagīrathena bhūpena āhṛto 'ṃśo 'paras tathā /
evaṃ dvairūpyam abhavad gaṅgāyā munisattama // BrP_74.5 //
{nārada uvāca: }
maheśvarajaṭāsthā yā hetunā kena gautamaḥ /
āhartā kṣatriyeṇāpi āhṛtā kena tad vada // BrP_74.6 //
{brahmovāca: }
yathānītā purā vatsa brāhmaṇenetareṇa vā /
tat sarvaṃ vistareṇāhaṃ vadiṣye prītaye tava // BrP_74.7 //
yasmin kāle sureśasya umā patny abhavat priyā /
tasminn evābhavad gaṅgā priyā śaṃbhor mahāmate // BrP_74.8 //
mama doṣāpanodāya cintayānaḥ śivas tadā /
umayā sahitaḥ śrīmān devīṃ prekṣya viśeṣataḥ // BrP_74.9 //
rasavṛttau sthito yasmān nirmame rasam uttamam /
rasikatvāt priyatvāc ca straiṇatvāt pāvanatvataḥ // BrP_74.10 //
sarvābhyo hy adhikaprītir gaṅgābhūd dvijasattama /
saivodbhūtā jaṭāmārgāt kasmiṃścit kāraṇāntare /
sa tu saṃgopayām āsa gaṅgāṃ śaṃbhur jaṭāgatām // BrP_74.12 //
śirasā ca dhṛtāṃ jñātvā na śaśāka umā tadā /
soḍhuṃ brahmañ jaṭājūṭe sthitāṃ dṛṣṭvā punaḥ punaḥ // BrP_74.13 //
amarṣeṇa bhavaṃ gorī prerayasvety abhāṣata /
naivāsau prairayac chaṃbhū rasiko rasam uttamam // BrP_74.14 //
jaṭāsv eva tadā devīṃ gopāyantaṃ vimṛśya sā /
vināyakaṃ jayāṃ skandaṃ raho vacanam abravīt // BrP_74.15 //
naivāyaṃ tridaśeśāno gaṅgāṃ tyajati kāmukaḥ /
sāpi priyā śivasyādya kathaṃ tyajati tāṃ priyām // BrP_74.16 //
evaṃ vimṛśya bahuśo gaurī cāha vināyakam //* BrP_74.17 //
{pārvaty uvāca: }
na devair nāsurair yakṣair na siddhair bhavatāpi ca /
na rājabhir athānyair vā na gaṅgāṃ tyajati prabhuḥ // BrP_74.18 //
punas tapsyāmi vā gatvā himavantaṃ nagottamam /
athavā brāhmaṇaiḥ puṇyais tapobhir hatakalmaṣaiḥ // BrP_74.19 //
tair vā jaṭāsthitā gaṅgā prārthitā bhuvam āpnuyāt //* BrP_74.20 //
{brahmovāca: }
etac chrutvā mātṛvākyaṃ mātaraṃ prāha vighnarāṭ /
bhrātrā skandena jayayā saṃmantryeha ca yujyate // BrP_74.21 //
tat kurmo mastakād gaṅgāṃ yathā tyajati me pitā /
etasminn antare brahmann anāvṛṣṭir ajāyata // BrP_74.22 //
dvir dvādaśa samā martye sarvaprāṇibhayāvahā /
tato vinaṣṭam abhavaj jagat sthāvarajaṅgamam // BrP_74.23 //
vinā tu gautamaṃ puṇyam āśramaṃ sarvakāmadam /
sraṣṭukāmaḥ purā putra sthāvaraṃ jaṅgamaṃ tathā // BrP_74.24 //
kṛto yajño mayā pūrvaṃ sa devayajano giriḥ /
mannāmā tatra vikhyātas tato brahmagiriḥ sadā // BrP_74.25 //
tam āśritya nagaśreṣṭhaṃ sarvadāste sa gautamaḥ /
tasyāśrame mahāpuṇye śreṣṭhe brahmagirau śubhe // BrP_74.26 //
ādhayo vyādhayo vāpi durbhikṣaṃ vāpy avarṣaṇam /
bhayaśokau ca dāridryaṃ na śrūyante kadācana // BrP_74.27 //
tadāśramaṃ vinānyatra havyaṃ vā kavyam eva ca /
nāsti putra tathā dātā hotā yaṣṭā tathaiva ca // BrP_74.28 //
yadaiva gautamo vipro dadāti ca juhoti ca /
tadaivāpy ayanaṃ svarge surāṇām api nānyataḥ // BrP_74.29 //
devaloke 'pi martye vā śrūyate gautamo muniḥ /
hotā dātā ca bhoktā ca sa eveti janā viduḥ // BrP_74.30 //
tac chrutvā munayaḥ sarve nānāśramanivāsinaḥ /
gautamāśramam āpṛcchann āgacchantas tapodhanāḥ // BrP_74.31 //
teṣāṃ munīnāṃ sarveṣām āgatānāṃ sa gautamaḥ /
śiṣyavat putravad bhaktyā pitṛvat poṣako 'bhavat // BrP_74.32 //
yasya yathepsitaṃ kāmaṃ yathāyogyaṃ yathākramam /
yathānurūpaṃ sarveṣāṃ śuśrūṣām akaron muniḥ // BrP_74.33 //
ājñayā gautamasyāsann oṣadhyo lokamātaraḥ /
ārādhitāḥ punas tena brahmaviṣṇumaheśvarāḥ // BrP_74.34 //
jāyante ca tadauṣadhyo lūyante ca tadaiva hi /
saṃpatsyante tadopyante gautamasya tapobalāt // BrP_74.35 //
sarvāḥ samṛddhayas tasya saṃsidhyante manogatāḥ /
pratyahaṃ vakti vinayād gautamas tv āgatān munīn // BrP_74.36 //
putravac chiṣyavac caiva preṣyavat karavāṇi kim /
pitṛvat poṣayām āsa saṃvatsaragaṇān bahūn // BrP_74.37 //
evaṃ vasatsu muniṣu trailokye khyātir āśrayāt /
tato vināyakaḥ prāha mātaraṃ bhrātaraṃ jayām // BrP_74.38 //
{vināyaka uvāca: }
devānāṃ sadane mātar gīyate gautamo dvijaḥ /
yan na sādhyaṃ suragaṇair gautamaḥ kṛtavān iti // BrP_74.39 //
evaṃ śrutaṃ mayā devi brāhmaṇasya tapobalam /
sa vipraś cālayed enāṃ mātar gaṅgāṃ jaṭāgatām // BrP_74.40 //
tapasā vānyato vāpi pūjayitvā trilocanam /
sa eva cyāvayed enāṃ jaṭāsthāṃ me pitṛpriyām // BrP_74.41 //
tatra nītir vidhātavyā tāṃ vipro yācayed yathā /
tatprabhāvāt saricchreṣṭhā śiraso 'vataraty api // BrP_74.42 //
{brahmovāca: }
ity uktvā mātaraṃ bhrātrā jayayā saha vighnarāṭ /
jagāma gautamo yatra brahmasūtradharaḥ kṛśaḥ // BrP_74.43 //
vasan katipayāhaḥsu gautamāśramamaṇḍale /
uvāca brāhmaṇān sarvāṃs tatra tatra ca vighnarāṭ // BrP_74.44 //
gacchāmaḥ svam adhiṣṭhānam āśramāṇi śucīni ca /
puṣṭāḥ sma gautamānnena pṛcchāmo gautamaṃ munim // BrP_74.45 //
iti saṃmantrya pṛcchanti munayo munisattamāḥ /
sa tān nivārayām āsa snehabuddhyā munīn pṛthak // BrP_74.46 //
{gautama uvāca: }
kṛtāñjaliḥ savinayam āsadhvam iha caiva hi /
yuṣmaccaraṇaśuśrūṣāṃ karomi munipuṃgavāḥ // BrP_74.47 //
śuśrūṣau putravan nityaṃ mayi tiṣṭhati nocitam /
bhavatāṃ bhūmidevānām āśramāntarasevanam // BrP_74.48 //
idam evāśramaṃ puṇyaṃ sarveṣām iti me matiḥ /
alam anyena munaya āśrameṇa gatena vā // BrP_74.49 //
{brahmovāca: }
iti śrutvā muner vākyaṃ vighnakṛtyam anusmaran /
uvāca prāñjalir bhūtvā brāhmaṇān sa gaṇādhipaḥ // BrP_74.50 //
{gaṇādhipa uvāca: }
annakrītā vayaṃ kiṃ no nivārayata gautamaḥ /
sāmnā naiva vayaṃ śaktā gantuṃ svaṃ svaṃ niveśanam // BrP_74.51 //
nāyam arhati daṇḍaṃ vā upakārī dvijottamaḥ /
tasmād buddhyā vyavasyāmi tat sarvair anumanyatām // BrP_74.52 //
{brahmovāca: }
tataḥ sarve dvijaśreṣṭhāḥ kriyatām ity anubruvan /
etasya tūpakārāya lokānāṃ hitakāmyayā // BrP_74.53 //
brāhmaṇānāṃ ca sarveṣāṃ śreyo yat syāt tathā kuru /
brāhmaṇānāṃ vacaḥ śrutvā mene vākyaṃ gaṇādhipaḥ // BrP_74.54 //
{vināyaka uvāca: }
kriyate guṇarūpaṃ yad gautamasya viśeṣataḥ //* BrP_74.55 //
{brahmovāca: }
anumānya dvijān sarvān punaḥ punar udāradhīḥ /
svayaṃ ca brāhmaṇo bhūtvā praṇamya brāhmaṇān punaḥ /
mātur mate sthito vidvāñ jayāṃ prāha gaṇeśvaraḥ // BrP_74.56 //
{vināyaka uvāca: }
yathā nānyo vijānīte tathā kuru śubhānane /
gorūpadhāriṇī gaccha gautamo yatra tiṣṭhati // BrP_74.57 //
śālīn khāda vināśyātha vikāraṃ kuru bhāmini /
kṛte prahāre huṃkāre prekṣite cāpi kiṃcana /
pata dīnaṃ svanaṃ kṛtvā na mriyasva na jīva ca // BrP_74.58 //
{brahmovāca: }
tathā cakāra vijayā vighneśvaramate sthitā /
yatrāsīd gautamo vipro jayā gorūpadhāriṇī // BrP_74.59 //
jagāma śālīn khādantī tāṃ dadarśa sa gautamaḥ /
gāṃ dṛṣṭvā vikṛtāṃ vipras tāṃ tṛṇena nyavārayat // BrP_74.60 //
nivāryamāṇā sā tena svanaṃ kṛtvā papāta gauḥ /
tasyāṃ tu patitāyāṃ ca hāhākāro mahān abhūt // BrP_74.61 //
svanaṃ śrutvā ca dṛṣṭvā ca gautamasya viceṣṭitam /
vyathitā brāhmaṇāḥ prāhur vighnarājapuraskṛtāḥ // BrP_74.62 //
{brāhmaṇā ūcuḥ: }
ito gacchāmahe sarve na sthātavyaṃ tavāśrame /
putravat poṣitāḥ sarve pṛṣṭo 'si munipuṃgava // BrP_74.63 //
{brahmovāca: }
iti śrutvā munir vākyaṃ viprāṇāṃ gacchatāṃ tadā /
vajrāhata ivāsīt sa viprāṇāṃ purato 'patat // BrP_74.64 //
tam ūcur brāhmaṇāḥ sarve paśyemāṃ patitāṃ bhuvi /
rudrāṇāṃ mātaraṃ devīṃ jagatāṃ pāvanīṃ priyām // BrP_74.65 //
tīrthadevasvarūpiṇyām asyāṃ gavi vidher balāt /
patitāyāṃ muniśreṣṭha gantavyam avaśiṣyate // BrP_74.66 //
cīrṇaṃ vrataṃ kṣayaṃ yāti yathā vāsas tvadāśrame /
vayaṃ nānyadhanā brahman kevalaṃ tu tapodhanāḥ // BrP_74.67 //
{brahmovāca: }
viprāṇāṃ purataḥ sthitvā vinītaḥ prāha gautamaḥ //* BrP_74.68 //
{gautama uvāca: }
bhavanta eva śaraṇaṃ pūtaṃ māṃ kartum arhatha //* BrP_74.69 //
{brahmovāca: }
tataḥ provāca bhagavān vighnarāḍ brāhmaṇair vṛtaḥ //* BrP_74.70 //
{vighnarāja uvāca: }
naiveyaṃ mriyate tatra naiva jīvati tatra kim /
vadāmo 'smin susaṃdigdhe niṣkṛtiṃ gatim eva vā // BrP_74.71 //
{gautama uvāca: }
katham utthāsyatīyaṃ gaur atha cāsmiṃś ca niṣkṛtim /
vaktum arhatha tat sarvaṃ kariṣye 'ham asaṃśayam // BrP_74.72 //
{brāhmaṇā ūcuḥ: }
sarveṣāṃ ca matenāyaṃ vadiṣyati ca buddhimān /
etad vākyam athāsmākaṃ pramāṇaṃ tava gautama // BrP_74.73 //
{brahmovāca: }
brāhmaṇaiḥ preryamāṇo 'sau gautamena balīyasā /
vighnakṛd brahmavapuṣā prāha sarvān idaṃ vacaḥ // BrP_74.74 //
{vighnarāja uvāca: }
sarveṣāṃ ca matenāhaṃ vadiṣyāmi yathārthavat /
anumanyantu munayo madvākyaṃ gautamo 'pi ca // BrP_74.75 //
maheśvarajaṭājūṭe brahmaṇo 'vyaktajanmanaḥ /
kamaṇḍalusthitaṃ vāri tiṣṭhatīti hi śuśruma // BrP_74.76 //
tad ānayasva tarasā tapasā niyamena ca /
tenābhiṣiñca gām etāṃ bhagavan bhuvam āśritām /
tato vatsyāmahe sarve pūrvavat tava veśmani // BrP_74.77 //
{brahmovāca: }
ity uktavati viprendre brāhmaṇānāṃ ca saṃsadi /
tatrāpatat puṣpavṛṣṭir jayaśabdo vyavardhata /
tataḥ kṛtāñjalir namro gautamo vākyam abravīt // BrP_74.78 //
{gautama uvāca: }
tapasāgniprasādena devabrahmaprasādataḥ /
bhavatāṃ ca prasādena matsaṃkalpo 'nusidhyatām // BrP_74.79 //
{brahmovāca: }
evam astv iti taṃ viprā āpṛcchan munipuṃgavam /
svāni sthānāni te jagmuḥ samṛddhāny annavāribhiḥ // BrP_74.80 //
yāteṣu teṣu vipreṣu bhrātrā saha gaṇeśvaraḥ /
jayayā saha suprītaḥ kṛtakṛtyo nyavartata // BrP_74.81 //
gateṣu brahmavṛndeṣu gaṇeśe ca gate tathā /
gautamo 'pi muniśreṣṭhas tapasā hatakalmaṣaḥ // BrP_74.82 //
dhyāyaṃs tadarthaṃ sa muniḥ kim idaṃ mama saṃsthitam /
ity evaṃ bahuśo dhyāyañ jñānena jñātavān dvija // BrP_74.83 //
niścitya devakāryārtham ātmanaḥ kilbiṣāṃ gatim /
lokānām upakāraṃ ca śaṃbhoḥ prīṇanam eva ca // BrP_74.84 //
umāyāḥ prīṇanaṃ cāpi gaṅgānayanam eva ca /
sarvaṃ śreyaskaraṃ manye mayi naiva ca kilbiṣam // BrP_74.85 //
ity evaṃ manasā dhyāyan suprīto 'bhūd dvijottamaḥ /
ārādhya jagatām īśaṃ trinetraṃ vṛṣabhadhvajam // BrP_74.86 //
ānayiṣye saricchreṣṭhāṃ prītā 'stu girijā mama /
sapatnī jagadambāyā maheśvarajaṭāsthitā // BrP_74.87 //
evaṃ hi saṃkalpya munipravīraḥ BrP_74.88a
sa gautamo brahmagirer jagāma BrP_74.88b
kailāsam ādhiṣṭhitam ugradhanvanā BrP_74.88c
surārcitaṃ priyayā brahmavṛndaiḥ BrP_74.88d
{nārada uvāca: }
kailāsaśikharaṃ gatvā gautamo bhagavān ṛṣiḥ /
kiṃ cakāra tapo vāpi kāṃ cakre stutim uttamām // BrP_75.1 //
{brahmovāca: }
giriṃ gatvā tato vatsa vācaṃ saṃyamya gautamaḥ /
āstīrya sa kuśān prājñaḥ kailāse parvatottame // BrP_75.2 //
upaviśya śucir bhūtvā stotraṃ cedaṃ tato jagau /
apatat puṣpavṛṣṭiś ca stūyamāne maheśvare // BrP_75.3 //
{gautama uvāca: }
bhogārthināṃ bhogam abhīpsitaṃ ca BrP_75.4a
dātuṃ mahānty aṣṭavapūṃṣi dhatte BrP_75.4b
somo janānāṃ guṇavanti nityaṃ BrP_75.4c
devaṃ mahādevam iti stuvanti BrP_75.4d
kartuṃ svakīyair viṣayaiḥ sukhāni BrP_75.5a
bhartuṃ samastaṃ sacarācaraṃ ca BrP_75.5b
saṃpattaye hy asya vivṛddhaye ca BrP_75.5c
mahīmayaṃ rūpam itīśvarasya BrP_75.5d
sṛṣṭeḥ sthiteḥ saṃharaṇāya bhūmer BrP_75.6a
ādhāram ādhātum apāṃ svarūpam BrP_75.6b
bheje śivaḥ śāntatanur janānāṃ BrP_75.6c
sukhāya dharmāya jagat pratiṣṭhitam BrP_75.6d
kālavyavasthām amṛtasravaṃ ca BrP_75.7a
jīvasthitiṃ sṛṣṭim atho vināśanam BrP_75.7b
mudaṃ prajānāṃ sukham unnatiṃ ca BrP_75.7c
cakre 'rkacandrāgnimayaṃ śarīram BrP_75.7d
vṛddhiṃ gatiṃ śaktim athākṣarāṇi BrP_75.8a
jīvavyavasthāṃ mudam apy anekām BrP_75.8b
sraṣṭuṃ kṛtaṃ vāyur itīśarūpaṃ BrP_75.8c
tvaṃ vetsi nūnaṃ bhagavan bhavantam BrP_75.8d
bhedair vinā naiva kṛtir na dharmo BrP_75.9a
nātmīyam anyan na diśo 'ntarikṣam BrP_75.9b
dyāvāpṛthivyau na ca bhuktimuktī BrP_75.9c
tasmād idaṃ vyomavapus taveśa BrP_75.9d
dharmaṃ vyavasthāpayituṃ vyavasya BrP_75.10a
ṛksāmaśāstrāṇi yajuś ca śākhāḥ BrP_75.10b
loke ca gāthāḥ smṛtayaḥ purāṇam BrP_75.10c
ityādiśabdātmakatām upaiti BrP_75.10d
yaṣṭā kratur yāny api sādhanāni BrP_75.11a
ṛtvikpradeśaṃ phaladeśakālāḥ BrP_75.11b
tvam eva śaṃbho paramārthatattvaṃ BrP_75.11c
vadanti yajñāṅgamayaṃ vapus te BrP_75.11d
kartā pradātā pratibhūḥ pradānaṃ BrP_75.12a
sarvajñasākṣī puruṣaḥ paraś ca BrP_75.12b
pratyātmabhūtaḥ paramārtharūpas BrP_75.12c
tvam eva sarvaṃ kim u vāgvilāsaiḥ BrP_75.12d
na vedaśāstrair gurubhiḥ pradiṣṭo BrP_75.13a
na nāsi buddhyādibhir apradhṛṣyaḥ BrP_75.13b
ajo 'prameyaḥ śivaśabdavācyas BrP_75.13c
tvam asti satyaṃ bhagavan namas te BrP_75.13d
ātmaikatāṃ svaprakṛtiṃ kadācid BrP_75.14a
aikṣac chivaḥ saṃpad iyaṃ mameti BrP_75.14b
pṛthak tadaivābhavad apratarkya BrP_75.14c
acintyaprabhāvo bahuviśvamūrtiḥ BrP_75.14d
bhāve 'bhivṛddhā ca bhave bhave ca BrP_75.15a
svakāraṇaṃ kāraṇam āsthitā ca BrP_75.15b
nityā śivā sarvasulakṣaṇā vā BrP_75.15c
vilakṣaṇā viśvakarasya śaktiḥ BrP_75.15d
utpādanaṃ saṃsthitir annavṛddhi BrP_75.16a
layāḥ satāṃ yatra sanātanās te BrP_75.16b
ekaiva mūrtir na samasti kiṃcid BrP_75.16c
asādhyam asyā dayitā harasya BrP_75.16d
yadartham annāni dhanāni jīvā BrP_75.17a
yacchanti kurvanti tapāṃsi dharmān BrP_75.17b
sāpīyam ambā jagato janitrī BrP_75.17c
priyā tu somasya mahāsukīrtiḥ BrP_75.17d
yad īkṣitaṃ kāṅkṣati vāsavo 'pi BrP_75.18a
yannāmato maṅgalam āpnuyāc ca BrP_75.18b
yā vyāpya viśvaṃ vimalīkaroti BrP_75.18c
somā sadā somasamānarūpā BrP_75.18d
brahmādijīvasya carācarasya BrP_75.19a
buddhyakṣicaitanyamanaḥsukhāni BrP_75.19b
yasyāḥ prasādāt phalavanti nityaṃ BrP_75.19c
vāgīśvarī lokaguroḥ suramyā BrP_75.19d
caturmukhasyāpi mano malīnaṃ BrP_75.20a
kim anyajantor iti cintya mātā BrP_75.20b
gaṅgāvatāraṃ vividhair upāyaiḥ BrP_75.20c
sarvaṃ jagat pāvayituṃ cakāra BrP_75.20d
śrutīḥ samālakṣya haraprabhutvaṃ BrP_75.21a
viśvasya lokaḥ sakalaiḥ pramāṇaiḥ BrP_75.21b
kṛtvā ca dharmān bubhuje ca bhogān BrP_75.21c
vibhūtir eṣā tu sadāśivasya BrP_75.21d
kāryakriyākārakasādhanānāṃ BrP_75.22a
vedoditānām atha laukikānām BrP_75.22b
yat sādhyam utkṛṣṭatamaṃ priyaṃ ca BrP_75.22c
proktā ca sā siddhir anādikartuḥ BrP_75.22d
dhyātvā varaṃ brahma paraṃ pradhānaṃ BrP_75.23a
yat sārabhūtaṃ yad upāsitavyam BrP_75.23b
yat prāpya muktā na punar bhavanti BrP_75.23c
sadyogino muktir umāpatiḥ saḥ BrP_75.23d
yathā yathā śaṃbhur ameyamāyā BrP_75.24a
rūpāṇi dhatte jagato hitāya BrP_75.24b
tadyogayogyāni tathaiva dhatse BrP_75.24c
pativratātvaṃ tvayi mātar evam BrP_75.24d
{brahmovāca: }
ity evaṃ stuvatas tasya purastād vṛṣabhadhvajaḥ /
umayā sahitaḥ śrīmān gaṇeśādigaṇair vṛtaḥ // BrP_75.25 //
sākṣād āgatya taṃ śaṃbhuḥ prasanno vākyam abravīt //* BrP_75.26 //
{śiva uvāca: }
kiṃ te gautama dāsyāmi bhaktistotravrataiḥ śubhaiḥ /
parituṣṭo 'smi yācasva devānām api duṣkaram // BrP_75.27 //
{brahmovāca: }
iti śrutvā jaganmūrter vākyaṃ vākyaviśāradaḥ /
harṣabāṣpaparītāṅgo gautamaḥ paryacintayat // BrP_75.28 //
aho daivam aho dharmo hy aho vai viprapūjanam /
aho lokagatiś citrā aho dhātar namo 'stu te // BrP_75.29 //
{gautama uvāca: }
jaṭāsthitāṃ śubhāṃ gaṅgāṃ dehi me tridaśārcita /
yadi tuṣṭo 'si deveśa trayīdhāma namo 'stu te // BrP_75.30 //
{īśvara uvāca: }
trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā /
ātmanas tūpakārāya tad yācasvākutobhayaḥ // BrP_75.31 //
{gautama uvāca: }
stotreṇānena ye bhaktās tvāṃ ca devīṃ stuvanti vai /
sarvakāmasamṛddhāḥ syur etad dhi varayāmy aham // BrP_75.32 //
{brahmovāca: }
evam astv iti deveśaḥ parituṣṭo 'bravīd vacaḥ /
anyān api varān matto yācasva vigatajvaraḥ // BrP_75.33 //
evam uktas tu harṣeṇa gautamaḥ prāha śaṃkaram //* BrP_75.34 //
{gautama uvāca: }
imāṃ devīṃ jaṭāsaṃsthāṃ pāvanīṃ lokapāvanīm /
tava priyāṃ jagannātha utsṛja brahmaṇo girau // BrP_75.35 //
sarvāsāṃ tīrthabhūtā tu yāvad gacchati sāgaram /
brahmahatyādipāpāni manovākkāyikāni ca // BrP_75.36 //
snānamātreṇa sarvāṇi vilayaṃ yāntu śaṃkara /
candrasūryoparāge ca ayane viṣuve tathā // BrP_75.37 //
saṃkrāntau vaidhṛtau puṇya- tīrtheṣv anyeṣu yat phalam /
asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.38 //
ślāghyaṃ kṛte tapaḥ proktaṃ tretāyāṃ yajñakarma ca /
dvāpare yajñadāne ca dānam eva kalau yuge // BrP_75.39 //
yugadharmāś ca ye sarve deśadharmās tathaiva ca /
deśakālādisaṃyoge yo dharmo yatra śasyate // BrP_75.40 //
yad anyatra kṛtaṃ puṇyaṃ snānadānādisaṃyamaiḥ /
asyās tu smaraṇād eva tat puṇyaṃ jāyatāṃ hara // BrP_75.41 //
yatra yatra tv iyaṃ yāti yāvat sāgaragāminī /
tatra tatra tvayā bhāvyam eṣa cāstu varo varaḥ // BrP_75.42 //
yojanānāṃ tūpari tu daśa yāvac ca saṃkhyayā /
tadantarapraviṣṭānāṃ mahāpātakinām api // BrP_75.43 //
tat pitṝṇāṃ ca teṣāṃ ca snānāyāgacchatāṃ śiva /
snāne cāpy antare mṛtyor muktibhājo bhavantu vai // BrP_75.44 //
ekataḥ sarvatīrthāni svargamartyarasātale /
eṣā tebhyo viśiṣṭā tu alaṃ śaṃbho namo 'stu te // BrP_75.45 //
{brahmovāca: }
tad gautamavacaḥ śrutvā tathāstv ity abravīc chivaḥ /
asyāḥ parataraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati // BrP_75.46 //
satyaṃ satyaṃ punaḥ satyaṃ vede ca pariniṣṭhitam /
sarveṣāṃ gautamī puṇyā ity uktvāntaradhīyata // BrP_75.47 //
tato gate bhagavati lokapūjite BrP_75.48a
tadājñayā pūrṇabalaḥ sa gautamaḥ BrP_75.48b
jaṭāṃ samādāya saridvarāṃ tāṃ BrP_75.48c
surair vṛto brahmagiriṃ viveśa BrP_75.48d
tatas tu gautame prāpte jaṭām ādāya nārada /
puṣpavṛṣṭir abhūt tatra samājagmuḥ sureśvarāḥ // BrP_75.49 //
ṛṣayaś ca mahābhāgā brāhmaṇāḥ kṣatriyās tathā /
jayaśabdena taṃ vipraṃ pūjayanto mudānvitāḥ // BrP_75.50 //
{nārada uvāca: }
maheśvarajaṭājuṭād gaṅgām ādāya gautamaḥ /
āgatya brahmaṇaḥ puṇye tataḥ kim akarod girau // BrP_76.1 //
{brahmovāca: }
ādāya gautamo gaṅgāṃ śuciḥ prayatamānasaḥ /
pūjito devagandharvais tathā girinivāsibhiḥ // BrP_76.2 //
girer mūrdhni jaṭāṃ sthāpya smaran devaṃ trilocanam /
uvāca prāñjalir bhūtvā gaṅgāṃ sa dvijasattamaḥ // BrP_76.3 //
{gautama uvāca: }
trilocanajaṭodbhūte sarvakāmapradāyini /
kṣamasva mātaḥ śāntāsi sukhaṃ yāhi hitaṃ kuru // BrP_76.4 //
{brahmovāca: }
evam uktā gautamena gaṅgā provāca gautamam /
divyarūpadharā devī divyasraganulepanā // BrP_76.5 //
{gaṅgovāca: }
gaccheyaṃ devasadanam athavāpi kamaṇḍalum /
rasātalaṃ vā gaccheyaṃ jātas tvaṃ satyavāg asi // BrP_76.6 //
{gautama uvāca: }
trayāṇām upakārārthaṃ lokānāṃ yācitā mayā /
śaṃbhunā ca tathā dattā devi tan nānyathā bhavet // BrP_76.7 //
{brahmovāca: }
tad gautamavacaḥ śrutvā gaṅgā mene dvijeritam /
tredhātmānaṃ vibhajyātha svargamartyarasātale // BrP_76.8 //
svarge caturdhā vyagamat saptadhā martyamaṇḍale /
rasātale caturdhaiva saivaṃ pañcadaśākṛtiḥ // BrP_76.9 //
sarvatra sarvabhūtaiva sarvapāpavināśinī /
sarvakāmapradā nityaṃ saiva vede pragīyate // BrP_76.10 //
martyā martyagatām eva paśyanti na talaṃ gatām /
naiva svargagatāṃ martyāḥ paśyanty ajñānabuddhayaḥ // BrP_76.11 //
yāvat sāgaragā devī tāvad devamayī smṛtā /
utsṛṣṭā gautamenaiva prāyāt pūrvārṇavaṃ prati // BrP_76.12 //
tato devarṣibhir juṣṭāṃ mātaraṃ jagataḥ śubhām /
gautamo muniśārdūlaḥ pradakṣiṇam athākarot // BrP_76.13 //
trilocanaṃ sureśānaṃ prathamaṃ pūjya gautamaḥ /
ubhayos tīrayoḥ snānaṃ karomīti dadhe matim // BrP_76.14 //
smṛtamātras tadā tatrā- virāsīt karuṇārṇavaḥ /
tatra snānaṃ kathaṃ sidhyed ity evaṃ śarvam abravīt // BrP_76.15 //
kṛtāñjalipuṭo bhūtvā bhaktinamras trilocanam //* BrP_76.16 //
{gautama uvāca: }
devadeva maheśāna tīrthasnānavidhiṃ mama /
brūhi samyaṅ maheśāna lokānāṃ hitakāmyayā // BrP_76.17 //
{śiva uvāca: }
maharṣe śṛṇu sarvaṃ ca vidhiṃ godāvarībhavam /
pūrvaṃ nāndīmukhaṃ kṛtvā dehaśuddhiṃ vidhāya ca // BrP_76.18 //
brāhmaṇān bhojayitvā ca teṣām ājñāṃ pragṛhya ca /
brahmacaryeṇa gacchanti patitālāpavarjitāḥ // BrP_76.19 //
yasya hastau ca pādau ca manaś caiva susaṃyatam /
vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute // BrP_76.20 //
bhāvaduṣṭiṃ parityajya svadharmapariniṣṭhitaḥ /
śrāntasaṃvāhanaṃ kurvan dadyād annaṃ yathocitam // BrP_76.21 //
akiṃcanebhyaḥ sādhubhyo dadyād vastrāṇi kambalān /
śṛṇvan harikathāṃ divyāṃ tathā gaṅgāsamudbhavām /
anena vidhinā gacchan samyak tīrthaphalaṃ labhet // BrP_76.22 //
{brahmovāca: }
tryambakaś ca iti prāha gautamaṃ munibhir vṛtam //* BrP_77.1 //
{śiva uvāca: }
dvihastamātre tīrthāni saṃbhaviṣyanti gautama /
sarvatrāhaṃ saṃnihitaḥ sarvakāmapradas tathā // BrP_77.2 //
{brahmovāca: }
gaṅgādvāre prayāge ca tathā sāgarasaṃgame /
eteṣu puṇyadā puṃsāṃ muktidā sā bhagīrathī // BrP_7.3 //
narmadā tu saricchreṣṭhā parvate 'marakaṇṭake /
yamunā saṃgatā tatra prabhāse tu sarasvatī // BrP_77.4 //
kṛṣṇā bhīmarathī caiva tuṅgabhadrā tu nārada /
tisṛṇāṃ saṃgamo yatra tat tīrthaṃ muktidaṃ nṛṇām // BrP_77.5 //
payouṣṇī saṃgatā yatra tatratyā tac ca muktidam /
iyaṃ tu gautamī vatsa yatra kvāpi mamājñayā // BrP_77.6 //
sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati /
kiṃcitkāle puṇyatamaṃ kiṃcittīrthaṃ surāgame // BrP_77.7 //
sarveṣāṃ sarvadā tīrthaṃ gautamī nātra saṃśayaḥ /
tisraḥ koṭyo 'rdhakoṭī ca yojanānāṃ śatadvaye // BrP_77.8 //
tīrthāni muniśārdūla saṃbhaviṣyanti gautama /
iyaṃ māheśvarī gaṅgā gautamī vaiṣṇavīti ca // BrP_77.9 //
brāhmī godāvarī nandā sunandā kāmadāyinī /
brahmatejaḥsamānītā sarvapāpapraṇāśanī // BrP_77.10 //
smaraṇād eva pāpaugha- hantrī mama sadā priyā /
pañcānām api bhūtānām āpaḥ śreṣṭhatvam āgatāḥ // BrP_77.11 //
tatrāpi tīrthabhūtās tu tasmād āpaḥ parāḥ smṛtāḥ /
tāsāṃ bhāgīrathī śreṣṭhā tābhyo 'pi gautamī tathā // BrP_77.12 //
ānītā sajaṭā gaṅgā asyā nānyac chubhāvaham /
svarge bhuvi tale vāpi tīrthaṃ sarvārthadaṃ mune // BrP_77.13 //
{brahmovāca: }
ity etat kathitaṃ putra gautamāya mahātmane /
sākṣād dhareṇa tuṣṭena mayā tava niveditam // BrP_77.14 //
evaṃ sā gautamī gaṅgā sarvebhyo 'py adhikā matā /
tatsvarūpaṃ ca kathitaṃ kuto 'nyā śravaṇaspṛhā // BrP_77.15 //
{nārada uvāca: }
dvividhā saiva gaditā ekāpi surasattama /
eko bhedas tu kathito brāhmaṇenāhṛto yataḥ // BrP_78.1 //
kṣatriyeṇāparo 'py aṃśo jaṭāsv eva vyavasthitaḥ /
bhavasya devadevasya āhṛtas tad vadasva me // BrP_78.2 //
{brahmovāca: }
vaivasvatānvaye jāta ikṣvākukulasaṃbhavaḥ /
purā vai sagaro nāma rājāsīd atidhārmikaḥ // BrP_78.3 //
yajvā dānaparo nityaṃ dharmācāravicāravān /
tasya bhāryādvayaṃ cāsīt patibhaktiparāyaṇam // BrP_78.4 //
tasya vai saṃtatir nābhūd iti cintāparo 'bhavat /
vasiṣṭhaṃ gṛham āhūya saṃpūjya vidhivat tataḥ // BrP_78.5 //
uvāca vacanaṃ rājā saṃtateḥ kāraṇaṃ prati /
iti tadvacanaṃ śrutvā dhyātvā rājānam abravīt // BrP_78.6 //
{vasiṣṭha uvāca: }
sapatnīkaḥ sadā rājann ṛṣipūjāparo bhava //* BrP_78.7 //
{brahmovāca: }
ity uktvā sa munir vipra yathāsthānaṃ jagāma ha /
ekadā tasya rājarṣer gṛham āgāt taponidhiḥ // BrP_78.8 //
tasyarṣeḥ pūjanaṃ cakre sa saṃtuṣṭo 'bravīd vacam /
varaṃ brūhi mahābhāgety ukte putrān sa cāvṛṇot // BrP_78.9 //
sa muniḥ prāha rājānam ekasyāṃ vaṃśadhārakaḥ /
putro bhūyāt tathānyasyāṃ ṣaṣṭisāhasrakaṃ sutāḥ // BrP_78.10 //
varaṃ dattvā munau yāte putrā jātāḥ sahasraśaḥ /
sa yajñān subahūṃś cakre hayamedhān sudakṣiṇān // BrP_78.11 //
ekasmin hayamedhe vai dīkṣito vidhivan nṛpaḥ /
putrān nyayojayad rājā sasainyān hayarakṣaṇe // BrP_78.12 //
kvacid antaram āsādya hayaṃ jahre śatakratuḥ /
mārgamāṇāś ca te putrā naivāpaśyan hayaṃ tadā // BrP_78.13 //
sahasrāṇāṃ tathā ṣaṣṭir nānāyuddhaviśāradāḥ /
teṣu paśyatsu rakṣāṃsi putreṣu sagarasya hi // BrP_78.14 //
prokṣitaṃ tad dhayaṃ nītvā te rasātalam āgaman /
rākṣasān māyayā yuktān naivāpaśyanta sāgarāḥ // BrP_78.15 //
na dṛṣṭvā te hayaṃ putrāḥ sagarasya balīyasaḥ /
itaś cetaś carantas te naivāpaśyan hayaṃ tadā // BrP_78.16 //
devalokaṃ tadā jagmuḥ parvatāṃś ca sarāṃsi ca /
vanāni ca vicinvanto naivāpaśyan hayaṃ tadā // BrP_78.17 //
kṛtasvastyayano rājā ṛtvigbhiḥ kṛtamaṅgalaḥ /
adṛṣṭvā tu paśuṃ ramyaṃ rājā cintām upeyivān // BrP_78.18 //
aṭantaḥ sāgarāḥ sarve devalokam upāgaman /
hayaṃ tam anucinvantas tatrāpi na hayo 'bhavat // BrP_78.19 //
tato mahīṃ samājagmuḥ parvatāṃś ca vanāni ca /
tatrāpi ca hayaṃ naiva dṛṣṭavanto nṛpātmajāḥ // BrP_78.20 //
etasminn antare tatra daivī vāg abhavat tadā /
rasātale hayo baddha āste nānyatra sāgarāḥ // BrP_78.21 //
iti śrutvā tato vākyaṃ gantukāmā rasātalam /
akhanan pṛthivīṃ sarvāṃ paritaḥ sāgarās tataḥ // BrP_78.22 //
te kṣudhārtā mṛdaṃ śuṣkāṃ bhakṣayantas tv aharniśam /
nyakhanaṃś cāpi jagmuś ca satvarās te rasātalam // BrP_78.23 //
tān āgatān bhūpasutān sāgarān balinaḥ kṛtīn /
śrutvā rakṣāṃsi saṃtrastā vyagaman kapilāntikam // BrP_78.24 //
kapilo 'pi mahāprājñas tatra śete rasātale /
purā ca sādhitaṃ tena devānāṃ kāryam uttamam // BrP_78.25 //
vinidreṇa tataḥ śrāntaḥ siddhe kārye surān prati /
abravīt kapilaḥ śrīmān nidrāsthānaṃ prayacchatha // BrP_78.26 //
rasātalaṃ dadus tasmai punar āha surān muniḥ /
yo mām utthāpayen mando bhasmī bhūyāc ca satvaram // BrP_78.27 //
tataḥ śaye talagato no cen na svapna eva hi /
tathety uktaḥ suragaṇais tatra śete rasātale // BrP_78.28 //
tasya prabhāvaṃ te jñātvā rākṣasā māyayā yutāḥ /
sāgarāṇāṃ ca sarveṣāṃ vadhopāyaṃ pracakrire // BrP_78.29 //
vinā yuddhena te bhītā rākṣasāḥ satvarās tadā /
āgatya yatra sa muniḥ kapilaḥ kopano mahān // BrP_78.30 //
śirodeśe hayaṃ te vai baddhvātha tvarayānvitāḥ /
dūre sthitvā mauninaś ca prekṣantaḥ kiṃ bhaved iti // BrP_78.31 //
tatas tu sāgarāḥ sarve nirviśanto rasātalam /
dadṛśus te hayaṃ baddhaṃ śayānaṃ puruṣaṃ tathā // BrP_78.32 //
taṃ menire ca hartāraṃ kratuhantāram eva ca /
enaṃ hatvā mahāpāpaṃ nayāmo 'śvaṃ nṛpāntikam // BrP_78.33 //
kecid ūcuḥ paśuṃ baddhaṃ nayāmo 'nena kiṃ phalam /
tadāhur apare śūrā rājānaḥ śāsakā vayam // BrP_78.34 //
utthāpyainaṃ mahāpāpaṃ hanmaḥ kṣātreṇa varcasā /
te taṃ jaghnur muniṃ pādair bruvanto niṣṭhurāṇi ca // BrP_78.35 //
tataḥ kopena mahatā kapilo munisattamaḥ /
sāgarān īkṣayām āsa tān kopād bhasmasāt karot // BrP_78.36 //
jajvalus te tatas tatra sāgarāḥ sarva eva hi /
tat tu sarvaṃ na jānāti dīkṣitaḥ sagaro nṛpaḥ // BrP_78.37 //
nāradaḥ kathayām āsa sagarāya mahātmane /
kapilasya tu saṃsthānaṃ hayasyāpi tu saṃsthitim // BrP_78.38 //
rākṣasānāṃ tu vikṛtiṃ sāgarāṇāṃ ca nāśanam /
tataś cintāparo rājā kartavyaṃ nāvabudhyata // BrP_78.39 //
aparo 'pi sutaś cāsīd asamañjā iti śrutaḥ /
sa tu bālāṃs tathā paurān maurkhyāt kṣipati cāmbhasi // BrP_78.40 //
sagaro 'py atha vijñaptaḥ pauraiḥ saṃmilitais tadā /
durnayaṃ tasya taṃ jñātvā tataḥ kruddho 'bravīn nṛpaḥ // BrP_78.41 //
svān amātyāṃs tadā rājā deśatyāgaṃ karotv ayam /
asamañjāḥ kṣatradharma- tyāgī vai bālaghātakaḥ // BrP_78.42 //
sagarasya tu tad vākyaṃ śrutvāmātyās tvarānvitāḥ /
tatyajur nṛpateḥ putram asamañjā gato vanam // BrP_78.43 //
sāgarā brahmaśāpena naṣṭāḥ sarve rasātale /
eko 'pi ca vanaṃ prāpta idānīṃ kā gatir mama // BrP_78.44 //
aṃśumān iti vikhyātaḥ putras tasyāsamañjasaḥ /
ānāyya bālakaṃ rājā kāryaṃ tasmai nyavedayat // BrP_78.45 //
kapilaṃ ca samārādhya aṃśumān api bālakaḥ /
sagarāya hayaṃ prādāt tataḥ pūrṇo 'bhavat kratuḥ // BrP_78.46 //
tasyāpi putras tejasvī dilīpa iti dhārmikaḥ /
tasyāpi putro matimān bhagīratha iti śrutaḥ // BrP_78.47 //
pitāmahānāṃ sarveṣāṃ gatiṃ śrutvā suduḥkhitaḥ /
sagaraṃ nṛpaśārdūlaṃ papraccha vinayānvitaḥ // BrP_78.48 //
sāgarāṇāṃ tu sarveṣāṃ niṣkṛtis tu kathaṃ bhavet /
bhagīrathaṃ nṛpaḥ prāha kapilo vetti putraka // BrP_78.49 //
tasya tad vacanaṃ śrutvā bālaḥ prāyād rasātalam /
kapilaṃ ca namaskṛtvā sarvaṃ tasmai nyavedayat // BrP_78.50 //
sa munis tu ciraṃ dhyātvā tapasārādhya śaṃkaram /
jaṭājalena svapitṝn āplāvya nṛpasattama // BrP_78.51 //
tataḥ kṛtārtho bhavitā tvaṃ ca te pitaras tathā /
tathā karomīti muniṃ praṇamya punar abravīt // BrP_78.52 //
kva gacche 'haṃ muniśreṣṭha kartavyaṃ cāpi tad vada //* BrP_78.53 //
{kapila uvāca: }
kailāsaṃ taṃ naraśreṣṭha gatvā stuhi maheśvaram /
tapaḥ kuru yathāśakti tataś cepsitam āpsyasi // BrP_78.54 //
{brahmovāca: }
tac chrutvā sa muner vākyaṃ muniṃ natvā tv agān nagam /
kailāsaṃ sa śucir bhūtvā bālo bālakriyānvitaḥ /
tapase niścayaṃ kṛtvā uvāca sa bhagīrathaḥ // BrP_78.55 //
{bhagīratha uvāca: }
bālo 'haṃ bālabuddhiś ca bālacandradhara prabho /
nāhaṃ kimapi jānāmi tataḥ prīto bhava prabho // BrP_78.56 //
vāgbhir manobhiḥ kṛtibhiḥ kadācin BrP_78.57a
mamopakurvanti hite ratā ye BrP_78.57b
tebhyo hitārthaṃ tv iha cāmareśa BrP_78.57c
somaṃ namasyāmi surādipūjyam BrP_78.57d
utpādito yair abhivardhitaś ca BrP_78.58a
samānagotraś ca samānadharmā BrP_78.58b
teṣām abhīṣṭāni śivaḥ karotu BrP_78.58c
bālendumauliṃ praṇato 'smi nityam BrP_78.58d
{brahmovāca: }
evaṃ tu bruvatas tasya purastād abhavac chivaḥ /
vareṇa cchandayāno vai bhagīratham uvāca ha // BrP_78.59 //
{śiva uvāca: }
yan na sādhyaṃ suragaṇair deyaṃ tat te mayā dhruvam /
vadasva nirbhayo bhūtvā bhagīratha mahāmate // BrP_78.60 //
{brahmovāca: }
bhagīrathaḥ praṇamyeśaṃ hṛṣṭaḥ provāca śaṃkaram //* BrP_78.61 //
{bhagīratha uvāca: }
jaṭāsthitāṃ pitṝṇāṃ me pāvanāya saridvarām /
tām eva dehi deveśa sarvam āptaṃ tato bhavet // BrP_78.62 //
{brahmovāca: }
maheśo 'pi vihasyātha bhagīratham uvāca ha //* BrP_78.63 //
{śiva uvāca: }
dattā mayeyaṃ te putra punas tāṃ stuhi suvrata //* BrP_78.64 //
{brahmovāca: }
tad devavacanaṃ śrutvā tadarthaṃ tu tapo mahat /
stutiṃ cakāra gaṅgāyā bhaktyā prayatamānasaḥ // BrP_78.65 //
tasyā api prasādaṃ ca prāpya bālo 'py abālavat /
gaṅgāṃ maheśvarāt prāptām ādāyāgād rasātalam // BrP_78.66 //
nyavedayat sa munaye kapilāya mahātmane /
yathoditaprakāreṇa gaṅgāṃ saṃsthāpya yatnataḥ // BrP_78.67 //
pradakṣiṇam athāvartya kṛtāñjalipuṭo 'bravīt //* BrP_78.68 //
{bhagīratha uvāca: }
devi me pitaraḥ śāpāt kapilasya mahāmuneḥ /
prāptās te vigatiṃ mātas tasmāt tān pātum arhasi // BrP_78.69 //
{brahmovāca: }
tathety uktvā suranadī sarveṣām upakārikā /
lokānām upakārārthaṃ pitṝṇāṃ pāvanāya ca // BrP_78.70 //
agastyapītasyāmbhodheḥ pūraṇāya viśeṣataḥ /
smaraṇād eva pāpānāṃ nāśāya suranimnagā // BrP_78.71 //
bhagīrathoditaṃ cakre rasātalatale sthitān /
bhasmībhūtān nṛpasutān sāgarāṃś ca viśeṣataḥ // BrP_78.72 //
vinirdagdhān athāplāvya khātapūram athākarot /
tato meruṃ samāplāvya sthitāṃ bālo 'bravīn nṛpaḥ // BrP_78.73 //
karmabhūmau tvayā bhāvyaṃ tathety āgād dhimālayam /
himavatparvatāt puṇyād bhārataṃ varṣam abhyagāt // BrP_78.74 //
tanmadhyataḥ puṇyanadī prāyāt pūrvārṇavaṃ prati /
evam eṣāpi te proktā gaṅgā kṣātrā mahāmune // BrP_78.75 //
māheśvarī vaiṣṇavī ca saiva brāhmī ca pāvanī /
bhāgīrathī devanadī himavacchikharāśrayā // BrP_78.76 //
maheśvarajaṭāvāri evaṃ dvaividhyam āgatam /
vindhyasya dakṣiṇe gaṅgā gautamī sā nigadyate /
uttare sāpi vindhyasya bhāgīrathy abhidhīyate // BrP_78.77 //
{nārada uvāca: }
na manas tṛptim ādhatte kathāḥ śṛṇvat tvayeritāḥ /
pṛthak tīrthaphalaṃ śrotuṃ pravṛttaṃ mama mānasam // BrP_79.1 //
kramaśo brāhmaṇānītāṃ gaṅgāṃ me prathamaṃ vada /
pṛthak tīrthaphalaṃ puṇyaṃ setihāsaṃ yathākramam // BrP_79.2 //
{brahmovāca: }
tīrthānāṃ ca pṛthag bhāvaṃ phalaṃ māhātmyam eva ca /
sarvaṃ vaktuṃ na śaknomi na ca tvaṃ śravaṇe kṣamaḥ // BrP_79.3 //
tathāpi kiṃcid vakṣyāmi śṛṇu nārada yatnataḥ /
yāny uktāni ca tīrthāni śrutivākyāni yāni ca // BrP_79.4 //
tāni vakṣyāmi saṃkṣepān namaskṛtvā trilocanam /
yatrāsau bhagavān āsīt pratyakṣas tryambako mune // BrP_79.5 //
tryambakaṃ nāma tat tīrthaṃ bhuktimuktipradāyakam /
vārāham aparaṃ tīrthaṃ triṣu lokeṣu viśrutam // BrP_79.6 //
tasya rūpaṃ pravakṣyāmi nāma viṣṇor yathābhavat /
purā devān parābhūya yajñam ādāya rākṣasaḥ // BrP_79.7 //
rasātalam anuprāptaḥ sindhusena iti śrutaḥ /
yajñe talam anuprāpte niryajñā hy abhavan mahī // BrP_79.8 //
nāyaṃ loko 'sti na paro yajñe naṣṭa itītvarāḥ /
surās tam eva viviśū rasātalam anudviṣam // BrP_79.9 //
nāśaknuvaṃs tu taṃ jetuṃ devā indrapurogamāḥ /
viṣṇuṃ purāṇapuruṣaṃ gatvā tasmai nyavedayan // BrP_79.10 //
rākṣasasya tu tat karma yajñabhraṃśam aśeṣataḥ /
tataḥ provāca bhagavān vārāhaṃ vapur āsthitaḥ // BrP_79.11 //
śaṅkhacakragadāpāṇir gatvā caiva rasātalam /
ānayiṣye makhaṃ puṇyaṃ hatvā rākṣasapuṃgavān // BrP_79.12 //
svaḥ prayāntu surāḥ sarve vyetu vo mānaso jvaraḥ /
yena gaṅgā talaṃ prāptā pathā tenaiva cakradhṛk // BrP_79.13 //
jagāma tarasā putra bhuvaṃ bhittvā rasātalam /
sa varāhavapuḥ śrīmān rasātalanivāsinaḥ // BrP_79.14 //
rākṣasān dānavān hatvā mukhe dhṛtvā mahādhvaram /
vārāharūpī bhagavān makham ādāya yajñabhuk // BrP_79.15 //
yena prāpa talaṃ viṣṇuḥ pathā tenaiva śatrujit /
mukhe nyasya mahāyajñaṃ niścakrāma rasātalāt // BrP_79.16 //
tatra brahmagirau devāḥ pratīkṣāṃ cakrire hareḥ /
pathas tasmād viniḥsṛtya gaṅgāsravaṇam abhyagāt // BrP_79.17 //
prākṣālayac ca svāṅgāni asṛgliptāni nārada /
gaṅgāmbhasā tatra kuṇḍaṃ vārāham abhavat tataḥ // BrP_79.18 //
mukhe nyastaṃ mahāyajñaṃ devānāṃ purato hariḥ /
dattavāṃs tridaśaśreṣṭho mukhād yajño 'bhyajāyata // BrP_79.19 //
tataḥ prabhṛti yajñāṅgaṃ pradhānaṃ sruva ucyate /
vārāharūpam abhavad evaṃ vai kāraṇāntarāt // BrP_79.20 //
tasmāt puṇyatamaṃ tīrthaṃ vārāhaṃ sarvakāmadam /
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_79.21 //
tatra sthito 'pi yaḥ kaścit pitṝn smarati puṇyakṛt /
vimuktāḥ sarvapāpebhyaḥ pitaraḥ svargam āpnuyuḥ // BrP_79.22 //
{brahmovāca: }
kuśāvartasya māhātmyam ahaṃ vaktuṃ na te kṣamaḥ /
tasya smaraṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_80.1 //
kuśāvartam iti khyātaṃ narāṇāṃ sarvakāmadam /
kuśenāvartitaṃ yatra gautamena mahātmanā // BrP_80.2 //
kuśenāvartayitvā tu ānayām āsa tāṃ muniḥ /
tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tṛptidāyakam // BrP_80.3 //
nīlagaṅgā saricchreṣṭhā niḥsṛtā nīlaparvatāt /
tatra snānādi yat kiṃcit karoti prayato naraḥ // BrP_80.4 //
sarvaṃ tad akṣayaṃ vidyāt pitṝṇāṃ tṛptidāyakam /
viśrutaṃ triṣu lokeṣu kapotaṃ tīrtham uttamam // BrP_80.5 //
tasya rūpaṃ ca vakṣyāmi mune śṛṇu mahāphalam /
tatra brahmagirau kaścid vyādhaḥ paramadāruṇaḥ // BrP_80.6 //
hinasti brāhmaṇān sādhūn yatīn gopakṣiṇo mṛgān /
evaṃbhūtaḥ sa pāpātmā krodhano 'nṛtabhāṣaṇaḥ // BrP_80.7 //
bhīṣaṇākṛtir atyugro nīlākṣo hrasvabāhukaḥ /
danturo naṣṭanāsākṣo hrasvapāt pṛthukukṣikaḥ // BrP_80.8 //
hrasvodaro hrasvabhujo vikṛto gardabhasvanaḥ /
pāśahastaḥ pāpacittaḥ pāpiṣṭhaḥ sadhanuḥ sadā // BrP_80.9 //
tasya bhāryā tathābhūtā apatyāny api nārada /
tayā tu preryamāṇo 'sau viveśa gahanaṃ vanam // BrP_80.10 //
sa jaghāna mṛgān pāpaḥ pakṣiṇo bahurūpiṇaḥ /
pañjare prākṣipat kāṃścij jīvamānāṃs tathetarān // BrP_80.11 //
kṣudhayā paritaptāṅgo vihvalas tṛṣayā tathā /
bhrāntadeśo bahutaraṃ nyavartata gṛhaṃ prati // BrP_80.12 //
tato 'parāhṇe saṃprāpte nivṛtte madhumādhave /
kṣaṇāt taḍid garjitaṃ ca sābhraṃ caivābhavat tadā // BrP_80.13 //
vavau vāyuḥ sāśmavarṣo vāridhārātibhīṣaṇaḥ /
sa gacchaṃl lubdhakaḥ śrāntaḥ panthānaṃ nāvabudhyata // BrP_80.14 //
jalaṃ sthalaṃ gartam atho panthānam athavā diśaḥ /
na bubodha tadā pāpaḥ śrāntaḥ śaraṇam apy atha // BrP_80.15 //
kva gacchāmi kva tiṣṭheyaṃ kiṃ karomīty acintayat /
sarveṣāṃ prāṇināṃ prāṇān āhartāhaṃ yathāntakaḥ // BrP_80.16 //
mamāpy antakaraṃ bhūtaṃ saṃprāptaṃ cāśmavarṣaṇam /
trātāraṃ naiva paśyāmi śilāṃ vā vṛkṣam antike // BrP_80.17 //
evaṃ bahuvidhaṃ vyādho vicintyāpaśyad antike /
vane vanaspatim iva nakṣatrāṇāṃ yathātrijam // BrP_80.18 //
mṛgāṇāṃ ca yathā siṃham āśramāṇāṃ gṛhādhipam /
indriyāṇāṃ mana iva trātāraṃ prāṇināṃ nagam // BrP_80.19 //
śreṣṭhaṃ viṭapinaṃ śubhraṃ śākhāpallavamaṇḍitam /
tam āśrityopaviṣṭo 'bhūt klinnavāsā sa lubdhakaḥ // BrP_80.20 //
smaran bhāryām apatyāni jīveyur athavā na vā /
etasminn antare tatra cāstaṃ prāpto divākaraḥ // BrP_80.21 //
tam eva nagam āśritya kapoto bhāryayā saha /
putrapautraiḥ parivṛto hy āste tatra nagottame // BrP_80.22 //
sukhena nirbhayo bhūtvā sutṛptaḥ prīta eva ca /
bahavo vatsarā yātā vasatas tasya pakṣiṇaḥ // BrP_80.23 //
pativratā tasya bhāryā suprītā tena caiva hi /
koṭare tannage śreṣṭhe jalavāyvagnivarjite // BrP_80.24 //
bhāryāputraiḥ parivṛtaḥ sarvadāste kapotakaḥ /
tasmin dine daivavaśāt kapotaś ca kapotakī // BrP_80.25 //
bhakṣyārthaṃ tu ubhau yātau kapoto nagam abhyagāt /
sāpi daivavaśāt putra pañjarasthaiva vartate // BrP_80.26 //
gṛhītā lubdhakenātha jīvamāneva vartate /
kapotako 'py apatyāni mātṛhīnāny udīkṣya ca // BrP_80.27 //
varṣaṃ ca bhīṣaṇaṃ prāptam astaṃ yāto divākaraḥ /
svakoṭaraṃ tayā hīnam ālokya vilalāpa saḥ // BrP_80.28 //
tāṃ baddhāṃ pañjarasthāṃ vā na bubodha kapotarāṭ /
anvārebhe kapoto vai priyāyā guṇakīrtanam // BrP_80.29 //
nādyāpy āyāti kalyāṇī mama harṣavivardhinī /
mama dharmasya jananī mama dehasya ceśvarī // BrP_80.30 //
dharmārthakāmamokṣāṇāṃ saiva nityaṃ sahāyinī /
tuṣṭe hasantī ruṣṭe ca mama duḥkhapramārjanī // BrP_80.31 //
sakhī mantreṣu sā nityaṃ mama vākyaratā sadā /
nādyāpy āyāti kalyāṇī saṃprayāte 'pi bhāskare // BrP_80.32 //
na jānāti vrataṃ mantraṃ daivaṃ dharmārtham eva ca /
pativratā patiprāṇā patimantrā patipriyā // BrP_80.33 //
nādyāpy āyāti kalyāṇī kiṃ karomi kva yāmi vā /
kiṃ me gṛhaṃ kānanaṃ ca tayā hīnaṃ hi dṛśyate // BrP_80.34 //
tayā yuktaṃ śriyā yuktaṃ bhīṣaṇaṃ vāpi śobhanam /
nādyāpy āyāti me kāntā yayā gṛham udīritam // BrP_80.35 //
vinānayā na jīviṣye tyaje vāpi priyāṃ tanum /
kiṃ kurvantu tv apatyāni luptadharmas tv ahaṃ punaḥ // BrP_80.36 //
evaṃ vilapatas tasya bhartur vākyaṃ niśamya sā /
pañjarasthaiva sā vākyaṃ bhartāram idam abravīt // BrP_80.37 //
{kapotaky uvāca: }
atrāham asmi baddhaiva vivaśāsmi khagottama /
ānītāhaṃ lubdhakena baddhā pāśair mahāmate // BrP_80.38 //
dhanyāsmy anugṛhītāsmi patir vakti guṇān mama /
sato vāpy asato vāpi kṛtārthāhaṃ na saṃśayaḥ // BrP_80.39 //
tuṣṭe bhartari nārīṇāṃ tuṣṭāḥ syuḥ sarvadevatāḥ /
viparyaye tu nārīṇām avaśyaṃ nāśam āpnuyāt // BrP_80.40 //
tvaṃ daivaṃ tvaṃ prabhur mahyaṃ tvaṃ suhṛt tvaṃ parāyaṇam /
tvaṃ vrataṃ tvaṃ paraṃ brahma svargo mokṣas tvam eva ca // BrP_80.41 //
mā cintāṃ kuru kalyāṇa dharme buddhiṃ sthirāṃ kuru /
tvatprasādāc ca bhuktā hi bhogāś ca vividhā mayā /
alaṃ khedena majjena dharme buddhiṃ kuru sthirām // BrP_80.43 //
{brahmovāca: }
iti śrutvā priyāvākyam uttatāra nagottamāt /
yatra sā pañjarasthā tu kapotī vartate tvaram // BrP_80.44 //
tām āgatya priyāṃ dṛṣṭvā mṛtavac cāpi lubdhakam /
mocayāmīti tām āha niśceṣṭo lubdhako 'dhunā // BrP_80.45 //
mā muñcasva mahābhāga jñātvā saṃbandham asthiram /
lubdhānāṃ khecarā hy annaṃ jīvo jīvasya cāśanam // BrP_80.46 //
nāparādhaṃ smarāmy asya dharmabuddhiṃ sthirāṃ kuru /
gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ // BrP_80.47 //
patir eva guruḥ strīṇāṃ sarvasyābhyāgato guruḥ /
abhyāgatam anuprāptaṃ vacanais toṣayanti ye // BrP_80.48 //
teṣāṃ vāgīśvarī devī tṛptā bhavati niścitam /
tasyānnasya pradānena śakras tṛptim avāpnuyāt // BrP_80.49 //
pitaraḥ pādaśaucena annādyena prajāpatiḥ /
tasyopacārād vai lakṣmīr viṣṇunā prītim āpnuyāt // BrP_80.50 //
śayane sarvadevās tu tasmāt pūjyatamo 'tithiḥ /
abhyāgatam anuśrāntaṃ sūryoḍhaṃ gṛham āgatam /
taṃ vidyād devarūpeṇa sarvakratuphalo hy asau // BrP_80.51 //
abhyāgataṃ śrāntam anuvrajanti BrP_80.52a
devāś ca sarve pitaro 'gnayaś ca BrP_80.52b
tasmin hi tṛpte mudam āpnuvanti BrP_80.52c
gate nirāśe 'pi ca te nirāśāḥ BrP_80.52d
tasmāt sarvātmanā kānta duḥkhaṃ tyaktvā śamaṃ vraja /
kṛtvā tiṣṭha śubhāṃ buddhiṃ dharmakṛtyaṃ samācara // BrP_80.53 //
upakāro 'pakāraś ca pravarāv iti saṃmatau /
upakāriṣu sarvo 'pi karoty upakṛtiṃ punaḥ // BrP_80.54 //
apakāriṣu yaḥ sādhuḥ puṇyabhāk sa udāhṛtaḥ //* BrP_80.55 //
{kapota uvāca: }
āvayor anurūpaṃ ca tvayoktaṃ sādhu manyase /
kiṃtu vaktavyam apy asti tac chṛṇuṣva varānane // BrP_80.56 //
sahasraṃ bharate kaścic chatam anyo daśāparaḥ /
ātmānaṃ ca sukhenānyo vayaṃ kaṣṭodaraṃbharāḥ // BrP_80.57 //
gartadhānyadhanāḥ kecit kuśūladhanino 'pare /
ghaṭakṣiptadhanāḥ kecic cañcukṣiptadhanā vayam // BrP_80.58 //
pūjayāmi kathaṃ śrāntam abhyāgatam imaṃ śubhe //* BrP_80.59 //
{kapoty uvāca: }
agnir āpaḥ śubhā vāṇī tṛṇakāṣṭhādikaṃ ca yat /
etad apy arthine deyaṃ śītārto lubdhakas tv ayam // BrP_80.60 //
{brahmovāca: }
etac chrutvā priyāvākyaṃ vṛkṣam āruhya pakṣirāṭ /
ālokayām āsa tadā vahniṃ dūraṃ dadarśa ha // BrP_80.61 //
sa tu gatvā vahnideśaṃ cañcunolmukam āharat /
puro 'gniṃ jvālayām āsa lubdhakasya kapotakaḥ // BrP_80.62 //
śuṣkakāṣṭhāni parṇāni tṛṇāni ca punaḥ punaḥ /
agnau nikṣepayām āsa niśīthe sa kapotarāṭ // BrP_80.63 //
tam agniṃ jvalitaṃ dṛṣṭvā lubdhakaḥ śītaduḥkhitaḥ /
avaśāni svakāṅgāni pratāpya sukham āptavān // BrP_80.64 //
kṣudhāgninā dahyamānaṃ vyādhaṃ dṛṣṭvā kapotakī /
mā muñcasva mahābhāga iti bhartāram abravīt // BrP_80.65 //
svaśarīreṇa duḥkhārtaṃ lubdhakaṃ prīṇayāmi tam /
iṣṭātithīnāṃ ye lokās tāṃs tvaṃ prāpnuhi suvrata // BrP_80.66 //
{kapota uvāca: }
mayi tiṣṭhati naivāyaṃ tava dharmo vidhīyate /
iṣṭātithir bhavāmīha anujānīhi māṃ śubhe // BrP_80.67 //
{brahmovāca: }
ity uktvāgniṃ trir āvartya smaran devaṃ caturbhujam /
viśvātmakaṃ mahāviṣṇuṃ śaraṇyaṃ bhaktavatsalam // BrP_80.68 //
yathāsukhaṃ juṣasveti vadann agniṃ tathāviśat /
taṃ dṛṣṭvāgnau kṣiptajīvaṃ lubdhako vākyam abravīt // BrP_80.69 //
{lubdhaka uvāca: }
aho mānuṣadehasya dhig jīvitam idaṃ mama /
yad idaṃ pakṣirājena madarthe sāhasaṃ kṛtam // BrP_80.70 //
{brahmovāca: }
evaṃ bruvantaṃ taṃ lubdhaṃ pakṣiṇī vākyam abravīt //* BrP_80.71 //
{kapotaky uvāca: }
māṃ tvaṃ muñca mahābhāga dūraṃ yāty eṣa me patiḥ //* BrP_80.72 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā pañjarasthāṃ kapotakīm /
lubdhako mocayām āsa tarasā bhītavat tadā // BrP_80.73 //
sāpi pradakṣiṇaṃ kṛtvā patim agniṃ tadā jagau //* BrP_80.74 //
{kapoty uvāca: }
strīṇām ayaṃ paro dharmo yad bhartur anuveśanam /
vede ca vihito mārgaḥ sarvalokeṣu pūjitaḥ // BrP_80.75 //
vyālagrāhī yathā vyālaṃ bilād uddharate balāt /
evaṃ tv anugatā nārī saha bhartrā divaṃ vrajet // BrP_80.76 //
tisraḥ koṭyo 'rdhakoṭī ca yāni romāṇi mānuṣe /
tāvatkālaṃ vaset svarge bhartāraṃ yānugacchati // BrP_80.77 //
namaskṛtvā bhuvaṃ devān gaṅgāṃ cāpi vanaspatīn /
āśvāsya tāny apatyāni lubdhakaṃ vākyam abravīt // BrP_80.78 //
{kapoty uvāca: }
tvatprasādān mahābhāga upapannaṃ mamedṛśam /
apatyānāṃ kṣamasveha bhartrā yāmi triviṣṭapam // BrP_80.79 //
{brahmovāca: }
ity uktvā pakṣiṇī sādhvī praviveśa hutāśanam /
praviṣṭāyāṃ hutavahe jayaśabdo nyavartata // BrP_80.80 //
gagane sūryasaṃkāśaṃ vimānam atiśobhanam /
tadārūḍhau suranibhau daṃpatī dadṛśe tataḥ // BrP_80.81 //
harṣeṇa procatur ubhau lubdhakaṃ vismayānvitam //* BrP_80.82 //
{daṃpatī ūcatuḥ: }
gacchāvas tridaśasthānam āpṛṣṭo 'si mahāmate /
āvayoḥ svargasopānam atithis tvaṃ namo 'stu te // BrP_80.83 //
{brahmovāca: }
vimānavaram ārūḍhau tau dṛṣṭvā lubdhako 'pi saḥ /
sadhanuḥ pañjaraṃ tyaktvā kṛtāñjalir abhāṣata // BrP_80.84 //
{lubdhaka uvāca: }
na tyaktavyo mahābhāgau deyaṃ kiṃcid ajānate /
aham atrātithir mānyo niṣkṛtiṃ vaktum arhathaḥ // BrP_80.85 //
{daṃpatī ūcatuḥ: }
gautamīṃ gaccha bhadraṃ te tasyāḥ pāpaṃ nivedaya /
tatraivāplavanāt pakṣaṃ sarvapāpair vimokṣyase // BrP_80.86 //
muktapāpaḥ punas tatra gaṅgāyām avagāhane /
aśvamedhaphalaṃ puṇyaṃ prāpya puṇyo bhaviṣyasi // BrP_80.87 //
saridvarāyāṃ gautamyāṃ brahmaviṣṇvīśasaṃbhuvi /
punar āplavanād eva tyaktvā dehaṃ malīmasam // BrP_80.88 //
vimānavaram ārūḍhaḥ svargaṃ gantāsy asaṃśayam //* BrP_80.89 //
{brahmovāca: }
tac chrutvā vacanaṃ tābhyāṃ tathā cakre sa lubdhakaḥ /
vimānavaram ārūḍho divyarūpadharo 'bhavat // BrP_80.90 //
divyamālyāmbaradharaḥ pūjyamāno 'psarogaṇaiḥ /
kapotaś ca kapotī ca tṛtīyo lubdhakas tathā /
gaṅgāyāś ca prabhāveṇa sarve vai divam ākraman // BrP_80.91 //
tataḥ prabhṛti tat tīrthaṃ kāpotam iti viśrutam /
tatra snānaṃ ca dānaṃ ca pitṛpūjanam eva ca // BrP_80.92 //
japayajñādikaṃ karma tad ānantyāya kalpate //* BrP_80.93 //
{brahmovāca: }
kārttikeyaṃ paraṃ tīrthaṃ kaumāram iti viśrutam /
yannāmaśravaṇād eva kulavān rūpavān bhavet // BrP_81.1 //
nihate tārake daitye svasthe jāte triviṣṭape /
kārttikeyaṃ sutaṃ jyeṣṭhaṃ prītyā provāca pārvatī // BrP_81.2 //
yathāsukhaṃ bhuṅkṣva bhogāṃs trailokye manasaḥ priyān /
mamājñayā prītamanāḥ pituś caiva prasādataḥ // BrP_81.3 //
evam uktaḥ sa vai mātrā viśākho devatāstriyaḥ /
yathāsukhaṃ balād reme devapatnyo 'pi remire // BrP_81.4 //
tataḥ saṃbhujyamānāsu devapatnīṣu nārada /
nāśaknuvan vārayituṃ kārttikeyaṃ divaukasaḥ // BrP_81.5 //
tato nivedayām āsuḥ pārvatyai putrakarma tat /
asakṛd vāryamāṇo 'pi mātrā devaiḥ sa śaktidhṛk // BrP_81.6 //
naivāsāv akarod vākyaṃ strīṣv āsaktas tu ṣaṇmukhaḥ /
abhiśāpabhayād bhītā pārvatī paryacintayat // BrP_81.7 //
putrasnehāt tathaiveśā devānāṃ kāryasiddhaye /
devapatnyaś ciraṃ rakṣyā iti matvā punaḥ punaḥ // BrP_81.8 //
yasyāṃ tu ramate skandaḥ pārvatī tv api tādṛśī /
tadrūpam ātmanaḥ kṛtvā vartayām āsa pārvatī // BrP_81.9 //
indrasya varuṇasyāpi bhāryām āhūya ṣaṇmukhaḥ /
yāvat paśyati tasyāṃ tu mātṛrūpam apaśyata // BrP_81.10 //
tām apāsya namasyātha punar anyām athāhvayat /
tasyāṃ tu mātṛrūpaṃ sa prekṣya lajjām upeyivān // BrP_81.11 //
evaṃ bahvīṣu tad rūpaṃ dṛṣṭvā mātṛmayaṃ jagat /
iti saṃcintya gāṅgeyo vairāgyam agamat tadā // BrP_81.12 //
sa tu mātṛkṛtaṃ jñātvā pravṛttasya nivartanam /
nivāryaś ced ahaṃ bhogāt kiṃtu pūrvaṃ pravartitaḥ // BrP_81.13 //
tasmān mātṛkṛtaṃ sarvaṃ mama hāsyāspadaṃ tv iti /
lajjayā parayā yukto gautamīm agamat tadā // BrP_81.14 //
iyaṃ ca mātṛrūpā me śṛṇotu mama bhāṣitam /
itaḥ strīnāmadheyaṃ yan mama mātṛsamaṃ matam // BrP_81.15 //
evaṃ jñātvā lokanāthaḥ pārvatyā saha śaṃkaraḥ /
putraṃ nivārayām āsa vṛttam ity abravīd guruḥ // BrP_81.16 //
tataḥ surapatiḥ prītaḥ kiṃ dadāmīti cintayan /
kṛtāñjalipuṭaḥ skandaḥ pitaraṃ punar abravīt // BrP_81.17 //
{skanda uvāca: }
senāpatiḥ surapatis tava putro 'ham ity api /
alam etena deveśa kiṃ varaiḥ surapūjita // BrP_81.18 //
athavā dātukāmo 'si lokānāṃ hitakāmyayā /
yāce 'haṃ nātmanā deva tad anujñātum arhasi // BrP_81.19 //
mahāpātakinaḥ kecid gurudārābhigāminaḥ /
atrāplavanamātreṇa dhautapāpā bhavantu te // BrP_81.20 //
āpnuvantūttamāṃ jātiṃ tiryañco 'pi sureśvara /
kurūpo rūpasaṃpattim atra snānād avāpnuyāt // BrP_81.21 //
{brahmovāca: }
evam astv iti taṃ śaṃbhuḥ pratyanandat suteritam /
tataḥ prabhṛti tat tīrthaṃ kārttikeyam iti śrutam /
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_81.22 //
{brahmovāca: }
yat khyātaṃ kṛttikātīrthaṃ kārttikeyād anantaram /
tasya śravaṇamātreṇa somapānaphalaṃ labhet // BrP_82.1 //
purā tārakanāśāya bhavareto 'pibat kaviḥ /
retogarbhaṃ kaviṃ dṛṣṭvā ṛṣipatnyo 'spṛhan mune // BrP_82.2 //
saptarṣīṇām ṛtusnātāṃ varjayitvā tv arundhatīm /
tāsu garbhaḥ samabhavat ṣaṭsu strīṣu tadāgnitaḥ // BrP_82.3 //
tapyamānās tu śobhiṣṭhā ṛtusnātās tu tā mune /
kiṃ kurmaḥ kva nu gacchāmaḥ kiṃ kṛtvā sukṛtaṃ bhavet // BrP_82.4 //
ity uktvā tā mitho gaṅgāṃ vyagrā gatvā vyapīḍayan /
tābhyas te niḥsṛtā garbhāḥ phenarūpās tadāmbhasi // BrP_82.5 //
ambhasā tv ekatāṃ prāptā vāyunā sarva eva hi /
ekarūpas tadā tābhyaḥ ṣaṇmukhaḥ samajāyata // BrP_82.6 //
srāvayitvā tu tān garbhān ṛṣipatnyo gṛhān yayuḥ /
tāsāṃ vikṛtarūpāṇi dṛṣṭvā te ṛṣayo 'bruvan // BrP_82.7 //
gamyatāṃ gamyatāṃ śīghraṃ svairī vṛttir na yujyate /
strīṇām iti tato vatsa nirastāḥ patibhis tu tāḥ // BrP_82.8 //
tato duḥkhaṃ samāviṣṭās tyaktāḥ svapatibhiś ca ṣaṭ /
tā dṛṣṭvā nāradaḥ prāha kārttikeyo harodbhavaḥ // BrP_82.9 //
gāṅgeyo 'gnibhavaś ceti vikhyātas tārakāntakaḥ /
taṃ yāntu na cirād eva prīto bhogaṃ pradāsyati // BrP_82.10 //
devarṣer vacanād eva samabhyetya ca ṣaṇmukham /
kṛttikāḥ svayam evaitad yathāvṛttaṃ nyavedayat // BrP_82.11 //
tābhyo vākyaṃ kṛttikābhyaḥ kārttikeyo 'numanya ca /
gautamīṃ yāntu sarvāś ca snātvāpūjya maheśvaram // BrP_82.12 //
eṣyāmi cāhaṃ tatraiva yāsyāmi suramandiram /
tathety uktvā kṛttikāś ca snātvā gaṅgāṃ ca gautamīm // BrP_82.13 //
deveśvaraṃ ca saṃpūjya kārttikeyānuśāsanāt /
deveśvaraprasādena prayayuḥ suramandiram // BrP_82.14 //
tataḥ prabhṛti tat tīrthaṃ kṛttikātīrtham ucyate /
kārttikyāṃ kṛttikāyoge tatra yaḥ snānam ācaret // BrP_82.15 //
sarvakratuphalaṃ prāpya rājā bhavati dhārmikaḥ /
tattīrthasmaraṇaṃ vāpi yaḥ karoti śṛṇoti ca /
sarvapāpavinirmukto dīrgham āyur avāpnuyāt // BrP_82.16 //
{brahmovāca: }
daśāśvamedhikaṃ tīrthaṃ tac chṛṇuṣva mahāmune /
yasya śravaṇamātreṇa hayamedhaphalaṃ labhet // BrP_83.1 //
viśvakarmasutaḥ śrīmān viśvarūpo mahābalaḥ /
tasyāpi prathamaḥ putras tatputro bhauvano vibhuḥ // BrP_83.2 //
purodhāḥ kaśyapas tasya sarvajñānaviśāradaḥ /
tam apṛcchan mahābāhur bhauvanaḥ sārvabhauvanaḥ // BrP_83.3 //
yakṣye 'haṃ hayamedhaiś ca yugapad daśabhir mune /
ity apṛcchad guruṃ vipraṃ kva yakṣyāmi surān iti // BrP_83.4 //
so 'vadad devayajanaṃ tatra tatra nṛpottama /
yatra yatra dvijaśreṣṭhāḥ prāvartanta mahākratūn // BrP_83.5 //
tatrābhavann ṛṣigaṇā ārtvijye makhamaṇḍale /
yugapad daśamedhāni pravṛttāni purodhasā // BrP_83.6 //
pūrṇatāṃ nāyayus tāni dṛṣṭvā cintāparo nṛpaḥ /
vihāya devayajanaṃ punar anyatra tān kratūn // BrP_83.7 //
upākrāmat tathā tatra vighnadoṣās tam āyayuḥ /
dṛṣṭvāpūrṇāṃs tato yajñān rājā gurum abhāṣata // BrP_83.8 //
{rājovāca: }
deśadoṣāt kāladoṣān mama doṣāt tavāpi vā /
pūrṇatāṃ nāpnuvanti sma daśamedhāni vājinaḥ // BrP_83.9 //
{brahmovāca: }
tataś ca duḥkhito rājā kaśyapena purodhasā /
gīṣpater bhrātaraṃ jyeṣṭhaṃ gatvā saṃvartam ūcatuḥ // BrP_83.10 //
{kaśyapabhauvanāv ūcatuḥ: }
bhagavan yugapat kāryāṇy aśvamedhāni mānada /
daśa saṃpūrṇatāṃ yānti taṃ deśaṃ taṃ guruṃ vada // BrP_83.11 //
{brahmovāca: }
tato dhyātvā ṛṣiśreṣṭhaḥ saṃvarto bhauvanaṃ tadā /
abravīd gaccha brahmāṇaṃ guruṃ deśaṃ vadiṣyati // BrP_83.12 //
bhauvano 'pi mahāprājñaḥ kaśyapena mahātmanā /
āgatya mām abravīc ca guruṃ deśādikaṃ ca yat // BrP_83.13 //
tato 'ham abravaṃ putra bhauvanaṃ kaśyapaṃ tathā /
gautamīṃ gaccha rājendra sa deśaḥ kratupuṇyavān // BrP_83.14 //
ayam eva guruḥ śreṣṭhaḥ kaśyapo vedapāragaḥ /
guror asya prasādena gautamyāś ca prasādataḥ // BrP_83.15 //
ekena hayamedhena tatra snānena vā punaḥ /
setsyanti tatra yajñāś ca daśamedhāni vājinaḥ // BrP_83.16 //
tac chrutvā bhauvano rājā gautamītīram abhyagāt /
kaśyapena sahāyena hayamedhāya dīkṣitaḥ // BrP_83.17 //
tataḥ pravṛtte yajñeśe hayamedhe mahākratau /
saṃpūrṇe tu tadā rājā pṛthivīṃ dātum udyataḥ // BrP_83.18 //
tato 'ntarikṣe vāg uccair uvāca nṛpasattamam /
pūjayitvā sthitaṃ viprān ṛtvijo 'tha sadaspatīn // BrP_83.19 //
{ākāśavāg uvāca: }
purodhase kaśyapāya saśailavanakānanām /
pṛthivīṃ dātukāmena dattaṃ sarvaṃ tvayā nṛpa // BrP_83.20 //
bhūmidānaspṛhāṃ tyaktvā annaṃ dehi mahāphalam /
nānnadānasamaṃ puṇyaṃ triṣu lokeṣu vidyate // BrP_83.21 //
viśeṣatas tu gaṅgāyāḥ śraddhayā puline mune /
tvayā tu hayamedho 'yaṃ kṛtaḥ sabahudakṣiṇaḥ /
kṛtakṛtyo 'si bhadraṃ te nātra kāryā vicāraṇā // BrP_83.22 //
{brahmovāca: }
tathāpi dātukāmaṃ taṃ mahī provāca bhauvanam //* BrP_83.23 //
{pṛthivy uvāca: }
viśvakarmaja sārvabhauma mā māṃ dehi punaḥ punaḥ /
nimajje 'haṃ salilasya madhye tasmān na dīyatām // BrP_83.24 //
{brahmovāca: }
tataś ca bhauvano bhītaḥ kiṃ deyam iti cābravīt /
punaś covāca sā pṛthvī bhauvanaṃ brāhmaṇair vṛtam // BrP_83.25 //
{bhūmy uvāca: }
tilā gāvo dhanaṃ dhānyaṃ yat kiṃcid gautamītaṭe /
sarvaṃ tad akṣayaṃ dānaṃ kiṃ māṃ bhauvana dāsyasi // BrP_83.26 //
gaṅgātīraṃ samāśritya grāsam ekaṃ dadāti yaḥ /
tenāhaṃ sakalā dattā kiṃ māṃ bhauvana dāsyasi // BrP_83.27 //
{brahmovāca: }
tad bhuvo vacanaṃ śrutvā bhauvanaḥ sārvabhauvanaḥ /
tatheti matvā viprebhyo hy annaṃ prādāt suvistaram // BrP_83.28 //
tataḥ prabhṛti tat tīrthaṃ daśāśvamedhikaṃ viduḥ /
daśānām aśvamedhānāṃ phalaṃ snānād avāpyate // BrP_83.29 //
{brahmovāca: }
paiśācaṃ tīrtham aparaṃ pūjitaṃ brahmavādibhiḥ /
tasya svarūpaṃ vakṣyāmi gautamyā dakṣiṇe taṭe // BrP_84.1 //
girir brahmagireḥ pārśve añjano nāma nārada /
tasmiñ śaile munivara śāpabhraṣṭā varāpsarā // BrP_84.2 //
añjanā nāma tatrāsīd uttamāṅgena vānarī /
kesarī nāma tadbhartā adriketi tathāparā // BrP_84.3 //
sāpi kesariṇo bhāryā śāpabhraṣṭā varāpsarā /
uttamāṅgena mārjārī sāpy āste 'ñjanaparvate // BrP_84.4 //
dakṣiṇārṇavam abhyāgāt kesarī lokaviśrutaḥ /
etasminn antare 'gastyo 'ñjanaṃ parvatam abhyagāt // BrP_84.5 //
añjanā cādrikā caiva agastyam ṛṣisattamam /
pūjayām āsatur ubhe yathānyāyaṃ yathāsukham // BrP_84.6 //
tataḥ prasanno bhagavān āhobhe vriyatāṃ varaḥ /
te āhatur ubhe 'gastyaṃ putrau dehi munīśvara // BrP_84.7 //
sarvebhyo balinau śreṣṭhau sarvalokopakārakau /
tathety uktvā muniśreṣṭho jagāmāśāṃ sa dakṣiṇām // BrP_84.8 //
tataḥ kadācit te kāle añjanā cādrikā tathā /
gītaṃ nṛtyaṃ ca hāsyaṃ ca kurvatyau girimūrdhani // BrP_84.9 //
vāyuś ca nirṛtiś cāpi te dṛṣṭvā sasmitau surau /
kāmākrāntadhiyau cobhau tadā satvaram īyatuḥ // BrP_84.10 //
bhārye bhavetām ubhayor āvāṃ devau varapradau /
te apy ūcatur astv etad remāte girimūrdhani // BrP_84.11 //
añjanāyāṃ tathā vāyor hanumān samajāyata /
adrikāyāṃ ca nirṛter adrir nāma piśācarāṭ // BrP_84.12 //
punas te āhatur ubhe putrau jātau muner varāt /
āvayor vikṛtaṃ rūpam uttamāṅgena dūṣitam // BrP_84.13 //
śāpāc chacīpates tatra yuvām ājñātum arhathaḥ /
tataḥ provāca bhagavān vāyuś ca nirṛtis tathā // BrP_84.14 //
gautamyāṃ snānadānābhyāṃ śāpamokṣo bhaviṣyati /
ity uktvā tāv ubhau prītau tatraivāntaradhīyatām // BrP_84.15 //
tato 'ñjanāṃ samādāya adriḥ paiśācamūrtimān /
bhrātur hanumataḥ prītyai snāpayām āsa mātaram // BrP_84.16 //
tathaiva hanumān gaṅgām ādāyādrim atitvaran /
mārjārarūpiṇīṃ nītvā gautamyās tīram āptavān // BrP_84.17 //
tataḥ prabhṛti tat tīrthaṃ paiśācaṃ cāñjanaṃ tathā /
brahmaṇo girim āsādya sarvakāmapradaṃ śubham // BrP_84.18 //
yojanānāṃ tripañcāśan mārjāraṃ pūrvato bhavet /
mārjārasaṃjñitāt tasmād dhanūmantaṃ vṛṣākapim // BrP_84.19 //
phenāsaṃgamam ākhyātaṃ sarvakāmapradaṃ śubham /
tasya svarūpaṃ vyuṣṭiś ca tatraiva procyate śubhā // BrP_84.20 //
{brahmovāca: }
kṣudhātīrtham iti khyātaṃ śṛṇu nārada tanmanāḥ /
kathyamānaṃ mahāpuṇyaṃ sarvakāmapradaṃ nṛṇām // BrP_85.1 //
ṛṣir āsīt purā kaṇvas tapasvī vedavittamaḥ /
paribhramann āśramāṇi kṣudhayā paripīḍitaḥ // BrP_85.2 //
gautamasyāśramaṃ puṇyaṃ samṛddhaṃ cānnavāriṇā /
ātmānaṃ ca kṣudhāyuktaṃ samṛddhaṃ cāpi gautamam // BrP_85.3 //
vīkṣya kaṇvo 'tha vaiṣamyaṃ vairāgyam agamat tadā /
gautamo 'pi dvijaśreṣṭho hy ahaṃ tapasi niṣṭhitaḥ // BrP_85.4 //
samena yācñāyuktā syāt tasmād gautamaveśmani /
na bhokṣye 'haṃ kṣudhārto 'pi pīḍite 'pi kalevare // BrP_85.5 //
gaccheyaṃ gautamīṃ gaṅgām arjayeyaṃ ca saṃpadam /
iti niścitya medhāvī gatvā gaṅgāṃ ca pāvanīm // BrP_85.6 //
snātvā śucir yatamanā upaviśya kuśāsane /
tuṣṭāva gautamīṃ gaṅgāṃ kṣudhāṃ ca paramāpadam // BrP_85.7 //
{kaṇva uvāca: }
namo 'stu gaṅge paramārtihāriṇi BrP_85.8a
namaḥ kṣudhe sarvajanārtikāriṇi BrP_85.8b
namo maheśānajaṭodbhave śubhe BrP_85.8c
namo mahāmṛtyumukhād vinisṛte BrP_85.8d
puṇyātmanāṃ śāntarūpe krodharūpe durātmanām /
saridrūpeṇa sarveṣāṃ tāpapāpāpahāriṇi // BrP_85.9 //
kṣudhārūpeṇa sarveṣāṃ tāpapāpaprade namaḥ /
namaḥ śreyaskari devi namaḥ pāpapratardini /
namaḥ śāntikari devi namo dāridryanāśini // BrP_85.10 //
{brahmovāca: }
ity evaṃ stuvatas tasya purastād abhavad dvayam /
ekaṃ gāṅgaṃ manohāri hy aparaṃ bhīṣaṇākṛti /
punaḥ kṛtāñjalir bhūtvā namaskṛtvā dvijottamaḥ // BrP_85.11 //
{kaṇva uvāca: }
sarvamaṅgalamāṅgalye brāhmi māheśvari śubhe /
vaiṣṇavi tryambake devi godāvari namo 'stu te // BrP_85.12 //
tryambakasya jaṭodbhūte gautamasyāghanāśini /
saptadhā sāgaraṃ yānti godāvari namo 'stu te // BrP_85.13 //
sarvapāpakṛtāṃ pāpe dharmakāmārthanāśini /
duḥkhalobhamayi devi kṣudhe tubhyaṃ namo namaḥ // BrP_85.14 //
{brahmovāca: }
tat kaṇvavacanaṃ śrutvā suprīte āhatur dvijam //* BrP_85.15 //
{gaṅgākṣudhe ūcatuḥ: }
abhīṣṭaṃ vada kalyāṇa varān varaya suvrata //* BrP_85.16 //
{brahmovāca: }
provāca praṇato gaṅgāṃ kaṇvaḥ kṣudhāṃ yathākramam //* BrP_85.17 //
{kaṇva uvāca: }
dehi devi manojñāni kāmāni vibhavaṃ mama /
āyur vittaṃ ca bhuktiṃ ca muktiṃ gaṅge prayaccha me // BrP_85.18 //
{brahmovāca: }
ity uktvā gautamīṃ gaṅgāṃ kṣudhāṃ cāha dvijottamaḥ //* BrP_85.19 //
{kaṇva uvāca: }
mayi madvaṃśaje cāpi kṣudhe tṛṣṇe daridriṇi /
yāhi pāpatare rūkṣe na bhūyās tvaṃ kadācana // BrP_85.20 //
anena stavena ye vai tvāṃ stuvanti kṣudhāturāḥ /
teṣāṃ dāridryaduḥkhāni na bhaveyur varo 'paraḥ // BrP_85.21 //
asmiṃs tīrthe mahāpuṇye snānadānajapādikam /
ye kurvanti narā bhaktyā lakṣmībhājo bhavantu te // BrP_85.22 //
yas tv idaṃ paṭhate stotraṃ tīrthe vā yadi vā gṛhe /
tasya dāridryaduḥkhebhyo na bhayaṃ syād varo 'paraḥ // BrP_85.23 //
{brahmovāca: }
evam astv iti coktvā te kaṇvaṃ yāte svam ālayam /
tataḥ prabhṛti tat tīrthaṃ kāṇvaṃ gāṅgaṃ kṣudhābhidham /
sarvapāpaharaṃ vatsa pitṝṇāṃ prītivardhanam // BrP_85.25 //
{brahmovāca: }
asti brahman mahātīrthaṃ cakratīrtham iti śrutam /
tatra snānān naro bhaktyā harer lokam avāpnuyāt // BrP_86.1 //
ekādaśyāṃ tu śuklāyām upoṣya pṛthivīpate /
gaṇikāsaṃgame snātvā prāpnuyād akṣayaṃ padam // BrP_86.2 //
purā tatra yathā vṛttaṃ tan me nigadataḥ śṛṇu /
āsīd viśvadharo nāma vaiśyo bahudhanānvitaḥ // BrP_86.3 //
uttare vayasi śreṣṭhas tasya putro 'bhavad ṛṣe /
guṇavān rūpasaṃpanno vilāsī śubhadarśanaḥ // BrP_86.4 //
prāṇebhyo 'pi priyaḥ putraḥ kāle pañcatvam āgataḥ /
tathā dṛṣṭvā tu taṃ putraṃ daṃpatī duḥkhapīḍitau // BrP_86.5 //
kurvāte sma tadā tena sahaiva maraṇe matim /
hā putra hanta kālena pāpena sudurātmanā // BrP_86.6 //
yauvane vartamāno 'pi nīto 'si guṇasāgara /
āvayoś ca tathaiva tvaṃ prāṇebhyo 'pi sudurlabhaḥ // BrP_86.7 //
itthaṃ tu ruditaṃ śrutvā daṃpatyoḥ karuṇaṃ yamaḥ /
tyaktvā nijapuraṃ tūrṇaṃ kṛpayāviṣṭamānasaḥ // BrP_86.8 //
godāvaryāḥ śubhe tīre sthito dhyāyañ janārdanam /
api svalpena kālena prajā vṛddhāḥ samantataḥ // BrP_86.9 //
iyata iti me pṛthvī kathyatāṃ kena pūritā /
na kaścin mriyate jantur bhārākrāntā vasuṃdharā // BrP_86.10 //
tato devī gatā tūrṇaṃ vasudhā munisattama /
yatrāsti surasaṃyuktaḥ śakraḥ parapuraṃjayaḥ /
dṛṣṭvā vasuṃdharām indraḥ praṇipatyedam abravīt // BrP_86.11 //
{indra uvāca: }
kim āgamanakāryaṃ ta iti me pṛthvi kathyatām //* BrP_86.12 //
{dharovāca: }
bhāreṇa guruṇā śakra pīḍitāhaṃ vinā vadham /
kāraṇaṃ praṣṭum āyātā kim idaṃ kathyatāṃ mama // BrP_86.13 //
{brahmovāca: }
iti śrutvā mahīvākyam indro vacanam abravīt //* BrP_86.14 //
{indra uvāca: }
kāraṇaṃ yadi nāma syāt tadānīṃ jñāyate mayā /
surāṇāṃ hi patir yasmād ahaṃ sarvāsu medini // BrP_86.15 //
{brahmovāca: }
atha pṛthvī tadā vākyaṃ śrutvā cāha śacīpatim /
yama ādiśyatāṃ tarhi yathā saṃharate prajāḥ // BrP_86.16 //
iti śrutvā vaco mahyā ādiṣṭāḥ siddhakiṃnarāḥ /
yamasyānayane śīghraṃ mahendreṇa mahāmune // BrP_86.17 //
tatas te satvaraṃ yātāḥ sarve vaivasvataṃ puram /
naivāpaśyan yamaṃ tatra te siddhāḥ saha kiṃnaraiḥ /
tathāgatya punar vegād vārttā śakre niveditā // BrP_86.18 //
{siddhakiṃnarā ūcuḥ: }
yamo yamapure nātha asmābhir nāvalokitaḥ /
mahatāpi suyatnena vīkṣyamāṇaḥ samantataḥ // BrP_86.19 //
{brahmovāca: }
iti śrutvā vacas teṣāṃ pṛṣṭaḥ śakreṇa vai tadā /
savitā sa pitā tasya yamaḥ kutrāsta ity atha // BrP_86.20 //
{sūrya uvāca: }
śakra godāvarītīre kṛtānto vartate 'dhunā /
caraṃs tatra tapas tīvraṃ na jāne kiṃ nu kāraṇam // BrP_86.21 //
{brahmovāca: }
iti śrutvā vaco bhānoḥ śakraḥ śaṅkām upāviśat //* BrP_86.22 //
{śakra uvāca: }
aho kaṣṭaṃ mahākaṣṭaṃ naṣṭā me suranāthatā /
godāvaryāṃ tapaḥ kuryād yamo vai duṣṭaceṣṭitaḥ /
jighṛkṣur matpadaṃ nūnaṃ devā iti matir mama // BrP_86.23 //
{brahmovāca: }
ity uktvā sahasendreṇa āhūtaś cāpsarogaṇaḥ //* BrP_86.24 //
{indra uvāca: }
kā bhavatīṣu kālasya sthitasya tapasi dviṣaḥ /
tapaḥpraṇāśane śaktā iti me śīghram ucyatām // BrP_86.25 //
{brahmovāca: }
iti śakravacaḥ śrutvā noce kāpi mahāmune /
atha śakraḥ prakopeṇa pratyuvācāpsarogaṇam // BrP_86.26 //
{indra uvāca: }
uttaraṃ nābravīt kiṃcid yāmas tarhi vayaṃ svayam /
sajjā bhavantu vibudhāḥ sainyair āyāntu mā ciram /
ghātayāmo vayaṃ śatruṃ tapasā svargakāmukam // BrP_86.27 //
{brahmovāca: }
ity ukte sati devānāṃ senā prādurbabhūva ha /
itīndrahṛdayaṃ jñātvā hariṇā lokadhāriṇā // BrP_86.28 //
preṣitaṃ cakriṇā cakraṃ rakṣaṇāya yamasya hi /
cakraṃ yatrābhavat tatra cakratīrtham anuttamam // BrP_86.29 //
athendraṃ menakā prāha śaṅkiteti vacas tadā //* BrP_86.30 //
{menakovāca: }
kālāvalokane nālaṃ kācid asti sureśvara /
maraṇaṃ ca varaṃ deva bhavato na yamāt punaḥ // BrP_86.31 //
rūpayauvanamatteyaṃ gaṇikāyācanaṃ prabho /
preṣaṇaṃ tat prayacchaiṣā svāmitvaṃ manyate tvayā // BrP_86.32 //
{brahmovāca: }
iti śrutvā vacas tasyāḥ śakraḥ suravareśvaraḥ /
ādideśābalāṃ kṣāmāṃ satkṛtya gaṇikāṃ tathā // BrP_86.33 //
{śakra uvāca: }
gaṇike gaccha me kāryaṃ kuru sundari mā ciram /
kṛtakṛtyāgatā bhūyo vallabhā me yathā śacī // BrP_86.34 //
{brahmovāca: }
ity ākarṇya vacaḥ śakrād utpatya gaṇikā diśaḥ /
kṣaṇena yamasāṃnidhyam āyātā cārurūpiṇī // BrP_86.35 //
yamāntikam anuprāptā dyotayantī diśo daśa /
salīlaṃ lalitaṃ bālā jagau hindolakaṅkalam // BrP_86.36 //
tataś cacāla kālasya mano lolaṃ calācalam /
athonmīlya yamo netre kāmapāvakapūrite // BrP_86.37 //
tasyāṃ vyāpārayām āsa śreyaḥśatrau mahāmune /
tato vilīya sā sadyaḥ sarittvam agamat tadā // BrP_86.38 //
gautamyāṃ tu samāgamya gaṇikāgaṇakiṃkaraiḥ /
gīyamānā gatā svarge tasya tīrthaprabhāvataḥ // BrP_86.39 //
gacchantīṃ gaṇikāṃ dṛṣṭvā vimānasthāṃ divaṃ prati /
vismayaṃ paramaṃ prāptaḥ kālas taralalocanaḥ /
athādityena cāgatya evam ukto yamas tadā // BrP_86.40 //
{sūrya uvāca: }
kuru putra nijaṃ karma prajānāṃ tvaṃ parikṣayam /
paśya vātaṃ sadā vāntaṃ sṛjantaṃ vedhasaṃ prajāḥ /
paryaṭantaṃ trilokīṃ māṃ vahantīṃ vasudhāṃ prajāḥ // BrP_86.41 //
{brahmovāca: }
iti śrutvā yamo vākyaṃ pitur vacanam abravīt //* BrP_86.42 //
{yama uvāca: }
etan na garhitaṃ karma kuryām aham idaṃ dhruvam /
karmaṇy asmin mahākrūre samādeṣṭuṃ na vārhasi // BrP_86.43 //
iti śrutvā ca tad vākyaṃ bhānur vacanam abravīt /
kiṃ nāma garhitaṃ karma tava kartum alaṃ yama // BrP_86.44 //
kiṃ na dṛṣṭā tvayā yāntī gaṇikā gaṇakiṃkaraiḥ /
gīyamānā divaṃ sadyo gautamītoyam āplutā // BrP_86.45 //
tvayā cātra tapas tīvraṃ kṛtaṃ putra suduṣkaram /
naivāntaṃ tasya paśyāmi tasmād gaccha nijaṃ puram // BrP_86.46 //
ity uktvā bhagavān bhānus tatra snātvā gato divam /
yamo 'pi saṃgame snātvā tato nijapuraṃ yayau // BrP_86.47 //
bhūtahāpi tataḥ śaṅkāṃ tatyāja ca mahāmune /
tathā dṛṣṭvā yamaṃ yāntaṃ cakre cakraṃ prayāṇakam // BrP_86.48 //
bhagavān yatra govindo vanamālāvibhūṣitaḥ /
iti yaḥ śṛṇuyān martyaḥ paṭhed vāpi samāhitaḥ // BrP_86.49 //
āpadas tasya naśyanti dīrgham āyur avāpnuyāt //* BrP_86.50 //
{brahmovāca: }
ahalyāsaṃgamaṃ ceha tīrthaṃ trailokyapāvanam /
śṛṇu samyaṅ muniśreṣṭha tatra vṛttam idaṃ yathā // BrP_87.1 //
kautukenātimahatā mayā pūrvaṃ munīśvara /
sṛṣṭā kanyā bahuvidhā rūpavatyo guṇānvitāḥ // BrP_87.2 //
tāsām ekāṃ śreṣṭhatamāṃ nirmame śubhalakṣaṇām /
tāṃ bālāṃ cārusarvāṅgīṃ dṛṣṭvā rūpaguṇānvitām // BrP_87.3 //
ko vāsyāḥ poṣaṇe śakta iti me buddhir āviśat /
na daityānāṃ surāṇāṃ ca na munīnāṃ tathaiva ca // BrP_87.4 //
nāsty asyāḥ poṣaṇe śaktir iti me buddhir anvabhūt /
guṇajyeṣṭhāya viprāya tapoyuktāya dhīmate // BrP_87.5 //
sarvalakṣaṇayuktāya vedavedāṅgavedine /
gautamāya mahāprājñām adadāṃ poṣaṇāya tām // BrP_87.6 //
pālayasva muniśreṣṭha yāvad āpsyati yauvanam /
yauvanasthāṃ punaḥ sādhvīm ānayethā mamāntikam // BrP_87.7 //
evam uktvā gautamāya prādāṃ kanyāṃ sumadhyamām /
tām ādāya muniśreṣṭha tapasā hatakalmaṣaḥ // BrP_87.8 //
tāṃ poṣayitvā vidhivad alaṃkṛtya mamāntikam /
nirvikāro muniśreṣṭho hy ahalyām ānayat tadā // BrP_87.9 //
tāṃ dṛṣṭvā vibudhāḥ sarve śakrāgnivaruṇādayaḥ /
mama deyā sureśāna ity ūcus te pṛthak pṛthak // BrP_87.10 //
tathaiva munayaḥ sādhyā dānavā yakṣarākṣasāḥ /
tān sarvān āgatān dṛṣṭvā kanyārtham atha saṃgatān // BrP_87.11 //
indrasya tu viśeṣeṇa mahāṃś cābhūt tadā grahaḥ /
gautamasya tu māhātmyaṃ gāmbhīryaṃ dhairyam eva ca // BrP_87.12 //
smṛtvā suvismito bhūtvā mamaivam abhavat sudhīḥ /
deyeyaṃ gautamāyaiva nānyayogyā śubhānanā // BrP_87.13 //
tasmāai eva tu tāṃ dāsye tathāpy evam acintayam /
sarveṣāṃ ca matir dhairyaṃ mathitaṃ bālayānayā // BrP_87.14 //
ahalyeti suraiḥ proktaṃ mayā ca ṛṣibhis tadā /
devān ṛṣīṃs tadā vīkṣya mayā tatroktam uccakaiḥ // BrP_87.15 //
tasmai sā dīyate subhrūr yaḥ pṛthivyāḥ pradakṣiṇām /
kṛtvopatiṣṭhate pūrvaṃ na cānyasmai punaḥ punaḥ // BrP_87.16 //
tataḥ sarve suragaṇāḥ śrutvā vākyaṃ mayeritam /
ahalyārthaṃ surā jagmuḥ pṛthivyāś ca pradakṣiṇe // BrP_87.17 //
gateṣu surasaṃgheṣu gautamo 'pi munīśvara /
prayatnam akarot kiṃcid ahalyārtham imaṃ tathā // BrP_87.18 //
etasminn antare brahman surabhiḥ sarvakāmadhuk /
ardhaprasūtā hy abhavat tāṃ dadarśa sa gautamaḥ // BrP_87.19 //
tasyāḥ pradakṣiṇaṃ cakre iyam urvīti saṃsmaran /
liṅgasya ca sureśasya pradakṣiṇam athākarot // BrP_87.20 //
tayoḥ pradakṣiṇaṃ kṛtvā gautamo munisattamaḥ /
sarveṣāṃ caiva devānām ekaṃ cāpi pradakṣiṇam // BrP_87.21 //
naivābhavad bhuvo gantuḥ saṃjātaṃ dvitayaṃ mama /
evaṃ niścitya sa munir mamāntikam athābhyagāt // BrP_87.22 //
namaskṛtvābravīd vākyaṃ gautamo māṃ mahāmatiḥ /
kamalāsana viśvātman namas te 'stu punaḥ punaḥ // BrP_87.23 //
pradakṣiṇīkṛtā brahman mayeyaṃ vasudhākhilā /
yad atra yuktaṃ deveśa jānīte tad bhavān svayam // BrP_87.24 //
mayā tu dhyānayogena jñātvā gautamam abravam /
tavaiva dīyate subhrūḥ pradakṣiṇam idaṃ kṛtam // BrP_87.25 //
dharmaṃ jānīhi viprarṣe durjñeyaṃ nigamair api /
ardhaprasūtā surabhiḥ saptadvīpavatī mahī // BrP_87.26 //
kṛtā pradakṣiṇā tasyāḥ pṛthivyāḥ sā kṛtā bhavet /
liṅgaṃ pradakṣiṇīkṛtya tad eva phalam āpnuyāt // BrP_87.27 //
tasmāt sarvaprayatnena mune gautama suvrata /
tuṣṭo 'haṃ tava dhairyeṇa jñānena tapasā tathā // BrP_87.28 //
datteyam ṛṣiśārdūla kanyā lokavarā mayā /
ity uktvāhaṃ gautamāya ahalyām adadāṃ mune // BrP_87.29 //
jāte vivāhe te devāḥ kṛtvelāyāḥ pradakṣiṇam /
śanaiḥ śanair athāgatya dadṛśuḥ sarva eva te // BrP_87.30 //
taṃ gautamam ahalyāṃ ca dāṃpatyaṃ prītivardhanam /
te cāgatyātha paśyanto vismitāś cābhavan surāḥ // BrP_87.31 //
atikrānte vivāhe tu surāḥ sarve divaṃ yayuḥ /
samatsaraḥ śacībhartā tām īkṣya ca divaṃ yayau // BrP_87.32 //
tataḥ prītamanās tasmai gautamāya mahātmane /
prādāṃ brahmagiriṃ puṇyaṃ sarvakāmapradaṃ śubham // BrP_87.33 //
ahalyāyāṃ muniśreṣṭho reme tatra sa gautamaḥ /
gautamasya kathāṃ puṇyāṃ śrutvā śakras triviṣṭape // BrP_87.34 //
tam āśramaṃ taṃ ca muniṃ tasya bhāryām aninditām /
bhūtvā brāhmaṇaveṣeṇa draṣṭum āgāc chatakratuḥ // BrP_87.35 //
sa dṛṣṭvā bhavanaṃ tasya bhāryāṃ ca vibhavaṃ tathā /
pāpīyasīṃ matiṃ kṛtvā ahalyāṃ samudaikṣata // BrP_87.36 //
nātmānaṃ na paraṃ deśaṃ kālaṃ śāpād ṛṣer bhayam /
na bubodha tadā vatsa kāmākṛṣṭaḥ śatakratuḥ // BrP_87.37 //
taddhyānaparamo nityaṃ surarājyena garvitaḥ /
saṃtaptāṅgaḥ kathaṃ kuryāṃ praveśo me kathaṃ bhavet // BrP_87.38 //
evaṃ vasan viprarūpo nāntaraṃ tv adhyagacchata /
sa kadācin mahāprājñaḥ kṛtvā paurvāhṇikīṃ kriyām // BrP_87.39 //
sahito gautamaḥ śiṣyair nirgataś cāśramād bahiḥ /
āśramaṃ gautamīṃ viprān dhānyāni vividhāni ca // BrP_87.40 //
draṣṭuṃ gato munivara indras taṃ samudaikṣata /
idam antaram ity uktvā cakre kāryaṃ manaḥpriyam // BrP_87.41 //
rūpaṃ kṛtvā gautamasya priyepsuḥ sa śatakratuḥ /
tāṃ dṛṣṭvā cārusarvāṅgīm ahalyāṃ vākyam abravīt // BrP_87.42 //
{indra uvāca: }
ākṛṣṭo 'haṃ tava guṇai rūpaṃ smṛtvā skhalatpadaḥ /
iti bruvan hasan hastam ādāyāntaḥ samāviśat // BrP_87.43 //
na bubodha tv ahalyā taṃ jāraṃ mene tu gautamam /
ramamāṇā yathāsaukhyaṃ prāgāc chiṣyaiḥ sa gautamaḥ // BrP_87.44 //
āgacchantaṃ nityam eva ahalyā priyavādinī /
pratiyāti priyaṃ vakti toṣayantī ca taṃ guṇaiḥ // BrP_87.45 //
tām adṛṣṭvā mahāprājño mene tan mahad adbhutam /
dvārasthitaṃ muniśreṣṭhaṃ sarve paśyanti nārada // BrP_87.46 //
agnihotrasya śālāyā rakṣiṇo gṛhakarmiṇaḥ /
ūcur munivaraṃ bhītā gautamaṃ vismayānvitāḥ // BrP_87.47 //
{rakṣiṇa ūcuḥ: }
bhagavan kim idaṃ citraṃ bahir antaś ca dṛśyase /
priyayāntaḥ praviṣṭo 'si tathaiva ca bahir bhavān /
aho tapaḥprabhāvo 'yaṃ nānārūpadharo bhavān // BrP_87.48 //
{brahmovāca: }
tac chrutvā vismitas tv antaḥ praviṣṭaḥ ko nu tiṣṭhati /
priye ahalye bhavati kiṃ māṃ na pratibhāṣase /
ity ṛṣer vacanaṃ śrutvā ahalyā jāram abravīt // BrP_87.50 //
{ahalyovāca: }
ko bhavān munirūpeṇa pāpaṃ tvaṃ kṛtavān asi /
iti bruvatī śayanād utthitā satvaraṃ bhayāt // BrP_87.51 //
sa cāpi pāpakṛc chakro biḍālo 'bhūn muner bhayāt /
trastāṃ ca vikṛtāṃ dṛṣṭvā svapriyāṃ dūṣitāṃ tadā // BrP_87.52 //
uvāca sa muniḥ kopāt kim idaṃ sāhasaṃ kṛtam /
iti bruvantaṃ bhartāraṃ sāpi novāca lajjitā // BrP_87.53 //
anveṣayaṃs tu taṃ jāraṃ biḍālaṃ dadṛśe muniḥ /
ko bhavān iti taṃ prāha bhasmīkuryāṃ mṛṣāvadan // BrP_87.54 //
{indra uvāca: }
kṛtāñjalipuṭo bhūtvā caivam āha śacīpatiḥ /
śacībhartā purāṃ bhettā tapodhana puruṣṭutaḥ // BrP_87.55 //
mamedaṃ pāpam āpannaṃ satyam uktaṃ mayānagha /
mahadvigarhitaṃ karma kṛtavān asmy ahaṃ mune // BrP_87.56 //
smarasāyakanirbhinna- hṛdayāḥ kiṃ na kurvate /
brahman mayi mahāpāpe kṣamasva karuṇānidhe // BrP_87.57 //
santaḥ kṛtāparādhe 'pi na raukṣyaṃ jātu kurvate /
niśamya tad vaco vipro harim āha ruṣānvitaḥ // BrP_87.58 //
{gautama uvāca: }
bhagabhaktyā kṛtaṃ pāpaṃ sahasrabhagavān bhava /
tām apy āha muniḥ kopāt tvaṃ ca śuṣkanadī bhava // BrP_87.59 //
tataḥ prasādayām āsa kathayantī tadākṛtim //* BrP_87.60 //
{ahalyovāca: }
manasāpy anyapuruṣaṃ pāpiṣṭhāḥ kāmayanti yāḥ /
akṣayān yānti narakāṃs tāsāṃ sarve 'pi pūrvajāḥ // BrP_87.61 //
bhūtvā prasanno bhagavann avadhāraya madvacaḥ /
tava rūpeṇa cāgatya mām agāt sākṣiṇas tv ime // BrP_87.62 //
tatheti rakṣiṇaḥ procur ahalyā satyavādinī /
dhyānenāpi munir jñātvā śāntaḥ prāha pativratām // BrP_87.63 //
{gautama uvāca: }
yadā tu saṃgatā bhadre gautamyā saridīśayā /
nadī bhūtvā punā rūpaṃ prāpsyase priyakṛn mama // BrP_87.64 //
ity ṛṣer vacanaṃ śrutvā tathā cakre pativratā /
tayā tu saṃgatā devyā ahalyā gautamapriyā // BrP_87.65 //
punas tad rūpam abhavad yan mayā nirmitaṃ purā /
tataḥ kṛtāñjalipuṭaḥ surarāṭ prāha gautamam // BrP_87.66 //
{indra uvāca: }
māṃ pāhi muniśārdūla pāpiṣṭhaṃ gṛham āgatam /
pādayoḥ patitaṃ dṛṣṭvā kṛpayā prāha gautamaḥ // BrP_87.67 //
{gautama uvāca: }
gautamīṃ gaccha bhadraṃ te snānaṃ kuru puraṃdara /
kṣaṇān nirdhūtapāpas tvaṃ sahasrākṣo bhaviṣyasi // BrP_87.68 //
ubhayaṃ vismayakaraṃ dṛṣṭavān asmi nārada /
ahalyāyāḥ punarbhāvaṃ śacībhartā sahasradṛk // BrP_87.69 //
tataḥ prabhṛti tat tīrtham ahalyāsaṃgamaṃ śubham /
indratīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām // BrP_87.70 //
{brahmovāca: }
tasmād apy aparaṃ tīrthaṃ janasthānam iti śrutam /
caturyojanavistīrṇaṃ smaraṇān muktidaṃ nṛṇām // BrP_88.1 //
vaivasvatānvaye jāto rājābhūj janakaḥ purā /
so 'pāṃpates tu tanujām upayeme guṇārṇavām // BrP_88.2 //
dharmārthakāmamokṣāṇāṃ janakāṃ janako nṛpaḥ /
anurūpaguṇatvāc ca tasya bhāryā guṇārṇavā // BrP_88.3 //
yājñavalkyaś ca viprendras tasya rājñaḥ purohitaḥ /
tam apṛcchan nṛpaśreṣṭho yājñavalkyaṃ purohitam // BrP_88.4 //
{janaka uvāca: }
bhuktimuktī ubhe śreṣṭhe nirṇīte munisattamaiḥ /
dāsīdāsebhaturaga- rathādyair bhuktir uttamā // BrP_88.5 //
kiṃtv antavirasā bhuktir muktir ekā niratyayā /
bhukter muktiḥ śreṣṭhatamā bhuktyā muktiṃ kathaṃ vrajet // BrP_88.6 //
sarvasaṅgaparityāgān muktiprāptiḥ suduḥkhataḥ /
tad brūhi dvijaśārdūla sukhān muktiḥ kathaṃ bhavet // BrP_88.7 //
{yājñavalkya uvāca: }
apāṃpatis tava guruḥ śvaśuraḥ priyakṛt tathā /
taṃ gatvā pṛccha nṛpate upadekṣyati te hitam // BrP_88.8 //
yājñavalkyaś ca janako rājānaṃ varuṇaṃ tadā /
gatvā cocatur avyagrau muktimārgaṃ yathākramam // BrP_88.9 //
{varuṇa uvāca: }
dvidhā tu saṃsthitā muktiḥ karmadvāre 'py akarmaṇi /
vede ca niścito mārgaḥ karma jyāyo hy akarmaṇaḥ // BrP_88.10 //
sarvaṃ ca karmaṇā baddhaṃ puruṣārthacatuṣṭayam /
akarmaṇaivāpyata iti muktimārgo mṛṣocyate // BrP_88.11 //
karmaṇā sarvadhānyāni setsyanti nṛpasattama /
tasmāt sarvātmanā karma kartavyaṃ vaidikaṃ nṛbhiḥ // BrP_88.12 //
tena bhuktiṃ ca muktiṃ ca prāpnuvantīha mānavāḥ /
akarmaṇaḥ karma puṇyaṃ karma cāpy āśrameṣu ca // BrP_88.13 //
jātyāśritaṃ ca rājendra tatrāpi śṛṇu dharmavit /
āśramāṇi ca catvāri karmadvārāṇi mānada // BrP_88.14 //
caturṇām āśramāṇāṃ ca gārhasthyaṃ puṇyadaṃ smṛtam /
tasmād bhuktiś ca muktiś ca bhavatīti matir mama // BrP_88.15 //
{brahmovāca: }
etac chrutvā tu janako yājñavalkyaś ca buddhimān /
varuṇaṃ pūjayitvā tu punar vacanam ūcatuḥ // BrP_88.16 //
ko deśaḥ kiṃ ca tīrthaṃ syād bhuktimuktipradāyakam /
tad vadasva suraśreṣṭha sarvajño 'si namo 'stu te // BrP_88.17 //
{varuṇa uvāca: }
pṛthivyāṃ bhārataṃ varṣaṃ daṇḍakaṃ tatra puṇyadam /
tasmin kṣetre kṛtaṃ karma bhuktimuktipradaṃ nṛṇām // BrP_88.18 //
tīrthānāṃ gautamī gaṅgā śreṣṭhā muktipradā nṛṇām /
tatra yajñena dānena bhogān muktim avāpsyati // BrP_88.19 //
{brahmovāca: }
yājñavalkyaś ca janako vācaṃ śrutvā hy apāṃpateḥ /
varuṇena hy anujñātau svapurīṃ jagmatus tadā // BrP_88.20 //
aśvamedhādikaṃ karma cakāra janako nṛpaḥ /
yājayām āsa viprendro yājñavalkyaś ca taṃ nṛpam // BrP_88.21 //
gaṅgātīraṃ samāśritya yajñān muktim avāpa rāṭ /
tathā janakarājāno bahavas tatra karmaṇā // BrP_88.22 //
muktiṃ prāpur mahābhāgā gautamyāś ca prasādataḥ /
tataḥ prabhṛti tat tīrthaṃ janasthāneti viśrutam // BrP_88.23 //
janakānāṃ yajñasado janasthānaṃ prakīrtitam /
caturyojanavistīrṇaṃ smaraṇāt sarvapāpanut // BrP_88.24 //
tatra snānena dānena pitṝṇāṃ tarpaṇena tu /
tīrthasya smaraṇād vāpi gamanād bhaktisevanāt // BrP_88.25 //
sarvān kāmān avāpnoti muktiṃ ca samavāpnuyāt //* BrP_88.26 //
{brahmovāca: }
aruṇā varuṇā caiva nadyau puṇyatare śubhe /
tayoś ca saṃgamaḥ puṇyo gaṅgāyāṃ munisattama // BrP_89.1 //
tadutpattiṃ śṛṇuṣveha sarvapāpavināśinīm /
kaśyapasya suto jyeṣṭha ādityo lokaviśrutaḥ // BrP_89.2 //
trailokyacakṣus tīkṣṇāṃśuḥ saptāśvo lokapūjitaḥ /
tasya patnī uṣā khyātā tvāṣṭrī trailokyasundarī // BrP_89.3 //
bhartuḥ pratāpatīvratvam asahantī sumadhyamā /
cintayām āsa kiṃ kṛtyaṃ mama syād iti bhāminī // BrP_89.4 //
tasyāḥ putrau mahārājñau manur vaivasvato yamaḥ /
yamunā ca nadī puṇyā śṛṇu vismayakāraṇam // BrP_89.5 //
sākarod ātmanaś chāyām ātmarūpeṇa yatnataḥ /
tām abravīt tataś coṣā tvaṃ ca matsadṛśī bhava // BrP_89.6 //
bhartāraṃ tvam apatyāni pālayasva mamājñayā /
yāvad āgamanaṃ me syāt patyus tāvat priyā bhava // BrP_89.7 //
nākhyātavyaṃ tvayā kvāpi apatyānāṃ tathā priye /
tathety āha ca sā chāyā nirjagāma gṛhād uṣā // BrP_89.8 //
ity uktvā sā jagāmāśu śāntaṃ rūpam abhīpsatī /
sā gatvoṣā gṛhaṃ tvaṣṭuḥ pitre sarvaṃ nyavedayat /
tvaṣṭāpi cakitaḥ prāha tāṃ sutāṃ sutavatsalaḥ // BrP_89.9 //
{tvaṣṭovāca: }
naitad yuktaṃ bhartṛmatyā yat svaireṇa pravartanam /
apatyānāṃ kathaṃ vṛttir bhartur vā savitus tava /
bibhemi bhadre śiṣṭo 'haṃ bhartur gehaṃ punar vraja // BrP_89.10 //
{brahmovāca: }
evam uktā tu pitrā sā nety uktvā vai punaḥ punaḥ /
uttaraṃ ca kuror deśaṃ jagāma tapase tvarā // BrP_89.11 //
tatra tepe tapas tīvraṃ vaḍavārūpadhāriṇī /
duṣprekṣaṃ taṃ svakaṃ kāntaṃ dhyāyantī niścalā uṣā // BrP_89.12 //
etasminn antare tāta chāyā coṣāsvarūpiṇī /
patyau sā vartayām āsa apatyāny atha jajñire // BrP_89.13 //
sāvarṇiś ca śaniś caiva viṣṭir yā duṣṭakanyakā /
sā chāyā vartayām āsa vaiṣamyeṇaiva nityaśaḥ // BrP_89.14 //
sveṣv apatyeṣu coṣāyā yamas tatra cukopa ha /
vaiṣamyeṇātha vartantīṃ chāyāṃ tāṃ mātaraṃ tadā // BrP_89.15 //
tāḍayām āsa pādena dakṣiṇāśāpatir yamaḥ /
putradaurjanyasaṃkṣobhāc chāyā vaivasvataṃ yamam // BrP_89.16 //
śaśāpa pāpa te pādo viśīryatu mamājñayā /
viśīrṇacaraṇo duḥkhād rudan pitaram abhyagāt /
savitre taṃ tu vṛttāntaṃ nyavedayad aśeṣataḥ // BrP_89.17 //
{yama uvāca: }
neyaṃ mātā suraśreṣṭha yayā śapto 'ham īdṛśaḥ /
apatyeṣu viruddheṣu jananī naiva kupyate // BrP_89.18 //
yad bālyād abravaṃ kiṃcid athavā duṣkṛtaṃ kṛtam /
naiva kupyati sā mātā tasmān neyaṃ mamāmbikā // BrP_89.19 //
yad apatyakṛtaṃ kiṃcit sādhv asādhu yathā tathā /
māty asyāṃ sarvam apy etat tasmān māteti gīyate // BrP_89.20 //
pradhakṣyantīva māṃ tāta nityaṃ paśyati cakṣuṣā /
vakty agnikālasadṛśā vācā neyaṃ madambikā // BrP_89.21 //
{brahmovāca: }
tat putravacanaṃ śrutvā savitācintayat tataḥ /
iyaṃ chāyā nāsya mātā uṣā mātā tu sānyataḥ // BrP_89.22 //
mama śāntim abhīpsantī deśe 'nyasmiṃs taporatā /
uttare ca kurau tvāṣṭrī vaḍavārūpadhāriṇī // BrP_89.23 //
tatrāste sā iti jñātvā jagāmeśo divākaraḥ /
yatra sā vartate kāntā aśvarūpaḥ svayaṃ tadā // BrP_89.24 //
tāṃ dṛṣṭvā vaḍavārūpāṃ paryadhāvad dhayākṛtiḥ /
kāmāturaṃ hayaṃ dṛṣṭvā śrutvā vai heṣitasvanam // BrP_89.25 //
uṣā pativratopetā patidhyānaparāyaṇā /
hayadharṣaṇasaṃbhītā ko nv ayaṃ cety ajānatī // BrP_89.26 //
apalāyat patau prāpte dakṣiṇābhimukhī tvarā /
ko nu me rakṣako 'tra syād ṛṣayo vāthavā surāḥ // BrP_89.27 //
dhāvantīṃ tāṃ priyām aśvām aśvarūpadharaḥ svayam /
paryadhāvad yato yāti uṣā bhānus tatas tataḥ // BrP_89.28 //
smaragrahavaśe jātaḥ ko duśceṣṭaṃ na ceṣṭate /
bhāgīrathīṃ nadīś cānyā vanāny upavanāni ca // BrP_89.29 //
narmadāṃ cātha vindhyaṃ ca dakṣiṇābhimukhāv ubhau /
atikramya bhayodvignā tvāṣṭry abhyagāc ca gautamīm // BrP_89.30 //
trātāraḥ santi munayo janasthāna iti śrutam /
ṛṣīṇām āśramaṃ sāśvā praviṣṭā gautamīṃ tathā // BrP_89.31 //
anuprāptas tathā cāśvo bhānus tadrūpavāṃs tataḥ /
aśvaṃ nivārayām āsur janasthā munidārakāḥ /
tataḥ kopād ṛṣīṃs tāṃś ca śaśāpoṣāpatiḥ prabhuḥ // BrP_89.32 //
{bhānur uvāca: }
nivārayatha māṃ yasmād vaṭā yūyaṃ bhaviṣyatha //* BrP_89.33 //
{brahmovāca: }
jñānadṛṣṭyā tu munayo menire 'śvam uṣāpatim /
stuvanto devadeveśaṃ bhānuṃ taṃ munayo mudā // BrP_89.34 //
stūyamāno munigaṇair aśvāṃ bhānur athāgamat /
vaḍavāyā mukhe lagnaṃ mukhaṃ cāśvasvarūpiṇam // BrP_89.35 //
jñātvā tvāṣṭrī ca bhartāraṃ mukhād vīryaṃ prasusruve /
tayor vīryeṇa gaṅgāyām aśvinau samajāyatām // BrP_89.36 //
tatrāgacchan suragaṇāḥ siddhāś ca munayas tathā /
nadyo gāvas tathauṣadhyo devā jyotirgaṇās tathā // BrP_89.37 //
saptāśvaś ca rathaḥ puṇyo hy aruṇo bhānusārathiḥ /
yamo manuś ca varuṇaḥ śanir vaivasvatas tathā // BrP_89.38 //
yamunā ca nadī puṇyā tāpī caiva mahānadī /
tattadrūpaṃ samāsthāya nadyas tā vismayān mune // BrP_89.39 //
draṣṭuṃ te vismayāviṣṭā ājagmuḥ śvaśuras tathā /
abhiprāyaṃ viditvā tu śvaśuraṃ bhānur abravīt // BrP_89.40 //
{bhānur uvāca: }
uṣāyāḥ prītaye tvaṣṭaḥ kurvatyās tapa uttamam /
yantrārūḍhaṃ ca māṃ kṛtvā chindhi tejāṃsy anekaśaḥ /
yāvat saukhyaṃ bhaved asyās tāvac chindhi prajāpate // BrP_89.41 //
{brahmovāca: }
tathety uktvā tatas tvaṣṭā somanāthasya saṃnidhau /
tejasāṃ chedanaṃ cakre prabhāsaṃ tu tato viduḥ // BrP_89.42 //
bhartrā ca saṃgatā yatra gautamyām aśvarūpiṇī /
aśvinor yatra cotpattir aśvatīrthaṃ tad ucyate // BrP_89.43 //
bhānutīrthaṃ tad ākhyātaṃ tathā pañcavaṭāśramaḥ /
tāpī ca yamunā caiva pitaraṃ draṣṭum āgate // BrP_89.44 //
aruṇāvaruṇānadyor gaṅgāyāṃ saṃgamaḥ śubhaḥ /
devānāṃ tatra tīrthānām āgatānāṃ pṛthak pṛthak // BrP_89.45 //
nava trīṇi sahasrāṇi tīrthāni guṇavanti ca /
tatra snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_89.46 //
smaraṇāt paṭhanād vāpi śravaṇād api nārada /
sarvapāpavinirmukto dharmavān sa sukhī bhavet // BrP_89.47 //
{brahmovāca: }
gāruḍaṃ nāma yat tīrthaṃ sarvavighnapraśāntidam /
tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ // BrP_90.1 //
maṇināga iti tv āsīc cheṣaputro mahābalaḥ /
garuḍasya bhayād bhaktyā toṣayām āsa śaṃkaram // BrP_90.2 //
tataḥ prasanno bhagavān parameṣṭhī maheśvaraḥ /
tam uvāca mahānāgaṃ varaṃ varaya pannaga // BrP_90.3 //
nāgaḥ prāha prabho mahyaṃ dehi me garuḍābhayam /
tathety āha ca taṃ śaṃbhur garuḍād abhayaṃ bhavet // BrP_90.4 //
nirgato nirbhayo nāgo garuḍād aruṇānujāt /
kṣīrodaśāyī yatrāste kṣīrārṇavasamīpataḥ // BrP_90.5 //
itaś cetaś ca carati nāgo 'sau sukhaśītale /
garuḍo 'pi ca yatrāste taṃ deśam api yāty asau // BrP_90.6 //
garuḍaḥ pannagaṃ dṛṣṭvā carantaṃ nirbhayena tu /
taṃ gṛhītvā mahānāgaṃ prākṣipat svasya veśmani // BrP_90.7 //
taṃ baddhvā gāruḍaiḥ pāśair garuḍo nāgasattamam /
etasminn antare nandī provāceśaṃ jagatprabhum // BrP_90.8 //
{nandikeśvara uvāca: }
nūnaṃ nāgo na cāyāti bhakṣito baddha eva vā /
garuḍena sureśāna jīvan nāgo na saṃvrajet // BrP_90.9 //
{brahmovāca: }
nandino vacanaṃ śrutvā jñātvā śaṃbhur athābravīt //* BrP_90.10 //
{śiva uvāca: }
garuḍasya gṛhe nāgo baddhas tiṣṭhati satvaram /
gatvā taṃ jagatām īśaṃ viṣṇuṃ stuhi janārdanam // BrP_90.11 //
baddhaṃ nāgaṃ kāśyapena madvākyād ānaya svayam /
tat prabhor vacanaṃ śrutvā nandī gatvā śriyaḥ patim // BrP_90.12 //
vyajñāpayat svayaṃ vākyaṃ viṣṇuṃ lokaparāyaṇam /
nārāyaṇaḥ prītamanā garuḍaṃ vākyam abravīt // BrP_90.13 //
{viṣṇur uvāca: }
vinatātmaja me vākyān nandine dehi pannagam /
kampamānas tad ākarṇya nety uvāca vihaṃgamaḥ /
viṣṇum apy abravīt kopāt suparṇo nandino 'ntike // BrP_90.14 //
{garuḍa uvāca: }
yad yat priyatamaṃ kiṃcid bhṛtyebhyaḥ prabhaviṣṇavaḥ /
dāsyanty anye bhavān naiva mayānītaṃ hariṣyati // BrP_90.15 //
paśya devaṃ trinayanaṃ nāgaṃ mokṣyati nandinā /
mayopapāditaṃ nāgaṃ tvaṃ tu dāsyasi nandine // BrP_90.16 //
tvāṃ vahāmi sadā svāmin mama deyaṃ sadā tvayā /
mayopapāditaṃ nāgaṃ vaktuṃ dehīti nocitam // BrP_90.17 //
satāṃ prabhūṇāṃ neyaṃ syād vṛttiḥ sadvṛttikāriṇām /
santo dāsyanti bhṛtyebhyo madupāttaharo bhavān // BrP_90.18 //
daityāñ jayasi saṃgrāme madbalenaiva keśava /
ahaṃ mahābalīty evaṃ mudhaiva ślāghate bhavān // BrP_90.19 //
{brahmovāca: }
garuḍasyeti tad vākyaṃ śrutvā cakragadādharaḥ /
vihasya nandinaḥ pārśve paśyadbhir lokapālakaiḥ // BrP_90.20 //
idam āha mahābuddhir māṃ samuhya kṛśo bhavān /
tvadbalād asurān sarvāñ jeṣye 'haṃ khagasattama // BrP_90.21 //
ity uktvā śrīpatir brahmañ śāntakopo 'bravīd idam /
vahāṅguliṃ karasyāśu kaniṣṭhāṃ nandino 'ntike // BrP_90.22 //
garuḍasya tato mūrdhni nyasyedaṃ punar abravīt /
satyaṃ māṃ vahase nityaṃ paśya dharmaṃ vihaṃgama // BrP_90.23 //
nyastāyāṃ ca tato 'ṅgulyāṃ śiraḥ kukṣau samāviśat /
kukṣiś ca caraṇasyāntaḥ prāviśac cūrṇito 'bhavat /
tataḥ kṛtāñjalir dīno vyathito lajjayānvitaḥ // BrP_90.24 //
{garuḍa uvāca: }
trāhi trāhi jagannātha bhṛtyaṃ mām aparādhinam /
tvaṃ prabhuḥ sarvalokānāṃ dhartā dhāryas tvam eva ca // BrP_90.25 //
aparādhasahasrāṇi kṣamante prabhaviṣṇavaḥ /
kṛtāparādhe 'pi jane mahatī yasya vai kṛpā // BrP_90.26 //
vadanti munayaḥ sarve tvām eva karuṇākaram /
rakṣasvārtaṃ jaganmātar mām ambujanivāsini /
kamale bālakaṃ dīnam ārtaṃ tanayavatsale // BrP_90.27 //
{brahmovāca: }
tataḥ kṛpānvitā devī śrīr apy āha janārdanam //* BrP_90.28 //
{kamalovāca: }
rakṣa nātha svakaṃ bhṛtyaṃ garuḍaṃ vipadaṃ gatam /
janārdana uvācedaṃ nandinaṃ śaṃbhuvāhanam // BrP_90.29 //
{viṣṇur uvāca: }
naya nāgaṃ sagaruḍaṃ śaṃbhor antikam eva ca /
tatprasādāc ca garuḍo maheśvaranirīkṣitaḥ /
ātmīyaṃ ca punā rūpaṃ garuḍaḥ samavāpsyati // BrP_90.30 //
{brahmovāca: }
tathety uktvā ca vṛṣabho nāgena garuḍena ca /
śanaiḥ sa śaṃkaraṃ gatvā sarvaṃ tasmai nyavedayat /
śaṃkaro 'pi garutmantaṃ provāca śaśiśekharaḥ // BrP_90.31 //
{śiva uvāca: }
yāhi gaṅgāṃ mahābāho gautamīṃ lokapāvanīm /
sarvakāmapradāṃ śāntāṃ tām āplutya punar vapuḥ // BrP_90.32 //
prāpsyase sarvakāmāṃś ca śatadhātha sahasradhā /
sarvapāpopataptā ye durdaivonmūlitodyamāḥ /
prāṇino 'bhīṣṭadā teṣāṃ śaraṇaṃ khaga gautamī // BrP_90.33 //
{brahmovāca: }
tadvākyaṃ praṇato bhūtvā śrutvā tu garuḍo 'bhyagāt /
gaṅgām āplutya garuḍaḥ śivaṃ viṣṇuṃ nanāma saḥ // BrP_90.34 //
tataḥ svarṇamayaḥ pakṣī vajradeho mahābalaḥ /
vegī bhavan muniśreṣṭha punar viṣṇum iyāt sudhīḥ // BrP_90.35 //
tataḥ prabhṛti tat tīrthaṃ gāruḍaṃ sarvakāmadam /
tatra snānādi yat kiṃcit karoti prayato naraḥ /
sarvaṃ tad akṣayaṃ vatsa śivaviṣṇupriyāvaham // BrP_90.36 //
{brahmovāca: }
tato govardhanaṃ tīrthaṃ sarvapāpapraṇāśanam /
pitṝṇāṃ puṇyajananaṃ smaraṇād api pāpanut // BrP_91.1 //
tasya prabhāva eṣa syān mayā dṛṣṭas tu nārada /
brāhmaṇaḥ karṣakaḥ kaścij jābālir iti viśrutaḥ // BrP_91.2 //
na vimuñcaty anaḍvāhau madhyaṃ yāte 'pi bhāskare /
pratodena pratudati pṛṣṭhato 'pi ca pārśvayoḥ // BrP_91.3 //
tau gāvāv aśrupūrṇākṣau dṛṣṭvā gauḥ kāmadohinī /
surabhir jagatāṃ mātā nandine sarvam abravīt // BrP_91.4 //
sa cāpi vyathito bhūtvā śaṃbhave tan nyavedayat /
śaṃbhuś ca vṛṣabhaṃ prāha sarvaṃ sidhyatu te vacaḥ // BrP_91.5 //
śivājñāsahito nandī gojātaṃ sarvam āharat /
naṣṭeṣu goṣu sarveṣu svarge martye tatas tvarā // BrP_91.6 //
mām avocan suragaṇā vinā gobhir na jīvyate /
tān avocaṃ surān sarvāñ śaṃkaraṃ yāta yācata // BrP_91.7 //
tathaiveśaṃ tu te sarve stutvā kāryaṃ nyavedayan /
īśo 'pi vibudhān āha jānāti vṛṣabho mama // BrP_91.8 //
te vṛṣaṃ procur amarā dehi gā upakāriṇaḥ /
vṛṣo 'pi vibudhān āha gosavaḥ kriyatāṃ kratuḥ // BrP_91.9 //
tataḥ prāpsyatha gāḥ sarvā yā divyā yāś ca mānuṣāḥ /
tataḥ pravartate yajño gosavo devanirmitaḥ // BrP_91.10 //
gautamyāś ca śubhe pārśve gāvo vavṛdhire tataḥ /
govardhanaṃ tu tat tīrthaṃ devānāṃ prītivardhanam // BrP_91.11 //
tatra snānaṃ muniśreṣṭha gosahasraphalapradam /
kiṃcid dānādinā yat syāt phalaṃ tat tu na vidmahe // BrP_91.12 //
{brahmovāca: }
pāpapraṇāśanaṃ nāma tīrthaṃ pāpabhayāpaham /
nāmadheyaṃ pravakṣyāmi śṛṇu nārada yatnataḥ // BrP_92.1 //
dhṛtavrata iti khyāto brāhmaṇo lokaviśrutaḥ /
tasya bhāryā mahī nāma taruṇī lokasundarī // BrP_92.2 //
tasya putraḥ sūryanibhaḥ sanājjāta iti śrutaḥ /
dhṛtavrataṃ tathākarṣan mṛtyuḥ kālerito mune // BrP_92.3 //
tataḥ sā bālavidhavā bālaputrā surūpiṇī /
trātāraṃ naiva paśyantī gālavāśramam abhyagāt // BrP_92.4 //
tasmai putraṃ nivedyātha svairiṇī pāpamohitā /
sā babhrāma bahūn deśān puṃskāmā kāmacāriṇī // BrP_92.5 //
tatputro gālavagṛhe vedavedāṅgapāragaḥ /
jāto 'pi mātṛdoṣeṇa veśyeritamatis tv abhūt // BrP_92.6 //
janasthānam iti khyātaṃ nānājātisamāvṛtam /
tatrāsau paṇyaveṣeṇa adhyāste ca mahī tathā // BrP_92.7 //
tatsuto 'pi bahūn deśān paribabhrāma kāmukaḥ /
so 'pi kālavaśāt tatra janasthāne 'vasat tadā // BrP_92.8 //
striyam ākāṅkṣate veśyāṃ dhṛtavratasuto dvijaḥ /
mahī cāpi dhanaṃ dātṝn puruṣān samapekṣate // BrP_92.9 //
mene na putram ātmīyaṃ sa cāpi na tu mātaram /
tayoḥ samāgamaś cāsīd vidhinā mātṛputrayoḥ // BrP_92.10 //
evaṃ bahutithe kāle putre mātari gacchati /
tayoḥ parasparaṃ jñānaṃ naivāsīn mātṛputrayoḥ // BrP_92.11 //
evaṃ pravartamānasya pitṛdharmeṇa sanmatiḥ /
āsīt tasyāpy asadvṛtteḥ śṛṇu nārada citravat // BrP_92.12 //
svairasthityā vartamāno nedaṃ sa parihātavān /
brāhmīṃ saṃdhyām anuṣṭhāya tad ūrdhvaṃ tu dhanārjanam // BrP_92.13 //
vidyābalena vittāni bahūny ārjya dadāty asau /
tathā sa prātar utthāya gaṅgāṃ gatvā yathāvidhi // BrP_92.14 //
śaucādi snānasaṃdhyādi sarvaṃ kāryaṃ yathākramam /
kṛtvā tu brāhmaṇān natvā tato 'bhyeti svakarmasu // BrP_92.15 //
prātaḥkāle gautamīṃ tu yadā yāti virūpavān /
kuṣṭhasarvāṅgaśithilaḥ pūyaśoṇitaniḥsravaḥ // BrP_92.16 //
snātvā tu gautamīṃ gaṅgāṃ yadā yāti surūpadhṛk /
śāntaḥ sūryāgnisadṛśo mūrtimān iva bhāskaraḥ // BrP_92.17 //
etad rūpadvayaṃ svasya naiva paśyati sa dvijaḥ /
gālavo yatra bhagavāṃs tapojñānaparāyaṇaḥ // BrP_92.18 //
āśritya gautamīṃ devīṃ āste ca munibhir vṛtaḥ /
brāhmaṇo 'pi ca tatraiva nityaṃ tīrthaṃ sametya ca // BrP_92.19 //
gālavaṃ ca namasyātha tato yāti svamandiram /
gaṅgāyāḥ sevanāt pūrvaṃ sanājjātasya yad vapuḥ // BrP_92.20 //
snānasaṃdhyottare kāle punar yad api tad dvije /
ubhayaṃ tasya tad rūpaṃ gālavo nityam eva ca // BrP_92.21 //
dṛṣṭvā savismayo mene kiṃcid asty atra kāraṇam /
evaṃ savismayo bhūtvā gālavaḥ prāha taṃ dvijam // BrP_92.22 //
gacchantaṃ tu namasyātha sanājjātaṃ gurur gṛham /
āhūya yatnato dhīmān kṛpayā vismayena ca // BrP_92.23 //
{gālava uvāca: }
ko bhavān kva ca gantāsi kiṃ karoṣi kva bhokṣyasi /
kiṃnāmā tvaṃ kva śayyā te kā te bhāryā vadasva me // BrP_92.24 //
{brahmovāca: }
gālavasya vacaḥ śrutvā brāhmaṇo 'py āha taṃ munim //* BrP_92.25 //
{brāhmaṇa uvāca: }
śvaḥ kathyate mayā sarvaṃ jñātvā kāryavinirṇayam //* BrP_92.26 //
{brahmovāca: }
evam uktvā gālavaṃ taṃ sanājjāto gṛhaṃ yayau /
bhuktvā rātrau tayā samyak śayyām āsādya bandhakīm /
uvāca cakitaḥ smṛtvā gālavasya tu yad vacaḥ // BrP_92.27 //
{brāhmaṇa uvāca: }
tvaṃ tu sarvaguṇopetā bandhaky api pativratā /
āvayoḥ sadṛśī prītir yāvajjīvaṃ pravartatām // BrP_92.28 //
tathāpi kiṃcit pṛcchāmi kiṃnāmnī tvaṃ kva vā kulam /
kiṃ nu sthānaṃ kva vā bandhur mama sarvaṃ nivedyatām // BrP_92.29 //
{bandhaky uvāca: }
dhṛtavrata iti khyāto brāhmaṇo dīkṣitaḥ śuciḥ /
tasya bhāryā mahī cāhaṃ matputro gālavāśrame // BrP_92.30 //
utsṛṣṭo matimān bālaḥ sanājjāta iti śrutaḥ /
ahaṃ tu pūrvadoṣeṇa tyaktvā dharmaṃ kulāgatam /
svairiṇī tv iha varte 'haṃ viddhi māṃ brāhmaṇīṃ dvija // BrP_92.31 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā marmaviddha ivābhavat /
papāta sahasā bhūmau veśyā taṃ vākyam abravīt // BrP_92.32 //
{veśyovāca: }
kiṃ tu jātaṃ dvijaśreṣṭha kva ca prītir gatā tava /
kiṃ tu vākyaṃ mayā coktaṃ tava cittavirodhakṛt // BrP_92.33 //
ātmānam ātmanāśvāsya brāhmaṇo vākyam abravīt //* BrP_92.34 //
{brāhmaṇa uvāca: }
dhṛtavrataḥ pitā vipras tatputro 'haṃ sanādyataḥ /
mātā mahī mama iyaṃ mama daivād upāgatā // BrP_92.35 //
{brahmovāca: }
etac chrutvā tasya vākyaṃ sāpy abhūd atiduḥkhitā /
tayos tu śocatoḥ paścāt prabhāte vimale ravau /
gālavaṃ muniśārdūlaṃ gatvā vipro nyavedayat // BrP_92.36 //
{brāhmaṇa uvāca: }
dhṛtavratasuto brahmaṃs tvayā pūrvaṃ tu pālitaḥ /
upanītas tvayā caiva mahī mātā mama prabho // BrP_92.37 //
kiṃ karomi ca kiṃ kṛtvā niṣkṛtir mama vai bhavet //* BrP_92.38 //
{brahmovāca: }
tad vipravacanaṃ śrutvā gālavaḥ prāha mā śucaḥ /
tavedaṃ dvividhaṃ rūpaṃ nityaṃ paśyāmy apūrvavat // BrP_92.39 //
tataḥ pṛṣṭo 'si vṛttāntaṃ śrutaṃ jñātaṃ mayā yathā /
yat kṛtyaṃ tava tat sarvaṃ gaṅgāyāṃ pratyagāt kṣayam // BrP_92.40 //
asya tīrthasya māhātmyād asyā devyāḥ prasādataḥ /
pūto 'si pratyahaṃ vatsa nātra kāryā vicāraṇā // BrP_92.41 //
prabhāte tava rūpāṇi sapāpāni tv aharniśam /
paśye 'haṃ punar apy eva rūpaṃ tava guṇottamam // BrP_92.42 //
āgacchantaṃ tv āgoyuktaṃ gacchantaṃ tvām anāgasam /
paśyāmi nityaṃ tasmāt tvaṃ pūto devyā kṛto 'dhunā // BrP_92.43 //
tasmān na kāryaṃ te kiṃcid avaśiṣṭaṃ bhaviṣyati /
iyaṃ ca mātā te vipra jñātā yā caiva bandhakī // BrP_92.44 //
paścāttāpaṃ gatātyantaṃ nivṛttā tv atha pātakāt /
bhūtānāṃ viṣaye prītir vatsa svābhāvikī yataḥ // BrP_92.45 //
satsaṅgato mahāpuṇyān nivṛttir daivato bhavet /
atyartham anutapteyaṃ prāgācaritapuṇyataḥ // BrP_92.46 //
snānaṃ kṛtvā cātra tīrthe tataḥ pūtā bhaviṣyati /
tathā tau cakratur ubhau mātāputrau ca nārada // BrP_92.47 //
snānād babhūvatur ubhau gatapāpāv asaṃśayam /
tataḥ prabhṛti tat tīrthaṃ dhautapāpaṃ pracakṣate // BrP_92.48 //
pāpapraṇāśanaṃ nāma gālavaṃ ceti viśrutam /
mahāpātakam alpaṃ vā tathā yac copapātakam /
tat sarvaṃ nāśayed etad dhautapāpaṃ supuṇyadam // BrP_92.49 //
{brahmovāca: }
yatra dāśarathī rāmaḥ sītayā sahito dvija /
pitṝn saṃtarpayām āsa pitṛtīrthaṃ tato viduḥ // BrP_93.1 //
tatra snānaṃ ca dānaṃ ca pitṝṇāṃ tarpaṇaṃ tathā /
sarvam akṣayatām eti nātra kāryā vicāraṇā // BrP_93.2 //
yatra dāśarathī rāmo viśvāmitraṃ mahāmunim /
pūjayām āsa rājendro munibhis tattvadarśibhiḥ // BrP_93.3 //
viśvāmitraṃ tu tat tīrtham ṛṣijuṣṭaṃ supuṇyadam /
tatsvarūpaṃ ca vakṣyāmi paṭhitaṃ vedavādibhiḥ // BrP_93.4 //
anāvṛṣṭir abhūt pūrvaṃ prajānām atibhīṣaṇā /
viśvāmitro mahāprājñaḥ saśiṣyo gautamīm agāt // BrP_93.5 //
śiṣyān putrāṃś ca jāyāṃ ca kṛśān dṛṣṭvā kṣudhāturān /
vyathitaḥ kauśikaḥ śrīmāñ śiṣyān idam uvāca ha // BrP_93.6 //
{viśvāmitra uvāca: }
yathā kathaṃcid yat kiṃcid yatra kvāpi yathā tathā /
ānīyatāṃ kiṃtu bhakṣyaṃ bhojyaṃ vā mā vilambyatām /
idānīm eva gantavyam ānetavyaṃ kṣaṇena tu // BrP_93.7 //
{brahmovāca: }
ṛṣes tad vacanāc chiṣyāḥ kṣudhitās tvarayā yayuḥ /
aṭamānā itaś ceto mṛtaṃ dadṛśire śunam // BrP_93.8 //
tam ādāya tvarāyuktā ācāryāya nyavedayan /
so 'pi taṃ bhadram ity uktvā pratijagrāha pāṇinā // BrP_93.9 //
viśasadhvaṃ śvamāṃsaṃ ca kṣālayadhvaṃ ca vāriṇā /
pacadhvaṃ mantravac cāpi hutvāgnau tu yathāvidhi // BrP_93.10 //
devān ṛṣīn pitṝn anyāṃs tarpayitvātithīn gurūn /
sarve bhokṣyāmahe śeṣam ity uvāca sa kauśikaḥ // BrP_93.11 //
viśvāmitravacaḥ śrutvā śiṣyāś cakrus tathaiva tat /
pacyamāne śvamāṃse tu devadūto 'gnir abhyagāt /
devānāṃ sadane sarvaṃ devebhyas tan nyavedayat // BrP_93.12 //
{agnir uvāca: }
devaiḥ śvamāṃsaṃ bhoktavyam āpannam ṛṣikalpitam //* BrP_93.13 //
{brahmovāca: }
agnes tadvacanād indraḥ śyeno bhūtvā vihāyasi /
sthālīm athāharat pūrṇāṃ māṃsena pihitāṃ tadā // BrP_93.14 //
tat karma dṛṣṭvā śiṣyās te ṛṣeḥ śyenaṃ nyavedayan /
hṛtā sthālī muniśreṣṭha śyenenākṛtabuddhinā // BrP_93.15 //
tataś cukopa bhagavāñ śaptukāmas tadā harim /
tato jñātvā surapatiḥ sthālīṃ cakre madhuplutām // BrP_93.16 //
punar niveśayām āsa ulkāsv eva khago hariḥ /
madhunā tu samāyuktāṃ viśvāmitraś cukopa ha /
sthālīṃ vīkṣya tataḥ kopād idam āha sa kauśikaḥ // BrP_93.17 //
{viśvāmitra uvāca: }
śvamāṃsam eva no dehi tvaṃ harāmṛtam uttamam /
no cet tvāṃ bhasmasāt kuryām indro bhītas tadābravīt // BrP_93.18 //
{indra uvāca: }
madhu hutvā yathānyāyaṃ piba putraiḥ samanvitaḥ /
kim anena śvamāṃsena amedhyena mahāmune // BrP_93.19 //
{brahmovāca: }
viśvāmitro 'pi nety āha bhuktenaikena kiṃ phalam /
prajāḥ sarvāś ca sīdanti kiṃ tena madhunā hare // BrP_93.20 //
sarveṣām amṛtaṃ cet syād bhokṣye 'ham amṛtaṃ śuci /
athavā devapitaro bhokṣyantīdaṃ śvamāṃsakam // BrP_93.21 //
paścād ahaṃ tac ca māṃsaṃ bhokṣye nānṛtam asti me /
tato bhītaḥ sahasrākṣo meghān āhūya tatkṣaṇāt // BrP_93.22 //
vavarṣa cāmṛtaṃ vāri hy amṛtenārpitāḥ prajāḥ /
paścāt tad amṛtaṃ puṇyaṃ haridattaṃ yathāvidhi // BrP_93.23 //
tarpayitvā surān ādau tarpayitvā jagattrayam /
vipraḥ saṃbhuktavāñ śiṣyair viśvāmitraḥ svabhāryayā // BrP_93.24 //
tataḥ prabhṛti tat tīrtham ākhyātaṃ cātipuṇyadam /
yatrāgataḥ surapatir lokānām amṛtārpaṇam // BrP_93.25 //
saṃjātaṃ māṃsavarjaṃ tu tat tīrthaṃ puṇyadaṃ nṛṇām /
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_93.26 //
tataḥ prabhṛti tat tīrthaṃ viśvāmitram iti smṛtam /
madhutīrtham athaindraṃ ca śyenaṃ parjanyam eva ca // BrP_93.27 //
{brahmovāca: }
śvetatīrtham iti khyātaṃ trailokye viśrutaṃ śubham /
tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_94.1 //
śveto nāma purā vipro gautamasya priyaḥ sakhā /
ātithyapūjānirato gautamītīram āśritaḥ // BrP_94.2 //
manasā karmaṇā vācā śivabhaktiparāyaṇaḥ /
dhyāyantaṃ taṃ dvijaśreṣṭhaṃ pūjayantaṃ sadā śivam // BrP_94.3 //
pūrṇāyuṣaṃ dvijavaraṃ śivabhaktiparāyaṇam /
netuṃ dūtāḥ samājagmur dakṣiṇāśāpates tadā // BrP_94.4 //
nāśaknuvan gṛhaṃ tasya praveṣṭum api nārada /
tadā kāle vyatikrānte citrako mṛtyum abravīt // BrP_94.5 //
{citraka uvāca: }
kiṃ nāyāti kṣīṇajīvo mṛtyo śvetaḥ kathaṃ tv iti /
nādyāpy āyānti dūtās te mṛtyor naivocitaṃ tu te // BrP_94.6 //
{brahmovāca: }
tataś ca kupito mṛtyuḥ prāyāc chvetagṛhaṃ svayam /
bahiḥsthitāṃs tadā paśyan mṛtyur dūtān bhayārditān /
provāca kim idaṃ dūtā mṛtyum ūcuś ca dūtakāḥ // BrP_94.7 //
{dūtā ūcuḥ: }
śivena rakṣitaṃ śvetaṃ vayaṃ no vīkṣituṃ kṣamāḥ /
yeṣāṃ prasanno giriśas teṣāṃ kā nāma bhītayaḥ // BrP_94.8 //
{brahmovāca: }
pāśapāṇis tadā mṛtyuḥ prāviśad yatra sa dvijaḥ /
nāsau vipro vijānāti mṛtyuṃ vā yamakiṃkarān // BrP_94.9 //
śivaṃ pūjayate bhaktyā śvetasya tu samīpataḥ /
mṛtyuṃ pāśadharaṃ dṛṣṭvā daṇḍī provāca vismitaḥ // BrP_94.10 //
{daṇḍy uvāca: }
kim atra vīkṣase mṛtyo daṇḍinaṃ mṛtyur abravīt //* BrP_94.11 //
{mṛtyur uvāca: }
śvetaṃ netum ihāyātas tasmād vīkṣe dvijottamam //* BrP_94.12 //
{brahmovāca: }
tvaṃ gacchety abravīd daṇḍī mṛtyuḥ pāśān athākṣipat /
śvetāya muniśārdūla tato daṇḍī cukopa ha // BrP_94.13 //
śivadattena daṇḍena daṇḍī mṛtyum atāḍayat /
tataḥ pāśadharo mṛtyuḥ papāta dharaṇītale // BrP_94.14 //
tatas te satvaraṃ dūtā hataṃ mṛtyum avekṣya ca /
yamāya sarvam avadan vadhaṃ mṛtyos tu daṇḍinā // BrP_94.15 //
tataś ca kupito dharmo yamo mahiṣavāhanaḥ /
citraguptaṃ bahubalaṃ yamadaṇḍaṃ ca rakṣakam // BrP_94.16 //
mahiṣaṃ bhūtavetālān ādhivyādhīṃs tathaiva ca /
akṣirogān kukṣirogān karṇaśūlaṃ tathaiva ca // BrP_94.17 //
jvaraṃ ca trividhaṃ pāpaṃ narakāṇi pṛthak pṛthak /
tvarantām iti tān uktvā jagāma tvarito yamaḥ // BrP_94.18 //
etair anyaiḥ parivṛto yatra śveto dvijottamaḥ /
tam āyāntaṃ yamaṃ dṛṣṭvā nandī provāca sāyudhaḥ // BrP_94.19 //
vināyakaṃ tathā skandaṃ bhūtanāthaṃ tu daṇḍinam /
tatra tad yuddham abhavat sarvalokabhayāvaham // BrP_94.20 //
kārttikeyaḥ svayaṃ śaktyā bibheda yamakiṃkarān /
dakṣiṇāśāpatiṃ cāpi nijaghāna balānvitam // BrP_94.21 //
hatāvaśiṣṭā yāmyās te ādityāya nyavedayan /
ādityo 'pi suraiḥ sārdhaṃ śrutvā tan mahad adbhutam // BrP_94.22 //
lokapālair anuvṛto mamāntikam upāgamat /
ahaṃ viṣṇuś ca bhagavān indro 'gnir varuṇas tathā // BrP_94.23 //
candrādityāv aśvinau ca lokapālā marudgaṇāḥ /
ete cānye ca bahavo vayaṃ yātā yamāntikam // BrP_94.24 //
mṛta āste dakṣiṇeśo gaṅgātīre balānvitaḥ /
samudrāś ca nadā nāgā nānābhūtāny anekaśaḥ // BrP_94.25 //
tatrājagmuḥ sureśānaṃ draṣṭuṃ vaivasvataṃ yamam /
taṃ dṛṣṭvā hatasainyaṃ ca yamaṃ devā bhayārditāḥ /
kṛtāñjalipuṭāḥ śaṃbhum ūcuḥ sarve punaḥ punaḥ // BrP_94.26 //
{devā ūcuḥ: }
bhaktipriyatvaṃ te nityaṃ duṣṭahantṛtvam eva ca /
ādikartar namas tubhyaṃ nīlakaṇṭha namo 'stu te /
brahmapriya namas te 'stu devapriya namo 'stu te // BrP_94.27 //
śvetaṃ dvijaṃ bhaktam anāyuṣaṃ te BrP_94.28a
netuṃ yamādiḥ sakalo 'samarthaḥ BrP_94.28b
saṃtoṣam āptāḥ paramaṃ samīkṣya BrP_94.28c
bhaktapriyatvaṃ tvayi nātha satyam BrP_94.28d
ye tvāṃ prapannāḥ śaraṇaṃ kṛpāluṃ BrP_94.29a
nālaṃ kṛtānto 'py anuvīkṣituṃ tān BrP_94.29b
evaṃ viditvā śiva eva sarve BrP_94.29c
tvām eva bhaktyā parayā bhajante BrP_94.29d
tvam eva jagatāṃ nātha kiṃ na smarasi śaṃkara /
tvāṃ vinā kaḥ samartho 'tra vyavasthāṃ kartum īśvaraḥ // BrP_94.30 //
{brahmovāca: }
evaṃ tu stuvatāṃ teṣāṃ purastād abhavac chivaḥ /
kiṃ dadāmīti tān āha idam ūcuḥ surā api // BrP_94.31 //
{devā ūcuḥ: }
ayaṃ vaivasvato dharmo niyantā sarvadehinām /
dharmādharmavyavasthāyāṃ sthāpito lokapālakaḥ // BrP_94.32 //
nāyaṃ vadham avāpnoti nāparādhī na pāpakṛt /
vinā tena jagaddhātur naiva kiṃcid bhaviṣyati // BrP_94.33 //
tasmāj jīvaya deveśa yamaṃ sabalavāhanam /
prārthanā saphalā nātha mahatsu na vṛthā bhavet // BrP_94.34 //
{brahmovāca: }
tataḥ provāca bhagavāñ jīvayeyam asaṃśayam /
yamaṃ yadi vaco me 'dya anumanyanti devatāḥ // BrP_94.35 //
tataḥ procuḥ surāḥ sarve kurmo vākyaṃ tvayoditam /
haribrahmādisahitaṃ vaśe yasyākhilaṃ jagat // BrP_94.36 //
tataḥ provāca bhagavān amarān samupāgatān /
madbhakto na mṛtiṃ yātu nety ūcur amarāḥ punaḥ // BrP_94.37 //
amarāḥ syus tato deva sarvalokāś carācarāḥ /
amartyamartyabhedo 'yaṃ na syād deva jaganmaya // BrP_94.38 //
punar apy āha tāñ śaṃbhuḥ śṛṇvantu mama bhāṣitam /
madbhaktānāṃ vaiṣṇavānāṃ gautamīm anusevatām // BrP_94.39 //
vayaṃ tu svāmino nityaṃ na mṛtyuḥ svāmyam arhati /
vārttāpy eṣāṃ na kartavyā yamena tu kadācana // BrP_94.40 //
ādhivyādhyādibhir jātu kāryo nābhibhavaḥ kvacit /
ye śivaṃ śaraṇaṃ yātās te muktās tatkṣaṇād api // BrP_94.41 //
sānugasya yamasyāto namasyāḥ sarva eva te /
tathety ūcuḥ suragaṇā devadevaṃ śivaṃ prati // BrP_94.42 //
tataś ca bhagavān nātho nandinaṃ prāha vāhanam //* BrP_94.43 //
{śiva uvāca: }
gautamyā udakena tvam abhiṣiñca mṛtaṃ yamam //* BrP_94.44 //
{brahmovāca: }
tato yamādayaḥ sarve abhiṣiktās tu nandinā /
utthitāś ca sajīvās te dakṣiṇāśāṃ tato gatāḥ // BrP_94.45 //
uttare gautamītīre viṣṇvādyāḥ sarvadaivatāḥ /
sthitā āsan pūjayanto devadevaṃ maheśvaram // BrP_94.46 //
tatrāsann ayutāny aṣṭa sahasrāṇi caturdaśa /
tathā ṣaṭ ca sahasrāṇi punaḥ ṣaṭ ca tathaiva ca // BrP_94.47 //
ṣaḍ dakṣiṇe tathā tīre tīrthānām ayutatrayam /
puṇyam ākhyānam etad dhi śvetatīrthasya nārada // BrP_94.48 //
yatrāsau patito mṛtyur mṛtyutīrthaṃ tad ucyate /
tasya śravaṇamātreṇa sahasraṃ jīvate samāḥ // BrP_94.49 //
tatra snānaṃ ca dānaṃ ca sarvapāpapraṇāśanam /
śravaṇaṃ paṭhanaṃ cāpi smaraṇaṃ ca malakṣayam /
karoti sarvalokānāṃ bhuktimuktipradāyakam // BrP_94.50 //
{brahmovāca: }
śukratīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām /
sarvapāpapraśamanaṃ sarvavyādhivināśanam // BrP_95.1 //
aṅgirāś ca bhṛguś caiva ṛṣī paramadhārmikau /
tayoḥ putrau mahāprājñau rūpabuddhivilāsinau // BrP_95.2 //
jīvaḥ kavir iti khyātau mātāpitror vaśe ratau /
upanītau sutau dṛṣṭvā pitarāv ūcatur mithaḥ // BrP_95.3 //
{ṛṣī ūcatuḥ: }
āvayor eka evāstu śāstā nityaṃ ca putrayoḥ /
tasmād ekaḥ śāsitā syāt tiṣṭhatv eko yathāsukham // BrP_95.4 //
{brahmovāca: }
etac chrutvā tataḥ śīghram aṅgirāḥ prāha bhārgavam /
adhyāpayiṣye sadṛśaṃ sukhaṃ tiṣṭhatu bhārgavaḥ // BrP_95.5 //
etac chrutvā cāṅgiraso vākyaṃ bhṛgukulodvahaḥ /
tatheti matvāṅgirase śukraṃ tasmai nyavedayat // BrP_95.6 //
ubhāv api sutau nityam adhyāpayati vai pṛthak /
vaiṣamyabuddhyā tau bālau cirāc chukro 'bravīd idam // BrP_95.7 //
{śukra uvāca: }
vaiṣamyeṇa guro māṃ tvam adhyāpayasi nityaśaḥ /
gurūṇāṃ nedam ucitaṃ vaiṣamyaṃ putraśiṣyayoḥ // BrP_95.8 //
vaiṣamyeṇa ca vartante mūḍhāḥ śiṣyeṣu deśikāḥ /
naiṣā viṣamabuddhīnāṃ saṃkhyā pāpasya vidyate // BrP_95.9 //
ācārya samyag jñāto 'si namasye 'haṃ punaḥ punaḥ /
gaccheyaṃ gurum anyaṃ vai mām anujñātum arhasi // BrP_95.10 //
gaccheyaṃ pitaraṃ brahman yady asau viṣamo bhavet /
tato vānyatra gacchāmi svāmin pṛṣṭo 'si gamyate // BrP_95.11 //
{brahmovāca: }
guruṃ bṛhaspatiṃ dṛṣṭvā anujñātas tv agāt tataḥ /
avāptavidyaḥ pitaraṃ gaccheyaṃ cety acintayat // BrP_95.12 //
tasmāt kam anupṛccheyam utkṛṣṭaḥ ko gurur bhavet /
iti smaran mahāprājñam apṛcchad vṛddhagautamam // BrP_95.13 //
{śukra uvāca: }
ko guruḥ syān muniśreṣṭha mama brūhi gurur bhavet /
trayāṇām api lokānāṃ yo gurus taṃ vrajāmy aham // BrP_95.14 //
{brahmovāca: }
sa prāha jagatām īśaṃ śaṃbhuṃ devaṃ jagadgurum /
kvārādhayāmi giriśam ity uktaḥ prāha gautamaḥ // BrP_95.15 //
{gautama uvāca: }
gautamyāṃ tu śucir bhūtvā stotrais toṣaya śaṃkaram /
tatas tuṣṭo jagannāthaḥ sa te vidyāṃ pradāsyati // BrP_95.16 //
{brahmovāca: }
gautamasya tu tadvākyāt prāgād gaṅgāṃ sa bhārgavaḥ /
snātvā bhūtvā śuciḥ samyak stutiṃ cakre sa bālakaḥ // BrP_95.17 //
{śukra uvāca: }
bālo 'haṃ bālabuddhiś ca bālacandradhara prabho /
nāhaṃ jānāmi te kiṃcit stutiṃ kartuṃ namo 'stu te // BrP_95.18 //
parityaktasya guruṇā na mamāsti suhṛt sakhā /
tvaṃ prabhuḥ sarvabhāvena jagannātha namo 'stu te // BrP_95.19 //
gurur gurumatāṃ deva mahatāṃ ca mahān asi /
aham alpataro bālo jaganmaya namo 'stu te // BrP_95.20 //
vidyārthaṃ hi sureśāna nāhaṃ vedmi bhavadgatim /
māṃ tvaṃ ca kṛpayā paśya lokasākṣin namo 'stu te // BrP_95.21 //
{brahmovāca: }
evaṃ tu stuvatas tasya prasanno 'bhūt sureśvaraḥ //* BrP_95.22 //
{śiva uvāca: }
kāmaṃ varaya bhadraṃ te yac cāpi suradurlabham //* BrP_95.23 //
{brahmovāca: }
kavir apy āha deveśaṃ kṛtāñjalir udāradhīḥ //* BrP_95.24 //
{śukra uvāca: }
brahmādibhiś ca ṛṣibhir yā vidyā naiva gocarā /
tāṃ vidyāṃ nātha yāciṣye tvaṃ gurur mama daivatam // BrP_95.25 //
{brahmovāca: }
mṛtasaṃjīvinīṃ vidyām ajñātāṃ tridaśair api /
tāṃ dattavān suraśreṣṭhas tasmai śukrāya yācate // BrP_95.26 //
itarā laukikī vidyā vaidikī cānyagocarā /
kiṃ punaḥ śaṃkare tuṣṭe vicāryam avaśiṣyate // BrP_95.27 //
sa tu labdhvā mahāvidyāṃ prāyāt svapitaraṃ gurum /
daityānāṃ ca guruś cāsīd vidyayā pūjitaḥ kaviḥ // BrP_95.28 //
tataḥ kadācit tāṃ vidyāṃ kasmiṃścit kāraṇāntare /
kaco bṛhaspatisuto vidyāṃ prāptaḥ kaves tu tām // BrP_95.29 //
kacād bṛhaspatiś cāpi tato devāḥ pṛthak pṛthak /
avāpur mahatīṃ vidyāṃ yām āhur mṛtajīvinīm // BrP_95.30 //
yatra sā kavinā prāptā vidyāpūjya maheśvaram /
gautamyā uttare pāre śukratīrthaṃ tad ucyate // BrP_95.31 //
mṛtasaṃjīvinītīrtham āyurārogyavardhanam /
snānaṃ dānaṃ ca yat kiṃcit sarvam akṣayapuṇyadam // BrP_95.32 //
{brahmovāca: }
indratīrtham iti khyātaṃ brahmahatyāvināśanam /
smaraṇād api pāpaugha- kleśasaṃghavināśanam // BrP_96.1 //
purā vṛtravadhe vṛtte brahmahatyā tu nārada /
śacīpatiṃ cānugatā tāṃ dṛṣṭvā bhītavad dhariḥ // BrP_96.2 //
indras tato vṛtrahantā itaś cetaś ca dhāvati /
yatra yatra tv asau yāti hatyā sāpīndragāminī // BrP_96.3 //
sa mahat sara āviśya padmanālam upāgamat /
tatrāsau tantuvad bhūtvā vāsaṃ cakre śacīpatiḥ // BrP_96.4 //
sarastīre 'pi hatyāsīd divyaṃ varṣasahasrakam /
etasminn antare devā nirindrā hy abhavan mune // BrP_96.5 //
mantrayām āsur avyagrāḥ katham indro bhaved iti /
tatrāham avadaṃ devān hatyāsthānaṃ prakalpya ca // BrP_96.6 //
indrasya pāvanārthāya gautamyām abhiṣicyatām /
yatrābhiṣiktaḥ pūtātmā punar indro bhaviṣyati // BrP_96.7 //
tathā te niścayaṃ kṛtvā gautamīṃ śīghram āgaman /
tatra snātaṃ surapatiṃ devāś ca ṛṣayas tathā // BrP_96.8 //
abhiṣektukāmās te sarve śacīkāntaṃ ca tasthire /
abhiṣicyamānam indraṃ taṃ prakopād gautamo 'bravīt // BrP_96.9 //
{gautama uvāca: }
abhiṣekṣyanti pāpiṣṭhaṃ mahendraṃ gurutalpagam /
tān sarvān bhasmasāt kuryāṃ śīghraṃ yāntv asurārayaḥ // BrP_96.10 //
{brahmovāca: }
tad ṛṣer vacanaṃ śrutvā parihṛtya ca gautamīm /
narmadām agaman sarva indram ādāya satvarāḥ // BrP_96.11 //
uttare narmadātīre abhiṣekāya tasthire /
abhiṣekṣyamāṇam indraṃ taṃ māṇḍavyo bhagavān ṛṣiḥ // BrP_96.12 //
abravīd bhasmasāt kuryāṃ yadi syād abhiṣecanam /
pūjayām āsur amarā māṇḍavyaṃ yuktibhiḥ stavaiḥ // BrP_96.13 //
{devā ūcuḥ: }
ayam indraḥ sahasrākṣo yasmin deśe 'bhiṣicyate /
tatrātidāruṇaṃ vighnaṃ mune samupajāyate // BrP_96.14 //
tacchāntiṃ kuru kalyāṇa prasīda varado bhava /
malaniryātanaṃ yasmin kurmas tasmin varān bahūn // BrP_96.15 //
deśe dāsyāmahe sarve tad anujñātum arhasi /
yasmin deśe surendrasya abhiṣeko bhaviṣyati // BrP_96.16 //
sa sarvakāmadaḥ puṃsāṃ dhānyavṛkṣaphalair yutaḥ /
nānāvṛṣṭir na durbhikṣaṃ bhaved atra kadācana // BrP_96.17 //
{brahmovāca: }
mene tato muniśreṣṭho māṇḍavyo lokapūjitaḥ /
abhiṣekaḥ kṛtas tatra malaniryātanaṃ tathā // BrP_96.18 //
devais tadokto munibhiḥ sa deśo mālavas tataḥ /
abhiṣikte surapatau jāte ca vimale tadā // BrP_96.19 //
ānīya gautamīṃ gaṅgāṃ taṃ puṇyāyābhiṣecire /
surāś ca ṛṣayaś caiva ahaṃ viṣṇus tathaiva ca // BrP_96.20 //
vasiṣṭho gautamaś cāpi agastyo 'triś ca kaśyapaḥ /
ete cānye ca ṛṣayo devā yakṣāḥ sapannagāḥ // BrP_96.21 //
snānaṃ tatpuṇyatoyena akurvann abhiṣecanam /
mayā punaḥ śacībhartā kamaṇḍalubhavena ca // BrP_96.22 //
vāriṇāpy abhiṣiktaś ca tatra puṇyābhavan nadī /
siktā ceti ca tatrāsīt te gaṅgāyāṃ ca saṃgate // BrP_96.23 //
saṃgamau tatra vikhyātau sarvadā munisevitau /
tataḥ prabhṛti tat tīrthaṃ puṇyāsaṃgamam ucyate // BrP_96.24 //
siktāyāḥ saṃgame puṇyam aindraṃ tad abhidhīyate /
tatra sapta sahasrāṇi tīrthāny āsañ śubhāni ca // BrP_96.25 //
teṣu snānaṃ ca dānaṃ ca viśeṣeṇa tu saṃgame /
sarvaṃ tad akṣayaṃ vidyān nātra kāryā vicāraṇā // BrP_96.26 //
yad etat puṇyam ākhyānaṃ yaḥ paṭhec ca śṛṇoti vā /
sarvapāpaiḥ sa mucyeta manovākkāyakarmajaiḥ // BrP_96.27 //
{brahmovāca: }
paulastyaṃ tīrtham ākhyātaṃ sarvasiddhipradaṃ nṛṇām /
prabhāvaṃ tasya vakṣyāmi bhraṣṭarājyapradāyakam // BrP_97.1 //
uttarāśāpatiḥ pūrvam ṛddhisiddhisamanvitaḥ /
purā laṅkāpatiś cāsīj jyeṣṭho viśravasaḥ sutaḥ // BrP_97.2 //
tasyaite bhrātaraś cāsan balavanto 'mitaprabhāḥ /
sāpatnā rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ // BrP_97.3 //
te 'pi viśravasaḥ putrā rākṣasyāṃ rākṣasās tu te /
maddattena vimānena dhanado bhrātṛbhiḥ saha // BrP_97.4 //
mamāntikaṃ bhaktiyukto nityam eti tu yāti ca /
rāvaṇasya tu yā mātā kupitā sābravīt sutān // BrP_97.5 //
{rāvaṇamātovāca: }
mariṣye na ca jīviṣye putrā vairūpyakāraṇāt /
devāś ca dānavāś cāsan sāpatnā bhrātaro mithaḥ // BrP_97.6 //
anyonyavadham īpsante jayaiśvaryavaśānugāḥ /
tadbhavanto na puruṣā na śaktā na jayaiṣiṇaḥ /
sāpatnyaṃ yo 'numanyate tasya jīvo nirarthakaḥ // BrP_97.7 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā bhrātaras te trayo mune /
jagmus te tapase 'raṇyaṃ kṛtavantas tapo mahat // BrP_97.8 //
matto varān avāpuś ca traya ete ca rākṣasāḥ /
mātulena marīcena tathā mātāmahena tu // BrP_97.9 //
tanmātṛvacanāc cāpi tato laṅkām ayācata /
rakṣobhāvān mātṛdoṣād bhrātror vairam abhūn mahat // BrP_97.10 //
tatas tad abhavad yuddhaṃ devadānavayor iva /
yuddhe jitvāgrajaṃ śāntaṃ dhanadaṃ bhrātaraṃ tathā // BrP_97.11 //
puṣpakaṃ ca purīṃ laṅkāṃ sarvaṃ caiva vyapāharat /
rāvaṇo ghoṣayām āsa trailokye sacarācare // BrP_97.12 //
yo dadyād āśrayaṃ bhrātuḥ sa ca vadhyo bhaven mama /
bhrātrā nirasto vaiśravaṇo naiva prāpāśrayaṃ kvacit /
pitāmahaṃ pulastyaṃ taṃ gatvā natvābravīd vacaḥ // BrP_97.13 //
{dhanada uvāca: }
bhrātrā nirasto duṣṭena kiṃ karomi vadasva me /
āśrayaḥ śaraṇaṃ yat syād daivaṃ vā tīrtham eva ca // BrP_97.14 //
{brahmovāca: }
tat pautravacanaṃ śrutvā pulastyo vākyam abravīt //* BrP_97.15 //
{pulastya uvāca: }
gautamīṃ gaccha putra tvaṃ stuhi devaṃ maheśvaram /
tatra nāsya praveśaḥ syād gaṅgāyā jalamadhyataḥ // BrP_97.16 //
siddhiṃ prāpsyasi kalyāṇīṃ tathā kuru mayā saha //* BrP_97.17 //
{brahmovāca: }
tathety uktvā jagāmāsau sabhāryo dhanadas tathā /
pitrā mātrā ca vṛddhena pulastyena dhaneśvaraḥ // BrP_97.18 //
gatvā tu gautamīṃ gaṅgāṃ śuciḥ snātvā yatavrataḥ /
tuṣṭāva devadeveśaṃ bhuktimuktipradaṃ śivam // BrP_97.19 //
{dhanada uvāca: }
svāmī tvam evāsya carācarasya BrP_97.20a
viśvasya śaṃbho na paro 'sti kaścit BrP_97.20b
tvām apy avajñāya yadīha mohāt BrP_97.20c
pragalbhate kopi sa śocya eva BrP_97.20d
tvam aṣṭamūrtyā sakalaṃ bibharṣi BrP_97.21a
tvadājñayā vartata eva sarvam BrP_97.21b
tathāpi vedeti budho bhavantaṃ BrP_97.21c
na jātv avidvān mahimā purātanam BrP_97.21d
malaprasūtaṃ yad avocad ambā BrP_97.22a
hāsyāt suto 'yaṃ tava deva śūraḥ BrP_97.22b
tvatprekṣitād yaḥ sa ca vighnarājo BrP_97.22c
jajñe tv aho ceṣṭitam īśadṛṣṭeḥ BrP_97.22d
aśruplutāṅgī girijā samīkṣya BrP_97.23a
viyuktadāṃpatyam itīśam ūce BrP_97.23b
manobhavo 'bhūn madano ratiś ca BrP_97.23c
saubhāgyapūrvatvam avāpa somāt BrP_97.23d
{brahmovāca: }
ityādi stuvatas tasya purato 'bhūt trilocanaḥ /
vareṇa cchandayām āsa harṣān novāca kiṃcana // BrP_97.24 //
tūṣṇīṃbhūte tu dhanade pulastye ca maheśvare /
punaḥ punar varasveti śive vādini harṣite // BrP_97.25 //
etasminn antare tatra vāg uvācāśarīriṇī /
prāptavyaṃ dhanapālatvaṃ vadantīdaṃ maheśvaram // BrP_97.26 //
pulastyasya tu yac cittaṃ pitur vaiśravaṇasya tu /
viditveva tadā vāṇī śubham artham udīrayat // BrP_97.27 //
bhūtavad bhavitavyaṃ syād dāsyamānaṃ tu dattavat /
prāptavyaṃ prāptavat tatra daivī vāg abhavac chubhā // BrP_97.28 //
prabhūtaśatruḥ paribhūtaduḥkhaḥ BrP_97.29a
saṃpūjya someśvaram āpa liṅgam BrP_97.29b
digīśvaratvaṃ draviṇaprabhutvam BrP_97.29c
apāradātṛtvakalatraputrān BrP_97.29d
tāṃ vācaṃ dhanadaḥ śrutvā devadevaṃ triśūlinam /
evaṃ bhavatu nāmeti dhanado vākyam abravīt // BrP_97.30 //
tathaivāstv iti deveśo daivīṃ vācam amanyata /
pulastyaṃ ca varaiḥ puṇyais tathā viśravasaṃ munim // BrP_97.31 //
dhanapālaṃ ca deveśo hy abhinandya yayau śivaḥ /
tataḥ prabhṛti tat tīrthaṃ paulastyaṃ dhanadaṃ viduḥ // BrP_97.32 //
tathā vaiśravasaṃ puṇyaṃ sarvakāmapradaṃ śubham /
teṣu snānādi yat kiṃcit tat sarvaṃ bahupuṇyadam // BrP_97.33 //
{brahmovāca: }
agnitīrtham iti khyātaṃ sarvakratuphalapradam /
sarvavighnopaśamanaṃ tattīrthasya phalaṃ śṛṇu // BrP_98.1 //
jātavedā iti khyāto agner bhrātā sa havyavāṭ /
havyaṃ vahantaṃ devānāṃ gautamyās tīra eva tu // BrP_98.2 //
ṛṣīṇāṃ sattrasadane agner bhrātaram uttamam /
bhrātuḥ priyaṃ tathā dakṣaṃ madhur ditisuto balī // BrP_98.3 //
jaghāna ṛṣimukhyeṣu paśyatsu ca sureṣv api /
havyaṃ devā naiva cāpur mṛte vai jātavedasi // BrP_98.4 //
mṛte bhrātari sa tv agniḥ priye vai jātavedasi /
kopena mahatāviṣṭo gāṅgam ambhaḥ samāviśat // BrP_98.5 //
gaṅgāmbhasi samāviṣṭe hy agnau devāś ca mānuṣāḥ /
jīvam utsarjayām āsur agnijīvā yato matāḥ // BrP_98.6 //
yatrāgnir jalam āviṣṭas taṃ deśaṃ sarva eva te /
ājagmur vibudhāḥ sarva ṛṣayaḥ pitaras tathā // BrP_98.7 //
vināgninā na jīvāmaḥ stuvanto 'gniṃ viśeṣataḥ /
agniṃ jalagataṃ dṛṣṭvā priyaṃ cocur divaukasaḥ // BrP_98.8 //
{devā ūcuḥ: }
devāñ jīvaya havyena kavyena ca pitṝṃs tathā /
mānuṣān annapākena bījānāṃ kledanena ca // BrP_98.9 //
{brahmovāca: }
agnir apy āha tān devāñ śakto yo me gato 'nujaḥ /
kriyamāṇe bhavatkārye yā gatir jātavedasaḥ // BrP_98.10 //
sā vāpi syān mama surā notsahe kāryasādhane /
kāryaṃ tu sarvatas tasya bhavatāṃ jātavedasaḥ // BrP_98.11 //
imāṃ sthitim anuprāpto na jāne me kathaṃ bhavet /
iha cāmutra ca vyāptau śaktir apy atra no bhavet // BrP_98.12 //
athāpi kriyamāṇe vai kārye saiva gatir mama /
devās tam ūcur bhāvena sarveṇa ṛṣayas tathā // BrP_98.13 //
āyuḥ karmaṇi ca prītir vyāptau śaktiś ca dīyate /
prayājān anuyājāṃś ca dāsyāmo havyavāhana // BrP_98.14 //
devānāṃ tvaṃ mukhaṃ śreṣṭham āhutyaḥ prathamās tava /
tvayā dattaṃ tu yad dravyaṃ bhokṣyāmaḥ surasattama // BrP_98.15 //
{brahmovāca: }
tatas tuṣṭo 'bhavad vahnir devavākyād yathākramam /
iha cāmutra ca vyāptau havye vā laukike tathā // BrP_98.16 //
sarvatra vahnir abhayaḥ samartho 'bhūt surājñayā /
jātavedā bṛhadbhānuḥ saptārcir nīlalohitaḥ // BrP_98.17 //
jalagarbhaḥ śamīgarbho yajñagarbhaḥ sa ucyate /
jalād ākṛṣya vibudhā abhiṣicya vibhāvasum // BrP_98.18 //
ubhayatra pade vāsaḥ sarvago 'gnis tato 'bhavat /
yathāgataṃ surā jagmur vahnitīrthaṃ tad ucyate // BrP_98.19 //
tatra sapta śatāny āsaṃs tīrthāni guṇavanti ca /
teṣu snānaṃ ca dānaṃ ca yaḥ karoti jitātmavān // BrP_98.20 //
aśvamedhaphalaṃ sāgraṃ prāpnoty avikalaṃ śubham /
devatīrthaṃ ca tatraiva āgneyaṃ jātavedasam // BrP_98.21 //
agnipratiṣṭhitaṃ liṅgaṃ tatrāste 'nekavarṇavat /
taddevadarśanād eva sarvakratuphalaṃ labhet // BrP_98.22 //
{brahmovāca: }
ṛṇapramocanaṃ nāma tīrthaṃ vedavido viduḥ /
tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_99.1 //
āsīt pṛthuśravā nāma priyaḥ kakṣīvataḥ sutaḥ /
na dārasaṃgrahaṃ lebhe vairāgyān nāgnipūjanam // BrP_99.2 //
kanīyāṃs tu samartho 'pi parivittibhayān mune /
nākarod dārakarmādi naivāgnīnām upāsanam // BrP_99.3 //
tataḥ procuḥ pitṛgaṇāḥ putraṃ kakṣīvataḥ śubham /
jyeṣṭhaṃ caiva kaniṣṭhaṃ ca pṛthak pṛthag idaṃ vacaḥ // BrP_99.4 //
{pitara ūcuḥ: }
ṛṇatrayāpanodāya kriyatāṃ dārasaṃgrahaḥ //* BrP_99.5 //
{brahmovāca: }
nety uvāca tato jyeṣṭhaḥ kim ṛṇaṃ kena yujyate /
kanīyāṃs tu pitṝn prāha na yogyo dārasaṃgrahaḥ // BrP_99.6 //
jyeṣṭhe sati mahāprājñaḥ parivittibhayād iti /
tāv ubhau punar apy evam ūcus te vai pitāmahāḥ // BrP_99.7 //
{pitara ūcuḥ: }
yātām ubhau gautamīṃ tu puṇyāṃ kakṣīvataḥ sutau /
kurutāṃ gautamīsnānaṃ sarvābhīṣṭapradāyakam // BrP_99.8 //
gacchatāṃ gautamīṃ gaṅgāṃ lokatritayapāvanīm /
snānaṃ ca tarpaṇaṃ tasyāṃ kurutāṃ śraddhayānvitau // BrP_99.9 //
dṛṣṭāvanāmitā dhyātā gautamī sarvakāmadā /
na deśakālajātyādi- niyamo 'trāvagāhane /
jyeṣṭho 'nṛṇas tato bhūyāt parivittir na cetaraḥ // BrP_99.10 //
{brahmovāca: }
tataḥ pṛthuśravā jyeṣṭhaḥ kṛtvā snānaṃ satarpaṇam /
trayāṇām api lokānāṃ kākṣīvato 'nṛṇo 'bhavat // BrP_99.11 //
tataḥ prabhṛti tat tīrtham ṛṇamocanam ucyate /
śrautasmārta-ṛṇebhyaś ca itarebhyaś ca nārada /
tatra snānena dānena ṛṇī muktaḥ sukhī bhavet // BrP_99.12 //
{brahmovāca: }
suparṇāsaṃgamaṃ nāma kādravāsaṃgamaṃ tathā /
maheśvaro yatra devo gaṅgāpulinam āśritaḥ // BrP_100.1 //
agnikuṇḍaṃ ca tatraiva raudraṃ vaiṣṇavam eva ca /
sauraṃ saumyaṃ tathā brāhmaṃ kaumāraṃ vāruṇaṃ tathā // BrP_100.2 //
apsarā ca nadī yatra saṃgatā gaṅgayā tathā /
tattīrthasmaraṇād eva kṛtakṛtyo bhaven naraḥ // BrP_100.3 //
sarvapāpapraśamanaṃ śṛṇu yatnena nārada /
indreṇa hiṃsitāḥ pūrvaṃ vālakhilyā maharṣayaḥ /
dattārdhatapasaḥ sarve procus te kāśyapaṃ munim // BrP_100.4 //
{vālakhilyā ūcuḥ: }
putram utpādayānena indradarpaharaṃ śubham /
tapaso 'rdhaṃ tu dāsyāmas tathety āha munis tu tān // BrP_100.5 //
suparṇāyāṃ tato garbham ādadhe sa prajāpatiḥ /
kadrvāṃ caiva śanair brahman sarpāṇāṃ sarpamātari // BrP_100.6 //
te garbhiṇyāv ubhe āha gantukāmaḥ prajāpatiḥ /
aparādho na ca kvāpi kāryo gamanam eva ca // BrP_100.7 //
anyatra gamanāc chāpo bhaviṣyati na saṃśayaḥ //* BrP_100.8 //
{brahmovāca: }
ity uktvā sa yayau patnyau gate bhartari te ubhe /
tadaiva jagmatuḥ sattram ṛṣīṇāṃ bhāvitātmanām // BrP_100.9 //
brahmavṛndasamākīrṇaṃ gaṅgātīrasamāśritam /
unmatte te ubhe nityaṃ vayaḥsaṃpattigarvite // BrP_100.10 //
nivāryamāṇe bahuśo munibhis tattvadarśibhiḥ /
vikurvatyau tatra sattre samāni ca havīṃṣi ca // BrP_100.11 //
yoṣitāṃ durvilasitaṃ kaḥ saṃvaritum īśvaraḥ /
te dṛṣṭvā cukṣubhur viprā apamārgarate ubhe // BrP_100.12 //
apamārgasthite yasmād āpage hi bhaviṣyathaḥ /
suparṇā caiva kadrūś ca nadyau te saṃbabhūvatuḥ // BrP_100.13 //
sa kadācid gṛhaṃ prāyāt kaśyapo 'tha prajāpatiḥ /
ṛṣibhyas tatra vṛttāntaṃ śāpaṃ tābhyāṃ savistaram // BrP_100.14 //
śrutvā tu vismayāviṣṭaḥ kiṃ karomīty acintayat /
ṛṣibhyaḥ kathayām āsa vālakhilyā iti śrutāḥ // BrP_100.15 //
ta ūcuḥ kaśyapaṃ vipraṃ gatvā gaṅgāṃ tu gautamīm /
tatra stuhi maheśānaṃ punar bhārye bhaviṣyataḥ // BrP_100.16 //
brahmahatyābhayād eva yatra devo maheśvaraḥ /
gaṅgāmadhye sadā hy āste madhyameśvarasaṃjñayā // BrP_100.17 //
tathety uktvā kaśyapo 'pi snātvā gaṅgāṃ jitavrataḥ /
tuṣṭāva stavanaiḥ puṇyair devadevaṃ maheśvaram // BrP_100.18 //
{kaśyapa uvāca: }
lokatrayaikādhipater na yasya BrP_100.19a
kutrāpi vastuny abhimānaleśaḥ BrP_100.19b
sa siddhanātho 'khilaviśvakartā BrP_100.19c
bhartā śivāyā bhavatu prasannaḥ BrP_100.19d
tāpatrayoṣṇadyutitāpitānām BrP_100.20a
itas tato vai paridhāvatāṃ ca BrP_100.20b
śarīriṇāṃ sthāvarajaṅgamānāṃ BrP_100.20c
tvam eva duḥkhavyapanodadakṣaḥ BrP_100.20d
sattvādiyogas trividho 'pi yasya BrP_100.21a
śakrādibhir vaktum aśakya eva BrP_100.21b
vicitravṛttiṃ paricintya somaṃ BrP_100.21c
sukhī sadā dānaparo vareṇyaḥ BrP_100.21d
{brahmovāca: }
ityādistutibhir devaḥ stuto gaurīpatiḥ śivaḥ /
prasanno hy adadāc chaṃbhuḥ kaśyapāya varān bahūn // BrP_100.22 //
bhāryārthinaṃ tu taṃ prāha syātāṃ bhārye ubhe tu te /
nadīsvarūpe patnyau ye gaṅgāṃ prāpya saridvarām // BrP_100.23 //
tatsaṃgamanamātreṇa tābhyāṃ bhūyāt svakaṃ vapuḥ /
te garbhiṇyau punar jāte gaṅgāyāś ca prasādataḥ // BrP_100.24 //
tataḥ prajāpatiḥ prīto bhārye prāpya mahāmanāḥ /
āhvayām āsa tān viprān gautamītīram āśritān // BrP_100.25 //
sīmantonnayanaṃ cakre tābhyāṃ prītaḥ prajāpatiḥ /
brāhmaṇān pūjayām āsa vidhidṛṣṭena karmaṇā // BrP_100.26 //
bhuktavatsv atha vipreṣu kaśyapasyātha mandire /
bhartṛsamīpopaviṣṭā kadrūr viprān nirīkṣya ca // BrP_100.27 //
tataḥ kadrūr ṛṣīn akṣṇā prāhasat te ca cukṣubhuḥ /
yenākṣṇā hasitā pāpe bhajyatāṃ te 'kṣi pāpavat // BrP_100.28 //
kāṇābhavat tataḥ kadrūḥ sarpamāteti yocyate /
tataḥ prasādayām āsa kaśyapo bhagavān ṛṣīn // BrP_100.29 //
tataḥ prasannās te procur gautamī saritāṃ varā /
aparādhasahasrebhyo rakṣiṣyati ca sevanāt // BrP_100.30 //
bhāryānvitas tathā cakre kaśyapo munisattamaḥ /
tataḥ prabhṛti tat tīrtham ubhayoḥ saṃgamaṃ viduḥ /
sarvapāpapraśamanaṃ sarvakratuphalapradam // BrP_100.31 //
{brahmovāca: }
purūravasam ākhyātaṃ tīrthaṃ vedavido viduḥ /
smaraṇād eva pāpānāṃ nāśanaṃ kiṃ tu darśanāt // BrP_101.1 //
purūravā brahmasadaḥ prāpya tatra sarasvatīm /
yadṛcchayā devanadīṃ hasantīṃ brahmaṇo 'ntike /
tāṃ dṛṣṭvā rūpasaṃpannām urvaśīṃ prāha bhūpatiḥ // BrP_101.2 //
{rājovāca: }
keyaṃ rūpavatī sādhvī sthiteyaṃ brahmaṇo 'ntike /
sarvāsām uttamā yoṣid dīpayantī sabhām imām // BrP_101.3 //
{brahmovāca: }
urvaśī prāha rājānam iyaṃ devanadī śubhā /
sarasvatī brahmasutā nityam eti ca yāti ca /
tac chrutvā vismito rājā ānayemāṃ mamāntikam // BrP_101.4 //
{brahmovāca: }
urvaśī punar apy āha rājānaṃ bhūridakṣiṇam //* BrP_101.5 //
{urvaśy uvāca: }
ānīyate mahārāja tasyāḥ sarvaṃ nivedya ca //* BrP_101.6 //
{brahmovāca: }
tatas tāṃ prāhiṇot tatra rājā prītyā tadorvaśīm /
sā gatvā rājavacanaṃ nyavedayad athorvaśī // BrP_101.7 //
sarasvaty api tan mene urvaśyā yan niveditam /
sā tatheti pratijñāya prāyād yatra purūravāḥ // BrP_101.8 //
sarasvatyās tatas tīre sa reme bahulāḥ samāḥ /
sarasvān abhavat putro yasya putro bṛhadrathaḥ // BrP_101.9 //
tāṃ gacchantīṃ nṛpagṛhaṃ nityam eva sarasvatīm /
sarasvantaṃ tato lakṣma jñātvānyeṣu tathā kṛtam // BrP_101.10 //
tasyai dadāv ahaṃ śāpaṃ bhūyā iti mahānadī /
macchāpabhītā vāgīśā prāgād devīṃ ca gautamīm // BrP_101.11 //
kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm /
tāpatrayopaśamanīm aihikāmuṣmikapradām // BrP_101.12 //
sā gatvā gautamīṃ devīṃ prāha macchāpam āditaḥ /
gaṅgāpi mām uvācedaṃ viśāpāṃ kartum arhasi // BrP_101.13 //
na yuktaṃ yat sarasvatyāḥ śāpaṃ tvaṃ dattavān asi /
strīṇām eṣa svabhāvo vai puṃskāmā yoṣito yataḥ // BrP_101.14 //
svabhāvacapalā brahman yoṣitaḥ sakalā api /
tvaṃ kathaṃ tu na jānīṣe jagatsraṣṭāmbujāsana // BrP_101.15 //
viḍambayati kaṃ vā na kāmo vāpi svabhāvataḥ /
tato viśāpam avadaṃ dṛśyāpi syāt sarasvatī // BrP_101.16 //
tasmāc chāpān nadī martye dṛśyādṛśyā sarasvatī /
yatraiṣā saṃgatā devī gaṅgāyāṃ śāpavihvalā // BrP_101.17 //
tatra prāyān nṛpavaro dhārmikaḥ sa purūravāḥ /
tapas taptvā samārādhya devaṃ siddheśvaraṃ haram // BrP_101.18 //
sarvān kāmān athāvāpa gaṅgāyāś ca prasādataḥ /
tataḥ prabhṛti tat tīrthaṃ purūravasam ucyate // BrP_101.19 //
sarasvatīsaṃgamaṃ ca brahmatīrthaṃ tad ucyate /
siddheśvaro yatra devaḥ sarvakāmapradaṃ tu tat // BrP_101.20 //
{brahmovāca: }
sāvitrī caiva gāyatrī śraddhā medhā sarasvatī /
etāni pañca tīrthāni puṇyāni munayo viduḥ // BrP_102.1 //
tatra snātvā tu pītvā tu mucyate sarvakalmaṣāt /
sāvitrī caiva gāyatrī śraddhā medhā sarasvatī // BrP_102.2 //
etā mama sutā jyeṣṭhā dharmasaṃsthānahetavaḥ /
sarvāsām uttamāṃ kāṃcin nirmame lokasundarīm // BrP_102.3 //
tāṃ dṛṣṭvā vikṛtā buddhir mamāsīn munisattama /
gṛhyamāṇā mayā bālā sā māṃ dṛṣṭvā palāyitā // BrP_102.4 //
mṛgībhūtā tu sā bālā mṛgo 'ham abhavaṃ tadā /
mṛgavyādho 'bhavac chaṃbhur dharmasaṃrakṣaṇāya ca // BrP_102.5 //
tā madbhītāḥ pañca sutā gaṅgām īyur mahānadīm /
tato maheśvaraḥ prāyād dharmasaṃrakṣaṇāya saḥ // BrP_102.6 //
dhanur gṛhītvā saśaram īśo 'pi mṛgarūpiṇam /
mām uvāca vadhiṣye tvāṃ mṛgavyādhas tadā haraḥ // BrP_102.7 //
tatkarmaṇo nivṛtto 'haṃ prādāṃ kanyāṃ vivasvate /
sāvitryādyāḥ pañca sutā nadīrūpeṇa saṃgatāḥ // BrP_102.8 //
tā āgatāḥ punaś cāpi svargaṃ lokaṃ mamāntikam /
yatra tāḥ saṃgatā devyā pañca tīrthāni nārada // BrP_102.9 //
saṃgatāni ca puṇyāni pañca nadyaḥ sarasvatī /
teṣu snānaṃ tathā dānaṃ yat kiṃcit kurute naraḥ // BrP_102.10 //
sarvakāmapradaṃ tat syān naiṣkarmyān muktidaṃ smṛtam /
tatrābhavan mṛgavyādhaṃ tīrthaṃ sarvārthadaṃ nṛṇām /
svargamokṣaphalaṃ cānyad brahmatīrthaphalaṃ smṛtam // BrP_102.11 //
{brahmovāca: }
śamītīrtham iti khyātaṃ sarvapāpopaśāntidam /
tasyākhyānaṃ pravakṣyāmi śṛṇu yatnena nārada // BrP_103.1 //
āsīt priyavrato nāma kṣatriyo jayatāṃ varaḥ /
gautamyā dakṣiṇe tīre dīkṣāṃ cakre purodhasā // BrP_103.2 //
hayamedha upakrānte ṛtvigbhir ṛṣibhir vṛte /
tasya rājño mahābāhor vasiṣṭhas tu purohitaḥ // BrP_103.3 //
tadyajñavāṭam agamad dānavo 'tha hiraṇyakaḥ /
taṃ dānavam abhiprekṣya devās tv indrapurogamāḥ // BrP_103.4 //
bhītāḥ kecid divaṃ jagmur havyavāṭ śamim āviśat /
aśvatthaṃ viṣṇur agamad bhānur arkaṃ vaṭaṃ śivaḥ // BrP_103.5 //
somaḥ palāśam agamad gaṅgāmbho havyavāhanaḥ /
aśvinau tu hayaṃ gṛhya vāyaso 'bhūd yamaḥ svayam // BrP_103.6 //
etasminn antare tatra vasiṣṭho bhagavān ṛṣiḥ /
yaṣṭim ādāya daiteyān nyavārayad athājñayā // BrP_103.7 //
tataḥ pravṛttaḥ punar eva yajño BrP_103.8a
daityo gataḥ svena balena yuktaḥ BrP_103.8b
imāni tīrthāni tataḥ śubhāni BrP_103.8c
daśāśvamedhasya phalāni dadyuḥ BrP_103.8d
prathamaṃ tu śamītīrthaṃ dvitīyaṃ vaiṣṇavaṃ viduḥ /
ārkaṃ śaivaṃ ca saumyaṃ ca vāsiṣṭhaṃ sarvakāmadam // BrP_103.9 //
devāś ca ṛṣayaḥ sarve nivṛtte makhavistare /
tuṣṭāḥ procur vasiṣṭhaṃ taṃ yajamānaṃ priyavratam // BrP_103.10 //
tāṃś ca vṛkṣāṃs tāṃ ca gaṅgāṃ mudā yuktāḥ punaḥ punaḥ /
hayamedhasya niṣpattyai ete yātā itas tataḥ // BrP_103.11 //
hayamedhaphalaṃ dadyus tīrthānīty avadan surāḥ /
tasmāt snānena dānena teṣu tīrtheṣu nārada /
hayamedhaphalaṃ puṇyaṃ prāpnoti na mṛṣā vacaḥ // BrP_103.12 //
{brahmovāca: }
viśvāmitraṃ hariścandraṃ śunaḥśepaṃ ca rohitam /
vāruṇaṃ brāhmam āgneyam aindram aindavam aiśvaram // BrP_104.1 //
maitraṃ ca vaiṣṇavaṃ caiva yāmyam āśvinam auśanam /
eteṣāṃ puṇyatīrthānāṃ nāmadheyaṃ śṛṇuṣva me // BrP_104.2 //
hariścandra iti tv āsīd ikṣvākuprabhavo nṛpaḥ /
tasya gṛhe munī prāptau nāradaḥ parvatas tathā /
kṛtvātithyaṃ tayoḥ samyag ghariścandro 'bravīd ṛṣī // BrP_104.3 //
{hariścandra uvāca: }
putrārthaṃ kliśyate lokaḥ kiṃ putreṇa bhaviṣyati /
jñānī vāpy athavājñānī uttamo madhyamo 'thavā /
etaṃ me saṃśayaṃ nityaṃ brūtām ṛṣivarāv ubhau // BrP_104.4 //
{brahmovāca: }
tāv ūcatur hariścandraṃ parvato nāradas tathā //* BrP_104.5 //
{nāradaparvatāv ūcatuḥ: }
ekadhā daśadhā rājañ śatadhā ca sahasradhā /
uttaraṃ vidyate samyak tathāpy etad udīryate // BrP_104.6 //
nāputrasya paro loko vidyate nṛpasattama /
jāte putre pitā snānaṃ yaḥ karoti janādhipa // BrP_104.7 //
daśānām aśvamedhānām abhiṣekaphalaṃ labhet /
ātmapratiṣṭhā putrāt syāj jāyate cāmarottamaḥ // BrP_104.8 //
amṛtenāmarā devāḥ putreṇa brāhmaṇādayaḥ /
triṛṇān mocayet putraḥ pitaraṃ ca pitāmahān // BrP_104.9 //
kiṃ tu mūlaṃ kim u jalaṃ kiṃ tu śmaśrūṇi kiṃ tapaḥ /
vinā putreṇa rājendra svargo muktiḥ sutāt smṛtāḥ // BrP_104.10 //
putra eva paro loko dharmaḥ kāmo 'rtha eva ca /
putro muktiḥ paraṃ jyotis tārakaḥ sarvadehinām // BrP_104.11 //
vinā putreṇa rājendra svargamokṣau sudurlabhau /
putra eva paro loke dharmakāmārthasiddhaye // BrP_104.12 //
vinā putreṇa yad dattaṃ vinā putreṇa yad dhutam /
vinā putreṇa yaj janma vyarthaṃ tad avabhāti me // BrP_104.13 //
tasmāt putrasamaṃ kiṃcit kāmyaṃ nāsti jagattraye /
tac chrutvā vismayavāṃs tāv uvāca nṛpaḥ punaḥ // BrP_104.14 //
{hariścandra uvāca: }
kathaṃ me syāt suto brūtāṃ yatra kvāpi yathātatham /
yena kenāpy upāyena kṛtvā kiṃcit tu pauruṣam /
mantreṇa yāgadānābhyām utpādyo 'sau suto mayā // BrP_104.15 //
{brahmovāca: }
tāv ūcatur nṛpaśreṣṭhaṃ hariścandraṃ sutārthinam /
dhyātvā kṣaṇaṃ tathā samyag gautamīṃ yāhi mānada // BrP_104.16 //
tatrāpāṃpatir utkṛṣṭaṃ dadāti manasīpsitam /
varuṇaḥ sarvadātā vai munibhiḥ parikīrtitaḥ // BrP_104.17 //
sa tu prītaḥ śanaiḥ kāle tava putraṃ pradāsyati /
etac chrutvā nṛpaśreṣṭho munivākyaṃ tathākarot // BrP_104.18 //
toṣayām āsa varuṇaṃ gautamītīram āśritaḥ /
tataś ca tuṣṭo varuṇo hariścandram uvāca ha // BrP_104.19 //
{varuṇa uvāca: }
putraṃ dāsyāmi te rājaṃl lokatrayavibhūṣaṇam /
yadi yakṣyasi tenaiva tava putro bhaved dhruvam // BrP_104.20 //
{brahmovāca: }
hariścandro 'pi varuṇaṃ yakṣye tenety avocata /
tato gatvā hariścandraś caruṃ kṛtvā tu vāruṇam // BrP_104.21 //
bhāryāyai nṛpatiḥ prādāt tato jātaḥ suto nṛpāt /
jāte putre apām īśaḥ provāca vadatāṃ varaḥ // BrP_104.22 //
{varuṇa uvāca: }
adyaiva putro yaṣṭavyaḥ smarase vacanaṃ purā //* BrP_104.23 //
{brahmovāca: }
hariścandro 'pi varuṇaṃ provācedaṃ kramāgatam //* BrP_104.24 //
{hariścandra uvāca: }
nirdaśo medhyatāṃ yāti paśur yakṣye tato hy aham //* BrP_104.25 //
{brahmovāca: }
tac chrutvā vacanaṃ rājño varuṇo 'gāt svam ālayam /
nirdaśe punar abhyetya yajasvety āha taṃ nṛpam // BrP_104.26 //
rājāpi varuṇaṃ prāha nirdanto niṣphalaḥ paśuḥ /
paśor danteṣu jāteṣu ehi gacchādhunāppate // BrP_104.27 //
tac chrutvā rājavacanaṃ punaḥ prāyād apāṃpatiḥ /
jāteṣu caiva danteṣu saptavarṣeṣu nārada // BrP_104.28 //
punar apy āha rājānaṃ yajasveti tato 'bravīt /
rājāpi varuṇaṃ prāha patsyantīme apāṃpate // BrP_104.29 //
saṃpatsyanti tathā cānye tato yakṣye vrajādhunā /
punaḥ prāyāt sa varuṇaḥ punardanteṣu nārada /
yajasveti nṛpaṃ prāha rājā prāha tv apāṃpatim // BrP_104.30 //
{rājovāca: }
yadā tu kṣatriyo yajñe paśur bhavati vāripa /
dhanurvedaṃ yadā vetti tadā syāt paśur uttamaḥ // BrP_104.31 //
{brahmovāca: }
tac chrutvā rājavacanaṃ varuṇo 'gāt svam ālayam /
yadāstreṣu ca śastreṣu samartho 'bhūt sa rohitaḥ // BrP_104.32 //
sarvavedeṣu śāstreṣu vettābhūt sa tv ariṃdamaḥ /
yuvarājyam anuprāpte rohite ṣoḍaśābdike // BrP_104.33 //
prītimān agamat tatra yatra rājā sarohitaḥ /
āgatya varuṇaḥ prāha yajasvādya sutaṃ svakam // BrP_104.34 //
om ity uktvā nṛpavara ṛtvijaḥ prāha bhūpatiḥ /
rohitaṃ ca sutaṃ jyeṣṭhaṃ śṛṇvato varuṇasya ca // BrP_104.35 //
{hariścandra uvāca: }
ehi putra mahāvīra yakṣye tvāṃ varuṇāya hi //* BrP_104.36 //
{brahmovāca: }
kim etad ity athovāca rohitaḥ pitaraṃ prati /
pitāpi tad yathāvṛttam ācacakṣe savistaram /
rohitaḥ pitaraṃ prāha śṛṇvato varuṇasya ca // BrP_104.37 //
{rohita uvāca: }
ahaṃ pūrvaṃ mahārāja ṛtvigbhiḥ sapurohitaḥ /
viṣṇave lokanāthāya yakṣye 'haṃ tvaritaṃ śuciḥ /
paśunā varuṇenātha tad anujñātum arhasi // BrP_104.38 //
{brahmovāca: }
rohitasya tu tad vākyaṃ śrutvā vārīśvaras tadā /
kopena mahatāviṣṭo jalodaram athākarot // BrP_104.39 //
hariścandrasya nṛpate rohitaḥ sa vanaṃ yayau /
gṛhītvā sa dhanur divyaṃ rathārūḍho gatavyathaḥ // BrP_104.40 //
yatra cārādhya varuṇaṃ hariścandro janeśvaraḥ /
gaṅgāyāṃ prāptavān putraṃ tatrāgāt so 'pi rohitaḥ // BrP_104.41 //
vyatītāny atha varṣāṇi pañca ṣaṣṭhe pravartati /
tatra sthitvā nṛpasutaḥ śuśrāva nṛpate rujam // BrP_104.42 //
mayā putreṇa jātena pitur vai kleśakāriṇā /
kiṃ phalaṃ kiṃ nu kṛtyaṃ syād ity evaṃ paryacintayat // BrP_104.43 //
tasyās tīre ṛṣīn puṇyān apaśyan nṛpateḥ sutaḥ /
gaṅgātīre vartamānam apaśyad ṛṣisattamam // BrP_104.44 //
ajīgartam iti khyātam ṛṣes tu vayasaḥ sutam /
tribhiḥ putrair anuvṛtaṃ bhāryayā kṣīṇavṛttikam /
taṃ dṛṣṭvā nṛpateḥ putro namasyedaṃ vaco 'bravīt // BrP_104.45 //
{rohita uvāca: }
kṣīṇavṛttiḥ kṛśaḥ kasmād durmanā iva lakṣyase //* BrP_104.46 //
{brahmovāca: }
ajīgarto 'pi covāca rohitaṃ nṛpateḥ sutam //* BrP_104.47 //
{ajīgarta uvāca: }
vartanaṃ nāsti dehasya bhoktāro bahavaś ca me /
vinānnena mariṣyāmo brūhi kiṃ karavāmahe // BrP_104.48 //
{brahmovāca: }
tac chrutvā punar apy āha nṛpaputra ṛṣiṃ tadā //* BrP_104.49 //
{rohita uvāca: }
tava kiṃ vartate citte tad brūhi vadatāṃ vara //* BrP_104.50 //
{ajīgarta uvāca: }
hiraṇyaṃ rajataṃ gāvo dhānyaṃ vastrādikaṃ na me /
vidyate nṛpaśārdūla vartanaṃ nāsti me tataḥ // BrP_104.51 //
sutā me santi bhāryā ca ahaṃ vai pañcamas tathā /
naiteṣāṃ katamasyāpi kretānnena nṛpottama // BrP_104.52 //
{rohita uvāca: }
kiṃ krīṇāsi mahābuddhe 'jīgarta satyam eva me /
vada nānyac ca vaktavyaṃ viprā vai satyavādinaḥ // BrP_104.53 //
{ajīgarta uvāca: }
trayāṇām api putrāṇām ekaṃ vā māṃ tathaiva ca /
bhāryāṃ vāpi gṛhāṇemāṃ krītvā jīvāmahe vayam // BrP_104.54 //
{rohita uvāca: }
kiṃ bhāryayā mahābuddhe kiṃ tvayā vṛddharūpiṇā /
yuvānaṃ dehi putraṃ me putrāṇāṃ yaṃ tvam icchasi // BrP_104.55 //
{ajīgarta uvāca: }
jyeṣṭhaputraṃ śunaḥpucchaṃ nāhaṃ krīṇāmi rohita /
mātā kanīyasaṃ cāpi na krīṇāti tato 'nayoḥ /
madhyamaṃ tu śunaḥśepaṃ krīṇāmi vada taddhanam // BrP_104.56 //
{rohita uvāca: }
varuṇāya paśuḥ kalpyaḥ puruṣo guṇavattaraḥ /
yadi krīṇāsi mūlyaṃ tvaṃ vada satyaṃ mahāmune // BrP_104.57 //
{brahmovāca: }
tathety uktvā tv ajīgartaḥ putramūlyam akalpayat /
gavāṃ sahasraṃ dhānyānāṃ niṣkānāṃ cāpi vāsasām /
rājaputra varaṃ dehi dāsyāmi svasutaṃ tava // BrP_104.58 //
{brahmovāca: }
tathety uktvā rohito 'pi prādāt savasanaṃ dhanam /
dattvā jagāma pitaram ṛṣiputreṇa rohitaḥ /
pitre nivedayām āsa krayakrītam ṛṣeḥ sutam // BrP_104.59 //
{rohita uvāca: }
varuṇāya yajasva tvaṃ paśunā tvam arug bhava //* BrP_104.60 //
{brahmovāca: }
tathovāca hariścandraḥ putravākyād anantaram //* BrP_104.61 //
{hariścandra uvāca: }
brāhmaṇāḥ kṣatriyā vaiśyā rājñā pālyā iti śrutiḥ /
viśeṣatas tu varṇānāṃ guravo hi dvijottamāḥ // BrP_104.62 //
viṣṇor api hi ye pūjyā mādṛśāḥ kuta eva hi /
avajñayāpi yeṣāṃ syān nṛpāṇāṃ svakulakṣayaḥ // BrP_104.63 //
tān paśūn kṛtvā kṛpaṇaṃ kathaṃ rakṣitum utsahe /
ahaṃ ca brāhmaṇaṃ kuryāṃ paśuṃ naitad dhi yujyate // BrP_104.64 //
varaṃ hi jātu maraṇaṃ na kathaṃcid dvijaṃ paśum /
karomi tasmāt putra tvaṃ brāhmaṇena sukhaṃ vraja // BrP_104.65 //
{brahmovāca: }
etasminn antare tatra vāg uvācāśarīriṇī //* BrP_104.66 //
{ākāśavāg uvāca: }
gautamīṃ gaccha rājendra ṛtvigbhiḥ sapurohitaḥ /
paśunā vipraputreṇa rohitena sutena ca // BrP_104.67 //
tvayā kāryaḥ kratuś caiva śunaḥśepavadhaṃ vinā /
kratuḥ pūrṇo bhavet tatra tasmād yāhi mahāmate // BrP_104.68 //
{brahmovāca: }
tac chrutvā vacanaṃ śīghraṃ gaṅgām agān nṛpottamaḥ /
viśvāmitreṇa ṛṣiṇā vasiṣṭhena purodhasā // BrP_104.69 //
vāmadevena ṛṣiṇā tathānyair munibhiḥ saha /
prāpya gaṅgāṃ gautamīṃ tāṃ naramedhāya dīkṣitaḥ // BrP_104.70 //
vedimaṇḍapakuṇḍādi yūpapaśvādi cākarot /
kṛtvā sarvaṃ yathānyāyaṃ tasmin yajñe pravartite // BrP_104.71 //
śunaḥśepaṃ paśuṃ yūpe nibadhyātha samantrakam /
vāribhiḥ prokṣitaṃ dṛṣṭvā viśvāmitro 'bravīd idam // BrP_104.72 //
{viśvāmitra uvāca: }
devān ṛṣīn hariścandraṃ rohitaṃ ca viśeṣataḥ /
anujānantv imaṃ sarve śunaḥśepaṃ dvijottamam // BrP_104.73 //
yebhyas tv ayaṃ havir deyo devebhyo 'yaṃ pṛthak pṛthak /
anujānantu te sarve śunaḥśepaṃ viśeṣataḥ // BrP_104.74 //
vasābhir lomabhis tvagbhir māṃsaiḥ sanmantritair makhe /
agnau hoṣyaḥ paśuś cāyaṃ śunaḥśepo dvijottamaḥ // BrP_104.75 //
upāsitāḥ syur viprendrās te sarve tv anumanya mām /
gautamīṃ yāntu viprendrāḥ snātvā devān pṛthak pṛthak // BrP_104.76 //
mantraiḥ stotraiḥ stuvantas te mudaṃ yāntu śive ratāḥ /
enaṃ rakṣantu munayo devāś ca haviṣo bhujaḥ // BrP_104.77 //
{brahmovāca: }
tathety ūcuś ca munayo mene ca nṛpasattamaḥ /
tato gatvā śunaḥśepo gaṅgāṃ trailokyapāvanīm // BrP_104.78 //
snātvā tuṣṭāva tān devān ye tatra haviṣo bhujaḥ /
tatas tuṣṭāḥ suragaṇāḥ śunaḥśepaṃ ca te mune /
avadanta surāḥ sarve viśvāmitrasya śṛṇvataḥ // BrP_104.79 //
{surā ūcuḥ: }
kratuḥ pūrṇo bhavatv eṣa śunaḥśepavadhaṃ vinā //* BrP_104.80 //
{brahmovāca: }
viśeṣeṇātha varuṇaś cāvadan nṛpasattamam /
tataḥ pūrṇo 'bhavad rājño nṛmedho lokaviśrutaḥ // BrP_104.81 //
devānāṃ ca prasādena munīnāṃ ca prasādataḥ /
tīrthasya tu prasādena rājñaḥ pūrṇo 'bhavat kratuḥ // BrP_104.82 //
viśvāmitraḥ śunaḥśepaṃ pūjayām āsa saṃsadi /
akarod ātmanaḥ putraṃ pūjayitvā surāntike // BrP_104.83 //
jyeṣṭhaṃ cakāra putrāṇām ātmanaḥ sa tu kauśikaḥ /
na menire ye ca putrā viśvāmitrasya dhīmataḥ // BrP_104.84 //
śunaḥśepasya ca jyaiṣṭhyaṃ tāñ śaśāpa sa kauśikaḥ /
jyaiṣṭhyaṃ ye menire putrāḥ pūjayām āsa tān sutān // BrP_104.85 //
vareṇa muniśārdūlas tad etat kathitaṃ mayā /
etat sarvaṃ yatra jātaṃ gautamyā dakṣiṇe taṭe // BrP_104.86 //
tatra tīrthāni puṇyāni vikhyātāni surādibhiḥ /
bahūni teṣāṃ nāmāni mattaḥ śṛṇu mahāmate // BrP_104.87 //
hariścandraṃ śunaḥśepaṃ viśvāmitraṃ sarohitam /
ityādy aṣṭa sahasrāṇi tīrthāny atha caturdaśa // BrP_104.88 //
teṣu snānaṃ ca dānaṃ ca naramedhaphalapradam /
ākhyātaṃ cāsya māhātmyaṃ tīrthasya munisattama // BrP_104.89 //
yaḥ paṭhet pāṭhayed vāpi śṛṇuyād vāpi bhaktitaḥ /
aputraḥ putram āpnoti yac cānyan manasaḥ priyam // BrP_104.90 //
{brahmovāca: }
somatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam /
tatra vṛttaṃ mahāpuṇyaṃ śṛṇu yatnena nārada // BrP_105.1 //
somo rājāmṛtamayo gandharvāṇāṃ purābhavat /
na devānāṃ tadā devā mām abhyetyedam abruvan // BrP_105.2 //
{devā ūcuḥ: }
gandharvair āhṛtaḥ somo devānāṃ prāṇadaḥ purā /
tam adhyāyan suragaṇā ṛṣayas tv atiduḥkhitāḥ /
yathā syāt somo hy asmākaṃ tathā nītir vidhīyatām // BrP_105.3 //
{brahmovāca: }
tatra vāg vibudhān āha gandharvāḥ strīṣu kāmukāḥ /
tebhyo dattvātha māṃ devāḥ somam āhartum arhatha // BrP_105.4 //
vācaṃ pratyūcur amarās tvāṃ dātuṃ na kṣamā vayam /
vinā tenāpi na sthātuṃ śakyaṃ naiva tvayā vinā // BrP_105.5 //
punar vāg abravīd devān punar eṣyāmy ahaṃ tv iha /
atra buddhir vidhātavyā kriyatāṃ kratur uttamaḥ // BrP_105.6 //
gautamyā dakṣiṇe tīre bhaved devāgamo yadi /
makhaṃ tu viṣayaṃ kṛtvā āyāntu surasattamāḥ // BrP_105.7 //
gandharvāḥ strīpriyā nityaṃ paṇadhvaṃ taṃ mayā saha /
tathety uktvā suragaṇāḥ sarasvatyā vacaḥsthitāḥ // BrP_105.8 //
devadūtaiḥ pṛthag devān yakṣān gandharvapannagān /
āhvānaṃ cakrire tatra puṇye devagirau tadā // BrP_105.9 //
tato devagirir nāma parvatasyābhavan mune /
tatrāgaman suragaṇā gandharvā yakṣakiṃnarāḥ // BrP_105.10 //
devāḥ siddhāś ca ṛṣayas tathāṣṭau devayonayaḥ /
ṛṣibhir gautamītīre kriyamāṇe mahādhvare // BrP_105.11 //
tatra devaiḥ parivṛtaḥ sahasrākṣo 'bhyabhāṣata //* BrP_105.12 //
{indra uvāca: }
gandharvān atha saṃpūjya sarasvatyāḥ samīpataḥ /
sarasvatyā paṇadhvaṃ no yuṣmākam amṛtātmanā // BrP_105.13 //
{brahmovāca: }
tac chakravacanāt te vai gandharvāḥ strīṣu kāmukāḥ /
somaṃ dattvā surebhyas tu jagṛhus tāṃ sarasvatīm // BrP_105.14 //
somo 'bhavac cāmarāṇāṃ gandharvāṇāṃ sarasvatī /
avasat tatra vāgīśā tathāpi ca surāntike // BrP_105.15 //
āyāti ca raho nityam upāṃśu kriyatām iti /
ata eva hi somasya krayo bhavati nārada // BrP_105.16 //
upāṃśunā vartitavyaṃ somakrayaṇa eva hi /
tato 'bhavad devatānāṃ somaś cāpi sarasvatī // BrP_105.17 //
gandharvāṇāṃ naiva somo naivāsīc ca sarasvatī /
tatrāgaman sarva eva somārthaṃ gautamītaṭam // BrP_105.18 //
gāvo devāḥ parvatā yakṣarakṣāḥ BrP_105.19a
siddhāḥ sādhyā munayo guhyakāś BrP_105.19b
gandharvās te marutaḥ pannagāś BrP_105.19c
sarvauṣadhyo mātaro lokapālāḥ BrP_105.19d
rudrādityā vasavaś cāśvinau ca BrP_105.19e
ye 'nye devā yajñabhāgasya yogyāḥ BrP_105.19f
pañcaviṃśatinadyas tu gaṅgāyāṃ saṃgatā mune /
pūrṇāhutir yatra dattā pūrṇākhyānaṃ tad ucyate // BrP_105.20 //
gautamyāṃ saṃgatā yās tu sarvāś cāpi yathoditāḥ /
tannāmadheyatīrthāni saṃkṣepāc chṛṇu nārada // BrP_105.21 //
somatīrthaṃ ca gāndharvaṃ devatīrtham ataḥ param /
pūrṇātīrthaṃ tataḥ śālaṃ śrīparṇāsaṃgamaṃ tathā // BrP_105.22 //
svāgatāsaṃgamaṃ puṇyaṃ kusumāyāś ca saṃgamam /
puṣṭisaṃgamam ākhyātaṃ karṇikāsaṃgamaṃ śubham // BrP_105.23 //
vaiṇavīsaṃgamaś caiva kṛśarāsaṃgamas tathā /
vāsavīsaṃgamaś caiva śivaśaryā tathā śikhī // BrP_105.24 //
kusumbhikā upārathyā śāntijā devajā tadā /
ajo vṛddhaḥ suro bhadro gautamyā saha saṃgatāḥ // BrP_105.25 //
ete cānye ca bahavo nadīnadasahāyagāḥ /
pṛthivyāṃ yāni tīrthāni hy agaman devaparvate // BrP_105.26 //
somārthaṃ vai tathā cānye 'py āgaman makhamaṇḍapam /
tāni tīrthāni gaṅgāyāṃ saṃgatāni yathākramam // BrP_105.27 //
nadīrūpeṇa kāny eva nadarūpeṇa kānicit /
sarorūpeṇa kāny atra stavarūpeṇa kānicit // BrP_105.28 //
tāny eva sarvatīrthāni vikhyātāni pṛthak pṛthak /
teṣu snānaṃ japo homaḥ pitṛtarpaṇam eva ca // BrP_105.29 //
sarvakāmapradaṃ puṃsāṃ bhuktidaṃ muktibhājanam /
eteṣāṃ paṭhanaṃ cāpi smaraṇaṃ vā karoti yaḥ /
sarvapāpavinirmukto yāti viṣṇupuraṃ janaḥ // BrP_105.30 //
{brahmovāca: }
pravarāsaṃgamo nāma śreṣṭhā caiva mahānadī /
yatra siddheśvaro devaḥ sarvalokopakārakṛt // BrP_106.1 //
devānāṃ dānavānāṃ ca saṃgamo 'bhūt sudāruṇaḥ /
teṣāṃ parasparaṃ vāpi prītiś cābhūn mahāmune // BrP_106.2 //
te 'py evaṃ mantrayām āsur devā vai dānavā mithaḥ /
meruparvatam āsādya parasparahitaiṣiṇaḥ // BrP_106.3 //
{devadaityā ūcuḥ: }
amṛtenāmaratvaṃ syād utpādyāmṛtam uttamam /
pibāmaḥ sarva evaite bhavāmaś cāmarā vayam // BrP_106.4 //
ekībhūtvā vayaṃ lokān pālayāmaḥ sukhāni ca /
prāpsyāmaḥ saṃgaraṃ hitvā saṃgaro duḥkhakāraṇam // BrP_106.5 //
prītyā caivārjitān arthān bhokṣyāmo gatamatsarāḥ /
yataḥ snehena vṛttir yā sāsmākaṃ sukhadā sadā // BrP_106.6 //
vaiparītyaṃ tu yad vṛttaṃ na smartavyaṃ kadācana /
na ca trailokyarājye 'pi kaivalye vā sukhaṃ manāk /
tad ūrdhvam api vā yat tu nirvairatvād avāpyate // BrP_106.7 //
{brahmovāca: }
evaṃ parasparaṃ prītāḥ santo devāś ca dānavāḥ /
ekībhūtāś ca suprītā vimathya varuṇālayam // BrP_106.8 //
manthānaṃ mandaraṃ kṛtvā rajjuṃ kṛtvā tu vāsukim /
devāś ca dānavāḥ sarve mamanthur varuṇālayam // BrP_106.9 //
utpannaṃ ca tataḥ puṇyam amṛtaṃ suravallabham /
niṣpanne cāmṛte puṇye te ca procuḥ parasparam // BrP_106.10 //
yāmaḥ svaṃ svam adhiṣṭhānaṃ kṛtakāryāḥ śramaṃ gatāḥ /
sarve samaṃ ca sarvebhyo yathāyogyaṃ vibhajyatām // BrP_106.11 //
yadā sarvāgamo yatra yasmiṃl lagne śubhāvahe /
vibhajyatām idaṃ puṇyam amṛtaṃ surasattamāḥ // BrP_106.12 //
ity uktvā te yayuḥ sarve daityadānavarākṣasāḥ /
gateṣu daityasaṃgheṣu devāḥ sarve 'nvamantrayan // BrP_106.13 //
{devā ūcuḥ: }
gatās te ripavo 'smākaṃ daivayogād ariṃdamāḥ /
ripūṇām amṛtaṃ naiva deyaṃ bhavati sarvathā // BrP_106.14 //
{brahmovāca: }
bṛhaspatis tathety āha punar āha surān idam //* BrP_106.15 //
{bṛhaspatir uvāca: }
na jānanti yathā pāpā pibadhvaṃ ca tathāmṛtam /
ayam evocito mantro yac chatrūṇāṃ parābhavaḥ // BrP_106.16 //
dveṣyāḥ sarvātmanā dveṣyā iti nītivido viduḥ /
na viśvāsyā na cākhyeyā naiva mantryāś ca śatravaḥ // BrP_106.17 //
tebhyo na deyam amṛtaṃ bhaveyur amarās tataḥ /
amareṣu ca jāteṣu teṣu daityeṣu śatruṣu /
tāñ jetuṃ naiva śakṣyāmo na deyam amṛtaṃ tataḥ // BrP_106.18 //
{brahmovāca: }
iti saṃmantrya te devā vācaspatim athābruvan //* BrP_106.19 //
{devā ūcuḥ: }
kva yāmaḥ kutra mantraḥ syāt kva pibāmaḥ kva saṃsthitiḥ /
kurmas tad eva prathamaṃ vada vācaspate tathā // BrP_106.20 //
{bṛhaspatir uvāca: }
yāntu brahmāṇam amarāḥ pṛcchantv atra gatiṃ parām /
sa tu jñātā ca vaktā ca dātā caiva pitāmahaḥ // BrP_106.21 //
{brahmovāca: }
bṛhaspater vacaḥ śrutvā madantikam athāgaman /
namasya māṃ surāḥ sarve yad vṛttaṃ tan nyavedayan // BrP_106.22 //
tad devavacanāt putra taiḥ surair agamaṃ harim /
viṣṇave kathitaṃ sarvaṃ śaṃbhave viṣahāriṇe // BrP_106.23 //
ahaṃ viṣṇuś ca śaṃbhuś ca devagandharvakiṃnaraiḥ /
merukandaram āgatya na jānanti yathāsurāḥ // BrP_106.24 //
rakṣakaṃ ca hariṃ kṛtvā somapānāya tasthire /
ādityas tatra vijñātā somabhojyān athetarān // BrP_106.25 //
somo dātāmṛtaṃ bhāgaṃ cakradhṛg rakṣakas tathā /
naiva jānanti tad daityā danujā rākṣasās tathā // BrP_106.26 //
vinā rāhuṃ mahāprājñaṃ saiṃhikeyaṃ ca somapam /
kāmarūpadharo rāhur marutāṃ madhyam āviśat // BrP_106.27 //
marudrūpaṃ samāsthāya pānapātradharas tathā /
jñātvā divākaro daityaṃ taṃ somāya nyavedayat // BrP_106.28 //
tadā tad amṛtaṃ tasmai daityāyādaityarūpiṇe /
dattvā somaṃ tadā somo viṣṇave tan nyavedayat // BrP_106.29 //
viṣṇuḥ pītāmṛtaṃ daityaṃ cakreṇodyamya tacchiraḥ /
ciccheda tarasā vatsa tacchiras tv amaraṃ tv abhūt // BrP_106.30 //
śiromātravihīnaṃ yad dehaṃ tad apatad bhuvi /
dehaṃ tad amṛtaspṛṣṭaṃ patitaṃ dakṣiṇe taṭe // BrP_106.31 //
gautamyā muniśārdūla kampayad vasudhātalam /
dehaṃ cāpy amaraṃ putra tad adbhutam ivābhavat // BrP_106.32 //
dehaṃ ca śiraso 'pekṣi śiro deham apekṣate /
ubhayaṃ cāmaraṃ jātaṃ daityaś cāyaṃ mahābalaḥ // BrP_106.33 //
śiraḥ kāye samāviṣṭaṃ sarvān bhakṣayate surān /
tasmād deham idaṃ pūrvaṃ nāśayāmo mahīgatam /
tatas te śaṃkaraṃ prāhur devāḥ sarve sasaṃbhramāḥ // BrP_106.34 //
{devā ūcuḥ: }
mahīgataṃ daityadehaṃ nāśayasva surottama /
tvaṃ deva karuṇāsindhuḥ śaraṇāgatarakṣakaḥ // BrP_106.35 //
śirasā naiva yujyeta daityadehaṃ tathā kuru //* BrP_106.36 //
{brahmovāca: }
preṣayām āsa ceśo 'pi śreṣṭhāṃ śaktiṃ tadātmanaḥ /
mātṛbhiḥ sahitāṃ devīṃ mātaraṃ lokapālinīm // BrP_106.37 //
īśāyudhadharā devī īśaśaktisamanvitā /
mahīgataṃ yatra dehaṃ tatrāgād bhakṣyakāṅkṣiṇī // BrP_106.38 //
śiromātraṃ surāḥ sarve merau tatraiva sāntvayan /
deho devyā punas tatra yuyudhe bahavaḥ samāḥ // BrP_106.39 //
rāhus tatra surān āha bhittvā dehaṃ purā mama /
atrāste rasam utkṛṣṭaṃ tad ākṛṣya śarīrataḥ // BrP_106.40 //
pṛthakbhūte rase dehaṃ pravare 'mṛtam uttamam /
bhasmībhūyāt kṣaṇenaiva tasmāt kurvantu tat purā // BrP_106.41 //
{brahmovāca: }
etad rāhuvacaḥ śrutvā prītāḥ sarve 'surārayaḥ /
abhyaṣiñcan grahāṇāṃ tvaṃ graho bhūyā mudānvitaḥ // BrP_106.42 //
taddevavacanāc chaktir īśvarī yā nigadyate /
dehaṃ bhittvā daityapateḥ suraśaktisamanvitā // BrP_106.43 //
ākṛṣya śīghram utkṛṣṭaṃ pravaraṃ cāmṛtaṃ bahiḥ /
sthāpayitvā tu tad dehaṃ bhakṣayām āsa cāmbikā // BrP_106.44 //
kālarātrir bhadrakālī procyate yā mahābalā /
sthāpitaṃ rasam utkṛṣṭaṃ rasānāṃ pravaraṃ rasam // BrP_106.45 //
vyasravat sthāpitaṃ tat tu pravarā sābhavan nadī /
ākṛṣṭam amṛtaṃ caiva sthāpitaṃ sāpy abhakṣayat // BrP_106.46 //
tataḥ śreṣṭhā nadī jātā pravarā cāmṛtā śubhā /
rāhudehasamudbhūtā rudraśaktisamanvitā // BrP_106.47 //
nadīnāṃ pravarā ramyā cāmṛtā preritā tahā /
tatra pañca sahasrāṇi tīrthāni guṇavanti ca // BrP_106.48 //
tatra śaṃbhuḥ svayaṃ tasthau sarvadā surapūjitaḥ /
tasyai tuṣṭāḥ surāḥ sarve devyai nadyai pṛthak pṛthak // BrP_106.49 //
varān dadur mudā yuktā yathā pūjām avāpsyati /
śaṃbhuḥ surapatir loke tathā pūjām avāpsyasi // BrP_106.50 //
nivāsaṃ kuru devi tvaṃ lokānāṃ hitakāmyayā /
sadā tiṣṭha raseśāni sarveṣāṃ sarvasiddhidā // BrP_106.51 //
stavanāt kīrtanād dhyānāt sarvakāmapradāyinī /
tvāṃ namasyanti ye bhaktyā kiṃcid āpekṣya sarvadā // BrP_106.52 //
teṣāṃ sarvāṇi kāryāṇi bhaveyur devatājñayā /
śivaśaktyor yatas tasmin nivāso 'bhūt sanātanaḥ // BrP_106.53 //
ato vadanti munayo nivāsapuram ity adaḥ /
pravarāyāḥ purā devāḥ suprītās te varān daduḥ // BrP_106.54 //
gaṅgāyāḥ saṃgamo yas te vikhyātaḥ suravallabhaḥ /
tatrāplutānāṃ sarveṣāṃ bhuktir vā muktir eva ca // BrP_106.55 //
yad vāpi manasaḥ kāmyaṃ devānām api durlabham /
syāt teṣāṃ sarvam eveha evaṃ dattvā surā yayuḥ // BrP_106.56 //
tataḥ prabhṛti tat tīrthaṃ pravarāsaṃgamaṃ viduḥ /
preritā devadevena śaktir yā preritā tu sā // BrP_106.57 //
amṛtā saiva vikhyātā pravaraivaṃ mahānadī //* BrP_106.58 //
{brahmovāca: }
vṛddhāsaṃgamam ākhyātaṃ yatra vṛddheśvaraḥ śivaḥ /
tasyākhyānaṃ pravakṣyāmi śṛṇu pāpapraṇāśanam // BrP_107.1 //
gautamo vṛddha ity ukto munir āsīn mahātapāḥ /
yadā purābhavad bālo gautamasya suto dvijaḥ // BrP_107.2 //
anāsaḥ sa purotpannas tasmād vikṛtarūpadhṛk /
sa vairāgyāj jagāmātha deśaṃ tīrtham itas tataḥ // BrP_107.3 //
upādhyāyena naivāsīl lajjitasya samāgamaḥ /
śiṣyair anyaiḥ sahādhyāyo lajjitasya ca nābhavat // BrP_107.4 //
upanītaḥ kathaṃcic ca pitrā vai gautamena saḥ /
etāvatā gautamo 'pi vyagamac carituṃ bahiḥ // BrP_107.5 //
evaṃ bahutithe kāle brahmamātrā dhṛte dvije /
naiva cādhyayanaṃ tasya saṃjātaṃ gautamasya hi // BrP_107.6 //
naiva śāstrasya cābhyāso gautamasyābhavat tadā /
agnikāryaṃ tataś cakre nityam eva yatavrataḥ // BrP_107.7 //
gāyatryabhyāsamātreṇa brāhmaṇo nāmadhārakaḥ /
agnyupāsanamātraṃ ca gāyatryabhyasanaṃ tathā // BrP_107.8 //
etāvatā brāhmaṇatvaṃ gautamasyābhavan mune /
upāsato 'gniṃ vidhivad gāyatrīṃ ca mahātmanaḥ // BrP_107.9 //
tasyāyur vavṛdhe putra gautamasya cirāyuṣaḥ /
na dārasaṃgrahaṃ lebhe naiva dātāsti kanyakām // BrP_107.10 //
tathā caraṃs tīrthadeśe vaneṣu vividheṣu ca /
āśrameṣu ca puṇyeṣu aṭann āste sa gautamaḥ // BrP_107.11 //
evaṃ bhramañ śītagirim āśrityāste sa gautamaḥ /
tatrāpaśyad guhāṃ ramyāṃ vallīviṭapamālinīm // BrP_107.12 //
tatropaviśya viprendro vastuṃ samakaron matim /
cintayaṃs tu praviṣṭo 'sāv apaśyat striyam uttamām // BrP_107.13 //
śithilāṅgīm atha kṛśāṃ vṛddhāṃ ca tapasi sthitām /
brahmacaryeṇa vartantīṃ virāgāṃ rahasi sthitām // BrP_107.14 //
sa tāṃ dṛṣṭvā muniśreṣṭho namaskārāya tasthivān /
namasyantaṃ muniśreṣṭhaṃ taṃ gautamam avārayat // BrP_107.15 //
{vṛddhovāca: }
gurus tvaṃ bhavitā mahyaṃ na māṃ vanditum arhasi /
āyur vidyā dhanaṃ kīrtir dharmaḥ svargādikaṃ ca yat /
tasya naśyati vai sarvaṃ yaṃ namasyati vai guruḥ // BrP_107.16 //
{brahmovāca: }
kṛtāñjalipuṭas tāṃ vai gautamaḥ prāha vismitaḥ //* BrP_107.17 //
{gautama uvāca: }
tapasvinī tvaṃ vṛddhā ca guṇajyeṣṭhā ca bhāminī /
alpavidyas tv alpavayā ahaṃ tava guruḥ katham // BrP_107.18 //
{vṛddhovāca: }
ārṣṭiṣeṇapriyaputra ṛtadhvaja iti śrutaḥ /
guṇavān matimāñ śūraḥ kṣatradharmaparāyaṇaḥ // BrP_107.19 //
sa kadācid vanaṃ prāyān mṛgayākṛṣṭacetanaḥ /
viśrāmam akarod asyāṃ guhāyāṃ sa ṛtadhvajaḥ // BrP_107.20 //
yuvā sa matimān dakṣo balena mahatā vṛtaḥ /
taṃ viśrāntaṃ nṛpavaram apsarā dadṛśe tataḥ // BrP_107.21 //
gandharvarājasya sutā suśyāmā iti viśrutā /
tāṃ dṛṣṭvā cakame rājā rājānaṃ cakame ca sā // BrP_107.22 //
iti krīḍā samabhavat tayā rājño mahāmate /
nivṛttakāmo rājendras tām āpṛcchyāgamad gṛham // BrP_107.23 //
utpannāhaṃ tatas tasyāṃ suśyāmāyāṃ mahāmate /
gacchantī māṃ tadā mātā idam āha tapodhana // BrP_107.24 //
{suśyāmovāca: }
yas tv asyāṃ praviśed bhadre sa te bhartā bhaviṣyati //* BrP_107.25 //
{vṛddhovāca: }
ity uktvā sā jagamātha mātā mama mahāmate /
tasmād atra praviṣṭas tvaṃ pumān nānyaḥ kadācana // BrP_107.26 //
sahasrāṇi tathāśītiṃ kṛtvā rājyaṃ pitā mama /
atraiva ca tapas taptvā tataḥ svargam upeyivān // BrP_107.27 //
svargaṃ yāte 'pi pitari sahasrāṇi tathā daśa /
varṣāṇi muniśārdūla rājyaṃ kṛtvā tathā paraḥ // BrP_107.28 //
svarge yāto mama bhrātā aham atraiva saṃsthitā /
ahaṃ brahman nānyavṛttā na mātā na pitā mama // BrP_107.29 //
aham ātmeśvarī brahman niviṣṭā kṣatrakanyakā /
tasmād bhajasva māṃ brahman vratasthāṃ puruṣārthinīm // BrP_107.30 //
{gautama uvāca: }
sahasrāyur ahaṃ bhadre mattas tvaṃ vayasādhikā /
ahaṃ bālas tvaṃ tu vṛddhā naivāyaṃ ghaṭate mithaḥ // BrP_107.31 //
{vṛddhovāca: }
tvaṃ bhartā me purā diṣṭo nānyo bhartā mato mama /
dhātrā dattas tatas tvaṃ māṃ na nirākartum arhasi // BrP_107.32 //
athavā necchasi māṃ tvam apraduṣṭām anuvratām /
tatas tyakṣyāmi jīvaṃ me idānīṃ tava paśyataḥ // BrP_107.33 //
apekṣitāprāptito hi dehināṃ maraṇaṃ varam /
anuraktajanatyāge pātakānto na vidyate // BrP_107.34 //
{brahmovāca: }
vṛddhāyās tad vacaḥ śrutvā gautamo vākyam abravīt //* BrP_107.35 //
{gautama uvāca: }
ahaṃ tapovirahito vidyāhīno hy akiṃcanaḥ /
nāhaṃ varo hi yogyas te kurūpo bhogavarjitaḥ // BrP_107.36 //
anāso 'haṃ kiṃ karomi atapovidya eva ca /
tasmāt surūpaṃ suvidyām āpādya prathamaṃ śubhe /
paścāt te vacanaṃ kāryaṃ tato vṛddhābravīd dvijam // BrP_107.37 //
{vṛddhovāca: }
mayā sarasvatī devī toṣitā tapasā dvija /
tathaivāpo rūpavatyo rūpadātāgnir eva ca // BrP_107.38 //
tasmād vāgīśvarī devī sā te vidyāṃ pradāsyati /
agniś ca rūpavān devas tava rūpaṃ pradāsyati // BrP_107.39 //
{brahmovāca: }
evam uktvā gautamaṃ taṃ vṛddhovāca vibhāvasum /
prārthayitvā suvidyaṃ taṃ surūpaṃ cākaron munim // BrP_107.40 //
tataḥ suvidyaḥ subhagaḥ sukānto BrP_107.41a
vṛddhāṃ sa patnīm akarot prītiyuktaḥ BrP_107.41b
tayā sa reme bahulā manojñayā BrP_107.41c
samāḥ sukhaṃ prītamanā guhāyām BrP_107.41d
kadācit tatra vasator daṃpatyor mudator girau /
guhāyāṃ muniśārdūla ājagmur munayo 'malāḥ // BrP_107.42 //
vasiṣṭhavāmadevādyā ye cānye ca maharṣayaḥ /
bhramantaḥ puṇyatīrthāni prāpnuvaṃs tasya tāṃ guhām // BrP_107.43 //
āgatāṃs tān ṛṣīñ jñātvā gautamaḥ saha bhāryayā /
satkāram akarot teṣāṃ jahasus taṃ ca kecana // BrP_107.44 //
ye bālā yauvanonmattā vayasā ye ca madhyamāḥ /
vṛddhāṃ ca gautamaṃ prekṣya jahasus tatra kecana // BrP_107.45 //
{ṛṣaya ūcuḥ: }
putro 'yaṃ tava pautro vā vṛddhe ko gautamo 'bhavat /
satyaṃ vadasva kalyāṇi ity evaṃ jahasur dvijāḥ // BrP_107.46 //
viṣaṃ vṛddhasya yuvatī vṛddhāyā amṛtaṃ yuvā /
iṣṭāniṣṭasamāyogo dṛṣṭo 'smābhir aho cirāt // BrP_107.47 //
{brahmovāca: }
ity evam ūcire kecid daṃpatyoḥ śṛṇvatos tadā /
evam uktvā kṛtātithyā yayuḥ sarve maharṣayaḥ // BrP_107.48 //
ṛṣīṇāṃ vacanaṃ śrutvā ubhāv api suduḥkhitau /
lajjitau ca mahāprājñau gautamo bhāryayā saha /
papraccha muniśārdūlam agastyam ṛṣisattamam // BrP_107.49 //
{gautama uvāca: }
ko deśaḥ kim u tīrthaṃ vā yatra śreyaḥ samāpyate /
śīghram eva mahāprājña bhuktimuktipradāyakam // BrP_107.50 //
{agastya uvāca: }
vadadbhir munibhir brahman mayā śrutam idaṃ vacaḥ /
sarve kāmās tatra pūrṇā gautamyāṃ nātra saṃśayaḥ // BrP_107.51 //
tasmād gaccha mahābuddhe gautamīṃ pāpanāśinīm /
ahaṃ tvām anuyāsyāmi yathecchasi tathā kuru // BrP_107.52 //
{brahmovāca: }
etac chrutvāgastyavākyaṃ vṛddhayā gautamo 'bhyagāt /
tatra tepe tapas tīvraṃ patnyā sa bhagavān ṛṣiḥ // BrP_107.53 //
stutiṃ cakāra devasya śaṃbhor viṣṇos tathaiva ca /
gaṅgāṃ ca toṣayām āsa bhāryārthaṃ bhagavān ṛṣiḥ // BrP_107.54 //
{gautama uvāca: }
khinnātmanām atra bhave tvam eva śaraṇaṃ śivaḥ /
marubhūmāv adhvagānāṃ viṭapīva priyāyutaḥ // BrP_107.55 //
uccāvacānāṃ bhūtānāṃ sarvathā pāpanodanaḥ /
sasyānāṃ ghanavat kṛṣṇa tvam avagrahaśoṣiṇām // BrP_107.56 //
vaikuṇṭhadurganiḥśreṇis tvaṃ pīyūṣataraṃgiṇī /
adhogatānāṃ taptānāṃ śaraṇaṃ bhava gautami // BrP_107.57 //
{brahmovāca: }
tatas tuṣṭāvadad vākyaṃ gautamaṃ vṛddhayā yutam /
śaraṇāgatadīnārtaṃ śaraṇyā gautamī mudā // BrP_107.58 //
{gautamy uvāca: }
abhiṣiñcasva bhāryāṃ tvaṃ majjalair mantrasaṃyutaiḥ /
kalaśair upacāraiś ca tataḥ patnī tava priyā // BrP_107.59 //
surūpā cārusarvāṅgī subhagā cārulocanā /
sarvalakṣaṇasaṃpūrṇā ramyarūpam avāpsyati // BrP_107.60 //
rūpavatyā punas tvaṃ vai bhāryayā cābhiṣecitaḥ /
sarvalakṣaṇasaṃpūrṇaḥ kāntaṃ rūpam avāpsyasi // BrP_107.61 //
{brahmovāca: }
tatheti gāṅgavacanād yathoktaṃ tau ca cakratuḥ /
surūpatām ubhau prāptau gautamyāś ca prasādataḥ // BrP_107.62 //
abhiṣekodakaṃ yac ca sā nadī samajāyata /
tasyā nāmnā tu vikhyātā vṛddhāyā munisattama // BrP_107.63 //
vṛddhā nadīti vikhyātā gautamo 'pi tathocyate /
vṛddhagautama ity ukta ṛṣibhiḥ samavāsibhiḥ /
vṛddhā tu gautamīṃ prāha gaṅgāṃ pratyakṣarūpiṇīm // BrP_107.64 //
{vṛddhovāca: }
mannāmnīyaṃ nadī devi vṛddhā cety abhidhīyatām /
tvayā ca saṃgamas tasyās tasyās tīrtham anuttamam // BrP_107.65 //
rūpasaubhāgyasaṃpatti- putrapautrapravardhanam /
āyurārogyakalyāṇaṃ jayaprītivivardhanam /
snānadānādihomaiś ca pitṝṇāṃ pāvanaṃ param // BrP_107.66 //
{brahmovāca: }
astv ity āha ca tāṃ gaṅgā suvṛddhāṃ gautamapriyām /
gautamasthāpitaṃ liṅgaṃ vṛddhānāmnaiva kīrtitam // BrP_107.67 //
tatraiva ca mudaṃ prāpto vṛddhayā munisattamaḥ /
tatra snānaṃ ca dānaṃ ca sarvābhīṣṭapradāyakam // BrP_107.68 //
tataḥ prabhṛti tat tīrthaṃ vṛddhāsaṃgamam ucyate //* BrP_107.69 //
{brahmovāca: }
ilātīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām /
brahmahatyādipāpānāṃ pāvanaṃ sarvakāmadam // BrP_108.1 //
vaivasvatānvaye jāta ilo nāma janeśvaraḥ /
mahatyā senayā sārdhaṃ jagāma mṛgayāvanam // BrP_108.2 //
paribabhrāma gahanaṃ bahuvyālasamākulam /
nānākāradvijayutaṃ viṭapaiḥ pariśobhitam // BrP_108.3 //
vanecaraṃ nṛpaśreṣṭho mṛgayāgatamānasaḥ /
tatraiva matim ādhatta ilo 'mātyān athābravīt // BrP_108.4 //
{ila uvāca: }
gacchantu nagaraṃ sarve mama putreṇa pālitam /
deśaṃ kośaṃ balaṃ rājyaṃ pālayantu punaś ca tam // BrP_108.5 //
vasiṣṭho 'pi tathā yātu ādāyāgnīn piteva naḥ /
patnībhiḥ sahito dhīmān araṇye 'haṃ vasāmy atha // BrP_108.6 //
araṇyabhogabhugbhiś ca vājivāraṇamānuṣaiḥ /
mṛgayāśīlibhiḥ kaiścid yāntu sarva itaḥ purīm // BrP_108.7 //
{brahmovāca: }
tathety uktvā yayus te 'pi svayaṃ prāyāc chanair girim /
himavantaṃ ratnamayaṃ vasaṃs tatra ilo nṛpaḥ // BrP_108.8 //
dadarśa kandaraṃ tatra nānāratnavicitritam /
tatra yakṣeśvaraḥ kaścit samanyur iti viśrutaḥ // BrP_108.9 //
tasya bhāryā samānāmnī bhartṛvrataparāyaṇā /
tasmin vasaty asau yakṣo ramaṇīye nagottame // BrP_108.10 //
mṛgarūpeṇa vyacarad bhāryayā sa mahāmatiḥ /
svecchayā svavane yakṣaḥ krīḍate nṛtyagītakaiḥ // BrP_108.11 //
itthaṃ sa yakṣo jānāti mṛgarūpadharo 'pi ca /
ilas tu taṃ na jānāti kandaraṃ yakṣapālitam // BrP_108.12 //
yakṣasya gehaṃ vipulaṃ nānāratnavicitritam /
tatropaviṣṭo nṛpatir mahatyā senayā vṛtaḥ // BrP_108.13 //
vāsaṃ cakre sa tatraiva gehe yakṣasya dhīmataḥ /
sa yakṣo 'dharmakopena bhāryayā mṛgarūpadhṛk // BrP_108.14 //
ilaṃ jetuṃ na śaknomi yācito na dadāti ca /
hṛtaṃ gehaṃ mamānena kiṃ karomīty acintayat // BrP_108.15 //
yudhi mattaṃ kathaṃ hanyāṃ ceti sthitvā sa yakṣarāṭ /
ātmīyān preṣayām āsa yakṣāñ śūrān dhanurdharān // BrP_108.16 //
{yakṣa uvāca: }
yuddhe jitvā ca rājānam ilam uddhatadantinam /
gṛhād yathānyato yāti mama tat kartum arhatha // BrP_108.17 //
{brahmovāca: }
yakṣeśvarasya tad vākyād yakṣās te yuddhadurmadāḥ /
ilaṃ gatvābruvan sarve nirgacchāsmād guhālayāt // BrP_108.18 //
na ced yuddhāt paribhraṣṭaḥ palāyya kva gamiṣyasi /
tad yakṣavacanāt kopād yuddhaṃ cakre sa rājarāṭ // BrP_108.19 //
jitvā yakṣān bahuvidhān uvāsa daśa śarvarīḥ /
yakṣeśvaro mṛgo bhūtvā bhāryayāpi vane vasan // BrP_108.20 //
hṛtageho vanaṃ prāpto hṛtabhṛtyaḥ sa yakṣiṇīm /
prāha cintāparo bhūtvā mṛgīrūpadharāṃ priyām // BrP_108.21 //
{yakṣa uvāca: }
rājā 'yaṃ durmanāḥ kānte vyasanāsaktamānasaḥ /
katham āyāti vipadaṃ tatropāyo vicintyatām // BrP_108.22 //
pāparddhivyasanāntāni rājyāny akhilabhūbhujām /
prāpayomāvanaṃ subhrūr mṛgī bhūtvā manoharā // BrP_108.23 //
praviśet tatra rājāyaṃ strī bhaviṣyaty asaṃśayam /
karaṇīyaṃ tvayā bhadre na caitad yujyate mama /
ahaṃ tu puruṣo yena tvaṃ punaḥ strī ca yakṣiṇī // BrP_108.24 //
{yakṣiṇy uvāca: }
kathaṃ tvayā na gantavyam umāvanam anuttamam /
gate 'pi tvayi ko doṣas tan me kathaya tattvataḥ // BrP_108.25 //
{yakṣa uvāca: }
himavatparvataśreṣṭha umayā sahitaḥ śivaḥ /
devair gaṇair anuvṛto vicacāra yathāsukham /
pārvatī śaṃkaraṃ prāha kadācid rahasi sthitam // BrP_108.26 //
{pārvaty uvāca: }
strīṇām eṣa svabhāvo 'sti rataṃ gopāyitaṃ bhavet /
tasmān me niyataṃ deśam ājñayā rakṣitaṃ tava // BrP_108.27 //
dehi me tridaśeśāna umāvanam iti śrutam /
vinā tvayā gaṇeśena kārttikeyena nandinā // BrP_108.28 //
yas tv atra praviśen nātha strītvaṃ tasya bhaved iti //* BrP_108.29 //
{yakṣa uvāca: }
ity ājñomāvane dattā prasannenendumaulinā /
kiṃ karomi pumān kānte tvayā praṇayanārditaḥ /
tasmān mayā na gantavyam umāyā vanam uttamam // BrP_108.30 //
{brahmovāca: }
tad bhartṛvacanaṃ śrutvā yakṣiṇī kāmarūpiṇī /
mṛgī bhūtvā viśālākṣī ilasya purato 'bhavat // BrP_108.31 //
yakṣas tu saṃsthitas tatra dadarśelo mṛgīṃ tadā /
mṛgayāsaktacitto vai mṛgīṃ dṛṣṭvā viśeṣataḥ // BrP_108.32 //
eka eva hayārūḍho niryayau tāṃ mṛgīm anu /
sākarṣata śanais taṃ tu rājānaṃ mṛgayākulam // BrP_108.33 //
śanair jagāma sā tatra yad umāvanam ucyate /
adṛśyā tu mṛgī tasmai darśayantī kvacit kvacit // BrP_108.34 //
tiṣṭhantī caiva gacchantī dhāvantī ca vibhītavat /
hariṇī capalākṣī sā tam ākarṣad umāvanam // BrP_108.35 //
anuprāpto hayārūḍhas tat prāpa sa umāvanam /
umāvanaṃ praviṣṭaṃ taṃ jñātvā sā yakṣiṇī tadā // BrP_108.36 //
mṛgīrūpaṃ parityajya yakṣiṇī kāmarūpiṇī /
divyarūpaṃ samāsthāya cāśokatarusaṃnidhau // BrP_108.37 //
tacchākhālambitakarā divyagandhānulepanā /
divyarūpadharā tanvī kṛtakāryā samā tadā // BrP_108.38 //
hasantī nṛpatiṃ prekṣya śrāntaṃ hayagataṃ tadā /
mṛgīm ālokayantaṃ taṃ capalākṣam ilaṃ tadā // BrP_108.39 //
bhartṛvākyam aśeṣeṇa smarantī prāha bhūmipam //* BrP_108.40 //
{samovāca: }
hayārūḍhābalā tanvi kva ekaiva tu gacchasi /
puruṣasya ca veṣeṇa ile kam anuyāsyasi // BrP_108.41 //
{brahmovāca: }
ileti vacanaṃ śrutvā rājāsau krodhamūrchitaḥ /
yakṣiṇīṃ bhartsayitvāsau tām apṛcchan mṛgīṃ punaḥ // BrP_108.42 //
tathāpi yakṣiṇī prāha ile kim anuvīkṣase /
ileti vacanaṃ śrutvā dhṛtacāpo hayasthitaḥ // BrP_108.43 //
kupito darśayām āsa trailokyavijayī dhanuḥ /
punaḥ sā prāha nṛpatiṃ mahātmānam ile svayam // BrP_108.44 //
prekṣasva paścān māṃ brūhi asatyāṃ satyavādinīm /
tadā cālokayad rājā stanau tuṅgau bhujāntare // BrP_108.45 //
kim idaṃ mama saṃjātam ity evaṃ cakito 'bhavat //* BrP_108.46 //
{ilovāca: }
kim idaṃ mama saṃjātaṃ jānīte bhavatī sphuṭam /
vada sarvaṃ yathātathyaṃ tvaṃ kā vā vada suvrate // BrP_108.47 //
{yakṣiṇy uvāca: }
himavatkandaraśreṣṭhe samanyur vasate patiḥ /
yakṣāṇām adhipaḥ śrīmāṃs tadbhāryāhaṃ tu yakṣiṇī // BrP_108.48 //
yatkandare bhavān rājā tūpaviṣṭaḥ suśītale /
yasya yakṣā hatā mohāt tvayā hi saṃgaraṃ vinā // BrP_108.49 //
tato 'haṃ nirgamārthaṃ te mṛgī bhūtvā umāvanam /
praviṣṭā tvaṃ praviṣṭo 'si purā prāha maheśvaraḥ // BrP_108.50 //
yas tv atra praviśen mandaḥ pumān strītvam avāpsyati /
tasmāt strītvam avāpto 'si na tvaṃ duḥkhitum arhasi /
prauḍho 'pi ko 'tra jānāti vicitrabhavitavyatām // BrP_108.51 //
{brahmovāca: }
yakṣiṇīvacanaṃ śrutvā hayārūḍhas tadāpatat /
tam āśvāsya punaḥ saiva yakṣiṇī vākyam abravīt // BrP_108.52 //
{yakṣiṇy uvāca: }
strītvaṃ jātaṃ jātam eva na puṃstvaṃ kartum arhasi /
gṛhāṇa vidyāṃ strīyogyāṃ nṛtyaṃ gītam alaṃkṛtim /
strīlālityaṃ strīvilāsaṃ strīkṛtyaṃ sarvam eva tat // BrP_108.53 //
{brahmovāca: }
ilā sarvam athāvāpya yakṣiṇīṃ vākyam abravīt //* BrP_108.54 //
{ilovāca: }
ko vā bhartā kiṃ tu kṛtyaṃ punaḥ puṃstvaṃ kathaṃ bhavet /
etad vadasva kalyāṇī duḥkhārtāyā viśeṣataḥ /
ārtānām ārtiśamanāc chreyo nābhyadhikaṃ kvacit // BrP_108.55 //
{yakṣiṇy uvāca: }
budhaḥ somasuto nāma vanād asmāc ca pūrvataḥ /
āśramas tasya subhage pitaraṃ nityam eṣyati // BrP_108.56 //
anenaiva pathā somaṃ pitaraṃ sa budho grahaḥ /
draṣṭuṃ yāti tato nityaṃ namaskartuṃ tathaiva ca // BrP_108.57 //
yadā yāti budhaḥ śāntas tadātmānaṃ ca darśaya /
taṃ dṛṣṭvā tvaṃ tu subhage sarvakāmān avāpsyasi // BrP_108.58 //
{brahmovāca: }
tām āśvāsya tataḥ subhrūr yakṣiṇy antaradhīyata /
yakṣiṇī sā tam ācaṣṭa yakṣo 'pi sukham āptavān // BrP_108.59 //
ilasainyaṃ ca tatrāsīt tad gataṃ ca yathāsukham /
umāvanasthitā celā gāyantī nṛtyatī punaḥ // BrP_108.60 //
strībhāvam anuceṣṭantī smarantī karmaṇo gatim /
kadācit kriyamāṇe tu ilayā nṛtyakarmaṇi // BrP_108.61 //
tām apaśyad budho dhīmān pitaraṃ gantum udyataḥ /
ilāṃ dṛṣṭvā gatiṃ tyaktvā tām āgatyābravīd budhaḥ // BrP_108.62 //
{budha uvāca: }
bhāryā bhava mama svasthā sarvābhyas tvaṃ priyā bhava //* BrP_108.63 //
{brahmovāca: }
budhavākyam ilā bhaktyā tv abhinandya tathākarot /
smṛtvā ca yakṣiṇīvākyaṃ tatas tuṣṭābhavan mune // BrP_108.64 //
budho reme tayā prītyā nītvā svasthānam uttamam /
sā cāpi sarvabhāvena toṣayām āsa taṃ patim /
tato bahutithe kāle budhas tuṣṭo 'vadat priyām // BrP_108.65 //
{budha uvāca: }
kiṃ te deyaṃ mayā bhadre priyaṃ yan manasi sthitam //* BrP_108.66 //
{brahmovāca: }
tadvākyasamakālaṃ tu putraṃ dehīty abhāṣata /
ilā budhaṃ somasutaṃ prītimantaṃ priyaṃ tathā // BrP_108.67 //
{budha uvāca: }
amogham etan madvīryaṃ tathā prītisamudbhavam /
putras te bhavitā tasmāt kṣatriyo lokaviśrutaḥ // BrP_108.68 //
somavaṃśakaraḥ śrīmān āditya iva tejasā /
buddhyā bṛhaspatisamaḥ kṣamayā pṛthivīsamaḥ // BrP_108.69 //
vīryeṇājau harir iva kopena hutabhug yathā //* BrP_108.70 //
{brahmovāca: }
tasminn utpadyamāne tu budhaputre mahātmani /
jayaśabdaś ca sarvatra tv āsīc ca suraveśmani // BrP_108.71 //
budhaputre samutpanne tatrājagmuḥ sureśvarāḥ /
aham apy āgamaṃ tatra mudā yukto mahāmate // BrP_108.72 //
jātamātraḥ suto rāvam akarot sa pṛthusvaram /
tena sarve 'py avocan vai saṃgatā ṛṣayaḥ surāḥ // BrP_108.73 //
yasmāt purū ravo 'syeti tasmād eṣa purūravāḥ /
syād ity evaṃ nāma cakruḥ sarve saṃtuṣṭamānasāḥ // BrP_108.74 //
budho 'py adhyāpayām āsa kṣātravidyāṃ sutaṃ śubhām /
dhanurvedaṃ saprayogaṃ budhaḥ prādāt tadātmaje // BrP_108.75 //
sa śīghraṃ vṛddhim agamac chuklapakṣe yathā śaśī /
sa mātaraṃ duḥkhayutāṃ samīkṣyelāṃ mahāmatiḥ /
namasyātha vinītātmā ilām ailo 'bravīd idam // BrP_108.76 //
{aila uvāca: }
budho mātar mama pitā tava bhartā priyas tathā /
ahaṃ ca putraḥ karmaṇyaḥ kasmāt te mānaso jvaraḥ // BrP_108.77 //
{ilovāca: }
satyaṃ putra budho bhartā tvaṃ ca putro guṇākaraḥ /
bhartṛputrakṛtā cintā na mamāsti kadācana // BrP_108.78 //
tathāpi pūrvajaṃ kiṃcid duḥkhaṃ smṛtvā punaḥ punaḥ /
cintayeyaṃ mahābuddhe tato mātaram abravīt // BrP_108.79 //
{aila uvāca: }
nivedayasva me mātas tad eva prathamaṃ mama //* BrP_108.80 //
{brahmovāca: }
ilā cainam uvācedaṃ rahovācaṃ kathaṃ vade /
tathāpi putra te vacmi pitroḥ putro yato gatiḥ /
magnānāṃ duḥkhapāthobdhau putraḥ pravahaṇaṃ param // BrP_108.81 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā vinītaḥ prāha mātaram /
pādayoḥ patitaś cāpi vada mātar yathā tathā // BrP_108.82 //
{brahmovāca: }
sā purūravasaṃ prāha ikṣvākūṇāṃ tathā kulam /
tatrotpattiṃ svasya nāma rājyaprāptiṃ priyān sutān // BrP_108.83 //
purodhasaṃ vasiṣṭhaṃ ca priyāṃ bhāryāṃ svakaṃ padam /
vananiryāṇam evātha amātyānāṃ purodhasaḥ // BrP_108.84 //
preṣaṇaṃ ca nagaryāṃ tāṃ mṛgayāsaktim eva ca /
himavatkandaragatiṃ yakṣeśvaragṛhe gatim // BrP_108.85 //
umāvanapraveśaṃ ca strītvaprāptim aśeṣataḥ /
maheśvarājñayā tatra cāpraveśaṃ narasya tu // BrP_108.86 //
yakṣiṇīvākyam apy asya varadānaṃ tathaiva ca /
budhaprāptiṃ tathā prītiṃ putrotpattyādy aśeṣataḥ // BrP_108.87 //
kathayām āsa tat sarvaṃ śrutvā mātaram abravīt /
purūravāḥ kiṃ karomi kiṃ kṛtvā sukṛtaṃ bhavet // BrP_108.88 //
etāvatā te tṛptiś ced alam etena cāmbike /
yad apy anyan manovarti tad apy ājñāpayasva me // BrP_108.89 //
{ilovāca: }
iccheyaṃ puṃstvam utkṛṣṭam iccheyaṃ rājyam uttamam /
abhiṣekaṃ ca putrāṇāṃ tava cāpi viśeṣataḥ // BrP_108.90 //
dānaṃ dātuṃ ca yaṣṭuṃ ca muktimārgasya vīkṣaṇam /
sarvaṃ ca kartum icchāmi tava putra prasādataḥ // BrP_108.91 //
{putra uvāca: }
upāyaṃ tvā tu pṛcchāmi yena puṃstvam avāpsyasi /
tapaso vānyato vāpi vadasva mama tattvataḥ // BrP_108.92 //
{ilovāca: }
budhaṃ tvaṃ pitaraṃ pṛccha gatvā putra yathārthavat /
sa tu sarvaṃ tu jānāti upadekṣyati te hitam // BrP_108.93 //
{brahmovāca: }
tanmātṛvacanād ailo gatvā pitaram añjasā /
uvāca praṇato bhūtvā mātuḥ kṛtyaṃ tathātmanaḥ // BrP_108.94 //
{budha uvāca: }
ilaṃ jāne mahāprājña ilāṃ jātāṃ punas tathā /
umāvanapraveśaṃ ca śaṃbhor ājñāṃ tathaiva ca // BrP_108.95 //
tasmāc chaṃbhuprasādena umāyāś ca prasādataḥ /
viśāpo bhavitā putra tāv ārādhya na cānyathā // BrP_108.96 //
{purūravā uvāca: }
paśyeyaṃ taṃ kathaṃ devaṃ kathaṃ vā mātaraṃ śivām /
tīrthād vā tapaso vāpi tat pitaḥ prathamaṃ vada // BrP_108.97 //
{budha uvāca: }
gautamīṃ gaccha putra tvaṃ tatrāste sarvadā śivaḥ /
umayā sahitaḥ śrīmāñ śāpahantā varapradaḥ // BrP_108.98 //
{brahmovāca: }
purūravāḥ pitur vākyaṃ śrutvā tu mudito 'bhavat /
gautamīṃ tapase dhīmān gaṅgāṃ trailokyapāvanīm // BrP_108.99 //
puṃstvam icchaṃs tathā mātur jagāma tapase tvaran /
himavantaṃ giriṃ natvā mātaraṃ pitaraṃ gurum // BrP_108.100 //
gacchantam anvagāt putram ilā somasutas tathā /
te sarve gautamīṃ prāptā himavatparvatottamāt // BrP_108.101 //
tatra snātvā tapaḥ kiṃcit kṛtvā cakruḥ stutiṃ parām /
bhavasya devadevasya stutikramam imaṃ śṛṇu // BrP_108.102 //
budhas tuṣṭāva prathamam ilā ca tadanantaram /
tataḥ purūravāḥ putro gaurīṃ devīṃ ca śaṃkaram // BrP_108.103 //
{budha uvāca: }
yau kuṅkumena svaśarīrajena BrP_108.104a
svabhāvahemapratimau sarūpau BrP_108.104b
yāv arcitau skandagaṇeśvarābhyāṃ BrP_108.104c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.104d
{ilovāca: }
saṃsāratāpatrayadāvadagdhāḥ BrP_108.105a
śarīriṇo yau paricintayantaḥ BrP_108.105b
sadyaḥ parāṃ nirvṛtim āpnuvanti BrP_108.105c
tau śaṃkarau me śaraṇaṃ bhavetām BrP_108.105d
ārtā hy ahaṃ pīḍitamānasā te BrP_108.106a
kleśādigoptā na paro 'sti kaścit BrP_108.106b
deva tvadīyau caraṇau supuṇyau BrP_108.106c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.106d
{purūravā uvāca: }
yayoḥ sakāśād idam abhyudaiti BrP_108.107a
prayāti cānte layam eva sarvam BrP_108.107b
jagaccharaṇyau jagadātmakau tu BrP_108.107c
gaurīharau me śaraṇaṃ bhavetām BrP_108.107d
yau devavṛndeṣu mahotsave tu BrP_108.108a
pādau gṛhāṇeśa girīśaputryāḥ BrP_108.108b
proktaṃ dhṛtau prītivaśāc chivena BrP_108.108c
tau me śaraṇyau śaraṇaṃ bhavetām BrP_108.108d
{śrīdevy uvāca: }
kim abhīṣṭaṃ pradāsyāmi yuṣmabhyaṃ tad vadantu me /
kṛtakṛtyāḥ stha bhadraṃ vo devānām api duṣkaram // BrP_108.109 //
{purūravā uvāca: }
ilo rājā tavājñātvā vanaṃ prāviśad ambike /
tat kṣamasva sureśāni puṃstvaṃ dātuṃ tvam arhasi // BrP_108.110 //
{brahmovāca: }
tathety uvāca tān sarvān bhavasya tu mate sthitā /
tataḥ sa bhagavān āha devīvākyarataḥ sadā // BrP_108.111 //
{śiva uvāca: }
atrābhiṣekamātreṇa puṃstvaṃ prāpnotv ayaṃ nṛpaḥ //* BrP_108.112 //
{brahmovāca: }
snātāyā budhabhāryāyāḥ śarīrād vāri susruve /
nṛtyaṃ gītaṃ ca lāvaṇyaṃ yakṣiṇyā yad upārjitam // BrP_108.113 //
tat sarvaṃ vāridhārābhir gaṅgāmbhasi samāviśat /
nṛtyā gītā ca saubhāgyā imā nadyo babhūvire // BrP_108.114 //
tāś cāpi saṃgatā gaṅgāṃ te puṇyāḥ saṃgamās trayaḥ /
teṣu snānaṃ ca dānaṃ ca surarājyaphalapradam // BrP_108.115 //
ilā puṃstvam avāpyātha gaurīśaṃbhoḥ prasādataḥ /
mahābhyudayasiddhyarthaṃ vājimedham athākarot // BrP_108.116 //
purodhasaṃ vasiṣṭhaṃ ca bhāryāṃ putrāṃs tathaiva ca /
amātyāṃś ca balaṃ kośam ānīya sa nṛpottamaḥ // BrP_108.117 //
caturaṅgaṃ balaṃ rājyaṃ daṇḍake 'sthāpayat tadā /
ilasya nāmnā vikhyātaṃ tatra tat puram ucyate // BrP_108.118 //
pūrvajātān atho putrān sūryavaṃśakramāgate /
rājye 'bhiṣicya paścāt tam ailaṃ snehād asiñcayat // BrP_108.119 //
somavaṃśakaraḥ śrīmān ayaṃ rājā bhaved iti /
sarvebhyo matimānebhyo jyeṣṭhaḥ śreṣṭho 'bhavan mune // BrP_108.120 //
yatra ca kratavo vṛttā ilasya nṛpateḥ śubhāḥ /
yatra puṃstvam avāpyātha yatra putrāḥ samāgatāḥ // BrP_108.121 //
yakṣiṇīdattanṛtyādi- gītasaubhāgyamaṅgalāḥ /
nadyo bhūtvā yatra gaṅgāṃ saṃgatās tāni nārada // BrP_108.122 //
tīrthāni śubhadāny āsan sahasrāṇy atha ṣoḍaśa /
ubhayos tīrayos tāta tatra śaṃbhur ileśvaraḥ /
teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_108.123 //
{brahmovāca: }
cakratīrtham iti khyātaṃ brahmahatyādināśanam /
yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_109.1 //
yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ prabhuḥ /
pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_109.2 //
yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate /
dakṣakratau pravṛtte tu devānāṃ ca samāgame // BrP_109.3 //
dakṣeṇa dūṣite deve śive śarve maheśvare /
anāhvāne sureśasya dakṣacitte malīmase // BrP_109.4 //
dākṣāyaṇyā śrute vākye anāhvānasya kāraṇe /
ahalyāyāṃ coktavatyāṃ kupitābhūt sureśvarī // BrP_109.5 //
pitaraṃ nāśaye pāpaṃ kṣameyaṃ na kathaṃcana /
śṛṇvatī doṣavākyāni pitrā coktāni bhartari // BrP_109.6 //
patyuḥ śṛṇvanti yā nindāṃ tāsāṃ pāpāvadhiḥ kutaḥ /
yādṛśas tādṛśo vāpi patiḥ strīṇāṃ parā gatiḥ // BrP_109.7 //
kiṃ punaḥ sakalādhīśo mahādevo jagadguruḥ /
śrutaṃ tannindanaṃ tarhi dhārayāmi na dehakam // BrP_109.8 //
tasmāt tyakṣya imaṃ deham ity uktvā sā mahāsatī /
kopena mahatāviṣṭā prajajvāla sureśvarī // BrP_109.9 //
śivaikacetanā dehaṃ balād yogāc ca tatyaje /
maheśvaro 'pi sakalaṃ vṛttam ākarṇya nāradāt // BrP_109.10 //
dṛṣṭvā cukopa papraccha jayāṃ ca vijayāṃ tathā /
te ūcatur ubhe devaṃ dakṣakratuvināśanam // BrP_109.11 //
dākṣāyaṇyā iti śrutvā makhaṃ prāyān maheśvaraḥ /
bhīmair gaṇaiḥ parivṛto bhūtanāthaiḥ samaṃ yayau // BrP_109.12 //
makhas tair veṣṭitaḥ sarvo devabrahmapuraskṛtaḥ /
dakṣeṇa yajamānena śuddhabhāvena rakṣitaḥ // BrP_109.13 //
vasiṣṭhādibhir atyugrair munibhiḥ parivāritaḥ /
indrādityādyair vasubhiḥ sarvataḥparipālitaḥ // BrP_109.14 //
ṛgyajuḥsāmavedaiś ca svāhāśabdair alaṃkṛtaḥ /
śraddhā puṣṭis tathā tuṣṭiḥ śāntir lajjā sarasvatī // BrP_109.15 //
bhūmir dyauḥ śarvarī kṣāntir uṣā āśā jayā matiḥ /
etābhiś ca tathānyābhiḥ sarvataḥ samalaṃkṛtaḥ // BrP_109.16 //
tvaṣṭrā mahātmanā cāpi kārito viśvakarmaṇā /
surabhir nandinī dhenuḥ kāmadhuk kāmadohinī // BrP_109.17 //
etābhiḥ kāmavarṣābhiḥ sarvakāmasamṛddhimān /
kalpavṛkṣaḥ pārijāto latāḥ kalpalatādikāḥ // BrP_109.18 //
yad yad iṣṭatamaṃ kiṃcit tatra tasmin makhe sthitam /
svayaṃ maghavatā pūṣṇā hariṇā parirakṣitaḥ // BrP_109.19 //
dīyatāṃ bhujyatāṃ vāpi kriyatāṃ sthīyatāṃ sukham /
etaiś ca sarvato vākyair dakṣasya pūjitaṃ makham // BrP_109.20 //
ādau tu vīrabhadro 'sau bhadrakālyā yuto yayau /
śokakopaparītātmā paścāc chūlapinākadhṛk // BrP_109.21 //
abhyāyayau mahādevo mahābhūtair alaṃkṛtaḥ /
tāni bhūtāni parito makhe veṣṭya maheśvaram // BrP_109.22 //
kratuṃ vidhvaṃsayām āsus tatra kṣobho mahān abhūt /
palāyanta tataḥ kecit kecid gatvā tataḥ śivam // BrP_109.23 //
kecit stuvanti deveśaṃ kecit kupyanti śaṃkaram /
evaṃ vidhvaṃsitaṃ yajñaṃ dṛṣṭvā pūṣā samabhyagāt // BrP_109.24 //
pūṣṇo dantān athotpāṭya indraṃ vyadrāvayat kṣaṇāt /
bhagasya cakṣuṣī vipra vīrabhadro vyapāṭayat // BrP_109.25 //
divākaraṃ punar dorbhyāṃ paribhrāmya samākṣipat /
tataḥ suragaṇāḥ sarve viṣṇuṃ te śaraṇaṃ yayuḥ // BrP_109.26 //
{devā ūcuḥ: }
trāhi trāhi gadāpāṇe bhūtanāthakṛtād bhayāt /
maheśvaragaṇaḥ kaścit pramathānāṃ tu nāyakaḥ /
tena dagdho makhaḥ sarvo vaiṣṇavaḥ paśyato hareḥ // BrP_109.27 //
{brahmovāca: }
hariṇā cakram utsṛṣṭaṃ bhūtanāthavadhaṃ prati /
bhūtanātho 'pi tac cakram āpatac ca tadāgrasat // BrP_109.28 //
graste cakre tato viṣṇor lokapālā bhayād yayuḥ /
tathā sthitān avekṣyātha dakṣo yajñaṃ surān api /
tuṣṭāva śaṃkaraṃ devaṃ dakṣo bhaktyā prajāpatiḥ // BrP_109.29 //
{dakṣa uvāca: }
jaya śaṃkara someśa jaya sarvajña śaṃbhave /
jaya kalyāṇabhṛc chaṃbho jaya kālātmane namaḥ // BrP_109.30 //
ādikartar namas te 'stu nīlakaṇṭha namo 'stu te /
brahmapriya namas te 'stu brahmarūpa namo 'stu te // BrP_109.31 //
trimūrtaye namo deva tridhāma parameśvara /
sarvamūrte namas te 'stu trailokyādhāra kāmada // BrP_109.32 //
namo vedāntavedyāya namas te paramātmane /
yajñarūpa namas te 'stu yajñadhāma namo 'stu te // BrP_109.33 //
yajñadāna namas te 'stu havyavāha namo 'stu te /
yajñahartre namas te 'stu phaladāya namo 'stu te // BrP_109.34 //
trāhi trāhi jagannātha śaraṇāgatavatsala /
bhaktānām apy abhaktānāṃ tvam eva śaraṇaṃ prabho // BrP_109.35 //
{brahmovāca: }
evaṃ tu stuvatas tasya prasanno 'bhūn maheśvaraḥ /
kiṃ dadāmīti taṃ prāha kratuḥ pūrṇo 'stu me prabho // BrP_109.36 //
tathety uvāca bhagavān devadevo maheśvaraḥ /
śaṃkaraḥ sarvabhūtātmā karuṇāvaruṇālayaḥ // BrP_109.37 //
kratuṃ kṛtvā tataḥ pūrṇaṃ tasya dakṣasya vai mune /
evam uktvā sa bhagavān bhūtair antaradhīyata // BrP_109.38 //
yathāgataṃ surā jagmuḥ svam eva sadanaṃ prati /
tataḥ kadācid devānāṃ daityānāṃ vigraho mahān // BrP_109.39 //
babhūva tatra daityebhyo bhītā devāḥ śriyaḥ patim /
tuṣṭuvuḥ sarvabhāvena vacobhis taṃ janārdanam // BrP_109.40 //
{devā ūcuḥ: }
śakrādayo 'pi tridaśāḥ kaṭākṣam BrP_109.41a
avekṣya yasyās tapa ācaranti BrP_109.41b
sā cāpi yatpādaratā ca lakṣmīs BrP_109.41c
taṃ brahmabhūtaṃ śaraṇaṃ prapadye BrP_109.41d
yasmāt trilokyāṃ na paraḥ samāno BrP_109.42a
na cādhikas tārkṣyarathān nṛsiṃhāt BrP_109.42b
sa devadevo 'vatu naḥ samastān BrP_109.42c
mahābhayebhyaḥ kṛpayā prapannān BrP_109.42d
{brahmovāca: }
tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ /
kimartham āgatāḥ sarve tatkartāsmīty uvāca tān // BrP_109.43 //
{devā ūcuḥ: }
bhayaṃ ca tīvraṃ daityebhyo devānāṃ madhusūdana /
tatas trāṇāya devānāṃ matiṃ kuru janārdana // BrP_109.44 //
{brahmovāca: }
tān āgatān hariḥ prāha grastaṃ cakraṃ hareṇa me /
kiṃ karomi gataṃ cakraṃ bhavantaś cārtim āgatāḥ /
yāntu sarve devagaṇā rakṣā vaḥ kriyate mayā // BrP_109.46 //
{brahmovāca: }
tato gateṣu deveṣu viṣṇuś cakrārtham udyataḥ /
godāvarīṃ tato gatvā śaṃbhoḥ pūjāṃ pracakrame // BrP_109.47 //
suvarṇakamalair divyaiḥ sugandhair daśabhiḥ śataiḥ /
bhaktito nityavat pūjāṃ cakre viṣṇur umāpateḥ // BrP_109.48 //
evaṃ saṃpūjyamāne tu tayos tattvam idaṃ śṛṇu /
kamalānāṃ sahasre tu yadaikaṃ naiva pūryate // BrP_109.49 //
tadāsurāriḥ svaṃ netram utpāṭyārghyam akalpayat /
arghyapātraṃ kare gṛhya sahasrakamalānvitam /
dhyātvā śaṃbhuṃ dadāv arghyam ananyaśaraṇo hariḥ // BrP_109.50 //
{viṣṇur uvāca: }
tvam eva deva jānīṣe bhāvam antargataṃ nṛṇām /
tvam eva śaraṇo 'dhīśo 'tra kā bhaved vicāraṇā // BrP_109.51 //
{brahmovāca: }
vadann udaśrunayano nililye 'sāv itīśvare /
bhavānīsahitaḥ śaṃbhuḥ purastād abhavat tadā // BrP_109.52 //
gāḍham āliṅgya vividhair varair āpūrayad dharim /
tad eva cakram abhavan netraṃ cāpi yathā purā // BrP_109.53 //
tataḥ suragaṇāḥ sarve tuṣṭuvur hariśaṃkarau /
gaṅgāṃ cāpi saricchreṣṭhāṃ devaṃ ca vṛṣabhadhvajam // BrP_109.54 //
tataḥ prabhṛti tat tīrthaṃ cakratīrtham iti smṛtam /
yasyānuśravaṇenaiva mucyate sarvakilbiṣaiḥ // BrP_109.55 //
tatra snānaṃ ca dānaṃ ca yaḥ kuryāt pitṛtarpaṇam /
sarvapāpavinirmuktaḥ pitṛbhiḥ svargabhāg bhavet /
tat tu cakrāṅkitaṃ tīrtham adyāpi paridṛśyate // BrP_109.56 //
{brahmovāca: }
pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram /
yatra cakreśvaro devaś cakram āpa yato hariḥ // BrP_110.1 //
yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṃkaraṃ vibhum /
pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam // BrP_110.2 //
yatra prīto 'bhavad viṣṇoḥ śaṃbhus tat pippalaṃ viduḥ /
mahimānaṃ yasya vaktuṃ na kṣamo 'py ahināyakaḥ // BrP_110.3 //
cakreśvaro pippaleśo nāmadheyasya kāraṇam /
śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā // BrP_110.4 //
dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ /
tasya bhāryā mahāprājñā kulīnā ca pativratā // BrP_110.5 //
lopāmudreti yā khyātā svasā tasyā gabhastinī /
iti nāmnā ca vikhyātā vaḍaveti prakīrtitā // BrP_110.6 //
dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat /
dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ // BrP_110.7 //
bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ /
svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ // BrP_110.8 //
tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ /
ājagmur muniśārdūla yatrāgastyasya cāśramaḥ // BrP_110.9 //
tatra devāḥ samājagmū rudrādityās tathāśvinau /
indro viṣṇur yamo 'gniś ca jitvā daityān upāgatān // BrP_110.10 //
jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ /
dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ // BrP_110.11 //
dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak /
gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha // BrP_110.12 //
pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api /
dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ // BrP_110.13 //
āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ //* BrP_110.14 //
{devā ūcuḥ: }
kim adya durlabhaṃ loke ṛṣe 'smākaṃ bhaviṣyati /
tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ // BrP_110.15 //
etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama /
tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām // BrP_110.16 //
yat snehād ucyate 'smābhir avadhāraya tan mune /
jitvā daityān iha prāptā hatvā rākṣasapuṃgavān // BrP_110.17 //
vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ /
nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam // BrP_110.18 //
sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara /
svarge suradviṣo jñātvā sthāpitāni haranti ca // BrP_110.19 //
nayeyur āyudhānīti tathaiva ca rasātale /
tasmāt tavāśrame puṇye sthāpyante 'strāṇi mānada // BrP_110.20 //
naivātra kiṃcid bhayam asti vipra BrP_110.21a
na dānavebhyo rākṣasebhyaś ca ghoram BrP_110.21b
tvadājñayā rakṣitapuṇyadeśo BrP_110.21c
na vidyate tapasā te samānaḥ BrP_110.21d
jitārayo brahmavidāṃ variṣṭhaṃ BrP_110.22a
vayaṃ ca pūrvaṃ nihatā daityasaṃghāḥ BrP_110.22b
astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ BrP_110.22c
sthāpyaṃ sthānaṃ te samīpe munīśa BrP_110.22d
divyān bhogān kāminībhiḥ sametān BrP_110.23a
devodyāne nandane saṃbhajāmaḥ BrP_110.23b
tato yāmaḥ kṛtakāryāḥ sahendrāḥ BrP_110.23c
svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā BrP_110.23d
tvayā kṛtā jāyatāṃ tat praśādhi BrP_110.24a
samarthas tvaṃ rakṣaṇe dhāraṇe ca BrP_110.24b
{brahmovāca: }
tadvākyam ākarṇya dadhīcir evaṃ BrP_110.25a
vākyaṃ jagau vibudhān evam astu BrP_110.25b
nivāryamāṇaḥ priyaśīlayā striyā BrP_110.25c
kiṃ devakāryeṇa viruddhakāriṇā BrP_110.25d
ye jñātaśāstrāḥ paramārthaniṣṭhāḥ BrP_110.26a
saṃsāraceṣṭāsu gatānurāgāḥ BrP_110.26b
teṣāṃ parārthavyasanena kiṃ mune BrP_110.26c
yenātra vāmutra sukhaṃ na kiṃcit BrP_110.26d
devadviṣo dveṣam anuprayānti BrP_110.27a
datte sthāne vipravarya śṛṇuṣva BrP_110.27b
naṣṭe hṛte cāyudhānāṃ munīśa BrP_110.27c
kupyanti devā ripavas te bhavanti BrP_110.27d
tasmān nedaṃ vedavidāṃ variṣṭha BrP_110.28a
yuktaṃ dravye parakīye mamatvam BrP_110.28b
tāvac ca maitrī dravyabhāvaś ca tāvan BrP_110.28c
naṣṭe hṛte ripavas te bhavanti BrP_110.28d
ced asti śaktir dravyadāne tatas te BrP_110.29a
dātavyam evārthine kiṃ vicāryam BrP_110.29b
no cet santaḥ parakāryāṇi kuryur BrP_110.29c
vāgbhir manobhiḥ kṛtibhis tathaiva BrP_110.29d
parasvasaṃdhāraṇam etad eva BrP_110.30a
sadbhir nirastaṃ tyaja kānta sadyaḥ BrP_110.30b
{brahmovāca: }
evaṃ priyāyā vacanaṃ sa vipro BrP_110.31b
niśamya bhāryām idam āha subhrūm BrP_110.31b
{dadhīcir uvāca: }
purā surāṇām anumānya bhadre BrP_110.32a
netīti vāṇī na sukhaṃ mamaiti BrP_110.32b
{brahmovāca: }
śrutveritaṃ patyur iti priyāyāṃ BrP_110.33a
daivaṃ vinānyan na nṛṇāṃ samartham BrP_110.33b
tūṣṇīṃ sthitāyāṃ surasattamās te BrP_110.33c
saṃsthāpya cāstrāṇy atidīptimanti BrP_110.33d
natvā munīndraṃ yayur eva lokān BrP_110.34a
daityadviṣo nyastaśastrāḥ kṛtārthāḥ BrP_110.34b
gateṣu deveṣu munipravaryo BrP_110.34c
hṛṣṭo 'vasad bhāryayā dharmayuktaḥ BrP_110.34d
gate ca kāle hy ativiprayukte BrP_110.35a
daive varṣe saṃkhyayā vai sahasre BrP_110.35b
na te surā āyudhānāṃ munīśa BrP_110.35c
vācaṃ manaś cāpi tathaiva cakruḥ BrP_110.35d
dadhīcir apy āha gabhastim ojasā BrP_110.36a
devārayo māṃ dviṣatīha bhadre BrP_110.36b
na te surā netukāmā bhavanti BrP_110.36c
saṃsthāpitāny atra vadasva yuktam BrP_110.36d
sā cāha kāntaṃ vinayād uktam eva BrP_110.37a
tvaṃ jānīṣe nātha yad atra yuktam BrP_110.37b
daityā hariṣyanti mahāpravṛddhās BrP_110.37c
tapoyuktā balinaḥ svāyudhāni BrP_110.37d
tadastrarakṣārtham idaṃ sa cakre BrP_110.38a
mantrais tu saṃkṣālya jalaiś ca puṇyaiḥ BrP_110.38b
tad vāri sarvāstramayaṃ supuṇyaṃ BrP_110.38c
tejoyuktaṃ tac ca papau dadhīciḥ BrP_110.38d
nirvīryarūpāṇi tadāyudhāni BrP_110.39a
kṣayaṃ jagmuḥ kramaśaḥ kālayogāt BrP_110.39b
surāḥ samāgatya dadhīcim ūcur BrP_110.39c
mahābhayaṃ hy āgataṃ śātravaṃ naḥ BrP_110.39d
dadasva cāstrāṇi munipravīra BrP_110.40a
yāni tvadante nihitāni devaiḥ BrP_110.40b
dadhīcir apy āha surāribhītyā BrP_110.40c
anāgatyā bhavatāṃ cācireṇa BrP_110.40d
astrāṇi pītāni śarīrasaṃsthāny BrP_110.41a
uktāni yuktaṃ mama tad vadantu BrP_110.41b
śrutvā taduktaṃ vacanaṃ tu devāḥ BrP_110.41c
procus tam itthaṃ vinayāvanamrāḥ BrP_110.41d
astrāṇi dehīti ca vaktum etac BrP_110.42a
chakyaṃ na vānyat prativaktuṃ munīndra BrP_110.42b
vinā ca taiḥ paribhūyema nityaṃ BrP_110.42c
puṣṭārayaḥ kva prayāmo munīśa BrP_110.42d
na martyaloke na tale na nāke BrP_110.43a
vāsaḥ surāṇāṃ bhavitādya tāta BrP_110.43b
tvaṃ vipravaryas tapasā caiva yukto BrP_110.43c
nānyad vaktuṃ yujyate te purastāt BrP_110.43d
vipras tadovāca madasthisaṃsthāny BrP_110.44a
astrāṇi gṛhṇantu na saṃśayo 'tra BrP_110.44b
devās tam apy āhur anena kiṃ no hy BrP_110.44c
astrair hīnāḥ strītvam āptāḥ surendrāḥ BrP_110.44d
punas tadā cāha munipravīras BrP_110.45a
tyakṣye jīvān daihikān yogayuktaḥ BrP_110.45b
astrāṇi kurvantu madasthibhūtāny BrP_110.45c
anuttamāny uttamarūpavanti BrP_110.45d
kuruṣva cety āhur adīnasattvaṃ BrP_110.46a
dadhīcim ity uttaram agnikalpam BrP_110.46b
tadā tu tasya priyam īrayantī BrP_110.46c
na sāṃnidhye prātitheyī munīśa BrP_110.46d
te cāpi devās tām adṛṣṭvaiva śīghraṃ BrP_110.47a
tasyā bhītā vipram ūcuḥ kuruṣva BrP_110.47b
tatyāja jīvān dustyajān prītiyukto BrP_110.47c
yathāsukhaṃ deham imaṃ juṣadhvam BrP_110.47d
madasthibhiḥ prītimanto bhavantu BrP_110.48a
surāḥ sarve kiṃ tu dehena kāryam BrP_110.48b
{brahmovāca: }
ity uktvāsau baddhapadmāsanastho BrP_110.49a
nāsāgradattākṣiprakāśaprasannaḥ BrP_110.49b
vāyuṃ savahniṃ madhyamodghāṭayogān BrP_110.49c
nītvā śanair daharākāśagarbham BrP_110.49d
yad aprameyaṃ paramaṃ padaṃ yad BrP_110.50a
yad brahmarūpaṃ yad upāsitavyam BrP_110.50b
tatraiva vinyasya dhiyaṃ mahātmā BrP_110.50c
sāyujyatāṃ brahmaṇo 'sau jagāma BrP_110.50d
nirjīvatāṃ prāptam abhīkṣya devāḥ BrP_110.51a
kalevaraṃ tasya surāś ca samyak BrP_110.51b
tvaṣṭāram apy ūcur atitvarantaḥ BrP_110.51c
kuruṣva cāstrāṇi bahūni sadyaḥ BrP_110.51d
sa cāpi tān āha kathaṃ nu kāryaṃ BrP_110.52a
kalevaraṃ brāhmaṇasyeha devāḥ BrP_110.52b
bibhemi kartuṃ dāruṇaṃ cākṣamo 'haṃ BrP_110.52c
vidāritāny āyudhāny uttamāni BrP_110.52d
tadasthibhūtāni karomi sadyas BrP_110.53a
tato devā gāḥ samūcus tvarantaḥ BrP_110.53b
{devā ūcuḥ: }
vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ BrP_110.54a
gāvo devair āyudhārthaṃ kṣaṇena BrP_110.54b
dadhīcidehaṃ tu vidārya yūyam BrP_110.54c
asthīni śuddhāni prayacchatādya BrP_110.54d
{brahmovāca: }
tā devavākyāc ca tathaiva cakruḥ BrP_110.55a
saṃlihya cāsthīni daduḥ surāṇām BrP_110.55b
surās tvarā jagmur adīnasattvāḥ BrP_110.55c
svam ālayaṃ cāpi tathaiva gāvaḥ BrP_110.55d
kṛtvā tathāstrāṇi ca devatānāṃ BrP_110.56a
tvaṣṭā jagāmātha surājñayā tadā BrP_110.56b
tataś cirāc chīlavatī subhadrā BrP_110.56c
bhartuḥ priyā bālagarbhā tvarantī BrP_110.56d
kare gṛhītvā kalaśaṃ vāripūrṇam BrP_110.57a
umāṃ natvā phalapuṣpaiḥ sametya BrP_110.57b
agniṃ ca bhartāram athāśramaṃ ca BrP_110.57c
saṃdraṣṭukāmā hy ājagāmātha śīghram BrP_110.57d
āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ BrP_110.58a
nivārayām āsa tadolkapātaḥ BrP_110.58b
sā saṃbhramād āgatā cāśramaṃ svaṃ BrP_110.58c
naivāpaśyat tatra bhartāram agre BrP_110.58d
kva vā gataś ceti savismayā sā BrP_110.59a
papraccha cāgniṃ prātitheyī tadānīm BrP_110.59b
agnis tadovāca savistaraṃ tāṃ BrP_110.59c
devāgamaṃ yācanaṃ vai śarīre BrP_110.59d
asthnām upādānam atha prayāṇaṃ BrP_110.60a
śrutvā sarvaṃ duḥkhitā sā babhūva BrP_110.60b
duḥkhodvegāt sā papātātha pṛthvyāṃ BrP_110.60c
mandaṃ mandaṃ vahnināśvāsitā ca BrP_110.60d
{prātitheyy uvāca: }
śāpe 'marāṇāṃ tu nāhaṃ samarthā BrP_110.61a
agniṃ prāpsye kiṃ nu kāryaṃ bhaven me BrP_110.61b
{brahmovāca: }
kopaṃ ca duḥkhaṃ ca niyamya sādhvī BrP_110.62a
tadāvādīd dharmayuktaṃ ca bhartuḥ BrP_110.62b
{prātitheyy uvāca: }
utpadyate yat tu vināśi sarvaṃ BrP_110.63a
na śocyam astīti manuṣyaloke BrP_110.63b
govipradevārtham iha tyajanti BrP_110.63c
prāṇān priyān puṇyabhājo manuṣyāḥ BrP_110.63d
saṃsāracakre parivartamāne BrP_110.64a
dehaṃ samarthaṃ dharmayuktaṃ tv avāpya BrP_110.64b
priyān prāṇān devaviprārthahetos BrP_110.64c
te vai dhanyāḥ prāṇino ye tyajanti BrP_110.64d
prāṇāḥ sarve 'syāpi dehānvitasya BrP_110.65a
yātāro vai nātra saṃdehaleśaḥ BrP_110.65b
evaṃ jñātvā vipragodevadīnādy BrP_110.65c
arthaṃ cainān utsṛjantīśvarās te BrP_110.65d
nivāryamāṇo 'pi mayā prapannayā BrP_110.66a
cakāra devāstraparigrahaṃ saḥ BrP_110.66b
manogataṃ vetty athavā vidhātuḥ BrP_110.66c
ko martyalokātigaceṣṭitasya BrP_110.66d
{brahmovāca: }
ity evam uktvāpūjya cāgnīn yathāvad BrP_110.67a
bhartus tvacā lomabhiḥ sā viveśa BrP_110.67b
garbhasthitaṃ bālakaṃ prātitheyī BrP_110.67c
kukṣiṃ vidāryātha kare gṛhītvā BrP_110.67d
natvā ca gaṅgāṃ bhuvam āśramaṃ ca BrP_110.68a
vanaspatīn oṣadhīr āśramasthān BrP_110.68b
{prātitheyy uvāca: }
pitrā hīno bandhubhir gotrajaiś ca BrP_110.69a
mātrā hīno bālakaḥ sarva eva BrP_110.69b
rakṣantu sarve 'pi ca bhūtasaṃghās BrP_110.69c
tathauṣadhyo bālakaṃ lokapālāḥ BrP_110.69d
ye bālakaṃ mātṛpitṛprahīṇaṃ BrP_110.70a
sanirviśeṣaṃ svatanuprarūḍhaiḥ BrP_110.70b
paśyanti rakṣanti ta eva nūnaṃ BrP_110.70c
brahmādikānām api vandanīyāḥ BrP_110.70d
{brahmovāca: }
ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā /
pippalānāṃ samīpe tu nyasya bālaṃ namasya ca // BrP_110.71 //
agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā /
viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau // BrP_110.72 //
ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ /
putravat poṣitā yena ṛṣiṇā ca dadhīcinā // BrP_110.73 //
vinā tena na jīvāmas tayā mātrā vinā tathā /
mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam // BrP_110.74 //
{vṛkṣā ūcuḥ: }
svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam /
ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ // BrP_110.75 //
dadhīciḥ prātitheyī vā vīkṣate 'smān yathā purā /
tathā pitā na mātā vā dhig asmān pāpino vayam // BrP_110.76 //
asmākam api sarveṣām ataḥ prabhṛti niścitam /
bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ // BrP_110.77 //
{brahmovāca: }
evam uktvā tadauṣadhyo vanaspatisamanvitāḥ /
somaṃ rājānam abhyetya yācire 'mṛtam uttamam // BrP_110.78 //
sa cāpi dattavāṃs tebhyaḥ somo 'mṛtam anuttamam /
dadur bālāya te cāpi amṛtaṃ suravallabham // BrP_110.79 //
sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī /
pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ /
pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ // BrP_110.80 //
{pippalāda uvāca: }
mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ /
bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate /
vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān // BrP_110.81 //
{brahmovāca: }
vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam /
dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam // BrP_110.82 //
asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram /
śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi // BrP_110.83 //
āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ /
āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn // BrP_110.84 //
{pippalāda uvāca: }
pitṛhantṝn haniṣye 'haṃ nānyathā jīvituṃ kṣamaḥ /
pitur mitrāṇi śatrūṃś ca tathā putro 'nuvartate // BrP_110.85 //
sa eva putro yo 'nyas tu putrarūpo ripuḥ smṛtaḥ /
vadanti pitṛmitrāṇi tārayanty ahitān api // BrP_110.86 //
{brahmovāca: }
vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ /
bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan /
śrutvā somo 'pi taṃ bālaṃ pippalādam abhāṣata // BrP_110.87 //
{soma uvāca: }
gṛhāṇa vidyāṃ vidhivat samagrāṃ BrP_110.88a
tapaḥsamṛddhiṃ ca śubhāṃ ca vācam BrP_110.88b
śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ BrP_110.88c
saṃprāpsyase putra madājñayā tvam BrP_110.88d
{brahmovāca: }
pippalādas tam apy āha oṣadhīśaṃ vinītavat //* BrP_110.89 //
{pippalāda uvāca: }
sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim /
na karomy atra yāvac ca tasmāt tat prathamaṃ vada // BrP_110.90 //
yasmin deśe yatra kāle yasmin deve ca mantrake /
yatra tīrthe ca sidhyeta matsaṃkalpaḥ surottama // BrP_110.91 //
{brahmovāca: }
candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā /
sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ // BrP_110.92 //
sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram /
bālo 'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā // BrP_110.93 //
{candra uvāca: }
gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram /
prasannas tu taveśāno hy alpāyāsena vatsaka // BrP_110.94 //
prīto bhaven mahādevaḥ sākṣāt kāruṇikaḥ śivaḥ /
āste sākṣātkṛtaḥ śaṃbhur viṣṇunā prabhaviṣṇunā // BrP_110.95 //
varaṃ ca dattavān viṣṇoś cakraṃ ca tridaśārcitam /
gaccha tatra mahābuddhe daṇḍake gautamīṃ nadīm // BrP_110.96 //
cakreśvaraṃ nāma tīrthaṃ jānanty oṣadhayas tu tat /
taṃ gatvā stuhi deveśaṃ sarvabhāvena śaṃkaram /
sa te prītamanās tāta sarvān kāmān pradāsyati // BrP_110.97 //
{brahmovāca: }
tad rājavacanād brahman pippalādo mahāmuniḥ /
ājagāma jagannātho yatra rudraḥ sa cakradaḥ // BrP_110.98 //
taṃ bālaṃ kṛpayāviṣṭāḥ pippalāḥ svāśramān yayuḥ /
godāvaryāṃ tataḥ snātvā natvā tribhuvaneśvaram /
tuṣṭāva sarvabhāvena pippalādaḥ śivaṃ śuciḥ // BrP_110.99 //
{pippalāda uvāca: }
sarvāṇi karmāṇi vihāya dhīrās BrP_110.100a
tyaktaiṣaṇā nirjitacittavātāḥ BrP_110.100b
yaṃ yānti muktyai śaraṇaṃ prayatnāt BrP_110.100c
tam ādidevaṃ praṇamāmi śaṃbhum BrP_110.100d
yaḥ sarvasākṣī sakalāntarātmā BrP_110.101a
sarveśvaraḥ sarvakalānidhānam BrP_110.101b
vijñāya maccittagataṃ samastaṃ BrP_110.101c
sa me smarāriḥ karuṇāṃ karotu BrP_110.101d
digīśvarāñ jitya surārcitasya BrP_110.102a
kailāsam āndolayataḥ purāreḥ BrP_110.102b
aṅguṣṭhakṛtyaiva rasātalād adho BrP_110.102c
gatasya tasyaiva daśānanasya BrP_110.102d
ālūnakāyasya giraṃ niśamya BrP_110.103a
vihasya devyā saha dattam iṣṭam BrP_110.103b
tasmai prasannaḥ kupito 'pi tadvad BrP_110.103c
ayuktadātāsi maheśvara tvam BrP_110.103d
sautrāmaṇīm ṛddhim adhaḥ sa cakre BrP_110.104a
yo 'rcāṃ harau nityam atīva kṛtvā BrP_110.104b
bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ BrP_110.104c
ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ BrP_110.104d
jitvā ripūn devagaṇān prapūjya BrP_110.105a
guruṃ namaskartum agād viśākhaḥ BrP_110.105b
cukopa dṛṣṭvā gaṇanātham ūḍham BrP_110.105c
aṅke tam āropya jahāsa somaḥ BrP_110.105d
īśāṅkarūḍho 'pi śiśusvabhāvān BrP_110.106a
na mātur aṅkaṃ pramumoca bālaḥ BrP_110.106b
kruddhaṃ sutaṃ bodhitum apy aśaktas BrP_110.106c
tato 'rdhanāritvam avāpa somaḥ BrP_110.106d
{brahmovāca: }
tataḥ svayaṃbhūḥ suprītaḥ pippalādam abhāṣata //* BrP_110.107 //
{śiva uvāca: }
varaṃ varaya bhadraṃ te pippalāda yathepsitam //* BrP_110.108 //
{pippalāda uvāca: }
hato devair mahādeva pitā mama mahāyaśāḥ /
adāmbhikaḥ satyavādī tathā mātā pativratā // BrP_110.109 //
devebhyaś ca tayor nāśaṃ śrutvā nātha savistaram /
duḥkhakopasamāviṣṭo nāhaṃ jīvitum utsahe // BrP_110.110 //
tasmān me dehi sāmarthyaṃ nāśayeyaṃ surān yathā /
avadhyasevyas trailokye tvam eva śaśiśekhara // BrP_110.111 //
{īśvara uvāca: }
tṛtīyaṃ nayanaṃ draṣṭuṃ yadi śaknoṣi me 'nagha /
tataḥ samartho bhavitā devāṃś chedayituṃ bhavān // BrP_110.112 //
{brahmovāca: }
tato draṣṭuṃ manaś cakre tṛtīyaṃ locanaṃ vibhoḥ /
na śaśāka tadovāca na śakto 'smīti śaṃkaram // BrP_110.113 //
{īśvara uvāca: }
kiṃcit kuru tapo bāla yadā drakṣyasi locanam /
tṛtīyaṃ tvaṃ tadābhīṣṭaṃ prāpsyase nātra saṃśayaḥ // BrP_110.114 //
{brahmovāca: }
etac chrutveśānavākyaṃ tapase kṛtaniścayaḥ /
dadhīcisūnur dharmātmā tatraiva bahulāḥ samāḥ // BrP_110.115 //
śivadhyānaikanirato bālo 'pi balavān iva /
pratyahaṃ prātar utthāya snātvā natvā gurūn kramāt // BrP_110.116 //
sukhāsīno manaḥ kṛtvā suṣumnāyām ananyadhīḥ /
hastasvastikam āropya nābhau vismṛtasaṃsṛtiḥ // BrP_110.117 //
sthānāt sthānāntarotkarṣān vidadhyau śāṃbhavaṃ mahaḥ /
dadarśa cakṣur devasya tṛtīyaṃ pippalāśanaḥ /
kṛtāñjalipuṭo bhūtvā vinīta idam abravīt // BrP_110.118 //
{pippalāda uvāca: }
śaṃbhunā devadevena varo dattaḥ purā mama /
tārtīyacakṣuṣo jyotir yadā paśyasi tatkṣaṇāt // BrP_110.119 //
sarvaṃ te prārthitaṃ sidhyed ity āha tridaśeśvaraḥ /
tasmād ripuvināśāya hetubhūtāṃ prayaccha me // BrP_110.120 //
tadaiva pippalāḥ procur vaḍavāpi mahādyute /
mātā tava prātitheyī vadanty evaṃ divaṃ gatā // BrP_110.121 //
parābhidrohaniratā vismṛtātmahitā narāḥ /
itas tato bhrāntacittāḥ patanti narakāvaṭe // BrP_110.122 //
tan mātṛvacanaṃ śrutvā kupitaḥ pippalāśanaḥ /
abhimāne jvalaty antaḥ sādhuvādo nirarthakaḥ // BrP_110.123 //
dehi dehīti taṃ prāha kṛtyā netravinirgatā /
vaḍaveti smaran vipraḥ kṛtyāpi vaḍavākṛtiḥ // BrP_110.124 //
sarvasattvavināśāya prabhūtānalagarbhiṇī /
gabhastinī bālagarbhā yā mātā pippalāśinaḥ // BrP_110.125 //
taddhyānayogāt tu jātā kṛtyā sānalagarbhiṇī /
utpannā sā mahāraudrā mṛtyujihveva bhīṣaṇā // BrP_110.126 //
avocat pippalādaṃ taṃ kiṃ kṛtyaṃ me vadasva tat /
pippalādo 'pi tāṃ prāha devān khāda ripūn mama // BrP_110.127 //
jagrāha sā tathety uktvā pippalādaṃ purasthitam /
sa prāha kim idaṃ kṛtye sā cāpy āha tvayoditam // BrP_110.128 //
devaiś ca nirmitaṃ dehaṃ tato bhītaḥ śivaṃ yayau /
tuṣṭāva devaṃ sa muniḥ kṛtyāṃ prāha tadā śivaḥ // BrP_110.129 //
{śiva uvāca: }
yojanāntaḥsthitāñ jīvān na gṛhāṇa madājñayā /
tasmād yāhi tato dūraṃ kṛtye kṛtyaṃ tataḥ kuru // BrP_110.130 //
{brahmovāca: }
tīrthāt tu pippalāt pūrvaṃ yāvad yojanasaṃkhyayā /
prātiṣṭhad vaḍavārūpā kṛtyā sā ṛṣinirmitā // BrP_110.131 //
tasyāṃ jāto mahān agnir lokasaṃharaṇakṣamaḥ /
taṃ dṛṣṭvā vibudhāḥ sarve trastāḥ śaṃbhum upāgaman // BrP_110.132 //
cakreśvaraṃ pippaleśaṃ pippalādena toṣitam /
stuvanto bhītamanasaḥ śaṃbhum ūcur divaukasaḥ // BrP_110.133 //
{devā ūcuḥ: }
rakṣasva śaṃbho kṛtyāsmān bādhate tadbhavānalaḥ /
śaraṇaṃ bhava sarveśa bhītānām abhayaprada // BrP_110.134 //
sarvataḥ paribhūtānām ārtānāṃ śrāntacetasām /
sarveṣām eva jantūnāṃ tvam eva śaraṇaṃ śiva // BrP_110.135 //
ṛṣiṇābhyarthitā kṛtyā tvaccakṣurvahninirgatā /
sā jighāṃsati lokāṃs trīṃs tvaṃ nas trātā na cetaraḥ // BrP_110.136 //
{brahmovāca: }
tān abravīj jagannātho yojanāntarnivāsinaḥ /
na bādhate tv asau kṛtyā tasmād yūyam aharniśam /
ihaivāsadhvam amarās tasyā vo na bhayaṃ bhavet // BrP_110.137 //
{brahmovāca: }
punar ūcuḥ sureśānaṃ tvayā dattaṃ triviṣṭapam /
tat tyaktvātra kathaṃ nātha vatsyāmas tridaśārcita // BrP_110.138 //
{brahmovāca: }
devānāṃ vacanaṃ śrutvā śivo vākyam athābravīt //* BrP_110.140 //
{śiva uvāca: }
devo 'sau viśvataścakṣur yo devo viśvatomukhaḥ /
yo raśmibhis tu dhamate nityaṃ yo janako mataḥ // BrP_110.141 //
sa sūrya eka evātra sākṣād rūpeṇa sarvadā /
sthitiṃ karotu tanmūrtau bhaviṣyanty akhilāḥ sthitāḥ // BrP_110.142 //
{brahmovāca: }
tatheti śaṃbhuvacanāt pārijātataros tadā /
devā divākaraṃ cakrus tvaṣṭā bhāskaram abravīt // BrP_110.143 //
{tvaṣṭovāca: }
ihaivāssva jagatsvāmin rakṣemān vibudhān svayam /
svāṃśaiś ca vayam apy atra tiṣṭhāmaḥ śaṃbhusaṃnidhau // BrP_110.144 //
cakreśvarasya parito yāvad yojanasaṃkhyayā /
gaṅgāyā ubhayaṃ tīram āsādyāsan surottamāḥ // BrP_110.145 //
aṅgulyardhārdhamātraṃ tu gaṅgātīraṃ samāśritāḥ /
tisraḥ koṭyas tathā pañca śatāni munisattama /
tīrthānāṃ tatra vyuṣṭiṃ ca kaḥ śṛṇoti bravīti vā // BrP_110.146 //
{brahmovāca: }
tataḥ suragaṇāḥ sarve vinītāḥ śivam abruvan //* BrP_110.147 //
{devā ūcuḥ: }
pippalādaṃ sureśāna śamaṃ naya jaganmaya //* BrP_110.148 //
{brahmovāca: }
om ity uktvā jagannāthaḥ pippalādam avocata //* BrP_110.149 //
{śiva uvāca: }
nāśiteṣv api deveṣu pitā te nāgamiṣyati /
dattāḥ pitrā tava prāṇā devānāṃ kāryasiddhaye // BrP_110.150 //
dīnārtakaruṇābandhuḥ ko hi tādṛgbhave bhavet /
tathā yātā divaṃ tāta tava mātā pativratā // BrP_110.151 //
samā kāpy atra matayā lopāmudrāpy arundhatī /
yad asthibhiḥ surāḥ sarve jayinaḥ sukhinaḥ sadā // BrP_110.152 //
tenāvāptaṃ yaśaḥ sphītaṃ tava mātrākṣayaṃ kṛtam /
tvayā putreṇa sarvatra nātaḥ parataraṃ kṛtam // BrP_110.153 //
tvatpratāpabhayāt svargāc cyutāṃs tvaṃ pātum arhasi /
kāṃdiśīkāṃs tava bhayād amarāṃs trātum arhasi /
nārtatrāṇād abhyadhikaṃ sukṛtaṃ kvāpi vidyate // BrP_110.154 //
yāvad yaśaḥ sphurati cāru manuṣyaloke BrP_110.155a
ahāni tāvanti divaṃ gatasya BrP_110.155b
dine dine varṣasaṃkhyā parasmiṃl BrP_110.155c
loke vāso jāyate nirvikāraḥ BrP_110.155d
mṛtās ta evātra yaśo na yeṣām BrP_110.156a
andhās ta eva śrutavarjitā ye BrP_110.156b
ye dānaśīlā na napuṃsakās te BrP_110.156c
ye dharmaśīlā na ta eva śocyāḥ BrP_110.156d
{brahmovāca: }
bhāṣitaṃ devadevasya śrutvā śānto 'bhavan muniḥ /
kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt // BrP_110.157 //
{pippalāda uvāca: }
vāgbhir manobhiḥ kṛtibhiḥ kadācin BrP_110.158a
mamopakurvanti hite ratā ye BrP_110.158b
tebhyo hitārthaṃ tv iha cāpareṣāṃ BrP_110.158c
somaṃ namasyāmi surādipūjyam BrP_110.158d
saṃrakṣito yair abhivardhitaś ca BrP_110.159a
samānagotraś ca samānadharmā BrP_110.159b
teṣām abhīṣṭāni śivaḥ karotu BrP_110.159c
bālendumauliṃ praṇato 'smi nityam BrP_110.159d
yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho /
tannāmnā jāyatāṃ tīrthaṃ devadeva jagattraye // BrP_110.160 //
yaśas tu teṣāṃ bhavitā tebhyo 'ham anṛṇas tataḥ /
yāni kṣetrāṇi devānāṃ yāni tīrthāni bhūtale // BrP_110.161 //
tebhyo yad idam adhikam anumanyantu devatāḥ /
tataḥ kṣame 'haṃ devānām aparādhaṃ nirañjanaḥ // BrP_110.162 //
{brahmovāca: }
tataḥ samakṣaṃ surasākṣarāṃ giraṃ BrP_110.163a
sahasracakṣuḥpramukhāṃs tathāgrataḥ BrP_110.163b
uvāca devā api menire vaco BrP_110.163c
dadhīciputroditam ādareṇa BrP_110.163d
bālasya buddhiṃ vinayaṃ ca vidyāṃ BrP_110.164a
śauryaṃ balaṃ sāhasaṃ satyavācam BrP_110.164b
pitror bhaktiṃ bhāvaśuddhiṃ viditvā BrP_110.164c
tadāvādīc chaṃkaraḥ pippalādam BrP_110.164d
{śaṃkara uvāca: }
vatsa yad vai priyaṃ kāmaṃ yac cāpi suravallabham /
prāpsyase vada kalyāṇaṃ nānyathā tvaṃ manaḥ kṛthāḥ // BrP_110.165 //
{pippalāda uvāca: }
ye gaṅgāyām āplutā dharmaniṣṭhāḥ BrP_110.166a
saṃpaśyanti tvatpadābjaṃ maheśa BrP_110.166b
sarvān kāmān āpnuvantu prasahya BrP_110.166c
dehānte te padam āyāntu śaivam BrP_110.166d
tātaḥ prāptas tvatpadaṃ cāmbikā me BrP_110.167a
nātha prāptā pippalaś cāmarāś ca BrP_110.167b
sukhaṃ prāptā nāthanāthaṃ vilokya BrP_110.167c
tvāṃ paśyeyus tvatpadaṃ te prayāntu BrP_110.167d
{brahmovāca: }
tathety uktvā pippalādaṃ devadevo maheśvaraḥ /
abhinandya ca taṃ devaiḥ sārdhaṃ vākyam athābravīt // BrP_110.168 //
devā api mudā yuktā nirbhayās tatkṛtād bhayāt /
idam ūcuḥ sarva eva dādhīcaṃ śivasaṃnidhau // BrP_110.169 //
{devā ūcuḥ: }
surāṇāṃ yad abhīṣṭaṃ ca tvayā kṛtam asaṃśayam /
pālitā devadevasya ājñā trailokyamaṇḍanī // BrP_110.170 //
yācitaṃ ca tvayā pūrvaṃ parārthaṃ nātmane dvija /
tasmād anyatamaṃ brūhi kiṃcid dāsyāmahe vayam // BrP_110.171 //
{brahmovāca: }
punaḥ punas tad evocuḥ surasaṃghā dvijottamam /
kṛtāñjalipuṭaḥ pūrvaṃ natvā śaṃbhusurān idam /
uvāca pippalādaś ca umāṃ natvā ca pippalān // BrP_110.172 //
{pippalāda uvāca: }
pitarau draṣṭukāmo 'smi sadā me śabdagocarau /
te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ // BrP_110.173 //
śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ /
indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ // BrP_110.174 //
parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam /
paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam // BrP_110.175 //
durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim /
durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit // BrP_110.176 //
nopapadyeta sulabhaṃ matto nānyo 'sti pāpakṛt /
tayor darśanamātraṃ ca yadi prāpsye surottamāḥ // BrP_110.177 //
manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati /
pitarau ye na paśyanti samutpannā na saṃsṛtau /
teṣāṃ mahāpātakānāṃ kaḥ saṃkhyāṃ kartum īśvaraḥ // BrP_110.178 //
{brahmovāca: }
tad ṛṣer vacanaṃ śrutvā mithaḥ saṃmantrya te surāḥ /
vimānavaram ārūḍhau pitarau daṃpatī śubhau // BrP_110.179 //
tava saṃdarśanākāṅkṣau drakṣyase vādya niścitam /
viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya // BrP_110.180 //
paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ /
vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau // BrP_110.181 //
tava saṃdarśanākāṅkṣau pitarau daṃpatī śubhau /
vījyamānau surastrībhiḥ stūyamānau ca kiṃnaraiḥ // BrP_110.182 //
dṛṣṭvā sa mātāpitarau nanāma śivasaṃnidhau /
harṣabāṣpāśrunayanau sa kathaṃcid uvāca tau // BrP_110.183 //
{putra uvāca: }
tārayanty eva pitarāv anye putrāḥ kulodvahāḥ /
ahaṃ tu mātur udare kevalaṃ bhedakāraṇam /
evaṃbhūto 'pi tau mohāt paśyeyam atidurmatiḥ // BrP_110.184 //
{brahmovāca: }
tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ /
devāś ca mātāpitarau pippalādam athābruvan // BrP_110.185 //
dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam /
sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā /
tvayā putreṇa sallokā na kṣīyante kadācana // BrP_110.186 //
{brahmovāca: }
puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani /
jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune // BrP_110.187 //
āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā /
śaṃbhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt // BrP_110.188 //
{dadhīcir uvāca: }
prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya /
putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān /
kṛtakṛtyas tato vatsa ākramasva ciraṃ divam // BrP_110.189 //
{brahmovāca: }
karomy evam iti prāha dadhīciṃ pippalāśanaḥ /
dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ // BrP_110.190 //
anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat /
devā apy ūcire sarve pippalādaṃ sasaṃbhramāḥ // BrP_110.191 //
{devā ūcuḥ: }
kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam //* BrP_110.192 //
{brahmovāca: }
pippalādas tu tān āha na śakto 'haṃ nivāraṇe /
asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām // BrP_110.193 //
māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati /
tām eva gatvā vibudhāḥ procus te śāntikāraṇam // BrP_110.194 //
analaṃ ca yathāprīti te ubhe nety avocatām /
sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā // BrP_110.195 //
tathā ca matprasūto 'gnir anyathā tat kathaṃ bhavet /
mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā // BrP_110.196 //
sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate /
mayā saṃmantrya te devāḥ punar ūcur ubhāv api // BrP_110.197 //
bhakṣayetām ubhau sarvaṃ yathānukramatas tathā /
vaḍavāpi surān evam uvāca śṛṇu nārada // BrP_110.198 //
{vaḍavovāca: }
bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ //* BrP_110.199 //
{brahmovāca: }
vaḍavā sā nadī jātā gaṅgayā saṃgatā mune /
tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ /
tam āhur amarā vahniṃ bhūtānām ādito viduḥ // BrP_110.200 //
{surā ūcuḥ: }
āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān /
tatrāpy apāṃpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru /
yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham // BrP_110.201 //
{brahmovāca: }
analas tv amarān āha āpas tatra kathaṃ tv aham /
vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat // BrP_110.202 //
bhavanta eva te 'py āhuḥ kathaṃ te 'gne gatir bhavet /
agnir apy āha tān devān kanyā māṃ guṇaśālinī // BrP_110.203 //
hiraṇyakalaśe sthāpya nayed yatra gatir mama /
tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm // BrP_110.204 //
{devā ūcuḥ: }
nayainam analaṃ śīghraṃ śirasā varuṇālayam //* BrP_110.205 //
{brahmovāca: }
sarasvatī surān āha naikā śaktā ca dhāraṇe /
yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam // BrP_110.206 //
sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā /
narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak // BrP_110.207 //
tābhiḥ samanvitovāha hiraṇyakalaśe 'nalam /
saṃsthāpya śirasādhārya tā jagmur varuṇālayam // BrP_110.208 //
saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ /
adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ // BrP_110.209 //
prāpayām āsur analaṃ pañcanadyaḥ sarasvatī /
adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ // BrP_110.210 //
tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam //* BrP_110.211 //
{devā ūcuḥ: }
asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā //* BrP_110.212 //
{brahmovāca: }
śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ /
devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ // BrP_110.213 //
prakṣālitāni cāsthīni ṛṣidehabhavāny atha /
tāni prakṣālanād eva tatra prāptāni pūtatām // BrP_110.214 //
yatra devā muktapāpās tat tīrthaṃ pāpanāśanam /
tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam // BrP_110.215 //
gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam /
tatra snānān mahābuddhir gomedhaphalam āpnuyāt // BrP_110.216 //
yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada /
pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam // BrP_110.217 //
bhasmāsthinakharomāṇi prāṇino yasya kasyacit /
tatra tīrthe saṃkrameran yāvac candrārkatārakam // BrP_110.218 //
svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ /
tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada /
tataḥ pūtāḥ suragaṇā gāvaḥ śaṃbhum athābruvan // BrP_110.219 //
{gosurā ūcuḥ: }
yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ /
asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ // BrP_110.220 //
bhaveyur jagatām īśa tad anujñātum arhasi /
sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ // BrP_110.221 //
divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ /
yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam /
suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam // BrP_110.222 //
{brahmovāca: }
āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ /
pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam // BrP_110.223 //
pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān /
kṣetrādhipatye saṃsthāpya pūjayām āsa śaṃkaram // BrP_110.224 //
dadhīcisūnur munir ugratejā BrP_110.225a
avāpya bhāryāṃ gautamasyātmajāṃ ca BrP_110.225b
putrān athāvāpya śriyaṃ yaśaś ca BrP_110.225c
suhṛjjanaiḥ svargam avāpa dhīraḥ BrP_110.225d
tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate /
sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam // BrP_110.226 //
kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt /
cakreśvaraḥ pippaleśo devadevasya nāmanī // BrP_110.227 //
sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt /
sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite /
pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham // BrP_110.228 //
itīdam ākhyānam atīva puṇyaṃ BrP_110.229a
paṭheta vā yaḥ śṛṇuyāt smared vā BrP_110.229b
sa dīrghajīvī dhanavān dharmayuktaś BrP_110.229c
cānte smarañ śaṃbhum upaiti nityam BrP_110.229d
{brahmovāca: }
nāgatīrtham iti khyātaṃ sarvakāmapradaṃ śubham /
yatra nāgeśvaro devaḥ śṛṇu tasyāpi vistaram // BrP_111.1 //
pratiṣṭhānapure rājā śūrasena iti śrutaḥ /
somavaṃśabhavaḥ śrīmān matimān guṇasāgaraḥ // BrP_111.2 //
putrārthaṃ sa mahāyatnam akarot priyayā saha /
tasya putraś cirād āsīt sarpo vai bhīṣaṇākṛtiḥ // BrP_111.3 //
putraṃ taṃ gopayām āsa śūraseno mahīpatiḥ /
rājñaḥ putraḥ sarpa iti na kaścid vindate janaḥ // BrP_111.4 //
antarvartī paro vāpi mātaraṃ pitaraṃ vinā /
dhātreyy api na jānāti nāmātyo na purohitaḥ // BrP_111.5 //
taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ sabhāryo nṛpasattamaḥ /
saṃtāpaṃ nityam āpnoti sarpād varam aputratā // BrP_111.6 //
etad asti mahāsarpo vakti nityaṃ manuṣyavat /
sa sarpaḥ pitaraṃ prāha kuru cūḍām api kriyām // BrP_111.7 //
tathopanayanaṃ cāpi vedādhyayanam eva ca /
yāvad vedaṃ na cādhīte tāvac chūdrasamo dvijaḥ // BrP_111.8 //
{brahmovāca: }
etac chrutvā putravacaḥ śūraseno 'tiduḥkhitaḥ /
brāhmaṇaṃ kaṃcanānīya saṃskārādi tadākarot /
adhītavedaḥ sarpo 'pi pitaraṃ cābravīd idam // BrP_111.9 //
{sarpa uvāca: }
vivāhaṃ kuru me rājan strīkāmo 'haṃ nṛpottama /
anyathāpi ca kṛtyaṃ te na sidhyed iti me matiḥ // BrP_111.10 //
janayitvātmajān veda- vidhinākhilasaṃskṛtīḥ /
na kuryād yaḥ pitā tasya narakān nāsti niṣkṛtiḥ // BrP_111.11 //
{brahmovāca: }
vismitaḥ sa pitā prāha sutaṃ tam uragākṛtim //* BrP_111.12 //
{śūrasena uvāca: }
yasya śabdād api trāsaṃ yānti śūrāś ca pūruṣāḥ /
tasmai kanyāṃ tu ko dadyād vada putra karomi kim // BrP_111.13 //
{brahmovāca: }
tat pitur vacanaṃ śrutvā sarpaḥ prāha vicakṣaṇaḥ //* BrP_111.14 //
{sarpa uvāca: }
vivāhā bahavo rājan rājñāṃ santi janeśvara /
prasahyāharaṇaṃ cāpi śastrair vaivāha eva ca // BrP_111.15 //
jāte vivāhe putrasya pitāsau kṛtakṛd bhavet /
no ced atraiva gaṅgāyāṃ mariṣye nātra saṃśayaḥ // BrP_111.16 //
{brahmovāca: }
tat putraniścayaṃ jñātvā aputro nṛpasattamaḥ /
vivāhārtham amātyāṃs tān āhūyedaṃ vaco 'bravīt // BrP_111.17 //
{śūrasena uvāca: }
nāgeśvaro mama suto yuvarājo guṇākaraḥ /
guṇavān matimāñ śūro durjayaḥ śatrutāpanaḥ // BrP_111.18 //
rathe nāge sa dhanuṣi pṛthivyāṃ nopamīyate /
vivāhas tasya kartavyo hy ahaṃ vṛddhas tathaiva ca // BrP_111.19 //
rājyabhāraṃ sute nyasya niścinto 'haṃ bhavāmy ataḥ /
na dārasaṃgraho yāvat tāvat putro mama priyaḥ // BrP_111.20 //
bālabhāvaṃ no jahāti tasmāt sarve 'numanya ca /
vivāhāyātha kurvantu yatnaṃ mama hite ratāḥ // BrP_111.21 //
na me kācit tadā cintā kṛtodvāho yadātmajaḥ /
sute nyastabharā yānti kṛtinas tapase vanam // BrP_111.22 //
{brahmovāca: }
amātyā rājavacanaṃ śrutvā sarve vinītavat /
ūcuḥ prāñjalayo harṣād rājānaṃ bhūritejasam // BrP_111.23 //
{amātyā ūcuḥ: }
tava putro guṇajyeṣṭhas tvaṃ ca sarvatra viśrutaḥ /
vivāhe tava putrasya kiṃ mantryaṃ kiṃ tu cintyate // BrP_111.24 //
{brahmovāca: }
amātyeṣu tathokteṣu gambhīro nṛpasattamaḥ /
putraṃ sarpaṃ tv amātyānāṃ na cākhyāti na te viduḥ // BrP_111.25 //
rājā punas tān uvāca kā syāt kanyā guṇādhikā /
mahāvaṃśabhavaḥ śrīmān ko rājā syād guṇāśrayaḥ // BrP_111.26 //
saṃbandhayogyaḥ śūraś ca yatsaṃbandhaḥ praśasyate /
tad rājavacanaṃ śrutvā amātyānāṃ mahāmatiḥ // BrP_111.27 //
kulīnaḥ sādhur atyantaṃ rājakāryahite rataḥ /
rājño matiṃ viditvā tu iṅgitajño 'bravīd idam // BrP_111.28 //
{amātya uvāca: }
pūrvadeśe mahārāja vijayo nāma bhūpatiḥ /
vājivāraṇaratnānāṃ yasya saṃkhyā na vidyate // BrP_111.29 //
aṣṭau putrā maheṣvāsā mahārājasya dhīmataḥ /
teṣāṃ svasā bhogavatī sākṣāl lakṣmīr ivāparā /
tava putrasya yogyā sā bhāryā rājan mayoditā // BrP_111.30 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā rājā taṃ pratyabhāṣata //* BrP_111.31 //
{rājovāca: }
sutā tasya kathaṃ me 'sya sutasya syād vadasva tat //* BrP_111.32 //
{vṛddhāmātya uvāca: }
lakṣito 'si mahārāja yat te manasi vartate /
yac chūrasena kṛtyaṃ syād anujānīhi māṃ tataḥ // BrP_111.33 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā bhūṣaṇācchādanoktibhiḥ /
saṃpūjya preṣayām āsa mahatyā senayā saha // BrP_111.34 //
sa pūrvadeśam āgatya mahārājaṃ sametya ca /
saṃpūjya vividhair vākyair upāyair nītisaṃbhavaiḥ // BrP_111.35 //
mahārājasutāyāś ca bhogavatyā mahāmatiḥ /
śūrasenasya nṛpateḥ sūnor nāgasya dhīmataḥ // BrP_111.36 //
vivāhāyākarot saṃdhiṃ mithyāmithyāvacouktibhiḥ /
pūjayām āsa nṛpatiṃ bhūṣaṇācchādanādibhiḥ // BrP_111.37 //
avāpya pūjāṃ nṛpatir dadāmīty avadat tadā /
tata āgatya rājñe 'sau vṛddhāmātyo mahāmatiḥ // BrP_111.38 //
śūrasenāya tad vṛttaṃ vaivāhikam avedayat /
tato bahutithe kāle vṛddhāmātyo mahāmatiḥ // BrP_111.39 //
punar balena mahatā vastrālaṃkārabhūṣitaḥ /
jagāma tarasā sarvair anyaiś ca sacivair vṛtaḥ // BrP_111.40 //
vivāhāya mahāmātyo mahārājāya buddhimān /
sarvaṃ provāca vṛddho 'sāv amātyaḥ sacivair vṛtaḥ // BrP_111.41 //
{vṛddhāmātya uvāca: }
atrāgantuṃ na cāyāti śūrasenasya bhūpateḥ /
putro nāga iti khyāto buddhimān guṇasāgaraḥ // BrP_111.42 //
kṣatriyāṇāṃ vivāhāś ca bhaveyur bahudhā nṛpa /
tasmāc chastrair alaṃkārair vivāhaḥ syān mahāmate // BrP_111.43 //
kṣatriyā brāhmaṇāś caiva satyāṃ vācaṃ vadanti hi /
tasmāc chastrair alaṃkārair vivāhas tv anumanyatām // BrP_111.44 //
{brahmovāca: }
vṛddhāmātyavacaḥ śrutvā vijayo rājasattamaḥ /
mene vākyaṃ tathā satyam amātyaṃ bhūpatiṃ tadā // BrP_111.45 //
vivāham akarod rājā bhogavatyāḥ savistaram /
śastreṇa ca yathāśāstraṃ preṣayām āsa tāṃ punaḥ // BrP_111.46 //
svān amātyāṃs tathā gāś ca hiraṇyaturagādikam /
bahu dattvātha vijayo harṣeṇa mahatā yutaḥ // BrP_111.47 //
tām ādāyātha sacivā vṛddhāmātyapurogamāḥ /
pratiṣṭhānam athābhyetya śūrasenāya tāṃ snuṣām // BrP_111.48 //
nyavedayaṃs tathocus te vijayasya vaco bahu /
bhūṣaṇāni vicitrāṇi dāsyo vastrādikaṃ ca yat // BrP_111.49 //
nivedya śūrasenāya kṛtakṛtyā babhūvire /
vijayasya tu ye 'mātyā bhogavatyā sahāgatāḥ // BrP_111.50 //
tān pūjayitvā rājāsau bahumānapuraḥsaram /
vijayāya yathā prītis tathā kṛtvā vyasarjayat // BrP_111.51 //
vijayasya sutā bālā rūpayauvanaśālinī /
śvaśrūśvaśurayor nityaṃ śuśrūṣantī sumadhyamā // BrP_111.52 //
bhogavatyāś ca yo bhartā mahāsarpo 'tibhīṣaṇaḥ /
ekāntadeśe vijane gṛhe ratnasuśobhite // BrP_111.53 //
sugandhakusumākīrṇe tatrāste sukhaśītale /
sa sarpo mātaraṃ prāha pitaraṃ ca punaḥ punaḥ // BrP_111.54 //
mama bhāryā rājaputrī kiṃ māṃ naivopasarpati /
tat putravacanaṃ śrutvā sarpamātedam abravīt // BrP_111.55 //
{rājapatny uvāca: }
dhātrike gaccha subhage śīghraṃ bhogavatīṃ vada /
tava bhartā sarpa iti tataḥ sā kiṃ vadiṣyati // BrP_111.56 //
{brahmovāca: }
dhātrikā ca tathety uktvā gatvā bhogavatīṃ tadā /
rahogatā uvācedaṃ vinītavad apūrvavat // BrP_111.57 //
{dhātrikovāca: }
jāne 'haṃ subhage bhadre bhartāraṃ tava daivatam /
na cākhyeyaṃ tvayā kvāpi sarpo na puruṣo dhruvam // BrP_111.58 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā bhogavaty abravīd idam //* BrP_111.59 //
{bhogavaty uvāca: }
mānuṣīṇāṃ manuṣyo hi bhartā sāmānyato bhavet /
kiṃ punar devajātis tu bhartā puṇyena labhyate // BrP_111.60 //
{brahmovāca: }
bhogavatyās tu tad vākyaṃ sā ca sarvaṃ nyavedayat /
sarpāya sarpamātre ca rājñe caiva yathākramam // BrP_111.61 //
ruroda rājā tadvākyāt smṛtvā tāṃ karmaṇo gatim /
bhogavaty api tāṃ prāha uktapūrvāṃ punaḥ sakhīm // BrP_111.62 //
{bhogavaty uvāca: }
kāntaṃ darśaya bhadraṃ te vṛthā yāti vayo mama //* BrP_111.63 //
{brahmovāca: }
tataḥ sā darśayām āsa sarpaṃ tam atibhīṣaṇam /
sugandhakusumākīrṇe śayane sā rahogatā // BrP_111.64 //
taṃ dṛṣṭvā bhīṣaṇaṃ sarpaṃ bhartāraṃ ratnabhūṣitam /
kṛtāñjalipuṭā vākyam avadat kāntam añjasā // BrP_111.65 //
{bhogavaty uvāca: }
dhanyāsmy anugṛhītāsmi yasyā me daivataṃ patiḥ //* BrP_111.66 //
{brahmovāca: }
ity uktvā śayane sthitvā taṃ sarpaṃ sarpabhāvanaiḥ /
khelayām āsa tanvaṅgī gītaiś caivāṅgasaṃgamaiḥ // BrP_111.67 //
sugandhakusumaiḥ pānais toṣayām āsa taṃ patim /
tasyāś caiva prasādena sarpasyābhūt smṛtir mune /
smṛtvā sarvaṃ daivakṛtaṃ rātrau sarpo 'bravīt priyām // BrP_111.68 //
{sarpa uvāca: }
rājakanyāpi māṃ dṛṣṭvā na bhītāsi kathaṃ priye /
sovāca daivavihitaṃ ko 'tikramitum īśvaraḥ /
patir eva gatiḥ strīṇāṃ sarvadaiva viśeṣataḥ // BrP_111.69 //
{brahmovāca: }
śrutveti hṛṣṭas tām āha nāgaḥ prahasitānanaḥ //* BrP_111.70 //
{sarpa uvāca: }
tuṣṭo 'smi tava bhaktyāhaṃ kiṃ dadāmi tavepsitam /
tava prasādāc cārvaṅgi sarvasmṛtir abhūd iyam // BrP_111.71 //
śapto 'haṃ devadevena kupitena pinākinā /
maheśvarakare nāgaḥ śeṣaputro mahābalaḥ // BrP_111.72 //
so 'haṃ patis tvaṃ ca bhāryā nāmnā bhogavatī purā /
umāvākyāj jahāsoccaiḥ śaṃbhuḥ prīto rahogataḥ // BrP_111.73 //
mamāpi cāgataṃ bhadre hāsyaṃ taddevasaṃnidhau /
tatas tu kupitaḥ śaṃbhuḥ prādāc chāpaṃ mamedṛśam // BrP_111.74 //
{śiva uvāca: }
manuṣyayonau tvaṃ sarpo bhavitā jñānavān iti //* BrP_111.75 //
{sarpa uvāca: }
tataḥ prasāditaḥ śaṃbhus tvayā bhadre mayā saha /
tataś coktaṃ tena bhadre gautamyāṃ mama pūjanam // BrP_111.76 //
kurvato jñānam ādhāsye yadā sarpākṛtes tava /
tadā viśāpo bhavitā bhogavatyāḥ prasādataḥ // BrP_111.77 //
tasmād idaṃ mamāpannaṃ tava cāpi śubhānane /
tasmān nītvā gautamīṃ māṃ pūjāṃ kuru mayā saha // BrP_111.78 //
tato viśāpo bhavitā āvāṃ yāvaḥ śivaṃ punaḥ /
sarveṣāṃ sarvadārtānāṃ śiva eva parā gatiḥ // BrP_111.79 //
{brahmovāca: }
tac chrutvā bhartṛvacanaṃ sā bhartrā gautamīṃ yayau /
tataḥ snātvā tu gautamyāṃ pūjāṃ cakre śivasya tu // BrP_111.80 //
tataḥ prasanno bhagavān divyarūpaṃ dadau mune /
āpṛcchya pitarau sarpo bhāryayā gantum udyataḥ /
śivalokaṃ tato jñātvā pitā prāha mahāmatiḥ // BrP_111.81 //
{pitovāca: }
yuvarājyadharo jyeṣṭhaḥ putra eko bhavān iti /
tasmād rājyam aśeṣeṇa kṛtvotpādya sutān bahūn /
yāte mayi paraṃ dhāma tato yāhi śivaṃ puram // BrP_111.82 //
{brahmovāca: }
etac chrutvā pitṛvacas tathety āha sa nāgarāṭ /
kāmarūpam avāpyātha bhāryayā saha suvrataḥ // BrP_111.83 //
pitrā mātrā tathā putrai rājyaṃ kṛtvā suvistaram /
yāte pitari svarlokaṃ putrān sthāpya svake pade // BrP_111.84 //
bhāryāmātyādisahitas tataḥ śivapuraṃ yayau /
tataḥ prabhṛti tat tīrthaṃ nāgatīrtham iti śrutam // BrP_111.85 //
yatra nāgeśvaro devo bhogavatyā pratiṣṭhitaḥ /
tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam // BrP_111.86 //
{brahmovāca: }
mātṛtīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām /
ādhibhir mucyate jantus tattīrthasmaraṇād api // BrP_112.1 //
devānām asurāṇāṃ ca saṃgaro 'bhūt sudāruṇaḥ /
nāśaknuvaṃs tadā jetuṃ devā dānavasaṃgaram // BrP_112.2 //
tadāham agamaṃ devais tiṣṭhantaṃ śūlapāṇinam /
astavaṃ vividhair vākyaiḥ kṛtāñjalipuṭaḥ śanaiḥ // BrP_112.3 //
saṃmantrya devair asuraiś ca sarvair BrP_112.4a
yadāhṛtaṃ saṃmathituṃ samudram BrP_112.4b
yat kālakūṭaṃ samabhūn maheśa BrP_112.4c
tat tvāṃ vinā ko grasituṃ samarthaḥ BrP_112.4d
puṣpaprahāreṇa jagattrayaṃ yaḥ BrP_112.5a
svādhīnam āpādayituṃ samarthaḥ BrP_112.5b
māro hare 'py anyasurādivandyo BrP_112.5c
vitāyamāno vilayaṃ prayātaḥ BrP_112.5d
vimathya vārīśam anaṅgaśatro BrP_112.6a
yad uttamaṃ tat tu divaukasebhyaḥ BrP_112.6b
dattvā viṣaṃ saṃharan nīlakaṇṭha BrP_112.6c
ko vā dhartuṃ tvām ṛte vai samarthaḥ BrP_112.6d
tataś ca tuṣṭo bhagavān ādikartā trilocanaḥ //* BrP_112.7 //
{śiva uvāca: }
dāsye 'haṃ yad abhīṣṭaṃ vo bruvantu surasattamāḥ //* BrP_112.8 //
{devā ūcuḥ: }
dānavebhyo bhayaṃ ghoraṃ tatraihi vṛṣabhadhvaja /
jahi śatrūn surān pāhi nāthavantas tvayā prabho // BrP_112.9 //
niṣkāraṇaḥ suhṛc chaṃbho nābhaviṣyad bhavān yadi /
tadākariṣyan kim iva duḥkhārtāḥ sarvadehinaḥ // BrP_112.10 //
{brahmovāca: }
ity uktas tatkṣaṇāt prāyād yatra te devaśatravaḥ /
tatra tad yuddham abhavac chaṃkareṇa suradviṣām // BrP_112.11 //
tatas trilocanaḥ śrāntas tamorūpadharaḥ śivaḥ /
lalāṭād vyapataṃs tasya yudhyataḥ svedabindavaḥ // BrP_112.12 //
sa saṃharan daityagaṇāṃs tāmasīṃ mūrtim āśritaḥ /
tāṃ mūrtim asurā dṛṣṭvā merupṛṣṭhād bhuvaṃ yayuḥ // BrP_112.13 //
sa saṃharan sarvadaityāṃs tadāgacchad bhuvaṃ haraḥ /
itaś cetaś ca bhītās te 'dhāvan sarvāṃ mahīm imām // BrP_112.14 //
tathaiva kopād rudro 'pi śatrūṃs tān anudhāvati /
tathaiva yudhyataḥ śaṃbhoḥ patitāḥ svedabindavaḥ // BrP_112.15 //
yatra yatra bhuvaṃ prāpto bindur māheśvaro mune /
tatra tatra śivākārā mātaro jajñire tataḥ // BrP_112.16 //
procur maheśvaraṃ sarvāḥ khādāmas tv asurān iti /
tataḥ provāca bhagavān sarvaiḥ suragaṇair vṛtaḥ // BrP_112.17 //
{śiva uvāca: }
svargād bhuvam anuprāptā rākṣasās te rasātalam /
anuprāptās tataḥ sarvāḥ śṛṇvantu mama bhāṣitam // BrP_112.18 //
yatra yatra dviṣo yānti tatra gacchantu mātaraḥ /
rasātalam anuprāptā idānīṃ madbhayād dviṣaḥ /
bhavatyo 'py anugacchantu rasātalam anu dviṣaḥ // BrP_112.19 //
{brahmovāca: }
tāś ca jagmur bhuvaṃ bhittvā yatra te daityadānavāḥ /
tān hatvā mātaraḥ sarvān devārīn atibhīṣaṇān // BrP_112.20 //
punar devān upājagmuḥ pathā tenaiva mātaraḥ /
gatāś ca mātaro yāvad yāvac ca punar āgatāḥ // BrP_112.21 //
tāvad devāḥ sthitā āsan gautamītīram āśritāḥ /
prasthānāt tatra mātṝṇāṃ surāṇāṃ ca pratiṣṭhiteḥ // BrP_112.22 //
pratiṣṭhānaṃ tu tat kṣetraṃ puṇyaṃ vijayavardhanam /
mātṝṇāṃ yatra cotpattir mātṛtīrthaṃ pṛthak pṛthak // BrP_112.23 //
tatra tatra bilāny āsan rasātalagatāni ca /
surās tābhyo varān procur loke pūjāṃ yathā śivaḥ // BrP_112.24 //
prāpnoti tadvan mātṛbhyaḥ pūjā bhavatu sarvadā /
ity uktvāntardadhur devā āsaṃs tatraiva mātaraḥ // BrP_112.25 //
yatra yatra sthitā devyo mātṛtīrthaṃ tato viduḥ /
surāṇām api sevyāni kiṃ punar mānuṣādibhiḥ // BrP_112.26 //
teṣu snānam atho dānaṃ pitṝṇāṃ caiva tarpaṇam /
sarvaṃ tad akṣayaṃ jñeyaṃ śivasya vacanaṃ yathā // BrP_112.27 //
yas tv idaṃ śṛṇuyān nityaṃ smared api paṭhet tathā /
ākhyānaṃ mātṛtīrthānām āyuṣmān sa sukhī bhavet // BrP_112.28 //
{brahmovāca: }
idam apy aparaṃ tīrthaṃ devānām api durlabham /
brahmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām // BrP_113.1 //
sthiteṣu devasainyeṣu praviṣṭeṣu rasātalam /
daityeṣu ca muniśreṣṭha tathā mātṛṣu tān anu // BrP_113.2 //
madīyaṃ pañcamaṃ vaktraṃ gardabhākṛti bhīṣaṇam /
tad vaktraṃ devasainyeṣu mayi tiṣṭhaty uvāca ha // BrP_113.3 //
he daityāḥ kiṃ palāyante na bhayaṃ vo 'stu satvaram /
āgacchantu surān sarvān bhakṣayiṣye kṣaṇād iti // BrP_113.4 //
nivārayantaṃ mām evaṃ bhakṣaṇāyodyataṃ tathā /
taṃ dṛṣṭvā vibudhāḥ sarve vitrastā viṣṇum abruvan // BrP_113.5 //
trāhi viṣṇo jagannātha brahmaṇo 'sya mukhaṃ luna /
cakradhṛg vibudhān āha cchedmi cakreṇa vai śiraḥ // BrP_113.6 //
kiṃ tu tac chinnam evedaṃ saṃharet sacarācaram /
mantraṃ brūmo 'tra vibudhāḥ śrūyatāṃ sarvam eva hi // BrP_113.7 //
trinetraḥ kaśiraś chettā sa ca dhatte na saṃśayaḥ /
mayā ca śaṃbhuḥ sarvaiś ca stutaḥ proktas tathaiva ca // BrP_113.8 //
yāgaḥ kṣaṇī dṛṣṭaphale 'samarthaḥ BrP_113.9a
sa naiva kartuḥ phalatīti matvā BrP_113.9b
phalasya dāne pratibhūr jaṭīti BrP_113.9c
niścitya lokaḥ pratikarma yātaḥ BrP_113.9d
tataḥ sureśaḥ saṃtuṣṭo devānāṃ kāryasiddhaye /
lokānām upakārārthaṃ tathety āha surān prati // BrP_113.10 //
tadvaktraṃ pāparūpaṃ yad bhīṣaṇaṃ lomaharṣaṇam /
nikṛtya nakhaśastraiś ca kva sthāpyaṃ cety athābravīt // BrP_113.11 //
tatrelā vibudhān āha nāhaṃ voḍhuṃ śiraḥ kṣamā /
rasātalam atho yāsye udadhiś cāpy athābravīt // BrP_113.12 //
śoṣaṃ yāsye kṣaṇād eva punaś cocuḥ śivaṃ surāḥ /
tvayaivaitad brahmaśiro dhāryaṃ lokānukampayā // BrP_113.13 //
acchede jagatāṃ nāśaś chede doṣaś ca tādṛśaḥ /
evaṃ vimṛśya someśo dadhāra kaśiras tadā // BrP_113.14 //
tad dṛṣṭvā duṣkaraṃ karma gautamīṃ prāpya pāvanīm /
astuvañ jagatām īśaṃ praṇayād bhaktitaḥ surāḥ // BrP_113.15 //
deveṣv amitraṃ kaśiro 'tibhīmaṃ BrP_113.16a
tān bhakṣaṇāyopagataṃ nikṛtya BrP_113.16b
nakhāgrasūcyā śakalendumaulis BrP_113.16c
tyāge 'pi doṣāt kṛpayānudhatte BrP_113.16d
tatra te vibudhāḥ sarve sthitā ye brahmaṇo 'ntike /
tuṣṭuvur vibudheśānaṃ karma dṛṣṭvātidaivatam // BrP_113.17 //
tataḥ prabhṛti tat tīrthaṃ brahmatīrtham iti śrutam /
adyāpi brahmaṇo rūpaṃ caturmukham avasthitam // BrP_113.18 //
śiromātraṃ tu yaḥ paśyet sa gacched brahmaṇaḥ padam /
yatra sthitvā svayaṃ rudro lūnavān brahmaṇaḥ śiraḥ // BrP_113.19 //
rudratīrthaṃ tad eva syāt tatra sākṣād divākaraḥ /
devānāṃ ca svarūpeṇa sthito yasmāt tad uttamam // BrP_113.20 //
sauryaṃ tīrthaṃ tad ākhyātaṃ sarvakratuphalapradam /
tatra snātvā raviṃ dṛṣṭvā punarjanma na vidyate // BrP_113.21 //
mahādevena yac chinnaṃ brahmaṇaḥ pañcamaṃ śiraḥ /
kṣetre 'vimukte saṃsthāpya devatānāṃ hitaṃ kṛtam // BrP_113.22 //
brahmatīrthe śiromātraṃ yo dṛṣṭvā gautamītaṭe /
kṣetre 'vimukte tasyaiva sthāpitaṃ yo 'nupaśyati /
kapālaṃ brahmaṇaḥ puṇyaṃ brahmahā pūtatāṃ vrajet // BrP_113.23 //
{brahmovāca: }
avighnaṃ tīrtham ākhyātaṃ sarvavighnavināśanam /
tatrāpi vṛttam ākhyāsye śṛṇu nārada bhaktitaḥ // BrP_114.1 //
devasattre pravṛtte tu gautamyāś cottare taṭe /
samāptir naiva sattrasya saṃjātā vighnadoṣataḥ // BrP_114.2 //
tataḥ suragaṇāḥ sarve mām avocan hariṃ tadā /
tato dhyānagato 'haṃ tān avocaṃ vīkṣya kāraṇam // BrP_114.3 //
vināyakakṛtair vighnair naitat sattraṃ samāpyate /
tasmāt stuvantu te sarve ādidevaṃ vināyakam // BrP_114.4 //
tathety uktvā suragaṇāḥ snātvā te gautamītaṭe /
astuvan bhaktito devā ādidevaṃ gaṇeśvaram // BrP_114.5 //
{devā ūcuḥ: }
yaḥ sarvakāryeṣu sadā surāṇām BrP_114.6a
apīśaviṣṇvambujasaṃbhavānām BrP_114.6b
pūjyo namasyaḥ paricintanīyas BrP_114.6c
taṃ vighnarājaṃ śaraṇaṃ vrajāmaḥ BrP_114.6d
na vighnarājena samo 'sti kaścid BrP_114.7a
devo manovāñchitasaṃpradātā BrP_114.7b
niścitya caitat tripurāntako 'pi BrP_114.7c
taṃ pūjayām āsa vadhe purāṇām BrP_114.7d
karotu so 'smākam avighnam asmin BrP_114.8a
mahākratau satvaram āmbikeyaḥ BrP_114.8b
dhyātena yenākhiladehabhājāṃ BrP_114.8c
pūrṇā bhaviṣyanti manobhilāṣāḥ BrP_114.8d
mahotsavo 'bhūd akhilasya devyā BrP_114.9a
jātaḥ sutaś cintitamātra eva BrP_114.9b
ato 'vadan surasaṃghāḥ kṛtārthāḥ BrP_114.9c
sadyojātaṃ vighnarājaṃ namantaḥ BrP_114.9d
yo mātur utsaṅgagato 'tha mātrā BrP_114.10a
nivāryamāṇo 'pi balāc ca candram BrP_114.10b
saṃgopayām āsa pitur jaṭāsu BrP_114.10c
gaṇādhināthasya vinoda eṣaḥ BrP_114.10d
papau stanaṃ mātur athāpi tṛpto BrP_114.11a
yo bhrātṛmātsaryakaṣāyabuddhiḥ BrP_114.11b
lambodaras tvaṃ bhava vighnarājo BrP_114.11c
lambodaraṃ nāma cakāra śaṃbhuḥ BrP_114.11d
saṃveṣṭito devagaṇair maheśaḥ BrP_114.12a
pravartatāṃ nṛtyam itīty uvāca BrP_114.12b
saṃtoṣito nūpurarāvamātrād BrP_114.12c
gaṇeśvaratve 'bhiṣiṣeca putram BrP_114.12d
yo vighnapāśaṃ ca kareṇa bibhrat BrP_114.13a
skandhe kuṭhāraṃ ca tathā pareṇa BrP_114.13b
apūjito vighnam atho 'pi mātuḥ BrP_114.13c
karoti ko vighnapateḥ samo 'nyaḥ BrP_114.13d
dharmārthakāmādiṣu pūrvapūjyo BrP_114.14a
devāsuraiḥ pūjyata eva nityam BrP_114.14b
yasyārcanaṃ naiva vināśam asti BrP_114.14c
taṃ pūrvapūjyaṃ prathamaṃ namāmi BrP_114.14d
yasyārcanāt prārthanayānurūpāṃ BrP_114.15a
dṛṣṭvā tu sarvasya phalasya siddhim BrP_114.15b
svatantrasāmarthyakṛtātigarvaṃ BrP_114.15c
bhrātṛpriyaṃ tv ākhurathaṃ tam īḍe BrP_114.15d
yo mātaraṃ sarasair nṛtyagītais BrP_114.16a
tathābhilāṣair akhilair vinodaiḥ BrP_114.16b
saṃtoṣayām āsa tadātituṣṭaṃ BrP_114.16c
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.16d
suropakārair asuraiś ca yuddhaiḥ BrP_114.17a
stotrair namaskāraparaiś ca mantraiḥ BrP_114.17b
pitṛprasādena sadā samṛddhaṃ BrP_114.17c
taṃ śrīgaṇeśaṃ śaraṇaṃ prapadye BrP_114.17d
jaye purāṇām akarot pratīpaṃ BrP_114.18a
pitrāpi harṣāt pratipūjito yaḥ BrP_114.18b
nirvighnatāṃ cāpi punaś cakāra BrP_114.18c
tasmai gaṇeśāya namaskaromi BrP_114.18d
{brahmovāca: }
iti stutaḥ suragaṇair vighneśaḥ prāha tān punaḥ //* BrP_114.19 //
{gaṇeśa uvāca: }
ito nirvighnatā sattre mattaḥ syād asurāriṇaḥ //* BrP_114.20 //
{brahmovāca: }
devasattre nivṛtte tu gaṇeśaḥ prāha tān surān //* BrP_114.21 //
{gaṇeśa uvāca: }
stotreṇānena ye bhaktyā māṃ stoṣyanti yatavratāḥ /
teṣāṃ dāridryaduḥkhāni na bhaveyuḥ kadācana // BrP_114.22 //
atra ye bhaktitaḥ snānaṃ dānaṃ kuryur atandritāḥ /
teṣāṃ sarvāṇi kāryāṇi bhaveyur iti manyatām // BrP_114.23 //
{brahmovāca: }
tadvākyasamakālaṃ tu tathety ūcuḥ surā api /
nivṛtte tu makhe tasmin surā jagmuḥ svam ālayam // BrP_114.24 //
tataḥ prabhṛti tat tīrtham avighnam iti gadyate /
sarvakāmapradaṃ puṃsāṃ sarvavighnavināśanam // BrP_114.25 //
{brahmovāca: }
śeṣatīrtham iti khyātaṃ sarvakāmapradāyakam /
tasya rūpaṃ pravakṣyāmi yan mayā paribhāṣitam // BrP_115.1 //
śeṣo nāma mahānāgo rasātalapatiḥ prabhuḥ /
sarvanāgaiḥ parivṛto rasātalam athābhyagāt // BrP_115.2 //
rākṣasā daityadanujāḥ praviṣṭā ye rasātalam /
tair nirasto bhogipatir mām uvācātha vihvalaḥ // BrP_115.3 //
{śeṣa uvāca: }
rasātalaṃ tvayā dattaṃ rākṣasānāṃ mamāpi ca /
te me sthānaṃ na dāsyanti tasmāt tvāṃ śaraṇaṃ gataḥ // BrP_115.4 //
tato 'ham abravaṃ nāgaṃ gautamīṃ yāhi pannaga /
tatra stutvā mahādevaṃ lapsyase tvaṃ manoratham // BrP_115.5 //
nānyo 'sti lokatritaye manorathasamarpakaḥ /
madvākyaprerito nāgo gaṅgām āplutya yatnataḥ /
kṛtāñjalipuṭo bhūtvā tuṣṭāva tridaśeśvaram // BrP_115.6 //
{śeṣa uvāca: }
namas trailokyanāthāya dakṣayajñavibhedine /
ādikartre namas tubhyaṃ namas trailokyarūpiṇe // BrP_115.7 //
namaḥ sahasraśirase namaḥ saṃhārakāriṇe /
somasūryāgnirūpāya jalarūpāya te namaḥ // BrP_115.8 //
sarvadā sarvarūpāya kālarūpāya te namaḥ /
pāhi śaṃkara sarveśa pāhi someśa sarvaga /
jagannātha namas tubhyaṃ dehi me manasepsitam // BrP_115.9 //
{brahmovāca: }
tato maheśvaraḥ prītaḥ prādān nāgepsitān varān /
vināśāya surārīṇāṃ daityadānavarakṣasām // BrP_115.10 //
śeṣāya pradadau śūlaṃ jahy anenāripuṃgavān /
tataḥ proktaḥ śivenāsau śeṣaḥ śūlena bhogibhiḥ // BrP_115.11 //
rasātalam atho gatvā nijaghāna ripūn raṇe /
nihatya nāgaḥ śūlena daityadānavarākṣasān // BrP_115.12 //
nyavartata punar devo yatra śeṣeśvaro haraḥ /
pathā yena samāyāto devaṃ draṣṭuṃ sa nāgarāṭ // BrP_115.13 //
rasātalād yatra devo bilaṃ tatra vyajāyata /
tasmād bilatalād yātaṃ gāṅgaṃ vāry atipuṇyadam // BrP_115.14 //
tad vāri gaṅgām agamad gaṅgāyāḥ saṃgamas tataḥ /
devasya purataś cāpi kuṇḍaṃ tatra suvistaram // BrP_115.15 //
nāgas tatrākarod dhomaṃ yatra cāgniḥ sadā sthitaḥ /
soṣṇaṃ tad abhavad vāri gaṅgāyās tatra saṃgamaḥ // BrP_115.16 //
devadevaṃ samārādhya nāgaḥ prīto mahāyaśāḥ /
rasātalaṃ tato 'bhīṣṭaṃ śivāt prāpya talaṃ yayau // BrP_115.17 //
tataḥ prabhṛti tat tīrthaṃ nāgatīrtham udāhṛtam /
sarvakāmapradaṃ puṇyaṃ rogadāridryanāśanam // BrP_115.18 //
āyurlakṣmīkaraṃ puṇyaṃ snānadānāc ca muktidam /
śṛṇuyād vā paṭhed bhaktyā yo vāpi smarate tu tat // BrP_115.19 //
tīrthaṃ śeṣeśvaro yatra yatra śaktipradaḥ śivaḥ /
ekaviṃśatitīrthānām ubhayos tatra tīrayoḥ /
śatāni muniśārdūla sarvasaṃpatpradāyinām // BrP_115.20 //
{brahmovāca: }
mahānalam iti khyātaṃ vaḍavānalam ucyate /
mahānalo yatra devo vaḍavā yatra sā nadī // BrP_116.1 //
tat tīrthaṃ putra vakṣyāmi mṛtyudoṣajarāpaham /
purāsan naimiṣāraṇye ṛṣayaḥ sattrakāriṇaḥ // BrP_116.2 //
śamitāraṃ ca ṛṣayo mṛtyuṃ cakrus tapasvinaḥ /
vartamāne sattrayāge mṛtyau śamitari sthite // BrP_116.3 //
na mamāra tadā kaścid ubhayaṃ sthāsnu jaṅgamam /
vinā paśūn muniśreṣṭha martyaṃ cāmartyatāṃ gatam // BrP_116.4 //
tatas triviṣṭape śūnye martye caivātisaṃbhṛte /
mṛtyunopekṣite devā rākṣasān ūcire tadā // BrP_116.5 //
{devā ūcuḥ: }
gacchadhvam ṛṣisattraṃ tan nāśayadhvaṃ mahādhvaram /
{brahmovāca: }
iti devavacaḥ śrutvā procus te rākṣasāḥ surān // BrP_116.6 //
{asurā ūcuḥ: }
vidhvaṃsayāmas taṃ yajñam asmākaṃ kiṃ phalaṃ tataḥ /
pravartate vinā hetuṃ na kopi kvāpi jātucit // BrP_116.7 //
{brahmovāca: }
devā apy asurān ūcur yajñārdhaṃ bhavatām api /
bhaved eva tato yāntu ṛṣīṇāṃ sattram uttamam // BrP_116.8 //
te śrutvā tvaritāḥ sarve yatra yajñaḥ pravartate /
jagmus tatra vināśāya devavākyād viśeṣataḥ // BrP_116.9 //
taj jñātvā ṛṣayo mṛtyum āhuḥ kiṃ kurmahe vayam /
āgatā devavacanād rākṣasā yajñanāśinaḥ // BrP_116.10 //
mṛtyunā saha saṃmantrya naimiṣāraṇyavāsinaḥ /
sarve tyaktvā svāśramaṃ taṃ śamitrā saha nārada // BrP_116.11 //
agnimātram upādāya tyaktvā pātrādikaṃ tu yat /
kratuniṣpattaye jagmur gautamīṃ prati satvarāḥ // BrP_116.12 //
tatra snātvā maheśānaṃ rakṣaṇāyopatasthire /
kṛtāñjalipuṭās te tu tuṣṭuvus tridaśeśvaram // BrP_116.13 //
{ṛṣaya ūcuḥ: }
yo līlayā viśvam idaṃ cakāra BrP_116.14a
dhātā vidhātā bhuvanatrayasya BrP_116.14b
yo viśvarūpaḥ sadasatparo yaḥ BrP_116.14c
someśvaraṃ taṃ śaraṇaṃ vrajāmaḥ BrP_116.14d
{mṛtyur uvāca: }
icchāmātreṇa yaḥ sarvaṃ hanti pāti karoti ca /
tam ahaṃ tridaśeśānaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.15 //
mahānalaṃ mahākāyaṃ mahānāgavibhūṣaṇam /
mahāmūrtidharaṃ devaṃ śaraṇaṃ yāmi śaṃkaram // BrP_116.16 //
{brahmovāca: }
tataḥ provāca bhagavān mṛtyo kā prītir astu te //* BrP_116.17 //
{mṛtyur uvāca: }
rākṣasebhyo bhayaṃ ghoram āpannaṃ tridaśeśvara /
yajñam asmāṃś ca rakṣasva yāvat sattraṃ samāpyate // BrP_116.18 //
{brahmovāca: }
tathā cakāra bhagavāṃs trinetro vṛṣabhadhvajaḥ /
śamitrā mṛtyunā sattram ṛṣīṇāṃ pūrṇatāṃ yayau // BrP_116.19 //
haviṣāṃ bhāgadheyāya ājagmur amarāḥ kramāt /
tān avocan munigaṇāḥ saṃkṣubdhā mṛtyunā saha // BrP_116.20 //
{ṛṣaya ūcuḥ: }
asmanmakhavināśāya rākṣasāḥ preṣitā yataḥ /
tasmād bhavadbhyaḥ pāpiṣṭhā rākṣasāḥ santu śatravaḥ // BrP_116.21 //
{brahmovāca: }
tataḥ prabhṛti devānāṃ rākṣasā vairiṇo 'bhavan /
kṛtyāṃ ca vaḍavāṃ tatra devāś ca ṛṣayo 'malāḥ // BrP_116.22 //
mṛtyor bhāryā bhava tvaṃ tām ity uktvā te 'bhyaṣecayan /
abhiṣekodakaṃ yat tu sā nadī vaḍavābhavat // BrP_116.23 //
mṛtyunā sthāpitaṃ liṅgaṃ mahānalam iti śrutam /
tataḥ prabhṛti tat tīrthaṃ vaḍavāsaṃgamaṃ viduḥ // BrP_116.24 //
mahānalo yatra devas tat tīrthaṃ bhuktimuktidam /
sahasraṃ tatra tīrthānāṃ sarvābhīṣṭapradāyinām /
ubhayos tīrayos tatra smaraṇād aghaghātinām // BrP_116.25 //
{brahmovāca: }
ātmatīrtham iti khyātaṃ bhuktimuktipradaṃ nṛṇām /
tasya prabhāvaṃ vakṣyāmi yatra jñāneśvaraḥ śivaḥ // BrP_117.1 //
datta ity api vikhyātaḥ so 'triputro harapriyaḥ /
durvāsasaḥ priyo bhrātā sarvajñānaviśāradaḥ /
sa gatvā pitaraṃ prāha vinayena praṇamya ca // BrP_117.2 //
{datta uvāca: }
brahmajñānaṃ kathaṃ me syāt kaṃ pṛcchāmi kva yāmi ca //* BrP_117.3 //
{brahmovāca: }
tac chrutvātriḥ putravākyaṃ dhyātvā vacanam abravīt //* BrP_117.4 //
{atrir uvāca: }
gautamīṃ putra gaccha tvaṃ tatra stuhi maheśvaram /
sa tu prīto yadaiva syāt tadā jñānam avāpsyasi // BrP_117.5 //
{brahmovāca: }
tathety uktvā tadātreyo gaṅgāṃ gatvā śucir yataḥ /
kṛtāñjalipuṭo bhūtvā bhaktyā tuṣṭāva śaṃkaram // BrP_117.6 //
{datta uvāca: }
saṃsārakūpe patito 'smi daivān BrP_117.7a
mohena gupto bhavaduḥkhapaṅke BrP_117.7b
ajñānanāmnā tamasāvṛto 'haṃ BrP_117.7c
paraṃ na vindāmi surādhinātha BrP_117.7d
bhinnas triśūlena balīyasāhaṃ BrP_117.8a
pāpena cintākṣurapāṭitaś ca BrP_117.8b
tapto 'smi pañcendriyatīvratāpaiḥ BrP_117.8c
śrānto 'smi saṃtāraya somanātha BrP_117.8d
baddho 'smi dāridryamayaiś ca bandhair BrP_117.9a
hato 'smi rogānalatīvratāpaiḥ BrP_117.9b
krānto 'smy ahaṃ mṛtyubhujaṃgamena BrP_117.9c
bhīto bhṛśaṃ kiṃ karavāṇi śaṃbho BrP_117.9d
bhavābhavābhyām atipīḍito 'haṃ BrP_117.10a
tṛṣṇākṣudhābhyāṃ ca rajastamobhyām BrP_117.10b
īdṛkṣayā jarayā cābhibhūtaḥ BrP_117.10c
paśyāvasthāṃ kṛpayā me 'dya nātha BrP_117.10d
kāmena kopena ca matsareṇa BrP_117.11a
dambhena darpādibhir apy anekaiḥ BrP_117.11b
ekaikaśaḥ kaṣṭagato 'smi viddhas BrP_117.11c
tvaṃ nāthavad vāraya nātha śatrūn BrP_117.11d
kasyāpi kaścit patitasya puṃso BrP_117.12a
duḥkhapraṇodī bhavatīti satyam BrP_117.12b
vinā bhavantaṃ mama somanātha BrP_117.12c
kutrāpi kāruṇyavaco 'pi nāsti BrP_117.12d
tāvat sa kopo bhayamohaduḥkhāny BrP_117.13a
ajñānadāridryarujas tathaiva BrP_117.13b
kāmādayo mṛtyur apīha yāvan BrP_117.13c
namaḥ śivāyeti na vacmi vākyam BrP_117.13d
na me 'sti dharmo na ca me 'sti bhaktir BrP_117.14a
nāhaṃ vivekī karuṇā kuto me BrP_117.14b
dātāsi tenāśu śaraṇya citte BrP_117.14c
nidhehi someti padaṃ madīye BrP_117.14d
yāce na cāhaṃ surabhūpatitvaṃ BrP_117.15a
hṛtpadmamadhye mama somanātha BrP_117.15b
śrīsomapādāmbujasaṃnidhānaṃ BrP_117.15c
yāce vicāryaiva ca tat kuruṣva BrP_117.15d
yathā tavāhaṃ vidito 'smi pāpas BrP_117.16a
tathāpi vijñāpanam āśṛṇuṣva BrP_117.16b
saṃśrūyate yatra vacaḥ śiveti BrP_117.16c
tatra sthitiḥ syān mama somanātha BrP_117.16d
gaurīpate śaṃkara somanātha BrP_117.17a
viśveśa kāruṇyanidhe 'khilātman BrP_117.17b
saṃstūyate yatra sadeti tatra BrP_117.17c
keṣām api syāt kṛtināṃ nivāsaḥ BrP_117.17d
{brahmovāca: }
ity ātreyastutiṃ śrutvā tutoṣa bhagavān haraḥ /
varado 'smīti taṃ prāha yoginaṃ viśvakṛd bhavaḥ // BrP_117.18 //
{ātreya uvāca: }
ātmajñānaṃ ca muktiṃ ca bhuktiṃ ca vipulāṃ tvayi /
tīrthasyāpi ca māhātmyaṃ varo 'yaṃ tridaśārcita // BrP_117.19 //
{brahmovāca: }
evam astv iti taṃ śaṃbhur uktvā cāntaradhīyata /
tataḥ prabhṛti tat tīrtham ātmatīrthaṃ vidur budhāḥ /
tatra snānena dānena muktiḥ syād iha nārada // BrP_117.20 //
{brahmovāca: }
aśvatthatīrtham ākhyātaṃ pippalaṃ ca tataḥ param /
uttare mandatīrthaṃ tu tatra vyuṣṭim itaḥ śṛṇu // BrP_118.1 //
purā tv agastyo bhagavān dakṣiṇāśāpatiḥ prabhuḥ /
devais tu preritaḥ pūrvaṃ vindhyasya prārthanaṃ prati // BrP_118.2 //
sa śanair vindhyam abhyāgāt sahasramunibhir vṛtaḥ /
tam āgatya nagaśreṣṭhaṃ bahuvṛkṣasamākulam // BrP_118.3 //
spardhinaṃ merubhānubhyāṃ vindhyaṃ śṛṅgaśatair vṛtam /
atyunnataṃ nagaṃ dhīro lopāmudrāpatir muniḥ // BrP_118.4 //
kṛtātithyo dvijaiḥ sārdhaṃ praśasya ca nagaṃ punaḥ /
idam āha muniśreṣṭho devakāryārthasiddhaye // BrP_118.5 //
{agastya uvāca: }
ahaṃ yāmi nagaśreṣṭha munibhis tattvadarśibhiḥ /
tīrthayātrāṃ karomīti dakṣiṇāśāṃ vrajāmy aham // BrP_118.6 //
dehi mārgaṃ nagapate ātithyaṃ dehi yācate /
yāvad āgamanaṃ me syāt sthātavyaṃ tāvad eva hi // BrP_118.7 //
nānyathā bhavitavyaṃ te tathety āha nagottamaḥ /
ākrāman dakṣiṇām āśāṃ tair vṛto munibhir muniḥ // BrP_118.8 //
śanaiḥ sa gautamīm āgāt sattrayāgāya dīkṣitaḥ /
yāvat saṃvatsaraṃ sattram akarod ṛṣibhir vṛtaḥ // BrP_118.9 //
kaiṭabhasya sutau pāpau rākṣasau dharmakaṇṭakau /
aśvatthaḥ pippalaś ceti vikhyātau tridaśālaye // BrP_118.10 //
aśvattho 'śvattharūpeṇa pippalo brahmarūpadhṛk /
tāv ubhāv antaraṃ prepsū yajñavidhvaṃsanāya tu // BrP_118.11 //
kurutāṃ kāṅkṣitaṃ rūpaṃ dānavau pāpacetasau /
aśvattho vṛkṣarūpeṇa pippalo brāhmaṇākṛtiḥ // BrP_118.12 //
ubhau tau brāhmaṇān nityaṃ pīḍayetāṃ tapodhana /
ālabhante ca ye 'śvatthaṃ tāṃs tān aśnāty asau taruḥ // BrP_118.13 //
pippalaḥ sāmago bhūtvā śiṣyān aśnāti rākṣasaḥ /
tasmād adyāpi vipreṣu sāmago 'tīva niṣkṛpaḥ // BrP_118.14 //
kṣīyamāṇān dvijān dṛṣṭvā munayo rākṣasāv imau /
iti buddhvā mahāprājñā dakṣiṇaṃ tīram āśritam // BrP_118.15 //
sauriṃ śanaiścaraṃ mandaṃ tapasyantaṃ dhṛtavratam /
gatvā munigaṇāḥ sarve rakṣaḥkarma nyavedayan // BrP_118.16 //
saurir munigaṇān āha pūrṇe tapasi me dvijāḥ /
rākṣasau hanmy apūrṇe tu tapasy akṣama eva hi // BrP_118.17 //
punaḥ procur munigaṇā dāsyāmas te tapo mahat /
ity ukto brāhmaṇaiḥ sauriḥ kṛtam ity āha tān api // BrP_118.18 //
saurir brāhmaṇaveṣeṇa prāyād aśvattharūpiṇam /
rākṣasaṃ brāhmaṇo bhūtvā pradakṣiṇam athākarot // BrP_118.19 //
pradakṣiṇaṃ tu kurvāṇaṃ mene brāhmaṇam eva tam /
nityavad rākṣasaḥ pāpo bhakṣayām āsa māyayā // BrP_118.20 //
tasya kāyaṃ samāviśya cakṣuṣāntrāṇy apaśyata /
dṛṣṭaḥ sa rākṣasaḥ pāpo mandena ravisūnunā // BrP_118.21 //
bhasmībhūtaḥ kṣaṇenaiva girir vajrahato yathā /
aśvatthaṃ bhasmasāt kṛtvā anyaṃ brāhmaṇarūpiṇam // BrP_118.22 //
rākṣasaṃ pāpanilayam eka eva tam abhyagāt /
adhīyāno vipra iva śiṣyarūpo vinītavat // BrP_118.23 //
pippalaḥ pūrvavac cāpi bhakṣayām āsa bhānujam /
sa bhakṣitaḥ pūrvavac ca kukṣāv antrāṇy avaikṣata // BrP_118.24 //
tenālokitamātro 'sau rākṣaso bhasmasād abhūt /
ubhau hatvā bhānusutaḥ kiṃ kṛtyaṃ me vadantv atha // BrP_118.25 //
munayo jātasaṃharṣāḥ sarva eva tapasvinaḥ /
tataḥ prasannā hy abhavann ṛṣayo 'gastyapūrvakāḥ // BrP_118.26 //
varān dadur yathākāmaṃ sauraye mandagāmine /
sa prīto brāhmaṇān āha śaniḥ sūryasuto balī // BrP_118.27 //
{saurir uvāca: }
maddvāre niyatā ye ca kurvanty aśvatthalambhanam /
teṣāṃ sarvāṇi kāryāṇi syuḥ pīḍā madbhavā na ca // BrP_118.28 //
tīrthe cāśvatthasaṃjñe vai snānaṃ kurvanti ye narāḥ /
teṣāṃ sarvāṇi kāryāṇi bhaveyur aparo varaḥ // BrP_118.29 //
mandavāre tu ye 'śvatthaṃ prātar utthāya mānavāḥ /
ālabhante ca teṣāṃ vai grahapīḍā vyapohatu // BrP_118.30 //
{brahmovāca: }
tataḥ prabhṛti tat tīrtham aśvatthaṃ pippalaṃ viduḥ /
tīrthaṃ śanaiścaraṃ tatra tatrāgastyaṃ ca sāttrikam // BrP_118.31 //
yājñikaṃ cāpi tat tīrthaṃ sāmagaṃ tīrtham eva ca /
ityādyaṣṭottarāṇy āsan sahasrāṇy atha ṣoḍaśa /
teṣu snānaṃ ca dānaṃ ca sattrayāgaphalapradam // BrP_118.32 //
{brahmovāca: }
somatīrtham iti khyātaṃ tad apy uktaṃ mahātmabhiḥ /
tatra snānena dānena somapānaphalaṃ labhet // BrP_119.1 //
jagatāṃ mātaraḥ pūrvam oṣadhyo jīvasaṃmatāḥ /
mamāpi mātaro devyaḥ pūrvāsāṃ pūrvavattarāḥ // BrP_119.2 //
āsu pratiṣṭhito dharmaḥ svādhyāyo yajñakarma ca /
ābhir eva dhṛtaṃ sarvaṃ trailokyaṃ sacarācaram // BrP_119.3 //
aśeṣarogopaśamo bhavaty ābhir asaṃśayam /
annam etābhir eva syād aśeṣaprāṇarakṣaṇam /
atrauṣadhyo jagadvandyā mām ūcur anahaṃkṛtāḥ // BrP_119.4 //
{oṣadhya ūcuḥ: }
asmākaṃ tvaṃ patiṃ dehi rājānaṃ surasattama //* BrP_119.5 //
{brahmovāca: }
tac chrutvā vacanaṃ tāsāṃ mayoktā oṣadhīr idam /
patiṃ prāpsyatha sarvāś ca rājānaṃ prītivardhanam // BrP_119.6 //
rājānam iti tac chrutvā tā mām ūcuḥ punar mune /
gantavyaṃ kva punaś coktā gautamīṃ yāntu mātaraḥ // BrP_119.7 //
tuṣṭāyām atha tasyāṃ vo rājā syāl lokapūjitaḥ /
tāś ca gatvā muniśreṣṭha tuṣṭuvur gautamīṃ nadīm // BrP_119.8 //
{oṣadhya ūcuḥ: }
kiṃ vākariṣyan bhavavartino janā BrP_119.9a
nānāghasaṃghābhibhavāc ca duḥkhitāḥ BrP_119.9b
na cāgamiṣyad bhavatī bhuvaṃ cet BrP_119.9c
puṇyodake gautami śaṃbhukānte BrP_119.9d
ko vetti bhāgyaṃ naradehabhājāṃ BrP_119.10a
mahīgatānāṃ saritām adhīśe BrP_119.10b
eṣāṃ mahāpātakasaṃghahantrī BrP_119.10c
tvam amba gaṅge sulabhā sadaiva BrP_119.10d
na te vibhūtiṃ nanu vetti ko 'pi BrP_119.11a
trailokyavandye jagadamba gaṅge BrP_119.11b
gaurīsamāliṅgitavigraho 'pi BrP_119.11c
dhatte smarāriḥ śirasāpi yat tvām BrP_119.11d
namo 'stu te mātar abhīṣṭadāyini BrP_119.12a
namo 'stu te brahmamaye 'ghanāśini BrP_119.12b
namo 'stu te viṣṇupadābjaniḥsṛte BrP_119.12c
namo 'stu te śaṃbhujaṭāviniḥsṛte BrP_119.12d
{brahmovāca: }
ity evaṃ stuvatām īśā kiṃ dadāmīty avocata //* BrP_119.13 //
{oṣadhya ūcuḥ: }
patiṃ dehi jaganmātā rājānam atitejasam //* BrP_119.14 //
{brahmovāca: }
tadovāca nadī gaṅgā oṣadhīs tā idaṃ vacaḥ //* BrP_119.15 //
{gaṅgovāca: }
ahaṃ cāmṛtarūpāsmi oṣadhyo mātaro 'mṛtāḥ /
tādṛśaṃ cāmṛtātmānaṃ patiṃ somaṃ dadāmi vaḥ // BrP_119.16 //
{brahmovāca: }
devāś ca ṛṣayo vākyaṃ menire soma eva ca /
oṣadhyaś cāpi tad vākyaṃ tato jagmuḥ svam ālayam // BrP_119.17 //
yatra cāpur mahauṣadhyo rājānam amṛtātmakam /
somaṃ samastasaṃtāpa- pāpasaṃghanivārakam // BrP_119.18 //
somatīrthaṃ tu tat khyātaṃ somapānaphalapradam /
tatra snānena dānena pitaraḥ svargam āpnuyuḥ // BrP_119.19 //
ya idaṃ śṛṇuyān nityaṃ paṭhed vā bhaktitaḥ smaret /
dīrgham āyur avāpnoti sa putrī dhanavān bhavet // BrP_119.20 //
{brahmovāca: }
dhānyatīrtham iti khyātaṃ sarvakāmapradaṃ nṛṇām /
subhikṣaṃ kṣemadaṃ puṃsāṃ sarvāpadvinivāraṇam // BrP_120.1 //
oṣadhyaḥ somarājānaṃ patiṃ prāpya mudānvitāḥ /
ūcuḥ sarvasya lokasya gaṅgāyāś cepsitaṃ vacaḥ // BrP_120.2 //
{oṣadhya ūcuḥ: }
vaidikī puṇyagāthāsti yāṃ vai vedavido viduḥ /
bhūmiṃ sasyavatīṃ kaścin mātaraṃ mātṛsaṃmitām // BrP_120.3 //
gaṅgāsamīpe yo dadyāt sarvakāmān avāpnuyāt /
bhūmiṃ sasyavatīṃ gāś ca oṣadhīś ca mudānvitaḥ // BrP_120.4 //
viṣṇubrahmeśarūpāya yo dadyād bhaktimān naraḥ /
sarvaṃ tad akṣayaṃ vidyāt sarvakāmān avāpnuyāt // BrP_120.5 //
oṣadhyaḥ somarājanyāḥ somaś cāpy oṣadhīpatiḥ /
iti jñātvā brahmavida oṣadhīr yaḥ pradāsyati // BrP_120.6 //
sarvān kāmān avāpnoti brahmaloke mahīyate /
tā eva somarājanyāḥ prītāḥ procuḥ punaḥ punaḥ // BrP_120.7 //
{oṣadhya ūcuḥ: }
yo 'smān dadāti gaṅgāyāṃ taṃ rājan pārayāmasi /
tvam uttamaś cauṣadhīśa tvadadhīnaṃ carācaram // BrP_120.8 //
oṣadhayaḥ saṃvadante somena saha rājñā /
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.9 //
vayaṃ ca brahmarūpiṇyaḥ prāṇarūpiṇya eva ca /
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.10 //
asmān dadāti yo nityaṃ brāhmaṇebhyo jitavrataḥ /
upāstir asti sāsmākaṃ taṃ rājan pārayāmasi // BrP_120.11 //
sthāvaraṃ jaṅgamaṃ kiṃcid asmābhir vyāpṛtaṃ jagat /
yo 'smān dadāti viprebhyas taṃ rājan pārayāmasi // BrP_120.12 //
havyaṃ kavyaṃ yad amṛtaṃ yat kiṃcid upabhujyate /
tadgarīyaś ca yo dadyāt taṃ rājan pārayāmasi // BrP_120.13 //
ity etāṃ vaidikīṃ gāthāṃ yaḥ śṛṇoti smareta vā /
paṭhate bhaktim āpannas taṃ rājan pārayāmasi // BrP_120.14 //
{brahmovāca: }
yatraiṣā paṭhitā gāthā somena saha rājñā /
gaṅgātīre cauṣadhībhir dhānyatīrthaṃ tad ucyate // BrP_120.15 //
tataḥ prabhṛti tat tīrtham auṣadhyaṃ saumyam eva ca /
amṛtaṃ vedagāthaṃ ca mātṛtīrthaṃ tathaiva ca // BrP_120.16 //
eṣu snānaṃ japo homo dānaṃ ca pitṛtarpaṇam /
annadānaṃ tu yaḥ kuryāt tad ānantyāya kalpate // BrP_120.17 //
ṣaṭśatādhikasāhasraṃ tīrthānāṃ tīrayor dvayoḥ /
sarvapāpanihantṝṇāṃ sarvasaṃpadvivardhanam // BrP_120.18 //
{brahmovāca: }
vidarbhāsaṃgamaṃ puṇyaṃ revatīsaṃgamaṃ tathā /
tatra yad vṛttam ākhyāsye yat purāṇavido viduḥ // BrP_121.1 //
bharadvāja iti khyāta ṛṣir āsīt tapodhikaḥ /
tasya svasā revatīti kurūpā vikṛtasvarā // BrP_121.2 //
tāṃ dṛṣṭvā vikṛtāṃ bhrātā bharadvājaḥ pratāpavān /
cintayā parayā yukto gaṅgāyā dakṣiṇe taṭe // BrP_121.3 //
kasmai dadyām imāṃ kanyāṃ svasāraṃ bhīṣaṇākṛtim /
na kaścit pratigṛhṇāti dātavyā ca svasā tathā // BrP_121.4 //
aho bhūyān na kasyāpi kanyā duḥkhaikakāraṇam /
maraṇaṃ jīvato 'py asya prāṇinas tu pade pade // BrP_121.5 //
evaṃ vimṛśatas tasya svāśrame cātiśobhane /
draṣṭuṃ munivaraḥ prāyād bharadvājaṃ yatavratam // BrP_121.6 //
dvyaṣṭavarṣaḥ śubhavapuḥ śānto dānto guṇākaraḥ /
nāmnā kaṭha iti khyāto bharadvājaṃ nanāma saḥ // BrP_121.7 //
vidhivat pūjya taṃ vipraṃ bharadvājaḥ kaṭhaṃ tadā /
tasyāgamanakāryaṃ ca papraccha purataḥ sthitaḥ // BrP_121.8 //
kaṭho 'py āha bharadvājaṃ vidyārthy aham upāgataḥ /
tathā ca darśanākāṅkṣī yad yuktaṃ tad vidhīyatām // BrP_121.9 //
bharadvājaḥ kaṭhaṃ prāha adhīṣva yad abhīpsitam /
purāṇaṃ smṛtayo vedā dharmasthānāny anekaśaḥ // BrP_121.10 //
sarvaṃ vedmi mahāprājña ruciraṃ vada mā ciram /
kulīno dharmanirato guruśuśrūṣaṇe rataḥ /
abhimānī śrutadharaḥ śiṣyaḥ puṇyair avāpyate // BrP_121.11 //
{kaṭha uvāca: }
adhyāpayasva bho brahmañ śiṣyaṃ māṃ vītakalmaṣam /
śuśrūṣaṇarataṃ bhaktaṃ kulīnaṃ satyavādinam // BrP_121.12 //
{brahmovāca: }
tathety uktvā bharadvājaḥ prādād vidyām aśeṣataḥ /
prāptavidyaḥ kaṭhaḥ prīto bharadvājam athābravīt // BrP_121.13 //
{kaṭha uvāca: }
iccheyaṃ dakṣiṇāṃ dātuṃ guro tava manaḥpriyām /
vadasva durlabhaṃ vāpi guro tubhyaṃ namo 'stu te // BrP_121.14 //
vidyāṃ prāpyāpi ye mohāt svaguroḥ pāritoṣikam /
na prayacchanti nirayaṃ te yānty ācandratārakam // BrP_121.15 //
{bharadvāja uvāca: }
gṛhāṇa kanyāṃ vidhivad bhāryāṃ kuru mama svasām /
asyāṃ prītyā vartitavyaṃ yāceyaṃ dakṣiṇām imām // BrP_121.16 //
{kaṭha uvāca: }
bhrātṛvat putravac cāpi śiṣyaḥ syāt tu guroḥ sadā /
guruś ca pitṛvac ca syāt saṃbandho 'tra kathaṃ bhavet // BrP_121.17 //
{bharadvāja uvāca: }
madvākyaṃ kuru satyaṃ tvaṃ mamājñā tava dakṣiṇā /
sarvaṃ smṛtvā kaṭhādya tvaṃ revatīṃ bhara tanmanāḥ // BrP_121.18 //
{brahmovāca: }
tathety uktvā guror vākyāt kaṭho jagrāha pāṇinā /
revatīṃ vidhivad dattāṃ tāṃ samīkṣya kaṭhas tv atha // BrP_121.19 //
tatraiva pūjayām āsa deveśaṃ śaṃkaraṃ tadā /
revatyā rūpasaṃpattyai śivaprītyai ca revatī // BrP_121.20 //
surūpā cārusarvāṅgī na rūpeṇopamīyate /
abhiṣekodakaṃ tatra revatyā yad viniḥsṛtam // BrP_121.21 //
sābhavat tatra gaṅgāyāṃ tasmāt tannāmato nadī /
revatīti samākhyātā rūpasaubhāgyadāyinī // BrP_121.22 //
punar darbhaiś ca vividhair abhiṣekaṃ cakāra saḥ /
puṇyarūpatvasaṃsiddhyai vidarbhā tad abhūn nadī // BrP_121.23 //
śraddhayā saṃgame snātvā revatīgaṅgayor naraḥ /
sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_121.24 //
tathā vidarbhāgautamyoḥ saṃgame śraddhayā mune /
snānaṃ karoty asau yāti bhuktiṃ muktiṃ ca tatkṣaṇāt // BrP_121.25 //
ubhayos tīrayos tatra tīrthānāṃ śatam uttamam /
sarvapāpakṣayakaraṃ sarvasiddhipradāyakam // BrP_121.26 //
{brahmovāca: }
pūrṇatīrtham iti khyātaṃ gaṅgāyā uttare taṭe /
tatra snātvā naro 'jñānāt tathāpi śubham āpnuyāt // BrP_122.1 //
pūrṇatīrthasya māhātmyaṃ varṇyate kena jantunā /
svayaṃ saṃsthīyate yatra cakriṇā ca pinākinā // BrP_122.2 //
purā dhanvantarir nāma kalpādāv āyuṣaḥ sutaḥ /
iṣṭvā bahuvidhair yajñair aśvamedhapuraḥsaraiḥ // BrP_122.3 //
dattvā dānāny anekāni bhuktvā bhogāṃś ca puṣkalān /
vijñāya bhogavaiṣamyaṃ paraṃ vairāgyam āśritaḥ // BrP_122.4 //
giriśṛṅge 'mbudheḥ pāre tathā gaṅgānadītaṭe /
śivaviṣṇvor gṛhe vāpi viśeṣāt puṇyasaṃgame // BrP_122.5 //
taptaṃ hutaṃ ca japtaṃ ca sarvam akṣayatāṃ vrajet /
dhanvantarir iti jñātvā tatra tepe tapo mahat // BrP_122.6 //
jñānavairāgyasaṃpanno bhīmeśacaraṇāśrayaḥ /
tapaś cakāra vipulaṃ gaṅgāsāgarasaṃgame // BrP_122.7 //
purā ca nikṛto rājñā raṇaṃ hitvā mahāsuraḥ /
sahasram ekaṃ varṣāṇāṃ samudraṃ prāviśad bhayāt // BrP_122.8 //
dhanvantarau vanaṃ prāpte rājyaṃ prāpte tu tatsute /
virāgaṃ ca gate rājñi tataḥ prāyād athārṇavāt // BrP_122.9 //
tapasyantaṃ tamo nāma balavān asuro mune /
gaṅgātīraṃ samāśritya rājā dhanvantarir yataḥ // BrP_122.10 //
japahomarato nityaṃ brahmajñānaparāyaṇaḥ /
taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.11 //
nāśito bahuśo 'nena rājñā balavatā tv aham /
taṃ ripuṃ nāśayāmīti tamaḥ prāyād athārṇavāt // BrP_122.12 //
māyayā pramadārūpaṃ kṛtvā rājānam abhyagāt /
nṛtyagītavatī subhrūr hasantī cārudarśanā // BrP_122.13 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ bahukālaṃ nayānvitām /
śāntām anuvratāṃ bhaktāṃ kṛpayā cābravīn nṛpaḥ // BrP_122.14 //
{nṛpa uvāca: }
kāsi tvaṃ kasya hetor vā vartase gahane vane /
kaṃ dṛṣṭvā harṣasīva tvaṃ vada kalyāṇi pṛcchate // BrP_122.15 //
{brahmovāca: }
pramadā cāpi tadvākyaṃ śrutvā rājānam abravīt //* BrP_122.16 //
{pramadovāca: }
tvayi tiṣṭhati ko loke hetur harṣasya me bhavet /
aham indrasya yā lakṣmīs tvāṃ dṛṣṭvā kāmasaṃbhṛtam // BrP_122.17 //
harṣāc carāmi purato rājaṃs tava punaḥ punaḥ /
agaṇyapuṇyavirahād ahaṃ sarvasya durlabhā // BrP_122.18 //
{brahmovāca: }
etad vaco niśamyāśu tapas tyaktvā suduṣkaram /
tām eva manasā dhyāyaṃs tanniṣṭhas tatparāyaṇaḥ // BrP_122.19 //
tadekaśaraṇo rājā babhūva sa yadā tamaḥ /
antardhānaṃ gato brahman nāśayitvā tapo bṛhat // BrP_122.20 //
etasminn antare 'haṃ vai varān dātuṃ samabhyagām /
taṃ dṛṣṭvā vihvalībhūtaṃ tapobhraṣṭaṃ yathā mṛtam // BrP_122.21 //
tam āśvāsyātha vividhair hetubhir nṛpasattamam /
tava śatrus tamo nāma kṛtvā tāṃ tapasaś cyutim // BrP_122.22 //
caritārtho gato rājan na tvaṃ śocitum arhasi /
ānandayanti pramadās tāpayanti ca mānavam // BrP_122.23 //
sarvā eva viśeṣeṇa kim u māyāmayī tu sā /
tataḥ kṛtāñjalī rājā mām āha vigatabhramaḥ // BrP_122.24 //
{rājovāca: }
kiṃ karomi kathaṃ brahmaṃs tapasaḥ pāram āpnuyām //* BrP_122.25 //
{brahmovāca: }
tatas tasyottaraṃ prādāṃ devadevaṃ janārdanam /
stuhi sarvaprayatnena tataḥ siddhim avāpsyasi // BrP_122.26 //
sa hy aśeṣajagatsraṣṭā vedavedyaḥ purātanaḥ /
sarvārthasiddhidaḥ puṃsāṃ nānyo 'sti bhuvanatraye // BrP_122.27 //
sa jagāma nagaśreṣṭhaṃ himavantaṃ nṛpottamaḥ /
kṛtāñjalipuṭo bhūtvā viṣṇuṃ tuṣṭāva bhaktitaḥ // BrP_122.28 //
{dhanvantarir uvāca: }
jaya viṣṇo jayācintya jaya jiṣṇo jayācyuta /
jaya gopāla lakṣmīśa jaya kṛṣṇa jaganmaya // BrP_122.29 //
jaya bhūtapate nātha jaya pannagaśāyine /
jaya sarvaga govinda jaya viśvakṛte namaḥ // BrP_122.30 //
jaya viśvabhuje deva jaya viśvadhṛte namaḥ /
jayeśa sadasat tvaṃ vai jaya mādhava dharmiṇe // BrP_122.31 //
jaya kāmada kāma tvaṃ jaya rāma guṇārṇava /
jaya puṣṭida puṣṭīśa jaya kalyāṇadāyine // BrP_122.32 //
jaya bhūtapa bhūteśa jaya mānavidhāyine /
jaya karmada karma tvaṃ jaya pītāmbaracchada // BrP_122.33 //
jaya sarveśa sarvas tvaṃ jaya maṅgalarūpiṇe /
jaya sattvādhināthāya jaya vedavide namaḥ // BrP_122.34 //
jaya janmada janmistha paramātman namo 'stu te /
jaya muktida muktis tvaṃ jaya bhuktida keśava // BrP_122.35 //
jaya lokada lokeśa jaya pāpavināśana /
jaya vatsala bhaktānāṃ jaya cakradhṛte namaḥ // BrP_122.36 //
jaya mānada mānas tvaṃ jaya lokanamaskṛta /
jaya dharmada dharmas tvaṃ jaya saṃsārapāraga // BrP_122.37 //
jaya annada annaṃ tvaṃ jaya vācaspate namaḥ /
jaya śaktida śaktis tvaṃ jaya jaitravaraprada // BrP_122.38 //
jaya yajñada yajñas tvaṃ jaya padmadalekṣaṇa /
jaya dānada dānaṃ tvaṃ jaya kaiṭabhasūdana // BrP_122.39 //
jaya kīrtida kīrtis tvaṃ jaya mūrtida mūrtidhṛk /
jaya saukhyada saukhyātmañ jaya pāvanapāvana // BrP_122.40 //
jaya śāntida śāntis tvaṃ jaya śaṃkarasaṃbhava /
jaya pānada pānas tvaṃ jaya jyotiḥsvarūpiṇe // BrP_122.41 //
jaya vāmana vitteśa jaya dhūmapatākine /
jaya sarvasya jagato dātṛmūrte namo 'stu te // BrP_122.42 //
tvam eva lokatrayavartijīva BrP_122.43a
nikāyasaṃkleśavināśadakṣa BrP_122.43b
śrīpuṇḍarīkākṣa kṛpānidhe tvaṃ BrP_122.43c
nidhehi pāṇiṃ mama mūrdhni viṣṇo BrP_122.43d
{brahmovāca: }
evaṃ stuvantaṃ bhagavāñ śaṅkhacakragadādharaḥ /
vareṇa cchandayām āsa sarvakāmasamṛddhidaḥ // BrP_122.44 //
dhanvantariḥ prītamanā varadānena cakriṇaḥ /
varadānāya deveśaṃ govindaṃ saṃsthitaṃ puraḥ // BrP_122.45 //
tam āha nṛpatiḥ prahvaḥ surarājyaṃ mamepsitam /
tac ca dattaṃ tvayā viṣṇo prāpto 'smi kṛtakṛtyatām // BrP_122.46 //
stutaḥ saṃpūjito viṣṇus tatraivāntaradhīyata /
tathaiva tridaśeśatvam avāpa nṛpatiḥ kramāt // BrP_122.47 //
prāgarjitānekakarma- paripākavaśāt tataḥ /
triḥkṛtvo nāśam agamat sahasrākṣaḥ svakāt padāt // BrP_122.48 //
nahuṣād vṛtrahatyāyāḥ sindhusenavadhāt tataḥ /
ahalyāyāṃ ca gamanād yena kena ca hetunā // BrP_122.49 //
smāraṃ smāraṃ tat tad indraś cintāsaṃtāpadurmanāḥ /
tataḥ surapatiḥ prāha vācaspatim idaṃ vacaḥ // BrP_122.50 //
{indra uvāca: }
hetunā kena vāgīśa bhraṣṭarājyo bhavāmy aham /
madhye madhye padabhraṃśād varaṃ niḥśrīkatā nṛṇām // BrP_122.51 //
gahanāṃ karmaṇāṃ jīva- gatiṃ ko vetti tattvataḥ /
rahasyaṃ sarvabhāvānāṃ jñātuṃ nānyaḥ pragalbhate // BrP_122.52 //
{brahmovāca: }
bṛhaspatir hariṃ prāha brahmāṇaṃ pṛccha gaccha tam /
sa tu jānāti yad bhūtaṃ bhaviṣyac cāpi vartanam // BrP_122.53 //
sa tu vakṣyati yenedaṃ jātaṃ tac ca mahāmate /
tāv āgatya mahāprājñau namaskṛtya mamāntikam /
kṛtāñjalipuṭo bhūtvā mām ūcatur idaṃ vacaḥ // BrP_122.54 //
{indrabṛhaspatī ūcatuḥ: }
bhagavan kena doṣeṇa śacībhartā udāradhīḥ /
rājyāt prabhraśyate nātha saṃśayaṃ chettum arhasi // BrP_122.55 //
{brahmovāca: }
tadāham abravaṃ brahmaṃś ciraṃ dhyātvā bṛhaspatim /
khaṇḍadharmākhyadoṣeṇa tena rājyapadāc cyutaḥ // BrP_122.56 //
deśakālādidoṣeṇa śraddhāmantraviparyayāt /
yathāvaddakṣiṇādānād asaddravyapradānataḥ // BrP_122.57 //
devabhūdevatāvajñā- pātakāc ca viśeṣataḥ /
yat khaṇḍatvaṃ svadharmasya dehinām upajāyate // BrP_122.58 //
tenātimānasas tāpaḥ padahāniś ca dustyajā /
kṛto 'pi dharmo 'niṣṭāya jāyate kṣubdhacetasā // BrP_122.59 //
kāryasya na bhavet siddhyai tasmād avyākulāya ca /
asaṃpūrṇe svadharme hi kim aniṣṭaṃ na jāyate // BrP_122.60 //
tābhyāṃ yat pūrvavṛttāntaṃ tad apy uktaṃ mayānagha /
āyuṣas tu sutaḥ śrīmān dhanvantarir udāradhīḥ // BrP_122.61 //
tamasā ca kṛtaṃ vighnaṃ viṣṇunā tac ca nāśitam /
pūrvajanmasu vṛttāntam ityādi parikīrtitam // BrP_122.62 //
tac chrutvā vismitau cobhau mām eva punar ūcatuḥ //* BrP_122.63 //
{indrabṛhaspatī ūcatuḥ: }
taddoṣapratibandhas tu kena syāt surasattama //* BrP_122.64 //
{brahmovāca: }
punar dhyātvā tāv avadaṃ śrūyatāṃ doṣakārakam /
kāraṇaṃ sarvasiddhīnāṃ duḥkhasaṃsāratāraṇam // BrP_122.65 //
śaraṇaṃ taptacittānāṃ nirvāṇaṃ jīvatām api /
gatvā tu gautamīṃ devīṃ stūyetāṃ hariśaṃkarau // BrP_122.66 //
nopāyo 'nyo 'sti saṃśuddhyai tau tāṃ hitvā jagattraye /
tadaiva jagmatur ubhau gautamīṃ munisattama /
snātau kṛtakṣaṇau cobhau devau tuṣṭuvatur mudā // BrP_122.67 //
{indra uvāca: }
namo matsyāya kūrmāya varāhāya namo namaḥ /
narasiṃhāya devāya vāmanāya namo namaḥ // BrP_122.68 //
namo 'stu hayarūpāya trivikrama namo 'stu te /
namo 'stu buddharūpāya rāmarūpāya kalkine // BrP_122.69 //
anantāyācyutāyeśa jāmadagnyāya te namaḥ /
varuṇendrasvarūpāya yamarūpāya te namaḥ // BrP_122.70 //
parameśāya devāya namas trailokyarūpiṇe /
bibhratsarasvatīṃ vaktre sarvajño 'si namo 'stu te // BrP_122.71 //
lakṣmīvān asy ato lakṣmīṃ bibhrad vakṣasi cānagha /
bahubāhūrupādas tvaṃ bahukarṇākṣiśīrṣakaḥ /
tvām eva sukhinaṃ prāpya bahavaḥ sukhino 'bhavan // BrP_122.72 //
tāvan niḥśrīkatā puṃsāṃ mālinyaṃ dainyam eva vā /
yāvan na yānti śaraṇaṃ hare tvāṃ karuṇārṇavam // BrP_122.73 //
{bṛhaspatir uvāca: }
sūkṣmaṃ paraṃ jotir anantarūpam BrP_122.74a
oṃkāramātraṃ prakṛteḥ paraṃ yat BrP_122.74b
cidrūpam ānandamayaṃ samastam BrP_122.74c
evaṃ vadantīśa mumukṣavas tvām BrP_122.74d
ārādhayanty atra bhavantam īśaṃ BrP_122.75a
mahāmakhaiḥ pañcabhir apy akāmāḥ BrP_122.75b
saṃsārasindhoḥ param āptakāmā BrP_122.75c
viśanti divyaṃ bhuvanaṃ vapus te BrP_122.75d
sarveṣu sattveṣu samatvabuddhyā BrP_122.76a
saṃvīkṣya ṣaṭsūrmiṣu śāntabhāvāḥ BrP_122.76b
jñānena te karmaphalāni hitvā BrP_122.76c
dhyānena te tvāṃ praviśanti śaṃbho BrP_122.76d
na jātidharmāṇi na vedaśāstraṃ BrP_122.77a
na dhyānayogo na samādhidharmaḥ BrP_122.77b
rudraṃ śivaṃ śaṃkaraṃ śānticittaṃ BrP_122.77c
bhaktyā devaṃ somam ahaṃ namasye BrP_122.77d
mūrkho 'pi śaṃbho tava pādabhaktyā BrP_122.78a
samāpnuyān muktimayīṃ tanuṃ te BrP_122.78b
jñāneṣu yajñeṣu tapaḥsu caiva BrP_122.78c
dhyāneṣu homeṣu mahāphaleṣu BrP_122.78d
saṃpannam etat phalam uttamaṃ yat BrP_122.79a
someśvare bhaktir aharniśaṃ yat BrP_122.79b
sarvasya jīvasya sadā priyasya BrP_122.79c
phalasya dṛṣṭasya tathā śrutasya BrP_122.79d
svargasya mokṣasya jagannivāsa BrP_122.80a
sopānapaṅktis tava bhaktir eṣā BrP_122.80b
tvatpādasaṃprāptiphalāptaye tu BrP_122.80c
sopānapaṅktiṃ na vadanti dhīrāḥ BrP_122.80d
tasmād dayālo mama bhaktir astu BrP_122.81a
naivāsty upāyas tava rūpasevā BrP_122.81b
ātmīyam ālokya mahattvam īśa BrP_122.81c
pāpeṣu cāsmāsu kuru prasādam BrP_122.81d
sthūlaṃ ca sūkṣmaṃ tvam anādi nityaṃ BrP_122.82a
pitā ca mātā yad asac ca sac ca BrP_122.82b
evaṃ stuto yaḥ śrutibhiḥ purāṇair BrP_122.82c
namāmi someśvaram īśitāram BrP_122.82d
{brahmovāca: }
tataḥ prītau hariharāv ūcatus tridaśeśvarau //* BrP_122.83 //
{hariharāv ūcatuḥ: }
vriyatāṃ yan manobhīṣṭaṃ yad varaṃ cātidurlabham //* BrP_122.84 //
{brahmovāca: }
indraḥ prāha sureśānaṃ madrājyaṃ tu punaḥ punaḥ /
jāyate bhraśyate caiva tat pāpam upaśāmyatām // BrP_122.85 //
yathā sthiro 'haṃ rājye syāṃ sarvaṃ syān niścalaṃ mama /
suprītau yadi deveśau sarvaṃ syān niścalaṃ sadā // BrP_122.86 //
tatheti harivākyaṃ tāv abhinandyedam ūcatuḥ /
paraṃ prasādam āpannau tāv ālokya smitānanau // BrP_122.87 //
nirapāyanirādhāra- nirvikārasvarūpiṇau /
śaraṇyau sarvalokānāṃ bhuktimuktipradāv ubhau // BrP_122.88 //
{hariharāv ūcatuḥ: }
tridaivatyaṃ mahātīrthaṃ gautamī vāñchitapradā /
tasyām anena mantreṇa kurutāṃ snānam ādarāt // BrP_122.89 //
abhiṣekaṃ mahendrasya maṅgalāya bṛhaspatiḥ /
karotu saṃsmarann āvāṃ saṃpadāṃ sthairyasiddhaye // BrP_122.90 //
iha janmani pūrvasmin yat kiṃcit sukṛtaṃ kṛtam /
tat sarvaṃ pūrṇatām etu godāvari namo 'stu te // BrP_122.91 //
evaṃ smṛtvā tu yaḥ kaścid gautamyāṃ snānam ācaret /
āvābhyāṃ tu prasādena dharmaḥ saṃpūrṇatām iyāt /
pūrvajanmakṛtād doṣāt sa muktaḥ puṇyavān bhavet // BrP_122.92 //
{brahmovāca: }
tatheti cakratuḥ prītau surendradhiṣaṇau tataḥ /
mahābhiṣekam indrasya cakāra dyusadāṃ guruḥ // BrP_122.93 //
tenābhūd yā nadī puṇyā maṅgalety uditā tu sā /
tayā ca saṃgamaḥ puṇyo gaṅgāyāḥ śubhadas tv asau // BrP_122.94 //
indreṇa saṃstuto viṣṇuḥ pratyakṣo 'bhūj jaganmayaḥ /
trilokasaṃmitāṃ śakro bhūmiṃ lebhe jagatpateḥ // BrP_122.95 //
tannāmnā cāpi vikhyāto govinda iti tatra ca /
trilokasaṃmitā labdhā tena gaur vajradhāriṇā // BrP_122.96 //
dattā ca hariṇā tatra govindas tad abhūd dhariḥ /
trailokyarājyaṃ yat prāptaṃ hariṇā ca harer mune // BrP_122.97 //
niścalaṃ yena saṃjātaṃ devadevān maheśvarāt /
bṛhaspatir devagurur yatrāstauṣīn maheśvaram // BrP_122.98 //
rājyasya sthirabhāvāya devendrasya mahātmanaḥ /
siddheśvaras tatra devo liṅgaṃ tu tridaśārcitam // BrP_122.99 //
tataḥ prabhṛti tat tīrthaṃ govindam iti viśrutam /
maṅgalāsaṃgamaṃ caiva pūrṇatīrthaṃ tataḥ param // BrP_122.100 //
indratīrtham iti khyātaṃ bārhaspatyaṃ ca viśrutam /
yatra siddheśvaro devo viṣṇur govinda eva ca // BrP_122.101 //
teṣu snānaṃ ca dānaṃ ca yat kiṃcit sukṛtārjanam /
sarvaṃ tad akṣayaṃ vidyāt pitṝṇām ativallabham // BrP_122.102 //
śṛṇoti yaś cāpi paṭhed yaś ca smarati nityaśaḥ /
tasya tīrthasya māhātmyaṃ bhraṣṭarājyapradāyakam // BrP_122.103 //
saptatriṃśat sahasrāṇi tīrthānāṃ tīrayor dvayoḥ /
ubhayor muniśārdūla sarvasiddhipradāyinām // BrP_122.104 //
na pūrṇatīrthasadṛśaṃ tīrtham asti mahāphalam /
niṣphalaṃ tasya janmādi yo na seveta tan naraḥ // BrP_122.105 //
{brahmovāca: }
rāmatīrtham iti khyātaṃ bhrūṇahatyāvināśanam /
tasya śravaṇamātreṇa sarvapāpaiḥ pramucyate // BrP_123.1 //
ikṣvākuvaṃśaprabhavaḥ kṣatriyo lokaviśrutaḥ /
balavān matimāñ śūro yathā śakraḥ puraṃdaraḥ // BrP_123.2 //
pitṛpaitāmahaṃ rājyaṃ kurvann āste yathā baliḥ /
tasya tisro mahiṣyaḥ syū rājño daśarathasya hi // BrP_123.3 //
kauśalyā ca sumitrā ca kaikeyī ca mahāmate /
etāḥ kulīnāḥ subhagā rūpalakṣaṇasaṃyutāḥ // BrP_123.4 //
tasmin rājani rājye tu sthite 'yodhyāpatau mune /
vasiṣṭhe brahmavicchreṣṭhe purodhasi viśeṣataḥ // BrP_123.5 //
na ca vyādhir na durbhikṣaṃ na cāvṛṣṭir na cādhayaḥ /
brahmakṣatraviśāṃ nityaṃ śūdrāṇāṃ ca viśeṣataḥ // BrP_123.6 //
āśramāṇāṃ tu sarveṣām ānando 'bhūt pṛthak pṛthak /
tasmiñ śāsati rājendra ikṣvākūṇāṃ kulodvahe // BrP_123.7 //
devānāṃ dānavānāṃ tu rājyārthe vigraho 'bhavat /
kvāpi tatra jayaṃ prāpur devāḥ kvāpi tathetare // BrP_123.8 //
evaṃ pravartamāne tu trailokyam atipīḍitam /
abhūn nārada tatrāham avadaṃ daityadānavān // BrP_123.9 //
devāṃś cāpi viśeṣeṇa na kṛtaṃ tair madīritam /
punaś ca saṃgaras teṣāṃ babhūva sumahān mithaḥ // BrP_123.10 //
viṣṇuṃ gatvā surāḥ procus tatheśānaṃ jaganmayam /
tāv ūcatur ubhau devān asurān daityadānavān // BrP_123.11 //
tapasā balino yāntu punaḥ kurvantu saṃgaram /
tathety āhur yayuḥ sarve tapase niyatavratāḥ // BrP_123.12 //
yayus tu rākṣasān devāḥ punas te matsarānvitāḥ /
devānāṃ dānavānāṃ ca saṃgaro 'bhūt sudāruṇaḥ // BrP_123.13 //
na tatra devā jetāro naiva daityāś ca dānavāḥ /
saṃyuge vartamāne tu vāg uvācāśarīriṇī // BrP_123.14 //
{ākāśavāg uvāca: }
yeṣāṃ daśaratho rājā te jetāro na cetare //* BrP_123.15 //
{brahmovāca: }
iti śrutvā jayāyobhau jagmatur devadānavau /
tatra vāyus tvaran prāpto rājānam avadat tadā // BrP_123.16 //
{vāyur uvāca: }
āgantavyaṃ tvayā rājan devadānavasaṃgare /
yatra rājā daśaratho jayas tatreti viśrutam // BrP_123.17 //
tasmāt tvaṃ devapakṣe syā bhaveyur jayinaḥ surāḥ //* BrP_123.18 //
{brahmovāca: }
tad vāyuvacanaṃ śrutvā rājā daśaratho nṛpaḥ /
āgamyate mayā satyaṃ gaccha vāyo yathāsukham // BrP_123.19 //
gate vāyau tadā daityā ājagmur bhūpatiṃ prati /
te 'py ūcur bhagavann asmat- sāhāyyaṃ kartum arhasi // BrP_123.20 //
rājan daśaratha śrīman vijayas tvayi saṃsthitaḥ /
tasmāt tvaṃ vai daityapateḥ sāhāyyaṃ kartum arhasi // BrP_123.21 //
tataḥ provāca nṛpatir vāyunā prārthitaḥ purā /
pratijñātaṃ mayā tac ca yāntu daityāś ca dānavāḥ // BrP_123.22 //
sa tu rājā tathā cakre gatvā caiva triviṣṭapam /
yuddhaṃ cakre tathā daityair dānavaiḥ saha rākṣasaiḥ // BrP_123.23 //
paśyatsu devasaṃgheṣu namucer bhrātaras tadā /
vividhur niśitair bāṇair athākṣaṃ nṛpates tathā // BrP_123.24 //
bhinnākṣaṃ taṃ rathaṃ rājā na jānāti sa saṃbhramāt /
rājāntike sthitā subhrūḥ kaikeyyājñāyi nārada // BrP_123.25 //
na jñāpitaṃ tayā rājñe svayam ālokya suvratā /
bhagnam akṣaṃ samālakṣya cakre hastaṃ tadā svakam // BrP_123.26 //
akṣavan muniśārdūla tad etan mahad adbhutam /
rathena rathināṃ śreṣṭhas tayā dattakareṇa ca // BrP_123.27 //
jitavān daityadanujān devaiḥ prāpya varān bahūn /
tato devair anujñātas tv ayodhyāṃ punar abhyagāt // BrP_123.28 //
sa tu madhye mahārājo mārge vīkṣya tadā priyām /
kaikeyyāḥ karma tad dṛṣṭvā vismayaṃ paramaṃ gataḥ // BrP_123.29 //
tatas tasyai varān prādāt trīṃs tu nārada sā api /
anumānya nṛpaproktaṃ kaikeyī vākyam abravīt // BrP_123.30 //
{kaikeyy uvāca: }
tvayi tiṣṭhantu rājendra tvayā dattā varā amī //* BrP_123.31 //
{brahmovāca: }
vibhūṣaṇāni rājendro dattvā sa priyayā saha /
rathena vijayī rājā yayau svanagaraṃ sukhī // BrP_123.32 //
yoṣitāṃ kim adeyaṃ hi priyāṇām ucitāgame /
sa kadācid daśaratho mṛgayāśīlibhir vṛtaḥ // BrP_123.33 //
aṭann araṇye śarvaryāṃ vāribandham athākarot /
saptavyasanahīnena bhavitavyaṃ tu bhūbhujā // BrP_123.34 //
iti jānann api ca tac cakāra tu vidher vaśāt /
gartaṃ praviśya pānārtham āgatān niśitaiḥ śaraiḥ // BrP_123.35 //
mṛgān hanti mahābāhuḥ śṛṇu kālaviparyayam /
gartaṃ praviṣṭe nṛpatau tasminn eva nagottame // BrP_123.36 //
vṛddho vaiśravaṇo nāma na śṛṇoti na paśyati /
tasya bhāryā tathābhūtā tāv abrūtāṃ tadā sutam // BrP_123.37 //
{mātāpitarāv ūcatuḥ: }
āvāṃ tṛṣārtau rātriś ca kṛṣṇā cāpi pravartate /
vṛddhānāṃ jīvitaṃ kṛtsnaṃ bālas tvam asi putraka // BrP_123.38 //
andhānāṃ badhirāṇāṃ ca vṛddhānāṃ dhik ca jīvitam /
jarājarjaradehānāṃ dhig dhik putraka jīvitam // BrP_123.39 //
tāvat puṃbhir jīvitavyaṃ yāval lakṣmīr dṛḍhaṃ vapuḥ /
yāvad ājñāpratihatā tīrthādāv anyathā mṛtiḥ // BrP_123.40 //
{brahmovāca: }
ity etad vacanaṃ śrutvā vṛddhayor guruvatsalaḥ /
putraḥ provāca tad duḥkhaṃ girā madhurayā haran // BrP_123.41 //
{putra uvāca: }
mayi jīvati kiṃ nāma yuvayor duḥkham īdṛśam /
na haraty ātmajaḥ pitror yaś caritrair manorujam // BrP_123.42 //
tena kiṃ tanujeneha kulodvegavidhāyinā //* BrP_123.43 //
{brahmovāca: }
ity uktvā pitarau natvā tāv āśvāsya mahāmanāḥ /
taruskandhe samāropya vṛddhau ca pitarau tadā // BrP_123.44 //
haste gṛhītvā kalaśaṃ jagāma ṛṣiputrakaḥ /
sa ṛṣir na tu rājānaṃ jānāti nṛpatir dvijam // BrP_123.45 //
ubhau sarabhasau tatra dvijo vāri samāviśat /
satvaraṃ kalaśe nyubje vāri gṛhṇantam āśugaiḥ // BrP_123.46 //
dvijaṃ rājā dvipaṃ matvā vivyādha niśitaiḥ śaraiḥ /
vanadvipo 'pi bhūpānām avadhyas tad vidann api // BrP_123.47 //
vivyādha taṃ nṛpaḥ kuryān na kiṃ kiṃ vidhivañcitaḥ /
sa viddho marmadeśe tu duḥkhito vākyam abravīt // BrP_123.48 //
{dvija uvāca: }
kenedaṃ duḥkhadaṃ karma kṛtaṃ sadbrāhmaṇasya me /
maitro brāhmaṇa ity ukto nāparādho 'sti kaścana // BrP_123.49 //
{brahmovāca: }
tad etad vacanaṃ śrutvā muner ārtasya bhūpatiḥ /
niśceṣṭaś ca nirutsāho śanais taṃ deśam abhyagāt // BrP_123.50 //
taṃ tu dṛṣṭvā dvijavaraṃ jvalantam iva tejasā /
asāv apy abhavat tatra saśalya iva mūrcchitaḥ // BrP_123.51 //
ātmānam ātmanā kṛtvā sthiraṃ rājābravīd idam //* BrP_123.52 //
{rājovāca: }
ko bhavān dvijaśārdūla kimartham iha cāgataḥ /
vada pāpakṛte mahyaṃ vada me niṣkṛtiṃ parām // BrP_123.53 //
brahmahā varṇibhiḥ kiṃtu śvapacair api jātucit /
na spraṣṭavyo mahābuddhe draṣṭavyo na kadācana // BrP_123.54 //
{brahmovāca: }
tad rājavacanaṃ śrutvā muniputro 'bravīd vacaḥ //* BrP_123.55 //
{muniputra uvāca: }
utkramiṣyanti me prāṇā ato vakṣyāmi kiṃcana /
svacchandavṛttitājñāne viddhi pākaṃ ca karmaṇām // BrP_123.56 //
ātmārthaṃ tu na śocāmi vṛddhau tu pitarau mama /
tayoḥ śuśrūṣakaḥ kaḥ syād andhayor ekaputrayoḥ // BrP_123.57 //
vinā mayā mahāraṇye kathaṃ tau jīvayiṣyataḥ /
mamābhāgyam aho kīdṛk pitṛśuśrūṣaṇe kṣatiḥ // BrP_123.58 //
jātā me 'dya vinā prāṇair hā vidhe kiṃ kṛtaṃ tvayā /
tathāpi gaccha tatra tvaṃ gṛhītakalaśas tvaran // BrP_123.59 //
tābhyāṃ dehy udapānaṃ tvaṃ yathā tau na mariṣyataḥ //* BrP_123.60 //
{brahmovāca: }
ity evaṃ bruvatas tasya gatāḥ prāṇā mahāvane /
visṛjya saśaraṃ cāpam ādāya kalaśaṃ nṛpaḥ // BrP_123.61 //
tatrāgāt sa tu vegena yatra vṛddhau mahāvane /
vṛddhau cāpi tadā rātrau tāv anyonyaṃ samūcatuḥ // BrP_123.62 //
{vṛddhāv ūcatuḥ: }
udvignaḥ kupito vā syād athavā bhakṣitaḥ katham /
na prāptaś cāvayor yaṣṭiḥ kiṃ kurmaḥ kā gatir bhavet // BrP_123.63 //
na kopi tādṛśaḥ putro vidyate sacarācare /
yaḥ pitror anyathā vākyaṃ na karoty api ninditaḥ // BrP_123.64 //
vajrād api kaṭhoraṃ vā jīvitaṃ tam apaśyatoḥ /
śīghraṃ na yānti yat prāṇās tadekāyattajīvayoḥ // BrP_123.65 //
{brahmovāca: }
evaṃ bahuvidhā vāco vṛddhayor vadator vane /
tadā daśaratho rājā śanais taṃ deśam abhyagāt // BrP_123.66 //
pādasaṃcāraśabdena menāte sutam āgatam //* BrP_123.67 //
{vṛddhāv ūcatuḥ: }
kuto vatsa cirāt prāptas tvaṃ dṛṣṭis tvaṃ parāyaṇam /
na brūṣe kiṃtu ruṣṭo 'si vṛddhayor andhayoḥ sutaḥ // BrP_123.68 //
{brahmovāca: }
saśalya iva duḥkhārtaḥ śocan duṣkṛtam ātmanaḥ /
sa bhīta iva rājendras tāv uvācātha nārada // BrP_123.69 //
udapānaṃ ca kurutāṃ tac chrutvā nṛpabhāṣitam /
nāyaṃ vaktā suto 'smākaṃ ko bhavāṃs tat purā vada // BrP_123.70 //
paścāt pibāvaḥ pānīyaṃ tato rājābravīc ca tau //* BrP_123.71 //
{rājovāca: }
tatra tiṣṭhati vāṃ putro yatra vārisamāśrayaḥ //* BrP_123.72 //
{brahmovāca: }
tac chrutvocatur ārtau tau satyaṃ brūhi na cānyathā /
ācacakṣe tato rājā sarvam eva yathātatham // BrP_123.73 //
tatas tu patitau vṛddhau tatrāvāṃ naya mā spṛśa /
brahmaghnasparśanaṃ pāpaṃ na kadācid vinaśyati // BrP_123.74 //
ninye vai śravaṇaṃ vṛddhaṃ sabhāryaṃ nṛpasattamaḥ /
yatrāsau patitaḥ putras taṃ spṛṣṭvā tau vilepatuḥ // BrP_123.75 //
{vṛddhāv ūcatuḥ: }
yathā putraviyogena mṛtyur nau vihitas tathā /
tvaṃ cāpi pāpa putrasya viyogān mṛtyum āpsyasi // BrP_123.76 //
{brahmovāca: }
evaṃ tu jalpator brahman gatāḥ prāṇās tato nṛpaḥ /
agninā yojayām āsa vṛddhau ca ṛṣiputrakam // BrP_123.77 //
tato jagāma nagaraṃ duḥkhito nṛpatir mune /
vasiṣṭhāya ca tat sarvaṃ nyavedayad aśeṣataḥ // BrP_123.78 //
nṛpāṇāṃ sūryavaṃśyānāṃ vasiṣṭho hi parā gatiḥ /
vasiṣṭho 'pi dvijaśreṣṭhaiḥ saṃmantryāha ca niṣkṛtim // BrP_123.79 //
{vasiṣṭha uvāca: }
gālavaṃ vāmadevaṃ ca jābālim atha kaśyapam /
etān anyān samāhūya hayamedhāya yatnataḥ // BrP_123.80 //
yajasva hayamedhaiś ca bahubhir bahudakṣiṇaiḥ //* BrP_123.81 //
{brahmovāca: }
akarod dhayamedhāṃś ca rājā daśaratho dvijaiḥ /
etasminn antare tatra vāg uvācāśarīriṇī // BrP_123.82 //
{ākāśavāṇy uvāca: }
pūtaṃ śarīram abhavad rājño daśarathasya hi /
vyavahāryaś ca bhavitā bhaviṣyanti tathā sutāḥ /
jyeṣṭhaputraprasādena rājāpāpo bhaviṣyati // BrP_123.83 //
{brahmovāca: }
tato bahutithe kāle ṛṣyaśṛṅgān munīśvarāt /
devānāṃ kāryasiddhyarthaṃ sutā āsan suropamāḥ // BrP_123.84 //
kauśalyāyāṃ tathā rāmaḥ sumitrāyāṃ ca lakṣmaṇaḥ /
śatrughnaś cāpi kaikeyyāṃ bharato matimattaraḥ // BrP_123.85 //
te sarve matimantaś ca priyā rājño vaśe sthitāḥ /
taṃ rājānam ṛṣiḥ prāpya viśvāmitraḥ prajāpatiḥ // BrP_123.86 //
rāmaṃ ca lakṣmaṇaṃ cāpi ayācata mahāmate /
yajñasaṃrakṣaṇārthāya jñātatanmahimā muniḥ // BrP_123.87 //
ciraprāptasuto vṛddho rājā naivety abhāṣata //* BrP_123.88 //
{rājovāca: }
mahatā daivayogena kathaṃcid vārdhake mune /
jātāv ānandasaṃdoha- dāyakau mama bālakau // BrP_123.89 //
saśarīram idaṃ rājyaṃ dāsye naiva sutāv imau //* BrP_123.90 //
{brahmovāca: }
vasiṣṭhena tadā prokto rājā daśarathas tv iti //* BrP_123.91 //
{vasiṣṭha uvāca: }
raghavaḥ prārthanābhaṅgaṃ na rājan kvāpi śikṣitāḥ //* BrP_123.92 //
{brahmovāca: }
rāmaṃ ca lakṣmaṇaṃ caiva kathaṃcid avadan nṛpaḥ //* BrP_123.93 //
{rājovāca: }
viśvāmitrasya brahmarṣeḥ kurutāṃ yajñarakṣaṇam //* BrP_123.94 //
{brahmovāca: }
vadann iti sutau soṣṇaṃ niśvasan glapitādharaḥ /
putrau samarpayām āsa viśvāmitrasya śāstrakṛt // BrP_123.95 //
tathety uktvā daśarathaṃ namasya ca punaḥ punaḥ /
jagmatū rakṣaṇārthāya viśvāmitreṇa tau mudā // BrP_123.96 //
tataḥ prahṛṣṭaḥ sa munir mudā prādāt tadobhayoḥ /
māheśvarīṃ mahāvidyāṃ dhanurvidyāpuraḥsarām // BrP_123.97 //
śāstrīm āstrīṃ laukikīṃ ca rathavidyāṃ gajodbhavām /
aśvavidyāṃ gadāvidyāṃ mantrāhvānavisarjane // BrP_123.98 //
sarvavidyām athāvāpya ubhau tau rāmalakṣmaṇau /
vanaukasāṃ hitārthāya jaghnatus tāṭakāṃ vane // BrP_123.99 //
ahalyāṃ śāpanirmuktāṃ pādasparśāc ca cakratuḥ /
yajñavidhvaṃsanāyātāñ jaghnatus tatra rākṣasān // BrP_123.100 //
kṛtavidyau dhanuṣpāṇī cakratur yajñarakṣaṇam /
tato mahāmakhe vṛtte viśvāmitro munīśvaraḥ // BrP_123.101 //
putrābhyāṃ sahito rājño janakaṃ draṣṭum abhyagāt /
citrām adarśayat tatra rājamadhye nṛpātmajaḥ // BrP_123.102 //
rāmaḥ saumitrisahito dhanurvidyāṃ guror matām /
tatprīto janakaḥ prādāt sītāṃ lakṣmīm ayonijām // BrP_123.103 //
tathaiva lakṣmaṇasyāpi bharatasyānujasya ca /
śatrughnabharatādīnāṃ vasiṣṭhādimate sthitaḥ // BrP_123.104 //
rājā daśarathaḥ śrīmān vivāham akaron mune /
tato bahutithe kāle rājyaṃ tasya prayacchati // BrP_123.105 //
nṛpatau sarvalokānām anumatyā guror api /
mantharātmakadurdaiva- preritā matsarākulā // BrP_123.106 //
kaikeyī vighnam ātasthe vanapravrājanaṃ tathā /
bharatasya ca tad rājyaṃ rājā naiva ca dattavān // BrP_123.107 //
pitaraṃ satyavākyaṃ taṃ kurvan rāmo mahāvanam /
viveśa sītayā sārdhaṃ tathā saumitriṇā saha // BrP_123.108 //
satāṃ ca mānasaṃ śuddhaṃ sa viveśa svakair guṇaiḥ /
tasmin vinirgate rāme vanavāsāya dīkṣite // BrP_123.109 //
samaṃ lakṣmaṇasītābhyāṃ rājyatṛṣṇāvivarjite /
taṃ rāmaṃ cāpi saumitriṃ sītāṃ ca guṇaśālinīm // BrP_123.110 //
duḥkhena mahatāviṣṭo brahmaśāpaṃ ca saṃsmaran /
tadā daśaratho rājā prāṇāṃs tatyāja duḥkhitaḥ // BrP_123.111 //
kṛtakarmavipākena rājā nīto yamānugaiḥ /
tasmai rājñe mahāprājña yāvat sthāvarajaṅgame // BrP_123.112 //
yamasadmany anekāni tāmisrādīni nārada /
narakāṇy atha ghorāṇi bhīṣaṇāni bahūni ca // BrP_123.113 //
tatra kṣiptas tadā rājā narakeṣu pṛthak pṛthak /
pacyate chidyate rājā piṣyate cūrṇyate tathā // BrP_123.114 //
śoṣyate daśyate bhūyo dahyate ca nimajjyate /
evamādiṣu ghoreṣu narakeṣu sa pacyate // BrP_123.115 //
rāmo 'pi gacchann adhvānaṃ citrakūṭam athāgamat /
tatraiva trīṇi varṣāṇi vyatītāni mahāmate // BrP_123.116 //
punaḥ sa dakṣiṇām āśām ākrāmad daṇḍakaṃ vanam /
vikhyātaṃ triṣu lokeṣu deśānāṃ tad dhi puṇyadam // BrP_123.117 //
prāviśat tan mahāraṇyaṃ bhīṣaṇaṃ daityasevitam /
tadbhayād ṛṣibhis tyaktaṃ hatvā daityāṃs tu rākṣasān // BrP_123.118 //
vicaran daṇḍakāraṇye ṛṣisevyam athākarot /
tatredaṃ vṛttam ākhyāsye śṛṇu nārada yatnataḥ // BrP_123.119 //
tāvac chanais tv agād rāmo yāvad yojanapañcakam /
gautamīṃ samanuprāpto rājāpi narake sthitaḥ // BrP_123.120 //
yamaḥ svakiṃkarān āha rāmo daśarathātmajaḥ /
gautamīm abhito yāti pitaraṃ tasya dhīmataḥ // BrP_123.121 //
ākarṣantv atha rājānaṃ narakān nātra saṃśayaḥ /
uttīrya gautamīṃ yāti yāvad yojanapañcakam // BrP_123.122 //
rāmas tāvat tasya pitā narake naiva pacyatām /
yad etan madvacaḥ puṇyaṃ na kuryur yadi dūtakāḥ // BrP_123.123 //
tataś ca narake ghore yūyaṃ sarve nimajjatha /
yā kāpy uktā parā śaktiḥ śivasya samavāyinī // BrP_123.124 //
tām eva gautamīṃ santo vadanty ambhaḥsvarūpiṇīm /
haribrahmamaheśānāṃ mānyā vandyā ca saiva yat // BrP_123.125 //
nistīryate na kenāpi tad atikramajaṃ tv agham /
pāpino 'py ātmajaḥ kaścid yaś ca gaṅgām anusmaret // BrP_123.126 //
so 'nekadurganirayān nirgato muktatāṃ vrajet /
kiṃ punas tādṛśaḥ putro gautamīnikaṭe sthitaḥ // BrP_123.127 //
yasyāsau narake paktuṃ na kairapi hi śakyate /
dakṣiṇāśāpater vākyaṃ niśamya yamakiṃkarāḥ // BrP_123.128 //
narake pacyamānaṃ tam ayodhyādhipatiṃ nṛpam /
uttārya ghoranarakād vacanaṃ cedam abruvan // BrP_123.129 //
{yamakiṃkarā ūcuḥ: }
dhanyo 'si nṛpaśārdūla yasya putraḥ sa tādṛśaḥ /
iha cāmutra viśrāntiḥ suputraḥ kena labhyate // BrP_123.130 //
{brahmovāca: }
sa viśrāntaḥ śanai rājā kiṃkarān vākyam abravīt //* BrP_123.131 //
{rājovāca: }
narakeṣv atha ghoreṣu pacyamānaḥ punaḥ punaḥ /
kathaṃ tv ākarṣitaḥ śīghraṃ tan me vaktum ihārhatha // BrP_123.132 //
{brahmovāca: }
tatra kaścic chāntamanā rājānam idam abravīt //* BrP_123.133 //
{yamadūta uvāca: }
vedaśāstrapurāṇādāv etad gopyaṃ prayatnataḥ /
prakāśyate tad api te sāmarthyaṃ putratīrthayoḥ // BrP_123.134 //
rāmas tava sutaḥ śrīmān gautamītīram āgataḥ /
tasmāt tvaṃ narakād ghorād ākṛṣṭo 'si narottama // BrP_123.135 //
yadi tvāṃ tatra gautamyāṃ smared rāmaḥ salakṣmaṇaḥ /
snānaṃ kṛtvātha piṇḍādi te dadyāt sa nṛpottama /
tatas tvaṃ sarvapāpebhyo mukto yāsi triviṣṭapam // BrP_123.136 //
{rājovāca: }
tatra gatvā bhavadvākyam ākhyāsye svasutau prati /
bhavanta eva śaraṇam anujñāṃ dātum arhatha // BrP_123.137 //
{brahmovāca: }
tad rājavacanaṃ śrutvā kṛpayā yamakiṃkarāḥ /
ājñāṃ ca pradadus tasmai rājā prāgāt sutau prati // BrP_123.138 //
bhīṣaṇaṃ yātanādeham āpanno niḥśvasan muhuḥ /
nirīkṣya svaṃ lajjamānaḥ kṛtaṃ karma ca saṃsmaran // BrP_123.139 //
svecchayā viharan gaṅgām āsasāda ca rāghavaḥ /
gautamyās taṭam āśritya rāmo lakṣmaṇa eva ca // BrP_123.140 //
sītayā saha vaidehyā sasnau caiva yathāvidhi /
naiva tatrābhavad bhojyaṃ bhakṣyaṃ vā gautamītaṭe // BrP_123.141 //
taddine tatra vasatāṃ gautamītīravāsinām /
tad dṛṣṭvā duḥkhito bhrātā lakṣmaṇo rāmam abravīt // BrP_123.142 //
{lakṣmaṇa uvāca: }
putrau daśarathasyāvāṃ tavāpi balam īdṛśam /
nāsti bhojyam athāsmākaṃ gaṅgātīranivāsinām // BrP_123.143 //
{rāma uvāca: }
bhrātar yad vihitaṃ karma naiva tac cānyathā bhavet /
pṛthivyām annapūrṇāyāṃ vayam annābhilāṣiṇaḥ // BrP_123.144 //
saumitre nūnam asmābhir na brāhmaṇamukhe hutam /
avajñayā mahīdevāṃs tarpayanty arcayanti na // BrP_123.145 //
te ye lakṣmaṇa jāyante sarvadaiva bubhukṣitāḥ /
snātvā devān athābhyarcya hotavyaś ca hutāśanaḥ /
tataḥ svasamaye devo vidhāsyaty aśanaṃ tu nau // BrP_123.146 //
{brahmovāca: }
bhrātroḥ saṃjalpator evaṃ paśyatoḥ karmaṇo gatim /
śanair daśaratho rājā taṃ deśam upajagmivān // BrP_123.147 //
taṃ dṛṣṭvā lakṣmaṇaḥ śīghraṃ tiṣṭha tiṣṭheti cābravīt /
dhanur ākṛṣya kopena rakṣas tvaṃ dānavo 'thavā // BrP_123.148 //
āsannaṃ ca punar dṛṣṭvā yāhi yāhy atra puṇyabhāk /
rāmo dāśarathī rājā dharmabhāk paśya vartate // BrP_123.149 //
gurubhaktaḥ satyasaṃdho devabrāhmaṇasevakaḥ /
trailokyarakṣādakṣo 'sau vartate yatra rāghavaḥ // BrP_123.150 //
na tatra tvādṛśām asti praveśaḥ pāpakarmaṇām /
yadi praviśase pāpa tato vadham avāpsyasi // BrP_123.151 //
tat putravacanaṃ śrutvā śanair āhūya vācayā /
uvācādhomukho bhūtvā snuṣāṃ putrau kṛtāñjaliḥ /
muhur antar vinidhyāyan gatiṃ duṣkṛtakarmaṇaḥ // BrP_123.152 //
{rājovāca: }
ahaṃ daśaratho rājā putrau me śṛṇutaṃ vacaḥ /
tisṛbhir brahmahatyābhir vṛto 'haṃ duḥkham āgataḥ /
chinnaṃ paśyata me dehaṃ narakeṣu ca pātitam // BrP_123.153 //
{brahmovāca: }
tataḥ kṛtāñjalī rāmaḥ sītayā lakṣmaṇena ca /
bhūmau praṇemus te sarve vacanaṃ caitad abruvan // BrP_123.154 //
{sītārāmalakṣmaṇā ūcuḥ: }
kasyedaṃ karmaṇas tāta phalaṃ nṛpatisattama //* BrP_123.155 //
{brahmovāca: }
sa ca prāha yathāvṛttaṃ brahmahatyātrayaṃ tathā //* BrP_123.156 //
{rājovāca: }
niṣkṛtir brahmahantṝṇāṃ putrau kvāpi na vidyate //* BrP_123.157 //
{brahmovāca: }
tato duḥkhena mahatā- vṛtāḥ sarve bhuvaṃ gatāḥ /
rājānaṃ vanavāsaṃ ca mātaraṃ pitaraṃ tathā // BrP_123.158 //
duḥkhāgamaṃ karmagatiṃ narake pātanaṃ tathā /
evamādy atha saṃsmṛtya mumoha nṛpateḥ sutaḥ /
visaṃjñaṃ nṛpatiṃ dṛṣṭvā sītā vākyam athābravīt // BrP_123.159 //
{sītovāca: }
na śocanti mahātmānas tvādṛśā vyasanāgame /
cintayanti pratīkāraṃ daivyam apy atha mānuṣam // BrP_123.160 //
śocadbhir yugasāhasraṃ vipattir naiva tīryate /
vyāmoham āpnuvantīha na kadācid vicakṣaṇāḥ // BrP_123.161 //
kim anenātra duḥkhena niṣphalena janeśvara /
dehi hatyāṃ prathamato yā jātā hy atibhīṣaṇā // BrP_123.162 //
pitṛbhaktaḥ puṇyaśīlo vedavedāṅgapāragaḥ /
anāgā yo hato vipras tatpāpasyātra niṣkṛtim // BrP_123.163 //
ācarāmi yathāśāstraṃ mā śokaṃ kurutaṃ yuvām /
dvitīyāṃ lakṣmaṇo hatyāṃ gṛhṇātu tv aparāṃ bhavān // BrP_123.164 //
{brahmovāca: }
etad dharmayutaṃ vākyaṃ sītayā bhāṣitaṃ dṛḍham /
tatheti cāhatur ubhau tato daśaratho 'bravīt // BrP_123.165 //
{daśaratha uvāca: }
tvaṃ hi brahmavidaḥ kanyā janakasya tv ayonijā /
bhāryā rāmasya kiṃ citraṃ yad yuktam anubhāṣase // BrP_123.166 //
na kopi bhavatāṃ kiṃtu śramaḥ svalpo 'pi vidyate /
gautamyāṃ snānadānena piṇḍanirvapaṇena ca // BrP_123.167 //
tisṛbhir brahmahatyābhir mukto yāmi triviṣṭapam /
tvayā janakasaṃbhūte svakulocitam īritam // BrP_123.168 //
prāpayanti paraṃ pāraṃ bhavābdheḥ kulayoṣitaḥ /
godāvaryāḥ prasādena kiṃ nāmāsty atra durlabham // BrP_123.169 //
{brahmovāca: }
tatheti kriyamāṇe tu piṇḍadānāya śatruhā /
naivāpaśyad bhakṣyabhojyaṃ tato lakṣmaṇam abravīt // BrP_123.170 //
lakṣmaṇaḥ prāha vinayād iṅgudyāś ca phalāni ca /
santi teṣāṃ ca piṇyākam ānītaṃ tatkṣaṇād iva // BrP_123.171 //
piṇyākenātha gaṅgāyāṃ piṇḍaṃ dātuṃ tathā pituḥ /
manaḥ kurvaṃs tato rāmo mando 'bhūd duḥkhitas tadā // BrP_123.172 //
daivī vāg abhavat tatra duḥkhaṃ tyaja nṛpātmaja /
rājyabhraṣṭo vanaṃ prāptaḥ kiṃ vai niṣkiṃcano bhavān // BrP_123.173 //
aśaṭho dharmanirato na śocitum ihārhasi /
vittaśāṭhyena yo dharmaṃ karoti sa tu pātakī // BrP_123.174 //
śrūyate sarvaśāstreṣu yad rāma śṛṇu yatnataḥ /
yadannaḥ puruṣo rājaṃs tadannās tasya devatāḥ // BrP_123.175 //
piṇḍe nipatite bhūmau nāpaśyat pitaraṃ tadā /
śavaṃ ca patitaṃ yatra śavatīrtham anuttamam // BrP_123.176 //
mahāpātakasaṃghāta- vighātakṛd anusmṛtiḥ /
tatrāgacchaṃl lokapālā rudrādityās tathāśvinau // BrP_123.177 //
svaṃ svaṃ vimānam ārūḍhās teṣāṃ madhye 'tidīptimān /
vimānavaram ārūḍhaḥ stūyamānaś ca kiṃnaraiḥ // BrP_123.178 //
ādityasadṛśākāras teṣāṃ madhye babhau pitā /
tam adṛṣṭvā svapitaraṃ devān dṛṣṭvā vimāninaḥ // BrP_123.179 //
kṛtāñjalipuṭo rāmaḥ pitā me kvety abhāṣata /
iti divyābhavad vāṇī rāmaṃ saṃbodhya sītayā // BrP_123.180 //
tisṛbhir brahmahatyābhir mukto daśaratho nṛpaḥ /
vṛtaṃ paśya surais tāta devā apy ūcire ca tam // BrP_123.181 //
{devā ūcuḥ: }
dhanyo 'si kṛtakṛtyo 'si rāma svargaṃ gataḥ pitā /
nānānirayasaṃghātāt pūrvajān uddharet tu yaḥ // BrP_123.182 //
sa dhanyo 'laṃkṛtaṃ tena kṛtinā bhuvanatrayam /
enaṃ paśya mahābāho muktapāpaṃ raviprabham // BrP_123.183 //
sarvasaṃpattiyukto 'pi pāpī dagdhadrumopamaḥ /
niṣkiṃcano 'pi sukṛtī dṛśyate candramaulivat // BrP_123.184 //
{brahmovāca: }
dṛṣṭvābravīt sutaṃ rājā āśīrbhir abhinandya ca //* BrP_123.185 //
{rājovāca: }
kṛtakṛtyo 'si bhadraṃ te tārito 'haṃ tvayānagha /
dhanyaḥ sa putro loke 'smin pitṝṇāṃ yas tu tārakaḥ // BrP_123.186 //
{brahmovāca: }
tataḥ suragaṇāḥ procur devānāṃ kāryasiddhaye /
rāmaṃ ca puruṣaśreṣṭhaṃ gaccha tāta yathāsukham /
tatas tadvacanaṃ śrutvā rāmas tān abravīt surān // BrP_123.187 //
{rāma uvāca: }
gurau pitari me devāḥ kiṃ kṛtyam avaśiṣyate //* BrP_123.188 //
{devā ūcuḥ: }
nadī na gaṅgayā tulyā na tvayā sadṛśaḥ sutaḥ /
na śivena samo devo na tāreṇa samo manuḥ // BrP_123.189 //
tvayā rāma gurūṇāṃ ca kāryaṃ sarvam anuṣṭhitam /
tāritāḥ pitaro rāma tvayā putreṇa mānada /
gacchantu sarve svasthānaṃ tvaṃ ca gaccha yathāsukham // BrP_123.190 //
{brahmovāca: }
tad devavacanād dhṛṣṭaḥ sītayā lakṣmaṇāgrajaḥ /
tad dṛṣṭvā gaṅgāmāhātmyaṃ vismito vākyam abravīt // BrP_123.191 //
{rāma uvāca: }
aho gaṅgāprabhāvo 'yaṃ trailokye nopamīyate /
vayaṃ dhanyā yato gaṅgā dṛṣṭāsmābhis tripāvanī // BrP_123.192 //
{brahmovāca: }
harṣeṇa mahatā yukto devaṃ sthāpya maheśvaram /
taṃ ṣoḍaśabhir īśānam upacāraiḥ prayatnataḥ // BrP_123.193 //
saṃpūjyāvaraṇair yuktaṃ ṣaṭtriṃśatkalam īśvaram /
kṛtāñjalipuṭo bhūtvā rāmas tuṣṭāva śaṃkaram // BrP_123.194 //
{rāma uvāca: }
namāmi śaṃbhuṃ puruṣaṃ purāṇaṃ BrP_123.195a
namāmi sarvajñam apārabhāvam BrP_123.195b
namāmi rudraṃ prabhum akṣayaṃ taṃ BrP_123.195c
namāmi śarvaṃ śirasā namāmi BrP_123.195d
namāmi devaṃ param avyayaṃ tam BrP_123.196a
umāpatiṃ lokaguruṃ namāmi BrP_123.196b
namāmi dāridryavidāraṇaṃ taṃ BrP_123.196c
namāmi rogāpaharaṃ namāmi BrP_123.196d
namāmi kalyāṇam acintyarūpaṃ BrP_123.197a
namāmi viśvodbhavabījarūpam BrP_123.197b
namāmi viśvasthitikāraṇaṃ taṃ BrP_123.197c
namāmi saṃhārakaraṃ namāmi BrP_123.197d
namāmi gaurīpriyam avyayaṃ taṃ BrP_123.198a
namāmi nityaṃ kṣaram akṣaraṃ tam BrP_123.198b
namāmi cidrūpam ameyabhāvaṃ BrP_123.198c
trilocanaṃ taṃ śirasā namāmi BrP_123.198d
namāmi kāruṇyakaraṃ bhavasya BrP_123.199a
bhayaṃkaraṃ vāpi sadā namāmi BrP_123.199b
namāmi dātāram abhīpsitānāṃ BrP_123.199c
namāmi someśam umeśam ādau BrP_123.199d
namāmi vedatrayalocanaṃ taṃ BrP_123.200a
namāmi mūrtitrayavarjitaṃ tam BrP_123.200b
namāmi puṇyaṃ sadasadvyatītaṃ BrP_123.200c
namāmi taṃ pāpaharaṃ namāmi BrP_123.200d
namāmi viśvasya hite rataṃ taṃ BrP_123.201a
namāmi rūpāṇi bahūni dhatte BrP_123.201b
yo viśvagoptā sadasatpraṇetā BrP_123.201c
namāmi taṃ viśvapatiṃ namāmi BrP_123.201d
yajñeśvaraṃ saṃprati havyakavyaṃ BrP_123.202a
tathā gatiṃ lokasadāśivo yaḥ BrP_123.202b
ārādhito yaś ca dadāti sarvaṃ BrP_123.202c
namāmi dānapriyam iṣṭadevam BrP_123.202d
namāmi someśvaram asvatantram BrP_123.203a
umāpatiṃ taṃ vijayaṃ namāmi BrP_123.203b
namāmi vighneśvaranandināthaṃ BrP_123.203c
putrapriyaṃ taṃ śirasā namāmi BrP_123.203d
namāmi devaṃ bhavaduḥkhaśoka BrP_123.204a
vināśanaṃ candradharaṃ namāmi BrP_123.204b
namāmi gaṅgādharam īśam īḍyam BrP_123.204c
umādhavaṃ devavaraṃ namāmi BrP_123.204d
namāmy ajādīśapuraṃdarādi BrP_123.205a
surāsurair arcitapādapadmam BrP_123.205b
namāmi devīmukhavādanānām BrP_123.205c
īkṣārtham akṣitritayaṃ ya aicchat BrP_123.205d
pañcāmṛtair gandhasudhūpadīpair BrP_123.206a
vicitrapuṣpair vividhaiś ca mantraiḥ BrP_123.206b
annaprakāraiḥ sakalopacāraiḥ BrP_123.206c
saṃpūjitaṃ somam ahaṃ namāmi BrP_123.206d
{brahmovāca: }
tataḥ sa bhagavān āha rāmaṃ śaṃbhuḥ salakṣmaṇam /
varān vṛṇīṣva bhadraṃ te rāmaḥ prāha vṛṣadhvajam // BrP_123.207 //
{rāma uvāca: }
stotreṇānena ye bhaktyā toṣyanti tvāṃ surottama /
teṣāṃ sarvāṇi kāryāṇi siddhiṃ yāntu maheśvara // BrP_123.208 //
yeṣāṃ ca pitaraḥ śaṃbho patitā narakārṇave /
teṣāṃ piṇḍādidānena pūtā yāntu triviṣṭapam // BrP_123.209 //
janmaprabhṛti pāpāni manovākkāyikaṃ tv agham /
atra tu snānamātreṇa tat sadyo nāśam āpnuyāt // BrP_123.210 //
atra ye bhaktitaḥ śaṃbho dadaty arthibhya aṇv api /
sarvaṃ tad akṣayaṃ śaṃbho dātṝṇāṃ phalakṛd bhavet // BrP_123.211 //
{brahmovāca: }
evam astv iti taṃ rāmaṃ śaṃkaro hṛṣito 'bravīt /
gate tasmin suraśreṣṭhe rāmo 'py anucaraiḥ saha // BrP_123.212 //
gautamī yatra cotpannā śanais taṃ deśam abhyagāt /
tataḥ prabhṛti tat tīrthaṃ rāmatīrtham udāhṛtam // BrP_123.213 //
dayālor apatat tatra lakṣmaṇasya karāc charaḥ /
tad bāṇatīrtham abhavat sarvāpadvinivāraṇam // BrP_123.214 //
yatra saumitriṇā snānaṃ śaṃkarasyārcanaṃ kṛtam /
tat tīrthaṃ lakṣmaṇaṃ jātaṃ tathā sītāsamudbhavam // BrP_123.215 //
nānāvidhāśeṣapāpa- saṃghanirmūlanakṣamam /
yad aṅghrisaṃgād abhavad gaṅgā trailokyapāvanī // BrP_123.216 //
sa yatra snānam akarot tad vaiśiṣṭyaṃ kim ucyate /
tad rāmatīrthasadṛśaṃ tīrthaṃ kvāpi na vidyate // BrP_123.217 //
{brahmovāca: }
putratīrtham iti khyātaṃ puṇyatīrthaṃ tad ucyate /
sarvān kāmān avāpnoti yanmahimnaḥ śruter api // BrP_124.1 //
tasya svarūpaṃ vakṣyāmi śṛṇu yatnena nārada /
diteḥ putrāś ca danujāḥ parikṣīṇā yadābhavan /
adites tu sutā jyeṣṭhāḥ sarvabhāvena nārada // BrP_124.2 //
tadā ditiḥ putraviyogaduḥkhāt BrP_124.3a
saṃspardhamānā danum ājagāma BrP_124.3b
{ditir uvāca: }
kṣīṇāḥ sutā āvayor eva bhadre BrP_124.4a
kiṃ kurmahe karma loke garīyaḥ BrP_124.4b
paśyāditer vaṃśam abhinnam uttamaṃ BrP_124.4c
saurājyayuktaṃ yaśasā jayaśriyā BrP_124.4d
jitārim abhyunnatakīrtidharmaṃ BrP_124.5a
maccittasaṃharṣavināśadakṣam BrP_124.5b
samānabhartṛtvasamānadharme BrP_124.5c
samānagotre 'pi samānarūpe BrP_124.5d
na jīvayeyaṃ śriyam unnatiṃ ca BrP_124.6a
jīrṇāsmi dṛṣṭvā tv aditiprasūtān BrP_124.6b
kām apy avasthām anuyāmi duḥsthā BrP_124.6c
'diter vilokyātha parāṃ samṛddhim BrP_124.6d
dāvapraveśo 'pi sukhāya nūnaṃ BrP_124.6e
svapne 'py avekṣyā na sapatnalakṣmīḥ BrP_124.6f
{brahmovāca: }
evaṃ bruvāṇām atidīnavaktrāṃ BrP_124.7a
viniśvasantīṃ parameṣṭhiputraḥ BrP_124.7b
kṛtābhipūjo vigataśramas tāṃ BrP_124.7c
sa sāntvayann āha manobhirāmām BrP_124.7d
{parameṣṭhiputra uvāca: }
khedo na kāryaḥ samabhīpsitaṃ yat BrP_124.8a
tat prāpyate puṇyata eva bhadre BrP_124.8b
tatsādhanaṃ vetti mahānubhāvaḥ BrP_124.8c
prajāpatis te sa tu vakṣyatīti BrP_124.8d
sādhvy etat sarvabhāvena praśrayāvanatā satī //* BrP_124.9 //
{brahmovāca: }
evaṃ bruvāṇāṃ ca ditiṃ danuḥ provāca nārada //* BrP_124.10 //
{danur uvāca: }
bhartāraṃ kaśyapaṃ bhadre toṣayasva nijair guṇaiḥ /
tuṣṭo yadi bhaved bhartā tataḥ kāmān avāpsyasi // BrP_124.11 //
{brahmovāca: }
tathety uktvā sarvabhāvais toṣayām āsa kaśyapam /
ditiṃ provāca bhagavān kaśyapo 'tha prajāpatiḥ // BrP_124.12 //
{kaśyapa uvāca: }
kiṃ dadāmi vadābhīṣṭaṃ dite varaya suvrate //* BrP_124.13 //
{brahmovāca: }
ditir apy āha bhartāraṃ putraṃ bahuguṇānvitam /
jetāraṃ sarvalokānāṃ sarvalokanamaskṛtam // BrP_124.14 //
yena jātena loke 'smin bhaveyaṃ vīraputriṇī /
taṃ vareyaṃ surapitar ity āha vinayānvitā // BrP_124.15 //
{kaśyapa uvāca: }
upadekṣye vrataṃ śreṣṭhaṃ dvādaśābdaphalapradam /
tata āgatya te garbham ādhāsye yan manogatam /
niṣpāpatāyāṃ jātāyāṃ sidhyanti hi manorathāḥ // BrP_124.16 //
{brahmovāca: }
bhartṛvākyād ditiḥ prītā taṃ namasyāyatekṣaṇā /
upadiṣṭaṃ vrataṃ cakre bhartrādiṣṭaṃ yathāvidhi // BrP_124.17 //
tīrthasevāpātradāna- vratacaryādivarjitāḥ /
katham āsādayiṣyanti prāṇino 'tra manorathān // BrP_124.18 //
tataś cīrṇe vrate tasyāṃ dityāṃ garbham adhārayat /
punaḥ kāntām athovāca kaśyapas tāṃ ditiṃ rahaḥ // BrP_124.19 //
{kaśyapa uvāca: }
na prāpnuvanti yatkāmān munayo 'pi tapassthitāḥ /
yathāvihitakarmāṅga- avajñayā tac chucismite // BrP_124.20 //
ninditaṃ ca na kartavyaṃ saṃdhyayor ubhayor api /
na svaptavyaṃ na gantavyaṃ muktakeśī ca no bhava // BrP_124.21 //
bhoktavyaṃ subhage naiva kṣutaṃ vā jṛmbhaṇaṃ tathā /
saṃdhyākāle na kartavyaṃ bhūtasaṃghasamākule // BrP_124.22 //
sāntardhānaṃ sadā kāryaṃ hasitaṃ tu viśeṣataḥ /
gṛhāntadeśe saṃdhyāsu na sthātavyaṃ kadācana // BrP_124.23 //
muśalolūkhalādīni śūrpapīṭhapidhānakam /
naivātikramaṇīyāni divā rātrau sadā priye // BrP_124.24 //
udakśīrṣaṃ tu śayanaṃ na saṃdhyāsu viśeṣataḥ /
vaktavyaṃ nānṛtaṃ kiṃcin nānyagehāṭanaṃ tathā // BrP_124.25 //
kāntād anyo na vīkṣyas tu prayatnena naraḥ kvacit /
ityādiniyamair yuktā yadi tvam anuvartase /
tatas te bhavitā putras trailokyaiśvaryabhājanam // BrP_124.26 //
{brahmovāca: }
tatheti pratijajñe sā bhartāraṃ lokapūjitam /
gataś ca kaśyapo brahmann itaś cetaḥ surān prati // BrP_124.27 //
diter garbho 'pi vavṛdhe balavān puṇyasaṃbhavaḥ /
etat sarvaṃ mayo daityo māyayā vetti tattvataḥ // BrP_124.28 //
indrasya sakhyam abhavan mayena prītipūrvakam /
mayo gatvā rahaḥ prāha indraṃ sa vinayānvitaḥ // BrP_124.29 //
diter danor abhiprāyaṃ vrataṃ garbhasya vardhanam /
tasya vīryaṃ ca vividhaṃ prītyendrāya nyavedayat // BrP_124.30 //
viśvāsaikagṛhaṃ mitram apāyatrāsavarjitam /
arjitaṃ sukṛtaṃ nānā- vidhaṃ cet tad avāpyate // BrP_124.31 //
{nārada uvāca: }
namuceś ca priyo bhrātā mayo daityo mahābalaḥ /
bhrātṛhantrā kathaṃ maitryaṃ mayasyāsīt sureśvara // BrP_124.32 //
{brahmovāca: }
daityānām adhipaś cāsīd balavān namuciḥ purā /
indreṇa vairam abhavad bhīṣaṇaṃ lomaharṣaṇam // BrP_124.33 //
yuddhaṃ hitvā kadācid bho gacchantaṃ tu śatakratum /
dṛṣṭvā daityapatiḥ śūro namuciḥ pṛṣṭhato 'nvagāt // BrP_124.34 //
tam āyāntam abhiprekṣya śacībhartā bhayāturaḥ /
airāvataṃ gajaṃ tyaktvā indraḥ phenam athāviśat // BrP_124.35 //
sa vajrapāṇis tarasā phenenaivāhanad ripum /
namucir nāśam agamat tasya bhrātā mayo 'nujaḥ // BrP_124.36 //
bhrātṛhantṛvināśāya tapas tepe mayo mahat /
māyāṃ ca vividhām āpa devānām atibhīṣaṇām // BrP_124.37 //
varāṃś cāvāpya tapasā viṣṇor lokaparāyaṇāt /
dānaśauṇḍaḥ priyālāpī tadābhavad asau mayaḥ // BrP_124.38 //
agnīṃś ca brāhmaṇān pūjya jetum indraṃ kṛtakṣaṇaḥ /
dātāraṃ ca tadārthibhyaḥ stūyamānaṃ ca bandibhiḥ // BrP_124.39 //
viditvā maghavā vāyor mayaṃ māyāvinaṃ ripum /
upakrāntaṃ suyuddhāya vipro bhūtvā tam abhyagāt /
śacībhartā mayaṃ daityaṃ provācedaṃ punaḥ punaḥ // BrP_124.40 //
{indra uvāca: }
dehi daityapate mahyam arthine 'pekṣitaṃ varam /
tvāṃ śrutvā dātṛtilakam āgato 'haṃ dvijottamaḥ // BrP_124.41 //
{brahmovāca: }
mayo 'pi brāhmaṇaṃ matvā 'vadad dattaṃ mayā tava /
vicārayanti kṛtino bahv alpaṃ vā puro 'rthini // BrP_124.42 //
ity ukte tu hariḥ prāha sakhyam icche hy ahaṃ tvayā /
indraṃ mayaḥ punaḥ prāha kim anena dvijottama // BrP_124.43 //
na tvayā mama vairaṃ bhoḥ svastīty āha harir mayam /
tattvaṃ vadeti sa harir daityenoktaḥ svakaṃ vapuḥ // BrP_124.44 //
darśayām āsa daityāya sahasrākṣaṃ yad ucyate /
tataḥ savismayo daityo mayo harim uvāca ha // BrP_124.45 //
{maya uvāca: }
kim idaṃ vajrapāṇis tvaṃ tavāyogyā kṛtiḥ sakhe //* BrP_124.46 //
{brahmovāca: }
pariṣvajya vihasyātha vṛttam ity abravīd dhariḥ /
kenāpi sādhayanty atra paṇḍitāś ca samīhitam // BrP_124.47 //
tataḥ prabhṛti śakrasya mayena mahatī hy abhūt /
suprītir muniśārdūla mayo harihitaḥ sadā // BrP_124.48 //
indrasya bhavanaṃ gatvā tasmai sarvaṃ nyavedayat /
kiṃ me kṛtyam iti prāha mayaṃ māyāvinaṃ hariḥ // BrP_124.49 //
haraye ca mayo māyāṃ prādāt prītyā tathā hariḥ /
prāptaḥ saṃprītimān āha kiṃ kṛtyaṃ maya tad vada // BrP_124.50 //
{maya uvāca: }
agastyasyāśramaṃ gaccha tatrāste garbhiṇī ditiḥ /
tasyāḥ śuśrūṣaṇaṃ kurvann āssva tatra kiyanti ca // BrP_124.51 //
ahāni maghavaṃs tasyā garbham āviśya vajradhṛk /
vardhamānaṃ ca taṃ chindhi yāvad vaśyo 'thavā mṛtim /
prāpnoti tāvad vajreṇa tato na bhavitā ripuḥ // BrP_124.52 //
{brahmovāca: }
tathety uktvā mayaṃ pūjya maghavān eka eva hi BrP_124.53a
vinītavat tadā prāyād ditiṃ mātaram añjasā BrP_124.53b
śuśrūṣamāṇas tāṃ devīṃ śakro daiteyamātaram BrP_124.53c
sā na jānāti tac cittaṃ śakrasya dviṣato ditiḥ BrP_124.53d
garbhe sthitaṃ tu yad bhūtaṃ devendrasya viceṣṭitam /
amoghaṃ tan munes tejaḥ kaśyapasya durāsadam // BrP_124.54 //
tataḥ pragṛhya kuliśaṃ sahasrākṣaḥ puraṃdaraḥ /
antaḥpraveśakāmo 'sau bahukālaṃ samāvasan // BrP_124.55 //
saṃdhyodakśīrṣanidrāṃ tām avekṣya kuliśāyudhaḥ /
idam antaram ity uktvā dityāḥ kukṣiṃ samāviśat // BrP_124.56 //
antarvarti ca yad bhūtam indraṃ dṛṣṭvā dhṛtāyudham /
hantukāmaṃ tadovāca punaḥ punar abhītavat // BrP_124.57 //
{garbhastha uvāca: }
kiṃ māṃ na rakṣase vajrin bhrātaraṃ tvaṃ jighāṃsasi /
nāraṇe māraṇād anyat pātakaṃ vidyate mahat // BrP_124.58 //
ṛte yuddhān mahābāho śakra yudhyasva nirgate /
mayi tasmān naitad evaṃ tava yuktaṃ bhaviṣyati // BrP_124.59 //
śatakratuḥ sahasrākṣaḥ śacībhartā puraṃdaraḥ /
vajrapāṇiḥ surendras tvaṃ te na yuktaṃ bhavet prabho // BrP_124.60 //
athavā yuddhakāmas tvaṃ mama niṣkramaṇaṃ yathā /
tathā kuru mahābāho mārgād asmād apāsara // BrP_124.61 //
kumārge na pravartante mahānto 'pi vipadgatāḥ /
avidyaś cāpy aśastraś ca naiva cāyudhasaṃgrahaḥ // BrP_124.62 //
tvaṃ vidyāvān vajrapāṇe māṃ nighnan kiṃ na lajjase /
kurvanti garhitaṃ karma na kulīnāḥ kadācana // BrP_124.63 //
hatvā vā kiṃ tu jāyeta yaśo vā puṇyam eva vā /
vadhyante bhrātaraḥ kāmād garbhasthāḥ kiṃ nu pauruṣam // BrP_124.64 //
yadi vā yuddhabhaktis te mayi bhrātar asaṃśayam /
tato muṣṭiṃ puraskṛtya vajriṇe 'sau vyavasthitaḥ // BrP_124.65 //
bālaghātī brahmaghātī tathā viśvāsaghātakaḥ /
evaṃbhūtaṃ phalaṃ śakra kasmān māṃ hantum udyataḥ // BrP_124.66 //
yasyājñayā sarvam idaṃ vartate sacarācaram /
sa hantā bālakaṃ māṃ vai kiṃ yaśaḥ kiṃ tu pauruṣam // BrP_124.67 //
{brahmovāca: }
evaṃ bruvantaṃ taṃ garbhaṃ ciccheda kuliśena saḥ /
krodhāndhānāṃ lobhināṃ ca na ghṛṇā kvāpi vidyate // BrP_124.68 //
na mamāra tato duḥkhād āhus te bhrātaro vayam /
punaś ciccheda tān khaṇḍān mā vadhīr iti cābruvan // BrP_124.69 //
viśvastān mātṛgarbhasthān nijabhrātṝñ śatakrato /
dveṣavidhvastabuddhīnāṃ na citte karuṇākaṇaḥ // BrP_124.70 //
evaṃ tu khaṇḍitaṃ khaṇḍaṃ hastapādādijīvavat /
nirvikāraṃ tato dṛṣṭvā saptasapta suvismitaḥ // BrP_124.71 //
ekavad bahurūpāṇi garbhasthāni śubhāni ca /
rudanti bahurūpāṇi mā rutety abravīd dhariḥ // BrP_124.72 //
tatas te maruto jātā balavanto mahaujasaḥ /
garbhasthā eva te 'nyonyam ūcuḥ śakraṃ gatabhramāḥ // BrP_124.73 //
agastyaṃ muniśārdūlaṃ mātā yasyāśrame sthitā /
asmatpitā tava bhrātā sakhyaṃ te bahu manyate // BrP_124.74 //
asmān upari sasnehaṃ manas te vidmahe mune /
na yat karoti śvapacaḥ pravṛttas tatra vajradhṛk // BrP_124.75 //
ity etad vacanaṃ śrutvā agastyo 'gāt sasaṃbhramaḥ /
ditiṃ saṃbodhayām āsa vyathitāṃ garbhavedanāt // BrP_124.76 //
tatrāgastyaḥ śacīkāntam aśapat kupito bhṛśam //* BrP_124.77 //
{agastya uvāca: }
saṃgrāme ripavaḥ pṛṣṭhaṃ paśyeyus te sadā hare /
jīvatām eva maraṇam etad eva hi māninām /
pṛṣṭhaṃ palāyamānānāṃ yat paśyanty ahitā raṇe // BrP_124.78 //
{brahmovāca: }
sāpi taṃ garbhasaṃsthaṃ ca śaśāpendraṃ ruṣā ditiḥ //* BrP_124.79 //
{ditir uvāca: }
na pauruṣaṃ kṛtaṃ tasmāc chāpo 'yaṃ bhavitā tava /
strībhiḥ paribhavaṃ prāpya rājyāt prabhraśyase hare // BrP_124.80 //
{brahmovāca: }
etasminn antare tatra kaśyapo vai prajāpatiḥ /
prāyāc ca vyathito 'gastyāc chrutvā śakraviceṣṭitam /
garbhāntaragataḥ śakraḥ pitaraṃ prāha bhītavat // BrP_124.81 //
{śakra uvāca: }
agastyāc ca diteś caiva bibhemi kramituṃ bahiḥ //* BrP_124.82 //
{brahmovāca: }
etasminn antare prāpya kaśyapo 'pi prajāpatiḥ /
putrakarma ca tad dṛṣṭvā garbhāntaḥsthitim eva ca /
ditiśāpam agastyasya śrutvāsau duḥkhito 'bhavat // BrP_124.83 //
{kaśyapa uvāca: }
nirgaccha śakra putraitat pāpaṃ kiṃ kṛtavān asi /
na nirmalakulotpannā manaḥ kurvanti pātake // BrP_124.84 //
{brahmovāca: }
sa nirgato vajrapāṇiḥ savrīḍo 'dhomukho 'bravīt /
tanmūrtir eva vadati sadasacceṣṭitaṃ nṛṇām // BrP_124.85 //
{śakra uvāca: }
yad uktam atra śreyaḥ syāt tatkartāham asaṃśayam //* BrP_124.86 //
{brahmovāca: }
tato mamāntikaṃ prāyāl lokapālaiḥ sa kaśyapaḥ /
sarvaṃ vṛttam athovāca punaḥ papraccha māṃ suraiḥ // BrP_124.87 //
ditigarbhasya vai śāntiṃ sahasrākṣaviśāpatām /
garbhasthānāṃ ca sarveṣām indreṇa saha mitratām // BrP_124.88 //
teṣām ārogyatāṃ cāpi śacībhartur adoṣatām /
agastyadattaśāpasya viśāpatvam api kramāt // BrP_124.89 //
tato 'ham abravaṃ vākyaṃ kaśyapaṃ vinayānvitam /
prajāpate kaśyapa tvaṃ vasubhir lokapālakaiḥ // BrP_124.90 //
indreṇa sahitaḥ śīghraṃ gautamīṃ yāhi mānada /
tatra snātvā maheśānaṃ stuhi sarvaiḥ samanvitaḥ // BrP_124.91 //
tataḥ śivaprasādena sarvaṃ śreyo bhaved iti /
tathety uktvā jagāmāsau kaśyapo gautamīṃ tadā // BrP_124.92 //
snātvā tuṣṭāva deveśam ebhir eva padakramaiḥ /
sarvaduḥkhāpanodāya dvayam eva prakīrtitam /
gautamī vā puṇyanadī śivo vā karuṇākaraḥ // BrP_124.93 //
{kaśyapa uvāca: }
pāhi śaṃkara deveśa pāhi lokanamaskṛta /
pāhi pāvana vāgīśa pāhi pannagabhūṣaṇa // BrP_124.94 //
pāhi dharma vṛṣārūḍha pāhi vedatrayekṣaṇa /
pāhi godhara lakṣmīśa pāhi śarva gajāmbara // BrP_124.95 //
pāhi tripurahan nātha pāhi somārdhabhūṣaṇa /
pāhi yajñeśa someśa pāhy abhīṣṭapradāyaka // BrP_124.96 //
pāhi kāruṇyanilaya pāhi maṅgaladāyaka /
pāhi prabhava sarvasya pāhi pālaka vāsava // BrP_124.97 //
pāhi bhāskara vitteśa pāhi brahmanamaskṛta /
pāhi viśveśa siddheśa pāhi pūrṇa namo 'stu te // BrP_124.98 //
ghorasaṃsārakāntāra- saṃcārodvignacetasām /
śarīriṇāṃ kṛpāsindho tvam eva śaraṇaṃ śiva // BrP_124.99 //
{brahmovāca: }
evaṃ saṃstuvatas tasya purato 'bhūd vṛṣadhvajaḥ /
vareṇa cchandayām āsa kaśyapaṃ taṃ prajāpatim // BrP_124.100 //
kaśyapo 'pi śivaṃ prāha vinītavad idaṃ vacaḥ /
sa prāha vistareṇātha indrasya tu viceṣṭitam // BrP_124.101 //
śāpaṃ nāśaṃ ca putrāṇāṃ parasparam amitratām /
pāpaprāptiṃ tu śakrasya śāpaprāptiṃ tathaiva ca /
tato vṛṣākapiḥ prāha ditiṃ cāgastyam eva ca // BrP_124.102 //
{śiva uvāca: }
maruto ye bhavatputrāḥ pañcāśac caikavarjitāḥ /
sarve bhaveyuḥ subhagā bhaveyur yajñabhāginaḥ // BrP_124.103 //
indreṇa sahitā nityaṃ vartayeyur mudānvitāḥ //* BrP_124.104 //
indrasya tu havirbhāgo yatra yatra makhe bhavet /
ādau tu marutas tatra bhaveyur nātra saṃśayaḥ // BrP_124.105 //
marudbhiḥ sahitaṃ śakraṃ na jayeyuḥ kadācana /
jetā bhavet sarvadaiva sukhaṃ tiṣṭha prajāpate // BrP_124.106 //
adyaprabhṛti ye kuryur anayād bhrātṛghātanam /
vaṃśacchedo vipattiś ca nityaṃ teṣāṃ bhaviṣyati // BrP_124.107 //
{brahmovāca: }
agastyam ṛṣiśārdūlaṃ śaṃbhur apy āha yatnataḥ //* BrP_124.108 //
{śaṃbhur uvāca: }
na kuryās tvaṃ ca kopaṃ ca śacībhartari vai mune /
śamaṃ vraja mahāprājña marutas tv amarā bhavan // BrP_124.109 //
{brahmovāca: }
ditiṃ cāpi śivaḥ prāha prasanno vṛṣabhadhvajaḥ //* BrP_124.110 //
{śiva uvāca: }
eko bhūyān mama sutas trailokyaiśvaryamaṇḍitaḥ /
ity evaṃ cintayantī tvaṃ tapase niyatābhavaḥ // BrP_124.111 //
tad etat saphalaṃ te 'dya putrā bahuguṇāḥ śubhāḥ /
abhavan balinaḥ śūrās tasmāj jahi manorujam /
anyān api varān subhrūr yācasva gatasaṃbhramā // BrP_124.112 //
{brahmovāca: }
tad etad vacanaṃ śrutvā devadevasya sā ditiḥ /
kṛtāñjalipuṭā natvā śaṃbhuṃ vākyam athābravīt // BrP_124.113 //
{ditir uvāca: }
loke yad etat paramaṃ yat pitroḥ putradarśanam /
viśeṣeṇa tu tan mātuḥ priyaṃ syāt surapūjita // BrP_124.114 //
tatrāpi rūpasaṃpatti- śauryavikramavān bhavet /
eko 'pi tanayaḥ kiṃtu bahavaś cet kim ucyate // BrP_124.115 //
matputrās te prabhāvāc ca jetāro balino dhruvam /
indrasya bhrātaraḥ satyaṃ putrāś caiva prajāpateḥ // BrP_124.116 //
agastyasya prasādāc ca gaṅgāyāś ca prasādataḥ /
yatra deva prasādas te tac chubhaṃ ko 'tra saṃśayaḥ // BrP_124.117 //
kṛtārthāhaṃ tathāpi tvāṃ bhaktyā vijñāpayāmy aham /
śṛṇuṣva deva vacanaṃ kuruṣva ca jagaddhitam // BrP_124.118 //
{brahmovāca: }
vadety uktā jagaddhātrā ditir namrābravīd idam //* BrP_124.119 //
{ditir uvāca: }
saṃtatiprāpaṇaṃ loke durlabhaṃ suravandita /
viśeṣeṇa priyaṃ mātuḥ putraś cet kiṃ nu varṇyate // BrP_124.120 //
sa cāpi guṇavāñ śrīmān āyuṣmān yadi jāyate /
kiṃ tu svargeṇa deveśa pārameṣṭhyapadena vā // BrP_124.121 //
sarveṣām api bhūtānām ihāmutra phalaiṣiṇām /
guṇavatputrasaṃprāptir abhīṣṭā sarvadaiva ca /
tasmād āplavanād atra kriyatāṃ samanugrahaḥ // BrP_124.122 //
{śaṃkara uvāca: }
mahāpāpaphalaṃ cedaṃ yad etad anapatyatā /
striyā vā puruṣasyāpi vandhyatvaṃ yadi jāyate // BrP_124.123 //
tad atra snānamātreṇa taddoṣo nāśam āpnuyāt /
snātvā tatra phalaṃ dadyāt stotram etac ca yaḥ paṭhet // BrP_124.124 //
sa tu putram avāpnoti trimāsasnānadānataḥ /
aputriṇī tv atra snānaṃ kṛtvā putram avāpnuyāt // BrP_124.125 //
ṛtusnātā tu yā kācit tatra snātā sutāṃl labhet /
trimāsābhyantaraṃ yā tu gurviṇī bhaktitas tv iha // BrP_124.126 //
phalaiḥ snātvā tu māṃ paśyet stotreṇa stauti māṃ tathā /
tasyāḥ śakrasamaḥ putro jāyate nātra saṃśayaḥ // BrP_124.127 //
pitṛdoṣaiś ca ye putraṃ na labhante dite śṛṇu /
dhanāpahāradoṣaiś ca tatraiṣā niṣkṛtiḥ parā // BrP_124.128 //
tatraiṣāṃ piṇḍadānena pitṝṇāṃ prīṇanena ca /
kiṃcit suvarṇadānena tataḥ putro bhaved dhruvam // BrP_124.129 //
ye nyāsādyapahartāro ratnāpahnavakārakāḥ /
śrāddhakarmavihīnāś ca teṣāṃ vaṃśo na vardhate // BrP_124.130 //
doṣiṇāṃ tu paretānāṃ gatir eṣā bhaved iti /
saṃtatir jāyatāṃ ślāghyā jīvatāṃ tīrthasevanāt // BrP_124.131 //
saṃgame ditigaṅgāyāḥ snātvā siddheśvaraṃ prabhum /
anādyapāram ajaraṃ citsadānandavigraham // BrP_124.132 //
devarṣisiddhagandharva- yogīśvaraniṣevitam /
liṅgātmakaṃ mahādevaṃ jyotirmayam anāmayam // BrP_124.133 //
pūjayitvopacāraiś ca nityaṃ bhaktyā yatavrataḥ /
stotreṇānena yaḥ stauti caturdaśyaṣṭamīṣu ca // BrP_124.134 //
yathāśaktyā svarṇadānaṃ brāhmaṇānāṃ ca bhojanam /
yaḥ karoty atra gaṅgāyāṃ sa putraśatam āpnuyāt // BrP_124.135 //
saṃprāpya sakalān kāmān ante śivapuraṃ vrajet /
stotreṇānena yaḥ kaścid yatra kvāpi stavīti mām /
ṣaṇmāsāt putram āpnoti api vandhyāpy aśaṅkitam // BrP_124.136 //
{brahmovāca: }
tataḥ prabhṛti tat tīrthaṃ putratīrtham udāhṛtam /
tatra tu snānadānādyaiḥ sarvakāmān avāpnuyāt // BrP_124.137 //
marudbhiḥ saha maitryeṇa mitratīrthaṃ tad ucyate /
niṣpāpatvena cendrasya śakratīrthaṃ tad ucyate // BrP_124.138 //
aindrīṃ śriyaṃ yatra lebhe tat tīrthaṃ kamalābhidham /
etāni sarvatīrthāni sarvābhīṣṭapradāni hi // BrP_124.139 //
sarvaṃ bhaviṣyatīty uktvā śivaś cāntaradhīyata /
kṛtakṛtyāś ca te jagmuḥ sarva eva yathāgatam /
tīrthānāṃ puṇyadaṃ tatra lakṣam ekaṃ prakīrtitam // BrP_124.140 //
{brahmovāca: }
yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam /
dṛṣṭādṛṣṭeṣṭadaṃ sarva- devarṣigaṇasevitam // BrP_125.1 //
tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam /
anuhrāda iti khyātaḥ kapoto balavān abhūt // BrP_125.2 //
tasya bhāryā hetināmnī pakṣiṇī kāmarūpiṇī /
mṛtyoḥ pautro hy anuhrādo dauhitrī hetir eva ca // BrP_125.3 //
kālenātha tayoḥ putrāḥ pautrāś caiva babhūvire /
tasya śatruś ca balavān ulūko nāma pakṣirāṭ // BrP_125.4 //
tasya putrāś ca pautrāś ca āgneyās te balotkaṭāḥ /
tayoś ca vairam abhavad bahukālaṃ dvijanmanoḥ // BrP_125.5 //
gaṅgāyā uttare tīre kapotasyāśramo 'bhavat /
tasyāś ca dakṣiṇe kūla ulūko nāma pakṣirāṭ // BrP_125.6 //
vāsaṃ cakre tatra putraiḥ pautraiś ca dvijasattama /
tayoś ca yuddham abhavad bahukālaṃ viruddhayoḥ // BrP_125.7 //
putraiḥ pautraiś ca vṛtayor balinor balibhiḥ saha /
ulūko vā kapoto vā naivāpnoti jayājayau // BrP_125.8 //
kapoto yamam ārādhya mṛtyuṃ paitāmahaṃ tathā /
yāmyam astram avāpyātha sarvebhyo 'py adhiko 'bhavat // BrP_125.9 //
tatholūko 'gnim ārādhya balavān abhavad bhṛśam /
varair unmattayor yuddham abhavac cātibhīṣaṇam // BrP_125.10 //
tatrāgneyam ulūko 'pi kapotāyāstram ākṣipat /
kapoto 'py atha pāśān vai yāmyān ākṣipya śatrave // BrP_125.11 //
ulūkāyātha daṇḍaṃ ca mṛtyupāśān avāsṛjat /
punas tad abhavad yuddhaṃ purāḍibakayor yathā // BrP_125.12 //
hetiḥ kapotakī dṛṣṭvā jvalanaṃ prāptam antike /
pativratā mahāyuddhe bhartuḥ sā duḥkhavihvalā // BrP_125.13 //
agninā veṣṭyamānāṃś ca putrān dṛṣṭvā viśeṣataḥ /
sā gatvā jvalanaṃ hetis tuṣṭāva vividhoktibhiḥ // BrP_125.14 //
{hetir uvāca: }
rūpaṃ na dānaṃ na parokṣam asti BrP_125.15a
yasyātmabhūtaṃ ca padārthajātam BrP_125.15b
aśnanti havyāni ca yena devāḥ BrP_125.15c
svāhāpatiṃ yajñabhujaṃ namasye BrP_125.15d
mukhabhūtaṃ ca devānāṃ devānāṃ havyavāhanam /
hotāraṃ cāpi devānāṃ devānāṃ dūtam eva ca // BrP_125.16 //
taṃ devaṃ śaraṇaṃ yāmi ādidevaṃ vibhāvasum /
antaḥ sthitaḥ prāṇarūpo bahiś cānnaprado hi yaḥ /
yo yajñasādhanaṃ yāmi śaraṇaṃ taṃ dhanaṃjayam // BrP_125.17 //
{agnir uvāca: }
amogham etad astraṃ me nyastaṃ yuddhe kapotaki /
yatra viśramayed astraṃ tan me brūhi pativrate // BrP_125.18 //
{kapoty uvāca: }
mayi viśramyatām astraṃ na putre na ca bhartari /
satyavāg bhava havyeśa jātavedo namo 'stu te // BrP_125.19 //
{jātavedā uvāca: }
tuṣṭo 'smi tava vākyena bhartṛbhaktyā pativrate /
tavāpi bhartṛputrāṇāṃ heti kṣemaṃ dadāmy aham // BrP_125.20 //
āgneyam etad astraṃ me na bhartāraṃ sutān api /
na tvāṃ dahet tato yāhi sukhena tvaṃ kapotaki // BrP_125.21 //
{brahmovāca: }
etasminn antare tatra ulūkī dadṛśe patim /
veṣṭyamānaṃ yāmyapāśair yamadaṇḍena tāḍitam /
ulūkī duḥkhitā bhūtvā yamaṃ prāyād bhayāturā // BrP_125.22 //
{ulūky uvāca: }
tvadbhītā anudravante janās BrP_125.23a
tvadbhītā brahmacaryaṃ caranti BrP_125.23b
tvadbhītāḥ sādhu caranti dhīrās BrP_125.23c
tvadbhītāḥ karmaniṣṭhā bhavanti BrP_125.23d
tvadbhītā anāśakam ācaranti BrP_125.24a
grāmād araṇyam abhi yac caranti BrP_125.24b
tvadbhītāḥ saumyatām āśrayante BrP_125.24c
tvadbhītāḥ somapānaṃ bhajante BrP_125.24d
tvadbhītāś cānnagodānaniṣṭhās BrP_125.24e
tvadbhītā brahmavādaṃ vadanti BrP_125.24f
{brahmovāca: }
evaṃ bruvatyāṃ tasyāṃ tām āha dakṣiṇadikpatiḥ //* BrP_125.25 //
{yama uvāca: }
varaṃ varaya bhadraṃ te dāsye 'haṃ manasaḥ priyam //* BrP_125.26 //
{brahmovāca: }
yamasyeti vacaḥ śrutvā sā tam āha pativratā //* BrP_125.27 //
{ulūky uvāca: }
bhartā me veṣṭitaḥ pāśair daṇḍenābhihatas tava /
tasmād rakṣa suraśreṣṭha putrān bhartāram eva ca // BrP_125.28 //
{brahmovāca: }
tadvākyāt kṛpayā yukto yamaḥ prāha punaḥ punaḥ //* BrP_125.29 //
{yama uvāca: }
pāśānāṃ cāpi daṇḍasya sthānaṃ vada śubhānane //* BrP_125.30 //
{brahmovāca: }
sā provāca yamaṃ devaṃ mayi pāśās tvayeritāḥ /
āviśantu jagannātha daṇḍo mayy eva saṃviśet /
tataḥ provāca bhagavān yamas tāṃ kṛpayā punaḥ // BrP_125.31 //
{yama uvāca: }
tava bhartā ca putrāś ca sarve jīvantu vijvarāḥ //* BrP_125.32 //
{brahmovāca: }
nyavārayad yamaḥ pāśān āgneyāstraṃ tu havyavāṭ /
kapotolūkayoś cāpi prītiṃ vai cakratuḥ surau /
āhatuś ca dvijanmānau vriyatāṃ vara īpsitaḥ // BrP_125.33 //
{pakṣiṇāv ūcatuḥ: }
bhavator darśanaṃ labdhaṃ vairavyājena duṣkaram /
vayaṃ ca pakṣiṇaḥ pāpāḥ kiṃ vareṇa surottamau // BrP_125.34 //
atha deyo varo 'smākaṃ bhavadbhyāṃ prītipūrvakam /
nātmārtham anuyācāvo dīyamānaṃ varaṃ śubham // BrP_125.35 //
ātmārthaṃ yas tu yāceta sa śocyo hi sureśvarau /
jīvitaṃ saphalaṃ tasya yaḥ parārthodyataḥ sadā // BrP_125.36 //
agnir āpo raviḥ pṛthvī dhānyāni vividhāni ca /
parārthaṃ vartanaṃ teṣāṃ satāṃ cāpi viśeṣataḥ // BrP_125.37 //
brahmādayo 'pi hi yato yujyante mṛtyunā saha /
evaṃ jñātvā tu deveśau vṛthā svārthapariśramaḥ // BrP_125.38 //
janmanā saha yat puṃsāṃ vihitaṃ parameṣṭhinā /
kadācin nānyathā tad vai vṛthā kliśyanti jantavaḥ // BrP_125.39 //
tasmād yācāvahe kiṃcid dhitāya jagatāṃ śubham /
guṇadāyi tu sarveṣāṃ tad yuvām anumanyatām // BrP_125.40 //
{brahmovāca: }
tāv āhatur ubhau devau pakṣiṇau lokaviśrutau /
dharmasya yaśaso 'vāptye lokānāṃ hitakāmyayā // BrP_125.41 //
{pakṣiṇāv ūcatuḥ: }
āvābhyām āśramau tīrthe gaṅgāyā ubhaye taṭe /
bhavetāṃ jagatāṃ nāthāv eṣa eva paro varaḥ // BrP_125.42 //
snānaṃ dānaṃ japo homaḥ pitṝṇāṃ cāpi pūjanam /
sukṛtī duṣkṛtī vāpi yaḥ karoti yathā tathā /
sarvaṃ tad akṣayaṃ puṇyaṃ syād ity eṣa paro varaḥ // BrP_125.43 //
{devāv ūcatuḥ: }
evam astu tathā cānyat suprītau tu bravāvahai //* BrP_125.44 //
{yama uvāca: }
uttare gautamītīre yamastotraṃ paṭhanti ye /
teṣāṃ saptasu vaṃśeṣu nākāle mṛtyum āpnuyāt // BrP_125.45 //
puruṣo bhājanaṃ ca syāt sarvadā sarvasaṃpadām /
yas tv idaṃ paṭhate nityaṃ mṛtyustotraṃ jitātmavān // BrP_125.46 //
aṣṭāśītisahasraiś ca vyādhibhir na sa bādhyate /
asmiṃs tīrthe dvijaśreṣṭhau trimāsād gurviṇī satī // BrP_125.47 //
arvāgvandhyā ca ṣaṇmāsāt saptāhaṃ snānam ācaret /
vīrasūḥ sā bhaven nārī śatāyuḥ sa suto bhavet // BrP_125.48 //
lakṣmīvān matimāñ śūraḥ putrapautravivardhanaḥ /
tatra piṇḍādidānena pitaro muktim āpnuyuḥ /
manovākkāyajāt pāpāt snānān mukto bhaven naraḥ // BrP_125.49 //
{brahmovāca: }
yamavākyād anu tathā havyavāḍ āha pakṣiṇau //* BrP_125.50 //
{agnir uvāca: }
matstotraṃ dakṣiṇe tīre ye paṭhanti yatavratāḥ /
teṣām ārogyam aiśvaryaṃ lakṣmīṃ rūpaṃ dadāmy aham // BrP_125.51 //
idaṃ stotraṃ tu yaḥ kaścid yatra kvāpi paṭhen naraḥ /
naivāgnito bhayaṃ tasya likhite 'pi gṛhe sthite // BrP_125.52 //
snānaṃ dānaṃ ca yaḥ kuryād agnitīrthe śucir naraḥ /
agniṣṭomaphalaṃ tasya bhaved eva na saṃśayaḥ // BrP_125.53 //
{brahmovāca: }
tataḥ prabhṛti tat tīrthaṃ yāmyam āgneyam eva ca /
kapotaṃ ca tatholūkaṃ hetyulūkaṃ vidur budhāḥ // BrP_125.54 //
tatra trīṇi sahasrāṇi tāvanty eva śatāni ca /
punar navatitīrthāni pratyekaṃ muktibhājanam // BrP_125.55 //
teṣu snānena dānena pretībhūtāś ca ye narāḥ /
pūtās te putravittāḍhyā ākrameyur divaṃ śubhāḥ // BrP_125.56 //
{brahmovāca: }
tapastīrtham iti khyātaṃ tapovṛddhikaraṃ mahat /
sarvakāmapradaṃ puṇyaṃ pitṝṇāṃ prītivardhanam // BrP_126.1 //
tasmiṃs tīrthe tu yad vṛttaṃ śṛṇu pāpapraṇāśanam /
apām agneś ca saṃvādam ṛṣīṇāṃ ca parasparam // BrP_126.2 //
apo jyeṣṭhatamāḥ kecin menire 'gniṃ tathāpare /
evaṃ bruvanto munayaḥ saṃvādaṃ cāgnivāriṇoḥ // BrP_126.3 //
vināgniṃ jīvanaṃ kva syāj jīvabhūto yato 'nalaḥ /
ātmabhūto havyabhūtaś cāgninā jāyate 'khilam // BrP_126.4 //
agninā dhriyate loko hy agnir jyotirmayaṃ jagat /
tasmād agneḥ paraṃ nāsti pāvanaṃ daivataṃ mahat // BrP_126.5 //
antarjyotiḥ sa evoktaḥ paraṃ jyotiḥ sa eva hi /
vināgninā kiṃcid asti yasya dhāma jagattrayam // BrP_126.6 //
tasmād agneḥ paraṃ nāsti bhūtānāṃ jyaiṣṭhyabhājanam /
yoṣitkṣetre 'rpitaṃ bījaṃ puruṣeṇa yathā tathā // BrP_126.7 //
tasya dehādikā śaktiḥ kṛśānor eva nānyathā /
devānāṃ hi mukhaṃ vahnis tasmān nātaḥ paraṃ viduḥ // BrP_126.8 //
apare tu hy apāṃ jyaiṣṭhyaṃ menire vedavādinaḥ /
adbhiḥ saṃpatsyate hy annaṃ śucir adbhiḥ prajāyate // BrP_126.9 //
adbhir eva dhṛtaṃ sarvam āpo vai mātaraḥ smṛtāḥ /
trailokyajīvanaṃ vāri vadantīti purāvidaḥ // BrP_126.10 //
utpannam amṛtaṃ hy adbhyas tābhyaś cauṣadhisaṃbhavaḥ /
agnir jyeṣṭha iti prāhur āpo jyeṣṭhatamāḥ pare // BrP_126.11 //
evaṃ mīmāṃsamānās te ṛṣayo vedavādinaḥ /
viruddhavādino māṃ ca samabhyetyedam abruvan // BrP_126.12 //
{ṛṣaya ūcuḥ: }
agner apāṃ vada jyaiṣṭhyaṃ trailokyasya bhavān prabhuḥ //* BrP_126.13 //
{brahmovāca: }
aham apy abravaṃ prāptān ṛṣīn sarvān yatavratān /
ubhau pūjyatamau loka ubhābhyāṃ jāyate jagat // BrP_126.14 //
ubhābhyāṃ jāyate havyaṃ kavyaṃ cāmṛtam eva ca /
ubhābhyāṃ jīvanaṃ loke śarīrasya ca dhāraṇam // BrP_126.15 //
nānayoś ca viśeṣo 'sti tato jyaiṣṭhyaṃ samaṃ matam /
tato madvacanāj jyaiṣṭhyam ubhayor naiva kasyacit // BrP_126.16 //
jyaiṣṭhyam anyatarasyeti menire ṛṣisattamāḥ /
na tṛptā mama vākyena jagmur vāyuṃ tapasvinaḥ // BrP_126.17 //
{munaya ūcuḥ: }
kasya jyaiṣṭhyaṃ bhavān prāṇo vāyo satyaṃ tvayi sthitam //* BrP_126.18 //
{brahmovāca: }
vāyur āhānalo jyeṣṭhaḥ sarvam agnau pratiṣṭhitam /
nety uktvānyonyam ṛṣayo jagmus te 'pi vasuṃdharām // BrP_126.19 //
{munaya ūcuḥ: }
satyaṃ bhūme vada jyaiṣṭhyam ādhārāsi carācare //* BrP_126.20 //
{brahmovāca: }
bhūmir apy āha vinayād āgatāṃs tān ṛṣīn idam //* BrP_126.21 //
{bhūmir uvāca: }
mamāpy ādhārabhūtāḥ syur āpo devyaḥ sanātanāḥ /
adbhyas tu jāyate sarvaṃ jyaiṣṭhyam apsu pratiṣṭhitam // BrP_126.22 //
{brahmovāca: }
nety uktvānyonyam ṛṣayo jagmuḥ kṣīrodaśāyinam /
tuṣṭuvur vividhaiḥ stotraiḥ śaṅkhacakragadādharam // BrP_126.23 //
{ṛṣaya ūcuḥ: }
yo veda sarvaṃ bhuvanaṃ bhaviṣyad BrP_126.24a
yaj jāyamānaṃ ca guhāniviṣṭam BrP_126.24b
lokatrayaṃ citravicitrarūpam BrP_126.24c
ante samastaṃ ca yam āviveśa BrP_126.24d
yad akṣaraṃ śāśvatam aprameyaṃ BrP_126.25a
yaṃ vedavedyam ṛṣayo vadanti BrP_126.25b
yam āśritāḥ svepsitam āpnuvanti BrP_126.25c
tad vastu satyaṃ śaraṇaṃ vrajāmaḥ BrP_126.25d
bhūtaṃ mahābhūtajagatpradhānaṃ BrP_126.26a
na vindate yogino viṣṇurūpam BrP_126.26b
tad vaktum ete ṛṣayo 'tra yātāḥ BrP_126.26c
satyaṃ vadasveha jagannivāsa BrP_126.26d
tvam antarātmākhiladehabhājāṃ BrP_126.27a
tvam eva sarvaṃ tvayi sarvam īśa BrP_126.27b
tathāpi jānanti na keapi kutrāpi BrP_126.27c
aho bhavantaṃ prakṛtiprabhāvāt BrP_126.27d
antar bahiḥ sarvata eva santaṃ BrP_126.27e
viśvātmanā saṃparivartamānam BrP_126.27f
{brahmovāca: }
tataḥ prāha jagaddhātrī daivī vāg aśarīriṇī //* BrP_126.28 //
{daivī vāg uvāca: }
ubhāv ārādhya tapasā bhaktyā ca niyamena ca /
yasya syāt prathamaṃ siddhis tad bhūtaṃ jyeṣṭham ucyate // BrP_126.29 //
{brahmovāca: }
tathety tathā yayuḥ sarve ṛṣayo lokapūjitāḥ /
śrāntāḥ khinnāntarātmānaḥ paraṃ vairāgyam āśritāḥ // BrP_126.30 //
sarvalokaikajananīṃ bhuvanatrayapāvanīm /
gautamīm agaman sarve tapas taptuṃ yatavratāḥ // BrP_126.31 //
abdaivataṃ tathāgniṃ ca pūjanāyodyatās tadā /
agneś ca pūjakā ye ca apāṃ vai pūjane sthitāḥ /
tatra vāg abravīd daivī vedamātā sarasvatī // BrP_126.32 //
{daivī vāg uvāca: }
agner āpas tathā yonir adbhiḥ śaucam avāpyate /
agneś ca pūjakā ye ca vinādbhiḥ pūjanaṃ katham // BrP_126.33 //
apsu jātāsu sarvatra karmaṇy adhikṛto bhavet /
tāvat karmaṇy anarho 'yam aśucir malino naraḥ // BrP_126.34 //
na magnaḥ śraddhayā yāvad apsu śītāsu vedavit /
tasmād āpo variṣṭhāḥ syur mātṛbhūtā yataḥ smṛtāḥ /
tasmāj jyaiṣṭhyam apām eva jananyo 'gner viśeṣataḥ // BrP_126.35 //
{brahmovāca: }
etad vacaḥ śuśruvus te ṛṣayo vedavādinaḥ /
niścayaṃ ca tataś cakrur bhavej jyaiṣṭhyam apām iti // BrP_126.36 //
yatra tīrthe vṛttam idam ṛṣisattre ca nārada /
tapastīrthaṃ tu tat proktaṃ sattratīrthaṃ tad ucyate // BrP_126.37 //
agnitīrthaṃ ca tat proktaṃ tathā sārasvataṃ viduḥ /
teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_126.38 //
caturdaśa śatāny atra tīrthānāṃ puṇyadāyinām /
teṣu snānaṃ ca dānaṃ ca svargamokṣapradāyakam // BrP_126.39 //
kṛtaṃ saṃdehaharaṇam ṛṣīṇāṃ yatra bhāṣayā /
sarasvaty abhavat tatra gaṅgayā saṃgatā nadī /
māhātmyaṃ tasya ko vaktuṃ saṃgamasya kṣamo naraḥ // BrP_126.40 //
{brahmovāca: }
devatīrtham iti khyātaṃ gaṅgāyā uttare taṭe /
tasya prabhāvaṃ vakṣyāmi sarvapāpapraṇāśanam // BrP_127.1 //
ārṣṭiṣeṇa iti khyāto rājā sarvaguṇānvitaḥ /
tasya bhāryā jayā nāma sākṣāl lakṣmīr ivāparā // BrP_127.2 //
tasya putro bharo nāma matimān pitṛvatsalaḥ /
dhanurvede ca vede ca niṣṇāto dakṣa eva ca // BrP_127.3 //
tasya bhāryā rūpavatī suprabhety abhiviśrutā /
ārṣṭiṣeṇas tato rājā putre rājyaṃ niveśya saḥ // BrP_127.4 //
purodhasā ca mukhyena dīkṣāṃ cakre nareśvaraḥ /
sarasvatyās tatas tīre hayamedhāya yatnavān // BrP_127.5 //
ṛtvigbhir ṛṣimukhyaiś ca vedaśāstraparāyaṇaiḥ /
dīkṣitaṃ taṃ nṛpaśreṣṭhaṃ brāhmaṇāgnisamīpataḥ // BrP_127.6 //
mithur dānavarāṭ śūraḥ pāpabuddhiḥ pratāpavān /
makhaṃ vidhvasya nṛpatiṃ sabhāryaṃ sapurohitam // BrP_127.7 //
ādāya vegāt sa prāgād rasātalatalaṃ mune /
nīte tasmin nṛpavare yajñe naṣṭe tato 'marāḥ // BrP_127.8 //
ṛtvijaś ca yayuḥ sarve svaṃ svaṃ sthānaṃ makhāt tataḥ /
purohitasuto rājño devāpir iti viśrutaḥ // BrP_127.9 //
bālas tāṃ mātaraṃ dṛṣṭvā ātmanaḥ pitaraṃ na ca /
dṛṣṭvā savismayo bhūtvā duḥkhito 'tīva cābhavat // BrP_127.10 //
sa mātaraṃ tu papraccha pitā me kva gato 'mbike /
pitṛhīno na jīveyaṃ mātaḥ satyaṃ vadasva me // BrP_127.11 //
dhig dhik pitṛvihīnānāṃ jīvitaṃ pāpakarmaṇām /
na vakṣi yadi me mātar jalam agnim athāviśe // BrP_127.12 //
putraṃ provāca sā mātā rājño bhāryā purodhasaḥ /
dānavena talaṃ nīto rājñā saha pitā tava // BrP_127.13 //
{devāpir uvāca: }
kva nītaḥ kena vā nītaḥ kathaṃ nītaḥ kva karmaṇi /
keṣu paśyatsu kiṃ sthānaṃ dānavasya vadasva me // BrP_127.14 //
{mātovāca: }
dīkṣitaṃ yajñasadasi sabhāryaṃ sapurodhasam /
rājānaṃ taṃ mithur daityo nītavān sa rasātalam /
paśyatsu devasaṃgheṣu vahnibrāhmaṇasaṃnidhau // BrP_127.15 //
{brahmovāca: }
tan mātṛvacanaṃ śrutvā devāpiḥ kṛtyam asmarat /
devān paśye 'thavāgniṃ vā ṛtvijo vāsurāṃs tathā // BrP_127.16 //
eteṣv eva pitānveṣyo nānyatreti matir mama /
iti niścitya devāpir bharaṃ prāha nṛpātmajam // BrP_127.17 //
{devāpir uvāca: }
tapasā brahmacaryeṇa vratena niyamena ca /
ānetavyā mayā sarve nītā ye ca rasātalam // BrP_127.18 //
jāte parābhave ghore yo na kuryāt pratikriyām /
narādhamena kiṃ tena jīvatā vā mṛtena vā // BrP_127.19 //
tvaṃ praśādhi mahīṃ kṛtsnām ārṣṭiṣeṇaḥ pitā yathā /
mātā mama tvayā pālyā rājan yāvan mamāgatiḥ /
bhavec ca kṛtakāryasya anujānīhi māṃ bhara // BrP_127.20 //
{brahmovāca: }
bhareṇoktaḥ sa devāpiḥ sarvaṃ niścitya yatnataḥ //* BrP_127.21 //
{bhara uvāca: }
siddhiṃ kuru sukhaṃ yāhi mā cintām alpikāṃ bhaja //* BrP_127.22 //
{brahmovāca: }
tato devāpir amara- rājāṅghridhyānatatparaḥ /
ṛtvijo 'nveṣya yatnena natvā tān ṛtvijaḥ pṛthak /
kṛtāñjalipuṭo bālo devāpir vākyam abravīt // BrP_127.23 //
{devāpir uvāca: }
bhavadbhiś ca makho rakṣyo yajamānaś ca dīkṣitaḥ /
purodhāś ca tathā rakṣyaḥ patnī yā dīkṣitasya tu // BrP_127.24 //
bhavatsu tatra paśyatsu yajñaṃ vidhvasya daityarāṭ /
rājādayas tena nītās tan na yuktatamaṃ bhavet // BrP_127.25 //
athāpy etad ahaṃ manye bhavantas tān arogiṇaḥ /
dātum arhanti tān sarvān anyathā śāpam arhatha // BrP_127.26 //
{ṛtvija ūcuḥ: }
makhe 'gniḥ prathamaṃ pūjyo hy agnir evātra daivatam /
tasmād vayaṃ na jānīmo hy agnīnāṃ paricārakāḥ // BrP_127.27 //
sa eva dātā bhoktā ca hartā kartā ca havyavāṭ //* BrP_127.28 //
{brahmovāca: }
ṛtvijaḥ pṛṣṭhataḥ kṛtvā devāpir jātavedasam /
pūjayitvā yathānyāyam agnaye tan nyavedayat // BrP_127.29 //
{agnir uvāca: }
yathartvijas tathā cāhaṃ devānāṃ paricārakaḥ /
havyaṃ vahāmi devānāṃ bhoktāro rakṣakāś ca te // BrP_127.30 //
{devāpir uvāca: }
devān āhūya yatnena havirbhāgān pṛthak pṛthak /
dāsye 'ham eṣa doṣo me tasmād yāhi surān prati // BrP_127.31 //
{brahmovāca: }
devāpiḥ sa surān prāpya natvā tebhyaḥ pṛthak pṛthak /
ṛtvigvākyaṃ cāgnivākyaṃ śāpaṃ cāpi nyavedayat // BrP_127.32 //
{devā ūcuḥ: }
āhūtā vaidikair mantrair ṛtvigbhiś ca yathākramam /
bhokṣyāmahe havirbhāgān na svatantrā dvijottama // BrP_127.33 //
tasmād vedānugā nityaṃ vayaṃ vedena coditāḥ /
paratantrās tato vipra vedebhyas tan nivedaya // BrP_127.34 //
{brahmovāca: }
sa devāpiḥ śucir bhūtvā vedān āhūya yatnataḥ /
dhyānena tapasā yukto vedāś cāpi puro 'bhavan // BrP_127.35 //
vedān uvāca devāpir namasya tu punaḥ punaḥ /
ṛtvigvākyaṃ cāgnivākyaṃ devavākyaṃ nyavedayat // BrP_127.36 //
{vedā ūcuḥ: }
paratantrā vayaṃ tāta īśvarasya vaśānugāḥ /
aśeṣajagadādhāro nirādhāro nirañjanaḥ // BrP_127.37 //
sarvaśaktyaikasadanaṃ nidhānaṃ sarvasaṃpadām /
sa tu kartā mahādevaḥ saṃhartā sa maheśvaraḥ // BrP_127.38 //
vayaṃ śabdamayā brahman vadāmo vidma eva ca /
asmākam etat kṛtyaṃ syād vadāmo yat tu pṛcchasi // BrP_127.39 //
kena nītās tasya nāma tatpuraṃ tadbalaṃ tathā /
bhakṣitāḥ kiṃ tu no naṣṭā etaj jānīmahe vayam // BrP_127.40 //
yathā ca tava sāmarthyaṃ yam ārādhya ca yatra ca /
syād ity etac ca jānīmo yathā prāpsyasi tān puraḥ // BrP_127.41 //
{brahmovāca: }
etac chrutvāvadad vedān vicārya suciraṃ hṛdi //* BrP_127.42 //
{devāpir uvāca: }
vedā vadantv etad eva sarvam eva yathārthataḥ /
sarvān prāpsye talaṃ nītān alaṃ tebhyo namo 'stu vaḥ // BrP_127.43 //
{vedā ūcuḥ: }
gautamīṃ gaccha devāpe tatra stuhi maheśvaram /
suprasannas tavābhīṣṭaṃ dāsyaty eva kṛpākaraḥ // BrP_127.44 //
bhaved devaḥ śivaḥ prītaḥ stutaḥ satyaṃ mahāmate /
ārṣṭiṣeṇaś ca nṛpatis tasya jāyā jayā satī // BrP_127.45 //
pitā tavāpy upamanyus tale tiṣṭhanty arogiṇaḥ /
varadānān maheśasya mithuṃ hatvā ca rākṣasam /
yaśaḥ prāpsyasi dharmaṃ ca etac chakyaṃ na cetarat // BrP_127.46 //
{brahmovāca: }
tad vedavacanād bālo devāpir gautamīṃ gataḥ /
snātvā kṛtakṣaṇo vipras tuṣṭāva ca maheśvaram // BrP_127.47 //
{devāpir uvāca: }
bālo 'haṃ devadeveśa gurūṇāṃ tvaṃ gurur mama /
na me śaktis tvatstavane tubhyaṃ śaṃbho namo 'stu te // BrP_127.48 //
na tvāṃ jānanti nigamā na devā munayo na ca /
na brahmā nāpi vaikuṇṭho yo 'si so 'si namo 'stu te // BrP_127.49 //
ye 'nāthā ye ca kṛpaṇā ye daridrāś ca rogiṇaḥ /
pāpātmāno ye ca loke tāṃs tvaṃ pāsi maheśvara // BrP_127.50 //
tapasā niyamair mantraiḥ pūjitās tridivaukasaḥ /
tvayā dattaṃ phalaṃ tebhyo dāsyanti jagatāṃ pate // BrP_127.51 //
yācitāraś ca dātāras tebhyo yad yan manīṣitam /
bhavatīti na citraṃ syāt tvaṃ viparyayakārakaḥ // BrP_127.52 //
ye 'jñānino ye ca pāpā ye magnā narakārṇave /
śiveti vacanān nātha tān pāsi tvaṃ jagadguro // BrP_127.53 //
{brahmovāca: }
evaṃ tu stuvatas tasya puraḥ prāha trilocanaḥ //* BrP_127.54 //
{śiva uvāca: }
varaṃ brūhy atha devāpe alaṃ dainyena bālaka //* BrP_127.55 //
{devāpir uvāca: }
rājānaṃ rājapatnīṃ ca pitaraṃ ca guruṃ mama /
prāptum icche jagannātha nidhanaṃ ca ripor mama // BrP_127.56 //
{brahmovāca: }
devāpivacanaṃ śrutvā tathety āhākhileśvaraḥ /
devāpeḥ sarvam abhavad ājñayā śaṃkarasya tat // BrP_127.57 //
punar apy āha taṃ śaṃbhur devāpikaruṇākaraḥ /
nandinaṃ preṣayām āsa śaṃbhuḥ śūlena nārada // BrP_127.58 //
rasātalaṃ mithuṃ nandī hatvā cāsurapuṃgavān /
tatpitrādīn samānīya tasmai tān sa nyavedayat // BrP_127.59 //
hayamedhaś ca tatrāsīd ārṣṭiṣeṇasya dhīmataḥ /
agniś ca ṛtvijo devā vedāś ca ṛṣayo 'bruvan // BrP_127.60 //
{agnyādaya ūcuḥ: }
yatra sākṣād abhūc chaṃbhur devāpe bhaktavatsalaḥ /
devadevo jagannātho devatīrtham abhūc ca tat // BrP_127.61 //
sarvapāpakṣayakaraṃ sarvasiddhipradaṃ nṛṇām /
puṇyadaṃ tīrtham etat syāt tava kīrtiś ca śāśvatī // BrP_127.62 //
{brahmovāca: }
aśvamedhe nivṛtte tu surās tebhyo varān daduḥ /
snātvā kṛtārthā gaṅgāyāṃ tatas te divam ākraman // BrP_127.63 //
tataḥ prabhṛti tatrāsaṃs tīrthāni daśa pañca ca /
sahasrāṇi śatāny aṣṭāv ubhayor api tīrayoḥ /
teṣu snānaṃ ca dānaṃ ca hy atīva phaladaṃ viduḥ // BrP_127.64 //
{brahmovāca: }
tapovanam iti khyātaṃ nandinīsaṃgamaṃ tathā /
siddheśvaraṃ tatra tīrthaṃ gautamyā dakṣiṇe taṭe // BrP_128.1 //
śārdūlaṃ ceti vikhyātaṃ teṣāṃ vṛttam idaṃ śṛṇu /
yasyākarṇanamātreṇa sarvapāpaiḥ pramucyate // BrP_128.2 //
agnir hotā purā tv āsīd devānāṃ havyavāhanaḥ /
bhāryāṃ prāpto dakṣasutāṃ svāhānāmnīṃ surūpiṇīm // BrP_128.3 //
sānapatyā purā cāsīt putrārthaṃ tapa āviśat /
tapaś carantīṃ vipulaṃ toṣayantīṃ hutāśanam /
sa bhartā hutabhuk prāha bhāryāṃ svāhām aninditām // BrP_128.4 //
{agnir uvāca: }
apatyāni bhaviṣyanti mā tapaḥ kuru śobhane //* BrP_128.5 //
{brahmovāca: }
etac chrutvā bhartṛvākyaṃ nivṛttā tapaso 'bhavat /
strīṇām abhīṣṭadaṃ nānyad bhartṛvākyaṃ vinā kvacit // BrP_128.6 //
tataḥ katipaye kāle tārakād bhaya āgate /
anutpanne kārttikeye cirakālarahogate // BrP_128.7 //
maheśvare bhavānyā ca trastā devāḥ samāgatāḥ /
devānāṃ kāryasiddhyartham agniṃ procur divaukasaḥ // BrP_128.8 //
{devā ūcuḥ: }
deva gaccha mahābhāga śaṃbhuṃ trailokyapūjitam /
tārakād bhayam utpannaṃ śaṃbhave tvaṃ nivedaya // BrP_128.9 //
{agnir uvāca: }
na gantavyaṃ tatra deśe daṃpatyoḥ sthitayo rahaḥ /
sāmānyamātrato nyāyaḥ kiṃ punaḥ śūlapāṇini // BrP_128.10 //
ekāntasthitayoḥ svairaṃ jalpator yaḥ sarāgayoḥ /
daṃpatyoḥ śṛṇuyād vākyaṃ nirayāt tasya noddhṛtiḥ // BrP_128.11 //
sa svāmy akhilalokānāṃ mahākālas triśūlavān /
nirīkṣaṇīyaḥ kena syād bhavānyā rahasi sthitaḥ // BrP_128.12 //
{devā ūcuḥ: }
mahābhaye cānugate nyāyaḥ ko 'nv atra varṇyate /
tārakād bhaya utpanne gaccha tvaṃ tārako bhavān // BrP_128.13 //
mahābhayābdhau sādhūnāṃ yat parārthāya jīvitam /
rūpeṇānyena vā gaccha vācaṃ vada yathā tathā // BrP_128.14 //
viśrāvya devavacanaṃ śaṃbhum āgaccha satvaraḥ /
tato dāsyāmahe pūjām ubhayor lokayoḥ kave // BrP_128.15 //
{brahmovāca: }
śuko bhūtvā jagāmāśu devavākyād dhutāśanaḥ /
yatrāsīj jagatāṃ nātho ramamāṇas tadomayā // BrP_128.16 //
sa bhītavad atha prāyāc chuko bhūtvā tadānalaḥ /
nāśakad dvāradeśe tu praveṣṭuṃ havyavāhanaḥ // BrP_128.17 //
tato gavākṣadeśe tu tasthau dhunvann adhomukhaḥ /
taṃ dṛṣṭvā prahasañ śaṃbhur umāṃ prāha rahogataḥ // BrP_128.18 //
{śaṃbhur uvāca: }
paśya devi śukaṃ prāptaṃ devavākyād dhutāśanam //* BrP_128.19 //
{brahmovāca: }
lajjitā cāvadad devam alaṃ deveti pārvatī /
puraścarantaṃ deveśo hy agniṃ taṃ dvijarūpiṇam // BrP_128.20 //
āhūya bahuśaś cāpi jñāto 'sy agne 'tra mā vada /
vidārayasva svamukhaṃ gṛhāṇedaṃ nayasva tat // BrP_128.21 //
ity uktvā tasya cāsye 'gne retaḥ sa prākṣipad bahu /
retogarbhas tadā cāgnir gantuṃ naiva ca śaktavān // BrP_128.22 //
suranadyās tatas tīraṃ śrānto 'gnir upatasthivān /
kṛttikāsu ca tad retaḥ prakṣepāt kārttiko 'bhavat // BrP_128.23 //
avaśiṣṭaṃ ca yat kiṃcid agner dehe ca śāṃbhavam /
tad eva reto vahnis tu svabhāryāyāṃ dvidhākṣipat // BrP_128.24 //
svāhāyāṃ priyabhūtāyāṃ putrārthinyāṃ viśeṣataḥ /
purā sāśvāsitā tena saṃtatis te bhaviṣyati // BrP_128.25 //
tad vahninātha saṃsmṛtya tat kṣiptaṃ śāṃbhavaṃ mahaḥ /
tad agne retasas tasyāṃ jajñe mithunam uttamam // BrP_128.26 //
suvarṇaś ca suvarṇā ca rūpeṇāpratimaṃ bhuvi /
agneḥ prītikaraṃ nityaṃ lokānāṃ prītivardhanam // BrP_128.27 //
agniḥ prītyā suvarṇāṃ tāṃ prādād dharmāya dhīmate /
suvarṇasyātha putrasya saṃkalpām akarot priyām /
evaṃ putrasya putryāś ca vivāham akarot kaviḥ // BrP_128.28 //
anyonyaretovyatiṣaṅgadoṣād BrP_128.29a
agner apatyam ubhayaṃ tathaiva BrP_128.29b
putraḥ suvarṇo bahurūparūpī BrP_128.29c
rūpāṇi kṛtvā surasattamānām BrP_128.29d
indrasya vāyor dhanadasya bhāryāṃ BrP_128.30a
jaleśvarasyāpi munīśvarāṇām BrP_128.30b
bhāryās tu gacchaty aniśaṃ suvarṇo BrP_128.30c
yasyāḥ priyaṃ yac ca vapuḥ sa kṛtvā BrP_128.30d
yāti kvacic cāpi kaves tanūjas BrP_128.31a
tadbhartṛrūpaṃ ca pativratāsu BrP_128.31b
kṛtvāniśaṃ tābhir udārabhāvaḥ BrP_128.31c
kurvan kṛtārthaṃ madanaṃ sa reme BrP_128.31d
kṛtvā gatā kvāpi caivaṃ suvarṇā BrP_128.32a
dharmasya bhāryāpi suvarṇanāmnī BrP_128.32b
svāhāsutā svairiṇī sā babhūva BrP_128.32c
yasyāpi yasyāpi manogatā yā BrP_128.32d
bhāryāsvarūpā saiva bhūtvā suvarṇā BrP_128.33a
reme patīn mānuṣān āsurāṃś ca BrP_128.33b
devān ṛṣīn pitṛrūpāṃs tathānyān BrP_128.33c
rūpaudāryasthairyagāmbhīryayuktān BrP_128.33d
yābhipretā yasya devasya bhāryā BrP_128.34a
tadrūpā sā ramate tena sārdham BrP_128.34b
nānābhedaiḥ karaṇaiś cāpy anekair BrP_128.34c
ākarṣantī tanmanaḥ kāmasiddhim BrP_128.34d
evaṃ suvarṇasya nirīkṣya ceṣṭām BrP_128.35a
agneḥ sūnoḥ putrikāyās tathāgneḥ BrP_128.35b
sarve ca śepuḥ kupitās tadāgneḥ BrP_128.35c
putraṃ ca putrīṃ ca surāsurās te BrP_128.35d
{surāsurā ūcuḥ: }
kṛtaṃ yad etad vyabhicārarūpaṃ BrP_128.36a
yac chadmanā vartanaṃ pāparūpam BrP_128.36b
tasmāt sutas te vyabhicāravāṃś ca BrP_128.36c
sarvatra gāmī jāyatāṃ havyavāha BrP_128.36d
tathā suvarṇāpi na caikaniṣṭhā BrP_128.37a
bhūyād agne naikatṛptā bahūṃś ca BrP_128.37b
nānājātīn ninditān dehabhājo BrP_128.37c
bhajitrī syād eṣa doṣaś ca putryāḥ BrP_128.37d
{brahmovāca: }
ity etac chāpavacanaṃ śrutvāgnir atibhītavat /
mām abhyetya tadovāca niṣkṛtiṃ vada putrayoḥ // BrP_128.38 //
tadāham abravaṃ vahne gautamīṃ gaccha śaṃkaram /
stutvā tatra mahābāho nivedaya jagatpateḥ // BrP_128.39 //
māheśvareṇa vīryeṇa tava dehasthitena ca /
evaṃvidhaṃ tv apatyaṃ te jātaṃ vahne tato bhavān // BrP_128.40 //
nivedayasva devāya devānāṃ śāpam īdṛśam /
svāpatyarakṣaṇāyāsau śaṃbhuḥ śreyaḥ kariṣyati // BrP_128.41 //
stuhi devaṃ ca devīṃ ca bhaktyā prīto bhavec chivaḥ /
tatas tv apatyaviṣaye priyān kāmān avāpsyasi // BrP_128.42 //
tato madvacanād agnir gaṅgāṃ gatvā maheśvaram /
tuṣṭāva niyato vākyaiḥ stutibhir vedasaṃmitaiḥ // BrP_128.43 //
{agnir uvāca: }
viśvasya jagato dhātā viśvamūrtir nirañjanaḥ /
ādikartā svayaṃbhūś ca taṃ namāmi jagatpatim // BrP_128.44 //
yo 'gnir bhūtvā saṃharati sraṣṭā vai jalarūpataḥ /
sūryarūpeṇa yaḥ pāti taṃ namāmi ca tryambakam // BrP_128.45 //
{brahmovāca: }
tataḥ prasanno bhagavān anantaḥ śaṃbhur avyayaḥ /
vareṇa cchandayām āsa pāvakaṃ surapūjitam // BrP_128.46 //
sa vinītaḥ śivaṃ prāha tava vīryaṃ mayi sthitam /
tena jātaḥ suto ramyaḥ suvarṇo lokaviśrutaḥ // BrP_128.47 //
tathā suvarṇā putrī ca tasmād eva jagatprabho /
anyonyavīryasaṅgāc ca taddoṣād ubhayaṃ tv idam // BrP_128.48 //
vyabhicārāt sadoṣaṃ ca apatyam abhavac chiva /
śāpaṃ daduḥ surāḥ sarve tayoḥ śāntiṃ kuru prabho // BrP_128.49 //
tadagnivacanāc chaṃbhuḥ provācedaṃ śubhodayam //* BrP_128.50 //
{śaṃbhur uvāca: }
madvīryād abhavat tvattaḥ suvarṇo bhūrivikramaḥ /
samagrā ṛddhayaḥ sarvāḥ suvarṇe 'smin samāhitāḥ // BrP_128.51 //
bhaviṣyanti na saṃdeho vahne śṛṇu vaco mama /
trayāṇām api lokānāṃ pāvanaḥ sa bhaviṣyati // BrP_128.52 //
sa eva cāmṛtaṃ loke sa eva suravallabhaḥ /
sa eva bhuktimuktī ca sa eva makhadakṣiṇā // BrP_128.53 //
sa eva rūpaṃ sarvasya gurūṇām apy asau guruḥ /
vīryaṃ śreṣṭhatamaṃ vidyād vīryaṃ matto yad uttamam // BrP_128.54 //
viśeṣatas tvayi kṣiptaṃ tasya kā syād vicāraṇā /
hīnaṃ tena vinā sarvaṃ saṃpūrṇās tena saṃpadaḥ // BrP_128.55 //
jīvanto 'pi mṛtāḥ sarve suvarṇena vinā narāḥ /
nirguṇo 'pi dhanī mānyaḥ saguṇo 'py adhano nahi // BrP_128.56 //
tasmān nātaḥ paraṃ kiṃcit suvarṇād dhi bhaviṣyati /
tathā caiṣā suvarṇāpi syād utkṛṣṭāpi cañcalā // BrP_128.57 //
anayā vīkṣitaṃ sarvaṃ nyūnaṃ pūrṇaṃ bhaviṣyati /
tapasā japahomaiś ca yeyaṃ prāpyā jagattraye // BrP_128.58 //
tasyāḥ prabhāvaṃ prāśastyam agne kiṃcic ca kīrtyate /
sarvatra yā tu saṃtiṣṭhed āyātu vicariṣyati // BrP_128.59 //
suvarṇā kamalā sākṣāt pavitrā ca bhaviṣyati /
adya prabhṛty ātmajayos tathā svairaṃ viceṣṭatoḥ // BrP_128.60 //
tathāpi caitayoḥ puṇyaṃ na bhūtaṃ na bhaviṣyati //* BrP_128.61 //
{brahmovāca: }
evam uktvā tataḥ śaṃbhuḥ sākṣāt tatrābhavac chivaḥ /
liṅgarūpeṇa sarveṣāṃ lokānāṃ hitakāmyayā // BrP_128.62 //
varān prāpya sutābhyāṃ sa agnis tuṣṭo 'bhavat tataḥ /
svabhartrā ca suvarṇā sā dharmeṇāgnisutā mudā // BrP_128.63 //
vartayām āsa putro 'pi vahneḥ saṃkalpayā mudā /
etasminn antare svarṇām agner duhitaraṃ mune // BrP_128.64 //
paribhūya ca dharmaṃ taṃ śārdūlo dānaveśvaraḥ /
aharad bhāgyasaubhāgya- vilāsavasatiṃ chalāt // BrP_128.65 //
nītā rasātalaṃ tena suvarṇā lokaviśrutā /
jāmātāgneḥ sa dharmaś ca agniś caiva sa havyavāṭ // BrP_128.66 //
viṣṇave lokanāthāya stutvā caiva punaḥ punaḥ /
kāryavijñāpanaṃ cobhau cakratuḥ prabhaviṣṇave // BrP_128.67 //
tataś cakreṇa ciccheda śārdūlasya śiro hariḥ /
sānītā viṣṇunā devī suvarṇā lokasundarī // BrP_128.68 //
maheśvarasutā caiva agneś caiva tathā priyā /
maheśvarāya tāṃ viṣṇur darśayām āsa nārada // BrP_128.69 //
prīto 'bhavan maheśo 'pi sasvaje tāṃ punaḥ punaḥ /
cakraṃ prakṣālitaṃ yatra śārdūlacchedi dīptimat // BrP_128.70 //
cakratīrthaṃ tu vikhyātaṃ śārdūlaṃ ceti tad viduḥ /
yatra nītā suvarṇā sā viṣṇunā śaṃkarāntikam // BrP_128.71 //
tat tīrthaṃ śāṃkaraṃ jñeyaṃ vaiṣṇavaṃ siddham eva tu /
yatrānandam anuprāpto hy agnir dharmaś ca śāśvataḥ // BrP_128.72 //
ānandāśrūṇi nyapatan yatrāgner munisattama /
ānandeti nadī jātā tathā vai nandinīti ca // BrP_128.73 //
tasyāś ca saṃgamaḥ puṇyo gaṅgāyāṃ tatra vai śivaḥ /
tatraiva saṃgame sākṣāt suvarṇādyāpi saṃsthitā // BrP_128.74 //
dākṣāyaṇī saiva śivā āgneyī ceti viśrutā /
ambikā jagadādhārā śivā kātyāyanīśvarī // BrP_128.75 //
bhaktābhīṣṭapradā nityam alaṃkṛtyobhayaṃ taṭam /
tapas tepe yatra cāgnis tat tīrthaṃ tu tapovanam // BrP_128.76 //
evamādīni tīrthāni tīrayor ubhayor mune /
teṣu snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham // BrP_128.77 //
uttare caiva pāre ca sahasrāṇi caturdaśa /
dakṣiṇe ca tathā pāre sahasrāṇy atha ṣoḍaśa // BrP_128.78 //
tatra tatra ca tīrthāni sābhijñānāni santi vai /
nāmāni ca pṛthak santi saṃkṣepāt tan mayocyate // BrP_128.79 //
etāni yaś ca śṛṇuyād yaś ca vā paṭhati smaret /
sarveṣu tatra kāmyeṣu paripūrṇo bhaven naraḥ // BrP_128.80 //
etad vṛttaṃ tu yo jñātvā tatra snānādikaṃ caret /
lakṣmīvāñ jāyate nityaṃ dharmavāṃś ca viśeṣataḥ // BrP_128.81 //
abjakāt paścime tīrthaṃ tac chārdūlam udāhṛtam /
vārāṇasyāditīrthebhyaḥ sarvebhyo hy adhikaṃ bhavet // BrP_128.82 //
tatra snātvā pitṝn devān vandate tarpayaty api /
sarvapāpavinirmukto viṣṇuloke mahīyate // BrP_128.83 //
tapovanāc ca śārdūlān madhye tīrthāny aśeṣataḥ /
tasyaikaikasya māhātmyaṃ na kenāpy atra varṇyate // BrP_128.84 //
{brahmovāca: }
indratīrtham iti khyātaṃ tatraiva ca vṛṣākapam /
phenāyāḥ saṃgamo yatra hanūmataṃ tathaiva ca // BrP_129.1 //
abjakaṃ cāpi yat proktaṃ yatra devas trivikramaḥ /
tatra snānaṃ ca dānaṃ ca punarāvṛttidurlabham // BrP_129.2 //
tatra vṛttāny athākhyāsye gaṅgāyā dakṣiṇe taṭe /
indreśvaraṃ cottare ca śṛṇu bhaktyā yatavrataḥ // BrP_129.3 //
namucir balavān āsīd indraśatrur madotkaṭaḥ /
tasyendreṇābhavad yuddhaṃ phenenendro 'harac chiraḥ // BrP_129.4 //
apāṃ ca namuceḥ śatros tatphenavajrarūpadhṛk /
śiraś chittvā tac ca phenaṃ gaṅgāyā dakṣiṇe taṭe // BrP_129.5 //
nyapatad bhūmiṃ bhittvā tu rasātalam athāviśat /
rasātalabhavaṃ gāṅgaṃ vāri yad viśvapāvanam // BrP_129.6 //
vajrādiṣṭena mārgeṇa vyagamad bhūmimaṇḍalam /
taj jalaṃ phenanāmnā tu nadī pheneti gadyate // BrP_129.7 //
tasyās tu saṃgamaḥ puṇyo gaṅgayā lokaviśrutaḥ /
sarvapāpakṣayakaro gaṅgāyamunayor iva // BrP_129.8 //
hanūmadupamātā vai yatrāplavanamātrataḥ /
mārjāratvād abhūn muktā viṣṇugaṅgāprasādataḥ // BrP_129.9 //
mārjāraṃ ceti tat tīrthaṃ purā proktaṃ mayā tava /
hanūmataṃ ca tat proktaṃ tatrākhyānaṃ puroditam // BrP_129.10 //
vṛṣākapaṃ cābjakaṃ ca tatredaṃ prayataḥ śṛṇu /
hiraṇya iti vikhyāto daityānāṃ pūrvajo balī // BrP_129.11 //
tapas taptvā suraiḥ sarvair ajeyo 'bhūt sudāruṇaḥ /
tasyāpi balavān putro devānāṃ durjayaḥ sadā // BrP_129.12 //
mahāśanir iti khyātas tasya bhāryā parājitā /
tenendrasyābhavad yuddhaṃ bahukālaṃ nirantaram // BrP_129.13 //
mahāśanir mahāvīryaḥ satataṃ raṇamūrdhani /
jitvā nāgena sahitaṃ śakraṃ pitre nyavedayat // BrP_129.14 //
baddhvā hastisamāyuktaṃ svasāraṃ vīkṣya tāṃ tadā /
vihāya krūratāṃ daityo hiraṇyāya nyavedayat // BrP_129.15 //
mahāśanipitā daityaḥ pūrveṣāṃ pūrvavattaraḥ /
śacīkāntaṃ tale sthāpya tasya rakṣām athākarot // BrP_129.16 //
mahāśanir hariṃ jitvā jetuṃ varuṇam abhyagāt /
varuṇo 'pi mahābuddhiḥ prādāt kanyāṃ mahāśaneḥ // BrP_129.17 //
udadhiṃ svālayaṃ prādād varuṇas tu mahāśaneḥ /
tayoś ca sakhyam abhavad varuṇasya mahāśaneḥ // BrP_129.18 //
vāruṇī cāpi yā kanyā sā priyābhūn mahāśaneḥ /
vīryeṇa yaśasā cāpi śauryeṇa ca balena ca // BrP_129.19 //
mahāśanir mahādaityas trailokye nopamīyate /
nirindratvaṃ gate loke devāḥ sarve nyamantrayan // BrP_129.20 //
{devā ūcuḥ: }
viṣṇur evendradātā syād daityahantā sa eva ca /
mantradṛg vā sa eva syād indraṃ cānyaṃ kariṣyati // BrP_129.21 //
{brahmovāca: }
evaṃ saṃmantrya te devā viṣṇor mantraṃ nyavedayan /
mamāvadhyo mahādaityo mahāśanir iti bruvan // BrP_129.22 //
prāyād vārīśvaraṃ viṣṇuḥ śvaśuraṃ varuṇaṃ tadā /
keśavo varuṇaṃ gatvā prāhendrasya parābhavam // BrP_129.23 //
tathā tvayaitat kartavyaṃ yathāyāti puraṃdaraḥ /
tadviṣṇuvacanāc chīghraṃ yayau jalapatir mune // BrP_129.24 //
sutāpatiṃ hiraṇyasutaṃ vikrāntaṃ taṃ mahāśanim /
atisaṃmānitas tena jāmātrā varuṇaḥ prabhuḥ // BrP_129.25 //
papracchāgamanaṃ daityo vinayāc chvaśuraṃ tadā /
varuṇaḥ prāha taṃ daityaṃ yad āgamanakāraṇam // BrP_129.26 //
{varuṇa uvāca: }
indraṃ dehi mahābāho yas tvayā nirjitaḥ purā /
baddhaṃ rasātalasthaṃ taṃ devānām adhipaṃ sakhe // BrP_129.27 //
asmākaṃ sarvadā mānyaṃ dehi tvaṃ mama śatruhan /
baddhvā vimokṣaṇaṃ śatror mahate yaśase satām // BrP_129.28 //
{brahmovāca: }
tathety uktvā kathaṃcit sa daityeśo varuṇāya tam /
prādād indraṃ śacīkāntaṃ vāraṇena samanvitam // BrP_129.29 //
sa daityamadhye 'tivirājamāno BrP_129.30a
hariṃ tadovāca jaleśasaṃnidhau BrP_129.30b
saṃpūjya caivātha mahopacārair BrP_129.30c
mahāśanir maghavantaṃ babhāṣe BrP_129.30d
{mahāśanir uvāca: }
kena tvam indro 'dya kṛto 'si kena BrP_129.31a
vīryaṃ tavedṛg bahu bhāṣase ca BrP_129.31b
tvaṃ saṃgare śatrubhir bādhyase ca BrP_129.31c
tathāpi cendro bhavasīti citram BrP_129.31d
athāpi baddhā puruṣeṇa kācit BrP_129.32a
tasyāḥ patis tāṃ mocayatīti yuktam BrP_129.32b
striyo 'svatantrāḥ puruṣapradhānās BrP_129.32c
tvaṃ vai pumān bhavitā śakra sādho BrP_129.32d
baddho mayā saṃgare vāhanena BrP_129.33a
kvāpy astraṃ te vajram uddāmaśakti BrP_129.33b
cintāratnaṃ nandanaṃ yoṣitas tā BrP_129.33c
yaśo balaṃ devarājopabhogyam BrP_129.33d
sarvaṃ hi tvā kiṃ tu mukto jaleśād BrP_129.33e
ākāṅkṣase jīvitaṃ dhik tavedam BrP_129.33f
taj jīvanaṃ yat tu yaśonidhānaṃ BrP_129.34a
sa eva mṛtyur yaśaso yad virodhi BrP_129.34b
evaṃ jānañ śakra kathaṃ jaleśān BrP_129.34c
muktiṃ prāpto naiva lajjāṃ bhajethāḥ BrP_129.34d
triviṣṭapasthaḥ pariveṣṭitaḥ san BrP_129.35a
sarvaiḥ suraiḥ kāntayā vījyamānaḥ BrP_129.35b
saṃstūyamānaś ca tathāpsarobhir BrP_129.35c
nūnaṃ lajjā te bibhetīti manye BrP_129.35d
tvaṃ vṛtrahā namuceś cāpi hantā BrP_129.36a
purāṃ bhettā gotrabhid vajrabāhuḥ BrP_129.36b
evaṃ surās tvāṃ paripūjayantīty BrP_129.36c
ato jiṣṇo sarvam etat tyajasva BrP_129.36d
vikāram āpyāpy ahitodbhavaṃ ye BrP_129.37a
jīvanti lokān anusaṃviśanti BrP_129.37b
bhavādṛśāṃ duścyavanābjajanmā BrP_129.37c
kathaṃ na hṛdbhedam avāpa kartā BrP_129.37d
{brahmovāca: }
evam uktvā tu daityeśo varuṇāya mahātmane /
prādād indraṃ punaś cedaṃ vacanaṃ tad abhāṣata // BrP_129.38 //
{mahāśanir uvāca: }
adya prabhṛty asau śiṣya indraḥ syād varuṇo guruḥ /
śvaśuro mama yena tvaṃ muktim āpto 'si vāsava // BrP_129.39 //
tathā tvaṃ bhṛtyabhāvena vartethā varuṇaṃ prati /
no ced baddhvā punas tvāṃ vai kṣepsye caiva rasātalam // BrP_129.40 //
{brahmovāca: }
evaṃ nirbhartsya taṃ śakraṃ hasaṃś cāpi punaḥ punaḥ /
abravīd gaccha gaccheti varuṇaṃ cānumanya tu // BrP_129.41 //
sa tu prāptaḥ svanilayaṃ lajjayā kaluṣīkṛtaḥ /
paulomyāṃ prāha tat sarvaṃ yat tac chatruparābhavam // BrP_129.42 //
{indra uvāca: }
evam uktaḥ kṛtaś caiva śatruṇāhaṃ varānane /
nirvāpayāmi yena svam ātmānaṃ subhage vada // BrP_129.43 //
{indrāṇy uvāca: }
dānavānām athodbhūtiṃ śakra māyāṃ parābhavam /
varadānaṃ tathā mṛtyuṃ jāne 'haṃ balasūdana // BrP_129.44 //
tasmād yasmāt tasya mṛtyur athavāpi parābhavaḥ /
jāyeta śṛṇu tat sarvaṃ vakṣye 'haṃ prītaye tava // BrP_129.45 //
hiraṇyasya suto vīraḥ pitṛvyasya suto balī /
tasmān mama syāt sa bhrātā varadānāc ca darpitaḥ // BrP_129.46 //
brahmāṇaṃ toṣayām āsa tapasā niyamena ca /
īdṛśaṃ balam āpannaṃ tapasā kiṃ na sidhyati // BrP_129.47 //
tasmāt tvayā cittarāgo vismayo vā kathaṃcana /
na kāryaḥ śṛṇu tatredaṃ kāryaṃ yat tu kramāgatam // BrP_129.48 //
{brahmovāca: }
evam uktvā tu paulomī prāhendraṃ vinayānvitā //* BrP_129.49 //
{indrāṇy uvāca: }
nāsādhyam asti tapaso nāsādhyaṃ yajñakarmaṇaḥ /
nāsādhyaṃ lokanāthasya viṣṇor bhaktyā harasya ca // BrP_129.50 //
punaś cedaṃ mayā kānta śrutam asty atiśobhanam /
strīṇāṃ svabhāvaṃ jānanti striya eva surādhipa // BrP_129.51 //
tasmād bhūmes tathā cāpāṃ nāsādhyaṃ vidyate prabho /
tapo vā yajñakarmādi tābhyām eva yato bhavet // BrP_129.52 //
tatrāpi tīrthabhūtā tu yā bhūmis tāṃ vrajed bhavān /
tatra viṣṇuṃ śivaṃ pūjya sarvān kāmān avāpsyasi // BrP_129.53 //
śrutam asti punaś cedaṃ striyo yāś ca pativratāḥ /
tā eva sarvaṃ jānanti dhṛtaṃ tābhiś carācaram // BrP_129.54 //
pṛthivyāṃ sārabhūtaṃ syāt tanmadhye daṇḍakaṃ vanam /
tatra gaṅgā jagaddhātrī tatreśaṃ pūjaya prabho // BrP_129.55 //
viṣṇuṃ vā jagatām īśaṃ dīnārtārtiharaṃ vibhum /
anāthānām iha nṛṇāṃ majjatāṃ duḥkhasāgare // BrP_129.56 //
haro harir vā gaṅgā vā kvāpy anyac charaṇaṃ nahi /
tasmāt sarvaprayatnena toṣayaitān samāhitaḥ // BrP_129.57 //
bhaktyā stotraiś ca tapasā kuru caiva mayā saha /
tataḥ prāpsyasi kalyāṇam īśaviṣṇuprasādajam // BrP_129.58 //
ajñātvaikaguṇaṃ karma phalaṃ dāsyati karmiṇaḥ /
jñātvā śataguṇaṃ tat syād bhāryayā ca tad akṣayam // BrP_129.59 //
puṃsaḥ sarveṣu kāryeṣu bhāryaiveha sahāyinī /
svalpānām api kāryāṇāṃ nahi siddhis tayā vinā // BrP_129.60 //
ekena yat kṛtaṃ karma tasmād ardhaphalaṃ bhavet /
jāyayā tu kṛtaṃ nātha puṣkalaṃ puruṣo labhet // BrP_129.61 //
tasmād etat suviditam ardho jāyā iti śruteḥ /
śrūyate daṇḍakāraṇye saricchreṣṭhāsti gautamī // BrP_129.62 //
aśeṣāghapraśamanī sarvābhīṣṭapradāyinī /
tasmād gaccha mayā tatra kuru puṇyaṃ mahāphalam // BrP_129.63 //
tataḥ śatrūn nihatyājau mahat sukham avāpsyasi //* BrP_129.64 //
{brahmovāca: }
tathety uktvā sa guruṇā bhāryayā ca śatakratuḥ /
yayau gaṅgāṃ jagaddhātrīṃ gautamīṃ ceti viśrutām // BrP_129.65 //
daṇḍakāraṇyamadhyasthāṃ yayau sa prītimān hariḥ /
tapaḥ kartuṃ manaś cakre devadevāya śaṃbhave // BrP_129.66 //
gaṅgāṃ natvā tu prathamaṃ snātvā ca sa kṛtāñjaliḥ /
śivaikaśaraṇo bhūtvā stotraṃ cedaṃ tato 'bravīt // BrP_129.67 //
{indra uvāca: }
svamāyayā yo hy akhilaṃ carācaraṃ BrP_129.68a
sṛjaty avaty atti na sajjate 'smin BrP_129.68b
ekaḥ svatantro 'dvayacit sukhātmakaḥ BrP_129.68c
sa naḥ prasanno 'stu pinākapāṇiḥ BrP_129.68d
na yasya tattvaṃ sanakādayo 'pi BrP_129.69a
jānanti vedāntarahasyavijñāḥ BrP_129.69b
sa pārvatīśaḥ sakalābhilāṣa BrP_129.69c
dātā prasanno 'stu mamāndhakāriḥ BrP_129.69d
sṛṣṭvā svayaṃbhūr bhagavān viriñciṃ BrP_129.70a
bhayaṃkaraṃ cāsya śiro 'nvapaśyat BrP_129.70b
chittvā nakhāgrair nakhasaktam etac BrP_129.70c
cikṣepa tasmād abhavat trivargaḥ BrP_129.70d
pāpaṃ daridraṃ tv atha lobhayācñe BrP_129.71a
moho vipac ceti tato 'py anantam BrP_129.71b
jātaprabhāvaṃ bhavaduḥkharūpaṃ BrP_129.71c
babhūva tair vyāptam idaṃ samastam BrP_129.71d
avekṣya sarvaṃ cakitaḥ sureśo BrP_129.72a
devīm avocaj jagad astam eti BrP_129.72b
tvaṃ pāhi lokeśvari lokamātar BrP_129.72c
ume śaraṇye subhage subhadre BrP_129.72d
jagatpratiṣṭhe varade jaya tvaṃ BrP_129.73a
bhuktiḥ samādhiḥ paramā ca muktiḥ BrP_129.73b
svāhā svadhā svastir anādisiddhir BrP_129.73c
gīr buddhir āsīr ajarāmare tvam BrP_129.73d
vidyādirūpeṇa jagattraye tvaṃ BrP_129.74a
rakṣāṃ karoṣy eva madājñayā ca BrP_129.74b
tvayaiva sṛṣṭaṃ bhuvanatrayaṃ syād BrP_129.74c
yataḥ prakṛtyaiva tathaiva citram BrP_129.74d
ity evam uktā dayitā hareṇa BrP_129.75a
saṃśleṣasaṃlāpaparā babhūva BrP_129.75b
śrāntā bhavasyārdhatanau sulagnā BrP_129.75c
cikṣepa ca svedajalaṃ karāgraiḥ BrP_129.75d
tasmād babhūva prathamaṃ sa dharmo BrP_129.76a
lakṣmīr atho dānam atho suvṛṣṭiḥ BrP_129.76b
sattvaṃ susaṃpannadharaṃ sarāṃsi BrP_129.76c
dhānyāni puṣpāṇi phalāni caiva BrP_129.76d
saubhāgyavastūni vapuḥ suveṣaḥ BrP_129.77a
śṛṅgārabhājīni mahauṣadhāni BrP_129.77b
nṛtyāni gītāny amṛtaṃ purāṇaṃ BrP_129.77c
śrutismṛtī nītir athānnapāne BrP_129.77d
śastrāṇi śāstrāṇi gṛhopayogyāny BrP_129.78a
astrāṇi tīrthāni ca kānanāni BrP_129.78b
iṣṭāni pūrtāni ca maṅgalāni BrP_129.78c
yānāni śubhrābharaṇāsanāni BrP_129.78d
bhavāṅgasaṃsargasusaṃprahāsa BrP_129.79a
susvedasaṃlāparahaḥprakāraiḥ BrP_129.79b
tathaiva jātaṃ sacarācaraṃ ca BrP_129.79c
apāpakaṃ devi tataś ca jātam BrP_129.79d
sukhaṃ prabhūtaṃ ca śubhaṃ ca nityaṃ BrP_129.80a
virāji caitat tava devi bhāvāt BrP_129.80b
tasmāt tu māṃ rakṣa jagajjanitri BrP_129.80c
bhītaṃ bhayebhyo jagatāṃ pradhāne BrP_129.80d
eke tarkair vimuhyanti līyante tatra cāpare /
śivaśaktyos tadādvaitaṃ sundaraṃ naumi vigraham // BrP_129.81 //
{brahmovāca: }
evaṃ tu stuvatas tasya purastād abhavac chivaḥ //* BrP_129.82 //
{śiva uvāca: }
kim abhīṣṭaṃ varayase hare vada parāyaṇam //* BrP_129.83 //
{indra uvāca: }
balavān me ripuś cāsīd darśanaiś ca śanir yathā /
tena baddhas talaṃ nītaḥ paribhūtas tv anekadhā // BrP_129.84 //
vāksāyakais tathā viddhas tadvadhāya tv iyaṃ kṛtiḥ /
tadarthaṃ jagatām īśa yena jeṣye ripuṃ prabho // BrP_129.85 //
tad eva dehi vīryaṃ me yac cānyad ripunāśanam /
jātaḥ parābhavo yasmāt tadvināśe kṛte sati /
punarjātam ahaṃ manye varaṃ kīrtir jayaśriyoḥ // BrP_129.86 //
{brahmovāca: }
sa śivaḥ śakram āhedaṃ na mayaikena te ripuḥ /
vadham āpnoti tasmāt tvaṃ viṣṇum apy avyayaṃ harim // BrP_129.87 //
ārādhayasva paulomyā saha devaṃ janārdanam /
lokatrayaikaśaraṇaṃ nārāyaṇam ananyadhīḥ // BrP_129.88 //
tataḥ prāpsyasi tasmāc ca mattaś cāpi priyaṃ hare /
punaś covāca bhagavān ādikartā maheśvaraḥ // BrP_129.89 //
mantrābhyāsas tapo vāpi yogābhyasanam eva ca /
saṃgame yatra kutrāpi siddhidaṃ munayo viduḥ // BrP_129.90 //
kiṃ punaḥ saṃgame vipra gautamīsindhuphenayoḥ /
girīṇāṃ gahvare yad vā saritām atha saṃgame // BrP_129.91 //
vipro dhiyaiva bhavati mukundāṅghriniviṣṭayā /
gaṅgāyā dakṣiṇe tīra āpastambo munīśvaraḥ // BrP_129.92 //
āste tasyāpy ahaṃ toṣam agamaṃ balasūdana /
tena tvaṃ bhāryayā caiva toṣayasva gadādharam // BrP_129.93 //
{brahmovāca: }
āpastambena sahito gaṅgāyā dakṣiṇe taṭe /
tuṣṭāva devaṃ prayataḥ snātvā puṇye 'tha saṃgame // BrP_129.94 //
phenāyāś caiva gaṅgāyās tatra devaṃ janārdanam /
vaidikair vividhair mantrais tapasātoṣayat tadā // BrP_129.95 //
tatas tuṣṭo 'bhavad viṣṇuḥ kiṃ deyaṃ cety abhāṣata /
dehi me śatruhantāram ity āha bhagavān hariḥ // BrP_129.96 //
dattam ity eva jānīhi tam uvāca janārdanaḥ /
tatrābhavac chivasyaiva gaṅgāviṣṇvoḥ prasādataḥ // BrP_129.97 //
ambhasā puruṣo jātaḥ śivaviṣṇusvarūpadhṛk /
cakrapāṇiḥ śūladharaḥ sa gatvā tu rasātalam // BrP_129.98 //
nijaghāna tadā daityam indraśatruṃ mahāśanim /
sakhābhavat sa cendrasya abjakaḥ sa vṛṣākapiḥ // BrP_129.99 //
divistho 'pi sadā cendras tam anveti vṛṣākapim /
kupitā praṇayenābhūd anyāsaktaṃ vilokya tam /
śacīṃ tāṃ sāntvayann āha śatamanyur hasann idam // BrP_129.100 //
{indra uvāca: }
nāham indrāṇi śaraṇam ṛte sakhyur vṛṣākapeḥ /
vāri vāpi havir yasya agneḥ priyakaraṃ sadā // BrP_129.101 //
nāham anyatra gantāsmi priye cāṅgena te śape /
tasmān nārhasi māṃ vaktuṃ śaṅkayānyatra bhāmini // BrP_129.102 //
pativratā priyā me tvaṃ dharme mantre sahāyinī /
sāpatyā ca kulīnā ca tvatto 'nyā kā priyā mama // BrP_129.103 //
tasmāt tavopadeśena gaṅgāṃ prāpya mahānadīm /
prasādād devadevasya viṣṇor vai cakrapāṇinaḥ // BrP_129.104 //
tathā śivasya devasya prasādāc ca vṛṣākapeḥ /
jalodbhavāc ca me mitrād abjakāl lokaviśrutāt // BrP_129.105 //
uttīrṇaduḥkhaḥ subhage ita indro 'ham acyutaḥ /
kiṃ na sādhyaṃ yatra bhāryā bhartṛcittānugāminī // BrP_129.106 //
duṣkarā tatra no muktiḥ kiṃtv arthāditrayaṃ śubhe /
jāyaiva paramaṃ mitraṃ lokadvayahitaiṣiṇī // BrP_129.107 //
sā cet kulīnā priyabhāṣiṇī ca BrP_129.108a
pativratā rūpavatī guṇāḍhyā BrP_129.108b
saṃpatsu cāpatsu samānarūpā BrP_129.108c
tayā hy asādhyaṃ kim iha trilokyām BrP_129.108d
tasmāt tava dhiyā kānte mamedaṃ śubham āgatam /
itas tavoditaṃ caiva kartavyaṃ nānyad asti me // BrP_129.109 //
paraloke ca dharme ca satputrasadṛśaṃ na ca /
ārtasya puruṣasyeha bhāryāvad bheṣajaṃ nahi // BrP_129.110 //
niḥśreyasapadaprāptyai tathā pāpasya muktaye /
gaṅgayā sadṛśaṃ nāsti śṛṇu cānyad varānane // BrP_129.111 //
dharmārthakāmamokṣāṇāṃ prāptaye pāpamuktaye /
śivaviṣṇvor ananyatva- jñānān nāsty atra muktaye // BrP_129.112 //
tasmāt tava dhiyā sādhvi sarvam etan manogatam /
avāptaṃ ca śivād viṣṇor gaṅgāyāś ca prasādataḥ // BrP_129.113 //
indratvaṃ me sthiraṃ ceto manye mitrabalāt punaḥ /
vṛṣākapir mama sakhā yo jātas tv apsu bhāmini // BrP_129.114 //
tvaṃ ca priyasakhī nityaṃ nānyat priyataraṃ mama /
tīrthānāṃ gautamī gaṅgā devānāṃ hariśaṃkarau // BrP_129.115 //
tasmād ebhyaḥ prasādena sarvaṃ cepsitam āptavān /
mama prītikaraṃ cedaṃ tīrthaṃ trailokyaviśrutam // BrP_129.116 //
tasmād etad dhi yāciṣye devān sarvān anukramāt /
anumanyantu ṛṣayo gaṅgā ca hariśaṃkarau // BrP_129.117 //
indreśvare cābjake ca ubhayos tīrayoḥ surāḥ /
ekatra śaṃkaro devo hy aparatra janārdanaḥ // BrP_129.118 //
pāvayan daṇḍakāraṇyaṃ sākṣād viṣṇus trivikramaḥ /
antare yāni tīrthāni sarvapuṇyapradāni ca // BrP_129.119 //
atra tu snānamātreṇa sarve te muktim āpnuyuḥ /
pāpiṣṭhāḥ pāpato muktim āpnuyur ye ca dharmiṇaḥ // BrP_129.120 //
teṣāṃ tu paramā muktiḥ pitṛbhiḥ pañcapañcabhiḥ /
atra kiṃcic ca ye dadyur arthibhyas tilamātrakam // BrP_129.121 //
dātṛbhyo hy akṣayaṃ tat syāt kāmadaṃ mokṣadaṃ tathā /
dhanyaṃ yaśasyam āyuṣyam ārogyaṃ puṇyavardhanam // BrP_129.122 //
ākhyānaṃ viṣṇuśaṃbhvoś ca jñātvā snānāc ca muktidam /
asya tīrthasya māhātmyaṃ ye śṛṇvanti paṭhanti ca // BrP_129.123 //
puṇyabhājo bhaveyus te tebhyo 'traiva smṛtir bhavet /
śivaviṣṇvor aśeṣāgha- saṃghavicchedakāriṇī /
yāṃ prārthayanti munayo vijitendriyamānasāḥ // BrP_129.124 //
{brahmovāca: }
bhaviṣyaty evam eveti taṃ devā ṛṣayo 'bruvan /
gautamyā uttare pāre tīrthānāṃ mokṣadāyinām // BrP_129.125 //
devarṣisiddhasevyānāṃ sahasrāṇy atha sapta vai /
tathaiva dakṣiṇe tīre tīrthāny ekādaśaiva tu // BrP_129.126 //
abjakaṃ hṛdayaṃ proktaṃ godāvaryā munīśvaraiḥ /
viśrāmasthānam īśasya viṣṇor brahmaṇa eva ca // BrP_129.127 //
{brahmovāca: }
āpastambam iti khyātaṃ tīrthaṃ trailokyaviśrutam /
smaraṇād apy aśeṣāgha- saṃghavidhvaṃsanakṣamam // BrP_130.1 //
āpastambo mahāprājño munir āsīn mahāyaśāḥ /
tasya bhāryākṣasūtreti patidharmaparāyaṇā // BrP_130.2 //
tasya putro mahāprājñaḥ karkināmātha tattvavit /
tasyāśramam anuprāpto hy agastyo munisattamaḥ // BrP_130.3 //
tam agastyaṃ pūjayitvā āpastambo munīśvaraḥ /
śiṣyair anugato dhīmāṃs taṃ praṣṭum upacakrame // BrP_130.4 //
{āpastamba uvāca: }
trayāṇāṃ ko nu pūjyaḥ syād devānāṃ munisattama /
bhuktir muktiś ca kasmād vā syād anādiś ca ko bhavet // BrP_130.5 //
anantaś cāpi ko vipra devānām api daivatam /
yajñaiḥ ka ijyate devaḥ ko vedeṣv anugīyate /
etaṃ me saṃśayaṃ chettuṃ vadāgastya mahāmune // BrP_130.6 //
{agastya uvāca: }
dharmārthakāmamokṣāṇāṃ pramāṇaṃ śabda ucyate /
tatrāpi vaidikaḥ śabdaḥ pramāṇaṃ paramaṃ mataḥ // BrP_130.7 //
vedena gīyate yas tu puruṣaḥ sa parāt paraḥ /
mṛto 'paraḥ sa vijñeyo hy amṛtaḥ para ucyate // BrP_130.8 //
yo 'mūrtaḥ sa paro jñeyo hy aparo mūrta ucyate /
guṇābhivyāptibhedena mūrto 'sau trividho bhavet // BrP_130.9 //
brahmā viṣṇuḥ śivaś ceti eka eva tridhocyate /
trayāṇām api devānāṃ vedyam ekaṃ paraṃ hi tat // BrP_130.10 //
ekasya bahudhā vyāptir guṇakarmavibhedataḥ /
lokānām upakārārtham ākṛtitritayaṃ bhavet // BrP_130.11 //
yas tattvaṃ vetti paramaṃ sa ca vidvān na cetaraḥ /
tatra yo bhedam ācaṣṭe liṅgabhedī sa ucyate // BrP_130.12 //
prāyaścittaṃ na tasyāsti yaś caiṣāṃ vyāhared bhidam /
trayāṇām api devānāṃ mūrtibhedaḥ pṛthak pṛthak // BrP_130.13 //
vedāḥ pramāṇaṃ sarvatra sākāreṣu pṛthak pṛthak /
nirākāraṃ ca yat tv ekaṃ tat tebhyaḥ paramaṃ matam // BrP_130.14 //
{āpastamba uvāca: }
nānena nirṇayaḥ kaścin mayātra vidito bhavet /
tatrāpy atra rahasyaṃ yat tad vimṛśyāśu kīrtyatām /
niḥsaṃśayaṃ nirvikalpaṃ bhājanaṃ sarvasaṃpadām // BrP_130.15 //
{brahmovāca: }
etad ākarṇya bhagavān agastyo vākyam abravīt //* BrP_130.16 //
{agastya uvāca: }
yadyapy eṣāṃ na bhedo 'sti devānāṃ tu parasparam /
tathāpi sarvasiddhiḥ syāc chivād eva sukhātmanaḥ // BrP_130.17 //
prapañcasya nimittaṃ yat taj jyotiś ca paraṃ śivaḥ /
tam eva sādhaya haraṃ bhaktyā paramayā mune /
gautamyāṃ sakalāghaugha- saṃhartā daṇḍake vane // BrP_130.18 //
{brahmovāca: }
etac chrutvā muner vākyaṃ parāṃ prītim upāgataḥ /
bhuktido muktidaḥ puṃsāṃ sākāro 'tha nirākṛtiḥ // BrP_130.19 //
sṛṣṭyākāras tataḥ śaktaḥ pālanākāra eva ca /
dātā ca hanti sarvaṃ yo yasmād etat samāpyate // BrP_130.20 //
{agastya uvāca: }
brahmākṛtiḥ kartṛrūpā vaiṣṇavī pālanī tathā /
rudrākṛtir nihantrī sā sarvavedeṣu paṭhyate // BrP_130.21 //
{brahmovāca: }
āpastambas tadā gaṅgāṃ gatvā snātvā yatavrataḥ /
tuṣṭāva śaṃkaraṃ devaṃ stotreṇānena nārada // BrP_130.22 //
{āpastamba uvāca: }
kāṣṭheṣu vahniḥ kusumeṣu gandho BrP_130.23a
bījeṣu vṛkṣādi dṛṣatsu hema BrP_130.23b
bhūteṣu sarveṣu tathāsti yo vai BrP_130.23c
taṃ somanāthaṃ śaraṇaṃ vrajāmi BrP_130.23d
yo līlayā viśvam idaṃ cakāra BrP_130.24a
dhātā vidhātā bhuvanatrayasya BrP_130.24b
yo viśvarūpaḥ sadasatparo yaḥ BrP_130.24c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.24d
yaṃ smṛtya dāridryamahābhiśāpa BrP_130.25a
rogādibhir na spṛśyate śarīrī BrP_130.25b
yam āśritāś cepsitam āpnuvanti BrP_130.25c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.25d
yena trayīdharmam avekṣya pūrvaṃ BrP_130.26a
brahmādayas tatra samīhitāś ca BrP_130.26b
evaṃ dvidhā yena kṛtaṃ śarīraṃ BrP_130.26c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.26d
yasmai namo gacchati mantrapūtaṃ BrP_130.27a
hutaṃ havir yā ca kṛtā ca pūjā BrP_130.27b
dattaṃ havir yena surā bhajante BrP_130.27c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.27d
yasmāt paraṃ nānyad asti praśastaṃ BrP_130.28a
yasmāt paraṃ naiva susūkṣmam anyat BrP_130.28b
yasmāt paraṃ no mahatāṃ mahac ca BrP_130.28c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.28d
yasyājñayā viśvam idaṃ vicitram BrP_130.29a
acintyarūpaṃ vividhaṃ mahac ca BrP_130.29b
ekakriyaṃ yadvad anuprayāti BrP_130.29c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.29d
yasmin vibhūtiḥ sakalādhipatyaṃ BrP_130.30a
kartṛtvadātṛtvamahattvam eva BrP_130.30b
prītir yaśaḥ saukhyam anādidharmaḥ BrP_130.30c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.30d
nityaṃ śaraṇyaḥ sakalasya pūjyo BrP_130.31a
nityaṃ priyo yaḥ śaraṇāgatasya BrP_130.31b
nityaṃ śivo yaḥ sakalasya rūpaṃ BrP_130.31c
someśvaraṃ taṃ śaraṇaṃ vrajāmi BrP_130.31d
{brahmovāca: }
tataḥ prasanno bhagavān āha nārada taṃ munim /
ātmārthaṃ ca parārthaṃ ca āpastambo 'bravīc chivam // BrP_130.32 //
sarvān kāmān āpnuyus te ye snātvā devam īśvaram /
paśyeyur jagatām īśam astv ity āha śivo munim // BrP_130.33 //
tataḥ prabhṛti tat tīrtham āpastambam udāhṛtam /
anādy avidyātimira- vrātanirmūlanakṣamam // BrP_130.34 //
{brahmovāca: }
yamatīrtham iti khyātaṃ pitṝṇāṃ prītivardhanam /
aśeṣapāpaśamanaṃ tatra vṛttam idaṃ śṛṇu // BrP_131.1 //
tatrākhyānam idaṃ tv āsīd itihāsaṃ purātanam /
sarameti prasiddhāsti nāmnā devaśunī mune // BrP_131.2 //
tasyāḥ putrau mahāśreṣṭhau śvānau nityaṃ janān anu /
gāminau pavanāhārau caturakṣau yamapriyau // BrP_131.3 //
gā rakṣati sma devānāṃ yajñārthaṃ kalpitān paśūn /
rakṣantīm anujagmus te rākṣasā daityadānavāḥ // BrP_131.4 //
rakṣantīṃ tāṃ mahāprājñāḥ śvānayor mātaraṃ śunīm /
pralobhayitvā vividhair vākyair dānaiś ca yatnataḥ // BrP_131.5 //
hṛtā gā rākṣasaiḥ pāpaiḥ paśvarthe kalpitāḥ śubhāḥ /
tata āgatya sā devān idam āha kramāc chunī // BrP_131.6 //
{saramovāca: }
māṃ baddhvā rākṣasaiḥ pāśais tāḍayitvā prahārakaiḥ /
nītā gā yajñasiddhyarthaṃ kalpitāḥ paśavaḥ surāḥ // BrP_131.7 //
{brahmovāca: }
tasyā vācaṃ niśamyāśu surān prāha bṛhaspatiḥ //* BrP_131.8 //
{bṛhaspatir uvāca: }
iyaṃ vikṛtarūpāste asyāḥ pāpaṃ ca lakṣaye /
asyā matena tā gāvo nītā nānyena hetunā /
pāpeyaṃ sukṛtīveti lakṣyate dehaceṣṭitaiḥ // BrP_131.9 //
{brahmovāca: }
tad guror vacanāc chakraḥ padā tāṃ prāharac chunīm /
padāghātāt tadā tasyā mukhāt kṣīraṃ prasusruve // BrP_131.10 //
punaḥ prāha śacībhartā kṣīraṃ pītaṃ tvayā śuni /
rākṣasaiś ca tadā dattaṃ tasmān nītās tu gā mama // BrP_131.11 //
{saramovāca: }
nāparādho 'sti me nātha na cānyasyāpi kasyacit /
nāparādho na copekṣā mamāsti tridaśeśvara /
tasmād ruṣṭo 'si kiṃ nātha ripavo balinas tu te // BrP_131.12 //
{brahmovāca: }
tato dhyātvā devagurur jñātvā tasyā viceṣṭitam /
satyaṃ śakra tv iyaṃ duṣṭā ripūṇāṃ pakṣakāriṇī // BrP_131.13 //
tataḥ śaśāpa tāṃ śakraḥ pāpiṣṭhe tvaṃ śunī bhava /
martyaloke pāpabhūtā ajñānāt pāpakāriṇī // BrP_131.14 //
tadendrasya tu śāpena mānuṣe sā vyajāyata /
yathā śaptā maghavatā pāpāt sā hy atibhīṣaṇā // BrP_131.15 //
gāvo yā rākṣasair nītās tāsām ānayanāya ca /
yatnaṃ kurvan surapatir viṣṇave tan nyavedayat // BrP_131.16 //
viṣṇur daityāṃś ca danujān gohartṝṃś caiva rākṣasān /
hantuṃ prayatnam akaroj jagṛhe ca mahad dhanuḥ // BrP_131.17 //
śārṅgaṃ yal lokavikhyātaṃ daityanāśanam eva ca /
jitāriḥ pūjito devaiḥ svayaṃ sthitvā janārdanaḥ // BrP_131.18 //
yatra vai daṇḍakāraṇye śārṅgapāṇir jagatprabhuḥ /
tatrasthān daityadanujān rākṣasāṃś ca balīyasaḥ // BrP_131.19 //
punar jaghne sa vai viṣṇur gā yair nītāś ca rākṣasaiḥ /
tatra vai daṇḍakāraṇye śārṅgapāṇir iti śrutaḥ // BrP_131.20 //
yudhyamānas tato viṣṇur ditijai rākṣasaiḥ saha /
te jagmur dakṣiṇām āśāṃ viṣṇos trāsān mahāmune // BrP_131.21 //
anvagacchat tato viṣṇus tān eva parameśvaraḥ /
garutmatā tān avāpya śārṅgamuktair manojavaiḥ // BrP_131.22 //
bāṇais tān vyāhanad viṣṇur gaṅgāyā uttare taṭe /
devārayaḥ kṣayaṃ nītā viṣṇunā prabhaviṣṇunā // BrP_131.23 //
śārṅgamuktair mahāvegaiḥ susvanaiś ca sumantritaiḥ /
kṣayaṃ prāptā viṣṇubāṇais tatas te devaśatravaḥ // BrP_131.24 //
gāvo labdhā yatra devair bāṇatīrthaṃ tad ucyate /
vaiṣṇavaṃ lokaviditaṃ gotīrthaṃ ceti viśrutam // BrP_131.25 //
paśvarthe kalpitā gāvo gaṅgāyā dakṣiṇe taṭe /
pradrutās te surāḥ sarve gaṅgāyāṃ saṃnyaveśayan // BrP_131.26 //
tanmadhye kārayām āsur dvīpaṃ caivāśrayaṃ gavām /
tair gobhis tatra gaṅgāyāṃ surayajño vyajāyata // BrP_131.27 //
yajñatīrthaṃ tu tat proktaṃ godvīpaṃ gāṅgamadhyataḥ /
devānāṃ yajanaṃ tac ca sarvakāmapradaṃ śubham // BrP_131.28 //
svayaṃ mūrtimatī bhūtvā gaṅgāśaktir mahādyute /
asārāpārasaṃsāra- sāgarottaraṇe tariḥ // BrP_131.29 //
viśveśvarī yogamāyā sadbhaktābhayadāyinī /
gorakṣaṃ tu tatas tīrthaṃ gaṅgāyā dakṣiṇe taṭe // BrP_131.30 //
tau śvānau saramāputrau caturakṣau yamapriyau /
mātuḥ śāpaṃ cāparādhaṃ sarvaṃ cāpi savistaram // BrP_131.31 //
nivedya tu yathānyāyaṃ kāryaṃ cāpi sukhapradam /
viśāpakaraṇaṃ cāpi papracchatur ubhau yamam // BrP_131.32 //
sa tābhyāṃ sahitaḥ sauriḥ pitre sūryāya cābravīt /
śrutvā sūryaḥ sutaṃ prāha gaṅgāyāṃ surasattama // BrP_131.33 //
lokatrayaikapāvanyāṃ gautamyāṃ daṇḍake vane /
śraddhayā parayā vatsa susnātaḥ susamāhitaḥ // BrP_131.34 //
brahmāṇaṃ caiva viṣṇuṃ ca mām īśaṃ ca yathākramam /
stuhi tvaṃ sarvabhāvena bhṛtyau prītim avāpsyataḥ // BrP_131.35 //
tat pitur vacanaṃ śrutvā yamaḥ prītamanās tadā /
tayoś ca prītaye prāyād devatarpaṇayor yamaḥ // BrP_131.36 //
gautamyām aghahāriṇyāṃ susamāhitamānasaḥ /
tathaiva toṣayām āsa gaṅgāyāṃ surasattamān // BrP_131.37 //
śvabhyāṃ ca sahitaḥ śrīmān dakṣiṇāśāpatiḥ prabhuḥ /
brahmāṇaṃ toṣayām āsa bhānuṃ vai dakṣiṇe taṭe // BrP_131.38 //
īśānam uttare viṣṇuṃ svayaṃ dharmaḥ pratāpavān /
dattavanto varaṃ śreṣṭhaṃ saramāyā viśāpakam /
varān ayācata bahūṃl lokānām upakārakān // BrP_131.39 //
{yama uvāca: }
eṣu snānaṃ tu ye kuryur brahmaviṣṇumaheśvarāḥ /
ātmārthaṃ ca parārthaṃ ca te kāmān āpnuyuḥ śubhān // BrP_131.40 //
bāṇatīrthe tu ye snātvā śārṅgapāṇiṃ smaranti vai /
tebhyo dāridryaduḥkhāni na bhaveyur yuge yuge // BrP_131.41 //
gotīrthe brahmatīrthe vā yas tu snātvā yatavrataḥ /
brahmāṇaṃ taṃ namasyātha dvīpasyāpi pradakṣiṇam // BrP_131.42 //
yaḥ kuryāt tena pṛthivī saptadvīpā vasuṃdharā /
pradakṣiṇīkṛtā tatra kiṃcid dattvā vasu dvijam // BrP_131.43 //
tad devayajanaṃ prāpya kiṃcid dhutvā hutāśane /
aśvamedhādiyajñānāṃ phalaṃ prāpnoti puṣkalam // BrP_131.44 //
yaḥ sakṛt tatra paṭhati gāyatrīṃ vedamātaram /
adhītās tena vedā vai niṣkāmo muktibhājanam // BrP_131.45 //
snātvā tu dakṣiṇe kūle śaktiṃ devīṃ tu bhaktitaḥ /
pūjayitvā yathānyāyaṃ sarvān kāmān avāpnuyāt // BrP_131.46 //
brahmaviṣṇumaheśānāṃ śaktir mātā trayīmayī /
sarvān kāmān avāpnoti putravān dhanavān bhavet // BrP_131.47 //
ādityaṃ bhaktito yas tu dakṣiṇe niyato naraḥ /
snātvā paśyeta teneṣṭā yajñā vividhadakṣiṇāḥ // BrP_131.48 //
kūle yaś cottare caiva gaṅgāyā daityasūdanam /
snātvā paśyeta taṃ natvā tasya viṣṇoḥ paraṃ padam // BrP_131.49 //
yameśvaraṃ tato yas tu yamatīrthe tu pūjitam /
snātaḥ paśyati yuktātmā sa karoty acireṇa hi // BrP_131.50 //
pitṝṇām akṣayaṃ puṇyaṃ phaladaṃ kīrtivardhanam /
tatra snānena dānena japena stavanena ca /
api duṣkṛtakarmāṇaḥ pitaro mokṣam āpnuyuḥ // BrP_131.51 //
{brahmovāca: }
ityādy aṣṭa sahasrāṇi tīrthāni trīṇi nārada /
teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_131.52 //
eteṣāṃ smaraṇaṃ puṇyaṃ nānājanmāghanāśanam /
śravaṇāt pitṛbhiḥ sārdhaṃ paṭhanāt svakulaiḥ saha // BrP_131.53 //
teṣām apy atipāpāni nāśaṃ yānti mamājñayā /
tatra snānādi yaḥ kṛtvā kiṃcid dattvā yatātmavān // BrP_131.54 //
pitṝṇāṃ piṇḍadānādi kṛtvā natvā surān imān /
dhanaṃ dhānyaṃ yaśo vīryam āyur ārogyasaṃpadaḥ // BrP_131.55 //
putrān pautrān priyāṃ bhāryāṃ labdhvā cānyan manīṣitam /
aviyuktaḥ prītamanā bandhubhiś cātimānitaḥ // BrP_131.56 //
narakasthān api pitṝṃs tārayitvā kulāni ca /
pāvayitvā priyair yukto hy ante viṣṇuṃ śivaṃ smaret /
tato muktipadaṃ gacched devānāṃ vacanaṃ yathā // BrP_131.57 //
{brahmovāca: }
yakṣiṇīsaṃgamaṃ nāma tīrthaṃ sarvaphalapradam /
tatra snānena dānena sarvān kāmān avāpnuyāt // BrP_132.1 //
yatra yakṣeśvaro devo darśanād bhuktimuktidaḥ /
tatra ca snānamātreṇa sattrayāgaphalaṃ labhet // BrP_132.2 //
viśvāvasoḥ svasā nāmnā pippalā guruhāsinī /
ṛṣīṇāṃ sattram agamad gautamītīravartinām // BrP_132.3 //
dṛṣṭvā tatra ṛṣīn kṣāmān sā jahāsātigarvitā /
yā gatvāśrāvaya vauṣaḍ astu śrauṣaḍ iti sthiram // BrP_132.4 //
visvareṇa bruvatī tāṃ te śepuḥ srāviṇī bhava /
tato nady abhavat tatra yakṣiṇīti suviśrutā // BrP_132.5 //
tato viśvāvasuḥ pūjya ṛṣīn devaṃ trilocanam /
saṃgamya caiva gautamyā tāṃ viśāpām athākarot // BrP_132.6 //
tataḥ prabhṛti tat tīrthaṃ yakṣiṇīsaṃgamaṃ smṛtam /
tatra snānādidānena sarvān kāmān avāpnuyāt // BrP_132.7 //
viśvāvasoḥ prasanno 'bhūd yatra śaṃbhuḥ śivānvitaḥ /
śaivaṃ tat paramaṃ tīrthaṃ durgātīrthaṃ ca viśrutam // BrP_132.8 //
sarvapāpaughaharaṇaṃ sarvadurgatināśanam /
sarveṣāṃ tīrthamukhyānāṃ tad dhi sāraṃ mahāmune /
tīrthaṃ munivaraiḥ khyātaṃ sarvasiddhipradaṃ nṛṇām // BrP_132.9 //
{brahmovāca: }
śuklatīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām /
yasya smaraṇamātreṇa sarvakāmān avāpnuyāt // BrP_133.1 //
bharadvāja iti khyāto muniḥ paramadhārmikaḥ /
tasya paiṭhīnasī nāma bhāryā sukalabhūṣaṇā // BrP_133.2 //
gautamītīram adhyāste pativrataparāyaṇā /
agnīṣomīyam aindrāgnaṃ puroḍāśam akalpayat // BrP_133.3 //
puroḍāśe śrapyamāṇe dhūmāt kaścid ajāyata /
puroḍāśaṃ bhakṣayitvā lokatritayabhīṣaṇaḥ // BrP_133.4 //
yajñaṃ me hy atra ko haṃsi kopāt tvam iti taṃ muniḥ /
provāca satvaraṃ kruddho bharadvājo dvijottamaḥ /
tad ṛṣer vacanaṃ śrutvā rākṣasaḥ pratyuvāca tam // BrP_133.5 //
{rākṣasa uvāca: }
havyaghna iti vikhyātaṃ bharadvāja nibodha mām /
saṃdhyāsuto 'haṃ jyeṣṭhaś ca sutaḥ prācīnabarhiṣaḥ // BrP_133.6 //
brahmaṇā me varo datto yajñān khāda yathāsukham /
mamānujaḥ kaliś cāpi balavān atibhīṣaṇaḥ // BrP_133.7 //
ahaṃ kṛṣṇaḥ pitā kṛṣṇo mātā kṛṣṇā tathānujaḥ /
ahaṃ makhaṃ haniṣyāmi yūpaṃ chedmi kṛtāntakaḥ // BrP_133.8 //
{bharadvāja uvāca: }
rakṣyatāṃ me tvayā yajñaḥ priyo dharmaḥ sanātanaḥ /
jāne tvāṃ yajñahantāraṃ saddvijaṃ rakṣa me kratum // BrP_133.9 //
{yajñaghna uvāca: }
bharadvāja nibodhedaṃ vākyaṃ mama samāsataḥ /
brahmaṇāhaṃ purā śapto devadānavasaṃnidhau // BrP_133.10 //
tataḥ prasādito devo mayā lokapitāmahaḥ /
amṛtaiḥ prokṣayiṣyanti yadā tvāṃ munisattamāḥ // BrP_133.11 //
tadā viśāpo bhavitā havyaghna tvaṃ na cānyathā /
evaṃ kariṣyasi yadā tataḥ sarvaṃ bhaviṣyati // BrP_133.12 //
{brahmovāca: }
bharadvājaḥ punaḥ prāha sakhā me 'si mahāmate /
makhasaṃrakṣaṇaṃ yena syān me vada karomi tat // BrP_133.13 //
saṃbhūya devā daiteyā mamanthuḥ kṣīrasāgaram /
alabhantāmṛtaṃ kaṣṭāt tad asmatsulabhaṃ katham // BrP_133.14 //
prītyā yadi prasanno 'si sulabhaṃ yad vadasva tat /
tad ṛṣer vacanaṃ śrutvā rakṣaḥ prāha tadā mudā // BrP_133.15 //
{rakṣa uvāca: }
amṛtaṃ gautamīvāri amṛtaṃ svarṇam ucyate /
amṛtaṃ gobhavaṃ cājyam amṛtaṃ soma eva ca // BrP_133.16 //
etair mām abhiṣiñcasva athavaitais tathā tribhiḥ /
gaṅgāyā vāriṇājyena hiraṇyena tathaiva ca /
sarvebhyo 'py adhikaṃ divyam amṛtaṃ gautamījalam // BrP_133.17 //
{brahmovāca: }
etad ākarṇya sa ṛṣiḥ paraṃ saṃtoṣam āgataḥ /
pāṇāv ādāya gaṅgāyāḥ salilāmṛtam ādarāt // BrP_133.18 //
tenākarod ṛṣī rakṣo hy abhiṣiktaṃ tadā makhe /
punaś ca yūpe ca paśāv ṛtvikṣu makhamaṇḍale // BrP_133.19 //
sarvam evābhavac chuklam abhiṣekān mahātmanaḥ /
tad rakṣo 'pi tadā śuklo bhūtvotpanno mahābalaḥ // BrP_133.20 //
yaḥ purā kṛṣṇarūpo 'bhūt sa tu śuklo 'bhavat kṣaṇāt /
yajñaṃ sarvaṃ samāpyātha bharadvājaḥ pratāpavān // BrP_133.21 //
ṛtvijo 'pi visṛjyātha yūpaṃ gaṅgodake 'kṣipat /
gaṅgāmadhye tad dhi yūpam adyāpy āste mahāmate // BrP_133.22 //
abhiṣiktaṃ cāmṛtena abhijñānaṃ tu tan mahat /
tatra tīrthe punā rakṣo bharadvājam uvāca ha // BrP_133.23 //
{rakṣa uvāca: }
ahaṃ yāmi bharadvāja kṛtaḥ śuklas tvayā punaḥ /
tasmāt tavātra tīrthe ye snānadānādipūjanam // BrP_133.24 //
kuryus teṣām abhīṣṭāni bhaveyur yat phalaṃ makhe /
smaraṇād api pāpāni nāśaṃ yāntu sadā mune // BrP_133.25 //
tataḥ prabhṛti tat tīrthaṃ śuklatīrtham iti smṛtam /
gautamyāṃ daṇḍakāraṇye svargadvāram apāvṛtam // BrP_133.26 //
ubhayos tīrayoḥ sapta sahasrāṇy aparāṇi ca /
tīrthānāṃ muniśārdūla sarvasiddhipradāyinām // BrP_133.27 //
{brahmovāca: }
cakratīrtham iti khyātaṃ smaraṇāt pāpanāśanam /
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_134.1 //
ṛṣayaḥ sapta vikhyātā vasiṣṭhapramukhā mune /
gautamyās tīram āśritya sattrayajñam upāsate // BrP_134.2 //
tatra vighna upakrānte rakṣobhir atibhīṣaṇe /
mām abhyetyātha munayo rakṣaḥkṛtyaṃ nyavedayan // BrP_134.3 //
tadāhaṃ pramadārūpaṃ māyayāsṛjya nārada /
yasyāś ca darśanād eva nāśaṃ yānty atha rākṣasāḥ // BrP_134.4 //
evam uktvā tu tāṃ prādām ṛṣibhyaḥ pramadāṃ mune /
madvākyād ṛṣayo māyām ādāya punar āgaman // BrP_134.5 //
ajaikā yā samākhyātā kṛṣṇalohitarūpiṇī /
muktakeśīty abhidhayā sāste 'dyāpi svarūpiṇī // BrP_134.6 //
lokatritayasaṃmoha- dāyinī kāmarūpiṇī /
tadbalāt svasthamanasaḥ sarve ca munipuṃgavaḥ // BrP_134.7 //
gautamīṃ saritāṃ śreṣṭhāṃ punar yajñāya dīkṣitāḥ /
punas tanmakhanāśāya rākṣasāḥ samupāgaman // BrP_134.8 //
yakṣavāṭāntike māyāṃ dṛṣṭvā rākṣasapuṃgavāḥ /
tato nṛtyanti gāyanti hasanti ca rudanti ca // BrP_134.9 //
māheśvarī mahāmāyā prabhāveṇātidarpitā /
teṣāṃ madhye daityapatiḥ śambaro nāma vīryavān // BrP_134.10 //
māyārūpāṃ tu pramadāṃ bhakṣayām āsa nārada /
tad adbhutam atīvāsīt tanmāyābaladarśinām // BrP_134.11 //
makhe vidhvaṃsyamāne tu te viṣṇuṃ śaraṇaṃ yayuḥ /
prādād viṣṇuś cakram atho munīnāṃ rakṣaṇāya tu // BrP_134.12 //
cakraṃ tad rākṣasān ājau daityāṃś ca danujāṃs tathā /
ciccheda tadbhayād eva mṛtā rākṣasapuṃgavāḥ // BrP_134.13 //
ṛṣibhis tan mahāsattraṃ saṃpūrṇam abhavat tadā /
viṣṇoḥ prakṣālitaṃ cakraṃ gaṅgāmbhobhiḥ sudarśanam // BrP_134.14 //
tataḥ prabhṛti tat tīrthaṃ cakratīrtham udāhṛtam /
tatra snānena dānena sattrayāgaphalaṃ labhet // BrP_134.15 //
tatra pañca śatāny āsaṃs tīrthānāṃ pāpahāriṇām /
teṣu snānaṃ tathā dānaṃ pratyekaṃ muktidāyakam // BrP_134.16 //
{brahmovāca: }
vāṇīsaṃgamam ākhyātaṃ yatra vāgīśvaro haraḥ /
tat tīrthaṃ sarvapāpānāṃ mocanaṃ sarvakāmadam // BrP_135.1 //
tatra snānena dānena brahmahatyādināśanam /
brahmaviṣṇvoś ca saṃvāde mahattve ca parasparam // BrP_135.2 //
tayor madhye mahādevo jyotirmūrtir abhūt kila /
tatraiva vāg uvācedaṃ daivī putra tayoḥ śubhā // BrP_135.3 //
aham asmi mahāṃs tatra aham asmīti vai mithaḥ /
daivī vāk tāv ubhau prāha yas tv asyāntaṃ tu paśyati // BrP_135.4 //
sa tu jyeṣṭho bhavet tasmān mā vādaṃ kartum arhathaḥ /
tadvākyād viṣṇur agamad adho 'haṃ cordhvam eva ca // BrP_135.5 //
tato viṣṇuḥ śīghram etya jyotiḥpārśva upāviśat /
aprāpyāntam ahaṃ prāyāṃ dūrād dūrataraṃ mune // BrP_135.6 //
tataḥ śrānto nivṛtto 'haṃ draṣṭum īśaṃ tu taṃ prabhum /
tadaivaṃ mama dhīr āsīd dṛṣṭaś cānto mayā bhṛśam // BrP_135.7 //
asya devasya tad viṣṇor mama jyaiṣṭhyaṃ sphuṭaṃ bhavet /
punaś cāpi mama tv evaṃ matir āsīn mahāmate // BrP_135.8 //
satyair vaktraiḥ kathaṃ vakṣye pīḍito 'py anṛtaṃ vacaḥ /
nānāvidheṣu pāpeṣu nānṛtāt pātakaṃ param // BrP_135.9 //
satyair vaktrair asatyāṃ vā vācaṃ vakṣye kathaṃ tv iti /
tato 'haṃ pañcamaṃ vaktraṃ gardabhākṛtibhīṣaṇam // BrP_135.10 //
kṛtvā tenānṛtaṃ vakṣya iti dhyātvā ciraṃ tadā /
abravaṃ taṃ hariṃ tatra āsīnaṃ jagatāṃ prabhum // BrP_135.11 //
asya cānto mayā dṛṣṭas tena jyaiṣṭhyaṃ janārdana /
mameti vadataḥ pārśve ubhau tau hariśaṃkarau // BrP_135.12 //
ekarūpatvam āpannau sūryācandramasāv iva /
tau dṛṣṭvā vismito bhītaś cāstavaṃ tāv ubhāv api /
tataḥ kruddhau jagannāthau vācaṃ tām idam ūcatuḥ // BrP_135.13 //
{hariharāv ūcatuḥ: }
duṣṭe tvaṃ nimnagā bhūyā nānṛtād asti pātakam //* BrP_135.14 //
{brahmovāca: }
tataḥ sā vihvalā bhūtvā nadībhāvam upāgatā /
tad dṛṣṭvā vismito bhītas tām abravam ahaṃ tadā // BrP_135.15 //
yasmād asatyam uktāsi brahmavāci sthitā satī /
tasmād adṛśyā tvaṃ bhūyāḥ pāparūpāsy asaṃśayam // BrP_135.16 //
etac chāpaṃ viditvā tu tau devau praṇatā tadā /
viśāpatvaṃ prārthayantī tuṣṭāva ca punaḥ punaḥ // BrP_135.17 //
tatas tuṣṭau devadevau prārthitau tridaśārcitau /
prītyā hariharāv evaṃ vācaṃ vācam athocatuḥ // BrP_135.18 //
{hariharāv ūcatuḥ: }
gaṅgayā saṃgatā bhadre yadā tvaṃ lokapāvanī /
tadā punar vapus te syāt pavitraṃ hi suśobhane // BrP_135.19 //
{brahmovāca: }
tathety uktvā sāpi devī gaṅgayā saṃgatābhavat /
bhāgīrathī gautamī ca tataś cāpi svakaṃ vapuḥ // BrP_135.20 //
devī sā vyagamad brahman devānām api durlabham /
gautamyāṃ saiva vikhyātā nāmnā vāṇīti puṇyadā // BrP_135.21 //
bhāgīrathyāṃ saiva devī sarasvaty abhidhīyate /
ubhayatrāpi vikhyātaḥ saṃgamo lokapūjitaḥ // BrP_135.22 //
sarasvatīsaṃgamaś ca vāṇīsaṃgama eva ca /
gautamyā saṃgatā devī vāṇī vācā sarasvatī // BrP_135.23 //
sarvatra pūjitaṃ tīrthaṃ tatra vācā śivaṃ prabhum /
deveśvaraṃ pūjayitvā viśāpam agamad yataḥ // BrP_135.24 //
brahmā vidhūya vāgdauṣṭyaṃ svaṃ ca dhāmāgamat punaḥ /
tasmāt tatra śucir bhūtvā snātvā tatra ca saṃgame // BrP_135.25 //
vāgīśvaraṃ tato dṛṣṭvā tāvatā muktim āpnuyāt /
dānahomādikaṃ kiṃcid upavāsādikāṃ kriyām // BrP_135.26 //
yaḥ kuryāt saṃgame puṇye saṃsāre na bhavet punaḥ /
ekonaviṃśatiśataṃ tīrthānāṃ tīrayor dvayoḥ /
nānājanmārjitāśeṣa- pāpakṣayavidhāyinām // BrP_135.27 //
{brahmovāca: }
viṣṇutīrtham iti khyātaṃ tatra vṛttam idaṃ śṛṇu /
maudgalya iti vikhyāto mudgalasya suto ṛṣiḥ // BrP_136.1 //
tasya bhāryā tu jābālā nāmnā khyātā suputriṇī /
pitā ṛṣis tathā vṛddho mudgalo lokaviśrutaḥ // BrP_136.2 //
tasya bhāryā tathā khyātā nāmnā bhāgīrathī śubhā /
sa maudgalyaḥ prātar eva gaṅgāṃ snāti yatavrataḥ // BrP_136.3 //
nityam eva tv idaṃ karma tasyāsīn munisattama /
gaṅgātīre kuśair mṛdbhiḥ śamīpuṣpair aharniśam // BrP_136.4 //
gurūditena mārgeṇa svamānasasaroruhe /
āvāhanaṃ nityam eva viṣṇoś cakre sa maudgaliḥ // BrP_136.5 //
tenāhūtas tvarann eti lakṣmībhartā jagatpatiḥ /
vainateyam athāruhya śaṅkhacakragadādharaḥ // BrP_136.6 //
pūjitas tena ṛṣiṇā sa maudgalyena yatnataḥ /
prabrūte ca kathāś citrā maudgalyāya jagatprabhuḥ // BrP_136.7 //
tato 'parāhṇasamaye viṣṇuḥ prāha sa maudgalim /
yāhi vatsa svabhavanaṃ śrānto 'sīti punaḥ punaḥ // BrP_136.8 //
evam uktaḥ sa devena viṣṇunā yāti sa dvijaḥ /
jagatprabhus tato yāti devair yuktaḥ svamandiram // BrP_136.9 //
maudgalyo 'pi tathābhyetya kiṃcid ādāya nityaśaḥ /
svam eva bhavanaṃ vidvān bhāryāyai svārjitaṃ dhanam // BrP_136.10 //
dadāti sa mahāviṣṇu- caraṇābjaparāyaṇaḥ /
maudgalyasya priyā sāpi pativrataparāyaṇā // BrP_136.11 //
śākaṃ mūlaṃ phalaṃ vāpi bhartrānītaṃ tu yatnataḥ /
susaṃskṛtyāpy atithīnāṃ bālānāṃ bhartur eva ca // BrP_136.12 //
dattvā tu bhojanaṃ tebhyaḥ paścād bhuṅkte yatavratā /
bhuktavatsv atha sarveṣu rātrau nityaṃ sa maudgaliḥ // BrP_136.13 //
viṣṇoḥ śrutāḥ kathāś citrās tebhyo vakty atha harṣitaḥ /
evaṃ bahutithe kāle vyatīte cātivismitā /
maudgalyasya raho bhāryā bhartāraṃ vākyam abravīt // BrP_136.14 //
{jābālovāca: }
yadi te viṣṇur abhyeti samīpaṃ tridaśārcitaḥ /
tathāpi kaṣṭam asmākaṃ kasmād iti jagatprabhum // BrP_136.15 //
tat pṛccha tvaṃ mahāprājña yadāsau viṣṇur eti ca /
yasmiṃś ca smṛtamātre tu jarājanmarujo mṛtiḥ /
nāśaṃ yānti kuto dṛṣṭe tasmāt pṛccha jagatpatim // BrP_136.16 //
{brahmovāca: }
tathety uktvā priyāvākyān maudgalyo nityavad dharim /
pūjayitvā vinītaś ca papraccha sa kṛtāñjaliḥ // BrP_136.17 //
{maudgalya uvāca: }
tvayi smṛte jagannātha śokadāridryaduṣkṛtam /
nāśaṃ yāti vipattir me tvayi dṛṣṭe kathaṃ sthitā // BrP_136.18 //
{śrīviṣṇur uvāca: }
svakṛtaṃ bhujyate bhūtaiḥ sarvaiḥ sarvatra sarvadā /
na kopi kasyacit kiṃcit karoty atra hitāhite // BrP_136.19 //
yādṛśaṃ copyate bījaṃ phalaṃ bhavati tādṛśam /
rasālaḥ syān na nimbasya bījāj jātv api kutracit // BrP_136.20 //
na kṛtā gautamīsevā nārcitau hariśaṃkarau /
na dattaṃ yaiś ca viprebhyas te kathaṃ bhājanaṃ śriyaḥ // BrP_136.21 //
tvayā na dattaṃ kiṃcic ca brāhmaṇebhyo mamāpi ca /
yad dīyate tad eveha parasmiṃś copatiṣṭhati // BrP_136.22 //
mṛdbhir vārbhiḥ kuśair mantraiḥ śucikarma sadaiva yat /
karoti tasmāt pūtātmā śarīrasya ca śoṣaṇāt // BrP_136.23 //
vinā dānena na kvāpi bhogāvāptir nṛṇāṃ bhavet /
satkarmācaraṇāc chuddho viraktaḥ syāt tato naraḥ // BrP_136.24 //
tato 'pratihatajñāno jīvanmuktas tato bhavet /
sarveṣāṃ sulabhā muktir madbhaktyā ceha pūrtataḥ // BrP_136.25 //
bhuktir dānādinā sarva- bhūtaduḥkhanibarhaṇāt /
athavā lapsyase muktiṃ bhaktyā bhuktiṃ na lapsyase // BrP_136.26 //
{maudgalya uvāca: }
bhaktyā muktiḥ kathaṃ bhūyād bhukter muktiḥ sudurlabhā /
jātā ced dehināṃ muktiḥ kim anyena prayojanam // BrP_136.27 //
bhaktyā muktiḥ sarvapūjyā tām iccheyaṃ jaganmaya //* BrP_136.28 //
{viṣṇur uvāca: }
etad evāntaraṃ brahman dīyate mām anusmaran /
brāhmaṇāyāthavārthibhyas tad evākṣayatāṃ vrajet // BrP_136.29 //
mām adhyātvātha yad dadyāt tat tanmātraphalapradam /
tat punar dattam eveha na bhogāyātra kalpate // BrP_136.30 //
tasmād dehi mahābuddhe bhojyaṃ kiṃcin mama dhruvam /
athavā vipramukhyāya gautamītīram āśritaḥ // BrP_136.31 //
{brahmovāca: }
maudgalyaḥ prāha taṃ viṣṇuṃ deyaṃ mama na vidyate /
nānyat kiṃcana dehādi yat tat tvayi samarpitam // BrP_136.32 //
tato viṣṇur garutmantaṃ prāha śīghraṃ jagatpatiḥ /
ihānayasva kaṇiśaṃ mamāyaṃ cārpayiṣyati // BrP_136.33 //
tato yogyān ayaṃ bhogān prāpsyate manasaḥ priyān /
ākarṇya svāminādiṣṭaṃ tathā cakre sa pakṣirāṭ // BrP_136.34 //
viṣṇuhaste kaṇān prādāt sa maudgalyo yatavrataḥ /
etasminn antare viṣṇur viśvakarmāṇam abravīt // BrP_136.35 //
{viṣṇur uvāca: }
yāvac cāsya kule sapta puruṣās tāvad eva tu /
bhavitāro mahābuddhe tāvat kāmā manīṣitāḥ /
gāvo hiraṇyaṃ dhānyāni vastrāṇy ābharaṇāni ca // BrP_136.36 //
{brahmovāca: }
yac ca kiṃcin manaḥprītyai loke bhavati bhūṣaṇam /
tat sarvam āpa maudgalyo viṣṇugaṅgāprabhāvataḥ // BrP_136.37 //
gṛhaṃ gaccheti maudgalyo viṣṇunoktas tato yayau /
āśrame svasya sarvarddhiṃ dṛṣṭvā ṛṣir abhāṣata // BrP_136.38 //
{ṛṣir uvāca: }
aho dānaprabhāvo 'yam aho viṣṇor anusmṛtiḥ /
aho gaṅgāprabhāvaś ca kair vicāryo mahān ayam // BrP_136.39 //
{brahmovāca: }
maudgalyo bhāryayā sārdhaṃ putraiḥ pautraiś ca bandhubhiḥ /
pitṛbhyāṃ bubhuje bhogān bhuktiṃ muktim avāpa ca // BrP_136.40 //
tataḥ prabhṛti tat tīrthaṃ maudgalyaṃ vaiṣṇavaṃ tathā /
tatra snānaṃ ca dānaṃ ca bhuktimuktiphalapradam // BrP_136.41 //
tatra śrutiḥ smṛtir vāpi tīrthasya syāt kathaṃcana /
tasya viṣṇur bhavet prītaḥ pāpair muktaḥ sukhī bhavet // BrP_136.42 //
ekādaśa sahasrāṇi tīrthānāṃ tīrayor dvayoḥ /
sarvārthadāyināṃ tatra snānadānajapādibhiḥ // BrP_136.43 //
{brahmovāca: }
lakṣmītīrtham iti khyātaṃ sākṣāl lakṣmīvivardhanam /
alakṣmīnāśanaṃ puṇyam ākhyānaṃ śṛṇu nārada // BrP_137.1 //
saṃvādaś ca purā tv āsīl lakṣmyāḥ putra daridrayā /
parasparavirodhinyāv ubhe viśvaṃ samīyatuḥ // BrP_137.2 //
tābhyām avyāpṛtaṃ vastu tan nāsti bhuvanatraye /
mama jyaiṣṭhyaṃ mama jyaiṣṭhyam ity ūcatur ubhe mithaḥ /
ahaṃ pūrvaṃ samudbhūtā ity āha śriyam ojasā // BrP_137.3 //
{śrīlakṣmīr uvāca: }
kulaṃ śīlaṃ jīvitaṃ vā dehinām aham eva tu /
mayā vinā dehabhājo jīvanto 'pi mṛtā iva // BrP_137.4 //
{brahmovāca: }
daridrayā ca sā proktā sarvebhyo hy adhikā hy aham /
muktir madāśritā nityaṃ daridraivaṃ vaco 'bravīt // BrP_137.5 //
kāmaḥ krodhaś ca lobhaś ca mado mātsaryam eva ca /
yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.6 //
na bhayodbhūtir unmāda īrṣyā uddhatavṛttitā /
yatrāham asmi tatraite na tiṣṭhanti kadācana // BrP_137.7 //
daridrāyā vacaḥ śrutvā lakṣmīs tāṃ pratyabhāṣata //* BrP_137.8 //
{lakṣmīr uvāca: }
alaṃkṛto mayā jantuḥ sarvo bhavati pūjitaḥ /
nirdhanaḥ śivatulyo 'pi sarvair apy abhibhūyate // BrP_137.9 //
dehīti vacanadvārā dehasthāḥ pañca devatāḥ /
sadyo nirgatya gacchanti dhīśrīhrīśāntikīrtayaḥ // BrP_137.10 //
tāvad guṇā gurutvaṃ ca yāvan nārthayate param /
arthī cet puruṣo jātaḥ kva guṇāḥ kva ca gauravam // BrP_137.11 //
tāvat sarvottamo jantus tāvat sarvaguṇālayaḥ /
namasyaḥ sarvalokānāṃ yāvan nārthayate param // BrP_137.12 //
kaṣṭam etan mahāpāpaṃ nirdhanatvaṃ śarīriṇām /
na mānayati no vakti na spṛśaty adhanaṃ janaḥ // BrP_137.13 //
aham eva tataḥ śreṣṭhā daridre śṛṇu me vacaḥ //* BrP_137.14 //
{brahmovāca: }
tal lakṣmīvacanaṃ śrutvā daridrā vākyam abravīt //* BrP_137.15 //
{daridrovāca: }
vaktuṃ na lakṣmīr jyeṣṭhāham iti vai lajjase muhuḥ /
pāpeṣu ramase nityaṃ vihāya puruṣottamam // BrP_137.16 //
viśvastavañcakā nityaṃ bhavatī ślāghase katham /
sukhaṃ na tādṛk tvatprāptau paścāttāpo yathā guruḥ // BrP_137.17 //
na tathā jāyate puṃsāṃ surayā dāruṇo madaḥ /
tvatsaṃnidhānamātreṇa yathā vai viduṣām api // BrP_137.18 //
sadaiva ramase lakṣmīḥ prāyas tvaṃ pāpakāriṣu /
ahaṃ vasāmi yogyeṣu dharmaśīleṣu sarvadā // BrP_137.19 //
śivaviṣṇvanurakteṣu kṛtajñeṣu mahatsu ca /
sadācāreṣu śānteṣu gurusevodyateṣu ca // BrP_137.20 //
satsu vidvatsu śūreṣu kṛtabuddhiṣu sādhuṣu /
nivasāmi sadā lakṣmīs tasmāj jyaiṣṭhyaṃ mayi sthitam // BrP_137.21 //
brāhmaṇeṣu śuciṣmatsu vratacāriṣu bhikṣuṣu /
nirbhayeṣu vasiṣyāmi lakṣmīs tvaṃ śṛṇu te sthitim // BrP_137.22 //
rājavartiṣu pāpeṣu niṣṭhureṣu khaleṣu ca /
piśuneṣu ca lubdheṣu vikṛteṣu śaṭheṣu ca // BrP_137.23 //
anāryeṣu kṛtaghneṣu dharmaghātiṣu sarvadā /
mitradrohiṣv aniṣṭeṣu bhagnacitteṣu vartase // BrP_137.24 //
{brahmovāca: }
evaṃ vivadamāne te jagmatur mām ubhe api /
tayor vākyam upaśrutya mayokte te ubhe api // BrP_137.25 //
mattaḥ pūrvatarā pṛthvī āpaḥ pūrvatarās tataḥ /
strīṇāṃ vivādaṃ tā eva striyo jānanti netare // BrP_137.26 //
viśeṣataḥ punas tābhyaḥ kamaṇḍalubhavāś ca yāḥ /
tatrāpi gautamī devī niścayaṃ kathayiṣyati // BrP_137.27 //
saiva sarvārtisaṃhartrī saiva saṃdehakartarī /
te madvākyād bhuvaṃ gatvā bhūmyā ca sahite api // BrP_137.28 //
adbhiś ca sahitāḥ sarvā gautamīṃ yayur āpagām /
bhūmir āpas tayor vākyaṃ gautamyai kramaśaḥ sphuṭam // BrP_137.29 //
sarvaṃ nivedayām āsur yathāvṛttaṃ praṇamya tām /
daridrāyāś ca lakṣmyāś ca vākyaṃ madhyasthavat tadā // BrP_137.30 //
śṛṇvatsu lokapāleṣu śṛṇvatyāṃ bhuvi nārada /
śṛṇvatīṣv apsu sā gaṅgā daridrāṃ vākyam abravīt /
saṃpraśasya tathā lakṣmīṃ gautamī vākyam abravīt // BrP_137.31 //
{gautamy uvāca: }
brahmaśrīś ca tapaḥśrīś ca yajñaśrīḥ kīrtisaṃjñitā /
dhanaśrīś ca yaśaśrīś ca vidyā prajñā sarasvatī // BrP_137.32 //
bhuktiśrīś cātha muktiś ca smṛtir lajjā dhṛtiḥ kṣamā /
siddhis tuṣṭis tathā puṣṭiḥ śāntir āpas tathā mahī // BrP_137.33 //
ahaṃśaktir athauṣadhyaḥ śrutiḥ śuddhir vibhāvarī /
dyaur jyotsnā āśiṣaḥ svastir vyāptir māyā uṣā śivā // BrP_137.34 //
yat kiṃcid vidyate loke lakṣmyā vyāptaṃ carācaram /
brāhmaṇeṣv atha dhīreṣu kṣamāvatsv atha sādhuṣu // BrP_137.35 //
vidyāyukteṣu cānyeṣu bhuktimuktyanusāriṣu /
yad yad ramyaṃ sundaraṃ vā tat tal lakṣmīvijṛmbhitam // BrP_137.36 //
kim atra bahunoktena sarvaṃ lakṣmīmayaṃ jagat /
yasmin kasmiṃś ca yat kiṃcid utkṛṣṭaṃ paridṛśyate // BrP_137.37 //
lakṣmīmayaṃ tu tat sarvaṃ tayā hīnaṃ na kiṃcana /
atremāṃ sundarīṃ devīṃ spardhayantī na lajjase // BrP_137.38 //
gaccha gaccheti tāṃ gaṅgā daridrāṃ vākyam abravīt /
tataḥ prabhṛti gaṅgāmbho daridrāvairakāry abhūt // BrP_137.39 //
tāvad daridrābhibhavo gaṅgā yāvan na sevyate /
tataḥ prabhṛti tat tīrtham alakṣmīnāśanaṃ śubham // BrP_137.40 //
tatra snānena dānena lakṣmīvān puṇyavān bhavet /
tīrthānāṃ ṣaṭ sahasrāṇi tasmiṃs tīrthe mahāmate /
devarṣimunijuṣṭānāṃ sarvasiddhipradāyinām // BrP_137.41 //
{brahmovāca: }
bhānutīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām /
tatredaṃ vṛttam ākhyāsye mahāpātakanāśanam // BrP_138.1 //
śaryātir iti vikhyāto rājā paramadhārmikaḥ /
tasya bhāryā sthaviṣṭheti rūpeṇāpratimā bhuvi // BrP_138.2 //
madhucchandā iti khyāto vaiśvāmitro dvijottamaḥ /
purodhās tasya nṛpater brahmarṣiḥ śamināṃ prabhuḥ // BrP_138.3 //
diśo vijetuṃ sa jagāma rājā BrP_138.4a
purodhasā tena nṛpapravīraḥ BrP_138.4b
purodhasaṃ prāha mahānubhāvaṃ BrP_138.4c
jitvā diśaś cādhvani saṃniviṣṭaḥ BrP_138.4d
papracchedaṃ kena khedaṃ gato 'si BrP_138.5a
hetuṃ vadasveti mahānubhāva BrP_138.5b
tvam eva rājye mama sarvamānyaḥ BrP_138.5c
samastavidyāniravadyabodhaḥ BrP_138.5d
vidhūtapāpaḥ paritāpaśūnyaḥ BrP_138.6a
kim anyacetā iva lakṣyase tvam BrP_138.6b
jiteyam urvī vijitā narendrā BrP_138.6c
harṣasya hetau mahatīha jāte BrP_138.6d
kiṃ tvaṃ kṛśo me vada satyam eva BrP_138.7a
dvijātivaryātimahānubhāva BrP_138.7b
saṃbodhya śaryātim uvāca vipraś BrP_138.7c
chandomadhuḥ premamayīṃ priyoktim BrP_138.7d
{madhucchandā uvāca: }
śṛṇu bhūpāla madvākyaṃ bhāryayā yad udīritam /
sthite yāme vayaṃ yāmo yāminī cārdhagāminī // BrP_138.8 //
svāminī cāsya dehasya kāminī māṃ pratīkṣate /
smṛtvā tat kāminīvākyaṃ śoṣaṃ yāti kalevaram /
vikāre smarasaṃjāte jīvātur nalinānanā // BrP_138.9 //
{brahmovāca: }
vihasya cābravīd rājā purodhasam ariṃdamaḥ //* BrP_138.10 //
{rājovāca: }
tvaṃ gurur mama mitraṃ ca kim ātmānaṃ viḍambase /
kim anena mahāprājña mama vākyena mānada /
kṣaṇavidhvaṃsini sukhe kā nāmāsthā mahātmanām // BrP_138.11 //
{brahmovāca: }
etad ākarṇya matimān madhucchandā vaco 'bravīt //* BrP_138.12 //
{madhucchandā uvāca: }
yatrānukūlyaṃ daṃpatyos trivargas tatra vardhate /
na cedaṃ dūṣaṇaṃ rājan bhūṣaṇaṃ cātimanyatām // BrP_138.13 //
{brahmovāca: }
ājagāma svakaṃ deśaṃ mahatyā senayā vṛtaḥ /
parīkṣārthaṃ ca tatprema puryāṃ vārttām adīdiśat // BrP_138.14 //
diśo vijetuṃ śaryātau yāte rākṣasapuṃgavaḥ /
hatvā rasātalaṃ yāto rājānaṃ sapurodhasam // BrP_138.15 //
rājño bhāryā niścayāya pravṛttā munisattama /
vārttāṃ śrutvā dūtamukhān madhucchandaḥpriyā punaḥ // BrP_138.16 //
tadaivābhūd gataprāṇā tad vicitram ivābhavat /
tasyā vṛttaṃ tu te dṛṣṭvā dūtā rājñe nyavedayan // BrP_138.17 //
yat kṛtaṃ rājapatnībhiḥ priyayā ca purodhasaḥ /
vismito duḥkhito rājā punar dūtān abhāṣata // BrP_138.18 //
{rājovāca: }
śīghraṃ gacchantu he dūtā brāhmaṇyā yat kalevaram /
rakṣantu vārttāṃ kuruta rājāgantā purodhasā // BrP_138.19 //
{brahmovāca: }
iti cintāture rājñi vāg uvācāśarīriṇī //* BrP_138.20 //
{ākāśavāg uvāca: }
vidhāsyaty akhilaṃ gaṅgā rājaṃs tava samīhitam /
sarvābhiṣaṅgaśamanī pāvanī bhuvi gautamī // BrP_138.21 //
{brahmovāca: }
etac chrutvā sa śaryātir gautamītaṭam āśritaḥ /
brāhmaṇebhyo dhanaṃ dattvā tarpayitvā pitṝn dvijān // BrP_138.22 //
purohitaṃ dvijaśreṣṭhaṃ preṣayitvā dhanānvitam /
anyatra tīrthe sārtheṣu dānaṃ dehi prayatnataḥ // BrP_138.23 //
etat sarvaṃ na jānāti rājñaḥ kṛtyaṃ purohitaḥ /
gate tasmin gurau rājā vaiśvāmitre mahātmani // BrP_138.24 //
sarvaṃ balaṃ preṣayitvā gaṅgātīre 'gnim āviśat /
ity uktvā sa tu rājendro gaṅgāṃ bhānuṃ surān api // BrP_138.25 //
yadi dattaṃ yadi hutaṃ yadi trātā prajā mayā /
tena satyena sā sādhvī mamāyuṣyeṇa jīvatu // BrP_138.26 //
ity uktvāgnau praviṣṭe tu śaryātau nṛpasattame /
tadaiva jīvitā bhāryā rājñas tasya purodhasaḥ // BrP_138.27 //
agnipraviṣṭaṃ rājānaṃ śrutvā vismayakāraṇam /
pativratāṃ tathā bhāryāṃ mṛtāṃ jīvānvitāṃ punaḥ // BrP_138.28 //
tadarthaṃ cāpi rājānaṃ tyaktātmānaṃ viśeṣataḥ /
ātmanaś ca punaḥ kṛtyam asmaran nṛpater guruḥ // BrP_138.29 //
aham apy agnim āvekṣya uta yāsye priyāntikam /
athaveha tapas tapsye tato niścayavān dvijaḥ // BrP_138.30 //
etad evātmanaḥ kṛtyaṃ manye sukṛtam eva ca /
jīvayāmi ca rājānaṃ tato yāmi priyāṃ punaḥ // BrP_138.31 //
etad eva śubhaṃ me syāt tatas tuṣṭāva bhāskaram /
na hy anyaḥ kopi devo 'sti sarvābhīṣṭaprado raveḥ // BrP_138.32 //
{madhucchandā uvāca: }
namo 'stu tasmai sūryāya muktaye 'mitatejase /
chandomayāya devāya oṃkārārthāya te namaḥ // BrP_138.33 //
virūpāya surūpāya triguṇāya trimūrtaye /
sthityutpattivināśānāṃ hetave prabhaviṣṇave // BrP_138.34 //
{brahmovāca: }
tataḥ prasannaḥ sūryo 'bhūd varayasvety abhāṣata //* BrP_138.35 //
{madhucchandā uvāca: }
rājānaṃ dehi deveśa bhāryāṃ ca priyavādinīm /
ātmanaś ca śubhān putrān rājñaś caiva śubhān varān // BrP_138.36 //
{brahmovāca: }
tataḥ prādāj jagannāthaḥ śaryātiṃ ratnabhūṣitam /
tāṃ ca bhāryāṃ varān anyān sarvaṃ kṣemamayaṃ tathā // BrP_138.37 //
tato yātaḥ priyāviṣṭaḥ prītena ca purodhasā /
yayau sukhī svakaṃ deśaṃ tat tu tīrthaṃ śubhaṃ smṛtam // BrP_138.38 //
tatra trīṇi sahasrāṇi tīrthāni guṇavanti ca /
tataḥ prabhṛti tat tīrthaṃ bhānutīrtham udāhṛtam // BrP_138.39 //
mṛtasaṃjīvanaṃ caiva śāryātaṃ ceti viśrutam /
mādhucchandasamākhyātaṃ smaraṇāt pāpanun mune // BrP_138.40 //
teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam /
mṛtasaṃjīvanaṃ tat syād āyurārogyavardhanam // BrP_138.41 //
{brahmovāca: }
khaḍgatīrtham iti khyātaṃ gautamyā uttare taṭe /
tatra snānena dānena muktibhāgī bhaven naraḥ // BrP_139.1 //
tatra vṛttaṃ pravakṣyāmi śṛṇu nārada yatnataḥ /
pailūṣa iti vikhyātaḥ kavaṣasya suto dvijaḥ // BrP_139.2 //
kuṭumbabhārāt parito hy arthārthī paridhāvati /
na kimapy āsasādāsau tato vairāgyam āsthitaḥ // BrP_139.3 //
atyantavimukhe daive vyarthībhūte tu pauruṣe /
na vairāgyād anyad asti paṇḍitasyāvalambanam // BrP_139.4 //
iti saṃcintayām āsa tadāsau niḥśvasan muhuḥ /
kramāgataṃ dhanaṃ nāsti poṣyāś ca bahavo mama // BrP_139.5 //
mānī cātmā na kaṣṭārho hā dhig durdaivaceṣṭitam /
sa kadācid vṛttiyuto vṛttibhiḥ parivartayan // BrP_139.6 //
na lebhe tad dhanaṃ vṛtter virāgam agamat tadā /
sevā niṣiddhā yā kācid gahanā duṣkaraṃ tapaḥ // BrP_139.7 //
balād ākarṣatīyaṃ māṃ tṛṣṇā sarvatra duṣkṛte /
tvayāpakṛtam ajñānāt tasmāt tṛṣṇe namo 'stu te // BrP_139.8 //
evaṃ vicintya medhāvī tṛṣṇāchedāya kiṃ bhavet /
ity ālocya sa pailūṣaḥ pitaraṃ vākyam abravīt // BrP_139.9 //
{pailūṣa uvāca: }
jñānāsinā krodhalobhau saṃsṛtiṃ cātidustarām /
chedmīmāṃ kena he tāta tam upāyaṃ vada prabho // BrP_139.10 //
{kavaṣa uvāca: }
īśvarāj jñānam anvicched ity eṣā vaidikī śrutiḥ /
tasmād ārādhayeśānaṃ tato jñānam avāpsyasi // BrP_139.11 //
{brahmovāca: }
tathety uktvā sa pailūṣo jñānāyeśvaram ārcayat /
tatas tuṣṭo maheśāno jñānaṃ prādād dvijātaye /
prāptajñāno mahābuddhir gāthāḥ provāca muktidāḥ // BrP_139.12 //
{pailūṣa uvāca: }
krodhas tu prathamaṃ śatrur niṣphalo dehanāśanaḥ /
jñānakhaḍgena taṃ chittvā paramaṃ sukham āpnuyāt // BrP_139.13 //
tṛṣṇā bahuvidhā māyā bandhanī pāpakāriṇī /
chittvaitāṃ jñānakhaḍgena sukhaṃ tiṣṭhati mānavaḥ // BrP_139.14 //
saṅgas tu paramo 'dharmo devādīnām iti śrutiḥ /
asaṅgasyātmano hy asya saṅgo 'yaṃ paramo ripuḥ // BrP_139.15 //
chittvainaṃ jñānakhaḍgena śivaikatvam avāpnuyāt /
saṃśayaḥ paramo nāśo dharmārthānāṃ vināśakṛt // BrP_139.16 //
chittvainaṃ saṃśayaṃ jantuḥ paramepsitam āpnuyāt /
piśācīva viśaty āśā nirdahaty akhilaṃ sukham /
pūrṇāhantāsinā chittvā jīvan muktim avāpnuyāt // BrP_139.17 //
{brahmovāca: }
tato jñānam avāpyāsau gaṅgātīraṃ samāśritaḥ /
jñānakhaḍgena nirmohas tato muktim avāpa saḥ // BrP_139.18 //
tataḥ prabhṛti tat tīrthaṃ khaḍgatīrtham iti smṛtam /
jñānatīrthaṃ ca kavaṣaṃ pailūṣaṃ sarvakāmadam // BrP_139.19 //
ityādiṣaṭsahasrāṇi tīrthāny āhur maharṣayaḥ /
aśeṣapāpatāpaugha- harāṇīṣṭapradāni ca // BrP_139.20 //
{brahmovāca: }
ātreyam iti vikhyātam anvindraṃ tīrtham uttamam /
tasya prabhāvaṃ vakṣyāmi bhraṣṭarājyapradāyakam // BrP_140.1 //
gautamyā uttare tīra ātreyo bhagavān ṛṣiḥ /
anvārebhe 'tha sattrāṇi ṛtvigbhir munibhir vṛtaḥ // BrP_140.2 //
tasya hotābhavat tv agnir havyavāhana eva ca /
evaṃ sattre tu saṃpūrṇa iṣṭiṃ māheśvarīṃ punaḥ // BrP_140.3 //
kṛtvaiśvaryam agād vipraḥ sarvatra gatim eva ca /
indrasya bhavanaṃ ramyaṃ svargalokaṃ rasātalam // BrP_140.4 //
svecchayā yāti viprendraḥ prabhāvāt tapasaḥ śubhāt /
sa kadācid divaṃ gatvā indralokam agāt punaḥ // BrP_140.5 //
tatrāpaśyat sahasrākṣaṃ suraiḥ parivṛtaṃ śubhaiḥ /
stūyamānaṃ siddhasādhyaiḥ prekṣantaṃ nṛtyam uttamam /
śṛṇvānaṃ madhuraṃ gītam apsarobhiś ca vījitam // BrP_140.6 //
upopaviṣṭaiḥ suranāyakais taiḥ BrP_140.7a
saṃpūjyamānaṃ mahadāsanastham BrP_140.7b
jayantam aṅke vinidhāya sūnuṃ BrP_140.7c
śacyā yutaṃ prāptaratiṃ mahiṣṭham BrP_140.7d
satāṃ śaraṇyaṃ varadaṃ mahendraṃ BrP_140.8a
samīkṣya viprādhipatir mahātmā BrP_140.8b
vimohito 'sau munir indralakṣmyā BrP_140.8c
samīhayām āsa tad indrarājyam BrP_140.8d
saṃpūjito devagaṇair yathāvat BrP_140.9a
svam āśramaṃ vai punar ājagāma BrP_140.9b
samīkṣya tāṃ śakrapurīṃ suramyāṃ BrP_140.9c
ratnair yutāṃ puṇyaguṇaiḥ supūrṇām BrP_140.9d
svam āśramaṃ niṣprabhahemavarjyaṃ BrP_140.10a
samīkṣya vipro viramaṃ jagāma BrP_140.10b
samīhamānaḥ surarājyam āśu BrP_140.10c
priyāṃ tadovāca mahātriputraḥ BrP_140.10d
{ātreya uvāca: }
bhoktuṃ na śakto 'smi phalāni mūlāny BrP_140.11a
anuttamāny apy atisaṃskṛtāni BrP_140.11b
smṛtvāmṛtaṃ puṇyatamaṃ ca tatra BrP_140.11c
bhakṣyaṃ ca bhojyaṃ ca varāsanāni BrP_140.11d
stutiṃ ca dānaṃ ca sabhāṃ śubhāṃ ca BrP_140.11e
astraṃ ca vāsāṃsi purīṃ vanāni BrP_140.11f
{brahmovāca: }
tato mahātmā tapasaḥ prabhāvāt BrP_140.12a
tvaṣṭāram āhūya vaco babhāṣe BrP_140.12b
{ātreya uvāca: }
iccheyam indratvam ahaṃ mahātman BrP_140.13a
kuruṣva śīghraṃ padam aindram atra BrP_140.13b
brūṣe 'nyathā cen madudīritaṃ tvaṃ BrP_140.13c
bhasmīkaromy eva na saṃśayo 'tra BrP_140.13d
{brahmovāca: }
tadatrivākyāt tvaritaḥ prajānāṃ BrP_140.14a
sraṣṭā vibhur viśvakarmā tadaiva BrP_140.14b
cakāra meruṃ ca purīṃ surāṇāṃ BrP_140.14c
kalpadrumān kalpalatāṃ ca dhenum BrP_140.14d
cakāra vajrādivibhūṣitāni BrP_140.15a
gṛhāṇi śubhrāṇy aticitritāni BrP_140.15b
cakāra sarvāvayavānavadyāṃ BrP_140.15c
śacīṃ smarasyeva vihāraśālām BrP_140.15d
sabhāṃ sudharmāṇam aho kṣaṇena BrP_140.16a
tathā cakārāpsaraso manojñāḥ BrP_140.16b
cakāra coccaiḥśravasaṃ gajaṃ ca BrP_140.16c
vajrādi cāstrāṇi surān aśeṣān BrP_140.16d
nivāryamāṇaḥ priyayātriputraḥ BrP_140.17a
śacīsamām ātmavadhūṃ cakāra BrP_140.17b
tadātriputro 'trimukhaiḥ sameto BrP_140.17c
vajrādirūpaṃ ca cakāra cāstram BrP_140.17d
nṛtyādi gītādi ca sarvam eva BrP_140.18a
cakāra śakrasya pure ca dṛṣṭam BrP_140.18b
tat sarvam āsādya tadā munīndraḥ BrP_140.18c
prahṛṣṭacetāḥ sutarāṃ babhūva BrP_140.18d
āpātaramyeṣv api kasya nāma BrP_140.19a
bhavaty apekṣā nahi gocareṣu BrP_140.19b
śrutvā ca daityā danujāḥ sametā BrP_140.19c
rakṣāṃsi kopena yutāni sadyaḥ BrP_140.19d
svargaṃ parityajya kuto harir bhuvaṃ BrP_140.20a
samāgato nv eṣa mithaḥ sukhāya BrP_140.20b
tasmād vayaṃ yāma ito nu yoddhuṃ BrP_140.20c
vṛtrasya hantāram adīrghasattram BrP_140.20d
tataḥ samāgatya tadātriputraṃ BrP_140.21a
saṃveṣṭayām āsur athāsurās te BrP_140.21b
saṃveṣṭayitvā puram atriputra BrP_140.21c
kṛtaṃ tathā cendrapurābhidhānam BrP_140.21d
tair vadhyamānaḥ śastrapātair mahadbhis BrP_140.21e
tato bhīto vākyam idaṃ jagāda BrP_140.21f
{ātreya uvāca: }
yo jāta eva prathamo manasvān BrP_140.22a
devo devān kratunā paryabhūṣat BrP_140.22b
yasya śuṣmād rodasī abhyasetāṃ BrP_140.22c
nṛmṇasya mahnā sa janāsa indraḥ BrP_140.22d
{brahmovāca: }
ityādisūktena ripūn uvāca BrP_140.23a
hariṃ ca tuṣṭāva tadātriputraḥ BrP_140.23b
{ātreya uvāca: }
nāhaṃ harir naiva śacī madīyā BrP_140.24a
neyaṃ purī naiva vanaṃ tad aindram BrP_140.24b
sa eva cendro vṛtrahantā sa vajrī BrP_140.24c
sahasrākṣo gotrabhid vajrabāhuḥ BrP_140.24d
ahaṃ tu vipro vedavid brahmavṛndaiḥ BrP_140.25a
samāviṣṭo gautamītīrasaṃsthaḥ BrP_140.25b
yatrāyatyāṃ nādya vā saukhyahetus BrP_140.25c
tac cākārṣaṃ karma durdaivayogāt BrP_140.25d
{asurā ūcuḥ: }
saṃharasvedam ātreya yad indrasya viḍambanam /
kṣemas te bhavitā satyaṃ nānyathā munisattama // BrP_140.26 //
{brahmovāca: }
tadātreyo 'bravīd vākyaṃ yathā vakṣyanti mām iha /
karomy eva mahābhāgāḥ satyenāgniṃ samālabhe // BrP_140.27 //
evam uktvā sa daiteyāṃs tvaṣṭāraṃ punar abravīt //* BrP_140.28 //
{ātreya uvāca: }
yat kṛtaṃ tv atra matprītyāai aindraṃ tvaṣṭaḥ padaṃ tvayā /
saṃharasva punaḥ śīghraṃ rakṣa māṃ brāhmaṇaṃ munim // BrP_140.29 //
punar dehi padaṃ mahyam āśramaṃ mṛgapakṣiṇaḥ /
vṛkṣāṃś ca vāri yatrāsīn na me divyaiḥ prayojanam /
sarvam akramam āyātaṃ na sukhāya manīṣiṇām // BrP_140.30 //
{brahmovāca: }
tathety uktvā prajānāthas tvaṣṭā saṃhṛtavāṃs tadā /
daityāś ca jagmuḥ svasthānaṃ kṛtvā deśam akaṇṭakam // BrP_140.31 //
tvaṣṭā cāpi yayau sthānaṃ svakaṃ saṃprahasann iva /
ātreyo 'pi tadā śiṣyaiḥ saṃvṛtaḥ saha bhāryayā // BrP_140.32 //
gautamītīram āśritya taponiṣṭho 'khilair vṛtaḥ /
vartamāne mahāyajñe lajjito vākyam abravīt // BrP_140.33 //
{ātreya uvāca: }
aho mohasya mahimā mamāpi bhrāntacittatā /
kiṃ mahendrapadaṃ labdhaṃ kiṃ mayātra purā kṛtam // BrP_140.34 //
{brahmovāca: }
evaṃ vadantam ātreyaṃ lajjitaṃ prābruvan surāḥ //* BrP_140.35 //
{surā ūcuḥ: }
lajjāṃ jahi mahābāho bhavitā khyātir uttamā /
ātreyatīrthe ye snānaṃ prāṇinaḥ kuryur añjasā // BrP_140.36 //
indrās te bhavitāro vai smaraṇāt sukhabhāginaḥ /
tatra pañca sahasrāṇi tīrthāny āhur manīṣiṇaḥ // BrP_140.37 //
anvindrātreyadaiteya- nāmabhiḥ kīrtitāni ca /
teṣu snānaṃ ca dānaṃ ca sarvam akṣayapuṇyadam // BrP_140.38 //
{brahmovāca: }
ity uktvā vibudhā yātāḥ saṃtuṣṭaś cābhavan muniḥ //* BrP_140.39 //
{brahmovāca: }
kapilāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam /
tatra nārada vakṣyāmi kathāṃ puṇyām anuttamām // BrP_141.1 //
kapilo nāma tattvajño munir āsīn mahāyaśāḥ /
krūraś cāpi prasannaś ca tapovrataparāyaṇaḥ // BrP_141.2 //
tapasyantaṃ muniśreṣṭhaṃ gautamītīram āśritam /
tam āgatya mahātmānaṃ vāmadevādayo 'bruvan // BrP_141.3 //
hatvā venaṃ brahmaśāpair naṣṭadharme tv arājake /
kapilaṃ siddham ācāryam ūcur munigaṇās tadā // BrP_141.4 //
{munigaṇā ūcuḥ: }
gate vede gate dharme kiṃ kartavyaṃ munīśvara //* BrP_141.5 //
{brahmovāca: }
tato 'bravīn munir dhyātvā kapilas tv āgatān munīn //* BrP_141.6 //
{kapila uvāca: }
venasyorur vimathyo 'bhūt tataḥ kaścid bhaviṣyati //* BrP_141.7 //
{brahmovāca: }
tathaiva cakrur munayo venasyoruṃ vimathya vai /
tatrotpanno mahāpāpaḥ kṛṣṇo raudraparākramaḥ // BrP_141.8 //
taṃ dṛṣṭvā munayo bhītā niṣīdasveti cābruvan /
niṣādaḥ so 'bhavat tasmān niṣādāś cābhavaṃs tataḥ // BrP_141.9 //
venabāhuṃ mamanthus te dakṣiṇaṃ dharmasaṃhitam /
tataḥ pṛthusvaraś caiva sarvalakṣaṇalakṣitaḥ // BrP_141.10 //
rājābhavat pṛthuḥ śrīmān brahmasāmarthyasaṃyutaḥ /
tam āgatya surāḥ sarve abhinandya varāñ śubhān // BrP_141.11 //
tasmai dadus tathāstrāṇi mantrāṇi guṇavanti ca /
tato 'bruvan munigaṇās taṃ pṛthuṃ kapilena ca // BrP_141.12 //
{munaya ūcuḥ: }
āhāraṃ dehi jīvebhyo bhuvā grastauṣadhīr api //* BrP_141.13 //
{brahmovāca: }
tataḥ sa dhanur ādāya bhuvam āha nṛpottamaḥ //* BrP_141.14 //
{pṛthur uvāca: }
oṣadhīr dehi yā grastāḥ prajānāṃ hitakāmyayā //* BrP_141.15 //
{brahmovāca: }
tam uvāca mahī bhītā pṛthuṃ taṃ pṛthulocanam //* BrP_141.16 //
{mahy uvāca: }
mayi jīrṇā mahauṣadhyaḥ kathaṃ dātum ahaṃ kṣamā //* BrP_141.17 //
{brahmovāca: }
tataḥ sakopo nṛpatis tām āha pṛthivīṃ punaḥ //* BrP_141.18 //
{pṛthur uvāca: }
no ced dadāsy adya tvāṃ vai hatvā dāsye mahauṣadhīḥ //* BrP_141.19 //
{bhūmir uvāca: }
kathaṃ haṃsi striyaṃ rājañ jñānī bhūtvā nṛpottama /
vinā mayā kathaṃ cemāḥ prajāḥ saṃdhārayiṣyasi // BrP_141.20 //
{pṛthur uvāca: }
yatropakāro 'nekānām ekanāśe bhaviṣyati /
na doṣas tatra pṛthivi tapasā dhāraye prajāḥ // BrP_141.21 //
na doṣam atra paśyāmi nācakṣe 'narthakaṃ vacaḥ /
yasmin nipātite saukhyaṃ bahūnām upajāyate /
munayas tadvadhaṃ prāhur aśvamedhaśatādhikam // BrP_141.22 //
{brahmovāca: }
tato devāś ca ṛṣayaḥ sāntvayitvā nṛpottamam /
mahīṃ ca mātaraṃ devīm ūcuḥ suragaṇās tadā // BrP_141.23 //
{devā ūcuḥ: }
bhūme gorūpiṇī bhūtvā payorūpā mahauṣadhīḥ /
dehi tvaṃ pṛthave rājñe tataḥ prīto bhaven nṛpaḥ /
prajāsaṃrakṣaṇaṃ ca syāt tataḥ kṣemaṃ bhaviṣyati // BrP_141.24 //
{brahmovāca: }
tato gorūpam āsthāya bhūmy āsīt kapilāntike /
dudoha ca mahauṣadhyo rājā venakarodbhavaḥ // BrP_141.25 //
yatra devāḥ sagandharvā ṛṣayaḥ kapilo muniḥ /
mahīṃ gorūpam āpannāṃ narmadāyāṃ mahāmune // BrP_141.26 //
sarasvatyāṃ bhāgīrathyāṃ godāvaryāṃ viśeṣataḥ /
mahānadīṣu sarvāsu duduhe 'sau payo mahat // BrP_141.27 //
sā duhyamānā pṛthunā puṇyatoyābhavan nadī /
gautamyā saṃgatā cābhūt tad adbhutam ivābhavat // BrP_141.28 //
tataḥ prabhṛti tat tīrthaṃ kapilāsaṃgamaṃ viduḥ /
tatrāṣṭāśītiḥ pūjyāni sahasrāṇi mahāmate // BrP_141.29 //
tīrthāny āhur munigaṇāḥ smaraṇād api nārada /
pāvanāni jagaty asmiṃs tāni sarvāṇy anukramāt // BrP_141.30 //
{brahmovāca: }
devasthānam iti khyātaṃ tīrthaṃ trailokyaviśrutam /
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_142.1 //
purā kṛtayugasyādau devadānavasaṃgare /
pravṛtte vā siṃhiketi vikhyātā daityasundarī // BrP_142.2 //
tasyāḥ putro mahādaityo rāhur nāma mahābalaḥ /
amṛte tu samutpanne saiṃhikeye ca bhedite // BrP_142.3 //
tasya putro mahādaityo meghahāsa iti śrutaḥ /
pitaraṃ ghātitaṃ śrutvā tapas tepe 'tiduḥkhitaḥ // BrP_142.4 //
tapasyantaṃ rāhusutaṃ gautamītīram āśritam /
devāś ca ṛṣayaḥ sarve tam ūcur atibhītavat // BrP_142.5 //
{devarṣaya ūcuḥ: }
tapo jahi mahābāho yat te manasi saṃsthitam /
sarvaṃ bhavatu nāmedaṃ śivagaṅgāprasādataḥ /
śivagaṅgāprasādena kiṃ nāmāsty atra durlabham // BrP_142.6 //
{meghahāsa uvāca: }
paribhūtaḥ pitā pūjyo yuṣmābhir mama daivatam /
tasyāpi mama cātyantaṃ prītiś ca kriyate yadi // BrP_142.7 //
bhavadbhis tapaso 'smāc ca ahaṃ vairān nivartaye /
vairaniryātanaṃ kāryaṃ putreṇa pitur ādarāt /
prārthayante bhavantaś cet pūrṇās tan me manorathāḥ // BrP_142.8 //
{brahmovāca: }
tataḥ suragaṇāḥ sarve rāhuṃ cakrur grahānugam /
taṃ cāpi meghahāsaṃ te cakrū rākṣasapuṃgavam // BrP_142.9 //
tato 'bhavad rāhusuto nairṛtādhipatiḥ prabhuḥ /
punaś cāha surān daityo mama khyātir yathā bhavet // BrP_142.10 //
tīrthasyāsya prabhāvaś ca dātavya iti me matiḥ /
tathety uktvā dadur devāḥ sarvam eva manogatam // BrP_142.11 //
daityeśvarasya devarṣe tannāmnā tīrtham ucyate /
devā yato 'bhavan sarve tatra sthāne mahāmate // BrP_142.12 //
devasthānaṃ tu tat tīrthaṃ devānām api durlabham /
yatra deveśvaro devo devatīrthaṃ tataḥ smṛtam // BrP_142.13 //
tatrāṣṭādaśa tīrthāni daityapūjyāni nārada /
teṣu snānaṃ ca dānaṃ ca mahāpātakanāśanam // BrP_142.14 //
{brahmovāca: }
siddhatīrtham iti khyātaṃ yatra siddheśvaro haraḥ /
tasya prabhāvaṃ vakṣyāmi sarvasiddhikaraṃ nṛṇām // BrP_143.1 //
pulastyavaṃśasaṃbhūto rāvaṇo lokarāvaṇaḥ /
diśo vijitya sarvāś ca somalokam ajīgamat // BrP_143.2 //
somena saha yotsyantaṃ daśāsyam aham abravam /
mantraṃ dāsye nivartasva somayuddhād daśānana // BrP_143.3 //
ity uktvāṣṭottaraṃ mantraṃ śatanāmabhir anvitam /
śivasya rākṣasendrāya prādāṃ nārada śāntaye // BrP_143.4 //
niḥśrīkāṇāṃ vipannānāṃ nānākleśajuṣāṃ nṛṇām /
śaraṇaṃ śiva evātra saṃsāre 'nyo na kaścana // BrP_143.5 //
tato nivṛttaḥ sa ha mantriyuktas BrP_143.6a
tat somalokāj jayam āpya rakṣaḥ BrP_143.6b
sa puṣpakārūḍhagatiḥ sagarvo BrP_143.6c
lokān punaḥ prāpa javād daśāsyaḥ BrP_143.6d
sa prekṣamāṇo devam antarikṣaṃ BrP_143.7a
bhuvaṃ ca nāgāṃś ca gajāṃś ca viprān BrP_143.7b
ālokayām āsa nagaṃ mahāntaṃ BrP_143.7c
kailāsam āvāsa umāpater yaḥ BrP_143.7d
dṛṣṭvā smayotphulladṛg adrirājaṃ BrP_143.8a
sa mantriṇau rāvaṇa ity uvāca BrP_143.8b
{rāvaṇa uvāca: }
ko vā girāv atra vasen mahātmā BrP_143.9a
giriṃ nayāmy enam athādhi bhūmeḥ BrP_143.9b
laṅkāgato 'yaṃ girir āśu śobhāṃ BrP_143.9c
laṅkāpi satyaṃ śriyam ātanoti BrP_143.9d
{brahmovāca: }
itthaṃ vaco rākṣasamantriṇau tau BrP_143.10a
niśamya rakṣodhipateś ca bhāvam BrP_143.10b
na yuktam ity ūcatur iṣṭabuddhyā BrP_143.10c
niśācaras tadvacanaṃ na mene BrP_143.10d
saṃsthāpya tat puṣpakam āśu rakṣaḥ BrP_143.11a
puplāva kailāsagireś ca mūle BrP_143.11b
hindolayām āsa giriṃ daśāsyo BrP_143.11c
jñātvā bhavaḥ kṛtyam idaṃ cakāra BrP_143.11d
jitvā digīśāṃś ca sagarvitasya BrP_143.12a
kailāsam āndolayataḥ surāreḥ BrP_143.12b
aṅguṣṭhakṛtyaiva rasātalādi BrP_143.12c
lokāṃś ca yātasya daśānanasya BrP_143.12d
ālūnakāyasya giraṃ niśamya BrP_143.13a
vihasya devyā saha dattam iṣṭam BrP_143.13b
tasmai prasannaḥ kupito 'pi śaṃbhur BrP_143.13c
ayuktadāteti na saṃśayo 'tra BrP_143.13d
tato 'yam āvāpya varān suvīro BrP_143.14a
bhavaprasādāt kusumaṃ jagāma BrP_143.14b
gacchan sa laṅkāṃ bhavapūjanāya BrP_143.14c
gaṅgām agāc chaṃbhujaṭāprasūtām BrP_143.14d
saṃpūjayitvā vividhaiś ca mantrair BrP_143.15a
gaṅgājalaiḥ śaṃbhum adīnasattvaḥ BrP_143.15b
asiṃ sa lebhe śaśikhaṇḍabhūṣāt BrP_143.15c
siddhiṃ ca sarvarddhim abhīpsitāṃ ca BrP_143.15d
maddattamantraṃ śaśirakṣaṇāya BrP_143.16a
sa sādhayām āsa bhavaṃ prapūjya BrP_143.16b
siddhe tu mantre punar eva laṅkām BrP_143.16c
ayāt sa rakṣodhipatiḥ sa tuṣṭaḥ BrP_143.16d
tataḥ prabhṛty etad atiprabhāvaṃ BrP_143.17a
tīrthaṃ mahāsiddhidam iṣṭadaṃ ca BrP_143.17b
samastapāpaughavināśanaṃ ca BrP_143.17c
siddhair aśeṣaiḥ parisevitaṃ ca BrP_143.17d
{brahmovāca: }
paruṣṇīsaṃgamaṃ ceti tīrthaṃ trailokyaviśrutam /
tasya svarūpaṃ vakṣyāmi śṛṇu pāpavināśanam // BrP_144.1 //
atrir ārādhayām āsa brahmaviṣṇumaheśvarān /
teṣu tuṣṭeṣu sa prāha putrā yūyaṃ bhaviṣyatha // BrP_144.2 //
tathā caikā rūpavatī kanyā mama bhavet surāḥ /
tathā putratvam āpus te brahmaviṣṇumaheśvarāḥ // BrP_144.3 //
kanyāṃ ca janayām āsa śubhātreyīti nāmataḥ /
dattaḥ somo 'tha durvāsāḥ putrās tasya mahātmanaḥ // BrP_144.4 //
agner aṅgiraso jāto hy aṅgārair aṅgirā yataḥ /
tasmād aṅgirase prādād ātreyīm atirociṣam // BrP_144.5 //
agneḥ prabhāvāt paruṣam ātreyīṃ sarvadāvadat /
ātreyy api ca śuśrūṣāṃ kurvatī sarvadābhavat // BrP_144.6 //
tasyām āṅgirasā jātā mahābalaparākramāḥ /
aṅgirāḥ paruṣaṃ vādīd ātreyīṃ nityam eva ca // BrP_144.7 //
putrās tv āṅgirasā nityaṃ pitaraṃ śamayanti te /
sā kadācid bhartṛvākyād udvignā paruṣākṣarāt /
kṛtāñjalipuṭā dīnā prābravīc chvaśuraṃ gurum // BrP_144.8 //
{ātreyy uvāca: }
atrijāhaṃ havyavāha bhāryā tava sutasya vai /
śuśrūṣaṇaparā nityaṃ putrāṇāṃ bhartur eva ca // BrP_144.9 //
patir māṃ paruṣaṃ vakti vṛthaivodvīkṣate ruṣā /
praśādhi māṃ surajyeṣṭha bhartāraṃ mama daivatam // BrP_144.10 //
{jvalana uvāca: }
aṅgārebhyaḥ samudbhūto bhartā te hy aṅgirā ṛṣiḥ /
yathā śānto bhaved bhadre tathā nītir vidhīyatām // BrP_144.11 //
āgneyo 'gniṃ samāyāto tava bhartā varānane /
tadā tvaṃ jalarūpeṇa plāvayethā madājñayā // BrP_144.12 //
{ātreyy uvāca: }
saheyaṃ paruṣaṃ vākyaṃ mā bhartāgniṃ samāviśet /
bhartari pratikūlānāṃ yoṣitāṃ jīvanena kim // BrP_144.13 //
iccheyaṃ śāntivākyāni bhartāraṃ labhate tathā //* BrP_144.14 //
{jvalana uvāca: }
agnis tv apsu śarīreṣu sthāvare jaṅgame tathā /
tava bhartur ahaṃ dhāma nityaṃ ca janako mataḥ // BrP_144.15 //
yo 'haṃ so 'ham iti jñātvā na cintāṃ kartum arhasi /
kiṃ cāpo mātaro devyo hy agniḥ śvaśura ity api /
iti buddhyā viniścitya mā viṣaṇṇā bhava snuṣe // BrP_144.16 //
{snuṣovāca: }
āpo jananya iti yad babhāṣe BrP_144.17a
agner ahaṃ tava putrasya bhāryā BrP_144.17b
kathaṃ bhūtvā jananī cāpi bhāryā BrP_144.17c
viruddham etaj jalarūpeṇa nātha BrP_144.17d
{jvalana uvāca: }
ādau tu patnī bharaṇāt tu bhāryā BrP_144.18a
janes tu jāyā svaguṇaiḥ kalatram BrP_144.18b
ityādirūpāṇi bibharṣi bhadre BrP_144.18c
kuruṣva vākyaṃ madudīritaṃ yat BrP_144.18d
yo 'syāṃ prajātaḥ sa tu putra eva BrP_144.19a
sā tasya mātaiva na saṃśayo 'tra BrP_144.19b
tasmād vadanti śrutitattvavijñāḥ BrP_144.19c
sā naiva yoṣit tanaye 'bhijāte BrP_144.19d
{brahmovāca: }
śvaśurasya tu tad vākyaṃ śrutvātreyī tadaiva tat /
āgneyaṃ rūpam āpannam ambhasāplāvayat patim // BrP_144.20 //
ubhau tau daṃpatī brahman saṃgatau gāṅgavāriṇā /
śāntarūpadharau cobhau daṃpatī saṃbabhūvatuḥ // BrP_144.21 //
lakṣmyā yukto yathā viṣṇur umayā śaṃkaro yathā /
rohiṇyā ca yathā candras tathābhūn mithunaṃ tadā // BrP_144.22 //
bhartāraṃ plāvayantī sā dadhārāmbumayaṃ vapuḥ /
paruṣṇī ceti vikhyātā gaṅgayā saṃgatā nadī // BrP_144.23 //
gośatārpaṇajaṃ puṇyaṃ paruṣṇīsnānato bhavet /
tatra cāṅgirasāś cakrur yajñāṃś ca bahudakṣiṇān // BrP_144.24 //
tatra trīṇi sahasrāṇi tīrthāny āhuḥ purāṇagāḥ /
ubhayos tīrayos tāta pṛthag yāgaphalaṃ viduḥ // BrP_144.25 //
teṣu snānaṃ ca dānaṃ ca vājapeyādhikaṃ matam /
viśeṣatas tu gaṅgāyāḥ paruṣṇyā saha saṃgame // BrP_144.26 //
snānadānādibhiḥ puṇyaṃ yat tad vaktuṃ na śakyate //* BrP_144.27 //
{brahmovāca: }
mārkaṇḍeyaṃ nāma tīrthaṃ sarvapāpavimocanam /
sarvakratuphalaṃ puṇyam aghaughavinivāraṇam // BrP_145.1 //
tasya prabhāvaṃ vakṣyāmi śṛṇu nārada yatnataḥ /
mārkaṇḍeyo bharadvājo vasiṣṭho 'triś ca gautamaḥ // BrP_145.2 //
yājñavalkyaś ca jābālir munayo 'nye 'pi nārada /
ete śāstrapraṇetāro vedavedāṅgapāragāḥ // BrP_145.3 //
purāṇanyāyamīmāṃsā- kathāsu pariniṣṭhitāḥ /
mithaḥ samūcur vidvāṃso muktiṃ prati yathāmati // BrP_145.4 //
kecij jñānaṃ praśaṃsanti kecit karma tathobhayam /
evaṃ vivadamānās te mām ūcur ubhayaṃ matam // BrP_145.5 //
madīyaṃ tu mataṃ jñātvā yayuś cakragadādharam /
tasya cāpi mataṃ jñātvā ṛṣayas te mahaujasaḥ // BrP_145.6 //
punar vivadamānās te śaṃkaraṃ praṣṭum udyatāḥ /
gaṅgāyāṃ ca bhavaṃ pūjya tam evārthaṃ śaśaṃsire // BrP_145.7 //
karmaṇas tu pradhānatvam uvāca tripurāntakaḥ /
kriyārūpaṃ ca taj jñānaṃ kriyā saiva tad ucyate // BrP_145.8 //
tasmāt sarvāṇi bhūtāni karmaṇā siddhim āpnuyuḥ /
karmaiva viśvatovyāpi tadṛte nāsti kiṃcana // BrP_145.9 //
vidyābhyāso yajñakṛtir yogābhyāsaḥ śivārcanam /
sarvaṃ karmaiva nākarmī prāṇī kvāpy atra vidyate // BrP_145.10 //
karmaiva kāraṇaṃ tasmād anyad unmattaceṣṭitam /
ṛṣīṇāṃ yatra saṃvādo yatra devo maheśvaraḥ // BrP_145.11 //
cakāra nirṇayaṃ sarvaṃ karmaṇāvāpyate nṛbhiḥ /
mārkaṇḍaṃ mukhyataḥ kṛtvā tato mārkaṇḍam ucyate // BrP_145.12 //
tīrtham ṛṣigaṇākīrṇaṃ gaṅgāyā uttare taṭe /
pitṝṇāṃ pāvanaṃ puṇyaṃ smaraṇād api sarvadā // BrP_145.13 //
tatrāṣṭau navatis tāta tīrthāny āha jaganmayaḥ /
vedena cāpi tat proktam ṛṣayo menire ca tat // BrP_145.14 //
{brahmovāca: }
yāyātam aparaṃ tīrthaṃ yatra kālañjaraḥ śivaḥ /
sarvapāpapraśamanaṃ tadvṛttam ucyate mayā // BrP_146.1 //
yayātir nāhuṣo rājā sākṣād indra ivāparaḥ /
tasya bhāryādvayaṃ cāsīt kulalakṣaṇabhūṣitam // BrP_146.2 //
jyeṣṭhā tu devayānīti nāmnā śukrasutā śubhā /
śarmiṣṭheti dvitīyā sā sutā syād vṛṣaparvaṇaḥ // BrP_146.3 //
brāhmaṇy api mahāprājñā devayānī sumadhyamā /
yayāter abhavad bhāryā sā tu śukraprasādataḥ // BrP_146.4 //
śarmiṣṭhā cāpi tasyaiva bhāryā yā vṛṣaparvajā /
devayānī śukrasutā dvau putrau samajījanat // BrP_146.5 //
yaduṃ ca turvasuṃ caiva devaputrasamāv ubhau /
śarmiṣṭhā ca nṛpāl lebhe trīn putrān devasaṃnibhān // BrP_146.6 //
druhyuṃ cānuṃ ca pūruṃ ca yayāter nṛpasattamāt /
devayānyāḥ sutau brahman sadṛśau śukrarūpataḥ // BrP_146.7 //
śarmiṣṭhāyās tu tanayāḥ śakrāgnivaruṇaprabhāḥ /
devayānī kadācit tu pitaraṃ prāha duḥkhitā // BrP_146.8 //
{devayāny uvāca: }
mama tv apatyadvitayam abhāgyāyā bhṛgūdvaha /
mama dāsyāḥ sabhāgyāyā apatyatritayaṃ pitaḥ // BrP_146.9 //
tad etad anumṛśyāyaṃ duḥkham atyantam āgatā /
mariṣye dānavaguro yayātikṛtavipriyāt /
mānabhaṅgād varaṃ tāta maraṇaṃ hi manasvinām // BrP_146.10 //
{brahmovāca: }
tad etat putrikāvākyaṃ śrutvā śukraḥ pratāpavān /
kupito 'bhyāyayau śīghraṃ yayātim idam abravīt // BrP_146.11 //
{śukra uvāca: }
yad idaṃ vipriyaṃ me tvaṃ sutāyāḥ kṛtavān asi /
rūponmattena rājendra tasmād vṛddho bhaviṣyasi // BrP_146.12 //
na ca bhoktuṃ na ca tyaktuṃ śaknoti viṣayāturaḥ /
spṛhayan manasaivāste niḥśvāsocchvāsanaṣṭadhīḥ // BrP_146.13 //
vṛddhatvam eva maraṇaṃ jīvatām api dehinām /
tasmāc chīghraṃ prayāhi tvaṃ jarāṃ bhūpātidurdharām // BrP_146.14 //
{brahmovāca: }
etac chrutvā yayātis tu śāpaṃ śukrasya dhīmataḥ /
kṛtāñjalipuṭo rājā yayātiḥ śukram abravīt // BrP_146.15 //
{yayātir uvāca: }
nāparādhye na saṃkupye naivādharmaṃ pravartaye /
adharmakāriṇaḥ pāpāḥ śāsyā eva mahātmanām // BrP_146.16 //
dharmam eva carantaṃ vai kathaṃ māṃ śaptavān asi /
devayānī dvijaśreṣṭha vṛthā māṃ vakti kiṃcana // BrP_146.17 //
tasmān na mama viprendra śāpaṃ dātuṃ tvam arhasi /
vidvāṃso 'pi hi nirdoṣe yadi kupyanti mohitāḥ /
tadā na doṣo mūrkhāṇāṃ dveṣāgnipluṣṭacetasām // BrP_146.18 //
{brahmovāca: }
yayātivākyāc chukro 'pi sasmāra sutayā kṛtam /
asakṛd vipriyaṃ tasya divā rātrau pracaṇḍayā // BrP_146.19 //
gatakopo 'ham ity uktvā kāvyo rājānam abravīt //* BrP_146.20 //
{śukra uvāca: }
jñātaṃ mayānayākāri vipriyaṃ na vade 'nṛtam /
śāpasyemaṃ kariṣyāmi śṛṇuṣvānugrahaṃ nṛpa // BrP_146.21 //
yasmai putrāya saṃdātuṃ jarām icchasi mānada /
tasya sā yātv iyaṃ rājañ jarā putrāya madvarāt // BrP_146.22 //
{brahmovāca: }
punar yayātiḥ śvaśuraṃ śukraṃ prāha vinītavat //* BrP_146.23 //
{yayātir uvāca: }
yo gṛhṇāti mayā dattāṃ jarāṃ bhaktisamanvitaḥ /
sa rājā syād daityaguro tad etad anumanyatām // BrP_146.24 //
yo madvākyaṃ nābhinandet suto daityaguro dṛḍham /
taṃ śapeyam anujñātra dātavyaiva tvayā guro // BrP_146.25 //
{brahmovāca: }
evam astv iti rājānam uvāca bhṛgunandanaḥ /
tato yayātiḥ svaṃ putram āhūyedaṃ vaco 'bravīt // BrP_146.26 //
{yayātir uvāca: }
yado gṛhāṇa me śāpāj jarāṃ jātāṃ suto bhavān /
jyeṣṭhaḥ sarvārthavit prauḍhaḥ putrāṇāṃ dhuri saṃsthitaḥ /
putrī tenaiva janako yas tadājñāvaśe sthitaḥ // BrP_146.27 //
{brahmovāca: }
nety uvāca yadus tātaṃ yayātiṃ bhūridakṣiṇam /
yayātiś ca yaduṃ śaptvā turvasuṃ kāmam abravīt // BrP_146.28 //
nāgṛhṇāt turvasuś cāpi pitrā dattāṃ jarāṃ tadā /
taṃ śaptvā cābravīd druhyuṃ gṛhāṇemāṃ jarāṃ mama // BrP_146.29 //
druhyuś ca naicchat tāṃ dattāṃ jarāṃ rūpavināśinīm /
anum apy abravīd rājā gṛhāṇemāṃ jarāṃ mama // BrP_146.30 //
anur neti tadovāca śaptvā taṃ pūrum abravīt /
abhinandya tadā pūrur jarāṃ tāṃ jagṛhe pituḥ // BrP_146.31 //
sahasram ekaṃ varṣāṇāṃ yāvat prīto 'bhavat pitā /
yauvane yāni bhogyāni vastūni vividhāni ca // BrP_146.32 //
putrayauvanasaṃtuṣṭo yayātir bubhuje sukham /
tatas tṛpto 'bhavad rājā sarvabhogeṣu nāhuṣaḥ /
tato harṣāt samāhūya pūruṃ putram athābravīt // BrP_146.33 //
{yayātir uvāca: }
tṛpto 'smi sarvabhogeṣu yauvanena tavānagha /
gṛhāṇa yauvanaṃ putra jarāṃ me dehi kaśmalām // BrP_146.34 //
{brahmovāca: }
nety uvāca tadā pūrur jarayā kṣīyate mayā /
vikārās tāta bhāvānāṃ durnivārāḥ śarīriṇām // BrP_146.35 //
balāt kālāgatā sahyā jarāpy akhiladehibhiḥ /
sā ced gurūpakārāya gṛhītā tyajyate katham // BrP_146.36 //
svīkṛtatyāgapāpād dhi dehināṃ maraṇaṃ varam /
athavā tu jarāṃ rājaṃs tapasā nāśayāmy aham // BrP_146.37 //
{brahmovāca: }
evam uktvā tu pitaraṃ yayau gaṅgām anuttamām /
gautamyā dakṣiṇe pāre tatas tepe tapo mahat // BrP_146.38 //
tataḥ prīto 'bhavad devaḥ kālena mahatā śivaḥ /
lokātītamahodāra- guṇasanmaṇibhūṣitam /
kiṃ dadāmīti taṃ prāha pūruṃ sa surasattamaḥ // BrP_146.39 //
{pūrur uvāca: }
śāpaprāptāṃ jarāṃ nātha pitur mama surādhipa /
tāṃ nāśayasva deveśa pitṛśaptāṃś ca kopataḥ /
madbhrātṝñ śāpato muktān kuruṣva surapūjita // BrP_146.40 //
{brahmovāca: }
tathety uktvā jagannāthaḥ śāpāj jātāṃ jarāṃ tathā /
anāśayaj jagannātho bhrātṝṃś cakre viśāpinaḥ // BrP_146.41 //
tataḥ prabhṛti tat tīrthaṃ jarārogavināśanam /
akālajajarādīnāṃ smaraṇād api nāśanam // BrP_146.42 //
tannāmnā cāpi vikhyātaṃ kālañjaram udāhṛtam /
yāyātaṃ nāhuṣaṃ pauraṃ śaukraṃ śārmiṣṭham eva ca // BrP_146.43 //
evamādīni tīrthāni tatrāṣṭottaram eva ca /
śataṃ vidyān mahābuddhe sarvasiddhikaraṃ tathā // BrP_146.44 //
teṣu snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā /
sarvapāpapraśamanaṃ bhuktimuktipradaṃ bhavet // BrP_146.45 //
{brahmovāca: }
apsaroyugam ākhyātam apsarāsaṃgamaṃ tataḥ /
tīre ca dakṣiṇe puṇyaṃ smaraṇāt subhago bhavet // BrP_147.1 //
mukto bhavaty asaṃdehaṃ tatra snānādinā naraḥ /
strī satī saṃgame tasminn ṛtusnātā ca nārada // BrP_147.2 //
vandhyāpi janayet putraṃ trimāsāt patinā saha /
snānadānena vartantī nānyathā madvaco bhavet // BrP_147.3 //
apsaroyugam ākhyātaṃ tīrthaṃ yena ca hetunā /
tatredaṃ kāraṇaṃ vakṣye śṛṇu nārada yatnataḥ // BrP_147.4 //
spardhāsīn mahatī brahman viśvāmitravasiṣṭhayoḥ /
tapasyantaṃ gādhisutaṃ brāhmaṇyārthe yatavratam // BrP_147.5 //
gaṅgādvāre samāsīnaṃ preritendreṇa menakā /
taṃ gatvā tapaso bhraṣṭaṃ kuru bhadre mamājñayā // BrP_147.6 //
tadoktendreṇa sā menā viśvāmitraṃ tapaścyutam /
kṛtvā kanyāṃ tathā dattvā jagāmendrapuraṃ punaḥ // BrP_147.7 //
tasyāṃ gatāyāṃ sasmāra gādhiputro 'khilaṃ kṛtam /
taṃ tu deśaṃ parityajya tīrthaṃ tu suravallabham // BrP_147.8 //
jagāma dakṣiṇāṃ gaṅgāṃ yatra kālañjaro haraḥ /
tapasyantaṃ tadovāca punar indraḥ sahasradṛk // BrP_147.9 //
urvaśīṃ ca tato menāṃ rambhāṃ cāpi tilottamām /
naivety ūcur bhayatrastāḥ punar āha śacīpatiḥ // BrP_147.10 //
gambhīrāṃ cātigambhīrām ubhe ye garvite tadā /
te ūcatur ubhe devaṃ sahasrākṣaṃ puraṃdaram // BrP_147.11 //
{gambhīrātigambhīre ūcatuḥ: }
āvāṃ gatvā tapasyantaṃ gādhiputraṃ mahādyutim /
cyāvayāvo nṛtyagītai rūpayauvanasaṃpadā // BrP_147.12 //
yāsām apāṅge hasite vāci vibhramasaṃpadi /
nityaṃ vasati pañceṣus tābhiḥ ko 'tra na jīyate // BrP_147.13 //
{brahmovāca: }
tathety ukte sahasrākṣe te āgatya mahānadīm /
dadṛśāte tapasyantaṃ viśvāmitraṃ mahāmunim // BrP_147.14 //
mṛtyor api durādharṣaṃ bhūmistham iva dhūrjaṭim /
sahasram ekaṃ varṣāṇām īkṣituṃ na ca śaknutaḥ // BrP_147.15 //
dūre sthite nṛtyagīta- cāṭukārarate tadā /
vilokya muniśārdūlas tataḥ kopākulo 'bhavat // BrP_147.16 //
pratīpācaraṇaṃ dṛṣṭvā krodhaḥ kasya na jāyate /
nispṛho 'pi mahābāhus tam indraṃ prahasann iva // BrP_147.17 //
ābhyāṃ muktaḥ sahasrākṣo hy apsarobhyāṃ bruvann iva /
śaśāpa te sa gādheyo dravarūpe bhaviṣyathaḥ // BrP_147.18 //
dravituṃ māṃ samāyāte yatas tv iha tato laghu /
tataḥ prasāditas tābhyāṃ śāpamokṣaṃ cakāra saḥ // BrP_147.19 //
bhavetāṃ divyarūpe vāṃ gaṅgayā saṃgate yadā /
tacchāpāt te nadīrūpe tatkṣaṇāt saṃbabhūvatuḥ // BrP_147.20 //
apsaroyugam ākhyātaṃ nadīdvayam ato 'bhavat /
tābhyāṃ parasparaṃ cāpi tābhyāṃ gaṅgāsusaṃgamaḥ // BrP_147.21 //
sarvalokeṣu vikhyāto bhuktimuktipradaḥ śivaḥ /
tatrāste dṛṣṭa evāsau sarvasiddhipradāyakaḥ // BrP_147.22 //
tatra snātvā tu taṃ dṛṣṭvā mucyate sarvabandhanāt //* BrP_147.23 //
{brahmovāca: }
koṭitīrtham iti khyātaṃ gaṅgāyā dakṣiṇe taṭe /
yasyānusmaraṇād eva sarvapāpaiḥ pramucyate // BrP_148.1 //
yatra koṭīśvaro devaḥ sarvaṃ koṭiguṇaṃ bhavet /
koṭidvayaṃ tatra pūrṇaṃ tīrthānāṃ śubhadāyinām // BrP_148.2 //
tatra vyuṣṭiṃ pravakṣyāmi śṛṇu nārada tanmanāḥ /
kaṇvasya tu suto jyeṣṭho bāhlīka iti viśrutaḥ // BrP_148.3 //
kāṇvaś ceti janaiḥ khyāto vedavedāṅgapāragaḥ /
iṣṭīḥ pārvāyaṇānīr yāḥ sabhāryo vedapāragaḥ // BrP_148.4 //
kurvann āste sa gautamyās tīrastho lokapūjitaḥ /
prātaḥkāle sabhāryo 'sau juhvad agnau samāhitaḥ // BrP_148.5 //
sarvadāste kadācit tu havanāya samudyataḥ /
ekāhutiṃ sa hutvā tu samiddhe havyavāhane // BrP_148.6 //
āhutyantaradānāya havir dravyaṃ kare 'grahīt /
etasminn antare vahnir upaśānto 'bhavat tadā // BrP_148.7 //
tataś cintāparaḥ kāṇvaḥ kartavyaṃ kiṃ bhaved iti /
antar vicārayām āsa viṣādaṃ paramaṃ gataḥ // BrP_148.8 //
āhutyoś ca dvayor madhya upaśānto hutāśanaḥ /
agnyantaram upādeyaṃ vaidikaṃ laukikaṃ tathā // BrP_148.9 //
kva hoṣyaṃ syād dvitīyaṃ tu āhutyantaram eva ca /
evaṃ mīmāṃsamāne tu daivī vāg abravīt tadā // BrP_148.10 //
agnyantaraṃ naiva te 'tra upādeyaṃ bhaviṣyati /
yāni tatra bhaviṣyanti śakalāni samīpataḥ // BrP_148.11 //
ardhadagdheṣu kāṣṭheṣu viprarāja prahūyatām /
nety uvāca tadā kāṇvaḥ saiva vāg abravīt punaḥ // BrP_148.12 //
agneḥ putro hiraṇyas tu pitā putraḥ sa eva tu /
putre dattaṃ priyāyaiva pituḥ prītyai bhaviṣyati // BrP_148.13 //
pitre deyaṃ sute dadyāt koṭiprītiguṇaṃ bhavet /
daivī vāg abravīd evaṃ tataḥ sarve maharṣayaḥ // BrP_148.14 //
niścitya dharmasarvasvaṃ tathā cakrur yathoditam /
etaj jñātvā jagaty atra putre dattaṃ pitur bhavet // BrP_148.15 //
apatyādyupakāreṇa pitroḥ prītir yathā bhavet /
tathā nānyena kenāpi jagaty etad dhi viśrutam // BrP_148.16 //
suprasiddhaṃ jagaty etat sarvalokeṣu pūjitam /
tasmin datte bhavet puṇyaṃ sarvaṃ koṭiguṇaṃ suta // BrP_148.17 //
manoglāninivṛttiś ca jāyate ca mahat sukham /
punar apy āha sā vāṇī kāṇve 'smiṃs tīrtha uttame // BrP_148.18 //
abhavat tan mahat tīrthaṃ kāṇva puṇyaprabhāvataḥ /
lokatrayāśrayāśeṣa- tīrthebhyo 'pi mahāphalam // BrP_148.19 //
snānadānādikaṃ kiṃcid bhaktyā kurvan samāhitaḥ /
phalaṃ prāpsyasy aśeṣeṇa sarvaṃ koṭiguṇaṃ mune // BrP_148.20 //
yat kiṃcit kriyate cātra snānadānādikaṃ naraiḥ /
sarvaṃ koṭiguṇaṃ vidyāt koṭitīrthaṃ tato viduḥ // BrP_148.21 //
yatraitad vṛttam āgneyaṃ kāṇvaṃ pautraṃ hiraṇyakam /
vāṇīsaṃjñaṃ koṭitīrthaṃ koṭitīrthaphalaṃ yataḥ // BrP_148.22 //
koṭitīrthasya māhātmyam atra vaktuṃ na śakyate /
vācaspatiprabhṛtibhir athavānyaiḥ surair api // BrP_148.23 //
yatrānuṣṭhīyamānaṃ hi sarvaṃ karma yathā tathā /
godāvaryāḥ prasādena sarvaṃ koṭiguṇaṃ bhavet // BrP_148.24 //
koṭitīrthe dvijāgryāya gām ekāṃ yaḥ prayacchati /
tasya tīrthasya māhātmyād gokoṭiphalam aśnute // BrP_148.25 //
tasmiṃs tīrthe śucir bhūtvā bhūmidānaṃ karoti yaḥ /
śraddhāyuktena manasā syāt tatkoṭiguṇottaram // BrP_148.26 //
sarvatra gautamītīre pitṝṇāṃ dānam uttamam /
viśeṣataḥ koṭitīrthe tad anantaphalapradam /
atraikanyūnapañcāśat tīrthāni munayo viduḥ // BrP_148.27 //
{brahmovāca: }
nārasiṃham iti khyātaṃ gaṅgāyā uttare taṭe /
tasyānubhāvaṃ vakṣyāmi sarvarakṣāvidhāyakam // BrP_149.1 //
hiraṇyakaśipuḥ pūrvam abhavad balināṃ varaḥ /
tapasā vikrameṇāpi devānām aparājitaḥ // BrP_149.2 //
haribhaktātmajadveṣa- kaluṣīkṛtamānasaḥ /
āvirbhūya sabhāstambhād viśvātmatvaṃ pradarśayan // BrP_149.3 //
taṃ hatvā narasiṃhas tat- sainyam adrāvayat tadā /
sarvān hatvā mahādaityān krameṇājau mahāmṛgaḥ // BrP_149.4 //
rasātalasthāñ śatrūṃś ca jitvā svarlokam īyivān /
tatra jitvā bhuvaṃ gatvā daityān hatvā nagasthitān // BrP_149.5 //
samudrasthān nadīsaṃsthān grāmasthān vanavāsinaḥ /
nānārūpadharān daityān nijaghāna mṛgākṛtiḥ // BrP_149.6 //
ākāśagān vāyusaṃsthāñ jyotirlokam upāgatān /
vajrapātādhikanakhaḥ samuddhūtamahāsaṭaḥ // BrP_149.7 //
daityagarbhasrāvigarjī nirjitāśeṣarākṣasaḥ /
mahānādair vīkṣitaiś ca pralayānalasaṃnibhaiḥ // BrP_149.8 //
capeṭair aṅgavikṣepair asurān paryacūrṇayat /
evaṃ hatvā bahuvidhān gautamīm agamad dhariḥ // BrP_149.9 //
svapadāmbujasaṃbhūtāṃ manonayananandinīm /
tatrāmbarya iti khyāto daṇḍakādhipate ripuḥ // BrP_149.10 //
devānāṃ durjayo yoddhā balena mahatāvṛtaḥ /
tenābhavan mahāraudraṃ bhīṣaṇaṃ lomaharṣaṇam // BrP_149.11 //
śastrāstravarṣaṇaṃ yuddhaṃ hariṇā daityasūnunā /
nijaghāna hariḥ śrīmāṃs taṃ ripuṃ hy uttare taṭe // BrP_149.12 //
gaṅgāyāṃ nārasiṃhaṃ tu tīrthaṃ trailokyaviśrutam /
snānadānādikaṃ tatra sarvapāpagrahārdanam // BrP_149.13 //
sarvarakṣākaraṃ nityaṃ jarāmaraṇavāraṇam /
yathā surāṇāṃ sarveṣāṃ na kopi hariṇā samaḥ // BrP_149.14 //
tīrthānām apy aśeṣāṇāṃ tathā tat tīrtham uttamam /
tatra tīrthe naraḥ snātvā kuryān nṛharipūjanam // BrP_149.15 //
svarge martye tale vāpi tasya kiṃcin na durlabham /
ityādy aṣṭau mune tatra mahātīrthāni nārada // BrP_149.16 //
pṛthak pṛthak tīrthakoṭi- phalam āhur manīṣiṇaḥ /
aśraddhayāpi yannāmni smṛte sarvāghasaṃkṣayaḥ // BrP_149.17 //
bhavet sākṣān nṛsiṃho 'sau sarvadā yatra saṃsthitaḥ /
tat tīrthasevāsaṃjātaṃ phalaṃ kair iha varṇyate // BrP_149.18 //
yathā na devo nṛharer adhikaḥ kvāpi vartate /
tathā nṛsiṃhatīrthena samaṃ tīrthaṃ na kutracit // BrP_149.19 //
{brahmovāca: }
paiśācaṃ tīrtham ākhyātaṃ gaṅgāyā uttare taṭe /
piśācatvāt purā vipro muktim āpa mahāmate // BrP_150.1 //
suyavasyātmajo loke jīgartir iti viśrutaḥ /
kuṭumbabhāraduḥkhārto durbhikṣeṇa tu pīḍitaḥ // BrP_150.2 //
madhyamaṃ tu śunaḥśepaṃ putraṃ brahmavidāṃ varam /
vikrītavān kṣatriyāya vadhāya bahulair dhanaiḥ // BrP_150.3 //
kiṃ nāmāpadgataḥ pāpaṃ nācaraty api paṇḍitaḥ /
śamitṛtve dhanaṃ cāpi jagṛhe bahulaṃ muniḥ // BrP_150.4 //
vidāraṇārthaṃ ca dhanaṃ jagṛhe brāhmaṇādhamaḥ /
tato 'pratisamādheya- mahāroganipīḍitaḥ // BrP_150.5 //
sa mṛtaḥ kālaparyāye narakeṣv atha pātitaḥ /
bhogād ṛte na kṣayo 'sti prāktanānām ihāṃhasām // BrP_150.6 //
kiṃkarair yamavākyena bahuyonyantaraṃ gataḥ /
tataḥ piśāco hy abhavad dāruṇo dāruṇākṛtiḥ // BrP_150.7 //
śuṣkakāṣṭheṣv athāraṇye nirjale nirjane tathā /
grīṣme grīṣmadavavyāpte kṣipyate yamakiṃkaraiḥ // BrP_150.8 //
kanyāputramahīvāji- gavāṃ vikrayakāriṇaḥ /
narakān na nivartante yāvad ābhūtasaṃplavam // BrP_150.9 //
svakṛtāghavipākena dāruṇair yamakiṃkaraiḥ /
saṃghāte pacyamāno 'sau rurodoccaiḥ kṛtaṃ smaran // BrP_150.10 //
pathi gacchan kadācit sa jīgarter madhyamaḥ sutaḥ /
śuśrāva rudato vāṇīṃ piśācasya muhur muhuḥ // BrP_150.11 //
putrakretur brahmahantur jīgartes tu pitus tadā /
pāpinaḥ putravikretur brahmahantuḥ pituś ca tām // BrP_150.12 //
śunaḥśepas tadovāca ko bhavān atiduḥkhitaḥ /
jīgartir abravīd duḥkhāc chunaḥśepapitā hy aham // BrP_150.13 //
pāpīyasīṃ kriyāṃ kṛtvā yoniṃ prāpto 'smi dāruṇām /
narakeṣv atha pakvaś ca punaḥ prāpto 'ntarālakam /
ye ye duṣkṛtakarmāṇas teṣāṃ teṣām iyaṃ gatiḥ // BrP_150.14 //
jīgartiputras tam uvāca duḥkhāt BrP_150.15a
so 'haṃ sutas te mama doṣeṇa tāta BrP_150.15b
vikrītvā māṃ narakān evam āptas BrP_150.15c
tataḥ kariṣye svargataṃ tvām idānīm BrP_150.15d
evaṃ pratijñāya sa gādhiputra BrP_150.16a
putratvam āpto 'tha munipravīraḥ BrP_150.16b
gaṅgām abhidhyāya pituś ca lokān BrP_150.16c
anuttamān īhamāno jagāma BrP_150.16d
aśeṣaduḥkhānaladhūpitānāṃ BrP_150.17a
nimajjatāṃ mohamahāsamudre BrP_150.17b
śarīriṇāṃ nānyad aho trilokyām BrP_150.17c
ālambanaṃ viṣṇupadīṃ vihāya BrP_150.17d
evaṃ viniścitya munir mahātmā BrP_150.18a
samuddidhīrṣuḥ pitaraṃ sa durgateḥ BrP_150.18b
śucis tato gautamīm āśu gatvā BrP_150.18c
tatra snātvā saṃsmarañ chaṃbhuviṣṇū BrP_150.18d
dadau jalaṃ pretarūpāya pitre BrP_150.19a
piśācarūpāya suduḥkhitāya BrP_150.19b
taddānamātreṇa tadaiva pūto BrP_150.19c
jīgartir āvāpa vapuḥ supuṇyam BrP_150.19d
vimānayuktaḥ surasaṃghajuṣṭaṃ BrP_150.20a
viṣṇoḥ padaṃ prāpa sutaprabhāvāt BrP_150.20b
gaṅgāprabhāvāc ca hareś ca śaṃbhor BrP_150.20c
vidhātur arkāyutatulyatejāḥ BrP_150.20d
tataḥ prabhṛty etad atiprasiddhaṃ BrP_150.21a
paiśācanāśaṃ ca mahāgadaṃ ca BrP_150.21b
mahānti pāpāni ca nāśam āśu BrP_150.21c
prayānti yasya smaraṇena puṃsām BrP_150.21d
tīrthasya cedaṃ gaditaṃ tavādya BrP_150.22a
māhātmyam etat triśatāni yatra BrP_150.22b
tīrthāny athānyāni bhavanti bhukti BrP_150.22c
muktipradāyīni kim anyad atra BrP_150.22d
sarvasiddhidam ākhyātam ityādy atra śatatrayam /
tīrthānāṃ munijuṣṭānāṃ smaraṇād apy abhīṣṭadam // BrP_150.23 //
{brahmovāca: }
nimnabhedam iti khyātaṃ sarvapāpapraṇāśanam /
gaṅgāyā uttare pāre tīrthaṃ trailokyaviśrutam // BrP_151.1 //
yasya saṃsmaraṇenāpi sarvapāpakṣayo bhavet /
vedadvīpaś ca tatraiva darśanād vedavid bhavet // BrP_151.2 //
urvaśīṃ cakame rājā ailaḥ paramadhārmikaḥ /
ko na moham upāyāti vilokya madirekṣaṇām // BrP_151.3 //
sā prāyād yatra rājāsau ghṛtaṃ stokaṃ samaśnute /
ānagnadarśanāt kṛtvā tasyāḥ kālāvadhiṃ nṛpaḥ // BrP_151.4 //
tāṃ svīcakāra lalanāṃ yūnāṃ ramyāṃ navāṃ navām /
suptāyāṃ śayane tasyāṃ samuttasthau purūravāḥ // BrP_151.5 //
vilokya taṃ vivasanaṃ tadaivāsau vinirgatā /
vidyuccañcalacittānāṃ kva sthairyaṃ nanu yoṣitām // BrP_151.6 //
īkṣāṃ cakre sa śarvaryāṃ vivastro vismito mahān /
etasminn antare rājā yuddhāyāgād ripūn prati // BrP_151.7 //
tāñ jitvā punar apy āgād devalokaṃ supūjitam /
sa cāgatya mahārājo vasiṣṭhāc ca purodhasaḥ // BrP_151.8 //
urvaśyā gamanaṃ śrutvā tato duḥkhasamanvitaḥ /
na juhoti na cāśnāti na śṛṇoti na paśyati // BrP_151.9 //
etasminn antare tatra mṛtāvasthaṃ nṛpottamam /
bodhayām āsa vākyaiś ca hetubhūtaiḥ purohitaḥ // BrP_151.10 //
{vasiṣṭha uvāca: }
sā mṛtādya mahārāja mā vyathasva mahāmate /
evaṃ sthitaṃ tu mā tvāṃ vai aśivāḥ spṛśyur āśugāḥ // BrP_151.11 //
na vai straiṇāni jānīṣe hṛdayāni mahāmate /
śālāvṛkāṇāṃ yādṝṃśi tasmāt tvaṃ bhūpa mā śucaḥ // BrP_151.12 //
ko nāma loke rājendra kāminībhir na vañcitaḥ /
vañcakatvaṃ nṛśaṃsatvaṃ cañcalatvaṃ kuśīlatā // BrP_151.13 //
iti svābhāvikaṃ yāsāṃ tāḥ kathaṃ sukhahetavaḥ /
kālena ko na nihataḥ ko 'rthī gauravam āgataḥ // BrP_151.14 //
śriyā na bhrāmitaḥ ko vā yoṣidbhiḥ ko na khaṇḍitaḥ /
svapnamāyopamā rājan madaviplutacetasaḥ // BrP_151.15 //
sukhāya yoṣitaḥ kasya jñātvaitad vijvaro bhava /
vihāya śaṃkaraṃ viṣṇuṃ gautamīṃ vā mahāmate /
duḥkhināṃ śaraṇaṃ nānyad vidyate bhuvanatraye // BrP_151.16 //
{brahmovāca: }
etac chrutvā tato rājā duḥkhaṃ saṃhṛtya yatnataḥ /
gautamyā madhyasaṃstho 'sāv ailaḥ paramadhārmikaḥ // BrP_151.17 //
tatra cārādhayām āsa śivaṃ devaṃ janārdanam /
brahmāṇaṃ bhāskaraṃ gaṅgāṃ devān anyāṃś ca yatnataḥ // BrP_151.18 //
yo vipanno na tīrthāni devatāś ca na sevate /
sa kālavaśago jantuḥ kāṃ daśām anuyāsyati // BrP_151.19 //
tadīśvaraikaśaraṇo gautamīsevanotsukaḥ /
parāṃ śraddhām upagataḥ saṃsārāsthāparāṅmukhaḥ // BrP_151.20 //
īje yajñāṃś ca bahulān ṛtvigbhir bahudakṣiṇān /
vedadvīpo 'bhavat tena yajñadvīpaḥ sa ucyate // BrP_151.21 //
paurṇamāsyāṃ tu śarvaryāṃ tatrāyāti sadorvaśī /
tasya dīpasya yaḥ kuryāt pradakṣiṇam atho naraḥ // BrP_151.22 //
pradakṣiṇīkṛtā tena pṛthivī sāgarāmbarā /
vedānāṃ smaraṇaṃ tatra yajñānāṃ smaraṇaṃ tathā // BrP_151.23 //
sukṛtī tatra yaḥ kuryād vedayajñaphalaṃ labhet /
ailatīrthaṃ tu taj jñeyaṃ tad eva ca purūravam // BrP_151.24 //
vāsiṣṭhaṃ cāpi tat tu syān nimnabhedaṃ tad ucyate /
aile rājñi na kiṃcit syān nimnaṃ sarveṣu karmasu // BrP_151.25 //
yad etan nimnam urvaśyāṃ sarvabhāvena vartanam /
tac cāpi bheditaṃ nimnaṃ vasiṣṭhena ca gaṅgayā // BrP_151.26 //
nimnabhedam abhūt tena dṛṣṭādṛṣṭeṣṭasiddhidam /
tatra sapta śatāny āhus tīrthāni guṇavanti ca // BrP_151.27 //
teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam /
snānaṃ kṛtvā nimnabhede yaḥ paśyati surān imān // BrP_151.28 //
iha cāmutra vā nimnaṃ na kiṃcit tasya vidyate /
sarvonnatim avāpyāsau modate divi śakravat // BrP_151.29 //
{brahmovāca: }
nandītaṭam iti khyātaṃ tīrthaṃ vedavido viduḥ /
tasya prabhāvaṃ vakṣyāmi śṛṇu yatnena nārada // BrP_152.1 //
atriputro mahātejāś candramā iti viśrutaḥ /
sarvān vedāṃś ca vidhivad dhanurvedaṃ yathāvidhi // BrP_152.2 //
adhītya jīvāt sarvāś ca vidyāś cānyā mahāmate /
gurupūjāṃ karomīti jīvam āha sa candramāḥ /
bṛhaspatis tadā prāha candraṃ śiṣyaṃ mudānvitaḥ // BrP_152.3 //
{bṛhaspatir uvāca: }
mama priyā tu jānīte tārā ratisamaprabhā //* BrP_152.4 //
{brahmovāca: }
praṣṭuṃ tāṃ ca tadā prāyād antar veśma sa candramāḥ /
tārāṃ tārāmukhīṃ dṛṣṭvā jagṛhe tāṃ kareṇa saḥ // BrP_152.5 //
svaveśma prati tāṃ lobhād balād ākarṣayat tadā /
tāvad dhairyanidhir jñānī matimān vijitendriyaḥ // BrP_152.6 //
yāvan na kāminīnetra- vāgurābhir nibadhyate /
viśeṣato rahaḥsaṃsthāṃ kāminīm āyatekṣaṇām // BrP_152.7 //
vilokya na mano yāti kasya kāmeṣu vaśyatām /
ata evānyapuruṣa- darśanaṃ na kadācana // BrP_152.8 //
kulavadhvā rahaḥ kāryaṃ bhītayā śīlavipluteḥ /
vijñāya tat parijanāt sahasotthāya nirgataḥ // BrP_152.9 //
dṛṣṭvā tad duṣkṛtaṃ karma bṛhaspatir udāradhīḥ /
śaśāpa kopāc cākṣipya vāgbhir vipriyakāribhiḥ // BrP_152.10 //
parābhibhūtām ālokya kāntāṃ kaḥ soḍhum īśvaraḥ /
yuyudhe tena jīvo 'pi devaś candramasā ruṣā // BrP_152.11 //
na śāpair hanyate candro nāyudhaiḥ suramantritaiḥ /
bṛhaspatipraṇītaiś ca na mantrair hanyate śaśī // BrP_152.12 //
tadā candras tu tāṃ tārāṃ nītvā saṃsthāpya mandire /
bubhuje bahuvarṣāṇi rohiṇīṃ cākutobhayaḥ // BrP_152.13 //
na jīyeta tadā devair na kopaiḥ śāpamantrakaiḥ /
na rājabhir na ṛṣibhir na sāmnā bhedadaṇḍanaiḥ // BrP_152.14 //
yadā bhāryāṃ na lebhe 'sau guruḥ sarvaprayatnataḥ /
sarvopāyakṣaye jīvas tadā nītim athāsmarat // BrP_152.15 //
apamānaṃ puraskṛtya mānaṃ kṛtvā tu pṛṣṭhataḥ /
svārtham uddharate prājñaḥ svārthabhraṃśo hi mūrkhatā // BrP_152.16 //
sādhyaṃ kenāpy upāyena jānadbhiḥ puruṣaiḥ phalam /
vṛthābhimāninaḥ śīghraṃ vipadyante vimohitāḥ // BrP_152.17 //
evaṃ niścitya medhāvī śukraṃ gatvā nyavedayat /
tam āgataṃ kavir jñātvā saṃmānenābhyanandayat // BrP_152.18 //
upaviṣṭaṃ suviśrāntaṃ pūjitaṃ ca yathāvidhi /
paryapṛcchad daityagurus tadāgamanakāraṇam // BrP_152.19 //
gṛhāgatasya vimukhāḥ śatravo 'py uttamā nahi /
tasmai sa vistareṇāha bhāryāharaṇam āditaḥ // BrP_152.20 //
bṛhaspates tadā vākyaṃ śrutvā kopānvitaḥ kaviḥ /
aparādhaṃ tu candrasya mene śiṣyasya nārada /
atikramam imaṃ śrutvā kopāt kavir athābravīt // BrP_152.21 //
{śukra uvāca: }
tadā bhokṣye tadā pāsye tadā svapsye tadā vade /
yadānaye priyāṃ bhrātas tava bhāryāṃ parārditām // BrP_152.22 //
tām ānīya bhavaṃ pūjya candraṃ śaptvā gurudruham /
paścād bhokṣye mahābāho śṛṇu vācaṃ graheśvara // BrP_152.23 //
{brahmovāca: }
evam uktvā sa jīvena daityācāryo jagāma ha /
śivam ārādhya yatnena paraṃ sāmarthyam āptavān // BrP_152.24 //
varān avāpya vividhāñ śaṃkarād bhāvapūjitāt /
śivaprasādāt kiṃ nāma dehinām iha durlabham // BrP_152.25 //
jagāma śukro jīvena tārayā yatra candramāḥ /
vartate taṃ śaśāpoccaiḥ śṛṇu tvaṃ candra me vacaḥ // BrP_152.26 //
yasmāt pāpataraṃ karma tvayā pāpa madāt kṛtam /
kuṣṭhī bhūyās tataś candraṃ śaśāpaivaṃ ruṣā kaviḥ // BrP_152.27 //
kaviśāpapradagdho 'bhūt tadaiva mṛgalāñchanaḥ /
prāpuḥ kṣayaṃ na ke nāma gurusvāmisakhidruhaḥ // BrP_152.28 //
tatyāja tāṃ sa candro 'pi tāṃ tārāṃ jagṛhe kaviḥ /
śukro 'pi devān āhūya ṛṣīn pitṛgaṇāṃs tathā // BrP_152.29 //
nadīr nadāṃś ca vividhān oṣadhīś ca pativratāḥ /
tataḥ saṃpraṣṭum ārebhe tārāvṛttaviniṣkrayam // BrP_152.30 //
tataḥ śrutiḥ surān āha gautamyāṃ bhaktitas tv iyam /
snānaṃ karotu jīvena tārā pūtā bhaviṣyati // BrP_152.31 //
rahasyam etat paramaṃ na kathyaṃ yasya kasyacit /
sarvāsv api daśāsv eha śaraṇaṃ gautamī nṛṇām // BrP_152.32 //
tathākaroc caiva tārā bhartrā snānaṃ yathāvidhi /
puṣpavṛṣṭir abhūt tatra jayaśabdo vyavartata // BrP_152.33 //
punar vai devā adaduḥ punar manuṣyā uta /
rājānaḥ satyaṃ kṛṇvānā brahmajāyāṃ punar daduḥ // BrP_152.34 //
punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām /
sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune // BrP_152.35 //
punar dattvā brahmajāyāṃ kṛtāṃ devair akalmaṣām BrP_152.36a
sarvaṃ kṣemam abhūt tatra tasmāt tīrthaṃ mahāmune BrP_152.36b
tad abhūt sakalāghaughadhvaṃsanaṃ sarvakāmadam BrP_152.36c
ānandaṃ kṣemam abhavat surāṇām asurāriṇām BrP_152.36d
bṛhaspateś ca śukrasya tārāyāś ca viśeṣataḥ /
paramānandam āpanno gurur gaṅgām abhāṣata // BrP_152.37 //
{gurur uvāca: }
tvaṃ gautami sadā pūjyā sarveṣām api muktidā /
viśeṣatas tu siṃhasthe mayi trailokyapāvanī // BrP_152.38 //
bhaviṣyasi saricchreṣṭhe sarvatīrthaiḥ samanvitā /
yāni kāni ca tīrthāni svargamṛtyurasātale /
tvāṃ snātuṃ tāni yāsyanti mayi siṃhasthite 'mbike // BrP_152.39 //
{brahmovāca: }
dhanyaṃ yaśasyam āyuṣyam ārogyaśrīvivardhanam /
saubhāgyaiśvaryajananaṃ tīrtham ānandanāmakam // BrP_152.40 //
tatra pañca sahasrāṇi tīrthāny āha sa gautamaḥ /
smaraṇāt paṭhanād vāpi iṣṭaiḥ saṃyujyate sadā // BrP_152.41 //
śivasyātra niviṣṭasya nandī gaṅgātaṭe 'niśam /
sākṣāc caraty asau dharmas tasmān nandītaṭaṃ smṛtam /
ānandam api tat tīrthaṃ sarvānandavivardhanāt // BrP_152.42 //
{brahmovāca: }
bhāvatīrtham iti proktaṃ yatra sākṣād bhavaḥ sthitaḥ /
aśeṣajagadantastho bhūtātmā saccidākṛtiḥ // BrP_153.1 //
tatremāṃ śṛṇu vakṣyāmi kathāṃ puṇyatamāṃ śubhām /
sūryavaṃśakaraḥ śrīmān kṣatriyāṇāṃ dhuraṃdharaḥ // BrP_153.2 //
prācīnabarhir ākhyātaḥ sarvadharmeṣu pāragaḥ /
tisraḥ koṭyo 'rdhakoṭiś ca varṣāṇāṃ rājya āsthitaḥ // BrP_153.3 //
tasyedṛśaṃ vrataṃ cāsīd yad ahaṃ yauvanacyutaḥ /
bhaveyaṃ priyayā vāpi putrair vā priyavastubhiḥ // BrP_153.4 //
viyujyeyaṃ tato rājyaṃ tyakṣye 'haṃ nātra saṃśayaḥ /
vivekināṃ kulīnānām idam evocitaṃ nṛṇām // BrP_153.5 //
sthīyate vijane kvāpi viraktair vibhavakṣaye /
tasmin praśāsati mahīṃ na viyogaḥ priyaiḥ kvacit // BrP_153.6 //
nādhivyādhī na durbhikṣaṃ na bandhukalaho nṛṇām /
tasmiñ śāsati rājyaṃ tu na ca kaścid viyujyate // BrP_153.7 //
tataḥ putrārtham akarod yajñaṃ rājā mahāmatiḥ /
tataḥ prasanno bhagavān varaṃ prādād yathepsitam // BrP_153.8 //
gautamītīrasaṃsthāya rājñe devo maheśvaraḥ /
putraṃ dehīti rājā vai bhavaṃ prāha sa bhāryayā // BrP_153.9 //
bhavaḥ prāha nṛpaṃ prītyā paśya netraṃ tṛtīyakam /
tataḥ paśyati rājendre bhavasyākṣi tu mānada // BrP_153.10 //
cakṣurdīptyābhavat putro mahimā nāma viśrutaḥ /
yenākāri stutiḥ puṇyā mahimna iti viśrutā // BrP_153.11 //
kim alabhyaṃ bhagavati prasanne tripurāntake /
yaṃ nityam anuvartante haribrahmādayaḥ surāḥ // BrP_153.12 //
prāptaputraś ca nṛpatis tīrthaśraiṣṭhyam ayācata /
mahāpāpamahāroga- mahāvyasanināṃ nṛṇām // BrP_153.13 //
nānāvipadgaṇārtānāṃ sarvābhimatalabdhaye /
prādāj jyaiṣṭhyaṃ bhavaś cāpi bhāvatīrthaṃ tad ucyate // BrP_153.14 //
tatra snānena dānena sarvān kāmān avāpnuyāt /
bhavaprasādād abhavat sutaḥ prācīnabarhiṣaḥ // BrP_153.15 //
mahimā gautamītīre bhāvatīrthaṃ tad ucyate /
tatra saptati tīrthāni puṇyāny akhiladāni ca // BrP_153.16 //
{brahmovāca: }
sahasrakuṇḍam ākhyātaṃ tīrthaṃ vedavido viduḥ /
yasya smaraṇamātreṇa sukhī saṃpadyate naraḥ // BrP_154.1 //
purā dāśarathī rāmaḥ setuṃ baddhvā mahārṇave /
laṅkāṃ dagdhvā ripūn hatvā rāvaṇādīn raṇe śaraiḥ // BrP_154.2 //
vaidehīṃ ca samāsādya rāmo vacanam abravīt /
paśyatsu lokapāleṣu tasyācārye puraḥ sthite // BrP_154.3 //
agnau śuddhigatāṃ sītāṃ rāmo lakṣmaṇasaṃnidhau /
ehi vaidehi śuddhāsi aṅkam āroḍhum arhasi // BrP_154.4 //
nety uvāca tadā śrīmān aṅgado hanumāṃs tathā /
ayodhyāyāṃ tu vaidehi sārdhaṃ yāmaḥ suhṛjjanaiḥ // BrP_154.5 //
tatra śuddhim avāpyātha punar bhrātṛṣu mātṛṣu /
laukikeṣv api paśyatsu tataḥ śuddhā nṛpātmajā // BrP_154.6 //
ayodhyāyāṃ supuṇye 'hni aṅkam āroḍhum arhasi /
asyāś caritraviṣaye saṃdehaḥ kasya jāyate // BrP_154.7 //
lokāpavādas tad api nirasyaḥ svajaneṣu hi /
tayor vākyam anādṛtya lakṣmaṇaḥ savibhīṣaṇaḥ // BrP_154.8 //
rāmaś ca jāmbavāṃś caiva tām āhvayan nṛpātmajām /
svastīty uktā devatābhī rājño 'ṅkaṃ cāruroha sā // BrP_154.9 //
muditās te yayuḥ śīghraṃ puṣpakeṇa virājatā /
ayodhyāṃ nagarīṃ prāpya tathā rājyaṃ svakaṃ tu yat // BrP_154.10 //
muditās te 'bhavan sarve sadā rāmānuvartinaḥ /
tataḥ katipayāheṣu anāryebhyo virūpikām // BrP_154.11 //
vācaṃ śrutvā sa tatyāja gurviṇīṃ tām ayonijām /
mithyāpavādam api hi na sahante kulonnatāḥ // BrP_154.12 //
vālmīker munimukhyasya āśramasya samīpataḥ /
tatyāja lakṣmaṇaḥ sītām aduṣṭāṃ rudatīṃ rudan // BrP_154.13 //
nollaṅghyājñā gurūṇām ity asau tad akarod bhiyā /
tataḥ katipayāheṣu vyatīteṣu nṛpātmajaḥ // BrP_154.14 //
rāmaḥ saumitriṇā sārdhaṃ hayamedhāya dīkṣitaḥ /
tatraivājagmatur ubhau rāmaputrau yaśasvinau // BrP_154.15 //
lavaḥ kuśaś ca vikhyātau nāradāv iva gāyakau /
rāmāyaṇaṃ samagraṃ tad gandharvāv iva susvarau // BrP_154.16 //
rāmasya caritaṃ sarvaṃ gāyamānau samīyatuḥ /
yajñavāṭaṃ rājasutau hetubhir lakṣitau tadā // BrP_154.17 //
rāmaputrāv ubhau śūrau vaidehyās tanayāv iti /
tāv ānīya tataḥ putrāv abhiṣicya yathākramam // BrP_154.18 //
aṅkārūḍhau tataḥ kṛtvā sasvaje tau punaḥ punaḥ /
saṃsāraduḥkhakhinnānām agatīnāṃ śarīriṇām // BrP_154.19 //
putrāliṅganam evātra paraṃ viśrāntikāraṇam /
muhur āliṅgya tau putrau muhuḥ svajati cumbati // BrP_154.20 //
kim apy antar dhyāyati ca niḥśvasaty api vai muhuḥ /
etasminn antare prāptā rākṣasā laṅkavāsinaḥ // BrP_154.21 //
sugrīvo hanumāṃś caiva aṅgado jāmbavāṃs tathā /
anye ca vānarāḥ sarve vibhīṣaṇapuraḥsarāḥ // BrP_154.22 //
te cāgatya nṛpaṃ prāptāḥ siṃhāsanam upasthitam /
sītām adṛṣṭvā hanumān aṅgadaḥ kanakāṅgadaḥ // BrP_154.23 //
kva gatāyonijā mātā eko rāmo 'tra dṛśyate /
rāmeṇa sā parityaktā ity ūcur dvārapālakāḥ // BrP_154.24 //
paśyatsu lokapāleṣu ārye tatra pravādini /
agnau śuddhigatāṃ sītāṃ kiṃ tu rājā niraṅkuśaḥ // BrP_154.25 //
utpannair laukikair vākyai rāmas tyajati tāṃ priyām /
mariṣyāva iti hy uktvā gautamīṃ punar īyatuḥ // BrP_154.26 //
rāmas tau pṛṣṭhato 'bhyetya ayodhyāvāsibhiḥ saha /
āgatya gautamīṃ tatra 'kurvaṃs te paramaṃ tapaḥ // BrP_154.27 //
smāraṃ smāraṃ niśvasantas tāṃ sītāṃ lokamātaram /
saṃsārāsthāvirahitā gautamīsevanotsukāḥ // BrP_154.28 //
lokatrayapatiḥ sākṣād rāmo 'nujasamanvitaḥ /
prāptaḥ snātvā ca gautamyāṃ śivārādhanatatparaḥ // BrP_154.29 //
paritāpaṃ jahau sarvaṃ sahasraparivāritaḥ /
yatra cāsīt sa vṛttāntaḥ sahasrakuṇḍam ucyate // BrP_154.30 //
daśāparāṇi tīrthāni tatra sarvārthadāni ca /
tatra snānaṃ ca dānaṃ ca sahasraphaladāyakam // BrP_154.31 //
yatra śrīgautamītīre vasiṣṭhādimunīśvaraiḥ /
sarvāpattārakaṃ homam akārayad aghāntakam // BrP_154.32 //
sahasrasaṃkhyāyukteṣu kuṇḍeṣu vasudhārayā /
sarvān apekṣitān kāmān avāpāsau mahātapāḥ // BrP_154.33 //
gautamyāḥ saridambāyāḥ prasādād rākṣasāntakaḥ /
sahasrakuṇḍābhidhaṃ tad abhūt tīrthaṃ mahāphalam // BrP_154.34 //
{brahmovāca: }
kapilatīrtham ākhyātaṃ tad evāṅgirasaṃ smṛtam /
tad evādityam ākhyātaṃ saiṃhikeyaṃ tad ucyate // BrP_155.1 //
gautamyā dakṣiṇe pāre ādityān munisattama /
ayājayann aṅgiraso dakṣiṇāṃ te bhuvaṃ daduḥ // BrP_155.2 //
aṅgirobhyas tadādityās tapase 'ṅgiraso yayuḥ /
sā bhūmiḥ saiṃhikī bhūtvā janān sarvān abhakṣayat // BrP_155.3 //
tatrasus te janāḥ sarve aṅgirobhyo nyavedayan /
vibhītā jñānato jñātvā bhuvaṃ tāṃ saiṃhikīm iti // BrP_155.4 //
ādityān anugatvātha vācam aṅgiraso 'bruvan /
bhuvaṃ gṛhṇantu yā dattā nety ādityās tadābruvan // BrP_155.5 //
nivṛttāṃ dakṣiṇāṃ naiva pratigṛhṇanti sūrayaḥ /
svadattāṃ paradattāṃ vā yo hareta vasuṃdharām // BrP_155.6 //
ṣaṣṭir varṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ /
bhūmeḥ svaparadattāyā haraṇān nādhikaṃ kvacit // BrP_155.7 //
pāpam asti mahāraudraṃ na svīkurmaḥ punas tu tām /
evaṃ yadā svadattāyā haraṇe kiṃ tadā bhavet // BrP_155.8 //
tathāpi krayarūpeṇa gṛhṇīmo dakṣiṇāṃ bhuvam /
tathety ukte tu te devāḥ kapilāṃ śubhalakṣaṇām // BrP_155.9 //
gaṅgāyā dakṣiṇe pāre bhuvaḥ sthāne tu tāṃ daduḥ /
bhuktimuktipradaḥ sākṣād viṣṇus tiṣṭhati mūrtimān // BrP_155.10 //
kapilāsaṃgamaṃ tac ca sarvāghaughavināśanam /
tatrābhavad dānatoyād āpagā kapilābhidhā // BrP_155.11 //
sasyavatyā api bhuvo dānād godānam uttamam /
lokarakṣāṃ cakārāsau kṛtvā vinimayaṃ muniḥ // BrP_155.12 //
yatra tīrthe ca tad vṛttaṃ gotīrthaṃ tad udāhṛtam /
puṇyadaṃ tatra tīrthānāṃ śatam uktaṃ manīṣibhiḥ // BrP_155.13 //
tatra snānena dānena bhūmidānaphalaṃ labhet /
saṃgatā gaṅgayā tac ca kapilāsaṃgamaṃ viduḥ // BrP_155.14 //
{brahmovāca: }
śaṅkhahradaṃ nāma tīrthaṃ yatra śaṅkhagadādharaḥ /
tatra snātvā ca taṃ dṛṣṭvā mucyate bhavabandhanāt // BrP_156.1 //
tatredaṃ vṛttam ākhyāsye bhuktimuktipradāyakam /
purā kṛtayugasyādau brahmaṇaḥ sāmagāyinaḥ // BrP_156.2 //
brahmāṇḍāgārasaṃbhūtā rākṣasā bahurūpiṇaḥ /
brahmāṇaṃ khādituṃ prāptā balonmattā dhṛtāyudhāḥ // BrP_156.3 //
tadāham abravaṃ viṣṇuṃ rakṣaṇāya jagadgurum /
sa viṣṇus tāni rakṣāṃsi hantuṃ cakreṇa codyataḥ // BrP_156.4 //
chittvā cakreṇa rakṣāṃsi śaṅkham āpūrayat tadā /
niṣkaṇṭakaṃ talaṃ kṛtvā svargaṃ nirvairam eva ca // BrP_156.5 //
tato harṣaprakarṣeṇa śaṅkham āpūrayad dhariḥ /
tato rakṣāṃsi sarvāṇi hy anīnaśur aśeṣataḥ // BrP_156.6 //
yatraitad vṛttam akhilaṃ viṣṇuśaṅkhaprabhāvataḥ /
śaṅkhatīrthaṃ tu tat proktaṃ sarvakṣemakaraṃ nṛṇām // BrP_156.7 //
sarvābhīṣṭapradaṃ puṇyaṃ smaraṇān maṅgalapradam /
āyurārogyajananaṃ lakṣmīputrapravardhanam // BrP_156.8 //
smaraṇāt paṭhanād vāpi sarvakāmān avāpnuyāt /
tīrthānām ayutaṃ tatra sarvapāpanudaṃ mune // BrP_156.9 //
tīrthāny ayutasaṃkhyāni sarvapāpaharāṇi ca /
yeṣāṃ prabhāvaṃ jānāti vaktuṃ devo maheśvaraḥ // BrP_156.10 //
pāpakṣayapratinidhir naitebhyo 'sty aparaḥ kvacit //* BrP_156.11 //
{brahmovāca: }
kiṣkindhātīrtham ākhyātaṃ sarvakāmapradaṃ nṛṇām /
sarvapāpapraśamanaṃ yatra saṃnihito bhavaḥ // BrP_157.1 //
tasya svarūpaṃ vakṣyāmi yatnena śṛṇu nārada /
purā dāśarathī rāmo rāvaṇaṃ lokarāvaṇam // BrP_157.2 //
kiṣkindhāvāsibhiḥ sārdhaṃ jaghāna raṇamūrdhani /
saputraṃ sabalaṃ hatvā sītām ādāya śatruhā // BrP_157.3 //
bhrātrā saumitriṇā sārdhaṃ vānaraiś ca mahābalaiḥ /
vibhīṣaṇena balinā devaiḥ pratyāgato nṛpaḥ // BrP_157.4 //
kṛtasvastyayanaḥ śrīmān puṣpakeṇa virājitaḥ /
yad āsīd dhanarājasya kāmagenāśugāminā // BrP_157.5 //
ayodhyām agaman sarve gacchan gaṅgām apaśyata /
rāmo virāmaḥ śatrūṇāṃ śaraṇyaḥ śaraṇārthinām // BrP_157.6 //
gautamīṃ tu jagatpuṇyāṃ sarvakāmapradāyinīm /
manonayanasaṃtāpa- nivāraṇaparāyaṇām // BrP_157.7 //
tāṃ dṛṣṭvā nṛpatiḥ śrīmān gaṅgātīram athāviśat /
tāṃ dṛṣṭvā prāha nṛpatir harṣagadgadayā girā /
harīn sarvān athāmantrya hanumatpramukhān mune // BrP_157.8 //
{rāma uvāca: }
asyāḥ prabhāvād dharayo yo 'sau mama pitā prabhuḥ /
sarvapāpavinirmuktas tato yātas triviṣṭapam // BrP_157.9 //
iyaṃ janitrī sakalasya jantor BrP_157.10a
bhuktipradā muktim athāpi dadyāt BrP_157.10b
pāpāni hanyād api dāruṇāni BrP_157.10c
kānyānayāsty atra nadī samānā BrP_157.10d
hatāni śaśvad duritāni caiva BrP_157.11a
asyāḥ prabhāvād arayaḥ sakhāyaḥ BrP_157.11b
vibhīṣaṇo maitram upaiti nityaṃ BrP_157.11c
sītā ca labdhā hanumāṃś ca bandhuḥ BrP_157.11d
laṅkā ca bhagnā sagaṇaṃ hi rakṣo BrP_157.12a
hataṃ hi yasyāḥ parisevanena BrP_157.12b
yāṃ gautamo devavaraṃ prapūjya BrP_157.12c
śivaṃ śaraṇyaṃ sajaṭām avāpa BrP_157.12d
seyaṃ janitrī sakalepsitānām BrP_157.13a
amaṅgalānām api saṃnihantrī BrP_157.13b
jagatpavitrīkaraṇaikadakṣā BrP_157.13c
dṛṣṭādya sākṣāt saritāṃ savitrī BrP_157.13d
kāyena vācā manasā sadaināṃ BrP_157.14a
vrajāmi gaṅgāṃ śaraṇaṃ śaraṇyām BrP_157.14b
{brahmovāca: }
etat samākarṇya vaco nṛpasya BrP_157.15a
tatrāplavan harayaḥ sarva eva BrP_157.15b
pūjāṃ cakrur vidhivat te pṛthak ca BrP_157.15c
puṣpair anekaiḥ sarvalokopahāraiḥ BrP_157.15d
saṃpūjya śarvaṃ nṛpatir yathāvat BrP_157.16a
stutvā vākyaiḥ sarvabhāvopayuktaiḥ BrP_157.16b
te vānarā muditāḥ sarva eva BrP_157.16c
nṛtyaṃ ca gītaṃ ca tathaiva cakruḥ BrP_157.16d
sukhoṣitas tāṃ rajanīṃ mahātmā BrP_157.17a
priyānuyuktaḥ saṃvṛtaḥ premavadbhiḥ BrP_157.17b
duḥkhaṃ jahau sarvam amitrasaṃbhavaṃ BrP_157.17c
kiṃ nāpyate gautamīsevanena BrP_157.17d
savismayaḥ paśyati bhṛtyavargaṃ BrP_157.18a
godāvarīṃ stauti ca saṃprahṛṣṭaḥ BrP_157.18b
saṃmānayan bhṛtyagaṇaṃ samagram BrP_157.18c
avāpa rāmaḥ kamapi pramodam BrP_157.18d
punaḥ prabhāte vimale tu sūrye BrP_157.18e
vibhīṣaṇo dāśarathiṃ babhāṣe BrP_157.18f
{vibhīṣaṇa uvāca: }
nādyāpi tṛptās tu bhavāma tīrthe BrP_157.19a
kaṃcic ca kālaṃ nivasāma cātra BrP_157.19b
vatsyāma cātraiva parāś catasro BrP_157.19c
rātrīr atho yāma vṛtās tv ayodhyām BrP_157.19d
{brahmovāca: }
tasyātha vākyaṃ harayo 'numenire BrP_157.20a
tathaiva rātrīr aparāś catasraḥ BrP_157.20b
saṃpūjya devaṃ sakaleśvaraṃ taṃ BrP_157.20c
bhrātṛpriyaṃ tīrtham atho jagāma BrP_157.20d
siddheśvaraṃ nāma jagatprasiddhaṃ BrP_157.21a
yasya prabhāvāt prabalo daśāsyaḥ BrP_157.21b
evaṃ tu pañcāham athoṣire te BrP_157.21c
svaṃ svaṃ pratiṣṭhāpitaliṅgam arcya BrP_157.21d
śuśrūṣaṇaṃ tatra karoti vāyoḥ BrP_157.22a
suto 'nugāmī hanumān nṛpasya BrP_157.22b
gacchan nṛpendro hanumantam āha BrP_157.22c
liṅgāni sarvāṇi visarjayasva BrP_157.22d
matsthāpitāny uttamamantravidbhis BrP_157.23a
tathetaraiḥ śaṃkarakiṃkaraiś ca BrP_157.23b
nodvāsya pūjāṃ paraśaṃkareṇa BrP_157.23c
bāhyaṃ samāyojyam aho bhavasya BrP_157.23d
tiṣṭhanti susthās tadanādareṇa BrP_157.24a
te khaḍgapattrādiṣu saṃbhavanti BrP_157.24b
ye 'śraddadhānāḥ śivaliṅgapūjāṃ BrP_157.24c
vidhāya kṛtyaṃ na samācaranti BrP_157.24d
yathocitaṃ te yamakiṃkarair hi BrP_157.25a
pacyanta evākhiladurgatīṣu BrP_157.25b
rāmājñayā vāyusuto jagāma BrP_157.25c
dorbhyāṃ na cotpāṭayituṃ śaśāka BrP_157.25d
tataḥ svapucchena grahītukāmaḥ BrP_157.26a
saṃveṣṭya liṅgaṃ tu visṛṣṭakāmaḥ BrP_157.26b
naivāśakat tan mahad adbhutaṃ syāt BrP_157.26c
kapīśvarāṇāṃ nṛpates tathaiva BrP_157.26d
kaś cālayel labdhamahānubhāvaṃ BrP_157.27a
maheśaliṅgaṃ puruṣo manasvī BrP_157.27b
tan niścalaṃ prekṣya mahānubhāvo BrP_157.27c
nṛpapravīraḥ sahasā jagāma BrP_157.27d
viprān athāmantrya vidhāya pūjāṃ BrP_157.28a
pradakṣiṇīkṛtya ca rāmacandraḥ BrP_157.28b
śuddhātiśuddhena hṛdākhilais tair BrP_157.28c
liṅgāni sarvāṇi nanāma rāmaḥ BrP_157.28d
kiṣkindhavāsipravarair aśeṣaiḥ BrP_157.29a
saṃsevitaṃ tīrtham ato babhūva BrP_157.29b
atrāplavād eva mahānti pāpāny BrP_157.29c
api kṣayaṃ yānti na saṃśayo 'tra BrP_157.29d
punaś ca gaṅgāṃ praṇanāma bhaktyā BrP_157.30a
prasīda mātar mama gautamīti BrP_157.30b
jalpan muhur vismitacittavṛttir BrP_157.30c
vilokayan praṇaman gautamīṃ tām BrP_157.30d
tataḥ prabhṛty etad atīva puṇyaṃ BrP_157.31a
kiṣkindhatīrthaṃ vibudhā vadanti BrP_157.31b
paṭhet smared vāpi śṛṇoti bhaktyā BrP_157.31c
pāpāpahaṃ kiṃ punaḥ snānadānaiḥ BrP_157.31d
{brahmovāca: }
vyāsatīrtham iti khyātaṃ prācetasam ataḥ param /
nātaḥ parataraṃ kiṃcit pāvanaṃ sarvasiddhidam // BrP_158.1 //
daśa me mānasāḥ putrāḥ sraṣṭāro jagatām api /
antaṃ jijñāsavas te vai pṛthivyā jagmur ojasā // BrP_158.2 //
punaḥ sṛṣṭāḥ punas te 'pi yātās tān samavekṣitum /
naiva te 'pi samāyātā ye gatās te gatā gatāḥ // BrP_158.3 //
tadotpannā mahāprājñā divyā āṅgiraso mune /
vedavedāṅgatattvajñāḥ sarvaśāstraviśāradāḥ // BrP_158.4 //
te 'nujñātā aṅgirasā guruṃ natvā tapodhanāḥ /
tapase niścitāḥ sarve naiva pṛṣṭvā tu mātaram // BrP_158.5 //
sarvebhyo hy adhikā mātā gurubhyo gauraveṇa hi /
tadā nārada kopena sā śaśāpa tadātmajān // BrP_158.6 //
{mātovāca: }
mām anādṛtya ye putrāḥ pravṛttāś carituṃ tapaḥ /
sarvair api prakārais tan na teṣāṃ siddhim eṣyati // BrP_158.7 //
{brahmovāca: }
nānādeśāṃś ca cinvānās tapaḥsiddhiṃ na yānti ca /
vighnam anveti tān sarvān itaś cetaś ca dhāvataḥ // BrP_158.8 //
kvāpi tad rākṣasair vighnaṃ kvāpi tan mānuṣair abhūt /
pramadābhiḥ kvacic cāpi kvāpi taddehadoṣataḥ // BrP_158.9 //
evaṃ tu bhramamāṇās te yayuḥ sarve taponidhim /
agastyaṃ tapatāṃ śreṣṭhaṃ kumbhayoniṃ jagadgurum // BrP_158.10 //
namaskṛtvā hy āṅgirasā hy agnivaṃśasamudbhavāḥ /
dakṣiṇāśāpatiṃ śāntaṃ vinītāḥ praṣṭum udyatāḥ // BrP_158.11 //
{āṅgirasā ūcuḥ: }
bhagavan kena doṣeṇa tapo 'smākaṃ na sidhyati /
nānāvidhair apy upāyaiḥ kurvatāṃ ca punaḥ punaḥ // BrP_158.12 //
kiṃ kurmaḥ kaḥ prakāro 'tra tapasy eva bhavāma kim /
upāyaṃ brūhi viprendra jyeṣṭho 'si tapasā dhruvam // BrP_158.13 //
jñātāsi jñānināṃ brahman vaktāsi vadatāṃ varaḥ /
śānto 'si yamināṃ nityaṃ dayāvān priyakṛt tathā // BrP_158.14 //
akrodhanaś ca na dveṣṭā tasmād brūhi vivakṣitam /
sāhaṃkārā dayāhīnā gurusevāvivarjitāḥ /
asatyavādinaḥ krūrā na te tattvaṃ vijānate // BrP_158.15 //
{brahmovāca: }
agastyaḥ prāha tān sarvān kṣaṇaṃ dhyātvā śanaiḥ śanaiḥ //* BrP_158.16 //
{agastya uvāca: }
śāntātmāno bhavanto vai sraṣṭāro brahmaṇā kṛtāḥ /
na paryāptaṃ tapaś cābhūt smaradhvaṃ smayakāraṇam // BrP_158.17 //
brahmaṇā nirmitāḥ pūrvaṃ ye gatāḥ sukham edhate /
ye gatāḥ punar anveṣṭuṃ te ca tv āṅgiraso 'bhavan // BrP_158.18 //
te yūyaṃ ca punaḥ kāle yātā yātāḥ śanaiḥ śanaiḥ /
prajāpater apy adhikā bhavitāro na saṃśayaḥ // BrP_158.19 //
ito yāntu tapas taptuṃ gaṅgāṃ trailokyapāvanīm /
nopāyo 'nyo 'sti saṃsāre vinā gaṅgāṃ śivapriyām // BrP_158.20 //
tatrāśrame puṇyadeśe jñānadaṃ pūjayiṣyatha /
sa cchedayiṣyaty akhilaṃ saṃśayaṃ vo mahāmatiḥ /
na siddhiḥ kvāpi keṣāṃcid vinā sadguruṇā yataḥ // BrP_158.21 //
{brahmovāca: }
te tam ūcur munivaraṃ jñānadaḥ ko 'bhidhīyate /
brahmā viṣṇur maheśo vā ādityo vāpi candramāḥ // BrP_158.22 //
agniś ca varuṇaḥ kaḥ syāj jñānado munisattama /
agastyaḥ punar apy āha jñānadaḥ śrūyatām ayam // BrP_158.23 //
yā āpaḥ so 'gnir ity ukto yo 'gniḥ sūryaḥ sa ucyate /
yaś ca sūryaḥ sa vai viṣṇur yaś ca viṣṇuḥ sa bhāskaraḥ // BrP_158.24 //
yaś ca brahmā sa vai rudro yo rudraḥ sarvam eva tat /
yasya sarvaṃ tu taj jñānaṃ jñānadaḥ so 'tra kīrtyate // BrP_158.25 //
deśikaprerakavyākhyā- kṛdupādhyāyadehadāḥ /
guravaḥ santi bahavas teṣāṃ jñānaprado mahān // BrP_158.26 //
tad eva jñānam atroktaṃ yena bhedo vihanyate /
eka evādvayaḥ śaṃbhur indramitrāgnināmabhiḥ /
vadanti bahudhā viprā bhrāntopakṛtihetave // BrP_158.27 //
{brahmovāca: }
etac chrutvā muner vākyaṃ gāthā gāyanta eva te /
jagmuḥ pañcottarāṃ gaṅgāṃ pañca jagmuś ca dakṣiṇām // BrP_158.28 //
agastyenoditān devān pūjayanto yathāvidhi /
āsaneṣu viśeṣeṇa hy āsīnās tattvacintakāḥ // BrP_158.29 //
teṣāṃ sarve suragaṇāḥ prītimanto 'bhavan mune /
sraṣṭṛtvaṃ tu yugādau yat kalpitaṃ viśvayoninā // BrP_158.30 //
adharmāṇāṃ nivṛttyarthaṃ vedānāṃ sthāpanāya ca /
lokānām upakārārthaṃ dharmakāmārthasiddhaye // BrP_158.31 //
purāṇasmṛtivedārtha- dharmaśāstrārthaniścaye /
sraṣṭṛtvaṃ jagatām iṣṭaṃ tādṛgrūpā bhaviṣyatha // BrP_158.32 //
prajāpatitvaṃ teṣāṃ vai bhaviṣyati śanaiḥ kramāt /
yadā hy adharmo bhavitā vedānāṃ ca parābhavaḥ // BrP_158.33 //
vedānāṃ vyasanaṃ tebhyo bhāvivyāsās tatas tu te /
yadā yadā tu dharmasya glānir vedasya dṛśyate // BrP_158.34 //
tadā tadā tu te vyāsā bhaviṣyanty upakāriṇaḥ /
teṣāṃ yat tapasaḥ sthānaṃ gaṅgāyās tīram uttamam // BrP_158.35 //
tatra tatra śivo viṣṇur aham āditya eva ca /
agnir āpaḥ sarvam iti tatra saṃnihitaṃ sadā // BrP_158.36 //
naitebhyaḥ pāvanaṃ kiṃcin naitebhyas tv adhikaṃ kvacit /
tattadākāratāṃ prāptaṃ paraṃ brahmaiva kevalam // BrP_158.37 //
sarvātmakaḥ śivo vyāpī sarvabhāvasvarūpadhṛk /
viśeṣatas tatra tīrthe sarvaprāṇyanukampayā // BrP_158.38 //
sarvair devair anuvṛtas tadanugrahakārakaḥ /
dharmavyāsās tu te jñeyā vedavyāsās tathaiva ca // BrP_158.39 //
teṣāṃ tīrthaṃ tena nāmnā vyapadiṣṭaṃ jagattraye /
pāpapaṅkakṣālanāmbho mohadhvāntamadāpaham /
sarvasiddhipradaṃ puṃsāṃ vyāsatīrtham anuttamam // BrP_158.40 //
{brahmovāca: }
vañjarāsaṃgamaṃ nāma tīrthaṃ trailokyaviśrutam /
ṛṣibhiḥ sevitaṃ nityaṃ siddhai rājarṣibhis tathā // BrP_159.1 //
dāsatvam agamat pūrvaṃ nāgānāṃ garuḍaḥ khagaḥ /
mātṛdāsyāt tadā duḥkha- parisaṃtaptamānasaḥ /
kadācic cintayām āsa rahaḥ sthitvā viniśvasan // BrP_159.2 //
{garuḍa uvāca: }
ta eva dhanyā loke 'smin kṛtapuṇyās ta eva hi /
nānyasevā kṛtā yais tu na yeṣāṃ vyasanāgamaḥ // BrP_159.3 //
sukhaṃ tiṣṭhanti gāyanti svapanti ca hasanti ca /
svadehaprabhavo dhanyā dhig dhig anyavaśe sthitān // BrP_159.4 //
{brahmovāca: }
iti cintāsamāviṣṭo jananīm etya duḥkhitaḥ /
paryapṛcchad ameyātmā vainateyo 'tha mātaram // BrP_159.5 //
{garuḍa uvāca: }
kasyāparādhān mātas tvaṃ pitur vā mama vānyataḥ /
dāsītvam āptā vada tat- kāraṇaṃ mama pṛcchataḥ // BrP_159.6 //
{brahmovāca: }
sābravīt putram ātmīyam aruṇasyānujaṃ priyam //* BrP_159.7 //
{vinatovāca: }
naiva kasyāparādho 'sti svāparādho mayoditaḥ /
yasyā vākyaṃ viparyeti sā dāsī syān mayoditam // BrP_159.8 //
kadrūś cāpi tathaivāhaṃ sā mayā saṃyutā yayau /
kadrvā mamābhavad vādaś chadmanāhaṃ tayā jitā // BrP_159.9 //
vidhir hi balavāṃs tāta kāṃ kāṃ ceṣṭāṃ na ceṣṭate /
evaṃ dāsītvam agamaṃ kadrvāḥ kaśyapanandana /
yadā dāsī tu jātāhaṃ dāso 'bhūs tvaṃ dvijanmaja // BrP_159.10 //
{brahmovāca: }
tūṣṇīṃ tadā babhūvāsau garuḍo 'tīva duḥkhitaḥ /
na kiṃcid ūce jananīṃ cintayan bhavitavyatām // BrP_159.11 //
kadrūḥ kadācit sā prāha putrāṇāṃ hitam icchatī /
ātmano bhūtim icchantī vinatāṃ khagamātaram // BrP_159.12 //
{kadrūr uvāca: }
putraḥ sūryaṃ namaskartuṃ tava yāty anivāritaḥ /
aho lokatraye 'py asmin dhanyāsi bata dāsy api // BrP_159.13 //
{brahmovāca: }
svaduḥkhaṃ gūhamānā sā kadrūṃ prāha suvismitā //* BrP_159.14 //
{vinatovāca: }
tava putrās tu kim iti raviṃ draṣṭuṃ na yānti ca //* BrP_159.15 //
{kadrūr uvāca: }
putrān madīyān subhage naya nāgālayaṃ prati /
samudrasya samīpe tu tad āste śītalaṃ saraḥ // BrP_159.16 //
{brahmovāca: }
suparṇas tv avahan nāgān kadrūṃ ca vinatā tathā /
tataḥ provāca muditā vainateyasya mātaram // BrP_159.17 //
surāṇāṃ netu nilayaṃ garuḍo matsutān iti /
punaḥ prāha sarpamātā garuḍaṃ vinayānvitam // BrP_159.18 //
{sarpamātovāca: }
putrā me draṣṭum icchanti haṃsaṃ trijagatāṃ gurum /
namaskṛtvā tataḥ sūryam eṣyanti nilayaṃ mama /
haṇḍe tvaṃ naya putrān me sūryamaṇḍalam anvaham // BrP_159.19 //
{brahmovāca: }
sā vepamānā vinatā dīnā kadrūm abhāṣata //* BrP_159.20 //
{vinatovāca: }
nāhaṃ kṣamā sarpamātaḥ putro me neṣyate sutān /
dṛṣṭvā dinakaraṃ devaṃ punar eva prayāntu te // BrP_159.21 //
{brahmovāca: }
vinatā svasutaṃ prāha vihagānām adhīśvaram /
namaskartum athecchanti nāgāḥ svāmitvam āgatāḥ // BrP_159.22 //
bhāsvantam ity uvāceyaṃ māṃ sarpajananī haṭhāt /
tathety uktvā sa garuḍo mām ārohantu pannagāḥ // BrP_159.23 //
tadārūḍhaṃ sarpasainyaṃ garuḍaṃ vihagādhipam /
śanaiḥ śanair upagamad yatra devo divākaraḥ /
te dahyamānās tīkṣṇena bhānutāpena vivyathuḥ // BrP_159.24 //
{sarpā ūcuḥ: }
nivartasva mahāprājña pataṃgāya namo namaḥ /
alaṃ sūryasya sadanaṃ dagdhāḥ sūryasya tejasā /
yāmas tvayā vā garuḍa vihāya tvām athāpi vā // BrP_159.25 //
{brahmovāca: }
evaṃ nāgair ucyamāna ādityaṃ darśayāmi vaḥ /
ity uktvā gaganaṃ śīghraṃ jagāmādityasaṃmukhaḥ // BrP_159.26 //
dagdhabhogā nipetus te dvīpaṃ taṃ vīraṇaṃ prati /
bahavaḥ śatasāhasrāḥ pīḍitā dagdhavigrahāḥ // BrP_159.27 //
putrāṇām ārtasaṃnādaṃ patitānāṃ mahītale /
āśvāsituṃ samāyātā tān sā kadrūḥ suvihvalā // BrP_159.28 //
uvāca vinatāṃ kadrūs tava putro 'tiduṣkṛtam /
kṛtavān atidurmedhā yeṣāṃ śāntir na vidyate // BrP_159.29 //
nānyathā kartum āyāti svāmivākyaṃ phaṇīśvaraḥ /
sa kāśyapo bṛhattejā yady atra syād anāmayam // BrP_159.30 //
bhavec caivaṃ kathaṃ śāntiḥ putrāṇāṃ mama bhāmini /
kadrvās tad vacanaṃ śrutvā vinatā hy atibhītavat // BrP_159.31 //
putram āha mahātmānaṃ garuḍaṃ vihagādhipam //* BrP_159.32 //
{vinatovāca: }
nedaṃ yuktataraṃ putra bhūṣaṇaṃ vinayena hi /
vartituṃ yuktam ity uktaṃ vaiparītyaṃ na yujyate // BrP_159.33 //
nāmitreṣv api kartavyaṃ sadbhir jihmaṃ kadācana /
śrotriye cāntyaje vāpi samaṃ candraḥ prakāśate // BrP_159.34 //
kurvanty aniṣṭaṃ kapaṭais ta eva mama putraka /
prasahya kartuṃ ye sākṣād aśaktāḥ puruṣādhamāḥ // BrP_159.35 //
{brahmovāca: }
vinatā ca tataḥ prāha kadrūṃ tāṃ sarpamātaram //* BrP_159.36 //
{vinatovāca: }
kiṃ kṛtvā śāntir abhyeti putrāṇāṃ te karomi tat /
jarayā tu gṛhītās te vada śāntiṃ karomi tat // BrP_159.37 //
{brahmovāca: }
kadrūr apy āha vinatāṃ rasātalagataṃ payaḥ /
tenābhiṣecitānāṃ me putrāṇāṃ śāntir eṣyati // BrP_159.38 //
kadrvās tad vacanaṃ śrutvā rasātalagataṃ payaḥ /
kṣaṇenaiva samānīya nāgāṃs tān abhyaṣecayat /
tataḥ provāca garuḍo maghavānaṃ śatakratum // BrP_159.39 //
{garuḍa uvāca: }
meghāś cāpy atra varṣantu trailokyasyopakāriṇaḥ //* BrP_159.40 //
{brahmovāca: }
tathā vavarṣa parjanyo nāgānām abhavac chivam /
rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ payaḥ // BrP_159.41 //
jarāśokavināśārtham ānītaṃ garuḍena yat /
yatrābhiṣecitā nāgās tan nāgālayam ucyate // BrP_159.42 //
garuḍena yato vāri ānītaṃ tad rasātalāt /
tad gāṅgaṃ vāri sarveṣāṃ sarvapāpapraṇāśanam // BrP_159.43 //
jarāyā vāraṇaṃ yasmān nāgānām abhavac chivam /
rasātalabhavaṃ gāṅgaṃ nāgasaṃjīvanaṃ yataḥ // BrP_159.44 //
jarāśokavināśārthaṃ gaṅgāyā dakṣiṇe taṭe /
sākṣād amṛtasaṃvāhā vañjarā sābhavan nadī // BrP_159.45 //
jarādāridryasaṃtāpa- hāriṇī kleśavāriṇī /
rasātalabhavā gaṅgā martyalokabhavā tu yā // BrP_159.46 //
tayoś ca saṃgamo yaḥ syāt kiṃ punas tatra varṇyate /
yasyānusmaraṇād eva nāśaṃ yānty aghasaṃcayāḥ // BrP_159.47 //
tatra ca snānadānānāṃ phalaṃ ko vaktum īśvaraḥ /
sapādaṃ tatra tīrthānāṃ lakṣam āhur manīṣiṇaḥ // BrP_159.48 //
sarvasaṃpattidātṝṇāṃ sarvapāpaughahāriṇām /
vañjarāsaṃgamasamaṃ tīrthaṃ kvāpi na vidyate /
yadanusmaraṇenāpi vipadyante vipattayaḥ // BrP_159.49 //
{brahmovāca: }
devāgamaṃ nāma tīrthaṃ sarvakāmapradaṃ śivam /
bhuktimuktipradaṃ nṝṇāṃ pitṝṇāṃ tṛptikārakam // BrP_160.1 //
tatra vṛttaṃ samākhyāsye tava yatnena nārada /
devānām asurāṇāṃ ca spardhābhūd dhanahetave // BrP_160.2 //
svargaḥ surāṇām abhavad asurāṇām ilābhavat /
karmabhūmim avaṣṭabhya asurāḥ sarvato 'bhavan // BrP_160.3 //
devānāṃ yajñabhāgāṃś ca dātṝn ghnanty asurās tataḥ /
tataḥ suragaṇāḥ sarve yajñabhāgair vinā kṛtāḥ // BrP_160.4 //
vyathitā mām upājagmuḥ kiṃ kṛtyam iti cābruvan /
mayā coktāḥ suragaṇā yuddhe jitvāsurān balāt // BrP_160.5 //
bhuvaṃ prāpsyatha karmāṇi havīṃṣi ca yaśāṃsi ca /
tathety uktvā gatā devā bhūmiṃ te samarārthinaḥ // BrP_160.6 //
daityāś ca dānavāś caiva rākṣasā baladarpitāḥ /
ekībhūtvā yayus te 'pi jayino yuddhakāṅkṣiṇaḥ // BrP_160.7 //
ahir vṛtro balis tvāṣṭrir namuciḥ śambaro mayaḥ /
ete cānye ca bahavo yoddhāro baladarpitāḥ // BrP_160.8 //
agnir indro 'tha varuṇas tvaṣṭā pūṣā tathāśvinau /
maruto lokapālāś ca nānāyuddhaviśāradāḥ // BrP_160.9 //
te dānavāḥ sarva eva yāmyāṃ vai diśi saṃgare /
akurvanta mahāyatnaṃ dakṣiṇārṇavasaṃsthitāḥ // BrP_160.10 //
trikūṭaḥ parvataśreṣṭho rākṣasānāṃ purābhavat /
tadvanena yayuḥ sarve taiḥ sārdhaṃ dakṣiṇārṇavam // BrP_160.11 //
sarveṣāṃ melanaṃ yatra parvato malayas tu saḥ /
malayasyāpi deśo 'sau devārīṇām abhūt tadā // BrP_160.12 //
devānāṃ gautamītīre tatra saṃnihitaḥ śivaḥ /
iti teṣāṃ samāyogo devānām abhavat kila // BrP_160.13 //
devāḥ svaratham ārūḍhās tatra tatra samāgaman /
gautamyāḥ saridambāyāḥ puline vimalāśayāḥ // BrP_160.14 //
prasannābhīṣṭadā yā syāt pitṝṇām akhilasya tu /
tato devagaṇāḥ sarve stutvā devaṃ maheśvaram /
abhayaṃ cintayām āsus te sarve 'tha parasparam // BrP_160.15 //
{devā ūcuḥ: }
atrāpy upāyaḥ ko 'smākaṃ nirjitānāṃ parair haṭhāt /
ekam evātra naḥ śreyo vijayo vāthavā mṛtiḥ /
sapatnair abhibhūtānāṃ jīvitaṃ dhiṅ manasvinām // BrP_160.16 //
{brahmovāca: }
etasminn antare putra vāg uvācāśarīriṇī //* BrP_160.17 //
{ākāśavāg uvāca: }
kleśenālaṃ suragaṇā gautamīm āśu gacchata /
bhaktyā hariharau tatra samārādhayateśvarau // BrP_160.18 //
godāvaryās tayoś caiva prasādāt kiṃ tu duṣkaram //* BrP_160.19 //
{brahmovāca: }
prasannābhyāṃ harīśābhyāṃ devā jayam abhīpsitam /
avāpya sarvato jagmuḥ pālayanto divaukasaḥ // BrP_160.20 //
yatra devāgamo jātas tat tīrthaṃ tena viśrutam /
devāgamaṃ praśaṃsanti munayas tattvadarśinaḥ // BrP_160.21 //
tatrāśītisahasrāṇi śivaliṅgāni nārada /
devāgamaḥ parvato 'sau priya ity api kathyate /
tataḥ prabhṛti tat tīrthaṃ devapriyam ato viduḥ // BrP_160.22 //
{brahmovāca: }
kuśatarpaṇam ākhyātaṃ praṇītāsaṃgamaṃ tathā /
tīrthaṃ sarveṣu lokeṣu bhuktimuktipradāyakam // BrP_161.1 //
tasya svarūpaṃ vakṣyāmi śṛṇu pāpaharaṃ śubham /
vindhyasya dakṣiṇe pārśve sahyo nāma mahāgiriḥ // BrP_161.2 //
yadaṅghribhyo 'bhavan nadyo godābhīmarathīmukhāḥ /
yatrābhavat tad virajam ekavīrā ca yatra sā // BrP_161.3 //
na tasya mahimā kaiścid api śakyo 'nuvarṇitum /
tasmin girau puṇyadeśe śṛṇu nārada yatnataḥ // BrP_161.4 //
guhyād guhyataraṃ vakṣye sākṣād vedoditaṃ śubham /
yan na jānanti munayo devāś ca pitaro 'surāḥ // BrP_161.5 //
tad ahaṃ prītaye vakṣye śravaṇāt sarvakāmadam /
paraḥ sa puruṣo jñeyo hy avyakto 'kṣara eva tu // BrP_161.6 //
aparaś ca kṣaras tasmāt prakṛtyanvita eva ca /
nirākārāt sāvayavaḥ puruṣaḥ samajāyata // BrP_161.7 //
tasmād āpaḥ samudbhūtā adbhyaś ca puruṣas tathā /
tābhyām abjaṃ samudbhūtaṃ tatrāham abhavaṃ mune // BrP_161.8 //
pṛthivī vāyur ākāśa āpo jyotis tathaiva ca /
ete mattaḥ pūrvatarā ekadaivābhavan mune // BrP_161.9 //
etān eva prapaśyāmi nānyat sthāvarajaṅgamam /
naiva vedās tadā cāsan nāhaṃ draṣṭāsmi kiṃcana // BrP_161.10 //
yasmād ahaṃ samudbhūto na paśyeyaṃ tam apy atha /
tūṣṇīṃ sthite mayi tadā aśrauṣaṃ vācam uttamām // BrP_161.11 //
{ākāśavāg uvāca: }
brahman kuru jagatsṛṣṭiṃ sthāvarasya carasya ca //* BrP_161.12 //
{brahmovāca: }
tato 'ham abravaṃ vācaṃ paruṣāṃ tatra nārada /
kathaṃ srakṣye kva vā srakṣye kena srakṣya idaṃ jagat // BrP_161.13 //
saiva vāg abravīd daivī prakṛtir yābhidhīyate /
viṣṇunā preritā mātā jagadīśā jaganmayī // BrP_161.14 //
{ākāśavāg uvāca: }
yajñaṃ kuru tataḥ śaktis te bhavitrī na saṃśayaḥ /
yajño vai viṣṇur ity eṣā śrutir brahman sanātanī // BrP_161.15 //
kiṃ yajvanām asādhyaṃ syād iha loke paratra ca //* BrP_161.16 //
{brahmovāca: }
punas tām abravaṃ devīṃ kva vā keneti tad vada /
yajñaḥ kāryo mahābhāge tataḥ sovāca māṃ prati // BrP_161.17 //
{ākāśavāg uvāca: }
oṃkārabhūtā yā devī mātṛkalpā jaganmayī /
karmabhūmau yajasveha yajñeśaṃ yajñapūruṣam // BrP_161.18 //
sa eva sādhanaṃ te syāt tena taṃ yaja suvrata /
yajñaḥ svāhā svadhā mantrā brāhmaṇā havirādikam // BrP_161.19 //
harir evākhilaṃ tena sarvaṃ viṣṇor avāpyate //* BrP_161.20 //
{brahmovāca: }
punas tām abravaṃ devīṃ karmabhūḥ kva vidhīyate /
tadā nārada naivāsīd bhāgīrathy atha narmadā // BrP_161.21 //
yamunā naiva tāpī sā sarasvaty atha gautamī /
samudro vā nadaḥ kaścin na saraḥ sarito 'malāḥ /
sā śaktiḥ punar apy evaṃ mām uvāca punaḥ punaḥ // BrP_161.22 //
{daivī vāg uvāca: }
sumeror dakṣiṇe pārśve tathā himavato gireḥ /
dakṣiṇe cāpi vindhyasya sahyāc caivātha dakṣiṇe /
sarvasya sarvakāle tu karmabhūmiḥ śubhodayā // BrP_161.23 //
{brahmovāca: }
tat tu vākyam atho śrutvā tyaktvā meruṃ mahāgirim /
taṃ pradeśam athāgatya sthātavyaṃ kvety acintayam /
tato mām abravīt saiva viṣṇor vāṇy aśarīriṇī // BrP_161.24 //
{ākāśavāg uvāca: }
ito gaccha itas tiṣṭha tathopaviśa cātra hi /
saṃkalpaṃ kuru yajñasya sa te yajñaḥ samāpyate // BrP_161.25 //
kṛte caivātha saṃkalpe yajñārthe surasattama /
yad vadanty akhilā vedā vidhe tat tat samācara // BrP_161.26 //
{brahmovāca: }
itihāsapurāṇāni yad anyac chabdagocaram /
svato mukhe mama prāyād abhūc ca smṛtigocaram // BrP_161.27 //
vedārthaś ca mayā sarvo jñāto 'sau tatkṣaṇena ca /
tataḥ puruṣasūktaṃ tad asmaraṃ lokaviśrutam // BrP_161.28 //
yajñopakaraṇaṃ sarvaṃ tad uktaṃ ca tv akalpayam /
taduktena prakāreṇa yajñapātrāṇy akalpayam // BrP_161.29 //
ahaṃ sthitvā yatra deśe śucir bhūtvā yatātmavān /
dīkṣito vipradeśo 'sau mannāmnā tu prakīrtitaḥ // BrP_161.30 //
maddevayajanaṃ puṇyaṃ nāmnā brahmagiriḥ smṛtaḥ /
caturaśītiparyantaṃ yojanāni mahāmune // BrP_161.31 //
maddevayajanaṃ puṇyaṃ pūrvato brahmaṇo gireḥ /
tatra madhye vedikā syād gārhapatyo 'sya dakṣiṇe // BrP_161.32 //
tatra cāhavanīyasya evam agnīṃs tv akalpayam /
vinā patnyā na sidhyeta yajñaḥ śrutinidarśanāt // BrP_161.33 //
śarīram ātmano 'haṃ vai dvedhā cākaravaṃ mune /
pūrvārdhena tataḥ patnī mamābhūd yajñasiddhaye // BrP_161.34 //
uttareṇa tv ahaṃ tadvad ardho jāyā iti śruteḥ /
kālaṃ vasantam utkṛṣṭam ājyarūpeṇa nārada // BrP_161.35 //
akalpayaṃ tathā cedhmaṃ grīṣmaṃ cāpi śarad dhaviḥ /
ṛtuṃ ca prāvṛṣaṃ putra tadā barhir akalpayam // BrP_161.36 //
chandāṃsi sapta vai tatra tadā paridhayo 'bhavan /
kalākāṣṭhānimeṣā hi samitpātrakuśāḥ smṛtāḥ // BrP_161.37 //
yo 'nādiś ca tv anantaś ca svayaṃ kālo 'bhavat tadā /
yūparūpeṇa devarṣe yoktraṃ ca paśubandhanam // BrP_161.38 //
sattvāditriguṇāḥ pāśā naiva tatrābhavat paśuḥ /
tato 'ham abravaṃ vācaṃ vaiṣṇavīm aśarīriṇīm // BrP_161.39 //
vinaiva paśunā nāyaṃ yajñaḥ parisamāpyate /
tato mām avadad devī saiva nityāśarīriṇī // BrP_161.40 //
{ākāśavāg uvāca: }
pauruṣeṇātha sūktena stuhi taṃ puruṣaṃ param //* BrP_161.41 //
{brahmovāca: }
tathety uktvā stūyamāne devadeve janārdane /
mama cotpādake bhaktyā sūktena puruṣasya hi // BrP_161.42 //
sā ca mām abravīd devī brahman māṃ tvaṃ paśuṃ kuru /
tadā vijñāya puruṣaṃ janakaṃ mama cāvyayam // BrP_161.43 //
kālayūpasya pārśve taṃ guṇapāśair niveśitam /
barhisthitam ahaṃ praukṣaṃ puruṣaṃ jātam agrataḥ // BrP_161.44 //
etasminn antare tatra tasmāt sarvam abhūd idam /
brāhmaṇās tu mukhāt tasya 'bhavan bāhvoś ca kṣatriyāḥ // BrP_161.45 //
mukhād indras tathāgniś ca śvasanaḥ prāṇato 'bhavat /
diśaḥ śrotrāt tathā śīrṣṇaḥ sarvaḥ svargo 'bhavat tadā // BrP_161.46 //
manasaś candramā jātaḥ sūryo 'bhūc cakṣuṣas tathā /
antarikṣaṃ tathā nābher ūrubhyāṃ viśa eva ca // BrP_161.47 //
padbhyāṃ śūdraś ca saṃjātas tathā bhūmir ajāyata /
ṛṣayo romakūpebhya oṣadhyaḥ keśato 'bhavan // BrP_161.48 //
grāmyāraṇyāś ca paśavo nakhebhyaḥ sarvato 'bhavan /
kṛmikīṭapataṃgādi pāyūpasthād ajāyata // BrP_161.49 //
sthāvaraṃ jaṅgamaṃ kiṃcid dṛśyādṛśyaṃ ca kiṃcana /
tasmāt sarvam abhūd devā mattaś cāpy abhavan punaḥ /
etasminn antare saiva viṣṇor vāg abravīc ca mām // BrP_161.50 //
{ākāśavāg uvāca: }
sarvaṃ saṃpūrṇam abhavat sṛṣṭir jātā tathepsitā /
idānīṃ juhudhi hy agnau pātrāṇi ca samāni ca // BrP_161.51 //
visarjaya tathā yūpaṃ praṇītāṃ ca kuśāṃs tathā /
ṛtvigrūpaṃ yajñarūpam uddeśyaṃ dhyeyam eva ca // BrP_161.52 //
sruvaṃ ca puruṣaṃ pāśān sarvaṃ brahman visarjaya //* BrP_161.53 //
{brahmovāca: }
tadvākyasamakālaṃ tu kramaśo yajñayoniṣu /
gārhapatye dakṣiṇāgnau tathā caiva mahāmune // BrP_161.54 //
pūrvasminn api caivāgnau kramaśo juhvatas tadā /
tatra tatra jagadyonim anusaṃdhāya pūruṣam // BrP_161.55 //
mantrapūtaṃ śuciḥ samyag yajñadevo jaganmayaḥ /
lokanātho viśvakartā kuṇḍānāṃ tatra saṃnidhau // BrP_161.56 //
śuklarūpadharo viṣṇur bhaved āhavanīyake /
śyāmo viṣṇur dakṣiṇāgneḥ pīto gṛhapateḥ kaveḥ // BrP_161.57 //
sarvakālaṃ teṣu viṣṇur ato deśeṣu saṃsthitaḥ /
na tena rahitaṃ kiṃcid viṣṇunā viśvayoninā // BrP_161.58 //
praṇītāyāḥ praṇayanaṃ mantraiś cākaravaṃ tataḥ /
praṇītodakam apy etat praṇīteti nadī śubhā // BrP_161.59 //
vyasarjayaṃ praṇītāṃ tāṃ mārjayitvā kuśair atha /
mārjane kriyamāṇe tu praṇītodakabindavaḥ // BrP_161.60 //
patitās tatra tīrthāni jātāni guṇavanti ca /
saṃjātā muniśārdūla snānāt kratuphalapradā // BrP_161.61 //
yālaṃkṛtā sarvakālaṃ devadevena śārṅgiṇā /
sopānapaṅktiḥ sarveṣāṃ vaikuṇṭhārohaṇāya sā // BrP_161.62 //
saṃmārjitāḥ kuśā yatra patitā bhūtale śubhe /
kuśatarpaṇam ākhyātaṃ bahupuṇyaphalapradam // BrP_161.63 //
kuśaiś ca tarpitāḥ sarve kuśatarpaṇam ucyate /
paścāc ca saṃgatā tatra gautamī kāraṇāntarāt // BrP_161.64 //
praṇītāyāṃ mahābuddhe praṇītāsaṃgamo 'bhavat /
kuśatarpaṇadeśe tu tat tīrthaṃ kuśatarpaṇam // BrP_161.65 //
tatraiva kalpito yūpo mayā vindhyasya cottare /
visṛṣṭo lokapūjyo 'sau viṣṇor āsīt samāśrayaḥ // BrP_161.66 //
akṣayaś cābhavac chrīmān akṣayo 'sau vaṭo 'bhavat /
nityaś ca kālarūpo 'sau smaraṇāt kratupuṇyadaḥ // BrP_161.67 //
maddevayajanaṃ cedaṃ daṇḍakāraṇyam ucyate /
saṃpūrṇe tu kratau viṣṇur mayā bhaktyā prasāditaḥ // BrP_161.68 //
yo virāḍ ucyate vede yasmān mūrtam ajāyata /
yasmāc ca mama cotpattir yasyedaṃ vikṛtaṃ jagat // BrP_161.69 //
tam ahaṃ devadeveśam abhivandya vyasarjayam /
yojanāni caturviṃśan maddevayajanaṃ śubham // BrP_161.70 //
tasmād adyāpi kuṇḍāni santi ca trīṇi nārada /
yajñeśvarasvarūpāṇi viṣṇor vai cakrapāṇinaḥ // BrP_161.71 //
tataḥ prabhṛti cākhyātaṃ maddevayajanaṃ ca tat /
tatrasthaḥ kṛmikīṭādiḥ so 'py ante muktibhājanam // BrP_161.72 //
dharmabījaṃ muktibījaṃ daṇḍakāraṇyam ucyate /
viśeṣād gautamīśliṣṭo deśaḥ puṇyatamo 'bhavat // BrP_161.73 //
praṇītāsaṃgame cāpi kuśatarpaṇa eva vā /
snānadānādi yaḥ kuryāt sa gacchet paramaṃ padam // BrP_161.74 //
smaraṇaṃ paṭhanaṃ vāpi śravaṇaṃ cāpi bhaktitaḥ /
sarvakāmapradaṃ puṃsāṃ bhuktimuktipradaṃ viduḥ // BrP_161.75 //
ubhayos tīrayos tatra tīrthāny āhur manīṣiṇaḥ /
ṣaḍaśītisahasrāṇi teṣu puṇyaṃ puroditam // BrP_161.76 //
vārāṇasyā api mune kuśatarpaṇam uttamam /
nānena sadṛśaṃ tīrthaṃ vidyate sacarācare // BrP_161.77 //
brahmahatyādipāpānāṃ smaraṇād api nāśanam /
tīrtham etan mune proktaṃ svargadvāraṃ mahītale // BrP_161.78 //
{brahmovāca: }
manyutīrtham iti khyātaṃ sarvapāpapraṇāśanam /
sarvakāmapradaṃ nṝṇāṃ smaraṇād aghanāśanam // BrP_162.1 //
tasya prabhāvaṃ vakṣyāmi śṛṇuṣvāvahito mune /
devānāṃ dānavānāṃ ca saṃgaro 'bhūn mithaḥ purā // BrP_162.2 //
tatrājayan naiva surā dānavā jayino 'bhavan /
parāṅmukhāḥ suragaṇāḥ saṃgarād gatacetasaḥ // BrP_162.3 //
mām abhyetya samūcus te dehi no 'bhayakāraṇam /
tān ahaṃ pratyavocaṃ vai gaṅgāṃ gacchata sarvaśaḥ // BrP_162.4 //
tatra vai gautamītīre stutvā devaṃ maheśvaram /
anapāyanirāyāsa- sahajānandasundaram // BrP_162.5 //
lapsyate sarvavibudhā jayahetur maheśvarāt /
tathety uktvā suragaṇāḥ stuvanti sma maheśvaram // BrP_162.6 //
tapo 'tapyanta kecid vai nanṛtuś ca tathāpare /
asnāpayaṃś ca kecic ca 'pūjayaṃś ca tathāpare // BrP_162.7 //
tataḥ prasanno bhagavāñ śūlapāṇir maheśvaraḥ /
devān athābravīt tuṣṭo vriyatāṃ yad abhīpsitam // BrP_162.8 //
devā ūcuḥ surapatiṃ vijayāya dadasva naḥ /
puruṣaṃ paramaślāghyaṃ raṇeṣu purataḥ sthitam // BrP_162.9 //
yadbāhubalam āśritya bhavāmaḥ sukhino vayam /
tathety uvāca bhagavān devān prati maheśvaraḥ // BrP_162.10 //
ātmanas tejasā kaścin nirmitaḥ parameṣṭhinā /
manyunāmānam atyugraṃ devasainyapurogamam // BrP_162.11 //
taṃ natvā tridaśāḥ sarve śivaṃ natvā svam ālayam /
manyunā saha cābhyetya punar yuddhāya tasthire // BrP_162.12 //
yuddhe sthitvā tu danujair daiteyaiś ca mahābalaiḥ /
vibudhā jātasaṃnaddhā manyum ūcuḥ puraḥ sthitāḥ // BrP_162.13 //
{devā ūcuḥ: }
sāmarthyaṃ tava paśyāmaḥ paścād yotsyāmahe paraiḥ /
tasmād darśaya cātmānaṃ manyo 'smākaṃ yuyutsatām // BrP_162.14 //
{brahmovāca: }
tad devavacanaṃ śrutvā manyur āha smayann iva //* BrP_162.15 //
{manyur uvāca: }
janitā mama deveśaḥ sarvajñaḥ sarvadṛk prabhuḥ /
yaḥ sarvaṃ vetti sarveṣāṃ dhāmanāma manaḥsthitam // BrP_162.16 //
naiva kaścic ca taṃ vetti yaḥ sarvaṃ vetti sarvadā /
amūrtaṃ mūrtam apy etad vetti kartā jaganmayaḥ // BrP_162.17 //
paro 'sau bhagavān sākṣāt tathā divy antarikṣagaḥ /
kas tasya rūpaṃ yo veda kasya kartā jaganmayaḥ // BrP_162.18 //
evaṃvidhād ahaṃ jāto māṃ kathaṃ vettum arhatha /
athavā draṣṭukāmā vai bhavanto mānupaśyata // BrP_162.19 //
{brahmovāca: }
ity uktvā darśayām āsa manyū rūpaṃ svakaṃ mahat /
tārtīyacakṣuṣodbhūtaṃ bhavasya parameṣṭhinaḥ // BrP_162.20 //
tejasā saṃbhṛtaṃ rūpaṃ yataḥ sarvaṃ tad ucyate /
pauruṣaṃ puruṣeṣv eva ahaṃkāraś ca jantuṣu // BrP_162.21 //
krodhaḥ sarvasya yo bhīma upasaṃhārakṛd bhavet /
taṃ śaṃkarapratinidhiṃ jvalantaṃ nijatejasā // BrP_162.22 //
sarvāyudhadharaṃ dṛṣṭvā praṇemuḥ sarvadevatāḥ /
vitresur daityadanujāḥ kṛtāñjalipuṭāḥ surāḥ // BrP_162.23 //
bhūtvā manyum athocus te tvaṃ senānīḥ prabho bhava /
tvayā dattam idaṃ rājyaṃ manyo bhokṣyāmahe vayam // BrP_162.24 //
tasmāt sarveṣu kāryeṣu jetā tvaṃ jayavardhanaḥ /
tvam indras tvaṃ ca varuṇo lokapālās tvam eva ca // BrP_162.25 //
asmāsu sarvadeveṣu praviśa tvaṃ jayāya vai /
manyuḥ provāca tān sarvān vinā matto na kiṃcana // BrP_162.26 //
sarveṣv antaḥ praviṣṭo 'haṃ na māṃ jānāti kaścana /
sa eva bhagavān manyus tato jātaḥ pṛthak pṛthak // BrP_162.27 //
sa eva rudrarūpī syād rudro manyuḥ śivo 'bhavat /
sthāvaraṃ jaṅgamaṃ caiva sarvaṃ vyāptaṃ hi manyunā // BrP_162.28 //
tam avāpya surāḥ sarve jayam āpuś ca saṃgare /
jayo manyuś ca śauryaṃ ca īśatejaḥsamudbhavam // BrP_162.29 //
manyunā jayam āpyātha kṛtvā daityaiś ca saṃgamam /
yathāgataṃ yayuḥ sarve manyunā parirakṣitāḥ // BrP_162.30 //
yatra vai gautamītīre śivam ārādhya te surāḥ /
manyum āpur jayaṃ caiva manyutīrthaṃ tad ucyate // BrP_162.31 //
utpattiṃ ca tathā manyor yo naraḥ prayataḥ smaret /
vijayo jāyate tasya na kaiścit paribhūyate // BrP_162.32 //
na manyutīrthasadṛśaṃ pāvanaṃ hi mahāmune /
yatra sākṣān manyurūpī sarvadā śaṃkaraḥ sthitaḥ /
tatra snānaṃ ca dānaṃ ca smaraṇaṃ sarvakāmadam // BrP_162.33 //
{brahmovāca: }
sārasvataṃ nāma tīrthaṃ sarvakāmapradaṃ śubham /
bhuktimuktipradaṃ nṝṇāṃ sarvapāpapraṇāśanam // BrP_163.1 //
sarvarogapraśamanaṃ sarvasiddhipradāyakam /
tatremaṃ śṛṇu vṛttāntaṃ vistareṇātha nārada // BrP_163.2 //
puṣpotkaṭāt pūrvabhāge parvato lokaviśrutaḥ /
śubhro nāma giriśreṣṭho gautamyā dakṣiṇe taṭe // BrP_163.3 //
śākalya iti vikhyāto muniḥ paramanaiṣṭhikaḥ /
tasmiñ śubhre puṇyagirau tapas tepe hy anuttamam // BrP_163.4 //
tapasyantaṃ dvijaśreṣṭhaṃ gautamītīram āśritam /
sarve bhūtagaṇā nityaṃ praṇamanti stuvanti tam // BrP_163.5 //
agniśuśrūṣaṇaparaṃ vedādhyayanatatparam /
ṛṣigandharvasumanaḥ- sevite tatra parvate // BrP_163.6 //
tasmin girau mahāpuṇye devadvijabhayaṃkaraḥ /
yajñadveṣī brahmahantā paraśur nāma rākṣasaḥ // BrP_163.7 //
kāmarūpī vicarati nānārūpadharo vane /
kṣaṇaṃ ca brahmarūpeṇa kadācid vyāghrarūpadhṛk // BrP_163.8 //
kadācid devarūpeṇa kadācit paśurūpadhṛk /
kadācit pramadārūpaḥ kadācin mṛgarūpataḥ // BrP_163.9 //
kadācid bālarūpeṇa evaṃ carati pāpakṛt /
yatrāste brāhmaṇo vidvāñ śākalyo munisattamaḥ // BrP_163.10 //
tam āyāti mahāpāpī paraśū rākṣasādhamaḥ /
śuciṣmantaṃ dvijaśreṣṭhaṃ paraśur nityam eva ca // BrP_163.11 //
netuṃ hantuṃ pravṛtto 'pi na śaśāka sa pāpakṛt /
sa kadācid dvijaśreṣṭho devān abhyarcya yatnataḥ // BrP_163.12 //
bhoktukāmaḥ kilāyātas tatrāyāt paraśur mune /
brahmarūpadharo bhūtvā śithilaḥ palito 'balī /
kanyām ādāya kāṃcic ca śākalyaṃ vākyam abravīt // BrP_163.13 //
{paraśur uvāca: }
bhojanasyārthinaṃ viddhi māṃ ca kanyām imāṃ dvija /
ātithyakāle saṃprāptaṃ kṛtakṛtyo 'si mānada // BrP_163.14 //
ta eva dhanyā loke 'smin yeṣām atithayo gṛhāt /
pūrṇābhilāṣā niryānti jīvanto 'pi mṛtāḥ pare // BrP_163.15 //
bhojane tūpaviṣṭe tu ātmārthaṃ kalpitaṃ tu yat /
atithibhyas tu yo dadyād dattā tena vasuṃdharā // BrP_163.16 //
{brahmovāca: }
etac chrutvā tu śākalyo dadāmīty evam abravīt /
āsane copaveśyāthā- jñānāt taṃ paraśuṃ dvijam // BrP_163.17 //
yathānyāyaṃ pūjayitvā śākalyo bhojanaṃ dadau /
āpośanaṃ kare kṛtvā paraśur vākyam abravīt // BrP_163.18 //
{paraśur uvāca: }
dūrād abhyāgataṃ śrāntam anugacchanti devatāḥ /
tasmiṃs tṛpte tu tṛptāḥ syur atṛpte tu viparyayaḥ // BrP_163.19 //
atithiś cāpavādī ca dvāv etau viśvabāndhavau /
apavādī haret pāpam atithiḥ svargasaṃkramaḥ // BrP_163.20 //
abhyāgataṃ pathi śrāntaṃ sāvajñaṃ yo 'bhivīkṣate /
tatkṣaṇād eva naśyanti tasya dharmayaśaḥśriyaḥ // BrP_163.21 //
tasmād abhyāgataḥ śrānto yāce 'haṃ tvāṃ dvijottama /
dāsyase yadi me kāmaṃ tad bhokṣye 'haṃ na cānyathā // BrP_163.22 //
{brahmovāca: }
dattam ity eva śākalyo bhuṅkṣvety evāha rākṣasam /
tataḥ provāca paraśur ahaṃ rākṣasasattamaḥ // BrP_163.23 //
nāhaṃ dvijas tava ripur na vṛddhaḥ palitaḥ kṛśaḥ /
bahūni me vyatītāni varṣāṇi tvāṃ prapaśyataḥ // BrP_163.24 //
śuṣyanti mama gātrāṇi grīṣme svalpodakaṃ yathā /
tasmān neṣye sānugaṃ tvāṃ bhakṣayiṣye dvijottama // BrP_163.25 //
{brahmovāca: }
śrutvā paraśuvākyaṃ tac chākalyo vākyam abravīt //* BrP_163.26 //
{śākalya uvāca: }
ye mahākulasaṃbhūtā vijñātasakalāgamāḥ /
tat pratiśrutam abhyeti na jātv atra viparyayam // BrP_163.27 //
yathocitaṃ kuru sakhe tathāpi śṛṇu me vacaḥ /
nihantum apy udyateṣu vaktavyaṃ hitam uttamaiḥ // BrP_163.28 //
brāhmaṇo 'haṃ vajratanuḥ sarvato rakṣako hariḥ /
pādau rakṣatu me viṣṇuḥ śiro devo janārdanaḥ // BrP_163.29 //
bāhū rakṣatu vārāhaḥ pṛṣṭhaṃ rakṣatu kūrmarāṭ /
hṛdayaṃ rakṣatāt kṛṣṇo hy aṅgulī rakṣatān mṛgaḥ // BrP_163.30 //
mukhaṃ rakṣatu vāgīśo netre rakṣatu pakṣigaḥ /
śrotraṃ rakṣatu vitteśaḥ sarvato rakṣatād bhavaḥ /
nānāpatsv ekaśaraṇaṃ devo nārāyaṇaḥ svayam // BrP_163.31 //
{brahmovāca: }
evam uktvā tu śākalyo naya vā bhakṣa vā sukham /
māṃ rākṣasendra paraśo tvam idānīm atandritaḥ // BrP_163.32 //
rākṣasas tasya vacanād bhakṣaṇāya samudyataḥ /
nāsty eva hṛdaye nūnaṃ pāpināṃ karuṇākaṇaḥ // BrP_163.33 //
daṃṣṭrākarālavadano gatvā tasyāntikaṃ tadā /
brāhmaṇaṃ taṃ nirīkṣyaivaṃ paraśur vākyam abravīt // BrP_163.34 //
{paraśur uvāca: }
śaṅkhacakragadāpāṇiṃ tvāṃ paśye 'haṃ dvijottama /
sahasrapādaśirasaṃ sahasrākṣakaraṃ vibhum // BrP_163.35 //
sarvabhūtaikanilayaṃ chandorūpaṃ jaganmayam /
tvām adya vipra paśyāmi nāsti te pūrvakaṃ vapuḥ // BrP_163.36 //
tasmāt prasādaye vipra tvam eva śaraṇaṃ bhava /
jñānaṃ dehi mahābuddhe tīrthaṃ brūhy aghaniṣkṛtim // BrP_163.37 //
mahatāṃ darśanaṃ brahmañ jāyate nahi niṣphalam /
dveṣād ajñānato vāpi prasaṅgād vā pramādataḥ // BrP_163.38 //
ayasaḥ sparśasaṃsparśo rukmatvāyaiva jāyate //* BrP_163.39 //
{brahmovāca: }
etad vākyaṃ samākarṇya rākṣasena samīritam /
śākalyaḥ kṛpayā prāha varadā sā sarasvatī // BrP_163.40 //
tavācirād daityapate tataḥ stuhi janārdanam /
manorathaphalaprāptau nānyan nārāyaṇastuteḥ // BrP_163.41 //
kiṃcid apy asti loke 'smin kāraṇaṃ śṛṇu rākṣasa /
prasannā tava sā devī madvākyāc ca bhaviṣyati // BrP_163.42 //
{brahmovāca: }
tathety uktvā sa paraśur gaṅgāṃ trailokyapāvanīm /
snātvā śucir yatamanā gaṅgām abhimukhaḥ sthitaḥ // BrP_163.43 //
tatrāpaśyad divyarūpāṃ divyagandhānulepanām /
sarasvatīṃ jagaddhātrīṃ śākalyavacane sthitām // BrP_163.44 //
jagajjāḍyaharāṃ viśva- jananīṃ bhuvaneśvarīm /
tām uvāca vinītātmā paraśur gatakalmaṣaḥ // BrP_163.45 //
{paraśur uvāca: }
guruḥ śākalya ity āha mākāntaṃ stuhi vidhvajam /
tava prasādāt sā śaktir yathā me syāt tathā kuru // BrP_163.46 //
{brahmovāca: }
tathāstv iti ca sā prāha paraśuṃ śrīsarasvatī /
sarasvatyāḥ prasādena paraśus taṃ janārdanam // BrP_163.47 //
tuṣṭāva vividhair vākyais tatas tuṣṭo 'bhavad dhariḥ /
varaṃ prādād rākṣasāya kṛpāsindhur janārdanaḥ // BrP_163.48 //
{janārdana uvāca: }
yad yan manogataṃ rakṣas tat tat sarvaṃ bhaviṣyati //* BrP_163.49 //
{brahmovāca: }
śākalyasya prasādena gautamyāś ca prasādataḥ /
sarasvatyāḥ prasādena narasiṃhaprasādataḥ // BrP_163.50 //
pāpiṣṭho 'pi tadā rakṣaḥ paraśur divam eyivān /
sarvatīrthāṅghripadmasya prasādāc chārṅgadhanvanaḥ // BrP_163.51 //
tataḥ prabhṛti tat tīrthaṃ sārasvatam iti śrutam /
tatra snānena dānena viṣṇuloke mahīyate // BrP_163.52 //
vāgjavaiṣṇavaśākalya- paraśuprabhavāṇi hi /
bahūny abhūvaṃs tīrthāni tasmin vai śvetaparvate // BrP_163.53 //
{brahmovāca: }
ciccikātīrtham ity uktaṃ sarvarogavināśanam /
sarvacintāpraharaṇaṃ sarvaśāntikaraṃ nṛṇām // BrP_164.1 //
tasya svarūpaṃ vakṣyāmi śubhre tasmin nagottame /
gaṅgāyā uttare pāre yatra devo gadādharaḥ // BrP_164.2 //
ciccikaḥ pakṣirāṭ tatra bheruṇḍo yo 'bhidhīyate /
sadā vasati tatraiva māṃsāśī śvetaparvate // BrP_164.3 //
nānāpuṣpaphalākīrṇaiḥ sarvartukusumair nagaiḥ /
sevite dvijamukhyaiś ca gautamyā copaśobhite // BrP_164.4 //
siddhacāraṇagandharva- kiṃnarāmarasaṃkule /
tatsamīpe nagaḥ kaścid dvipadāṃ ca catuṣpadām // BrP_164.5 //
rogārtikṣuttṛṣācintā- maraṇānāṃ na bhājanam /
evaṃ guṇānvite śaile nānāmunigaṇāvṛte // BrP_164.6 //
pūrvadeśādhipaḥ kaścit pavamāna iti śrutaḥ /
kṣatradharmarataḥ śrīmān devabrāhmaṇapālakaḥ // BrP_164.7 //
balena mahatā yuktaḥ sapurodhā vanaṃ yayau /
reme strībhir manojñābhir nṛtyavāditrajaiḥ sukhaiḥ // BrP_164.8 //
sa ca evaṃ dhanuṣpāṇir mṛgayāśīlibhir vṛtaḥ /
evaṃ bhraman kadācit sa śrānto drumam upāgataḥ // BrP_164.9 //
gautamītīrasaṃbhūtaṃ nānāpakṣigaṇair vṛtam /
āśramāṇāṃ gṛhapatiṃ dharmajñam iva sevitam // BrP_164.10 //
tam āśritya nagaśreṣṭhaṃ pavamāno nṛpottamaḥ /
sa viśrānto janavṛta īkṣāṃ cakre nagottamam // BrP_164.11 //
tatrāpaśyad dvijaṃ sthūlaṃ dvimukhaṃ śobhanākṛtim /
cintāviṣṭaṃ tathā śrāntaṃ tam apṛcchan nṛpottamaḥ // BrP_164.12 //
{rājovāca: }
ko bhavān dvimukhaḥ pakṣī cintāvān iva lakṣyase /
naivātra kaścid duḥkhārtaḥ kasmāt tvaṃ duḥkham āgataḥ // BrP_164.13 //
{brahmovāca: }
tataḥ provāca nṛpatiṃ pavamānaṃ śanaiḥ śanaiḥ /
samāśvastamanāḥ pakṣī cicciko niḥśvasan muhuḥ // BrP_164.14 //
{ciccika uvāca: }
matto bhayaṃ na cānyeṣāṃ mama vānyopapāditam /
nānāpuṣpaphalākīrṇaṃ munibhiḥ parisevitam // BrP_164.15 //
paśyeyaṃ śūnyam evādriṃ tataḥ śocāmi mām aham /
na labhāmi sukhaṃ kiṃcin na tṛpyāmi kadācana /
nidrāṃ prāpnomi na kvāpi na viśrāntiṃ na nirvṛtim // BrP_164.16 //
{brahmovāca: }
dvimukhasya dvijasyoktaṃ śrutvā rājātivismitaḥ //* BrP_164.17 //
{rājovāca: }
ko bhavān kiṃ kṛtaṃ pāpaṃ kasmāc chūnyaś ca parvataḥ /
ekenāsyena tṛpyanti prāṇino 'tra nagottame // BrP_164.18 //
kim utāsyadvayena tvaṃ na tṛptim upayāsyasi /
kiṃ vā te duṣkṛtaṃ prāptam iha janmany atho purā // BrP_164.19 //
tat sarvaṃ śaṃsa me satyaṃ trāsye tvāṃ mahato bhayāt //* BrP_164.20 //
{brahmovāca: }
rājānaṃ taṃ dvijaḥ prāha niḥśvasann atha ciccikaḥ //* BrP_164.21 //
{ciccika uvāca: }
vakṣye 'haṃ tvāṃ pūrvavṛttaṃ pavamāna śṛṇuṣva tat /
ahaṃ dvijātipravaro vedavedāṅgapāragaḥ // BrP_164.22 //
kulīno viditaprājñaḥ kāryahantā kalipriyaḥ /
vade puras tathā pṛṣṭhe anyad anyac ca jantuṣu // BrP_164.23 //
paravṛddhyā sadā duḥkhī māyayā viśvavañcakaḥ /
kṛtaghnaḥ satyarahitaḥ paranindāvicakṣaṇaḥ // BrP_164.24 //
mitrasvāmigurudrohī dambhācāro 'tinirghṛṇaḥ /
manasā karmaṇā vācā tāpayāmi janān bahūn // BrP_164.25 //
ayam eva vinodo me sadā yat parahiṃsanam /
yugmabhedaṃ gaṇocchedaṃ maryādābhedanaṃ sadā // BrP_164.26 //
karomi nirvicāro 'haṃ vidvatsevāparāṅmukhaḥ /
na mayā sadṛśaḥ kaścit pātakī bhavanatraye // BrP_164.27 //
tenāhaṃ dvimukho jātas tāpanād duḥkhabhāgy aham /
tasmād duḥkhena saṃtaptaḥ śūnyo 'yaṃ parvato mama // BrP_164.28 //
anyac ca śṛṇu bhūpāla vākyaṃ dharmārthasaṃhitam /
brahmahatyāsamaṃ pāpaṃ tad vinā tad avāpyate // BrP_164.29 //
kṣatriyaḥ saṃgaraṃ gatvā athavānyatra saṃgarāt /
palāyantaṃ nyastaśastraṃ viśvastaṃ ca parāṅmukham // BrP_164.30 //
avijñātaṃ copaviṣṭaṃ bibhemīti ca vādinam /
taṃ yadi kṣatriyo hanyāt sa tu syād brahmaghātakaḥ // BrP_164.31 //
adhītaṃ vismarati yas tvaṃ karoti tathottamam /
anādaraṃ ca guruṣu tam āhur brahmaghātakam // BrP_164.32 //
pratyakṣe ca priyaṃ vakti parokṣe paruṣāṇi ca /
anyad dhṛdi vacasy anyat karoty anyat sadaiva yaḥ // BrP_164.33 //
gurūṇāṃ śapathaṃ kartā dveṣṭā brāhmaṇanindakaḥ /
mithyā vinītaḥ pāpātmā sa tu syād brahmaghātakaḥ // BrP_164.34 //
devaṃ vedam athādhyātmaṃ dharmabrāhmaṇasaṃgatim /
etān nindati yo dveṣāt sa tu syād brahmaghātakaḥ // BrP_164.35 //
evaṃ bhūto 'py ahaṃ rājan dambhārthaṃ lajjayā tathā /
sadvṛtta iva varte 'haṃ tasmād rājan dvijo 'bhavam // BrP_164.36 //
evaṃ bhūto 'pi satkarma kiṃcit kartāsmi kutracit /
tenāhaṃ karmaṇā rājan svataḥ smartā purā kṛtam // BrP_164.37 //
{brahmovāca: }
tac ciccikavacaḥ śrutvā pavamānaḥ suvismitaḥ /
karmaṇā kena te muktir ity āha nṛpatir dvijam // BrP_164.38 //
iti tasya vacaḥ śrutvā nṛpatiṃ prāha pakṣirāṭ //* BrP_164.39 //
{ciccika uvāca: }
asminn eva nagaśreṣṭhe gautamyā uttare taṭe /
gadādharaṃ nāma tīrthaṃ tatra māṃ naya suvrata // BrP_164.40 //
tad dhi tīrthaṃ puṇyatamaṃ sarvapāpapraṇāśanam /
sarvakāmapradaṃ ceti mahadbhir munibhiḥ śrutam // BrP_164.41 //
na gautamyās tathā viṣṇor aparaṃ kleśanāśanam /
sarvabhāvena tat tīrthaṃ paśyeyam iti me matiḥ // BrP_164.42 //
matkṛtena prayatnena naitac chakyaṃ kadācana /
katham ākāṅkṣitaprāptir bhaved duṣkṛtakarmaṇām // BrP_164.43 //
saprayatno 'py ahaṃ vīra na paśye tat suduṣkaram /
tasmāt tava prasādāc ca paśyeyaṃ hi gadādharam // BrP_164.44 //
avijñāpitaduḥkhajñaṃ karuṇāvaruṇālayam /
yasmin dṛṣṭe bhavakleśā na dṛśyante punar naraiḥ // BrP_164.45 //
dṛṣṭvaiva taṃ divaṃ yāsye prasādāt tava suvrata //* BrP_164.46 //
{brahmovāca: }
evam uktaḥ sa nṛpatiś ciccikena dvijanmanā /
darśayām āsa taṃ devaṃ tāṃ ca gaṅgāṃ dvijanmane // BrP_164.47 //
tataḥ sa ciccikaḥ snātvā gaṅgāṃ trailokyapāvanīm //* BrP_164.48 //
{ciccika uvāca: }
gaṅge gautami yāvat tvāṃ trijagatpāvanīṃ naraḥ /
na paśyaty ucyate tāvad ihāmutrāpi pātakī // BrP_164.49 //
tasmāt sarvāgasam api mām uddhara saridvare /
saṃsāre dehinām anyā na gatiḥ kāpi kutracit /
tvāṃ vinā viṣṇucaraṇa- saroruhasamudbhave // BrP_164.50 //
{brahmovāca: }
iti śraddhāviśuddhātmā gaṅgaikaśaraṇo dvijaḥ /
snānaṃ cakre smarann antar gaṅge trāyasva mām iti // BrP_164.51 //
gadādharaṃ tato natvā paśyatsu nagavāsiṣu /
pavamānābhyanujñātas tadaiva divam ākramat // BrP_164.52 //
pavamānaḥ svanagaraṃ prayayau sānugas tataḥ /
tataḥ prabhṛti tat tīrthaṃ pāvamānaṃ saciccikam // BrP_164.53 //
gadādharaṃ koṭitīrtham iti vedavido viduḥ /
koṭikoṭiguṇaṃ karma kṛtaṃ tatra bhaven nṛṇām // BrP_164.54 //
{brahmovāca: }
bhadratīrtham iti proktaṃ sarvāniṣṭanivāraṇam /
sarvapāpapraśamanaṃ mahāśāntipradāyakam // BrP_165.1 //
ādityasya priyā bhāryā uṣā tvāṣṭrī pativratā /
chāyāpi bhāryā savitus tasyāḥ putraḥ śanaiścaraḥ // BrP_165.2 //
tasya svasā viṣṭir iti bhīṣaṇā pāparūpiṇī /
tāṃ kanyāṃ savitā kasmai dadāmīti matiṃ dadhe // BrP_165.3 //
yasmai yasmai dātukāmaḥ sūryo lokaguruḥ prabhuḥ /
tac chrutvā bhīṣaṇā ceti kiṃ kurmo bhāryayānayā /
evaṃ tu vartamāne sā pitaraṃ prāha duḥkhitā // BrP_165.4 //
{viṣṭir uvāca: }
bālām eva pitā yas tu dadyāt kanyāṃ surūpiṇe /
sa kṛtārtho bhavel loke na ced duṣkṛtavān pitā // BrP_165.6 //
caturthād vatsarād ūrdhvaṃ yāvan na daśamātyayaḥ /
tāvad vivāhaḥ kanyāyāḥ pitrā kāryaḥ prayatnataḥ // BrP_165.7 //
śrīmate viduṣe yūne kulīnāya yaśasvine /
udārāya sanāthāya kanyā deyā varāya vai // BrP_165.8 //
etac ced anyathā kuryāt pitā sa nirayī sadā /
dharmasya sādhanaṃ kanyā viduṣām api bhāskara // BrP_165.9 //
narakasyeva mūrkhāṇāṃ kāmopahatacetasām /
ekataḥ pṛthivī kṛtsnā saśailavanakānanā // BrP_165.10 //
svalaṃkṛtopādhihīnā sukanyā caikataḥ smṛtā /
vikrīṇīte yaś ca kanyām aśvaṃ vā gāṃ tilān api // BrP_165.11 //
na tasya rauravādibhyaḥ kadācin niṣkṛtir bhavet /
vivāhātikramaḥ kāryo na kanyāyāḥ kadācana // BrP_165.12 //
tasmin kṛte yat pituḥ syāt pāpaṃ tat kena kathyate /
yāval lajjāṃ na jānāti yāvat krīḍati pāṃśubhiḥ // BrP_165.13 //
tāvat kanyā pradātavyā no cet pitror adhogatiḥ /
pituḥ svarūpaṃ putraḥ syād yaḥ pitā putra eva saḥ // BrP_165.14 //
ātmanaḥ sukhitāṃ loke ko na kuryāt karoti ca /
yat kanyāyāṃ pitā kuryād dānaṃ pūjanam īkṣaṇam // BrP_165.15 //
yat kṛtaṃ tat kṛtaṃ vidyāt tāsu dattaṃ tad akṣayam /
yad dattaṃ tāsu kanyāsu tad ānantyāya kalpate // BrP_165.16 //
putreṣu caiva pautreṣu ko na kuryāt sukhaṃ rave /
karoti yaḥ kanyakānāṃ sa saṃpadbhājanaṃ bhavet // BrP_165.17 //
{brahmovāca: }
evaṃ tāṃ vādinīṃ kanyāṃ viṣṭiṃ provāca bhāskaraḥ //* BrP_165.18 //
{sūrya uvāca: }
kiṃ karomi na gṛhṇāti tvāṃ kaścid bhīṣaṇākṛtim /
kulaṃ rūpaṃ vayo vittaṃ vidyāṃ vṛttaṃ suśīlatām // BrP_165.19 //
mithaḥ paśyanti saṃbandhe vivāhe strīṣu puṃsu ca /
asmāsu sarvam apy asti vinā tava guṇaiḥ śubhe /
kiṃ karomi kva dāsyāmi vṛthā māṃ dhik karoṣi kim // BrP_165.20 //
{brahmovāca: }
evam uktvā punas tāṃ ca viṣṭiṃ provāca bhāskaraḥ //* BrP_165.21 //
{sūrya uvāca: }
yasmai kasmai ca dātavyā tvaṃ vai yady anumanyase /
dīyase 'dya mayā viṣṭe anujānīhi māṃ tataḥ // BrP_165.22 //
{brahmovāca: }
pitaraṃ prāha sā viṣṭir bhartā putrā dhanaṃ sukham /
āyū rūpaṃ ca saṃprītir jāyate prāktanānugam // BrP_165.23 //
yat purā vihitaṃ karma prāṇinā sādhv asādhu vā /
phalaṃ tadanurodhena prāpyate 'pi bhavāntare // BrP_165.24 //
svadoṣa eva tat pitrā parihartavya ādarāt /
tādṛg eva phalaṃ tu syād yādṛg ācaritaṃ purā // BrP_165.25 //
tasmāt taddānasaṃbandhaṃ svavaṃśānugataṃ pitā /
karoti śeṣaṃ daivena yad bhāvyaṃ tad bhaviṣyati // BrP_165.26 //
{brahmovāca: }
tac chrutvā duhitur vākyaṃ tvaṣṭuḥ putrāya bhīṣaṇām /
viśvarūpāya tāṃ prādād viṣṭiṃ lokabhayaṃkarīm // BrP_165.27 //
viśvarūpo 'pi tadvac ca bhīṣaṇo bhīṣaṇākṛtiḥ /
evaṃ mithaḥ saṃcaratoḥ śīlarūpasamānayoḥ // BrP_165.28 //
prītiḥ kadācid vaiṣamyaṃ daṃpatyor abhavan mithaḥ /
gaṇḍo nāmābhavat putro hy atigaṇḍas tathaiva ca // BrP_165.29 //
raktākṣaḥ krodhanaś caiva vyayo durmukha eva ca /
tebhyaḥ kanīyān abhavad dharṣaṇo nāma puṇyabhāk // BrP_165.30 //
sutaḥ suśīlaḥ subhagaḥ śāntaḥ śuddhamatiḥ śuciḥ /
sa kadācid yamagṛhaṃ draṣṭuṃ mātulam abhyagāt // BrP_165.31 //
sa dadarśa bahūñ jantūn svargasthān iva duḥkhinaḥ /
sa mātulaṃ tu papraccha natvā dharmaṃ sanātanam // BrP_165.32 //
{harṣaṇa uvāca: }
ka ime sukhinas tāta pacyante narake ca ke //* BrP_165.33 //
{brahmovāca: }
evaṃ pṛṣṭo dharmarājaḥ sarvaṃ prāha yathārthavat /
tatkarmaṇāṃ gatiṃ sarvām aśeṣeṇa nyavedayat // BrP_165.34 //
{yama uvāca: }
vihitasya na kurvanti ye kadācid atikramam /
na te paśyanti nirayaṃ kadācid api mānavāḥ // BrP_165.35 //
na mānayanti ye śāstraṃ nācāraṃ na bahuśrutān /
vihitātikramaṃ kuryur ye te narakagāminaḥ // BrP_165.36 //
{brahmovāca: }
sa tu śrutvā dharmavākyaṃ harṣaṇaḥ punar abravīt //* BrP_165.37 //
{harṣaṇa uvāca: }
pitā tvāṣṭro bhīṣaṇaś ca mātā viṣṭiś ca bhīṣaṇā /
bhrātaraś ca mahātmāno yena te śāntabuddhayaḥ // BrP_165.38 //
surūpāś ca bhaviṣyanti nirdoṣā maṅgalapradāḥ /
tan me karma vadasvādya tatkartāsmi surottama // BrP_165.39 //
anyathā tān na gaccheyam ity uktaḥ prāha dharmarāṭ /
harṣaṇaṃ śuddhabuddhiṃ taṃ harṣaṇo 'si na saṃśayaḥ // BrP_165.40 //
bahavaḥ syuḥ sutāḥ kecin naiva te kulatantavaḥ /
eka eva sutaḥ kaścid yena tad dhriyate kulam // BrP_165.41 //
kulasyādhārabhūto yo yaḥ pitroḥ priyakārakaḥ /
yaḥ pūrvajān uddharati sa putras tv itaro gadaḥ // BrP_165.42 //
yasmāt tvayānurūpaṃ me proktaṃ mātāmaha priyam /
tasmāt tvaṃ gautamīṃ gaccha snātvā niyatamānasaḥ // BrP_165.43 //
stuhi viṣṇuṃ jagadyoniṃ śāntaṃ prītena cetasā /
sa tu prīto yadi bhavet sarvam iṣṭaṃ pradāsyati // BrP_165.44 //
{brahmovāca: }
iti śrutvā dharmavākyaṃ harṣaṇo gautamīṃ yayau /
śucis tuṣṭāva deveśaṃ hariṃ prīto 'bhavad dhariḥ // BrP_165.45 //
harṣaṇāya tataḥ prādāt kulabhadraṃ tatas tu saḥ /
sarvābhadrapraśamana- pūrvakaṃ bhadram astu te // BrP_165.46 //
tad bhadrā procyate viṣṭiḥ pitā bhadras tathā sutāḥ /
tataḥ prabhṛti tat tīrthaṃ bhadratīrthaṃ tad ucyate // BrP_165.47 //
sarvamaṅgaladaṃ puṃsāṃ tatra bhadrapatir hariḥ /
tattīrthasevināṃ puṃsāṃ sarvasiddhipradāyakam /
maṅgalaikanidhiḥ sākṣād devadevo janārdanaḥ // BrP_165.48 //
{brahmovāca: }
patatritīrtham ākhyātaṃ rogaghnaṃ pāpanāśanam /
tasya śravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_166.1 //
babhūvatuḥ kaśyapasya sutāv aruṇāv īśvarau /
saṃpātiś ca jaṭāyuś ca saṃbhavetāṃ tadanvaye // BrP_166.2 //
tārkṣyaprajāpateḥ putrāv aruṇo garuḍas tathā /
tadanvaye saṃbhūtaḥ ca saṃpātiḥ patagottamaḥ // BrP_166.3 //
jaṭāyur iti vikhyāto hy aparaḥ sodaro 'nujaḥ /
anyonyaspardhayā yuktāv unmattau svabalena tau // BrP_166.4 //
saṃjagmatur dinakaraṃ namaskartuṃ vihāyasi /
yāvat sūryasya sāmīpyaṃ prāptau tau vihagottamau // BrP_166.5 //
dagdhapakṣāv ubhau śrāntau patitau girimūrdhani /
bāndhavau patitau dṛṣṭvā niśceṣṭau gatacetasau // BrP_166.6 //
tāvad duḥkhābhibhūto 'sāv aruṇaḥ prāha bhāskaram /
tau dṛṣṭvā tv aruṇaḥ sūry.am prāhedaṃ patitau bhuvi /
āśvāsayaitau tigmāṃśo yāvan naitau mariṣyataḥ // BrP_166.7 //
{brahmovāca: }
tathety uktvā dinakaro jīvayām āsa tau khagau /
garuḍo 'pi tayoḥ śrutvā avasthāṃ saha viṣṇunā // BrP_166.8 //
āgatyāśvāsayām āsa sukhaṃ cakre ca nārada /
sarva eva tadā jagmur gaṅgāṃ tāpāpanuttaye // BrP_166.9 //
jaṭāyuś cāruṇaś caiva saṃpātir garuḍas tathā /
sūryo viṣṇus tat prayayau tat tīrthaṃ bahupuṇyadam // BrP_166.10 //
patatritīrtham ākhyātaṃ viṣaghnaṃ sarvakāmadam /
svayaṃ sūryas tathā viṣṇuḥ suparṇenāruṇena ca // BrP_166.11 //
āsate gautamītīre tathaiva vṛṣabhadhvajaḥ /
trayāṇām api devānāṃ sthites tat tīrtham uttamam // BrP_166.12 //
tatra snātvā śucir bhūtvā namaskuryāt surān imān /
ādhivyādhivinirmuktaḥ sa paraṃ saukhyam āpnuyāt // BrP_166.13 //
{brahmovāca: }
vipratīrtham iti khyātaṃ tathā nārāyaṇaṃ viduḥ /
tasyākhyānaṃ pravakṣyāmi śṛṇu vismayakārakam // BrP_167.1 //
antarvedyāṃ dvijaḥ kaścid brāhmaṇo vedapāragaḥ /
tasya putrā mahāprājñā guṇarūpadayānvitāḥ // BrP_167.2 //
teṣāṃ kanīyān yo bhrātā śānto guṇagaṇair vṛtaḥ /
āsandiva iti khyātaḥ sarvajñāno mahāmatiḥ // BrP_167.3 //
vivāhāya pitā tasmāai āsandivāya yatnavān /
etasminn antare rātrau suptaṃ taṃ dvijaputrakam // BrP_167.4 //
aviṣṇusmaraṇaṃ saumya- śiraskam asamāhitam /
āsandivaṃ krūrarūpā rākṣasī kāmarūpiṇī // BrP_167.5 //
tam ādāyāgamac chīghraṃ gautamyā dakṣiṇe taṭe /
śrīgirer uttare pāre bahubrāhmaṇasevitam // BrP_167.6 //
nagaraṃ dharmanilayaṃ lakṣmyā nilayam eva ca /
tatra rājā bṛhatkīrtiḥ sarvakṣatraguṇānvitaḥ // BrP_167.7 //
tasyāmitakṣemasubhikṣayuktaṃ BrP_167.8a
niśāvasāne dvijaputrayuktā BrP_167.8b
sā rākṣasī tat puram āsasāda BrP_167.8c
manojñarūpāṇi bibharti nityam BrP_167.8d
sā kāmarūpeṇa caraty aśeṣāṃ BrP_167.9a
mahīm imāṃ tena samaṃ dvijena BrP_167.9b
godāvarīdakṣiṇatīrabhāge BrP_167.9c
vṛddhākṛtis taṃ dvijam āha bhīmā BrP_167.9d
{rākṣasy uvāca: }
eṣā tu gaṅgā dvijamukhya saṃdhyā BrP_167.10a
upāsyatāṃ vipravaraiḥ sametya BrP_167.10b
yathocitaṃ vipravarās tu kāle BrP_167.10c
nopāsate yatnata eva saṃdhyām BrP_167.10d
nīcās ta evābhihitāḥ sureśair BrP_167.11a
antyāvasāyipravarās ta ete BrP_167.11b
ahaṃ janitrī tava ceti vācyaṃ BrP_167.11c
no ced idānīṃ tvam upaiṣi nāśam BrP_167.11d
madvākyakartāsi yadi dvijendra BrP_167.12a
sukhaṃ kariṣye tava yat priyaṃ ca BrP_167.12b
punaś ca deśaṃ nilayaṃ gurūṃś ca BrP_167.12c
saṃprāpayiṣye nanu satyam etat BrP_167.12d
{brahmovāca: }
sa prāha kā tvaṃ dvijapuṃgavo 'pi BrP_167.13a
sovāca taṃ rākṣasī kāmarūpā BrP_167.13b
viśvāsayantī śapathair anekais BrP_167.13c
taṃ bhrāntacittaṃ munirājaputram BrP_167.13d
kaṅkālinī nāma jagatprasiddhā BrP_167.14a
vipro 'pi tām āha niveditaṃ yat BrP_167.14b
tad eva kartāsmi na saṃśayo 'tra BrP_167.14c
yat tat priyaṃ vacmi karomi caiva BrP_167.14d
{brahmovāca: }
tad vipravacanaṃ śrutvā rākṣasī kāmarūpiṇī /
vṛddhā tathāpi cārvaṅgī divyālaṃkārabhūṣaṇā // BrP_167.15 //
dvijam ādāya sarvatra matsuto 'yaṃ guṇākaraḥ /
evaṃ vadantī sarvatra yāti vakti karoti ca // BrP_167.16 //
taṃ vipraṃ rūpasaubhāgya- vayovidyāvibhūṣitam /
tāṃ ca vṛddhāṃ guṇopetām asya māteti menire // BrP_167.17 //
tatra dvijavaraḥ kaścit svāṃ kanyāṃ bhūṣaṇānvitām /
rākṣasīṃ tāṃ puraskṛtya prādāt tasmai dvijātaye // BrP_167.18 //
sā kanyā taṃ patiṃ prāpya kṛtārthāsmīty acintayat /
sa dvijo 'pi guṇair yuktāṃ patnīṃ dṛṣṭvā suduḥkhitaḥ // BrP_167.19 //
{dvija uvāca: }
mām iyaṃ bhakṣayed eva rākṣasī pāparūpiṇī /
kiṃ karomi kva gacchāmi kasyaitat kathayāmi vā // BrP_167.20 //
mahat saṃkaṭam āpannaṃ rakṣayiṣyati ko 'tra mām /
bhāryā mameyaṃ kalyāṇī guṇarūpavayoyutā /
enām apy aśubhākasmād bhakṣayiṣyati rākṣasī // BrP_167.21 //
{brahmovāca: }
etasminn antare tatra bhāryā sā guṇaśālinī /
vṛddhāpy atidurādharṣā sā gatā kutracit tadā // BrP_167.22 //
praśrayāvanatā bhūtvā bālā cāpi pativratā /
bhartāraṃ duḥkhitaṃ jñātvā patiṃ prāha rahaḥ śanaiḥ // BrP_167.23 //
{bhāryovāca: }
kasmāt te duḥkham āpannaṃ svāmiṃs tattvaṃ vadasva me //* BrP_167.24 //
{brahmovāca: }
śanaiḥ provāca tāṃ bhāryāṃ yathāvat pūrvavistaram /
kim akathyaṃ priye mitre kulīnāyāṃ ca yoṣiti // BrP_167.25 //
bhartṛvākyaṃ niśamyedaṃ provāca vadatāṃ varā //* BrP_167.26 //
{bhāryovāca: }
anātmanaḥ sarvato 'pi bhayam asti gṛheṣv api /
kuto bhayaṃ hy ātmavatāṃ kiṃ punar gautamītaṭe // BrP_167.27 //
vasatāṃ viṣṇubhaktānāṃ viraktānāṃ vivekinām /
atra snātvā śucir bhūtvā stuhi devam anāmayam // BrP_167.28 //
{brahmovāca: }
etad ākarṇya gaṅgāyāṃ snātvā vigatakalmaṣaḥ /
tuṣṭāva gautamītīre dvijo nārāyaṇaṃ tathā // BrP_167.29 //
{dvija uvāca: }
tvam antarātmā jagato 'sya nātha BrP_167.30a
tvam eva kartāsya mukunda hartā BrP_167.30b
tvaṃ pālakaḥ pālayase na dīnam BrP_167.30c
anāthabandho narasiṃha kasmāt BrP_167.30d
śrutvaitat prārthanaṃ tasya jagacchokanivāraṇaḥ /
nārāyaṇo 'pi tāṃ pāpāṃ nijaghāna sa rākṣasīm // BrP_167.31 //
sudarśanena cakreṇa sahasrāreṇa bhāsvatā /
tasmai prādād varān iṣṭān prāpayac ca guruṃ prabhuḥ // BrP_167.32 //
tataḥ prabhṛti tat tīrthaṃ vipraṃ nārāyaṇaṃ viduḥ /
snānadānena pūjādyair yatra sidhyati vāñchitam // BrP_167.33 //
{brahmovāca: }
bhānutīrtham iti khyātaṃ tvāṣṭraṃ māheśvaraṃ tathā /
aindraṃ yāmyaṃ tathāgneyaṃ sarvapāpapraṇāśanam // BrP_168.1 //
abhiṣṭuta iti khyāto rājāsīt priyadarśanaḥ /
hayamedhena puṇyena yaṣṭum ārabdhavān surān // BrP_168.2 //
tatrartvijaḥ ṣoḍaśa syur vasiṣṭhātripurogamāḥ /
kṣatriye yajamāne tu yajñabhūmiḥ kathaṃ bhavet // BrP_168.3 //
brāhmaṇe dīkṣite rājā bhuvaṃ dāsyati yajñiyām /
bhūpatau dīkṣite dātā ko bhavet ko nu yācate // BrP_168.4 //
yācñeyam akhilāśarma- jananī pāparūpiṇī /
kenāpy ato na kāryaiva kṣatriyeṇa viśeṣataḥ // BrP_168.5 //
evaṃ mīmāṃsamāneṣu brāhmaṇeṣu parasparam /
tatra prāha mahāprājño vasiṣṭho dharmavittamaḥ // BrP_168.6 //
{vasiṣṭha uvāca: }
rājñi dīkṣāyamāṇe tu sūryo yācyo bhuvaṃ prati /
dehi me deva savitar yajanaṃ devatocitam // BrP_168.7 //
daivaṃ kṣatram asi brahman bhūtanātha namo 'stu te /
yācitaḥ savitā rājñā devānāṃ yajanaṃ śubham // BrP_168.8 //
dadāty eva tato rājan prārthayeśaṃ divākaram //* BrP_168.9 //
{brahmovāca: }
tathety uktvābhiṣṭuto 'pi devadevaṃ divākaram /
śraddhayā prārthayām āsa harīśājātmakaṃ ravim // BrP_168.10 //
{rājovāca: }
devānāṃ yajanaṃ dehi savitas te namo 'stu te //* BrP_168.11 //
{brahmovāca: }
kṣatraṃ daivaṃ yataḥ sūryo dattā bhūr bhūpates tataḥ /
savitā devadeveśo dadāmīty abhyabhāṣata // BrP_168.12 //
evaṃ karoti yo yajñaṃ tasya riṣṭir na kācana /
tathā vājimakhe sattre brāhmaṇair vedapāragaiḥ // BrP_168.13 //
prārabdhe 'bhiṣṭutā rājñā yatrāgād bhūpatiṃ raviḥ /
devānāṃ yajanaṃ dātuṃ bhānutīrthaṃ tad ucyate // BrP_168.14 //
taṃ devakratum utkṛṣṭaṃ hayamedhaṃ surair yutam /
daityāś ca danujāś caiva tathānye yajñaghātakāḥ // BrP_168.15 //
brahmaveṣadharāḥ sarve gāyantaḥ sāmagā iva /
te 'pi tatra mahāprājñāḥ prāviśann anivāritāḥ // BrP_168.16 //
camasāni ca pātrāṇi somaṃ caṣālam eva ca /
somapānaṃ havis tyāgam ṛtvijo bhūpatiṃ tathā // BrP_168.17 //
nindanti nikṣipanty anye hasanty anye tathāsurāḥ /
teṣāṃ ceṣṭāṃ na jānanti viśvarūpaṃ vinā mune // BrP_168.18 //
viśvarūpo 'pi pitaraṃ prāha daityā ime iti /
tat putravacanaṃ śrutvā tvaṣṭā prāha surān idam // BrP_168.19 //
{tvaṣṭovāca: }
gṛhītvā vāridarbhāṃś ca prokṣayadhvaṃ samantataḥ /
ye nindanti makhaṃ puṇyaṃ camasaṃ somam eva ca // BrP_168.20 //
mayā tv apahatāḥ sarva ity uktvā pariṣiñcata //* BrP_168.21 //
{brahmovāca: }
tathā cakruḥ suragaṇās tvaṣṭā cāpi tathākarot /
bhasmībhūtās tataḥ sarve kāṃdiśīkās tato 'bhavan // BrP_168.22 //
hatā mayā mahāpāpā ity uktvā vāry avākṣipat /
tataḥ kṣīṇāyuṣo daityāḥ prātiṣṭhan kupitās tataḥ // BrP_168.23 //
yatraitat prākṣipad vāri tvaṣṭā lokaprajāpatiḥ /
tvāṣṭraṃ tīrthaṃ tad ākhyātaṃ sarvapāpapraṇāśanam // BrP_168.24 //
tvaṣṭur vākyāc cyutān daityān nijaghāna yamas tadā /
kāladaṇḍena cakreṇa kālapāśena manyunā // BrP_168.25 //
yatra te nihatā daityās tat tīrthaṃ yāmyam ucyate /
yatrābhavat kratuḥ pūrṇo hutvāgnau cāmṛtaṃ bahu // BrP_168.26 //
dhārābhiḥ śaramānābhir akhaṇḍābhir mahādhvare /
yatrābhavad dhavyavāhas tṛptas tasya hy abhiṣṭutaḥ // BrP_168.27 //
agnitīrthaṃ tad ākhyātam aśvamedhaphalapradam /
indro marudbhir nṛpatiṃ prāhedaṃ vacanaṃ śubham // BrP_168.28 //
tvaṃ saṃrāḍ bhavitā rājann ubhayor api lokayoḥ /
sakhā mama priyo nityaṃ bhavitā nātra saṃśayaḥ // BrP_168.29 //
sa kṛtārtho martyaloka indratīrthe ca tarpaṇam /
kuryāt pitṝṇāṃ prītyarthaṃ yamatīrthe viśeṣataḥ // BrP_168.30 //
māheśvaraṃ tu tat tīrthaṃ pūjito 'bhiṣṭutaḥ śivaḥ /
bhaktiyuktena vipraiś ca sarvakarmaviśāradaiḥ // BrP_168.31 //
vaidikair laukikaiś caiva mantraiḥ pūjyaṃ maheśvaram /
nṛtyair gītais tathā vādyair amṛtaiḥ pañcasaṃbhavaiḥ // BrP_168.32 //
upacāraiś ca bahubhir daṇḍapātapradakṣiṇaiḥ /
dhūpair dīpaiś ca naivedyaiḥ puṣpair gandhaiḥ sugandhibhiḥ // BrP_168.33 //
pūjayām āsa deveśaṃ viṣṇuṃ śaṃbhuṃ dhiyaikayā /
tataḥ prasannau deveśau varān dadatur ojasā // BrP_168.34 //
abhiṣṭute narendrāya bhuktimuktī ubhe api /
māhātmyam asya tīrthasya tathā dadatur uttamam // BrP_168.35 //
tataḥprabhṛti tat tīrthaṃ śaivaṃ vaiṣṇavam ucyate /
tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ viduḥ // BrP_168.36 //
imāni sarvatīrthāni smared api paṭheta vā /
vimuktaḥ sarvapāpebhyaḥ śivaviṣṇupuraṃ vrajet // BrP_168.37 //
bhānutīrthe viśeṣeṇa snānaṃ sarvārthasiddhidam /
tatra tīrthe mahāpuṇyaṃ tīrthānāṃ śatam atra hi // BrP_168.38 //
{brahmovāca: }
bhillatīrtham iti khyātaṃ rogaghnaṃ pāpanāśanam /
mahādevapadāmbhoja- yugabhaktipradāyakam // BrP_169.1 //
tatrāpy evaṃvidhāṃ puṇyāṃ kathāṃ śṛṇu mahāmate /
gaṅgāyā dakṣiṇe tīre śrīgirer uttare taṭe // BrP_169.2 //
ādikeśa iti khyāta ṛṣibhiḥ paripūjitaḥ /
mahādevo liṅgarūpī sadāste sarvakāmadaḥ // BrP_169.3 //
sindhudvīpa iti khyāto muniḥ paramadhārmikaḥ /
tasya bhrātā veda iti sa cāpi paramo ṛṣiḥ // BrP_169.4 //
tam ādikeśaṃ vai devaṃ tripurāriṃ trilocanam /
nityaṃ pūjayate bhaktyā prāpte madhyaṃdine ravau // BrP_169.5 //
bhikṣāṭanāya vedo 'pi yāti grāmaṃ vicakṣaṇaḥ /
yāte tasmin dvijavare vyādhaḥ paramadhārmikaḥ // BrP_169.6 //
tasmin girivare puṇye mṛgayāṃ yāti nityaśaḥ /
aṭitvā vividhān deśān mṛgān hatvā yathāsukham // BrP_169.7 //
mukhe gṛhītvā pānīyam abhiṣekāya śūlinaḥ /
nyasya māṃsaṃ dhanuṣkoṭyāṃ śrānto vyādhaḥ śivaṃ prabhum // BrP_169.8 //
ādikeśaṃ samāgatya nyasya māṃsaṃ tato bahiḥ /
gaṅgāṃ gatvā mukhe vāri gṛhītvāgatya taṃ śivam // BrP_169.9 //
yasya kasyāpi pattrāṇi kareṇādāya bhaktitaḥ /
apareṇa ca māṃsāni naivedyārthaṃ ca tanmanāḥ // BrP_169.10 //
ādikeśaṃ samāgatya vedenārcitam ojasā /
pādenāhatya tāṃ pūjāṃ mukhānītena vāriṇā // BrP_169.11 //
snāpayitvā śivaṃ devam arcayitvā tu pattrakaiḥ /
kalpayitvā tu tan māṃsaṃ śivo me prīyatām iti // BrP_169.12 //
naiva kiṃcit sa jānāti śivabhaktiṃ vinā śubhām /
tato yāti svakaṃ sthānaṃ māṃsena tu yathāgatam // BrP_169.13 //
karoty etādṛg āgatyā- gatya pratyaham eva saḥ /
tathāpīśas tutoṣāsya vicitrā hīśvarasthitiḥ // BrP_169.14 //
yāvan nāyāty asau bhillaḥ śivas tāvan na saukhyabhāk /
bhaktānukampitāṃ śaṃbhor mānātītāṃ tu vetti kaḥ // BrP_169.15 //
saṃpūjayaty ādikeśam umayā pratyahaṃ śivam /
evaṃ bahutithe kāle yāte vedaś cukopa ha // BrP_169.16 //
pūjāṃ mantravatīṃ citrāṃ śivabhaktisamanvitām /
ko nu vidhvaṃsate pāpo mattaḥ sa vadham āpnuyāt // BrP_169.17 //
gurudevadvijasvāmi- drohī vadhyo muner api /
sarvasyāpi vadhārho 'sau śivasya drohakṛn naraḥ // BrP_169.18 //
evaṃ niścitya medhāvī vedaḥ sindhos tathānujaḥ /
kasyeyaṃ pāpaceṣṭā syāt pāpiṣṭhasya durātmanaḥ // BrP_169.19 //
puṣpair vanyabhavair divyaiḥ kandair mūlaphalaiḥ śubhaiḥ /
kṛtāṃ pūjāṃ sa vidhvasya hy anyāṃ pūjāṃ karoti yaḥ // BrP_169.20 //
māṃsena tarupattraiś ca sa ca vadhyo bhaven mama /
evaṃ saṃcintya medhāvī gopayitvā tanuṃ tadā // BrP_169.21 //
taṃ paśyeyam ahaṃ pāpaṃ pūjākartāram īśvare /
etasminn antare prāyād vyādho devaṃ yathā purā // BrP_169.22 //
nityavat pūjayantaṃ tam ādikeśas tadābravīt //* BrP_169.23 //
{ādikeśa uvāca: }
bho bho vyādha mahābuddhe śrānto 'sīti punaḥ punaḥ /
cirāya katham āyātas tvāṃ vinā tāta duḥkhitaḥ /
na vindāmi sukhaṃ kiṃcit samāśvasihi putraka // BrP_169.24 //
{brahmovāca: }
tam evaṃvādinaṃ devaṃ vedaḥ śrutvā vilokya tu /
cukopa vismayāviṣṭo na ca kiṃcid uvāca ha // BrP_169.25 //
vyādhaś ca nityavat pūjāṃ kṛtvā svabhavanaṃ yayau /
vedaś ca kupito bhūtvā āgatyeśam uvāca ha // BrP_169.26 //
{veda uvāca: }
ayaṃ vyādhaḥ pāparataḥ kriyājñānavivarjitaḥ /
prāṇihiṃsārataḥ krūro nirdayaḥ sarvajantuṣu // BrP_169.27 //
hīnajātir akiṃcijjño gurukramavivarjitaḥ /
sadānucitakārī cā- nirjitākhilagogaṇaḥ // BrP_169.28 //
tasyātmānaṃ darśitavān na māṃ kiṃcana vakṣyasi /
pūjāṃ mantravidhānena karomīśa yatavrataḥ // BrP_169.29 //
tvadekaśaraṇo nityaṃ bhāryāputravivarjitaḥ /
vyādho māṃsena duṣṭena pūjāṃ tava karoty asau // BrP_169.30 //
tasya prasanno bhagavān na mameti mahādbhutam /
śāstim asya kariṣyāmi bhillasya hy apakāriṇaḥ // BrP_169.31 //
mṛdoḥ kopi bhavet prītaḥ kopi tadvad durātmanaḥ /
tasmād ahaṃ mūrdhni śilāṃ pātayeyam asaṃśayam // BrP_169.32 //
{brahmovāca: }
ity uktavati vai vede vihasyeśo 'bravīd idam //* BrP_169.33 //
{ādikeśa uvāca: }
śvaḥ pratīkṣasva paścān me śilāṃ pātaya mūrdhani //* BrP_169.34 //
{brahmovāca: }
tathety uktvā sa vedo 'pi śilāṃ saṃtyajya bāhunā /
upasaṃhṛtya taṃ kopaṃ śvaḥ karomīty uvāca ha // BrP_169.35 //
tataḥ prātaḥ samāgatya kṛtvā snānādikarma ca /
vedo 'pi nityavat pūjāṃ kurvan paśyati mastake // BrP_169.36 //
liṅgasya savraṇāṃ bhīmāṃ dhārāṃ ca rudhiraplutām /
vedaḥ sa vismito bhūtvā kim idaṃ liṅgamūrdhani // BrP_169.37 //
mahotpāto bhavet kasya sūcayed ity acintayat /
mṛdbhiś ca gomayenāpi kuśais taṃ gāṅgavāribhiḥ // BrP_169.38 //
prakṣālayitvā tāṃ pūjāṃ kṛtavān nityavat tadā /
etasminn antare prāyād vyādho vigatakalmaṣaḥ // BrP_169.39 //
mūrdhānaṃ vraṇasaṃyuktaṃ saraktaṃ liṅgamastake /
śaṃkarasyādikeśasya dadṛśe 'ntargatas tadā // BrP_169.40 //
dṛṣṭvaiva kim idaṃ citram ity uktvā niśitaiḥ śaraiḥ /
ātmānaṃ bhedayām āsa śatadhā ca sahasradhā // BrP_169.41 //
svāmino vaikṛtaṃ dṛṣṭvā kaḥ kṣametottamāśayaḥ /
muhur nininda cātmānaṃ mayi jīvaty abhūd idam // BrP_169.42 //
kaṣṭam āpatitaṃ kīdṛg aho durvidhivaiśasāt /
tat karma tasya saṃvīkṣya mahādevo 'tivismitaḥ /
tataḥ provāca bhagavān vedaṃ vedavidāṃ varam // BrP_169.43 //
{ādikeśa uvāca: }
paśya vyādhaṃ mahābuddhe bhaktaṃ bhāvena saṃyutam /
tvaṃ tu mṛdbhiḥ kuśair vārbhir mūrdhānaṃ spṛṣṭavān asi // BrP_169.44 //
anena sahasā brahman mamātmāpi niveditaḥ /
bhaktiḥ premāthavā śaktir vicāro yatra vidyate /
tasmād asmai varān dāsye paścāt tubhyaṃ dvijottama // BrP_169.45 //
{brahmovāca: }
vareṇa cchandayām āsa vyādhaṃ devo maheśvaraḥ /
vyādhaḥ provāca deveśaṃ nirmālyaṃ tava yad bhavet // BrP_169.46 //
tad asmākaṃ bhaven nātha mannāmnā tīrtham ucyatām /
sarvakratuphalaṃ tīrthaṃ smaraṇād eva jāyatām // BrP_169.47 //
{brahmovāca: }
tathety uvāca deveśas tatas tat tīrtham uttamam /
bhillatīrthaṃ samastāgha- saṃghavicchedakāraṇam // BrP_169.48 //
śrīmahādevacaraṇa- mahābhaktividhāyakam /
abhavat snānadānādyair bhuktimuktipradāyakam /
vedasyāpi varān prādāc chivo nānāvidhān bahūn // BrP_169.49 //
{brahmovāca: }
cakṣustīrtham iti khyātaṃ rūpasaubhāgyadāyakam /
yatra yogeśvaro devo gautamyā dakṣiṇe taṭe // BrP_170.1 //
puraṃ bhauvanam ākhyātaṃ girimūrdhny abhidhīyate /
yatrāsau bhauvano rājā kṣatradharmaparāyaṇaḥ // BrP_170.2 //
tasmin puravare kaścid brāhmaṇo vṛddhakauśikaḥ /
tatputro gautama iti khyāto vedaviduttamaḥ // BrP_170.3 //
tasya mātur manodoṣād viparīto 'bhavad dvijaḥ /
sakhā tasya vaṇik kaścin maṇikuṇḍala ucyate // BrP_170.4 //
tena sakhyaṃ dvijasyāsīd viṣamaṃ dvijavaiśyayoḥ /
śrīmaddaridrayor nityaṃ parasparahitaiṣiṇoḥ // BrP_170.5 //
kadācid gautamo vaiśyaṃ vitteśaṃ maṇikuṇḍalam /
prāhedaṃ vacanaṃ prītyā rahaḥ sthitvā punaḥ punaḥ // BrP_170.6 //
{gautama uvāca: }
gacchāmo dhanam ādātuṃ parvatān udadhīn api /
yauvanaṃ tad vṛthā jñeyaṃ vinā saukhyānukūlyataḥ /
dhanaṃ vinā tat kathaṃ syād aho dhiṅ nirdhanaṃ naram // BrP_170.7 //
{brahmovāca: }
kuṇḍalo dvijam āhedaṃ matpitropārjitaṃ dhanam /
bahv asti kiṃ dhanenādya kariṣye dvijasattama /
dvijaḥ punar uvācedaṃ maṇikuṇḍalam ojasā // BrP_170.8 //
{gautama uvāca: }
dharmārthajñānakāmānāṃ ko nu tṛptaḥ praśasyate /
utkarṣaprāptir evaiṣāṃ sakhe ślāghyā śarīriṇām // BrP_170.9 //
svenaiva vyavasāyena dhanyā jīvanti jantavaḥ /
paradattārthasaṃtuṣṭāḥ kaṣṭajīvina eva te // BrP_170.10 //
sa putraḥ śasyate loke pitṛbhiś cābhinandyate /
yaḥ paitryam abhilipseta na vācāpi tu kuṇḍala // BrP_170.11 //
svabāhubalam āśritya yo 'rthān arjayate sutaḥ /
sa kṛtārtho bhavel loke paitryaṃ vittaṃ na tu spṛśet // BrP_170.12 //
svayam ārjya suto vittaṃ pitre dāsyati bandhave /
taṃ tu putraṃ vijānīyād itaro yonikīṭakaḥ // BrP_170.13 //
{brahmovāca: }
etac chrutvā tu tad vākyaṃ brāhmaṇasyābhilāṣiṇaḥ /
tatheti matvā tadvākyaṃ ratnāny ādāya satvaraḥ // BrP_170.14 //
ātmakīyāni vittāni gautamāya nyavedayat /
dhanenaitena deśāṃś ca paribhramya yathāsukham // BrP_170.15 //
dhanāny ādāya vittāni punar eṣyāmahe gṛham /
satyam eva vaṇig vakti sa tu vipraḥ pratārakaḥ // BrP_170.16 //
pāpātmā pāpacittaṃ ca na bubodha vaṇig dvijam /
tau parasparam āmantrya mātāpitror ajānatoḥ // BrP_170.17 //
deśād deśāntaraṃ yātau dhanārthaṃ tau vaṇigdvijau /
vaṇigghastasthitaṃ vittaṃ brāhmaṇo hartum icchati // BrP_170.18 //
{brāhmaṇa uvāca: }
yena kenāpy upāyena tad dhanaṃ hi samāhare /
aho pṛthivyāṃ ramyāṇi nagarāṇi sahasraśaḥ // BrP_170.19 //
iṣṭapradātryaḥ kāmasya devatā iva yoṣitaḥ /
manoharās tatra tatra santi kiṃ kriyate mayā // BrP_170.20 //
dhanam āhṛtya yatnena yoṣidbhyo yadi dīyate /
bhujyante tās tato nityaṃ saphalaṃ jīvitaṃ hi tat // BrP_170.21 //
nṛtyagītarato nityaṃ paṇyastrībhir alaṃkṛtaḥ /
bhokṣye kathaṃ tu tad vittaṃ vaiśyān maddhastam āgatam // BrP_170.22 //
{brahmovāca: }
evaṃ cintayamāno 'sau gautamaḥ prahasann iva /
maṇikuṇḍalam āhedam adharmād eva jantavaḥ // BrP_170.23 //
vṛddhiṃ sukham abhīṣṭāni prāpnuvanti na saṃśayaḥ /
dharmiṣṭhāḥ prāṇino loke dṛśyante duḥkhabhāginaḥ // BrP_170.24 //
tasmād dharmeṇa kiṃ tena duḥkhaikaphalahetunā //* BrP_170.25 //
{brahmovāca: }
nety uvāca tato vaiśyaḥ sukhaṃ dharme pratiṣṭhitam /
pāpe duḥkhaṃ bhayaṃ śoko dāridryaṃ kleśa eva ca /
yato dharmas tato muktiḥ svadharmaḥ kiṃ vinaśyati // BrP_170.26 //
{brahmovāca: }
evaṃ vivadatos tatra saṃparāyas tayor abhūt /
yasya pakṣo bhavej jyāyān sa parārtham avāpnuyāt // BrP_170.27 //
pṛcchāvaḥ kasya prābalyaṃ dharmiṇo vāpy adharmiṇaḥ /
vedāt tu laukikaṃ jyeṣṭhaṃ loke dharmāt sukhaṃ bhavet // BrP_170.28 //
evaṃ vivadamānau tāv ūcatuḥ sakalāñ janān /
dharmasya vāpy adharmasya prābalyam anayor bhuvi // BrP_170.29 //
tad vadantu yathāvṛttam evam ūcatur ojasā /
evaṃ tatrocire kecid ye dharmeṇānuvartinaḥ // BrP_170.30 //
tair duḥkham anubhūyate pāpiṣṭhāḥ sukhino janāḥ /
saṃparāye dhanaṃ sarvaṃ jitaṃ vipre nyavedayat // BrP_170.31 //
maṇimān dharmavicchreṣṭhaḥ punar dharmaṃ praśaṃsati /
maṇimantaṃ dvijaḥ prāha kiṃ dharmam anuśaṃsasi /
{brahmovāca: }
tatheti cety āha vaiśyo brāhmaṇaḥ punar abravīt // BrP_170.32 //
{brāhmaṇa uvāca: }
jitaṃ mayā dhanaṃ vaiśya nirlajjaḥ kiṃ nu bhāṣase /
mayaiva vijito dharmo yatheṣṭacaraṇātmanā // BrP_170.33 //
{brahmovāca: }
tad brāhmaṇavacaḥ śrutvā vaiśyaḥ sasmita ūcivān //* BrP_170.34 //
{vaiśya uvāca: }
pulākā iva dhānyeṣu puttikā iva pakṣiṣu /
tathaiva tān sakhe manye yeṣāṃ dharmo na vidyate // BrP_170.35 //
caturṇāṃ puruṣārthānāṃ dharmaḥ prathama ucyate /
paścād arthaś ca kāmaś ca sa dharmo mayi tiṣṭhati /
kathaṃ brūṣe dvijaśreṣṭha mayā vijitam ity adaḥ // BrP_170.36 //
{brahmovāca: }
dvijo vaiśyaṃ punaḥ prāha hastābhyāṃ jāyatāṃ paṇaḥ /
tatheti manyate vaiśyas tau gatvā punar ūcatuḥ // BrP_170.37 //
pūrvaval laukikān gatvā jitam ity abravīd dvijaḥ /
karau chittvā tataḥ prāha kathaṃ dharmaṃ tu manyase /
ākṣipto brāhmaṇenaivaṃ vaiśyo vacanam abravīt // BrP_170.38 //
{vaiśya uvāca: }
dharmam eva paraṃ manye prāṇaiḥ kaṇṭhagatair api /
mātā pitā suhṛd bandhur dharma eva śarīriṇām // BrP_170.39 //
{brahmovāca: }
evaṃ vivadamānau tāv arthavān brāhmaṇo 'bhavat /
vimukto vaiśyakas tatra bāhubhyāṃ ca dhanena ca // BrP_170.40 //
evaṃ bhramantau saṃprāptau gaṅgāṃ yogeśvaraṃ harim /
yadṛcchayā muniśreṣṭha mithas tāv ūcatuḥ punaḥ // BrP_170.41 //
vaiśyo gaṅgāṃ tu yogeśaṃ dharmam eva praśaṃsati /
atikopād dvijo vaiśyam ākṣipan punar abravīt // BrP_170.42 //
{brāhmaṇa uvāca: }
gataṃ dhanaṃ karau chinnāv avaśiṣṭo śubhir bhavān /
tvam anyathā yadi brūṣa āhariṣye 'sinā śiraḥ // BrP_170.43 //
{brahmovāca: }
vihasya punar āhedaṃ vaiśyo gautamam añjasā //* BrP_170.44 //
{vaiśya uvāca: }
dharmam eva paraṃ manye yathecchasi tathā kuru /
brāhmaṇāṃś ca gurūn devān vedān dharmaṃ janārdanam // BrP_170.45 //
yas tu nindayate pāpo nāsau spṛśyo 'tha pāpakṛt /
upekṣaṇīyo durvṛttaḥ pāpātmā dharmadūṣakaḥ // BrP_170.46 //
{brahmovāca: }
tataḥ prāha sa kopena dharmaṃ yady anuśaṃsasi /
āvayoḥ prāṇayor atra paṇaḥ syād iti vai mune // BrP_170.47 //
evam ukte gautamena tathety āha vaṇik tadā /
punar apy ūcatur ubhau lokāṃl lokās tathocire // BrP_170.48 //
yogeśvarasya purato gautamyā dakṣiṇe taṭe /
taṃ nipātya viśaṃ vipraś cakṣur utpāṭya cābravīt // BrP_170.49 //
{vipra uvāca: }
gato 'sīmāṃ daśāṃ vaiśya nityaṃ dharmapraśaṃsayā /
gataṃ dhanaṃ gataṃ cakṣuś cheditau karapallavau /
pṛṣṭo 'si mitra gacchāmi maivaṃ brūyāḥ kathāntare // BrP_170.50 //
{brahmovāca: }
tasmin prayāte vaiśyo 'sau cintayām āsa cetasi /
hā kaṣṭaṃ me kim abhavad dharmaikamanaso hare // BrP_170.51 //
sa kuṇḍalo vaṇikśreṣṭho nirdhano gatabāhukaḥ /
gatanetraḥ śucaṃ prāpto dharmam evānusaṃsmaran // BrP_170.52 //
evaṃ bahuvidhāṃ cintāṃ kurvann āste mahītale /
niśceṣṭo 'tha nirutsāhaḥ patitaḥ śokasāgare // BrP_170.53 //
dināvasāne śarvaryām udite candramaṇḍale /
ekādaśyāṃ śuklapakṣe tatrāyāti vibhīṣaṇaḥ // BrP_170.54 //
sa tu yogeśvaraṃ devaṃ pūjayitvā yathāvidhi /
snātvā tu gautamīṃ gaṅgāṃ saputro rākṣasair vṛtaḥ // BrP_170.55 //
vibhīṣaṇasya hi suto vibhīṣaṇa ivāparaḥ /
vaibhīṣaṇir iti khyātas tam apaśyad uvāca ha // BrP_170.56 //
vaiśyasya vacanaṃ śrutvā yathāvṛttaṃ sa dharmavit /
pitre nivedayām āsa laṅkeśāya mahātmane /
sa tu laṅkeśvaraḥ prāha putraṃ prītyā guṇākaram // BrP_170.57 //
{vibhīṣaṇa uvāca: }
śrīmān rāmo mama gurus tasya mānyaḥ sakhā mama /
hanumān iti vikhyātas tenānīto girir mahān // BrP_170.58 //
purā kāryāntare prāpte sarvauṣadhyāśrayo 'calaḥ /
jāte kārye tam ādāya himavantam athāgamat // BrP_170.59 //
viśalyakaraṇī ceti mṛtasaṃjīvanīti ca /
tadānīya mahābuddhī rāmāyākliṣṭakarmaṇe // BrP_170.60 //
nivedayitvā tat sādhyaṃ tasmin vṛtte samāgataḥ /
punar giriṃ samādāya āgacchad devaparvatam // BrP_170.61 //
tām ānīyāsya hṛdaye niveśaya hariṃ smaran /
tataḥ prāpsyaty ayaṃ sarvam apekṣitam udāradhīḥ // BrP_170.62 //
gacchatas tasya vegena viśalyakaraṇī punaḥ /
apatad gautamītīre yatra yogeśvaro hariḥ // BrP_170.63 //
{vaibhīṣaṇir uvāca: }
tām oṣadhīṃ mama pitar darśayāśu vilamba mā /
parārtiśamanād anyac chreyo na bhuvanatraye // BrP_170.64 //
{brahmovāca: }
vibhīṣaṇas tathety uktvā tāṃ putrasyāpy adarśayat /
iṣe tvety asya vṛkṣasya śākhāṃ ciccheda tatsutaḥ /
vaiśyasya cāpi vai prītyā santaḥ parahite ratāḥ // BrP_170.65 //
{vibhīṣaṇa uvāca: }
yatrāpatan nage cāsmin sa vṛkṣas tu pratāpavān /
tasya śākhāṃ samādāya hṛdaye 'sya niveśaya /
tatspṛṣṭamātra evāsau svakaṃ rūpam avāpnuyāt // BrP_170.66 //
{brahmovāca: }
etac chrutvā pitur vākyaṃ vaibhīṣaṇir udāradhīḥ /
tathā cakāra vai samyak kāṣṭhakhaṇḍaṃ nyaveśayat // BrP_170.67 //
hṛdaye sa tu vaiśyo 'pi sacakṣuḥ sakaro 'bhavat /
maṇimantrauṣadhīnāṃ hi vīryaṃ ko 'pi na budhyate // BrP_170.68 //
tad eva kāṣṭham ādāya dharmam evānusaṃsmaran /
snātvā tu gautamīṃ gaṅgāṃ tathā yogeśvaraṃ harim // BrP_170.69 //
namaskṛtvā punar agāt kāṣṭhakhaṇḍena vaiśyakaḥ /
paribhraman nṛpapuraṃ mahāpuram iti śrutam // BrP_170.70 //
mahārāja iti khyātas tatra rājā mahābalaḥ /
tasya nāsti sutaḥ kaścit putrikā naṣṭalocanā // BrP_170.71 //
saiva tasya sutā putras tasyāpi vratam īdṛśam /
devo vā dānavo vāpi brāhmaṇaḥ kṣatriyo bhavet // BrP_170.72 //
vaiśyo vā śūdrayonir vā saguṇo nirguṇo 'pi vā /
tasmai deyā iyaṃ putrī yo netre āhariṣyati // BrP_170.73 //
rājyena saha deyeyam iti rājā hy aghoṣayat /
aharniśam asau vaiśyaḥ śrutvā ghoṣam athābravīt // BrP_170.74 //
{vaiśya uvāca: }
ahaṃ netre āhariṣye rājaputryā asaṃśayam //* BrP_170.75 //
{brahmovāca: }
taṃ vaiśyaṃ tarasādāya mahārājñe nyavedayat /
tatkāṣṭhasparśamātreṇa sanetrābhūn nṛpātmajā // BrP_170.76 //
tataḥ savismayo rājā ko bhavān iti cābravīt /
vaiśyo rājñe yathāvṛttaṃ nyavedayad aśeṣataḥ // BrP_170.77 //
{vaiśya uvāca: }
brāhmaṇānāṃ prasādena dharmasya tapasas tathā /
dānaprabhāvād yajñaiś ca vividhair bhūridakṣiṇaiḥ /
divyauṣadhiprabhāvena mama sāmarthyam īdṛśam // BrP_170.78 //
{brahmovāca: }
etad vaiśyavacaḥ śrutvā vismito 'bhūn mahīpatiḥ //* BrP_170.79 //
{rājovāca: }
aho mahānubhāvo 'yaṃ prāyo vṛndārako bhavet /
anyathaitādṛg anyasya sāmarthyaṃ dṛśyate katham /
tasmād asmai tu tāṃ kanyāṃ pradāsye rājyapūrvikām // BrP_170.80 //
{brahmovāca: }
iti saṃkalpya manasi kanyāṃ rājyaṃ ca dattavān /
vihārārthaṃ gataḥ svairaṃ paraṃ khedam upāgataḥ // BrP_170.81 //
na mitreṇa vinā rājyaṃ na mitreṇa vinā sukham /
tam eva satataṃ vipraṃ cintayan vaiśyanandanaḥ // BrP_170.82 //
etad eva sujātānāṃ lakṣaṇaṃ bhuvi dehinām /
kṛpārdraṃ yan mano nityaṃ teṣām apy ahiteṣu hi // BrP_170.83 //
mahānṛpo vanaṃ prāyāt sa rājā maṇikuṇḍalaḥ /
tasmiñ śāsati rājyaṃ tu kadācid gautamaṃ dvijam // BrP_170.84 //
hṛtasvaṃ dyūtakaiḥ pāpair apaśyan maṇikuṇḍalaḥ /
tam ādāya dvijaṃ mitraṃ pūjayām āsa dharmavit // BrP_170.85 //
dharmāṇāṃ tu prabhāvaṃ taṃ tasmai sarvaṃ nyavedayat /
snāpayām āsa gaṅgāyāṃ taṃ sarvāghanivṛttaye // BrP_170.86 //
tena vipreṇa sarvais taiḥ svakīyair gotrajair vṛtaḥ /
vaiśyaiḥ svadeśasaṃbhūtair brāhmaṇasya tu bāndhavaiḥ // BrP_170.87 //
vṛddhakauśikamukhyaiś ca tasmin yogeśvarāntike /
yajñān iṣṭvā surān pūjya tataḥ svargam upeyivān // BrP_170.88 //
tataḥ prabhṛti tat tīrthaṃ mṛtasaṃjīvanaṃ viduḥ /
cakṣustīrthaṃ sayogeśaṃ smaraṇād api puṇyadam /
manaḥprasādajananaṃ sarvadurbhāvanāśanam // BrP_170.89 //
{brahmovāca: }
urvaśītīrtham ākhyātam aśvamedhaphalapradam /
snānadānamahādeva- vāsudevārcanādibhiḥ // BrP_171.1 //
maheśvaro yatra devo yatra śārṅgadharo hariḥ /
pramatir nāma rājāsīt sārvabhaumaḥ pratāpavān // BrP_171.2 //
ripūñ jitvā jagāmāśu indralokaṃ surair vṛtam /
tatrāpaśyat surapatiṃ marudbhiḥ saha nārada // BrP_171.3 //
jahāsendraṃ pāśahastaṃ pramatiḥ kṣatriyarṣabhaḥ /
taṃ hasantam athālakṣya hariḥ pramatim abravīt // BrP_171.4 //
{indra uvāca: }
devālaye mahābuddhe marudbhiḥ krīḍitair alam /
diśo jitvā divaṃ prāptaḥ kuru krīḍāṃ mayā saha // BrP_171.5 //
{brahmovāca: }
sakaṣāyaṃ harivaco niśamya pramatir nṛpaḥ /
tathety uvāca devendraṃ niṣkṛtiṃ kāṃ tu manyase /
tac chrutvā pramater vākyaṃ surarāṇ nṛpam abravīt // BrP_171.6 //
{indra uvāca: }
urvaśy eva paṇo 'smākaṃ prāpyā yā nikhilair makhaiḥ //* BrP_171.7 //
{brahmovāca: }
etac chrutvendravacanaṃ pramatiḥ prāha garvitaḥ /
urvaśīṃ niṣkṛtiṃ manye tvaṃ rājan kiṃ nu manyase // BrP_171.8 //
yad bravīṣi sureśāna tan manye 'haṃ śatakrato /
prāhendraṃ pramatis tadvan niṣkṛtyai dakṣiṇaṃ karam /
savarma saśaraṃ dharmyaṃ dehi dīvyāmahe vayam // BrP_171.9 //
{brahmovāca: }
tāv evaṃ saṃvidaṃ kṛtvā devanāyopatasthatuḥ /
pramatir jitavāṃs tatra urvaśīṃ daivatastriyam /
tāṃ jitvā pramatiḥ prāha saṃrambhāt taṃ śatakratum // BrP_171.10 //
{pramatir uvāca: }
niṣkṛtyai punar anyan me paścād dīvye tvayā vibho //* BrP_171.11 //
{indra uvāca: }
devayogyam atho vajraṃ jaitraṃ saratham uttamam /
dīvye 'haṃ tena nṛpate kareṇāpy avicārayan // BrP_171.12 //
{brahmovāca: }
sa gṛhītvā tadā pāśān anyāṃś ca maṇibhūṣitān /
jitam ity abravīc chakraṃ pramatiḥ prahasaṃs tadā // BrP_171.13 //
etasminn antare prāyād akṣajñas tatra nārada /
viśvāvasur iti khyāto gandharvāṇāṃ maheśvaraḥ // BrP_171.14 //
{viśvāvasur uvāca: }
gandharvavidyayā rājaṃs tayā dīvyāmahe tvayā /
tathety uktvā sa nṛpatir jitam ity abravīt tadā // BrP_171.15 //
tau jitvā nṛpatir maurkhyād devendraṃ prāha kaśmalam //* BrP_171.16 //
{pramatir uvāca: }
raṇe vā devane vāpi na tvaṃ jetā kathaṃcana /
mahendra satataṃ tasmād asmadārādhako bhava /
vada kena prakāreṇa jātā devendratā tava // BrP_171.17 //
{brahmovāca: }
tathā prāhorvaśīṃ garvād gaccha karmakarī bhava /
urvaśī prāha deveṣu yathā varte tathā tvayi /
varteya sarvabhāvena na māṃ dhikkartum arhasi // BrP_171.18 //
{brahmovāca: }
tatas tāṃ pramatiḥ prāha tvādṛśyaḥ santi cārikāḥ /
tvaṃ kiṃ vilajjase bhadre gaccha karmakarī bhava // BrP_171.19 //
etac chrutvā nṛpeṇoktaṃ gandharvādhipatis tadā /
citrasena iti khyātaḥ suto viśvāvasor balī // BrP_171.20 //
{citrasena uvāca: }
dīvye 'haṃ vai tvayā rājan sarveṇānena bhūpate /
rājyena jīvitenāpi madīyena tavāpi ca // BrP_171.21 //
{brahmovāca: }
tathety uktvā punar ubhau citrasenanṛpottamau /
dīvyetām abhisaṃrabdhau citraseno 'jayat tadā // BrP_171.22 //
gāndharvais taṃ mahāpāśair babandha nṛpatiṃ tadā /
citraseno 'jayat sarvam urvaśīmukhyataḥ paṇaiḥ // BrP_171.23 //
rājyaṃ kośaṃ balaṃ caiva yad anyad vasu kiṃcana /
citrasenasya taj jātaṃ yad āsīt pramater dhanam // BrP_171.24 //
tasya putro bāla eva purodhasam uvāca ha /
vaiśvāmitraṃ mahāprājñaṃ madhucchandasam ojasā // BrP_171.25 //
{pramatiputra uvāca: }
kiṃ me pitrā kṛtaṃ pāpaṃ kva vā baddho mahāmatiḥ /
katham eṣyati svaṃ sthānaṃ kathaṃ pāśair vimokṣyate // BrP_171.26 //
{brahmovāca: }
sumater vacanaṃ śrutvā dhyātvā sa munisattamaḥ /
madhucchandā jagādedaṃ pramater vartanaṃ tadā // BrP_171.27 //
{madhucchandā uvāca: }
devaloke tava pitā baddha āste mahāmate /
kaitavair bahudoṣaiś ca bhraṣṭarājyo babhūva ha // BrP_171.28 //
yo yāti kaitavasabhāṃ sa cāpi kleśabhāg bhavet /
dyūtamadyāmiṣādīni vyasanāni nṛpātmaja // BrP_171.29 //
pāpinām eva jāyante sadā pāpātmakāni hi /
ekaikam apy anarthāya pāpāya narakāya ca // BrP_171.30 //
yānāsanābhilāpādyaiḥ kṛtaiḥ kaitavavartibhiḥ /
kulīnāḥ kaluṣībhūtāḥ kiṃ punaḥ kitavo janaḥ // BrP_171.31 //
kitavasya tu yā jāyā tapyate nityam eva sā /
sa cāpi kitavaḥ pāpo yoṣitaṃ vīkṣya tapyate // BrP_171.32 //
tāṃ dṛṣṭvā vigatānando nityaṃ vadati pāpakṛt /
aho saṃsāracakre 'smin mayā tulyo na pātakī // BrP_171.33 //
na kiṃcid api yasyāste loke viṣayajaṃ sukham /
lokadvaye 'pi na sukhī kitavaḥ kopi dṛśyate // BrP_171.34 //
vibhāti ca tathā nityaṃ lajjayā dagdhamānasaḥ /
gatadharmo nirānando grastagarvas tathāṭati // BrP_171.35 //
akaitavī ca yā vṛttiḥ sā praśastā dvijanmanām /
kṛṣigorakṣyavāṇijyam api kuryān na kaitavam // BrP_171.36 //
yas tu kaitavavṛttyā hi dhanam āhartum icchati /
dharmārthakāmābhijanaiḥ sa vimucyeta pauruṣāt // BrP_171.37 //
vede 'pi dūṣitaṃ karma tava pitrā tadādṛtam /
tasmāt kiṃ kurmahe vatsa yad uktaṃ te vidhīyate // BrP_171.38 //
vidhātṛvihitaṃ mārgaṃ ko nu vātyeti paṇḍitaḥ //* BrP_171.39 //
{brahmovāca: }
etat purodhaso vākyaṃ śrutvā sumatir abravīt //* BrP_171.40 //
{sumatir uvāca: }
kiṃ kṛtvā pramatis tātaḥ punā rājyam avāpnuyāt //* BrP_171.41 //
{brahmovāca: }
punar dhyātvā madhucchandāḥ sumatiṃ cedam abravīt //* BrP_171.42 //
{madhucchandā uvāca: }
gautamīṃ yāhi vatsa tvaṃ tatra pūjaya śaṃkaram /
aditiṃ varuṇaṃ viṣṇuṃ tataḥ pāśād vimokṣyate // BrP_171.43 //
{brahmovāca: }
tathety uktvā jagāmāśu gaṅgāṃ natvā janārdanam /
pūjayām āsa śaṃbhuṃ ca tapas tepe yatavrataḥ // BrP_171.44 //
sahasram ekaṃ varṣāṇāṃ baddhaṃ pitaram ātmanaḥ /
mocayām āsa devebhyaḥ punā rājyam avāpa saḥ // BrP_171.45 //
śiveśābhyāṃ muktapāśo rājyaṃ prāpa sutāt svakāt /
avāpya vidyāṃ gāndharvīṃ priyaś cāsīc chatakratoḥ // BrP_171.46 //
śāṃbhavaṃ vaiṣṇavaṃ caiva urvaśītīrtham eva ca /
tataḥprabhṛti tat tīrthaṃ kaitavaṃ ceti viśrutam // BrP_171.47 //
śivaviṣṇusarinmātu- prasādād āpyate na kim /
tatra snānaṃ ca dānaṃ ca bahupuṇyaphalapradam /
pāpapāśavimokṣaṃ tu sarvadurgatināśanam // BrP_171.48 //
{brahmovāca: }
sāmudraṃ tīrtham ākhyātaṃ sarvatīrthaphalapradam /
tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ // BrP_172.1 //
visṛṣṭā gautamenāsau gaṅgā pāpapraṇāśanī /
lokānām upakārārthaṃ prāyāt pūrvārṇavaṃ prati // BrP_172.2 //
āgacchantī devanadī kamaṇḍaludhṛtā mayā /
śirasā ca dhṛtā devī śaṃbhunā paramātmanā // BrP_172.3 //
viṣṇupādāt prasūtāṃ tāṃ brāhmaṇena mahātmanā /
ānītāṃ martyabhavanaṃ smaraṇād aghanāśanīm // BrP_172.4 //
guror gurutamāṃ sindhur dṛṣṭvā kṛtyam acintayat /
yā vandyā jagatām īśā brahmeśādyair namaskṛtā // BrP_172.5 //
tām ahaṃ pratigaccheyaṃ no cet syād dharmadūṣaṇam /
āgacchantaṃ mahātmānaṃ yo mohān nopatiṣṭhate // BrP_172.6 //
na tasya kopi trātāsti pāpino lokayor dvayoḥ /
evaṃ vimṛśya ratneśo mūrtimān vinayānvitaḥ /
kṛtāñjalipuṭo gaṅgām āhedaṃ saritāṃpatiḥ // BrP_172.7 //
{sindhur uvāca: }
rasātalagataṃ vāri pṛthivyāṃ yan nabhastale /
tan mām evātra viśatu nāhaṃ vakṣyāmi kiṃcana // BrP_172.8 //
mayi ratnāni pīyūṣaṃ parvatā rākṣasāsurāḥ /
etān apy akhilān anyān bhīmān saṃdhārayāmy aham // BrP_172.9 //
mamāntaḥ kamalāyukto viṣṇuḥ svapiti nityadā /
mamāśakyaṃ na kimapi vidyate sacarācare // BrP_172.10 //
mahaty abhyāgate kuryāt pratyutthānaṃ na yo madāt /
sa dharmādiparibhraṣṭo nirayaṃ tu samāpnuyāt // BrP_172.11 //
na tān me bibhrataḥ khedo vināgastyaparābhavāt /
kiṃ tu tvaṃ gauraveṇaiṣām atiriktā tatas tv aham // BrP_172.12 //
bravīmi devi gaṅge māṃ tvaṃ sāmyāt saṃgatā bhava /
naikarūpām ahaṃ śaktaḥ saṃgantuṃ bahudhā yadi // BrP_172.13 //
saṅgam eṣyasi devi tvaṃ saṃgacche 'haṃ na cānyathā /
gaṅge sameṣyasi yadi bahudhā tad vicāraye // BrP_172.14 //
{brahmovāca: }
tam evaṃvādinaṃ sindhum apām īśaṃ tadābravīt /
gaṅgā sā gautamī devī kuru caitad vaco mama // BrP_172.15 //
saptarṣīṇāṃ ca yā bhāryā arundhatipurogamāḥ /
bhartṛbhiḥ sahitāḥ sarvā ānaya tvaṃ tadā tv aham // BrP_172.16 //
alpabhūtā bhaviṣyāmi tataḥ syāṃ tava saṃgatā /
tathety uktvā saptarṣīṇāṃ bhāryābhir ṛṣibhir vṛtaḥ // BrP_172.17 //
ānayām āsa tāṃ devī saptadhā sā vyabhajyata /
sā ceyaṃ gautamī gaṅgā saptadhā sāgaraṃ gatā // BrP_172.18 //
saptarṣīṇāṃ tu nāmnā tu sapta gaṅgās tato 'bhavan /
tatra snānaṃ ca dānaṃ ca śravaṇaṃ paṭhanaṃ tathā // BrP_172.19 //
smaraṇaṃ cāpi yad bhaktyā sarvakāmapradaṃ bhavet /
nāsmād anyat paraṃ tīrthaṃ samudrād bhuvanatraye /
pāpahānau bhuktimukti- prāptau ca manaso mude // BrP_172.20 //
{brahmovāca: }
ṛṣisattram iti khyātam ṛṣayaḥ sapta nārada /
niṣedus tapase yatra yatra bhīmeśvaraḥ śivaḥ // BrP_173.1 //
tatredaṃ vṛttam ākhyāsye devarṣipitṛbṛṃhitam /
śṛṇu yatnena vakṣyāmi sarvakāmapradaṃ śubham // BrP_173.2 //
saptadhā vyabhajan gaṅgām ṛṣayaḥ sapta nārada /
vāsiṣṭhī dākṣiṇeyī syād vaiśvāmitrī taduttarā // BrP_173.3 //
vāmadevy aparā jñeyā gautamī madhyataḥ śubhā /
bhāradvājī smṛtā cānyā ātreyī cety athāparā // BrP_173.4 //
jāmadagnī tathā cānyā vyapadiṣṭā tu saptadhā /
taiḥ sarvair ṛṣibhis tatra yaṣṭum iṣṭair mahātmabhiḥ // BrP_173.5 //
niṣpāditaṃ mahāsattram ṛṣibhiḥ pāradarśibhiḥ /
etasminn antare tatra devānāṃ prabalo ripuḥ // BrP_173.6 //
viśvarūpa iti khyāto munīnāṃ sattram abhyagāt /
brahmacaryeṇa tapasā tān ārādhya yathāvidhi /
vinayenātha papraccha ṛṣīn sarvān anukramāt // BrP_173.7 //
{viśvarūpa uvāca: }
dhruvaṃ sarve yathākāmaṃ mama svāsthyena hetunā /
yathā syād balavān putro devānām api durdharaḥ /
yajñair vā tapasā vāpi munayo vaktum arhatha // BrP_173.8 //
{brahmovāca: }
tatra prāha mahābuddhir viśvāmitro mahāmanāḥ //* BrP_173.9 //
{viśvāmitra uvāca: }
karmaṇā tāta labhyante phalāni vividhāni ca /
trayāṇāṃ kāraṇānāṃ ca karma prathamakāraṇam // BrP_173.10 //
tataś ca kāraṇaṃ kartā tataś cānyat prakīrtitam /
upādānaṃ tathā bījaṃ na ca karma vidur budhāḥ // BrP_173.11 //
karmaṇāṃ kāraṇatvaṃ ca kāraṇe puṣkale sati /
bhāvābhāvau phale dṛṣṭau tasmāt karmāśritaṃ phalam // BrP_173.12 //
karmāpi dvividhaṃ jñeyaṃ kriyamāṇaṃ tathā kṛtam /
kartavyaṃ kriyamāṇasya sādhanaṃ yad yad ucyate // BrP_173.13 //
tadbhāvāḥ karmasiddhau ca ubhayatrāpi kāraṇam /
yad yad bhāvayate jantuḥ karma kurvan vicakṣaṇaḥ // BrP_173.14 //
tadbhāvanānurūpeṇa phalaniṣpattir ucyate /
karoti karma vidhivad vinā bhāvanayā yadi // BrP_173.15 //
anyathā syāt phalaṃ sarvaṃ tasya bhāvānurūpataḥ /
tasmāt tapo vrataṃ dānaṃ japayajñādikāḥ kriyāḥ // BrP_173.16 //
karmaṇas tv anurūpeṇa phalaṃ dāsyanti bhāvataḥ /
tasmād bhāvānurūpeṇa karma vai dāsyate phalam // BrP_173.17 //
bhāvas tu trividho jñeyaḥ sāttviko rājasas tathā /
tāmasas tu tathā jñeyaḥ phalaṃ karmānusārataḥ // BrP_173.18 //
bhāvanānuguṇaṃ ceti vicitrā karmaṇāṃ sthitiḥ /
tasmād icchānusāreṇa bhāvaṃ kuryād vicakṣaṇaḥ // BrP_173.19 //
paścāt karmāpi kartavyaṃ phaladātāpi tadvidham /
phalaṃ dadāti phalināṃ phale yadi pravartate // BrP_173.20 //
karmakāro na tatrāsti kuryāt karma svabhāvataḥ /
tad eva copadānādi sattvādiguṇabhedataḥ // BrP_173.21 //
bhāvāt prārabhate tadvad bhāvaiḥ phalam avāpyate /
dharmārthakāmamokṣāṇāṃ karma caiva hi kāraṇam // BrP_173.22 //
bhāvasthitaṃ bhavet karma muktidaṃ bandhakāraṇam /
svabhāvānuguṇaṃ karma svasyaiveha paratra ca // BrP_173.23 //
phalāni vividhāny āśu karoti samatānugam /
eka eva padārtho 'sau bhāvair bhedaḥ pradṛśyate // BrP_173.24 //
kriyate bhujyate vāpi tasmād bhāvo viśiṣyate /
yathābhāvaṃ karma kuru yathepsitam avāpsyasi // BrP_173.25 //
{brahmovāca: }
etac chrutvā ṛṣer vākyaṃ viśvāmitrasya dhīmataḥ /
tapas taptvā bahukālaṃ tāmasaṃ bhāvam āśritaḥ // BrP_173.26 //
viśvarūpaḥ karma bhīmaṃ cakāra surabhīṣaṇam /
paśyatsu ṛṣimukhyeṣu vāryamāṇo 'pi nityaśaḥ // BrP_173.27 //
ātmakopānusāreṇa bhīmaṃ karma tathākarot /
bhīṣaṇe kuṇḍakhāte tu bhīṣaṇe jātavedasi // BrP_173.28 //
bhīṣaṇaṃ raudrapuruṣaṃ dhyātvātmānaṃ guhāśayam /
evaṃ tapantam ālakṣya vāg uvācāśarīriṇī // BrP_173.29 //
jaṭājūṭaṃ vinātmānaṃ na ca vṛtro vyajīyata /
vṛthātmānaṃ viśvarūpo juhuyāj jātavedasi // BrP_173.30 //
sa evendraḥ sa varuṇaḥ sa ca syāt sarvam eva ca /
tyaktvātmānaṃ jaṭāmātraṃ hutavān vṛjinodbhavaḥ // BrP_173.31 //
vṛtra ity ucyate vede sa cāpi vṛjino 'bhavat /
bhīmasya mahimānaṃ ko jānāti jagadīśituḥ // BrP_173.32 //
sṛjaty aśeṣam api yo na ca saṅgena lipyate /
virarāmeti saṃkīrtya sā vāṇy enaṃ munīśvarāḥ // BrP_173.33 //
bhīmeśvaraṃ namaskṛtya jagmuḥ svaṃ svam athāśramam /
viśvarūpo mahābhīmo bhīmakarmā tathākṛtiḥ // BrP_173.34 //
bhīmabhāvo bhīmatanuṃ dhyātvātmānaṃ juhāva ha /
tasmād bhīmeśvaro devaḥ purāṇe paripaṭhyate /
tatra snānaṃ ca dānaṃ ca muktidaṃ nātra saṃśayaḥ // BrP_173.35 //
iti paṭhati śṛṇoti yaś ca bhaktyā BrP_173.36a
vibudhapatiṃ śivam atra bhīmarūpam BrP_173.36b
jagati viditam aśeṣapāpahāri BrP_173.36c
smṛtipadaśaraṇena muktidaś ca BrP_173.36d
godāvarī tāvad aśeṣapāpa BrP_173.37a
samūhahantrī paramārthadātrī BrP_173.37b
sadaiva sarvatra viśeṣatas tu BrP_173.37c
yatrāmburāśiṃ samanupraviṣṭā BrP_173.37d
snātvā tu tasmin sukṛtī śarīrī BrP_173.38a
godāvarīvāridhisaṃgame yaḥ BrP_173.38b
uddhṛtya tīvrān nirayād aśeṣāt BrP_173.38c
sa pūrvajān yāti puraṃ purāreḥ BrP_173.38d
vedāntavedyaṃ yad upāsitavyaṃ BrP_173.39a
tad brahma sākṣāt khalu bhīmanāthaḥ BrP_173.39b
dṛṣṭe hi tasmin na punar viśanti BrP_173.39c
śarīriṇaḥ saṃsmṛtim ugraduḥkhām BrP_173.39d
{brahmovāca: }
sā saṃgatā pūrvam apāṃpatiṃ taṃ BrP_174.1a
gaṅgā surāṇām api vandanīyā BrP_174.1b
devaiś ca sarvair anugamyamānā BrP_174.1c
saṃstūyamānā munibhir marudbhiḥ BrP_174.1d
vasiṣṭhajābālisayājñavalkya BrP_174.2a
kratvaṅgirodakṣamarīcivaiṣṇavāḥ BrP_174.2b
śātātapaḥ śaunakadevarāta BrP_174.2c
bhṛgvagniveśyātrimarīcimukhyāḥ BrP_174.2d
sudhūtapāpā manugautamādayaḥ BrP_174.3a
sakauśikās tumbaruparvatādyāḥ BrP_174.3b
agastyamārkaṇḍasapippalādyāḥ BrP_174.3c
sagālavā yogaparāyaṇāś ca BrP_174.3d
savāmadevāṅgiraso 'tha bhārgavāḥ BrP_174.4a
smṛtipravīṇāḥ śrutibhir manojñāḥ BrP_174.4b
sarve purāṇārthavido bahujñās BrP_174.4c
te gautamīṃ devanadīṃ tu gatvā BrP_174.4d
stoṣyanti mantraiḥ śrutibhiḥ prabhūtair BrP_174.5a
hṛdyaiś ca tuṣṭair muditair manobhiḥ BrP_174.5b
tāṃ saṃgatāṃ vīkṣya śivo hariś ca BrP_174.5c
ātmānam ādarśayatāṃ munibhyaḥ BrP_174.5d
tathāmarās tau pitṛbhiś ca dṛṣṭau BrP_174.6a
stuvanti devau sakalārtihāriṇau BrP_174.6b
ādityā vasavo rudrā maruto lokapālakāḥ /
kṛtāñjalipuṭāḥ sarve stuvanti hariśaṃkarau // BrP_174.7 //
saṃgameṣu prasiddheṣu nityaṃ saptasu nārada /
samudrasya ca gaṅgāyā nityaṃ devau pratiṣṭhitau // BrP_174.8 //
gautameśvara ākhyāto yatra devo maheśvaraḥ /
nityaṃ saṃnihitas tatra mādhavo ramayā saha // BrP_174.9 //
brahmeśvara iti khyāto mayaiva sthāpitaḥ śivaḥ /
lokānām upakārārtham ātmanaḥ kāraṇāntare // BrP_174.10 //
cakrapāṇir iti khyātaḥ stuto devair mayā saha /
tatra saṃnihito viṣṇur devaiḥ saha marudgaṇaiḥ // BrP_174.11 //
aindratīrtham iti khyātaṃ tad eva hayamūrdhakam /
hayamūrdhā tatra viṣṇus tanmūrdhani surā api /
somatīrtham iti khyātaṃ yatra someśvaraḥ śivaḥ // BrP_174.12 //
indrasya somaśravaso devaiś ca ṛṣibhis tathā /
prārthitaḥ soma evādāv indrāyendo parisrava // BrP_174.13 //
sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ /
devā ādityā ye sapta tebhiḥ somābhirakṣa na // BrP_174.14 //
indrāyendo parisrava BrP_174.14e
yat te rājañ chṛtaṃ havis tena somābhirakṣa naḥ /
arātīvā mā nas tārīn mo ca naḥ kiṃcanāmamad // BrP_174.15 //
indrāyendo parisrava BrP_174.15e
ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan giraḥ /
somaṃ namasya rājānaṃ yo jajñe vīrudhāṃ patir // BrP_174.16 //
indrāyendo parisrava BrP_174.16e
kārur ahaṃ tato bhiṣag upalaprakṣiṇī nanā /
nānādhiyo vasūyavo 'nu gā iva tasthima // BrP_174.17 //
indrāyendo parisrava BrP_174.17e
evam uktvā ca ṛṣibhiḥ somaṃ prāpya ca vajriṇe /
tebhyo dattvā tato yajñaḥ pūrṇo jātaḥ śatakratoḥ // BrP_174.18 //
tat somatīrtham ākhyātam āgneyaṃ puratas tu tat /
agnir iṣṭvā mahāyajñair mām ārādhya manīṣitam // BrP_174.19 //
saṃprāptavān matprasādād ahaṃ tatraiva nityaśaḥ /
sthito lokopakārārthaṃ tatra viṣṇuḥ śivas tathā // BrP_174.20 //
tasmād āgneyam ākhyātam ādityaṃ tadanantaram /
yatrādityo vedamayo nityam eti upāsitum // BrP_174.21 //
rūpāntareṇa madhyāhne draṣṭuṃ māṃ śaṃkaraṃ harim /
namaskāryas tatra sadā madhyāhne sakalo janaḥ // BrP_174.22 //
rūpeṇa kena savitā samāyātīty aniścayāt /
tasmād ādityam ākhyātaṃ bārhaspatyam anantaram // BrP_174.23 //
bṛhaspatiḥ suraiḥ pūjāṃ tasmāt tīrthād avāpa ha /
īje ca yajñān vividhān bārhaspatyaṃ tato viduḥ // BrP_174.24 //
tattīrthasmaraṇād eva grahaśāntir bhaviṣyati /
tasmād apy aparaṃ tīrtham indragope nagottame // BrP_174.25 //
pratiṣṭhitaṃ mahāliṅgaṃ kasmiṃścit kāraṇāntare /
himālayena tat tīrtham adritīrthaṃ tad ucyate // BrP_174.26 //
tatra snānaṃ ca dānaṃ ca sarvakāmapradaṃ śubham /
evaṃ sā gautamī gaṅgā brahmādreś ca viniḥsṛtā // BrP_174.27 //
yāvat sāgaragā devī tatra tīrthāni kānicit /
saṃkṣepeṇa mayoktāni rahasyāni śubhāni ca // BrP_174.28 //
vede purāṇe ṛṣibhiḥ prasiddhā BrP_174.29a
yā gautamī lokanamaskṛtā ca BrP_174.29b
vaktuṃ kathaṃ tām atisuprabhāvām BrP_174.29c
aśeṣato nārada kasya śaktiḥ BrP_174.29d
bhaktyā pravṛttasya yathākathaṃcin BrP_174.30a
naivāparādho 'sti na saṃśayo 'tra BrP_174.30b
tasmāc ca diṅmātramatiprayāsāt BrP_174.30c
saṃsūcitaṃ lokahitāya tasyāḥ BrP_174.30d
kas tasyāḥ pratitīrthaṃ tu prabhāvaṃ vaktum īśvaraḥ /
api lakṣmīpatir viṣṇur alaṃ someśvaraḥ śivaḥ // BrP_174.31 //
kvacit kasmiṃś ca tīrthāni kālayoge bhavanti hi /
guṇavanti mahāprājña gautamī tu sadā nṛṇām // BrP_174.32 //
sarvatra sarvadā puṇyā ko nv asyā guṇakīrtanam /
vaktuṃ śaktas tatas tasyai nama ity eva yujyate // BrP_174.33 //
{nārada uvāca: }
tridaivatyāṃ sureśāna gaṅgāṃ brūṣe sureśvara /
brāhmaṇenāhṛtāṃ puṇyāṃ jagataḥ pāvanīṃ śubhām // BrP_175.1 //
ādimadhyāvasāne ca ubhayos tīrayor api /
yā vyāptā viṣṇuneśena tvayā ca surasattama /
punaḥ saṃkṣepato brūhi na me tṛptiḥ prajāyate // BrP_175.2 //
{brahmovāca: }
kamaṇḍalusthitā pūrvaṃ tato viṣṇupadānugā /
maheśvarajaṭājūṭe sthitā saiva namaskṛtā // BrP_175.3 //
brahmatejaḥprabhāveṇa śivam ārādhya yatnataḥ /
tataḥ prāptā giriṃ puṇyaṃ tataḥ pūrvārṇavaṃ prati // BrP_175.4 //
āgatya saṃgatā devī sarvatīrthamayī nṛṇām /
īpsitānāṃ tathā dātrī prabhāvo 'syā viśiṣyate // BrP_175.5 //
etasyā nādhikaṃ manye kiṃcit tīrthaṃ jagattraye /
asyāś caiva prabhāveṇa bhāvyaṃ yac ca manaḥsthitam // BrP_175.6 //
adyāpy asyā hi māhātmyaṃ vaktuṃ kaiścin na śakyate /
bhaktito vakṣyate nityaṃ yā brahma paramārthataḥ // BrP_175.7 //
tasyāḥ parataraṃ tīrthaṃ na syād iti matir mama /
anyatīrthena sādharmyaṃ na yujyeta kathaṃcana // BrP_175.8 //
śrutvā madvākyapīyūṣair gaṅgāyā guṇakīrtanam /
sarveṣāṃ na matiḥ kasmāt tatraivoparatiṃ gatā /
iti bhāti vicitraṃ me mune khalu jagattraye // BrP_175.9 //
{nārada uvāca: }
dharmārthakāmamokṣāṇāṃ tvaṃ vettā copadeśakaḥ /
chandāṃsi sarahasyāni purāṇasmṛtayo 'pi ca // BrP_175.10 //
dharmaśāstrāṇi yac cānyat tava vākye pratiṣṭhitam /
tīrthānām atha dānānāṃ yajñānāṃ tapasāṃ tathā // BrP_175.11 //
devatāmantrasevānām adhikaṃ kiṃ vada prabho /
yad brūṣe bhagavan bhaktyā tathā bhāvyaṃ na cānyathā // BrP_175.12 //
etaṃ me saṃśayaṃ brahman vākyāt tvaṃ chettum arhasi /
iṣṭaṃ manogataṃ śrutvā tasmād vismayam āgataḥ // BrP_175.13 //
{brahmovāca: }
śṛṇu nārada vakṣyāmi rahasyaṃ dharmam uttamam /
caturvidhāni tīrthāni tāvanty eva yugāni ca // BrP_175.14 //
guṇās trayaś ca puruṣās trayo devāḥ sanātanāḥ /
vedāś ca smṛtibhir yuktāś catvāras te prakīrtitāḥ // BrP_175.15 //
puruṣārthāś ca catvāro vāṇī cāpi caturvidhā /
guṇā hy api tu catvāraḥ samatveneti nārada // BrP_175.16 //
sarvatra dharmaḥ sāmānyo yato dharmaḥ sanātanaḥ /
sādhyasādhanabhāvena sa eva bahudhā mataḥ // BrP_175.17 //
tasyāśrayaś ca dvividho deśaḥ kālaś ca sarvadā /
kālāśrayaś ca yo dharmo hīyate vardhate sadā // BrP_175.18 //
yugānām anurūpeṇa pādaḥ pādo 'sya hīyate /
dharmasyeti mahāprājña deśāpekṣā tathobhayam // BrP_175.19 //
kālena cāśrito dharmo deśe nityaṃ pratiṣṭhitaḥ /
yugeṣu kṣīyamāṇeṣu na deśeṣu sa hīyate // BrP_175.20 //
ubhayatra vihīne ca dharmasya syād abhāvatā /
tasmād deśāśrito dharmaś catuṣpāt supratiṣṭhitaḥ // BrP_175.21 //
sa cāpi dharmo deśeṣu tīrtharūpeṇa tiṣṭhati /
kṛte deśaṃ ca kālaṃ ca dharmo 'vaṣṭabhya tiṣṭhati // BrP_175.22 //
tretāyāṃ pādahīnena sa tu pādaḥ pradeśataḥ /
dvāpare cārdhataḥ kāle dharmo deśe samāsthitaḥ // BrP_175.23 //
kalau pādena caikena dharmaś calati saṃkaṭam /
evaṃvidhaṃ tu yo dharmaṃ vetti tasya na hīyate // BrP_175.24 //
yugānām anubhāvena jātibhedāś ca saṃsthitāḥ /
guṇebhyo guṇakartṛbhyo vicitrā dharmasaṃsthitiḥ // BrP_175.25 //
guṇānām anubhāvena udbhavābhibhavau tathā /
tīrthānām api varṇānāṃ vedānāṃ svargamokṣayoḥ // BrP_175.26 //
tādṛgrūpapravṛttyā tu tad eva ca viśiṣyate /
kālo 'bhivyañjakaḥ prokto deśo 'bhivyaṅgya ucyate // BrP_175.27 //
yadā yadā abhivyaktiṃ kālo dhatte tadā tadā /
tad eva vyañjanaṃ brahmaṃs tasmān nāsty atra saṃśayaḥ // BrP_175.28 //
yugānurūpā mūrtiḥ syād devānāṃ vaidikī tathā /
karmaṇām api tīrthānāṃ jātīnām āśramasya tu // BrP_175.29 //
tridaivatyaṃ satyayuge tīrthaṃ lokeṣu pūjyate /
dvidaivatyaṃ yuge 'nyasmin dvāpare caikadaivikam // BrP_175.30 //
kalau na kiṃcid vijñeyam athānyad api tac chṛṇu /
daivaṃ kṛtayuge tīrthaṃ tretāyām āsuraṃ viduḥ // BrP_175.31 //
ārṣaṃ ca dvāpare proktaṃ kalau mānuṣam ucyate /
athānyad api vakṣyāmi śṛṇu nārada kāraṇam // BrP_175.32 //
gautamyāṃ yat tvayā pṛṣṭaṃ tat te vakṣyāmi vistarāt /
yadā ceyaṃ haraśiraḥ prāptā gaṅgā mahāmune // BrP_175.33 //
tadā prabhṛti sā gaṅgā śaṃbhoḥ priyatarābhavat /
tad devasya mataṃ jñātvā gajavaktram uvāca sā // BrP_175.34 //
umā lokatrayeśānā mātā ca jagato hitā /
śāntā śrutir iti khyātā bhuktimuktipradāyinī // BrP_175.35 //
{brahmovāca: }
tan mātur vacanaṃ śrutvā gajavaktro 'bhyabhāṣata //* BrP_175.36 //
{gajavaktra uvāca: }
kiṃ kṛtyaṃ śādhi māṃ mātas tatkartāham asaṃśayam //* BrP_175.37 //
{brahmovāca: }
umā sutam uvācedaṃ maheśvarajaṭāsthitā /
tvayāvatāryatāṃ gaṅgā satyam īśapriyā satī // BrP_175.38 //
punaś ceśas tatra citram adhyāste sarvadā suta /
śivo yatra surās tatra tatra vedāḥ sanātanāḥ // BrP_175.39 //
tatraiva ṛṣayaḥ sarve manuṣyāḥ pitaras tathā /
tasmān nivartayeśānaṃ devadevaṃ maheśvaram // BrP_175.40 //
tasyā nivartite deve gaṅgāyāḥ sarva eva hi /
nivṛttās te bhaviṣyanti śṛṇu cedaṃ vaco mama /
nivartaya tatas tasyāḥ sarvabhāvena śaṃkaram // BrP_175.41 //
{brahmovāca: }
mātus tad vacanaṃ śrutvā punar āha gaṇeśvaraḥ //* BrP_175.42 //
{gaṇeśvara uvāca: }
naiva śakyaḥ śivo devo mayā tasyā nivartitum /
anivṛtte śive tasyā devā api nivartitum // BrP_175.43 //
na śakyā jagatāṃ mātar athānyac cāpi kāraṇam /
gaṅgāvatāritā pūrvaṃ gautamena mahātmanā // BrP_175.44 //
ṛṣiṇā lokapūjyena trailokyahitakāriṇā /
sāmopāyena tadvākyāt pūjyena brahmatejasā // BrP_175.45 //
ārādhayitvā deveśaṃ tapobhiḥ stutibhir bhavam /
tuṣṭena śaṃkareṇedam ukto 'sau gautamas tadā // BrP_175.46 //
{śaṃkara uvāca: }
varān varaya puṇyāṃś ca priyāṃś ca manasepsitān /
yad yad icchasi tat sarvaṃ dātā te 'dya mahāmate // BrP_175.47 //
{brahmovāca: }
evam uktaḥ śivenāsau gautamo mayi śṛṇvati /
idam eva tadovāca sajaṭāṃ dehi śaṃkara /
gaṅgāṃ me yācate puṇyāṃ kim anyena vareṇa me // BrP_175.48 //
{brahmovāca: }
punaḥ provāca taṃ śaṃbhuḥ sarvalokopakārakaḥ //* BrP_175.49 //
{śaṃbhur uvāca: }
uktaṃ na cātmanaḥ kiṃcit tasmād yācasva duṣkaram //* BrP_175.50 //
{brahmovāca: }
gautamo 'dīnasattvas taṃ bhavam āha kṛtāñjaliḥ //* BrP_175.51 //
{gautama uvāca: }
etad eva ca sarveṣāṃ duṣkaraṃ tava darśanam /
mayā tad adya saṃprāptaṃ kṛpayā tava śaṃkara // BrP_175.52 //
smaraṇād eva te padbhyāṃ kṛtakṛtyā manīṣiṇaḥ /
bhavanti kiṃ punaḥ sākṣāt tvayi dṛṣṭe maheśvare // BrP_175.53 //
{brahmovāca: }
evam ukte gautamena bhavo harṣasamanvitaḥ /
trayāṇām upakārārthaṃ lokānāṃ yācitaṃ tvayā // BrP_175.54 //
na cātmano mahābuddhe yācety āha śivo dvijam /
evaṃ proktaḥ punar vipro dhyātvā prāha śivaṃ tathā // BrP_175.55 //
vinītavad adīnātmā śivabhaktisamanvitaḥ /
sarvalokopakārāya punar yācitavān idam /
śṛṇvatsu lokapāleṣu jagādedaṃ sa gautamaḥ // BrP_175.56 //
{gautama uvāca: }
yāvat sāgaragā devī nisṛṣṭā brahmaṇo gireḥ /
sarvatra sarvadā tasyāṃ sthātavyaṃ vṛṣabhadhvaja // BrP_175.57 //
phalepsūnāṃ phalaṃ dātā tvam eva jagataḥ prabho /
tīrthāny anyāni deveśa kvāpi kvāpi śubhāni ca // BrP_175.58 //
yatra te saṃnidhir nityaṃ tad eva śubhadaṃ viduḥ /
yatra gaṅgā tvayā dattā jaṭāmukuṭasaṃsthitā /
sarvatra tava sāṃnidhyāt sarvatīrthāni śaṃkara // BrP_175.59 //
{brahmovāca: }
tad gautamavacaḥ śrutvā punar harṣāc chivo 'bravīt //* BrP_175.60 //
{śiva uvāca: }
yatra kvāpi ca yat kiṃcid yo vā bhavati bhaktitaḥ /
yātrāṃ snānam atho dānaṃ pitṝṇāṃ vāpi tarpaṇam // BrP_175.61 //
śravaṇaṃ paṭhanaṃ vāpi smaraṇaṃ vāpi gautama /
yaḥ karoti naro bhaktyā godāvaryā yatavrataḥ // BrP_175.62 //
saptadvīpavatī pṛthvī saśailavanakānanā /
saratnā sauṣadhī ramyā sārṇavā dharmabhūṣitā // BrP_175.63 //
dattvā bhavati yo dharmaḥ sa bhaved gautamīsmṛteḥ /
evaṃvidhā ilā vipra godānād yābhidhīyate // BrP_175.64 //
candrasūryagrahe kāle matsāṃnidhye yatavrataḥ /
bhūbhṛte viṣṇave bhaktyā sarvakālaṃ kṛtā sudhīḥ // BrP_175.65 //
gāḥ sundarāḥ savatsāś ca saṃgame lokaviśrute /
yo dadāti dvijaśreṣṭha tatra yat puṇyam āpnuyāt // BrP_175.66 //
tasmād varaṃ puṇyam eti snānadānādinā naraḥ /
gautamyāṃ viśvavandyāyāṃ mahānadyāṃ tu bhaktitaḥ // BrP_175.67 //
tasmād godāvarī gaṅgā tvayā nītā bhaviṣyati /
sarvapāpakṣayakarī sarvābhīṣṭapradāyinī // BrP_175.68 //
{gaṇeśvara uvāca: }
etac chrutaṃ mayā mātar vadato gautamaṃ śivāt /
etasmāt kāraṇāc chaṃbhur gaṅgāyāṃ niyataḥ sthitaḥ // BrP_175.69 //
ko nivartayituṃ śaktas tam amba karuṇodadhim /
athāpi mātar etat syān mānuṣā vighnapāśakaiḥ // BrP_175.70 //
vinibaddhā na gacchanti godām apy antikasthitām /
na namanti śivaṃ devaṃ na smaranti stuvanti na // BrP_175.71 //
tathā mātaḥ kariṣyāmi tava saṃtoṣahetave /
saṃniroddhum atho kleśas tava vākyaṃ kṣamasva me // BrP_175.72 //
{brahmovāca: }
tataḥ prabhṛti vighneśo mānuṣān prati kiṃcana /
vighnam ācarate yas tu tam upāsya pravartate // BrP_175.73 //
atho vighnam anādṛtya gautamīṃ yāti bhaktitaḥ /
sa kṛtārtho bhavel loke na kṛtyam avaśiṣyate // BrP_175.74 //
vighnāny anekāni bhavanti gehān BrP_175.75a
nirgantukāmasya narādhamasya BrP_175.75b
nidhāya tanmūrdhni padaṃ prayāti BrP_175.75c
gaṅgāṃ na kiṃ tena phalaṃ pralabdham BrP_175.75d
asyāḥ prabhāvaṃ ko brūyād api sākṣāt sadāśivaḥ /
saṃkṣepeṇa mayā proktam itihāsapadānugam // BrP_175.76 //
dharmārthakāmamokṣāṇāṃ sādhanaṃ yac carācare /
tad atra vidyate sarvam itihāse savistare // BrP_175.77 //
vedoditaṃ śrutisakalarahasyam uktaṃ BrP_175.78a
satkāraṇaṃ samabhidhānam idaṃ sadaiva BrP_175.78b
samyak ca dṛṣṭaṃ jagatāṃ hitāya BrP_175.78c
proktaṃ purāṇaṃ bahudharmayuktam BrP_175.78d
asya ślokaṃ padaṃ vāpi bhaktitaḥ śṛṇuyāt paṭhet /
gaṅgā gaṅgeti vā vākyaṃ sa tu puṇyam avāpnuyāt // BrP_175.79 //
kalikalaṅkavināśanadakṣam idaṃ BrP_175.80a
sakalasiddhikaraṃ śubhadaṃ śivam BrP_175.80b
jagati pūjyam abhīṣṭaphalapradaṃ BrP_175.80c
gāṅgam etad udīritam uttamam BrP_175.80d
sādhu gautama bhadraṃ te ko 'nyo 'sti sadṛśas tvayā /
ya enāṃ gautamīṃ gaṅgāṃ daṇḍakāraṇyam āpnuyāt // BrP_175.81 //
gaṅgā gaṅgeti yo brūyād yojanānāṃ śatair api /
mucyate sarvapāpebhyo viṣṇulokaṃ sa gacchati // BrP_175.82 //
tisraḥ koṭyo 'rdhakoṭī ca tīrthāni bhuvanatraye /
tāni snātuṃ samāyānti gaṅgāyāṃ siṃhage gurau // BrP_175.83 //
ṣaṣṭir varṣasahasrāṇi bhāgīrathyavagāhanam /
sakṛd godāvarīsnānaṃ siṃhayukte bṛhaspatau // BrP_175.84 //
iyaṃ tu gautamī putra yatra kvāpi mamājñayā /
sarveṣāṃ sarvadā nṝṇāṃ snānān muktiṃ pradāsyati // BrP_175.85 //
aśvamedhasahasrāṇi vājapeyaśatāni ca /
kṛtvā yat phalam āpnoti tad asya śravaṇād bhavet // BrP_175.86 //
yasyaitat tiṣṭhati gṛhe purāṇaṃ brahmaṇoditam /
na bhayaṃ vidyate tasya kalikālasya nārada // BrP_175.87 //
yasya kasyāpi nākhyeyaṃ purāṇam idam uttamam /
śraddadhānāya śāntāya vaiṣṇavāya mahātmane // BrP_175.88 //
idaṃ kīrtyaṃ bhuktimukti- dāyakaṃ pāpanāśakam /
etacchravaṇamātreṇa kṛtakṛtyo bhaven naraḥ // BrP_175.89 //
likhitvā pustakam idaṃ brāhmaṇāya prayacchati /
sarvapāpavinirmuktaḥ punar garbhaṃ na saṃviśet // BrP_175.90 //
{munaya ūcuḥ: }
nahi nas tṛptir astīha śṛṇvatāṃ bhagavatkathām /
punar eva paraṃ guhyaṃ vaktum arhasy aśeṣataḥ // BrP_176.1 //
anantavāsudevasya na samyag varṇitaṃ tvayā /
śrotum icchāmahe deva vistareṇa vadasva naḥ // BrP_176.2 //
{brahmovāca: }
pravakṣyāmi muniśreṣṭhāḥ sārāt sārataraṃ param /
anantavāsudevasya māhātmyaṃ bhuvi durlabham // BrP_176.3 //
ādikalpe purā viprās tv aham avyaktajanmavān /
viśvakarmāṇam āhūya vacanaṃ proktavān idam // BrP_176.4 //
variṣṭhaṃ devaśilpīndraṃ viśvakarmāgrakarmiṇam /
pratimāṃ vāsudevasya kuru śailamayīṃ bhuvi // BrP_176.5 //
yāṃ prekṣya vidhivad bhaktāḥ sendrā vai mānuṣādayaḥ /
yena dānavarakṣobhyo vijñāya sumahad bhayam // BrP_176.6 //
tridivaṃ samanuprāpya sumeruśikharaṃ ciram /
vāsudevaṃ samārādhya nirātaṅkā vasanti te // BrP_176.7 //
mama tad vacanaṃ śrutvā viśvakarmā tu tatkṣaṇāt /
cakāra pratimāṃ śuddhāṃ śaṅkhacakragadādharām // BrP_176.8 //
sarvalakṣaṇasaṃyuktāṃ puṇḍarīkāyatekṣaṇām /
śrīvatsalakṣmasaṃyuktām atyugrāṃ pratimottamām // BrP_176.9 //
vanamālāvṛtoraskāṃ mukuṭāṅgadadhāriṇīm /
pītavastrāṃ supīnāṃsāṃ kuṇḍalābhyām alaṃkṛtām // BrP_176.10 //
evaṃ sā pratimā divyā guhyamantrais tadā svayam /
pratiṣṭhākālam āsādya mayāsau nirmitā purā // BrP_176.11 //
tasmin kāle tadā śakro devarāṭ khecaraiḥ saha /
jagāma brahmasadanam āruhya gajam uttamam // BrP_176.12 //
prasādya pratimāṃ śakraḥ snānadānaiḥ punaḥ punaḥ /
pratimāṃ tāṃ samārādhya svapuraṃ punar āgamat // BrP_176.13 //
tāṃ samārādhya suciraṃ yatavākkāyamānasaḥ /
vṛtrādyān asurān krūrān namucipramukhān sa ca // BrP_176.14 //
nihatya dānavān bhīmān bhuktavān bhuvanatrayam /
dvitīye ca yuge prāpte tretāyāṃ rākṣasādhipaḥ // BrP_176.15 //
babhūva sumahāvīryo daśagrīvaḥ pratāpavān /
daśa varṣasahasrāṇi nirāhāro jitendriyaḥ // BrP_176.16 //
cacāra vratam atyugraṃ tapaḥ paramaduścaram /
tapasā tena tuṣṭo 'haṃ varaṃ tasmai pradattavān // BrP_176.17 //
avadhyaḥ sarvadevānāṃ sa daityoragarakṣasām /
śāpapraharaṇair ugrair avadhyo yamakiṃkaraiḥ // BrP_176.18 //
varaṃ prāpya tadā rakṣo yakṣān sarvagaṇān imān /
dhanādhyakṣaṃ vinirjitya śakraṃ jetuṃ samudyataḥ // BrP_176.19 //
saṃgrāmaṃ sumahāghoraṃ kṛtvā devaiḥ sa rākṣasaḥ /
devarājaṃ vinirjitya tadā indrajiteti vai // BrP_176.20 //
rākṣasas tatsuto nāma meghanādaḥ pralabdhavān /
amarāvatīṃ tataḥ prāpya devarājagṛhe śubhe // BrP_176.21 //
dadarśāñjanasaṃkāśāṃ rāvaṇas tu balānvitaḥ /
pratimāṃ vāsudevasya sarvalakṣaṇasaṃyutām // BrP_176.22 //
śrīvatsalakṣmasaṃyuktāṃ padmapattrāyatekṣaṇām /
vanamālāvṛtoraskāṃ mukuṭāṅgadabhūṣitām // BrP_176.23 //
śaṅkhacakragadāhastāṃ pītavastrāṃ caturbhujām /
sarvābharaṇasaṃyuktāṃ sarvakāmaphalapradām // BrP_176.24 //
vihāya ratnasaṃghāṃś ca pratimāṃ śubhalakṣaṇām /
puṣpakeṇa vimānena laṅkāṃ prāsthāpayad drutam // BrP_176.25 //
purādhyakṣaḥ sthitaḥ śrīmān dharmātmā sa vibhīṣaṇaḥ /
rāvaṇasyānujo mantrī nārāyaṇaparāyaṇaḥ // BrP_176.26 //
dṛṣṭvā tāṃ pratimāṃ divyāṃ devendrabhavanacyutām /
romāñcitatanur bhūtvā vismayaṃ samapadyata // BrP_176.27 //
praṇamya śirasā devaṃ prahṛṣṭenāntarātmanā /
adya me saphalaṃ janma adya me saphalaṃ tapaḥ // BrP_176.28 //
ity uktvā sa tu dharmātmā praṇipatya muhur muhuḥ /
jyeṣṭhaṃ bhrātaram āsādya kṛtāñjalir abhāṣata // BrP_176.29 //
rājan pratimayā tvaṃ me prasādaṃ kartum arhasi /
yām ārādhya jagannātha nistareyaṃ bhavārṇavam // BrP_176.30 //
bhrātur vacanam ākarṇya rāvaṇas taṃ tadābravīt /
gṛhāṇa pratimāṃ vīra tv anayā kiṃ karomy aham // BrP_176.31 //
svayaṃbhuvaṃ samārādhya trailokyaṃ vijaye tv aham /
nānāścaryamayaṃ devaṃ sarvabhūtabhavodbhavam // BrP_176.32 //
vibhīṣaṇo mahābuddhis tadā tāṃ pratimāṃ śubhām /
śatam aṣṭottaraṃ cābdaṃ samārādhya janārdanam // BrP_176.33 //
ajarāmaraṇaṃ prāptam aṇimādiguṇair yutam /
rājyaṃ laṅkādhipatyaṃ ca bhogān bhuṅkte yathepsitān // BrP_176.34 //
{munaya ūcuḥ: }
aho no vismayo jātaḥ śrutvedaṃ paramāmṛtam /
anantavāsudevasya saṃbhavaṃ bhuvi durlabham // BrP_176.35 //
śrotum icchāmahe deva vistareṇa yathātatham /
tasya devasya māhātmyaṃ vaktum arhasy aśeṣataḥ // BrP_176.36 //
{brahmovāca: }
tadā sa rākṣasaḥ krūro devagandharvakiṃnarān /
lokapālān samanujān munisiddhāṃś ca pāpakṛt // BrP_176.37 //
vijitya samare sarvān ājahāra tadaṅganāḥ /
saṃsthāpya nagarīṃ laṅkāṃ punaḥ sītārthamohitaḥ // BrP_176.38 //
śaṅkito mṛgarūpeṇa sauvarṇena ca rāvaṇaḥ /
tataḥ kruddhena rāmeṇa raṇe saumitriṇā saha // BrP_176.39 //
rāvaṇasya vadhārthāya hatvā vāliṃ manojavam /
abhiṣiktaś ca sugrīvo yuvarājo 'ṅgadas tathā // BrP_176.40 //
hanumān nalanīlaś ca jāmbavān panasas tathā /
gavayaś ca gavākṣaś ca pāṭhīnaḥ paramaujasaḥ // BrP_176.41 //
etaiś cānyaiś ca bahubhir vānaraiḥ samahābalaiḥ /
samāvṛto mahāghorai rāmo rājīvalocanaḥ // BrP_176.42 //
girīṇāṃ sarvasaṃghātaiḥ setuṃ baddhvā mahodadhau /
balena mahatā rāmaḥ samuttīrya mahodadhim // BrP_176.43 //
saṃgrāmam atulaṃ cakre rakṣogaṇasamanvitaḥ /
yamahastaṃ prahastaṃ ca nikumbhaṃ kumbham eva ca // BrP_176.44 //
narāntakaṃ mahāvīryaṃ tathā caiva yamāntakam /
mālāḍhyaṃ mālikāḍhyaṃ ca hatvā rāmas tu vīryavān // BrP_176.45 //
punar indrajitaṃ hatvā kumbhakarṇaṃ sarāvaṇam /
vaidehīṃ cāgnināśodhya dattvā rājyaṃ vibhīṣaṇe // BrP_176.46 //
vāsudevaṃ samādāya yānaṃ puṣpakam āruhat /
līlayā samanuprāpad ayodhyāṃ pūrvapālitām // BrP_176.47 //
kaniṣṭhaṃ bharataṃ snehāc chatrughnaṃ bhaktavatsalaḥ /
abhiṣicya tadā rāmaḥ sarvarājye 'dhirājavat // BrP_176.48 //
purātanīṃ svamūrtiṃ ca samārādhya tato hariḥ /
daśa varṣasahasrāṇi daśa varṣaśatāni ca // BrP_176.49 //
bhuktvā sāgaraparyantāṃ medinīṃ sa tu rāghavaḥ /
rājyam āsādya sugatiṃ vaiṣṇavaṃ padam āviśat // BrP_176.50 //
tāṃ cāpi pratimāṃ rāmaḥ samudreśāya dattavān /
dhanyo rakṣayitāsi tvaṃ toyaratnasamanvitaḥ // BrP_176.51 //
dvāparaṃ yugam āsādya yadā devo jagatpatiḥ /
dharaṇyāś cānurodhena bhāvaśaithilyakāraṇāt // BrP_176.52 //
avatīrṇaḥ sa bhagavān vasudevakule prabhuḥ /
kaṃsādīnāṃ vadhārthāya saṃkarṣaṇasahāyavān // BrP_176.53 //
tadā tāṃ pratimāṃ viprāḥ sarvavāñchāphalapradām /
sarvalokahitārthāya kasyacit kāraṇāntare // BrP_176.54 //
tasmin kṣetravare puṇye durlabhe puruṣottame /
ujjahāra svayaṃ toyāt samudraḥ saritāṃ patiḥ // BrP_176.55 //
tadā prabhṛti tatraiva kṣetre muktiprade dvijāḥ /
āste sa devo devānāṃ sarvakāmaphalapradaḥ // BrP_176.56 //
ye saṃśrayanti cānantaṃ bhaktyā sarveśvaraṃ prabhum /
vāṅmanaḥkarmabhir nityaṃ te yānti paramaṃ padam // BrP_176.57 //
dṛṣṭvānantaṃ sakṛd bhaktyā saṃpūjya praṇipatya ca /
rājasūyāśvamedhābhyāṃ phalaṃ daśaguṇaṃ labhet // BrP_176.58 //
sarvakāmasamṛddhena kāmagena suvarcasā /
vimānenārkavarṇena kiṅkiṇījālamālinā // BrP_176.59 //
triḥsaptakulam uddhṛtya divyastrīgaṇasevitaḥ /
upagīyamāno gandharvair naro viṣṇupuraṃ vrajet // BrP_176.60 //
tatra bhuktvā varān bhogāñ jarāmaraṇavarjitaḥ /
divyarūpadharaḥ śrīmān yāvad ābhūtasaṃplavam // BrP_176.61 //
puṇyakṣayād ihāyātaś caturvedī dvijottamaḥ /
vaiṣṇavaṃ yogam āsthāya tato mokṣam avāpnuyāt // BrP_176.62 //
evaṃ mayā tv ananto 'sau kīrtito munisattamāḥ /
kaḥ śaknoti guṇān vaktuṃ tasya varṣaśatair api // BrP_176.63 //
{brahmovāca: }
evaṃ vo 'nantamāhātmyaṃ kṣetraṃ ca puruṣottamam /
bhuktimuktipradaṃ nṝṇāṃ mayā proktaṃ sudurlabham // BrP_177.1 //
yatrāste puṇḍarīkākṣaḥ śaṅkhacakragadādharaḥ /
pītāmbaradharaḥ kṛṣṇaḥ kaṃsakeśiniṣūdanaḥ // BrP_177.2 //
ye tatra kṛṣṇaṃ paśyanti surāsuranamaskṛtam /
saṃkarṣaṇaṃ subhadrāṃ ca dhanyās te nātra saṃśayaḥ // BrP_177.3 //
trailokyādhipatiṃ devaṃ sarvakāmaphalapradam /
ye dhyāyanti sadā kṛṣṇaṃ muktās te nātra saṃśayaḥ // BrP_177.4 //
kṛṣṇe ratāḥ kṛṣṇam anusmaranti BrP_177.5a
rātrau ca kṛṣṇaṃ punar utthitā ye BrP_177.5b
te bhinnadehāḥ praviśanti kṛṣṇaṃ BrP_177.5c
havir yathā mantrahutaṃ hutāśam BrP_177.5d
tasmāt sadā muniśreṣṭhāḥ kṛṣṇaḥ kamalalocanaḥ /
tasmin kṣetre prayatnena draṣṭavyo mokṣakāṅkṣibhiḥ // BrP_177.6 //
śayanotthāpane kṛṣṇaṃ ye paśyanti manīṣiṇaḥ /
halāyudhaṃ subhadrāṃ ca hareḥ sthānaṃ vrajanti te // BrP_177.7 //
sarvakāle 'pi ye bhaktyā paśyanti puruṣottamam /
rauhiṇeyaṃ subhadrāṃ ca viṣṇulokaṃ vrajanti te // BrP_177.8 //
āste yaś caturo māsān vārṣikān puruṣottame /
pṛthivyās tīrthayātrāyāḥ phalaṃ prāpnoti cādhikam // BrP_177.9 //
ye sarvakālaṃ tatraiva nivasanti manīṣiṇaḥ /
jitendriyā jitakrodhā labhante tapasaḥ phalam // BrP_177.10 //
tapas taptvānyatīrtheṣu varṣāṇām ayutaṃ naraḥ /
yad āpnoti tad āpnoti māsena puruṣottame // BrP_177.11 //
tapasā brahmacaryeṇa saṅgatyāgena yat phalam /
tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.12 //
sarvatīrtheṣu yat puṇyaṃ snānadānena kīrtitam /
tat phalaṃ satataṃ tatra prāpnuvanti manīṣiṇaḥ // BrP_177.13 //
samyak tīrthena yat proktaṃ vratena niyamena ca /
tat phalaṃ labhate tatra pratyahaṃ prayataḥ śuciḥ // BrP_177.14 //
yas tu nānāvidhair yajñair yat phalaṃ labhate naraḥ /
tat phalaṃ labhate tatra pratyahaṃ saṃyatendriyaḥ // BrP_177.15 //
dehaṃ tyajanti puruṣās tatra ye puruṣottame /
kalpavṛkṣaṃ samāsādya muktās te nātra saṃśayaḥ // BrP_177.16 //
vaṭasāgarayor madhye ye tyajanti kalevaram /
te durlabhaṃ paraṃ mokṣaṃ prāpnuvanti na saṃśayaḥ // BrP_177.17 //
anicchann api yas tatra prāṇāṃs tyajati mānavaḥ /
so 'pi duḥkhavinirmukto muktiṃ prāpnoti durlabhām // BrP_177.18 //
kṛmikīṭapataṃgādyās tiryagyonigatāś ca ye /
tatra dehaṃ parityajya te yānti paramāṃ gatim // BrP_177.19 //
bhrāntiṃ lokasya paśyadhvam anyatīrthaṃ prati dvijāḥ /
puruṣākhyena yat prāptam anyatīrthaphalādikam // BrP_177.20 //
sakṛt paśyati yo martyaḥ śraddhayā puruṣottamam /
puruṣāṇāṃ sahasreṣu sa bhaved uttamaḥ pumān // BrP_177.21 //
prakṛteḥ sa paro yasmāt puruṣād api cottamaḥ /
tasmād vede purāṇe ca loke 'smin puruṣottamaḥ // BrP_177.22 //
yo 'sau purāṇe vedānte paramātmety udāhṛtaḥ /
āste viśvopakārāya tenāsau puruṣottamaḥ // BrP_177.23 //
pāthe śmaśāne gṛhamaṇḍape vā BrP_177.24a
rathyāpradeśeṣv api yatra kutra BrP_177.24b
icchann anicchann api tatra dehaṃ BrP_177.24c
saṃtyajya mokṣaṃ labhate manuṣyaḥ BrP_177.24d
tasmāt sarvaprayatnena tasmin kṣetre dvijottamāḥ /
dehatyāgo naraiḥ kāryaḥ samyaṅ mokṣābhikāṅkṣibhiḥ // BrP_177.25 //
puruṣākhyasya māhātmyaṃ na bhūtaṃ na bhaviṣyati /
tyaktvā yatra naro dehaṃ muktiṃ prāpnoti durlabhām // BrP_177.26 //
guṇānām ekadeśo 'yaṃ mayā kṣetrasya kīrtitaḥ /
kaḥ samastān guṇān vaktuṃ śakto varṣaśatair api // BrP_177.27 //
yadi yūyaṃ muniśreṣṭhā mokṣam icchatha śāśvatam /
tasmin kṣetravare puṇye nivasadhvam atandritāḥ // BrP_177.28 //
{vyāsa uvāca: }
te tasya vacanaṃ śrutvā brahmaṇo 'vyaktajanmanaḥ /
nivāsaṃ cakrire tatra avāpuḥ paramaṃ padam // BrP_177.29 //
tasmād yūyaṃ prayatnena nivasadhvaṃ dvijottamāḥ /
puruṣākhye vare kṣetre yadi muktim abhīpsatha // BrP_177.30 //
{vyāsa uvāca: }
tasmin kṣetre muniśreṣṭhāḥ sarvasattvasukhāvahe /
dharmārthakāmamokṣāṇāṃ phalade puruṣottame // BrP_178.1 //
kaṇḍur nāma mahātejā ṛṣiḥ paramadhārmikaḥ /
satyavādī śucir dāntaḥ sarvabhūtahite rataḥ // BrP_178.2 //
jitendriyo jitakrodho vedavedāṅgapāragaḥ /
avāpa paramāṃ siddhim ārādhya puruṣottamam // BrP_178.3 //
anye 'pi tatra saṃsiddhā munayaḥ saṃśitavratāḥ /
sarvabhūtahitā dāntā jitakrodhā vimatsarāḥ // BrP_178.4 //
{munaya ūcuḥ: }
ko 'sau kaṇḍuḥ kathaṃ tatra jagāma paramāṃ gatim /
śrotum icchāmahe tasya caritaṃ brūhi sattama // BrP_178.5 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ kathāṃ tasya manoharām /
pravakṣyāmi samāsena munes tasya viceṣṭitam // BrP_178.6 //
pavitre gomatītīre vijane sumanohare /
kandamūlaphalaiḥ pūrṇe samitpuṣpakuśānvitaiḥ // BrP_178.7 //
nānādrumalatākīrṇe nānāpuṣpopaśobhite /
nānāpakṣirute ramye nānāmṛgagaṇānvite // BrP_178.8 //
tatrāśramapadaṃ kaṇḍor babhūva munisattamāḥ /
sarvartuphalapuṣpāḍhyaṃ kadalīkhaṇḍamaṇḍitam // BrP_178.9 //
tapas tepe munis tatra sumahat paramādbhutam /
vratopavāsair niyamaiḥ snānamaunasusaṃyamaiḥ // BrP_178.10 //
grīṣme pañcatapā bhūtvā varṣāsu sthaṇḍileśayaḥ /
ārdravāsās tu hemante sa tepe sumahat tapaḥ // BrP_178.11 //
dṛṣṭvā tu tapaso vīryaṃ munes tasya suvismitāḥ /
babhūvur devagandharvāḥ siddhavidyādharās tathā // BrP_178.12 //
bhūmiṃ tathāntarikṣaṃ ca divaṃ ca munisattamāḥ /
kaṇḍuḥ saṃtāpayām āsa trailokyaṃ tapaso balāt // BrP_178.13 //
aho 'sya paramaṃ dhairyam aho 'sya paramaṃ tapaḥ /
ity abruvaṃs tadā dṛṣṭvā devās taṃ tapasi sthitam // BrP_178.14 //
mantrayām āsur avyagrāḥ śakreṇa sahitās tadā /
bhayāt tasya samudvignās tapovighnam abhīpsavaḥ // BrP_178.15 //
jñātvā teṣām abhiprāyaṃ śakras tribhuvaneśvaraḥ /
pramlocākhyāṃ varārohāṃ rūpayauvanagarvitām // BrP_178.16 //
sumadhyāṃ cārujaṅghāṃ tāṃ pīnaśroṇipayodharām /
sarvalakṣaṇasaṃpannāṃ provāca phalasūdanaḥ // BrP_178.17 //
{śakra uvāca: }
pramloce gaccha śīghraṃ tvaṃ yadāsau tapyate muniḥ /
vighnārthaṃ tasya tapasaḥ kṣobhayasvāṃśu suprabhe // BrP_178.18 //
{pramlocovāca: }
tava vākyaṃ suraśreṣṭha karomi satataṃ prabho /
kiṃtu śaṅkā mamaivātra jīvitasya ca saṃśayaḥ // BrP_178.19 //
bibhemi taṃ munivaraṃ brahmacaryavrate sthitam /
atyugraṃ dīptatapasaṃ jvalanārkasamaprabham // BrP_178.20 //
jñātvā māṃ sa muniḥ krodhād vighnārthaṃ samupāgatām /
kaṇḍuḥ paramatejasvī śāpaṃ dāsyati duḥsaham // BrP_178.21 //
urvaśī menakā rambhā ghṛtācī puñjikasthalā /
viśvācī sahajanyā ca pūrvacittis tilottamā // BrP_178.22 //
alambuṣā miśrakeśī śaśilekhā ca vāmanā /
anyāś cāpsarasaḥ santi rūpayauvanagarvitāḥ // BrP_178.23 //
sumadhyāś cāruvadanāḥ pīnonnatapayodharāḥ /
kāmapradhānakuśalās tās tatra saṃniyojaya // BrP_178.24 //
{brahmovāca: }
tasyās tad vacanaṃ śrutvā punaḥ prāha śacīpatiḥ /
tiṣṭhantu nāma cānyās tās tvaṃ cātra kuśalā śubhe // BrP_178.25 //
kāmaṃ vasantaṃ vāyuṃ ca sahāyārthe dadāmi te /
taiḥ sārdhaṃ gaccha suśroṇi yatrāste sa mahāmuniḥ // BrP_178.26 //
śakrasya vacanaṃ śrutvā tadā sā cārulocanā /
jagāmākāśamārgeṇa taiḥ sārdhaṃ cāśramaṃ muneḥ // BrP_178.27 //
gatvā sā tatra ruciraṃ dadarśa vanam uttamam /
muniṃ ca dīptatapasam āśramastham akalmaṣam // BrP_178.28 //
apaśyat sā vanaṃ ramyaṃ taiḥ sārdhaṃ nandanopamam /
sarvartuvarapuṣpāḍhyaṃ śākhāmṛgagaṇākulam // BrP_178.29 //
puṇyaṃ padmabalopetaṃ sapallavamahābalam /
śrotraramyān sumadhurāñ śabdān khagamukheritān // BrP_178.30 //
sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
apaśyat pādapāṃś caiva vihaṃgair anunāditān // BrP_178.31 //
āmrān āmrātakān bhavyān nārikerān satindukān /
atha bilvāṃs tathā jīvān dāḍimān bījapūrakān // BrP_178.32 //
panasāṃl lakucān nīpāñ śirīṣān sumanoharān /
pārāvatāṃs tathā kolān arimedāmlavetasān // BrP_178.33 //
bhallātakān āmalakāñ śataparṇāṃś ca kiṃśukān /
iṅgudān karavīrāṃś ca harītakīvibhītakān // BrP_178.34 //
etān anyāṃś ca sā vṛkṣān dadarśa pṛthulocanā /
tathaivāśokapuṃnāga- ketakībakulān atha // BrP_178.35 //
pārijātān kovidārān mandārendīvarāṃs tathā /
pāṭalāḥ puṣpitā ramyā devadārudrumāṃs tathā // BrP_178.36 //
śālāṃs tālāṃs tamālāṃś ca niculāṃl lomakāṃs tathā /
anyāṃś ca pādapaśreṣṭhān apaśyat phalapuṣpitān // BrP_178.37 //
cakoraiḥ śatapattraiś ca bhṛṅgarājais tathā śukaiḥ /
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ // BrP_178.38 //
priyaputraiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ /
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitam // BrP_178.39 //
sarāṃsi ca manojñāni prasannasalilāni ca /
kumudaiḥ puṇḍarīkaiś ca tathā nīlotpalaiḥ śubhaiḥ // BrP_178.40 //
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ /
kādambaiś cakravākaiś ca tathaiva jalakukkuṭaiḥ // BrP_178.41 //
kāraṇḍavair bakair haṃsaiḥ kūrmair madgubhir eva ca /
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ // BrP_178.42 //
krameṇaiva tathā sā tu vanaṃ babhrāma taiḥ saha /
evaṃ dṛṣṭvā vanaṃ ramyaṃ taiḥ sārdhaṃ paramādbhutam // BrP_178.43 //
vismayotphullanayanā sā babhūva varāṅganā /
provāca vāyuṃ kāmaṃ ca vasantaṃ ca dvijottamāḥ // BrP_178.44 //
{pramlocovāca: }
kurudhvaṃ mama sāhāyyaṃ yūyaṃ sarve pṛthak pṛthak //* BrP_178.45 //
{brahmovāca: }
evam uktvā tadā sā tu tathety uktā surair dvijāḥ /
pratyuvācādya yāsyāmi yatrāsau saṃsthito muniḥ // BrP_178.46 //
adya taṃ dehayantāraṃ prayuktendriyavājinam /
smaraśastragaladraśmiṃ kariṣyāmi kusārathim // BrP_178.47 //
brahmā janārdano vāpi yadi vā nīlalohitaḥ /
tathāpy adya kariṣyāmi kāmabāṇakṣatāntaram // BrP_178.48 //
ity uktvā prayayau sātha yatrāsau tiṣṭhate muniḥ /
munes tapaḥprabhāveṇa praśāntaśvāpadāśramam // BrP_178.49 //
sā puṃskokilamādhurye nadītīre vyavasthitā /
stokamātraṃ sthitā tasmād agāyata varāpsarāḥ // BrP_178.50 //
tato vasantaḥ sahasā balaṃ samakarot tadā /
kokilārāvamadhuram akālikamanoharam // BrP_178.51 //
vavau gandhavahaś caiva malayādriniketanaḥ /
puṣpān uccāvacān medhyān pātayaṃś ca śanaiḥ śanaiḥ // BrP_178.52 //
puṣpabāṇadharaś caiva gatvā tasya samīpataḥ /
muneś ca kṣobhayām āsa kāmas tasyāpi mānasam // BrP_178.53 //
tato gītadhvaniṃ śrutvā munir vismitamānasaḥ /
jagāma yatra sā subhrūḥ kāmabāṇaprapīḍitaḥ // BrP_178.54 //
dṛṣṭvā tām āha saṃdṛṣṭo vismayotphullalocanaḥ /
bhraṣṭottarīyo vikalaḥ pulakāñcitavigrahaḥ // BrP_178.55 //
{ṛṣir uvāca: }
kāsi kasyāsi suśroṇi subhage cāruhāsini /
mano harasi me subhru brūhi satyaṃ sumadhyame // BrP_178.56 //
{pramlocovāca: }
tava karmakarā cāhaṃ puṣpārtham aham āgatā /
ādeśaṃ dehi me kṣipraṃ kiṃ karomi tavājñayā // BrP_178.57 //
{vyāsa uvāca: }
śrutvaivaṃ vacanaṃ tasyās tyaktvā dhairyaṃ vimohitaḥ /
ādāya haste tāṃ bālāṃ praviveśa svam āśramam // BrP_178.58 //
tataḥ kāmaś ca vāyuś ca vasantaś ca dvijottamāḥ /
jagmur yathāgataṃ sarve kṛtakṛtyās triviṣṭapam // BrP_178.59 //
śaśaṃsuś ca hariṃ gatvā tasyās tasya ca ceṣṭitam /
śrutvā śakras tadā devāḥ prītāḥ sumanaso 'bhavan // BrP_178.60 //
sa ca kaṇḍus tayā sārdhaṃ praviśann eva cāśramam /
ātmanaḥ paramaṃ rūpaṃ cakāra madanākṛti // BrP_178.61 //
rūpayauvanasaṃpannam atīva sumanoharam /
divyālaṃkārasaṃyuktaṃ ṣoḍaśavatsarākṛti // BrP_178.62 //
divyavastradharaṃ kāntaṃ divyasraggandhabhūṣitam /
sarvopabhogasaṃpannaṃ sahasā tapaso balāt // BrP_178.63 //
dṛṣṭvā sā tasya tad vīryaṃ paraṃ vismayam āgatā /
aho 'sya tapaso vīryam ity uktvā muditābhavat // BrP_178.64 //
snānaṃ saṃdhyāṃ japaṃ homaṃ svādhyāyaṃ devatārcanam /
vratopavāsaniyamaṃ dhyānaṃ ca munisattamāḥ // BrP_178.65 //
tyaktvā sa reme muditas tayā sārdham aharniśam /
manmathāviṣṭahṛdayo na bubodha tapaḥkṣayam // BrP_178.66 //
saṃdhyārātridivāpakṣa- māsartvayanahāyanam /
na bubodha gataṃ kālaṃ viṣayāsaktamānasaḥ // BrP_178.67 //
sā ca taṃ kāmajair bhāvair vidagdhā rahasi dvijāḥ /
varayām āsa suśroṇiḥ pralāpakuśalā tadā // BrP_178.68 //
evaṃ kaṇḍus tayā sārdhaṃ varṣāṇām adhikaṃ śatam /
atiṣṭhan mandaradroṇyāṃ grāmyadharmarato muniḥ // BrP_178.69 //
sā taṃ prāha mahābhāgaṃ gantum icchāmy ahaṃ divam /
prasādasumukho brahmann anujñātuṃ tvam arhasi // BrP_178.70 //
tayaivam uktaḥ sa munis tasyām āsaktamānasaḥ /
dināni katicid bhadre sthīyatām ity abhāṣata // BrP_178.71 //
evam uktā tatas tena sāgraṃ varṣaśataṃ punaḥ /
bubhuje viṣayāṃs tanvī tena sārdhaṃ mahātmanā // BrP_178.72 //
anujñāṃ dehi bhagavan vrajāmi tridaśālayam /
uktas tayeti sa punaḥ sthīyatām ity abhāṣata // BrP_178.73 //
punar gate varṣaśate sādhike sā śubhānanā /
yāmy ahaṃ tridivaṃ brahman praṇayasmitaśobhanam // BrP_178.74 //
uktas tayaivaṃ sa muniḥ punar āhāyatekṣaṇām /
ihāsyatāṃ mayā subhru ciraṃ kālaṃ gamiṣyasi // BrP_178.75 //
tacchāpabhītā suśroṇī saha tenarṣiṇā punaḥ /
śatadvayaṃ kiṃcid ūnaṃ varṣāṇāṃ samatiṣṭhata // BrP_178.76 //
gamanāya mahābhāgo devarājaniveśanam /
proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata // BrP_178.77 //
tasya śāpabhayād bhīrur dākṣiṇyena ca dakṣiṇā /
proktā praṇayabhaṅgārti- vedinī na jahau munim // BrP_178.78 //
tayā ca ramatas tasya paramarṣer aharniśam /
navaṃ navam abhūt prema manmathāsaktacetasaḥ // BrP_178.79 //
ekadā tu tvarāyukto niścakrāmoṭajān muniḥ /
niṣkrāmantaṃ ca kutreti gamyate prāha sā śubhā // BrP_178.80 //
ity uktaḥ sa tayā prāha parivṛttam ahaḥ śubhe /
saṃdhyopāstiṃ kariṣyāmi kriyālopo 'nyathā bhavet // BrP_178.81 //
tataḥ prahasya muditā sā taṃ prāha mahāmunim /
kim adya sarvadharmajña parivṛttam ahas tava /
gatam etan na kurute vismayaṃ kasya kathyate // BrP_178.82 //
{munir uvāca: }
prātas tvam āgatā bhadre nadītīram idaṃ śubham /
mayā dṛṣṭāsi suśroṇi praviṣṭā ca mamāśramam // BrP_178.83 //
iyaṃ ca vartate saṃdhyā pariṇāmam aho gatam /
avahāsaḥ kimartho 'yaṃ sadbhāvaḥ kathyatāṃ mama // BrP_178.84 //
{pramlocovāca: }
pratyūṣasy āgatā brahman satyam etan na me mṛṣā /
kiṃtv adya tasya kālasya gatāny abdaśatāni te // BrP_178.85 //
tataḥ sasādhvaso vipras tāṃ papracchāyatekṣaṇām /
kathyatāṃ bhīru kaḥ kālas tvayā me ramataḥ sadā // BrP_178.86 //
{pramlocovāca: }
saptottarāṇy atītāni navavarṣaśatāni ca /
māsāś ca ṣaṭ tathaivānyat samatītaṃ dinatrayam // BrP_178.87 //
{ṛṣir uvāca: }
satyaṃ bhīru vadasy etat parihāso 'thavā śubhe /
dinam ekam ahaṃ manye tvayā sārdham ihoṣitam // BrP_178.88 //
{pramlocovāca: }
vadiṣyāmy anṛtaṃ brahman katham atra tavāntike /
viśeṣād adya bhavatā pṛṣṭā mārgānugāminā // BrP_178.89 //
{vyāsa uvāca: }
niśamya tad vacas tasyāḥ sa munir dvijasattamāḥ /
dhig dhiṅ mām ity anācāraṃ vinindyātmānam ātmanā // BrP_178.90 //
{munir uvāca: }
tapāṃsi mama naṣṭāni hataṃ brahmavidāṃ dhanam /
hṛto vivekaḥ kenāpi yoṣin mohāya nirmitā // BrP_178.91 //
ūrmiṣaṭkātigaṃ brahma jñeyam ātmajayena me /
gatir eṣā kṛtā yena dhik taṃ kāmamahāgraham // BrP_178.92 //
vratāni sarvavedāś ca kāraṇāny akhilāni ca /
narakagrāmamārgeṇa kāmenādya hatāni me // BrP_178.93 //
vinindyetthaṃ sa dharmajñaḥ svayam ātmānam ātmanā BrP_178.94a
tām apsarasam āsīnām idaṃ vacanam abravīt BrP_178.94b
{ṛṣir uvāca: }
gaccha pāpe yathākāmaṃ yat kāryaṃ tat tvayā kṛtam BrP_178.94c
devarājasya yat kṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ BrP_178.94d
na tvāṃ karomy ahaṃ bhasma krodhatīvreṇa vahninā /
satāṃ sāptapadaṃ maitryam uṣito 'haṃ tvayā saha // BrP_178.95 //
athavā tava doṣaḥ kaḥ kiṃ vā kuryām ahaṃ tava /
mamaiva doṣo nitarāṃ yenāham ajitendriyaḥ // BrP_178.96 //
yathā śakrapriyārthinyā kṛto mattapaso vyayaḥ /
tvayā dṛṣṭimahāmoha- manunāhaṃ jugupsitaḥ // BrP_178.97 //
{vyāsa uvāca: }
yāvad itthaṃ sa viprarṣis tāṃ bravīti sumadhyamām /
tāvat skhalatsvedajalā sā babhūvātivepathuḥ // BrP_178.98 //
pravepamānāṃ sa ca tāṃ svinnagātralatāṃ satīm /
gaccha gaccheti sakrodham uvāca munisattamaḥ // BrP_178.99 //
sā tu nirbhartsitā tena viniṣkramya tadāśramāt /
ākāśagāminī svedaṃ mamārja tarupallavaiḥ // BrP_178.100 //
vṛkṣād vṛkṣaṃ yayau bālā udagrāruṇapallavaiḥ /
nirmamārja ca gātrāṇi galatsvedajalāni vai // BrP_178.101 //
ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ /
nirjagāma saromāñca- svedarūpī tadaṅgataḥ // BrP_178.102 //
taṃ vṛkṣā jagṛhur garbham ekaṃ cakre ca mārutaḥ /
somenāpyāyito gobhiḥ sa tadā vavṛddhe śanaiḥ // BrP_178.103 //
māriṣā nāma kanyābhūd vṛkṣāṇāṃ cārulocanā /
prācetasānāṃ sā bhāryā dakṣasya jananī dvijāḥ // BrP_178.104 //
sa cāpi bhagavān kaṇḍuḥ kṣīṇe tapasi sattamaḥ /
puruṣottamākhyaṃ bho viprā viṣṇor āyatanaṃ yayau // BrP_178.105 //
dadarśa paramaṃ kṣetraṃ muktidaṃ bhuvi durlabham /
dakṣiṇasyodadhes tīre sarvakāmaphalapradam // BrP_178.106 //
suramyaṃ vālukākīrṇaṃ ketakīvanaśobhitam /
nānādrumalatākīrṇaṃ nānāpakṣirutaṃ śivam // BrP_178.107 //
sarvatra sukhasaṃcāraṃ sarvartukusumānvitam /
sarvasaukhyapradaṃ nṝṇāṃ dhanyaṃ sarvaguṇākaram // BrP_178.108 //
bhṛgvādyaiḥ sevitaṃ pūrvaṃ munisiddhavarais tathā /
gandharvaiḥ kiṃnarair yakṣais tathānyair mokṣakāṅkṣibhiḥ // BrP_178.109 //
dadarśa ca hariṃ tatra devaiḥ sarvair alaṃkṛtam /
brāhmaṇādyais tathā varṇair āśramasthair niṣevitam // BrP_178.110 //
dṛṣṭvaiva sa tadā kṣetraṃ devaṃ ca puruṣottamam /
kṛtakṛtyam ivātmānaṃ mene sa munisattamaḥ // BrP_178.111 //
tatraikāgramanā bhūtvā cakārārādhanaṃ hareḥ /
brahmapāramayaṃ kurvañ japam ekāgramānasaḥ /
ūrdhvabāhur mahāyogī sthitvāsau munisattamaḥ // BrP_178.112 //
{munaya ūcuḥ: }
brahmapāraṃ mune śrotum icchāmaḥ paramaṃ śubham /
japatā kaṇḍunā devo yenārādhyata keśavaḥ // BrP_178.113 //
{vyāsa uvāca: }
pāraṃ paraṃ viṣṇur apārapāraḥ BrP_178.114a
paraḥ parebhyaḥ paramātmarūpaḥ BrP_178.114b
sa brahmapāraḥ parapārabhūtaḥ BrP_178.114c
paraḥ parāṇām api pārapāraḥ BrP_178.114d
sa kāraṇaṃ kāraṇasaṃśrito 'pi BrP_178.115a
tasyāpi hetuḥ parahetuhetuḥ BrP_178.115b
kāryo 'pi caiṣa saha karmakartṛ BrP_178.115c
rūpair anekair avatīha sarvam BrP_178.115d
brahma prabhur brahma sa sarvabhūto BrP_178.116a
brahma prajānāṃ patir acyuto 'sau BrP_178.116b
brahmāvyayaṃ nityam ajaṃ sa viṣṇur BrP_178.116c
apakṣayādyair akhilair asaṅgaḥ BrP_178.116d
brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ /
tathā rāgādayo doṣāḥ prayāntu praśamaṃ mama // BrP_178.117 //
{vyāsa uvāca: }
śrutvā tasya muner jāpyaṃ brahmapāraṃ dvijottamāḥ /
bhaktiṃ ca paramāṃ jñātvā sudṛḍhāṃ puruṣottamaḥ // BrP_178.118 //
prītyā sa parayā devas tadāsau bhaktavatsalaḥ /
gatvā tasya samīpaṃ tu provāca madhusūdanaḥ // BrP_178.119 //
meghagambhīrayā vācā diśaḥ saṃnādayann iva /
āruhya garuḍaṃ viprā vinatākulanandanam // BrP_178.120 //
{śrībhagavān uvāca: }
mune brūhi paraṃ kāryaṃ yat te manasi vartate /
varado 'ham anuprāpto varaṃ varaya suvrata // BrP_178.121 //
śrutvaivaṃ vacanaṃ tasya devadevasya cakriṇaḥ /
cakṣur unmīlya sahasā dadarśa purato harim // BrP_178.122 //
atasīpuṣpasaṃkāśaṃ padmapattrāyatekṣaṇam /
śaṅkhacakragadāpāṇiṃ mukuṭāṅgadadhāriṇam // BrP_178.123 //
caturbāhum udārāṅgaṃ pītavastradharaṃ śubham /
śrīvatsalakṣmasaṃyuktaṃ vanamālāvibhūṣitam // BrP_178.124 //
sarvalakṣaṇasaṃyuktaṃ sarvaratnavibhūṣitam /
divyacandanaliptāṅgaṃ divyamālyavibhūṣitam // BrP_178.125 //
tataḥ sa vismayāviṣṭo romāñcitatanūruhaḥ /
daṇḍavat praṇipatyorvyāṃ praṇāmam akarot tadā // BrP_178.126 //
adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
ity uktvā muniśārdūlās taṃ stotum upacakrame // BrP_178.127 //
{kaṇḍur uvāca: }
nārāyaṇa hare kṛṣṇa śrīvatsāṅka jagatpate /
jagadbīja jagaddhāma jagatsākṣin namo 'stu te // BrP_178.128 //
avyakta jiṣṇo prabhava pradhānapuruṣottama /
puṇḍarīkākṣa govinda lokanātha namo 'stu te // BrP_178.129 //
hiraṇyagarbha śrīnātha padmanātha sanātana /
bhūgarbha dhruva īśāna hṛṣīkeśa namo 'stu te // BrP_178.130 //
anādyantāmṛtājeya jaya tvaṃ jayatāṃ vara /
ajitākhaṇḍa śrīkṛṣṇa śrīnivāsa namo 'stu te // BrP_178.131 //
parjanyadharmakartā ca duṣpāra duradhiṣṭhita /
duḥkhārtināśana hare jalaśāyin namo 'stu te // BrP_178.132 //
bhūtapāvyakta bhūteśa bhūtatattvair anākula /
bhūtādhivāsa bhūtātman bhūtagarbha namo 'stu te // BrP_178.133 //
yajñayajvan yajñadhara yajñadhātābhayaprada /
yajñagarbha hiraṇyāṅga pṛśnigarbha namo 'stu te // BrP_178.134 //
kṣetrajñaḥ kṣetrabhṛt kṣetrī kṣetrahā kṣetrakṛd vaśī /
kṣetrātman kṣetrarahita kṣetrasraṣṭre namo 'stu te // BrP_178.135 //
guṇālaya guṇāvāsa guṇāśraya guṇāvaha /
guṇabhoktṛ guṇārāma guṇatyāgin namo 'stu te // BrP_178.136 //
tvaṃ viṣṇus tvaṃ hariś cakrī tvaṃ jiṣṇus tvaṃ janārdanaḥ /
tvaṃ bhūtas tvaṃ vaṣaṭkāras tvaṃ bhavyas tvaṃ bhavatprabhuḥ // BrP_178.137 //
tvaṃ bhūtakṛt tvam avyaktas tvaṃ bhavo bhūtabhṛd bhavān /
tvaṃ bhūtabhāvano devas tvām āhur ajam īśvaram // BrP_178.138 //
tvam anantaḥ kṛtajñas tvaṃ prakṛtis tvaṃ vṛṣākapiḥ /
tvaṃ rudras tvaṃ durādharṣas tvam amoghas tvam īśvaraḥ // BrP_178.139 //
tvaṃ viśvakarmā jiṣṇus tvaṃ tvaṃ śaṃbhus tvaṃ vṛṣākṛtiḥ /
tvaṃ śaṃkaras tvam uśanā tvaṃ satyaṃ tvaṃ tapo janaḥ // BrP_178.140 //
tvaṃ viśvajetā tvaṃ śarma tvaṃ śaraṇyas tvam akṣaram /
tvaṃ śaṃbhus tvaṃ svayaṃbhūś ca tvaṃ jyeṣṭhas tvaṃ parāyaṇaḥ // BrP_178.141 //
tvam ādityas tvam oṃkāras tvaṃ prāṇas tvaṃ tamisrahā /
tvaṃ parjanyas tvaṃ prathitas tvaṃ vedhās tvaṃ sureśvaraḥ // BrP_178.142 //
tvam ṛg yajuḥ sāma caiva tvam ātmā saṃmato bhavān /
tvam agnis tvaṃ ca pavanas tvam āpo vasudhā bhavān // BrP_178.143 //
tvaṃ sraṣṭā tvaṃ tathā bhoktā hotā tvaṃ ca haviḥ kratuḥ /
tvaṃ prabhus tvaṃ vibhuḥ śreṣṭhas tvaṃ lokapatir acyutaḥ // BrP_178.144 //
tvaṃ sarvadarśanaḥ śrīmāṃs tvaṃ sarvadamano 'rihā /
tvam ahas tvaṃ tathā rātris tvām āhur vatsaraṃ budhāḥ // BrP_178.145 //
tvaṃ kālas tvaṃ kalā kāṣṭhā tvaṃ muhūrtaḥ kṣaṇā lavāḥ /
tvaṃ bālas tvaṃ tathā vṛddhas tvaṃ pumān strī napuṃsakaḥ // BrP_178.146 //
tvaṃ viśvayonis tvaṃ cakṣus tvaṃ sthāṇus tvaṃ śuciśravāḥ /
tvaṃ śāśvatas tvam ajitas tvam upendras tvam uttamaḥ // BrP_178.147 //
tvaṃ sarvaviśvasukhadas tvaṃ vedāṅgaṃ tvam avyayaḥ /
tvaṃ vedavedas tvaṃ dhātā vidhātā tvaṃ samāhitaḥ // BrP_178.148 //
tvaṃ jalanidhir āmūlaṃ tvaṃ dhātā tvaṃ punar vasuḥ /
tvaṃ vaidyas tvaṃ dhṛtātmā ca tvam atīndriyagocaraḥ // BrP_178.149 //
tvam agraṇīr grāmaṇīs tvaṃ tvaṃ suparṇas tvam ādimān /
tvaṃ saṃgrahas tvaṃ sumahat tvaṃ dhṛtātmā tvam acyutaḥ // BrP_178.150 //
tvaṃ yamas tvaṃ ca niyamas tvaṃ prāṃśus tvaṃ caturbhujaḥ /
tvam evānnāntarātmā tvaṃ paramātmā tvam ucyate // BrP_178.151 //
tvaṃ gurus tvaṃ gurutamas tvaṃ vāmas tvaṃ pradakṣiṇaḥ /
tvaṃ pippalas tvam agamas tvaṃ vyaktas tvaṃ prajāpatiḥ // BrP_178.152 //
hiraṇyanābhas tvaṃ devas tvaṃ śaśī tvaṃ prajāpatiḥ /
anirdeśyavapus tvaṃ vai tvaṃ yamas tvaṃ surārihā // BrP_178.153 //
tvaṃ ca saṃkarṣaṇo devas tvaṃ kartā tvaṃ sanātanaḥ /
tvaṃ vāsudevo 'meyātmā tvam eva guṇavarjitaḥ // BrP_178.154 //
tvaṃ jyeṣṭhas tvaṃ variṣṭhas tvaṃ tvaṃ sahiṣṇuś ca mādhavaḥ /
sahasraśīrṣā tvaṃ devas tvam avyaktaḥ sahasradṛk // BrP_178.155 //
sahasrapādas tvaṃ devas tvaṃ virāṭ tvaṃ suraprabhuḥ /
tvam eva tiṣṭhase bhūyo devadeva daśāṅgulaḥ // BrP_178.156 //
yad bhūtaṃ tat tvam evoktaḥ puruṣaḥ śakra uttamaḥ /
yad bhāvyaṃ tat tvam īśānas tvam ṛtas tvaṃ tathāmṛtaḥ // BrP_178.157 //
tvatto rohaty ayaṃ loko mahīyāṃs tvam anuttamaḥ /
tvaṃ jyāyān puruṣas tvaṃ ca tvaṃ deva daśadhā sthitaḥ // BrP_178.158 //
viśvabhūtaś caturbhāgo navabhāgo 'mṛto divi /
navabhāgo 'ntarikṣasthaḥ pauruṣeyaḥ sanātanaḥ // BrP_178.159 //
bhāgadvayaṃ ca bhūsaṃsthaṃ caturbhāgo 'py abhūd iha /
tvatto yajñāḥ saṃbhavanti jagato vṛṣṭikāraṇam // BrP_178.160 //
tvatto virāṭ samutpanno jagato hṛdi yaḥ pumān /
so 'tiricyata bhūtebhyas tejasā yaśasā śriyā // BrP_178.161 //
tvattaḥ surāṇām āhāraḥ pṛṣadājyam ajāyata /
grāmyāraṇyāś cauṣadhayas tvattaḥ paśumṛgādayaḥ // BrP_178.162 //
dhyeyadhyānaparas tvaṃ ca kṛtavān asi cauṣadhīḥ /
tvaṃ devadeva saptāsya kālākhyo dīptavigrahaḥ // BrP_178.163 //
jaṅgamājaṅgamaṃ sarvaṃ jagad etac carācaram /
tvattaḥ sarvam idaṃ jātaṃ tvayi sarvaṃ pratiṣṭhitam // BrP_178.164 //
aniruddhas tvaṃ mādhavas tvaṃ pradyumnaḥ surārihā /
deva sarvasuraśreṣṭha sarvalokaparāyaṇa // BrP_178.165 //
trāhi mām aravindākṣa nārāyaṇa namo 'stu te /
namas te bhagavan viṣṇo namas te puruṣottama // BrP_178.166 //
namas te sarvalokeśa namas te kamalālaya /
guṇālaya namas te 'stu namas te 'stu guṇākara // BrP_178.167 //
vāsudeva namas te 'stu namas te 'stu surottama /
janārdana namas te 'stu namas te 'stu sanātana // BrP_178.168 //
namas te yogināṃ gamya yogāvāsa namo 'stu te /
gopate śrīpate viṣṇo namas te 'stu marutpate // BrP_178.169 //
jagatpate jagatsūte namas te jñānināṃ pate /
divaspate namas te 'stu namas te 'stu mahīpate // BrP_178.170 //
namas te madhuhantre ca namas te puṣkarekṣaṇa /
kaiṭabhaghna namas te 'stu subrahmaṇya namo 'stu te // BrP_178.171 //
namo 'stu te mahāmīna śrutipṛṣṭhadharācyuta /
samudrasalilakṣobha padmajāhlādakāriṇe // BrP_178.172 //
aśvaśīrṣa mahāghoṇa mahāpuruṣavigraha /
madhukaiṭabhahantre ca namas te turagānana // BrP_178.173 //
mahākamaṭhabhogāya pṛthivyuddharaṇāya ca /
vidhṛtādrisvarūpāya mahākūrmāya te namaḥ // BrP_178.174 //
namo mahāvarāhāya pṛthivyuddhārakāriṇe /
namaś cādivarāhāya viśvarūpāya vedhase // BrP_178.175 //
namo 'nantāya sūkṣmāya mukhyāya ca varāya ca /
paramāṇusvarūpāya yogigamyāya te namaḥ // BrP_178.176 //
tasmai namaḥ kāraṇakāraṇāya BrP_178.177a
yogīndravṛttanilayāya sudurvidāya BrP_178.177b
kṣīrārṇavāśritamahāhisutalpagāya BrP_178.177c
tubhyaṃ namaḥ kanakaratnasukuṇḍalāya BrP_178.177d
{vyāsa uvāca: }
itthaṃ stutas tadā tena prītaḥ provāca mādhavaḥ /
kṣipraṃ brūhi muniśreṣṭha matto yad abhivāñchasi // BrP_178.178 //
{kaṇḍur uvāca: }
saṃsāre 'smiñ jagannātha dustare lomaharṣaṇe /
anitye duḥkhabahule kadalīdalasaṃnibhe // BrP_178.179 //
nirāśraye nirālambe jalabudbudacañcale /
sarvopadravasaṃyukte dustare cātibhairave // BrP_178.180 //
bhramāmi suciraṃ kālaṃ māyayā mohitas tava /
na cāntam abhigacchāmi viṣayāsaktamānasaḥ // BrP_178.181 //
tvām ahaṃ cādya deveśa saṃsārabhayapīḍitaḥ /
gato 'smi śaraṇaṃ kṛṣṇa mām uddhara bhavārṇavāt // BrP_178.182 //
gantum icchāmi paramaṃ padaṃ yat te sanātanam /
prasādāt tava deveśa punarāvṛttidurlabham // BrP_178.183 //
{śrībhagavān uvāca: }
bhakto 'si me muniśreṣṭha mām ārādhaya nityaśaḥ /
matprasādād dhruvaṃ mokṣaṃ prāpyasi tvaṃ samīhitam // BrP_178.184 //
madbhaktāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātijāḥ /
prāpnuvanti parāṃ siddhiṃ kiṃ punas tvaṃ dvijottama // BrP_178.185 //
śvapāko 'pi ca madbhaktaḥ samyak śraddhāsamanvitaḥ /
prāpnoty abhimatāṃ siddhim anyeṣāṃ tatra kā kathā // BrP_178.186 //
{vyāsa uvāca: }
evam uktvā tu taṃ viprāḥ sa devo bhaktavatsalaḥ /
durvijñeyagatir viṣṇus tatraivāntaradhīyata // BrP_178.187 //
gate tasmin muniśreṣṭhāḥ kaṇḍuḥ saṃhṛṣṭamānasaḥ /
sarvān kāmān parityajya svasthacitto bhavat punaḥ // BrP_178.188 //
sarvendriyāṇi saṃyamya nirmamo nirahaṃkṛtiḥ /
ekāgramānasaḥ samyag dhyātvā taṃ puruṣottamam // BrP_178.189 //
nirlepaṃ nirguṇaṃ śāntaṃ sattāmātravyavasthitam /
avāpa paramaṃ mokṣaṃ surāṇām api durlabham // BrP_178.190 //
yaḥ paṭhec chṛṇuyād vāpi kathāṃ kaṇḍor mahātmanaḥ /
vimuktaḥ sarvapāpebhyaḥ svargalokaṃ sa gacchati // BrP_178.191 //
evaṃ mayā muniśreṣṭhāḥ karmabhūmir udāhṛtā /
mokṣakṣetraṃ ca paramaṃ devaṃ ca puruṣottamam // BrP_178.192 //
ye paśyanti vibhuṃ stuvanti varadaṃ dhyāyanti muktipradaṃ /
bhaktyā śrīpuruṣottamākhyam ajaraṃ saṃsāraduḥkhāpaham // BrP_178.193 //
te bhuktvā manujendrabhogam amalāḥ svarge ca divyaṃ sukhaṃ /
paścād yānti samastadoṣarahitāḥ sthānaṃ harer avyayam // BrP_178.194 //
{lomaharṣaṇa uvāca: }
vyāsasya vacanaṃ śrutvā munayaḥ saṃyatendriyāḥ /
prītā babhūvuḥ saṃhṛṣṭā vismitāś ca punaḥ punaḥ // BrP_179.1 //
{munaya ūcuḥ: }
aho bhāratavarṣasya tvayā saṃkīrtitā guṇāḥ /
tadvac chrīpuruṣākhyasya kṣetrasya puruṣottama // BrP_179.2 //
vismayo hi na caikasya śrutvā māhātmyam uttamam /
puruṣākhyasya kṣetrasya prītiś ca vadatāṃ vara // BrP_179.3 //
cirāt prabhṛti cāsmākaṃ saṃśayo hṛdi vartate /
tvadṛte saṃśayasyāsya cchettā nānyo 'sti bhūtale // BrP_179.4 //
utpattiṃ baladevasya kṛṣṇasya ca mahītale /
bhadrāyāś caiva kārtsnyena pṛcchāmas tvāṃ mahāmune // BrP_179.5 //
kimarthaṃ tau samutpannau kṛṣṇasaṃkarṣaṇāv ubhau /
vasudevasutau vīrau sthitau nandagṛhe mune // BrP_179.6 //
niḥsāre mṛtyuloke 'smin duḥkhaprāye 'ticañcale /
jalabudbudasaṃkāśe bhairave lomaharṣaṇe // BrP_179.7 //
viṇmūtrapicchalaṃ kaṣṭaṃ saṃkaṭaṃ duḥkhadāyakam /
kathaṃ ghorataraṃ teṣāṃ garbhavāsam arocata // BrP_179.8 //
yāni karmāṇi cakrus te samutpannā mahītale /
vistareṇa mune tāni brūhi no vadatāṃ vara // BrP_179.9 //
samagraṃ caritaṃ teṣām adbhutaṃ cātimānuṣam /
kathaṃ sa bhagavān devaḥ sureśaḥ surasattamaḥ // BrP_179.10 //
vasudevakule dhīmān vāsudevatvam āgataḥ /
amaraiś cāvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam // BrP_179.11 //
devalokaṃ kim utsṛjya martyaloka ihāgataḥ /
devamānuṣayor netā dyor bhuvaḥ prabhavo 'vyayaḥ // BrP_179.12 //
kimarthaṃ divyam ātmānaṃ mānuṣeṣu nyayojayat /
yaś cakraṃ vartayaty eko mānuṣāṇām anāmayam // BrP_179.13 //
sa mānuṣye kathaṃ buddhiṃ cakre cakragadādharaḥ /
gopāyanaṃ yaḥ kurute jagataḥ sārvabhautikam // BrP_179.14 //
sa kathaṃ gāṃ gato viṣṇur gopatvam akarot prabhuḥ /
mahābhūtāni bhūtātmā yo dadhāra cakāra ca // BrP_179.15 //
śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā dhṛtaḥ /
yena lokān kramair jitvā tribhir vai tridaśepsayā // BrP_179.16 //
sthāpitā jagato mārgās trivargāś cābhavaṃs trayaḥ /
yo 'ntakāle jagat pītvā kṛtvā toyamayaṃ vapuḥ // BrP_179.17 //
lokam ekārṇavaṃ cakre dṛśyādṛśyena cātmanā /
yaḥ purāṇaḥ purāṇātmā vārāhaṃ rūpam āsthitaḥ // BrP_179.18 //
viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ /
yaḥ purā puruhūtārthe trailokyam idam avyayam // BrP_179.19 //
dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ /
yena saiṃhavapuḥ kṛtvā dvidhā kṛtvā ca tat punaḥ // BrP_179.20 //
pūrvadaityo mahāvīryo hiraṇyakaśipur hataḥ /
yaḥ purā hy analo bhūtvā aurvaḥ saṃvartako vibhuḥ // BrP_179.21 //
pātālastho 'rṇavarasaṃ papau toyamayaṃ hariḥ /
sahasracaraṇaṃ brahma sahasrāṃśusahasradam // BrP_179.22 //
sahasraśirasaṃ devaṃ yam āhur vai yuge yuge /
nābhyāṃ padmaṃ samudbhūtaṃ yasya paitāmahaṃ gṛham // BrP_179.23 //
ekārṇave nāgaloke saddhiraṇmayapaṅkajam /
yena te nihatā daityāḥ saṃgrāme tārakāmaye // BrP_179.24 //
yena devamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ /
guhāsaṃsthena cotsiktaḥ kālanemir nipātitaḥ // BrP_179.25 //
uttarānte samudrasya kṣīrodasyāmṛtodadhau /
yaḥ śete śāśvataṃ yogam āsthāya timiraṃ mahat // BrP_179.26 //
surāraṇī garbham adhatta divyaṃ BrP_179.27a
tapaḥprakarṣād aditiḥ purāṇam BrP_179.27b
śakraṃ ca yo daityagaṇāvaruddhaṃ BrP_179.27c
garbhāvadhānena kṛtaṃ cakāra BrP_179.27d
padāni yo yogamayāni kṛtvā BrP_179.28a
cakāra daityān salileśayasthān BrP_179.28b
kṛtvā ca devāṃs tridaśeśvarāṃs tu BrP_179.28c
cakre sureśaṃ puruhūtam eva BrP_179.28d
gārhapatyena vidhinā anvāhāryeṇa karmaṇā /
agnim āhavanīyaṃ ca vedaṃ dīkṣāṃ samid dhruvam // BrP_179.29 //
prokṣaṇīyaṃ sruvaṃ caiva āvabhṛthyaṃ tathaiva ca /
avākpāṇis tu yaś cakre havyabhāgabhujas tathā // BrP_179.30 //
havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn atha /
bhogārthe yajñavidhinā 'yojayad yajñakarmaṇi // BrP_179.31 //
pātrāṇi dakṣiṇāṃ dīkṣāṃ carūṃś colūkhalāni ca /
yūpaṃ samit sruvaṃ somaṃ pavitrān paridhīn api // BrP_179.32 //
yajñiyāni ca dravyāṇi camasāṃś ca tathāparān /
sadasyān yajamānāṃś ca medhādīṃś ca kratūttamān // BrP_179.33 //
vibabhāja purā yas tu pārameṣṭhyena karmaṇā /
yugānurūpaṃ yaḥ kṛtvā lokān anuparākramāt // BrP_179.34 //
kṣaṇā nimeṣāḥ kāṣṭhāś ca kalās traikālyam eva ca /
muhūrtās tithayo māsā dinaṃ saṃvatsaras tathā // BrP_179.35 //
ṛtavaḥ kālayogāś ca pramāṇaṃ trividhaṃ triṣu /
āyuḥkṣetrāṇy upacayo lakṣaṇaṃ rūpasauṣṭhavam // BrP_179.36 //
trayo lokās trayo devās traividyaṃ pāvakās trayaḥ /
traikālyaṃ trīṇi karmāṇi trayo varṇās trayo guṇāḥ // BrP_179.37 //
sṛṣṭā lokāḥ purā sarve yenānantena karmaṇā /
sarvabhūtagataḥ sraṣṭā sarvabhūtaguṇātmakaḥ // BrP_179.38 //
nṛṇām indriyapūrveṇa yogena ramate ca yaḥ /
gatāgatābhyāṃ yogena ya eva vidhir īśvaraḥ // BrP_179.39 //
yo gatir dharmayuktānām agatiḥ pāpakarmaṇām /
cāturvarṇyasya prabhavaś cāturvarṇyasya rakṣitā // BrP_179.40 //
cāturvidyasya yo vettā cāturāśramyasaṃśrayaḥ /
digantaraṃ nabho bhūmir vāyur vāpi vibhāvasuḥ // BrP_179.41 //
candrasūryamayaṃ jyotir yugeśaḥ kṣaṇadācaraḥ /
yaḥ paraṃ śrūyate jyotir yaḥ paraṃ śrūyate tapaḥ // BrP_179.42 //
yaṃ paraṃ prāhur aparaṃ yaḥ paraḥ paramātmavān /
ādityānāṃ tu yo devo yaś ca daityāntako vibhuḥ // BrP_179.43 //
yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
setur yo lokasetūnāṃ medhyo yo medhyakarmaṇām // BrP_179.44 //
vedyo yo vedaviduṣāṃ prabhur yaḥ prabhavātmanām /
somabhūtaś ca saumyānām agnibhūto 'gnivarcasām // BrP_179.45 //
yaḥ śakrāṇām īśabhūtas tapobhūtas tapasvinām /
vinayo nayavṛttīnāṃ tejas tejasvinām api // BrP_179.46 //
vigraho vigrahārhāṇāṃ gatir gatimatām api /
ākāśaprabhavo vāyur vāyoḥ prāṇād dhutāśanaḥ // BrP_179.47 //
divo hutāśanaḥ prāṇaḥ prāṇo 'gnir madhusūdanaḥ /
rasāc choṇitasaṃbhūtiḥ śoṇitān māṃsam ucyate // BrP_179.48 //
māṃsāt tu medaso janma medaso 'sthi nirucyate /
asthno majjā samabhavan majjātaḥ śukrasaṃbhavaḥ // BrP_179.49 //
śukrād garbhaḥ samabhavad rasamūlena karmaṇā /
tatrāpāṃ prathamo bhāgaḥ sa saumyo rāśir ucyate // BrP_179.50 //
garbhoṣmasaṃbhavo jñeyo dvitīyo rāśir ucyate /
śukraṃ somātmakaṃ vidyād ārtavaṃ pāvakātmakam // BrP_179.51 //
bhāvā rasānugāś caiṣāṃ bīje ca śaśipāvakau /
kaphavarge bhavec chukraṃ pittavarge ca śoṇitam // BrP_179.52 //
kaphasya hṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam /
dehasya madhye hṛdayaṃ sthānaṃ tan manasaḥ smṛtam // BrP_179.53 //
nābhikoṣṭhāntaraṃ yat tu tatra devo hutāśanaḥ /
manaḥ prajāpatir jñeyaḥ kaphaḥ somo vibhāvyate // BrP_179.54 //
pittam agniḥ smṛtaṃ tv evam agnisomātmakaṃ jagat /
evaṃ pravartite garbhe vardhite 'rbudasaṃnibhe // BrP_179.55 //
vāyuḥ praveśaṃ saṃcakre saṃgataḥ paramātmanaḥ /
sa pañcadhā śarīrastho bhidyate vartate punaḥ // BrP_179.56 //
prāṇāpānau samānaś ca udāno vyāna eva ca /
prāṇo 'sya paramātmānaṃ vardhayan parivartate // BrP_179.57 //
apānaḥ paścimaṃ kāyam udāno 'rdhaṃ śarīriṇaḥ /
vyānas tu vyāpyate yena samānaḥ saṃnivartate // BrP_179.58 //
bhūtāvāptis tatas tasya jāyetendriyagocarā /
pṛthivī vāyur ākāśam āpo jyotiś ca pañcamam // BrP_179.59 //
tasyendriyaniviṣṭāni svaṃ svaṃ bhāgaṃ pracakrire /
pārthivaṃ deham āhus tu prāṇātmānaṃ ca mārutam // BrP_179.60 //
chidrāṇy ākāśayonīni jalāt srāvaḥ pravartate /
jyotiś cakṣūṃṣi tejaś ca ātmā teṣāṃ manaḥ smṛtam // BrP_179.61 //
grāmāś ca viṣayāś caiva yasya vīryāt pravartitāḥ /
ity etān puruṣaḥ sarvān sṛjaṃl lokān sanātanaḥ // BrP_179.62 //
naidhane 'smin kathaṃ loke naratvaṃ viṣṇur āgataḥ /
eṣa naḥ saṃśayo brahmann eṣa no vismayo mahān // BrP_179.63 //
kathaṃ gatir gatimatām āpanno mānuṣīṃ tanum /
āścaryaṃ paramaṃ viṣṇur devair daityaiś ca kathyate // BrP_179.64 //
viṣṇor utpattim āścaryaṃ kathayasva mahāmune /
prakhyātabalavīryasya viṣṇor amitatejasaḥ // BrP_179.65 //
karmaṇāścaryabhūtasya viṣṇos tattvam ihocyatām /
kathaṃ sa devo devānām ārtihā puruṣottamaḥ // BrP_179.66 //
sarvavyāpī jagannāthaḥ sarvalokamaheśvaraḥ /
sargasthityantakṛd devaḥ sarvalokasukhāvahaḥ // BrP_179.67 //
akṣayaḥ śāśvato 'nantaḥ kṣayavṛddhivivarjitaḥ /
nirlepo nirguṇaḥ sūkṣmo nirvikāro nirañjanaḥ // BrP_179.68 //
sarvopādhivinirmuktaḥ sattāmātravyavasthitaḥ /
avikārī vibhur nityaḥ paramātmā sanātanaḥ // BrP_179.69 //
acalo nirmalo vyāpī nityatṛpto nirāśrayaḥ /
viśuddhaṃ śrūyate yasya haritvaṃ ca kṛte yuge // BrP_179.70 //
vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca /
īśvarasya hi tasyemāṃ gahanāṃ karmaṇo gatim // BrP_179.71 //
samatītāṃ bhaviṣyaṃ ca śrotum icchā pravartate /
avyakto vyaktaliṅgastho ya eṣa bhagavān prabhuḥ // BrP_179.72 //
nārāyaṇo hy anantātmā prabhavo 'vyaya eva ca /
eṣa nārāyaṇo bhūtvā harir āsīt sanātanaḥ // BrP_179.73 //
brahmā śakraś ca rudraś ca dharmaḥ śukro bṛhaspatiḥ /
pradhānātmā purā hy eṣa brahmāṇam asṛjat prabhuḥ // BrP_179.74 //
so 'sṛjat pūrvapuruṣaḥ purā kalpe prajāpatīn /
evaṃ sa bhagavān viṣṇuḥ sarvalokamaheśvaraḥ /
kimarthaṃ martyaloke 'smin yāto yadukule hariḥ // BrP_179.75 //
{vyāsa uvāca: }
namaskṛtvā sureśāya viṣṇave prabhaviṣṇave /
puruṣāya purāṇāya śāśvatāyāvyayāya ca // BrP_180.1 //
caturvyūhātmane tasmai nirguṇāya guṇāya ca /
variṣṭhāya gariṣṭhāya vareṇyāyāmitāya ca // BrP_180.2 //
yajñāṅgāyākhilāṅgāya devādyair īpsitāya ca /
yasmād aṇutaraṃ nāsti yasmān nāsti bṛhattaram // BrP_180.3 //
yena viśvam idaṃ vyāptam ajena sacarācaram /
āvirbhāvatirobhāva- dṛṣṭādṛṣṭavilakṣaṇam // BrP_180.4 //
vadanti yat sṛṣṭam iti tathaivāpy upasaṃhṛtam /
brahmaṇe cādidevāya namaskṛtya samādhinā // BrP_180.5 //
avikārāya śuddhāya nityāya paramātmane /
sadaikarūparūpāya jiṣṇave viṣṇave namaḥ // BrP_180.6 //
namo hiraṇyagarbhāya haraye śaṃkarāya ca /
vāsudevāya tārāya sargasthityantakāriṇe // BrP_180.7 //
ekānekasvarūpāya sthūlasūkṣmātmane namaḥ /
avyaktavyaktabhūtāya viṣṇave muktihetave // BrP_180.8 //
sargasthitivināśānāṃ jagato yo jaganmayaḥ /
mūlabhūto namas tasmai viṣṇave paramātmane // BrP_180.9 //
ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām /
praṇamya sarvabhūtastham acyutaṃ puruṣottamam // BrP_180.10 //
jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ /
tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam // BrP_180.11 //
viṣṇuṃ grasiṣṇuṃ viśvasya sthitisarge tathā prabhum /
anādiṃ jagatām īśam ajam akṣayam avyayam // BrP_180.12 //
kathayāmi yathā pūrvaṃ yakṣādyair munisattamaiḥ /
pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ // BrP_180.13 //
ṛksāmāny udgiran vaktrair yaḥ punāti jagattrayam /
praṇipatya tatheśānam ekārṇavavinirgatam // BrP_180.14 //
yasyāsuragaṇā yajñān vilumpanti na yājinām /
pravakṣyāmi mataṃ kṛtsnaṃ brahmaṇo 'vyaktajanmanaḥ // BrP_180.15 //
yena sṛṣṭiṃ samuddiśya dharmādyāḥ prakaṭīkṛtāḥ /
āpo nārā iti proktā munibhis tattvadarśibhiḥ // BrP_180.16 //
ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ /
sa devo bhagavān sarvaṃ vyāpya nārāyaṇo vibhuḥ // BrP_180.17 //
caturdhā saṃsthito brahmā saguṇo nirguṇas tathā /
ekā mūrtir anuddeśyā śuklāṃ paśyanti tāṃ budhāḥ // BrP_180.18 //
jvālāmālāvanaddhāṅgī niṣṭhā sā yogināṃ parā /
dūrasthā cāntikasthā ca vijñeyā sā guṇātigā // BrP_180.19 //
vāsudevābhidhānāsau nirmamatvena dṛśyate /
rūpavarṇādayas tasyā na bhāvāḥ kalpanāmayāḥ // BrP_180.20 //
āste ca sā sadā śuddhā supratiṣṭhaikarūpiṇī /
dvitīyā pṛthivīṃ mūrdhnā śeṣākhyā dhārayaty adhaḥ // BrP_180.21 //
tāmasī sā samākhyātā tiryaktvaṃ samupāgatā /
tṛtīyā karma kurute prajāpālanatatparā // BrP_180.22 //
sattvodriktā tu sā jñeyā dharmasaṃsthānakāriṇī /
caturthī jalamadhyasthā śete pannagatalpagā // BrP_180.23 //
rajas tasyā guṇaḥ sargaṃ sā karoti sadaiva hi /
yā tṛtīyā harer mūrtiḥ prajāpālanatatparā // BrP_180.24 //
sā tu dharmavyavasthānaṃ karoti niyataṃ bhuvi /
proddhatān asurān hanti dharmavyucchittikāriṇaḥ // BrP_180.25 //
pāti devān sagandharvān dharmarakṣāparāyaṇān /
yadā yadā ca dharmasya glāniḥ samupajāyate // BrP_180.26 //
abhyutthānam adharmasya tadātmānaṃ sṛjaty asau /
bhūtvā purā varāheṇa tuṇḍenāpo nirasya ca // BrP_180.27 //
ekayā daṃṣṭrayotkhātā nalinīva vasuṃdharā /
kṛtvā nṛsiṃharūpaṃ ca hiraṇyakaśipur hataḥ // BrP_180.28 //
vipracittimukhāś cānye dānavā vinipātitāḥ /
vāmanaṃ rūpam āsthāya baliṃ saṃyamya māyayā // BrP_180.29 //
trailokyaṃ krāntavān eva vinirjitya diteḥ sutān /
bhṛgor vaṃśe samutpanno jāmadagnyaḥ pratāpavān // BrP_180.30 //
jaghāna kṣatriyān rāmaḥ pitur vadham anusmaran /
tathātritanayo bhūtvā dattātreyaḥ pratāpavān // BrP_180.31 //
yogam aṣṭāṅgam ācakhyāv alarkāya mahātmane /
rāmo dāśarathir bhūtvā sa tu devaḥ pratāpavān // BrP_180.32 //
jaghāna rāvaṇaṃ saṃkhye trailokyasya bhayaṃkaram /
yadā caikārṇave supto devadevo jagatpatiḥ // BrP_180.33 //
sahasrayugaparyantaṃ nāgaparyaṅkago vibhuḥ /
yoganidrāṃ samāsthāya sve mahimni vyavasthitaḥ // BrP_180.34 //
trailokyam udare kṛtvā jagat sthāvarajaṅgamam /
janalokagataiḥ siddhaiḥ stūyamāno maharṣibhiḥ // BrP_180.35 //
tasya nābhau samutpannaṃ padmaṃ dikpattramaṇḍitam /
marutkiñjalkasaṃyuktaṃ gṛhaṃ paitāmahaṃ varam // BrP_180.36 //
yatra brahmā samutpanno devadevaś caturmukhaḥ /
tadā karṇamalodbhūtau dānavau madhukaiṭabhau // BrP_180.37 //
mahābalau mahāvīryau brahmāṇaṃ hantum udyatau /
jaghāna tau durādharṣau utthāya śayanodadheḥ // BrP_180.38 //
evamādīṃs tathaivānyān asaṃkhyātum ihotsahe /
avatāro hy ajasyeha māthuraḥ sāṃpratas tv ayam // BrP_180.39 //
iti sā sāttvikī mūrtir avatāraṃ karoti ca /
pradyumneti samākhyātā rakṣākarmaṇy avasthitā // BrP_180.40 //
devatve 'tha manuṣyatve tiryagyonau ca saṃsthitā /
gṛhṇāti tatsvabhāvaś ca vāsudevecchayā sadā // BrP_180.41 //
dadāty abhimatān kāmān pūjitā sā dvijottamāḥ /
evaṃ mayā samākhyātaḥ kṛtakṛtyo 'pi yaḥ prabhuḥ /
mānuṣatvaṃ gato viṣṇuḥ śṛṇudhvaṃ cottaraṃ punaḥ // BrP_180.42 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ /
avatāraṃ hareś cātra bhārāvataraṇecchayā // BrP_181.1 //
yadā yadā tv adharmasya vṛddhir bhavati bho dvijāḥ /
dharmaś ca hrāsam abhyeti tadā devo janārdanaḥ // BrP_181.2 //
avatāraṃ karoty atra dvidhā kṛtvātmanas tanum /
sādhūnāṃ rakṣaṇārthāya dharmasaṃsthāpanāya ca // BrP_181.3 //
duṣṭānāṃ nigrahārthāya anyeṣāṃ ca suradviṣām /
prajānāṃ rakṣaṇārthāya jāyate 'sau yuge yuge // BrP_181.4 //
purā kila mahī viprā bhūribhārāvapīḍitā /
jagāma dharaṇī merau samāje tridivaukasām // BrP_181.5 //
sabrahmakān surān sarvān praṇipatyātha medinī /
kathayām āsa tat sarvaṃ khedāt karuṇabhāṣiṇī // BrP_181.6 //
{dharaṇy uvāca: }
agniḥ suvarṇasya gurur gavāṃ sūryo 'paro guruḥ /
mamāpy akhilalokānāṃ vandyo nārāyaṇo guruḥ // BrP_181.7 //
tatsāṃpratam ime daityāḥ kālanemipurogamāḥ /
martyalokaṃ samāgamya bādhante 'harniśaṃ prajāḥ // BrP_181.8 //
kālanemir hato yo 'sau viṣṇunā prabhaviṣṇunā /
ugrasenasutaḥ kaṃsaḥ saṃbhūtaḥ sumahāsuraḥ // BrP_181.9 //
ariṣṭo dhenukaḥ keśī pralambo narakas tathā /
sundo 'suras tathātyugro bāṇaś cāpi baleḥ sutaḥ // BrP_181.10 //
tathānye ca mahāvīryā nṛpāṇāṃ bhavaneṣu ye /
samutpannā durātmānas tān na saṃkhyātum utsahe // BrP_181.11 //
akṣauhiṇyo hi bahulā divyamūrtidhṛtāḥ surāḥ /
mahābalānāṃ dṛptānāṃ daityendrāṇāṃ mamopari // BrP_181.12 //
tadbhūribhārapīḍārtā na śaknomy amareśvarāḥ /
vibhartum ātmānam aham iti vijñāpayāmi vaḥ // BrP_181.13 //
kriyatāṃ tan mahābhāgā mama bhārāvatāraṇam /
yathā rasātalaṃ nāhaṃ gaccheyam ativihvalā // BrP_181.14 //
{vyāsa uvāca: }
ity ākarṇya dharāvākyam aśeṣais tridaśais tataḥ /
bhuvo bhārāvatārārthaṃ brahmā prāha ca coditaḥ // BrP_181.15 //
{brahmovāca: }
yad āha vasudhā sarvaṃ satyam etad divaukasaḥ /
ahaṃ bhavo bhavantaś ca sarvaṃ nārāyaṇātmakam // BrP_181.16 //
vibhūtayas tu yās tasya tāsām eva parasparam /
ādhikyaṃ nyūnatā bādhya- bādhakatvena vartate // BrP_181.17 //
tad āgacchata gacchāmaḥ kṣīrābdhes taṭam uttamam /
tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai // BrP_181.18 //
sarvadaiva jagatyarthe sa sarvātmā jaganmayaḥ /
svalpāṃśenāvatīryorvyāṃ dharmasya kurute sthitim // BrP_181.19 //
{vyāsa uvāca: }
ity uktvā prayayau tatra saha devaiḥ pitāmahaḥ /
samāhitamanā bhūtvā tuṣṭāva garuḍadhvajam // BrP_181.20 //
{brahmovāca: }
namo namas te 'stu sahasramūrte BrP_181.21a
sahasrabāho bahuvaktrapāda BrP_181.21b
namo namas te jagataḥ pravṛtti BrP_181.21c
vināśasaṃsthānaparāprameya BrP_181.21d
sūkṣmātisūkṣmaṃ ca bṛhatpramāṇaṃ BrP_181.22a
garīyasām apy atigauravātman BrP_181.22b
pradhānabuddhīndriyavākpradhāna BrP_181.22c
mūlāparātman bhagavan prasīda BrP_181.22d
eṣā mahī deva mahīprasūtair BrP_181.23a
mahāsuraiḥ pīḍitaśailabandhā BrP_181.23b
parāyaṇaṃ tvāṃ jagatām upaiti BrP_181.23c
bhārāvatārārtham apārapāram BrP_181.23d
ete vayaṃ vṛtraripus tathāyaṃ BrP_181.24a
nāsatyadasrau varuṇas tathaiṣaḥ BrP_181.24b
ime ca rudrā vasavaḥ sasūryāḥ BrP_181.24c
samīraṇāgnipramukhās tathānye BrP_181.24d
surāḥ samastāḥ suranātha kāryam BrP_181.25a
ebhir mayā yac ca tad īśa sarvam BrP_181.25b
ājñāpayājñāṃ pratipālayantas BrP_181.25c
tavaiva tiṣṭhāma sadāstadoṣāḥ BrP_181.25d
{vyāsa uvāca: }
evaṃ saṃstūyamānas tu bhagavān parameśvaraḥ /
ujjahārātmanaḥ keśau sitakṛṣṇau dvijottamāḥ // BrP_181.26 //
uvāca ca surān etau matkeśau vasudhātale /
avatīrya bhuvo bhāra- kleśahāniṃ kariṣyataḥ // BrP_181.27 //
surāś ca sakalāḥ svāṃśair avatīrya mahītale /
kurvantu yuddham unmattaiḥ pūrvotpannair mahāsuraiḥ // BrP_181.28 //
tataḥ kṣayam aśeṣās te daiteyā dharaṇītale /
prayāsyanti na saṃdeho nānāyudhavicūrṇitāḥ // BrP_181.29 //
vasudevasya yā patnī devakī devatopamā /
tasyā garbho 'ṣṭamo 'yaṃ tu matkeśo bhavitā surāḥ // BrP_181.30 //
avatīrya ca tatrāyaṃ kaṃsaṃ ghātayitā bhuvi /
kālanemisamudbhūtam ity uktvāntardadhe hariḥ // BrP_181.31 //
adṛśyāya tatas te 'pi praṇipatya mahātmane /
merupṛṣṭhaṃ surā jagmur avateruś ca bhūtale // BrP_181.32 //
kaṃsāya cāṣṭamo garbho devakyā dharaṇītale /
bhaviṣyatīty ācacakṣe bhagavān nārado muniḥ // BrP_181.33 //
kaṃso 'pi tad upaśrutya nāradāt kupitas tataḥ /
devakīṃ vasudevaṃ ca gṛhe guptāv adhārayat // BrP_181.34 //
jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
tathaiva vasudevo 'pi putram arpitavān dvijāḥ // BrP_181.35 //
hiraṇyakaśipoḥ putrāḥ ṣaḍgarbhā iti viśrutāḥ /
viṣṇuprayuktā tān nidrā kramād garbhe nyayojayat // BrP_181.36 //
yoganidrā mahāmāyā vaiṣṇavī mohitaṃ yayā /
avidyayā jagat sarvaṃ tām āha bhagavān hariḥ // BrP_181.37 //
{viṣṇur uvāca: }
gaccha nidre mamādeśāt pātālatalasaṃśrayān /
ekaikaśyena ṣaḍgarbhān devakījaṭhare naya // BrP_181.38 //
hateṣu teṣu kaṃsena śeṣākhyo 'ṃśas tato 'naghaḥ /
aṃśāṃśenodare tasyāḥ saptamaḥ saṃbhaviṣyati // BrP_181.39 //
gokule vasudevasya bhāryā vai rohiṇī sthitā /
tasyāḥ prasūtisamaye garbho neyas tvayodaram // BrP_181.40 //
saptamo bhojarājasya bhayād rodhoparodhataḥ /
devakyāḥ patito garbha iti loko vadiṣyati // BrP_181.41 //
garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
saṃjñām avāpsyate vīraḥ śvetādriśikharopamaḥ // BrP_181.42 //
tato 'haṃ saṃbhaviṣyāmi devakījaṭhare śubhe /
garbhe tvayā yaśodāyā gantavyam avilambitam // BrP_181.43 //
prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyām ahaṃ niśi /
utpatsyāmi navamyāṃ ca prasūtiṃ tvam avāpsyasi // BrP_181.44 //
yaśodāśayane māṃ tu devakyās tvām anindite /
macchaktipreritamatir vasudevo nayiṣyati // BrP_181.45 //
kaṃsaś ca tvām upādāya devi śailaśilātale /
prakṣepsyaty antarikṣe ca tvaṃ sthānaṃ samavāpsyasi // BrP_181.46 //
tatas tvāṃ śatadhā śakraḥ praṇamya mama gauravāt /
praṇipātānataśirā bhaginītve grahīṣyati // BrP_181.47 //
tataḥ śumbhaniśumbhādīn hatvā daityān sahasraśaḥ /
sthānair anekaiḥ pṛthivīm aśeṣāṃ maṇḍayiṣyasi // BrP_181.48 //
tvaṃ bhūtiḥ saṃnatiḥ kīrtiḥ kāntir vai pṛthivī dhṛtiḥ /
lajjā puṣṭir uṣā yā ca kācid anyā tvam eva sā // BrP_181.49 //
ye tvām āryeti durgeti vedagarbhe 'mbiketi ca /
bhadreti bhadrakālīti kṣemyā kṣemaṃkarīti ca // BrP_181.50 //
prātaś caivāparāhṇe ca stoṣyanty ānamramūrtayaḥ /
teṣāṃ hi vāñchitaṃ sarvaṃ matprasādād bhaviṣyati // BrP_181.51 //
surāmāṃsopahārais tu bhakṣyabhojyaiś ca pūjitā /
nṛṇām aśeṣakāmāṃs tvaṃ prasannāyāṃ pradāsyasi // BrP_181.52 //
te sarve sarvadā bhadrā matprasādād asaṃśayam /
asaṃdigdhaṃ bhaviṣyanti gaccha devi yathoditam // BrP_181.53 //
{vyāsa uvāca: }
yathoktaṃ sā jagaddhātrī devadevena vai purā /
ṣaḍgarbhagarbhavinyāsaṃ cakre cānyasya karṣaṇam // BrP_182.1 //
saptame rohiṇīṃ prāpte garbhe garbhe tato hariḥ /
lokatrayopakārāya devakyāḥ praviveśa vai // BrP_182.2 //
yoganidrā yaśodāyās tasminn eva tato dine /
saṃbhūtā jaṭhare tadvad yathoktaṃ parameṣṭhinā // BrP_182.3 //
tato grahagaṇaḥ samyak pracacāra divi dvijāḥ /
viṣṇor aṃśe mahīṃ yāta ṛtavo 'py abhavañ śubhāḥ // BrP_182.4 //
notsehe devakīṃ draṣṭuṃ kaścid apy atitejasā /
jājvalyamānāṃ tāṃ dṛṣṭvā manāṃsi kṣobham āyayuḥ // BrP_182.5 //
adṛṣṭāṃ puruṣaiḥ strībhir devakīṃ devatāgaṇāḥ /
bibhrāṇāṃ vapuṣā viṣṇuṃ tuṣṭuvus tām aharniśam // BrP_182.6 //
{devā ūcuḥ: }
tvaṃ svāhā tvaṃ svadhā vidyā sudhā tvaṃ jyotir eva ca /
tvaṃ sarvalokarakṣārtham avatīrṇā mahītale // BrP_182.7 //
prasīda devi sarvasya jagatas tvaṃ śubhaṃ kuru /
prītyarthaṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat // BrP_182.8 //
{vyāsa uvāca: }
evaṃ saṃstūyamānā sā devair devam adhārayat /
garbheṇa puṇḍarīkākṣaṃ jagatāṃ trāṇakāraṇam // BrP_182.9 //
tato 'khilajagatpadma- bodhāyācyutabhānunā /
devakyāḥ pūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā // BrP_182.10 //
madhyarātre 'khilādhāre jāyamāne janārdane /
mandaṃ jagarjur jaladāḥ puṣpavṛṣṭimucaḥ surāḥ // BrP_182.11 //
phullendīvarapattrābhaṃ caturbāhum udīkṣya tam /
śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ // BrP_182.12 //
abhiṣṭūya ca taṃ vāgbhiḥ prasannābhir mahāmatiḥ /
vijñāpayām āsa tadā kaṃsād bhīto dvijottamāḥ // BrP_182.13 //
{vasudeva uvāca: }
jñāto 'si devadeveśa śaṅkhacakragadādhara /
divyaṃ rūpam idaṃ deva prasādenopasaṃhara // BrP_182.14 //
adyaiva deva kaṃso 'yaṃ kurute mama yātanām /
avatīrṇam iti jñātvā tvām asmin mandire mama // BrP_182.15 //
{devaky uvāca: }
yo 'nantarūpo 'khilaviśvarūpo BrP_182.16a
garbhe 'pi lokān vapuṣā bibharti BrP_182.16b
prasīdatām eṣa sa devadevaḥ BrP_182.16c
svamāyayāviṣkṛtabālarūpaḥ BrP_182.16d
upasaṃhara sarvātman rūpam etac caturbhujam /
jānātu māvatāraṃ te kaṃso 'yaṃ ditijāntaka // BrP_182.17 //
{śrībhagavān uvāca: }
stuto 'haṃ yat tvayā pūrvaṃ putrārthinyā tad adya te /
saphalaṃ devi saṃjātaṃ jāto 'haṃ yat tavodarāt // BrP_182.18 //
{vyāsa uvāca: }
ity uktvā bhagavāṃs tūṣṇīṃ babhūva munisattamāḥ /
vasudevo 'pi taṃ rātrāv ādāya prayayau bahiḥ // BrP_182.19 //
mohitāś cābhavaṃs tatra rakṣiṇo yoganidrayā /
mathurādvārapālāś ca vrajaty ānakadundubhau // BrP_182.20 //
varṣatāṃ jaladānāṃ ca tat toyam ulbaṇaṃ niśi /
saṃchādya taṃ yayau śeṣaḥ phaṇair ānakadundubhim // BrP_182.21 //
yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
vasudevo vahan viṣṇuṃ jānumātravahāṃ yayau // BrP_182.22 //
kaṃsasya karam ādāya tatraivābhyāgatāṃs taṭe /
nandādīn gopavṛddhāṃś ca yamunāyāṃ dadarśa saḥ // BrP_182.23 //
tasmin kāle yaśodāpi mohitā yoganidrayā /
tām eva kanyāṃ munayaḥ prāsūta mohite jane // BrP_182.24 //
vasudevo 'pi vinyasya bālam ādāya dārikām /
yaśodāśayane tūrṇam ājagāmāmitadyutiḥ // BrP_182.25 //
dadarśa ca vibuddhvā sā yaśodā jātam ātmajam /
nīlotpaladalaśyāmaṃ tato 'tyarthaṃ mudaṃ yayau // BrP_182.26 //
ādāya vasudevo 'pi dārikāṃ nijamandiram /
devakīśayane nyasya yathāpūrvam atiṣṭhata // BrP_182.27 //
tato bāladhvaniṃ śrutvā rakṣiṇaḥ sahasotthitāḥ /
kaṃsam āvedayām āsur devakīprasavaṃ dvijāḥ // BrP_182.28 //
kaṃsas tūrṇam upetyaināṃ tato jagrāha bālikām /
muñca muñceti devakyā- sannakaṇṭhaṃ nivāritaḥ // BrP_182.29 //
cikṣepa ca śilāpṛṣṭhe sā kṣiptā viyati sthitim /
avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam /
prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt // BrP_182.30 //
{yogamāyovāca: }
kiṃ mayākṣiptayā kaṃsa jāto yas tvāṃ haniṣyati /
sarvasvabhūto devānām āsīn mṛtyuḥ purā sa te /
tad etat saṃpradhāryāśu kriyatāṃ hitam ātmanaḥ // BrP_182.31 //
{vyāsa uvāca: }
ity uktvā prayayau devī divyasraggandhabhūṣaṇā /
paśyato bhojarājasya stutā siddhair vihāyasā // BrP_182.32 //
{vyāsa uvāca: }
kaṃsas tv athodvignamanāḥ prāha sarvān mahāsurān /
pralambakeśipramukhān āhūyāsurapuṃgavān // BrP_183.1 //
{kaṃsa uvāca: }
he pralamba mahābāho keśin dhenuka pūtane /
ariṣṭādyais tathā cānyaiḥ śrūyatāṃ vacanaṃ mama // BrP_183.2 //
māṃ hantum amarair yatnaḥ kṛtaḥ kila durātmabhiḥ /
madvīryatāpitān vīrān na tv etān gaṇayāmy aham // BrP_183.3 //
āścaryaṃ kanyayā coktaṃ jāyate daityapuṃgavāḥ /
hāsyaṃ me jāyate vīrās teṣu yatnapareṣv api // BrP_183.4 //
tathāpi khalu duṣṭānāṃ teṣām apy adhikaṃ mayā /
apakārāya daityendrā yatanīyaṃ durātmanām // BrP_183.5 //
utpannaś cāpi mṛtyur me bhūtabhavyabhavatprabhuḥ /
ity etad bālikā prāha devakīgarbhasaṃbhavā // BrP_183.6 //
tasmād bāleṣu paramo yatnaḥ kāryo mahītale /
yatrodriktaṃ balaṃ bāle sa hantavyaḥ prayatnataḥ // BrP_183.7 //
{vyāsa uvāca: }
ity ājñāpyāsurān kaṃsaḥ praviśyātmagṛhaṃ tataḥ /
uvāca vasudevaṃ ca devakīm avirodhataḥ // BrP_183.8 //
{kaṃsa uvāca: }
yuvayor ghātitā garbhā vṛthaivaite mayādhunā /
ko 'py anya eva nāśāya bālo mama samudgataḥ // BrP_183.9 //
tad alaṃ paritāpena nūnaṃ yad bhāvino hi te /
arbhakā yuvayoḥ ko vā āyuṣo 'nte na hanyate // BrP_183.10 //
{vyāsa uvāca: }
ity āśvāsya vimucyaiva kaṃsas tau paritoṣya ca /
antargṛhaṃ dvijaśreṣṭhāḥ praviveśa punaḥ svakam // BrP_183.11 //
{vyāsa uvāca: }
vimukto vasudevo 'pi nandasya śakaṭaṃ gataḥ /
prahṛṣṭaṃ dṛṣṭavān nandaṃ putro jāto mameti vai // BrP_184.1 //
vasudevo 'pi taṃ prāha diṣṭyā diṣṭyeti sādaram /
vārdhake 'pi samutpannas tanayo 'yaṃ tavādhunā // BrP_184.2 //
datto hi vārṣikaḥ sarvo bhavadbhir nṛpateḥ karaḥ /
yadartham āgatas tasmān nātra stheyaṃ mahātmanā // BrP_184.3 //
yadartham āgataḥ kāryaṃ tan niṣpannaṃ kim āsyate /
bhavadbhir gamyatāṃ nanda tac chīghraṃ nijagokulam // BrP_184.4 //
mamāpi bālakas tatra rohiṇīprasavo hi yaḥ /
sa rakṣaṇīyo bhavatā yathāyaṃ tanayo nijaḥ // BrP_184.5 //
{vyāsa uvāca: }
ity uktāḥ prayayur gopā nandagopapurogamāḥ /
śakaṭāropitair bhāṇḍaiḥ karaṃ dattvā mahābalāḥ // BrP_184.6 //
vasatāṃ gokule teṣāṃ pūtanā bālaghātinī /
suptaṃ kṛṣṇam upādāya rātrau ca pradadau stanam // BrP_184.7 //
yasmai yasmai stanaṃ rātrau pūtanā saṃprayacchati /
tasya tasya kṣaṇenāṅgaṃ bālakasyopahanyate // BrP_184.8 //
kṛṣṇas tasyāḥ stanaṃ gāḍhaṃ karābhyām atipīḍitam /
gṛhītvā prāṇasahitaṃ papau krodhasamanvitaḥ // BrP_184.9 //
sā vimuktamahārāvā vicchinnasnāyubandhanā /
papāta pūtanā bhūmau mriyamāṇātibhīṣaṇā // BrP_184.10 //
tannādaśrutisaṃtrāsād vibuddhās te vrajaukasaḥ /
dadṛśuḥ pūtanotsaṅge kṛṣṇaṃ tāṃ ca nipātitām // BrP_184.11 //
ādāya kṛṣṇaṃ saṃtrastā yaśodā ca tato dvijāḥ /
gopucchabhrāmaṇādyaiś ca bāladoṣam apākarot // BrP_184.12 //
gopurīṣam upādāya nandagopo 'pi mastake /
kṛṣṇasya pradadau rakṣāṃ kurvann idam udairayat // BrP_184.13 //
{nandagopa uvāca: }
rakṣatu tvām aśeṣāṇāṃ bhūtānāṃ prabhavo hariḥ /
yasya nābhisamudbhūtāt paṅkajād abhavaj jagat // BrP_184.14 //
yena daṃṣṭrāgravidhṛtā dhārayaty avanī jagat /
varāharūpadhṛg devaḥ sa tvāṃ rakṣatu keśavaḥ // BrP_184.15 //
guhyaṃ sa jaṭharaṃ viṣṇur jaṅghāpādau janārdanaḥ /
vāmano rakṣatu sadā bhavantaṃ yaḥ kṣaṇād abhūt // BrP_184.16 //
trivikramakramākrānta- trailokyasphuradāyudhaḥ /
śiras te pātu govindaḥ kaṇṭhaṃ rakṣatu keśavaḥ // BrP_184.17 //
mukhabāhū prabāhū ca manaḥ sarvendriyāṇi ca /
rakṣatv avyāhataiśvaryas tava nārāyaṇo 'vyayaḥ // BrP_184.18 //
tvāṃ dikṣu pātu vaikuṇṭho vidikṣu madhusūdanaḥ /
hṛṣīkeśo 'mbare bhūmau rakṣatu tvāṃ mahīdharaḥ // BrP_184.19 //
{vyāsa uvāca: }
evaṃ kṛtasvastyayano nandagopena bālakaḥ /
śāyitaḥ śakaṭasyādho bālaparyaṅkikātale // BrP_184.20 //
te ca gopā mahad dṛṣṭvā pūtanāyāḥ kalevaram /
mṛtāyāḥ paramaṃ trāsaṃ vismayaṃ ca tadā yayuḥ // BrP_184.21 //
kadācic chakaṭasyādhaḥ śayāno madhusūdanaḥ /
cikṣepa caraṇāv ūrdhvaṃ stanārthī praruroda ca // BrP_184.22 //
tasya pādaprahāreṇa śakaṭaṃ parivartitam /
vidhvastabhāṇḍakumbhaṃ tad viparītaṃ papāta vai // BrP_184.23 //
tato hāhākṛtaḥ sarvo gopagopījano dvijāḥ /
ājagāma tadā jñātvā bālam uttānaśāyinam // BrP_184.24 //
gopāḥ keneti jagaduḥ śakaṭaṃ parivartitam /
tatraiva bālakāḥ procur bālenānena pātitam // BrP_184.25 //
rudatā dṛṣṭam asmābhiḥ pādavikṣepatāḍitam /
śakaṭaṃ parivṛttaṃ vai naitad anyasya ceṣṭitam // BrP_184.26 //
tataḥ punar atīvāsan gopā vismitacetasaḥ /
nandagopo 'pi jagrāha bālam atyantavismitaḥ // BrP_184.27 //
yaśodā vismayārūḍhā bhagnabhāṇḍakapālakam /
śakaṭaṃ cārcayām āsa dadhipuṣpaphalākṣataiḥ // BrP_184.28 //
gargaś ca gokule tatra vasudevapracoditaḥ /
pracchanna eva gopānāṃ saṃskāram akarot tayoḥ // BrP_184.29 //
jyeṣṭhaṃ ca rāmam ity āha kṛṣṇaṃ caiva tathāparam /
gargo matimatāṃ śreṣṭho nāma kurvan mahāmatiḥ // BrP_184.30 //
alpenaiva hi kālena vijñātau tau mahābalau /
ghṛṣṭajānukarau viprā babhūvatur ubhāv api // BrP_184.31 //
karīṣabhasmadigdhāṅgau bhramamāṇāv itas tataḥ /
na nivārayituṃ śaktā yaśodā tau na rohiṇī // BrP_184.32 //
govāṭamadhye krīḍantau vatsavāṭagatau punaḥ /
tadaharjātagovatsa- pucchākarṣaṇatatparau // BrP_184.33 //
yadā yaśodā tau bālāv ekasthānacarāv ubhau /
śaśāka no vārayituṃ krīḍantāv aticañcalau // BrP_184.34 //
dāmnā baddhvā tadā madhye nibabandha ulūkhale /
kṛṣṇam akliṣṭakarmāṇam āha cedam amarṣitā // BrP_184.35 //
{yaśodovāca: }
yadi śakto 'si gaccha tvam aticañcalaceṣṭita //* BrP_184.36 //
{vyāsa uvāca: }
ity uktvā ca nijaṃ karma sā cakāra kuṭumbinī /
vyagrāyām atha tasyāṃ sa karṣamāṇa ulūkhalam // BrP_184.37 //
yamalārjunayor madhye jagāma kamalekṣaṇaḥ /
karṣatā vṛkṣayor madhye tiryag evam ulūkhalam // BrP_184.38 //
bhagnāv uttuṅgaśākhāgrau tena tau yamalārjunau /
tataḥ kaṭakaṭāśabda- samākarṇanakātaraḥ // BrP_184.39 //
ājagāma vrajajano dadṛśe ca mahādrumau /
bhagnaskandhau nipātitau bhagnaśākhau mahītale // BrP_184.40 //
dadarśa cālpadantāsyaṃ smitahāsaṃ ca bālakam /
tayor madhyagataṃ baddhaṃ dāmnā gāḍhaṃ tathodare // BrP_184.41 //
tataś ca dāmodaratāṃ sa yayau dāmabandhanāt /
gopavṛddhās tataḥ sarve nandagopapurogamāḥ // BrP_184.42 //
mantrayām āsur udvignā mahotpātātibhīravaḥ /
sthāneneha na naḥ kāryaṃ vrajāmo 'nyan mahāvanam // BrP_184.43 //
utpātā bahavo hy atra dṛśyante nāśahetavaḥ /
pūtanāyā vināśaś ca śakaṭasya viparyayaḥ // BrP_184.44 //
vinā vātādidoṣeṇa drumayoḥ patanaṃ tathā /
vṛndāvanam itaḥ sthānāt tasmād gacchāma mā ciram // BrP_184.45 //
yāvad bhaumamahotpāta- doṣo nābhibhaved vrajam /
iti kṛtvā matiṃ sarve gamane te vrajaukasaḥ // BrP_184.46 //
ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām /
tataḥ kṣaṇena prayayuḥ śakaṭair godhanais tathā // BrP_184.47 //
yūthaśo vatsapālīś ca kālayanto vrajaukasaḥ /
sarvāvayavanirdhūtaṃ kṣaṇamātreṇa tat tadā // BrP_184.48 //
kākakākīsamākīrṇaṃ vrajasthānam abhūd dvijāḥ /
vṛndāvanaṃ bhagavatā kṛṣṇenākliṣṭakarmaṇā // BrP_184.49 //
śubhena manasā dhyātaṃ gavāṃ vṛddhim abhīpsatā /
tatas tatrātirukṣe 'pi dharmakāle dvijottamāḥ // BrP_184.50 //
prāvṛṭkāla ivābhūc ca navaśaṣpaṃ samantataḥ /
sa samāvāsitaḥ sarvo vrajo vṛndāvane tataḥ // BrP_184.51 //
śakaṭīvāṭaparyanta- candrārdhākārasaṃsthitiḥ /
vatsabālau ca saṃvṛttau rāmadāmodarau tataḥ // BrP_184.52 //
tatra sthitau tau ca goṣṭhe ceratur bālalīlayā /
barhipattrakṛtāpīḍau vanyapuṣpāvataṃsakau // BrP_184.53 //
gopaveṇukṛtātodya- pattravādyakṛtasvanau /
kākapakṣadharau bālau kumārāv iva pāvakau // BrP_184.54 //
hasantau ca ramantau ca ceratus tan mahad vanam /
kvacid dhasantāv anyonyaṃ krīḍamānau tathā paraiḥ // BrP_184.55 //
gopaputraiḥ samaṃ vatsāṃś cārayantau viceratuḥ /
kālena gacchatā tau tu saptavarṣau babhūvatuḥ // BrP_184.56 //
sarvasya jagataḥ pālau vatsapālau mahāvraje /
prāvṛṭkālas tato 'tīva meghaughasthagitāmbaraḥ // BrP_184.57 //
babhūva vāridhārābhir aikyaṃ kurvan diśām iva /
prarūḍhanavapuṣpāḍhyā śakragopavṛtā mahī // BrP_184.58 //
yathā mārakate vāsīt padmarāgavibhūṣitā /
ūhur unmārgagāmīni nimnagāmbhāṃsi sarvataḥ // BrP_184.59 //
manāṃsi durvinītānāṃ prāpya lakṣmīṃ navām iva /
vikāle ca yathākāmaṃ vrajam etya mahābalau /
gopaiḥ samānaiḥ sahitau cikrīḍāte 'marāv iva // BrP_184.60 //
{vyāsa uvāca: }
ekadā tu vinā rāmaṃ kṛṣṇo vṛndāvanaṃ yayau /
vicacāra vṛto gopair vanyapuṣpasragujjvalaḥ // BrP_185.1 //
sa jagāmātha kālindīṃ lolakallolaśālinīm /
tīrasaṃlagnaphenaughair hasantīm iva sarvataḥ // BrP_185.2 //
tasyāṃ cātimahābhīmaṃ viṣāgnikaṇadūṣitam /
hradaṃ kālīyanāgasya dadarśātivibhīṣaṇam // BrP_185.3 //
viṣāgninā visaratā dagdhatīramahātarum /
vātāhatāmbuvikṣepa- sparśadagdhavihaṃgamam // BrP_185.4 //
tam atīva mahāraudraṃ mṛtyuvaktram ivāparam /
vilokya cintayām āsa bhagavān madhusūdanaḥ // BrP_185.5 //
asmin vasati duṣṭātmā kālīyo 'sau viṣāyudhaḥ /
yo mayā nirjitas tyaktvā duṣṭo naṣṭaḥ payonidhau // BrP_185.6 //
teneyaṃ dūṣitā sarvā yamunā sāgaraṃgamā /
na narair godhanair vāpi tṛṣārtair upabhujyate // BrP_185.7 //
tad asya nāgarājasya kartavyo nigraho mayā /
nityatrastāḥ sukhaṃ yena careyur vrajavāsinaḥ // BrP_185.8 //
etadarthaṃ nṛloke 'sminn avatāro mayā kṛtaḥ /
yad eṣām utpathasthānāṃ kāryā śāstir durātmanām // BrP_185.9 //
tad etan nātidūrasthaṃ kadambam uruśākhinam /
adhiruhyotpatiṣyāmi hrade 'smiñ jīvanāśinaḥ // BrP_185.10 //
{vyāsa uvāca: }
itthaṃ vicintya baddhvā ca gāḍhaṃ parikaraṃ tataḥ /
nipapāta hrade tatra sarparājasya vegataḥ // BrP_185.11 //
tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
atyarthadūrajātāṃś ca tāṃś cāsiñcan mahīruhān // BrP_185.12 //
te 'hiduṣṭaviṣajvālā- taptāmbutapanokṣitāḥ /
jajvaluḥ pādapāḥ sadyo jvālāvyāptadigantarāḥ // BrP_185.13 //
āsphoṭayām āsa tadā kṛṣṇo nāgahradaṃ bhujaiḥ /
tacchabdaśravaṇāc cātha nāgarājo 'bhyupāgamat // BrP_185.14 //
ātāmranayanaḥ kopād viṣajvālākulaiḥ phaṇaiḥ /
vṛto mahāviṣaiś cānyair aruṇair anilāśanaiḥ // BrP_185.15 //
nāgapatnyaś ca śataśo hārihāropaśobhitāḥ /
prakampitatanūtkṣepa- calatkuṇḍalakāntayaḥ // BrP_185.16 //
tataḥ praveṣṭitaḥ sarpaiḥ sa kṛṣṇo bhogabandhanaiḥ /
dadaṃśuś cāpi te kṛṣṇaṃ viṣajvālāvilair mukhaiḥ // BrP_185.17 //
taṃ tatra patitaṃ dṛṣṭvā nāgabhoganipīḍitam /
gopā vrajam upāgatya cukruśuḥ śokalālasāḥ // BrP_185.18 //
{gopā ūcuḥ: }
eṣa kṛṣṇo gato moha- magno vai kāliye hrade /
bhakṣyate sarparājena tad āgacchata mā ciram // BrP_185.19 //
{vyāsa uvāca: }
etac chrutvā tato gopā vajrapātopamaṃ vacaḥ /
gopyaś ca tvaritā jagmur yaśodāpramukhā hradam // BrP_185.20 //
hā hā kvāsāv iti jano gopīnām ativihvalaḥ /
yaśodayā samaṃ bhrānto drutaḥ praskhalito yayau // BrP_185.21 //
nandagopaś ca gopāś ca rāmaś cādbhutavikramaḥ /
tvaritaṃ yamunāṃ jagmuḥ kṛṣṇadarśanalālasāḥ // BrP_185.22 //
dadṛśuś cāpi te tatra sarparājavaśaṃgatam /
niṣprayatnaṃ kṛtaṃ kṛṣṇaṃ sarpabhogena veṣṭitam // BrP_185.23 //
nandagopaś ca niśceṣṭaḥ paśyan putramukhaṃ bhṛśam /
yaśodā ca mahābhāgā babhūva munisattamāḥ // BrP_185.24 //
gopyas tv anyā rudatyaś ca dadṛśuḥ śokakātarāḥ /
procuś ca keśavaṃ prītyā bhayakātaragadgadam // BrP_185.25 //
sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade /
nāgarājasya no gantum asmākaṃ yujyate vraje // BrP_185.26 //
divasaḥ ko vinā sūryaṃ vinā candreṇa kā niśā /
vinā dugdhena kā gāvo vinā kṛṣṇena ko vrajaḥ /
vinākṛtā na yāsyāmaḥ kṛṣṇenānena gokulam // BrP_185.27 //
{vyāsa uvāca: }
iti gopīvacaḥ śrutvā rauhiṇeyo mahābalaḥ /
uvāca gopān vidhurān vilokya stimitekṣaṇaḥ // BrP_185.28 //
nandaṃ ca dīnam atyarthaṃ nyastadṛṣṭiṃ sutānane /
mūrchākulāṃ yaśodāṃ ca kṛṣṇamāhātmyasaṃjñayā // BrP_185.29 //
{balarāma uvāca: }
kim ayaṃ devadeveśa bhāvo 'yaṃ mānuṣas tvayā /
vyajyate svaṃ tam ātmānaṃ kim anyaṃ tvaṃ na vetsi yat // BrP_185.30 //
tvam asya jagato nābhiḥ surāṇām eva cāśrayaḥ /
kartāpahartā pātā ca trailokyaṃ tvaṃ trayīmayaḥ // BrP_185.31 //
atrāvatīrṇayoḥ kṛṣṇa gopā eva hi bāndhavāḥ /
gopyaś ca sīdataḥ kasmāt tvaṃ bandhūn samupekṣase // BrP_185.32 //
darśito mānuṣo bhāvo darśitaṃ bālaceṣṭitam /
tad ayaṃ damyatāṃ kṛṣṇa durātmā daśanāyudhaḥ // BrP_185.33 //
{vyāsa uvāca: }
iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
āsphālya mocayām āsa svaṃ dehaṃ bhogabandhanāt // BrP_185.34 //
ānāmya cāpi hastābhyām ubhābhyāṃ madhyamaṃ phaṇam /
āruhya bhugnaśirasaḥ prananartoruvikramaḥ // BrP_185.35 //
vraṇāḥ phaṇe 'bhavaṃs tasya kṛṣṇasyāṅghrivikuṭṭanaiḥ /
yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ // BrP_185.36 //
mūrchām upāyayau bhrāntyā nāgaḥ kṛṣṇasya kuṭṭanaiḥ /
daṇḍapātanipātena vavāma rudhiraṃ bahu // BrP_185.37 //
taṃ nirbhugnaśirogrīvam āsyaprasrutaśoṇitam /
vilokya śaraṇaṃ jagmus tatpatnyo madhusūdanam // BrP_185.38 //
{nāgapatnya ūcuḥ: }
jñāto 'si devadeveśa sarveśas tvam anuttama /
paraṃ jyotir acintyaṃ yat tadaṃśaḥ parameśvaraḥ // BrP_185.39 //
na samarthāḥ sura stotuṃ yam ananyabhavaṃ prabhum /
svarūpavarṇanaṃ tasya kathaṃ yoṣit kariṣyati // BrP_185.40 //
yasyākhilamahīvyoma- jalāgnipavanātmakam /
brahmāṇḍam alpakāṃśāṃśaḥ stoṣyāmas taṃ kathaṃ vayam // BrP_185.41 //
tataḥ kuru jagatsvāmin prasādam avasīdataḥ /
prāṇāṃs tyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām // BrP_185.42 //
{vyāsa uvāca: }
ity ukte tābhir āśvāsya klāntadeho 'pi pannagaḥ /
prasīda devadeveti prāha vākyaṃ śanaiḥ śanaiḥ // BrP_185.43 //
{kālīya uvāca: }
tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
nirastātiśayaṃ yasya tasya stoṣyāmi kiṃ nv aham // BrP_185.44 //
tvaṃ paras tvaṃ parasyādyaḥ paraṃ tvaṃ tatparātmakam /
parasmāt paramo yas tvaṃ tasya stoṣyāmi kiṃ nv aham // BrP_185.45 //
yathāhaṃ bhavatā sṛṣṭo jātyā rūpeṇa ceśvaraḥ /
svabhāvena ca saṃyuktas tathedaṃ ceṣṭitaṃ mayā // BrP_185.46 //
yady anyathā pravarteya devadeva tato mayi /
nyāyyo daṇḍanipātas te tavaiva vacanaṃ yathā // BrP_185.47 //
tathāpi yaṃ jagatsvāmī daṇḍaṃ pātitavān mayi /
sa soḍho 'yaṃ varo daṇḍas tvatto nānyo 'stu me varaḥ // BrP_185.48 //
hatavīryo hataviṣo damito 'haṃ tvayācyuta /
jīvitaṃ dīyatām ekam ājñāpaya karomi kim // BrP_185.49 //
{śrībhagavān uvāca: }
nātra stheyaṃ tvayā sarpa kadācid yamunājale /
sabhṛtyaparivāras tvaṃ samudrasalilaṃ vraja // BrP_185.50 //
matpadāni ca te sarpa dṛṣṭvā mūrdhani sāgare /
garuḍaḥ pannagaripus tvayi na prahariṣyati // BrP_185.51 //
{vyāsa uvāca: }
ity uktvā sarparājānaṃ mumoca bhagavān hariḥ /
praṇamya so 'pi kṛṣṇāya jagāma payasāṃ nidhim // BrP_185.52 //
paśyatāṃ sarvabhūtānāṃ sabhṛtyāpatyabandhavaḥ /
samastabhāryāsahitaḥ parityajya svakaṃ hradam // BrP_185.53 //
gate sarpe pariṣvajya mṛtaṃ punar ivāgatam /
gopā mūrdhani govindaṃ siṣicur netrajair jalaiḥ // BrP_185.54 //
kṛṣṇam akliṣṭakarmāṇam anye vismitacetasaḥ /
tuṣṭuvur muditā gopā dṛṣṭvā śivajalāṃ nadīm // BrP_185.55 //
gīyamāno 'tha gopībhiś caritaiś cāruceṣṭitaiḥ /
saṃstūyamāno gopālaiḥ kṛṣṇo vrajam upāgamat // BrP_185.56 //
{vyāsa uvāca: }
gāḥ pālayantau ca punaḥ sahitau rāmakeśavau /
bhramamāṇau vane tatra ramyaṃ tālavanaṃ gatau // BrP_186.1 //
tac ca tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
nṛgomāṃsakṛtāhāraḥ sadādhyāste kharākṛtiḥ // BrP_186.2 //
tatra tālavanaṃ ramyaṃ phalasaṃpatsamanvitam /
dṛṣṭvā spṛhānvitā gopāḥ phalādāne 'bruvan vacaḥ // BrP_186.3 //
{gopā ūcuḥ: }
he rāma he kṛṣṇa sadā dhenukenaiva rakṣyate /
bhūpradeśo yatas tasmāt tyaktānīmāni santi vai // BrP_186.4 //
phalāni paśya tālānāṃ gandhamodayutāni vai /
vayam etāny abhīpsāmaḥ pātyantāṃ yadi rocate // BrP_186.5 //
iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ /
kṛṣṇaś ca pātayām āsa bhuvi tālaphalāni vai // BrP_186.6 //
tālānāṃ patatāṃ śabdam ākarṇyāsurarāṭ tataḥ /
ājagāma sa duṣṭātmā kopād daiteyagardabhaḥ // BrP_186.7 //
padbhyām ubhābhyāṃ sa tadā paścimābhyāṃ ca taṃ balī /
jaghānorasi tābhyāṃ ca sa ca tenāpy agṛhyata // BrP_186.8 //
gṛhītvā bhrāmaṇenaiva cāmbare gatajīvitam /
tasminn eva pracikṣepa vegena tṛṇarājani // BrP_186.9 //
tataḥ phalāny anekāni tālāgrān nipatan kharaḥ /
pṛthivyāṃ pātayām āsa mahāvāto 'mbudān iva // BrP_186.10 //
anyān apy asya vai jñātīn āgatān daityagardabhān /
kṛṣṇaś cikṣepa tālāgre balabhadraś ca līlayā // BrP_186.11 //
kṣaṇenālaṃkṛtā pṛthvī pakvais tālaphalais tadā /
daityagardabhadehaiś ca munayaḥ śuśubhe 'dhikam // BrP_186.12 //
tato gāvo nirābādhās tasmiṃs tālavane dvijāḥ /
navaśaṣpaṃ sukhaṃ cerur yatra bhuktam abhūt purā // BrP_186.13 //
{vyāsa uvāca: }
tasmin rāsabhadaiteye sānuje vinipātite /
sarvagopālagopīnāṃ ramyaṃ tālavanaṃ babhau // BrP_187.1 //
tatas tau jātaharṣau tu vasudevasutāv ubhau /
śuśubhāte mahātmānau bālaśṛṅgāv ivarṣabhau // BrP_187.2 //
cārayantau ca gā dūre vyāharantau ca nāmabhiḥ /
niyogapāśaskandhau tau vanamālāvibhūṣitau // BrP_187.3 //
suvarṇāñjanacūrṇābhyāṃ tadā tau bhūṣitāmbarau /
mahendrāyudhasaṃkāśau śvetakṛṣṇāv ivāmbudau // BrP_187.4 //
ceratur lokasiddhābhiḥ krīḍābhir itaretaram /
samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // BrP_187.5 //
manuṣyadharmābhiratau mānayantau manuṣyatām /
tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam // BrP_187.6 //
tatas tv āndolikābhiś ca niyuddhaiś ca mahābalau /
vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ // BrP_187.7 //
tallipsur asuras tatra ubhayo ramamāṇayoḥ /
ājagāma pralambākhyo gopaveṣatirohitaḥ // BrP_187.8 //
so 'vagāhata niḥśaṅkaṃ teṣāṃ madhyamamānuṣaḥ /
mānuṣaṃ rūpam āsthāya pralambo dānavottamaḥ // BrP_187.9 //
tayoś chidrāntaraprepsur atiśīghram amanyata /
kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // BrP_187.10 //
hariṇā krīḍanaṃ nāma bālakrīḍanakaṃ tataḥ /
prakrīḍitās tu te sarve dvau dvau yugapad utpatan // BrP_187.11 //
śrīdāmnā saha govindaḥ pralambena tathā balaḥ /
gopālair aparaiś cānye gopālāḥ saha pupluvuḥ // BrP_187.12 //
śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ /
jitavān kṛṣṇapakṣīyair gopair anyaiḥ parājitāḥ // BrP_187.13 //
te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai /
punar nivṛttās te sarve ye ye tatra parājitāḥ // BrP_187.14 //
saṃkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ /
na tasthau prajagāmaiva sacandra iva vāridaḥ // BrP_187.15 //
aśakto vahane tasya saṃrambhād dānavottamaḥ /
vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // BrP_187.16 //
saṃkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
sragdāmalambābharaṇaṃ mukuṭāṭopamastakam // BrP_187.17 //
raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim /
hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt // BrP_187.18 //
{balarāma uvāca: }
kṛṣṇa kṛṣṇa hriye tv eṣa parvatodagramūrtinā /
kenāpi paśya daityena gopālacchadmarūpiṇā // BrP_187.19 //
yad atra sāṃprataṃ kāryaṃ mayā madhuniṣūdana /
tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ // BrP_187.20 //
{vyāsa uvāca: }
tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
mahātmā rauhiṇeyasya balavīryapramāṇavit // BrP_187.21 //
{kṛṣṇa uvāca: }
kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate /
sarvātman sarvaguhyānāṃ guhyād guhyātmanā tvayā // BrP_187.22 //
smarāśeṣajagadīśa kāraṇaṃ kāraṇāgraja /
ātmānam ekaṃ tadvac ca jagaty ekārṇave ca yaḥ // BrP_187.23 //
bhavān ahaṃ ca viśvātmann ekam eva hi kāraṇam /
jagato 'sya jagaty arthe bhedenāvāṃ vyavasthitau // BrP_187.24 //
tat smaryatām ameyātmaṃs tvayātmā jahi dānavam /
mānuṣyam evam ālambya bandhūnāṃ kriyatāṃ hitam // BrP_187.25 //
{vyāsa uvāca: }
iti saṃsmārito viprāḥ kṛṣṇena sumahātmanā /
vihasya pīḍayām āsa pralambaṃ balavān balaḥ // BrP_187.26 //
muṣṭinā cāhan mūrdhni kopasaṃraktalocanaḥ /
tena cāsya prahāreṇa bahir yāte vilocane // BrP_187.27 //
sa niṣkāsitamastiṣko mukhāc choṇitam udvaman /
nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // BrP_187.28 //
pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā /
prahṛṣṭās tuṣṭuvur gopāḥ sādhu sādhv iti cābruvan // BrP_187.29 //
saṃstūyamāno rāmas tu gopair daitye nipātite /
pralambe saha kṛṣṇena punar gokulam āyayau // BrP_187.30 //
{vyāsa uvāca: }
tayor viharator evaṃ rāmakeśavayor vraje /
prāvṛḍvyatītā vikasat- sarojā cābhavac charat // BrP_187.31 //
vimalāmbaranakṣatre kāle cābhyāgate vrajam /
dadarśendrotsavārambha- pravṛttān vrajavāsinaḥ // BrP_187.32 //
kṛṣṇas tān utsukān dṛṣṭvā gopān utsavalālasān /
kautūhalād idaṃ vākyaṃ prāha vṛddhān mahāmatiḥ // BrP_187.33 //
{kṛṣṇa uvāca: }
ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
prāha taṃ nandagopaś ca pṛcchantam atisādaram // BrP_187.34 //
{nanda uvāca: }
meghānāṃ payasām īśo devarājaḥ śatakratuḥ /
yena saṃcoditā meghā varṣanty ambumayaṃ rasam // BrP_187.35 //
tadvṛṣṭijanitaṃ sasyaṃ vayam anye ca dehinaḥ /
vartayāmopabhuñjānās tarpayāmaś ca devatāḥ // BrP_187.36 //
kṣīravatya imā gāvo vatsavatyaś ca nirvṛtāḥ /
tena saṃvardhitaiḥ sasyaiḥ puṣṭās tuṣṭā bhavanti vai // BrP_187.37 //
nāsasyā nānṛṇā bhūmir na bubhukṣārdito janaḥ /
dṛśyate yatra dṛśyante vṛṣṭimanto balāhakāḥ // BrP_187.38 //
bhaumam etat payo gobhir dhatte sūryasya vāridaḥ /
parjanyaḥ sarvalokasya bhavāya bhuvi varṣati // BrP_187.39 //
tasmāt prāvṛṣi rājānaḥ śakraṃ sarve mudānvitāḥ /
mahe sureśam arghanti vayam anye ca dehinaḥ // BrP_187.40 //
{vyāsa uvāca: }
nandagopasya vacanaṃ śrutvetthaṃ śakrapūjane /
kopāya tridaśendrasya prāha dāmodaras tadā // BrP_187.41 //
{kṛṣṇa uvāca: }
na vayaṃ kṛṣikartāro vaṇijyājīvino na ca /
gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ // BrP_187.42 //
ānvīkṣikī trayī vārttā daṇḍanītis tathāparā /
vidyācatuṣṭayaṃ tv etad vārttām atra śṛṇuṣva me // BrP_187.43 //
kṛṣir vaṇijyā tadvac ca tṛtīyaṃ paśupālanam /
vidyā hy etā mahābhāgā vārttā vṛttitrayāśrayā // BrP_187.44 //
karṣakāṇāṃ kṛṣir vṛttiḥ paṇyaṃ tu paṇajīvinām /
asmākaṃ gāḥ parā vṛttir vārttā bhedair iyaṃ tribhiḥ // BrP_187.45 //
vidyayā yo yayā yuktas tasya sā daivataṃ mahat /
saiva pūjyārcanīyā ca saiva tasyopakārikā // BrP_187.46 //
yo 'nyasyāḥ phalam aśnan vai pūjayaty aparāṃ naraḥ /
iha ca pretya caivāsau tāta nāpnoti śobhanam // BrP_187.47 //
pūjyantāṃ prathitāḥ sīmāḥ sīmāntaṃ ca punar vanam /
vanāntā girayaḥ sarve sā cāsmākaṃ parā gatiḥ // BrP_187.48 //
giriyajñas tv ayaṃ tasmād goyajñaś ca pravartyatām /
kim asmākaṃ mahendreṇa gāvaḥ śailāś ca devatāḥ // BrP_187.49 //
mantrayajñaparā viprāḥ sīrayajñāś ca karṣakāḥ /
girigoyajñaśīlāś ca vayam adrivanāśrayāḥ // BrP_187.50 //
tasmād govardhanaḥ śailo bhavadbhir vividhārhaṇaiḥ /
arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ // BrP_187.51 //
sarvaghoṣasya saṃdohā gṛhyantāṃ mā vicāryatām /
bhojyantāṃ tena vai viprās tathānye cāpi vāñchakāḥ // BrP_187.52 //
tam arcitaṃ kṛte home bhojiteṣu dvijātiṣu /
śaratpuṣpakṛtāpīḍāḥ parigacchantu gogaṇāḥ // BrP_187.53 //
etan mama mataṃ gopāḥ saṃprītyā kriyate yadi /
tataḥ kṛtā bhavet prītir gavām adres tathā mama // BrP_187.54 //
{vyāsa uvāca: }
iti tasya vacaḥ śrutvā nandādyās te vrajaukasaḥ /
prītyutphullamukhā viprāḥ sādhu sādhv ity athābruvan // BrP_187.55 //
śobhanaṃ te mataṃ vatsa yad etad bhavatoditam /
tat kariṣyāmy ahaṃ sarvaṃ giriyajñaḥ pravartyatām // BrP_187.56 //
tathā ca kṛtavantas te giriyajñaṃ vrajaukasaḥ /
dadhipāyasamāṃsādyair daduḥ śailabaliṃ tataḥ // BrP_187.57 //
dvijāṃś ca bhojayām āsuḥ śataśo 'tha sahasraśaḥ /
gāvaḥ śailaṃ tataś cakrur arcitās taṃ pradakṣiṇam // BrP_187.58 //
vṛṣabhāś cābhinardantaḥ satoyā jaladā iva /
girimūrdhani govindaḥ śailo 'ham iti mūrtimān // BrP_187.59 //
bubhuje 'nnaṃ bahuvidhaṃ gopavaryāhṛtaṃ dvijāḥ /
kṛṣṇas tenaiva rūpeṇa gopaiḥ saha gireḥ śiraḥ // BrP_187.60 //
adhiruhyārcayām āsa dvitīyām ātmanas tanum /
antardhānaṃ gate tasmin gopā labdhvā tato varān /
kṛtvā girimahaṃ goṣṭhaṃ nijam abhyāyayuḥ punaḥ // BrP_187.61 //
{vyāsa uvāca: }
mahe pratihate śakro bhṛśaṃ kopasamanvitaḥ /
saṃvartakaṃ nāma gaṇaṃ toyadānām athābravīt // BrP_188.1 //
{indra uvāca: }
bho bho meghā niśamyaitad vadato vacanaṃ mama /
ājñānantaram evāśu kriyatām avicāritam // BrP_188.2 //
nandagopaḥ sudurbuddhir gopair anyaiḥ sahāyavān /
kṛṣṇāśrayabalādhmāto mahabhaṅgam acīkarat // BrP_188.3 //
ājīvo yaḥ paraṃ teṣāṃ gopatvasya ca kāraṇam /
tā gāvo vṛṣṭipātena pīḍyantāṃ vacanān mama // BrP_188.4 //
aham apy adriśṛṅgābhaṃ tuṅgam āruhya vāraṇam /
sāhāyyaṃ vaḥ kariṣyāmi vāyūnāṃ saṃgamena ca // BrP_188.5 //
{vyāsa uvāca: }
ity ājñaptāḥ surendreṇa mumucus te balāhakāḥ /
vātavarṣaṃ mahābhīmam abhāvāya gavāṃ dvijāḥ // BrP_188.6 //
tataḥ kṣaṇena dharaṇī kakubho 'mbaram eva ca /
ekaṃ dhārāmahāsāra- pūraṇenābhavad dvijāḥ // BrP_188.7 //
gāvas tu tena patatā varṣavātena veginā /
dhutāḥ prāṇāñ jahuḥ sarvās tiryaṅmukhaśirodharāḥ // BrP_188.8 //
kroḍena vatsān ākramya tasthur anyā dvijottamāḥ /
gāvo vivatsāś ca kṛtā vāripūreṇa cāparāḥ // BrP_188.9 //
vatsāś ca dīnavadanāḥ pavanākampikaṃdharāḥ /
trāhi trāhīty alpaśabdāḥ kṛṣṇam ūcur ivārtakāḥ // BrP_188.10 //
tatas tad gokulaṃ sarvaṃ gogopīgopasaṃkulam /
atīvārtaṃ harir dṛṣṭvā trāṇāyācintayat tadā // BrP_188.11 //
etat kṛtaṃ mahendreṇa mahabhaṅgavirodhinā /
tad etad akhilaṃ goṣṭhaṃ trātavyam adhunā mayā // BrP_188.12 //
imam adrim ahaṃ vīryād utpāṭyoruśilātalam /
dhārayiṣyāmi goṣṭhasya pṛthucchattram ivopari // BrP_188.13 //
{vyāsa uvāca: }
iti kṛtvā matiṃ kṛṣṇo govardhanamahīdharam /
utpāṭyaikakareṇaiva dhārayām āsa līlayā // BrP_188.14 //
gopāṃś cāha jagannāthaḥ samutpāṭitabhūdharaḥ /
viśadhvam atra sahitāḥ kṛtaṃ varṣanivāraṇam // BrP_188.15 //
sunirvāteṣu deśeṣu yathāyogyam ihāsyatām /
praviśya nātra bhetavyaṃ giripātasya nirbhayaiḥ // BrP_188.16 //
ity uktās tena te gopā viviśur godhanaiḥ saha /
śakaṭāropitair bhāṇḍair gopyaś cāsārapīḍitāḥ // BrP_188.17 //
kṛṣṇo 'pi taṃ dadhāraivaṃ śailam atyantaniścalam /
vrajaukovāsibhir harṣa- vismitākṣair nirīkṣitaḥ // BrP_188.18 //
gopagopījanair hṛṣṭaiḥ prītivistāritekṣaṇaiḥ /
saṃstūyamānacaritaḥ kṛṣṇaḥ śailam adhārayat // BrP_188.19 //
saptarātraṃ mahāmeghā vavarṣur nandagokule /
indreṇa coditā meghā gopānāṃ nāśakāriṇā // BrP_188.20 //
tato dhṛte mahāśaile paritrāte ca gokule /
mithyāpratijño balabhid vārayām āsa tān ghanān // BrP_188.21 //
vyabhre nabhasi devendre vitathe śakramantrite /
niṣkramya gokulaṃ hṛṣṭaḥ svasthānaṃ punar āgamat // BrP_188.22 //
mumoca kṛṣṇo 'pi tadā govardhanamahāgirim /
svasthāne vismitamukhair dṛṣṭas tair vrajavāsibhiḥ // BrP_188.23 //
{vyāsa uvāca: }
dhṛte govardhane śaile paritrāte ca gokule /
rocayām āsa kṛṣṇasya darśanaṃ pākaśāsanaḥ // BrP_188.24 //
so 'dhiruhya mahānāgam airāvatam amitrajit /
govardhanagirau kṛṣṇaṃ dadarśa tridaśādhipaḥ // BrP_188.25 //
cārayantaṃ mahāvīryaṃ gāś ca gopavapurdharam /
kṛtsnasya jagato gopaṃ vṛtaṃ gopakumārakaiḥ // BrP_188.26 //
garuḍaṃ ca dadarśoccair antardhānagataṃ dvijāḥ /
kṛtacchāyaṃ harer mūrdhni pakṣābhyāṃ pakṣipuṃgavam // BrP_188.27 //
avaruhya sa nāgendrād ekānte madhusūdanam /
śakraḥ sasmitam āhedaṃ prītivisphāritekṣaṇaḥ // BrP_188.28 //
{indra uvāca: }
kṛṣṇa kṛṣṇa śṛṇuṣvedaṃ yadartham aham āgataḥ /
tvatsamīpaṃ mahābāho naitac cintyaṃ tvayānyathā // BrP_188.29 //
bhārāvataraṇārdhāya pṛthivyāḥ pṛthivītalam /
avatīrṇo 'khilādhāras tvam eva parameśvara // BrP_188.30 //
mahabhaṅgaviruddhena mayā gokulanāśakāḥ /
samādiṣṭā mahāmeghās taiś caitat kadanaṃ kṛtam // BrP_188.31 //
trātās tāpāt tvayā gāvaḥ samutpāṭya mahāgirim /
tenāhaṃ toṣito vīra karmaṇātyadbhutena te // BrP_188.32 //
sādhitaṃ kṛṣṇa devānām adya manye prayojanam /
tvayāyam adripravaraḥ kareṇaikena coddhṛtaḥ // BrP_188.33 //
gobhiś ca noditaḥ kṛṣṇa tvatsamīpam ihāgataḥ /
tvayā trātābhir atyarthaṃ yuṣmatkāraṇakāraṇāt // BrP_188.34 //
sa tvāṃ kṛṣṇābhiṣekṣyāmi gavāṃ vākyapracoditaḥ /
upendratve gavām indro govindas tvaṃ bhaviṣyasi // BrP_188.35 //
athopavāhyād ādāya ghaṇṭām airāvatād gajāt /
abhiṣekaṃ tayā cakre pavitrajalapūrṇayā // BrP_188.36 //
kriyamāṇe 'bhiṣeke tu gāvaḥ kṛṣṇasya tatkṣaṇāt /
prasravodbhūtadugdhārdrāṃ sadyaś cakrur vasuṃdharām // BrP_188.37 //
abhiṣicya gavāṃ vākyād devendro vai janārdanam /
prītyā sapraśrayaṃ kṛṣṇaṃ punar āha śacīpatiḥ // BrP_188.38 //
{indra uvāca: }
gavām etat kṛtaṃ vākyāt tathānyad api me śṛṇu /
yad bravīmi mahābhāga bhārāvataraṇecchayā // BrP_188.39 //
mamāṃśaḥ puruṣavyāghraḥ pṛthivyāṃ pṛthivīdhara /
avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā // BrP_188.40 //
bhārāvataraṇe sakhyaṃ sa te vīraḥ kariṣyati /
sa rakṣaṇīyo bhavatā yathātmā madhusūdana // BrP_188.41 //
{śrībhagavān uvāca: }
jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśataḥ /
tam ahaṃ pālayiṣyāmi yāvad asmi mahītale // BrP_188.42 //
yāvan mahītale śakra sthāsyāmy aham ariṃdama /
na tāvad arjunaṃ kaścid devendra yudhi jeṣyati // BrP_188.43 //
kaṃso nāma mahābāhur daityo 'riṣṭas tathā paraḥ /
keśī kuvalayāpīḍo narakādyās tathāpare // BrP_188.44 //
hateṣu teṣu devendra bhaviṣyati mahāhavaḥ /
tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam // BrP_188.45 //
sa tvaṃ gaccha na saṃtāpaṃ putrārthe kartum arhasi /
nārjunasya ripuḥ kaścin mamāgre prabhaviṣyati // BrP_188.46 //
arjunārthe tv ahaṃ sarvān yudhiṣṭhirapurogamān /
nivṛtte bhārate yuddhe kuntyai dāsyāmi vikṣatān // BrP_188.47 //
{vyāsa uvāca: }
ity uktaḥ saṃpariṣvajya devarājo janārdanam /
āruhyairāvataṃ nāgaṃ punar eva divaṃ yayau // BrP_188.48 //
kṛṣṇo 'pi sahito gobhir gopālaiś ca punar vrajam /
ājagāmātha gopīnāṃ dṛṣṭapūtena vartmanā // BrP_188.49 //
{vyāsa uvāca: }
gate śakre tu gopālāḥ kṛṣṇam akliṣṭakāriṇam /
ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam // BrP_189.1 //
{gopā ūcuḥ: }
vayam asmān mahābhāga bhavatā mahato bhayāt /
gāvaś ca bhavatā trātā giridhāraṇakarmaṇā // BrP_189.2 //
bālakrīḍeyam atulā gopālatvaṃ jugupsitam /
divyaṃ ca karma bhavataḥ kim etat tāta kathyatām // BrP_189.3 //
kāliyo damitas toye pralambo vinipātitaḥ /
dhṛto govardhanaś cāyaṃ śaṅkitāni manāṃsi naḥ // BrP_189.4 //
satyaṃ satyaṃ hareḥ pādau śrayāmo 'mitavikrama /
yathā tvadvīryam ālokya na tvāṃ manyāmahe naram // BrP_189.5 //
devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
kiṃ cāsmākaṃ vicāreṇa bāndhavo 'sti namo 'stu te // BrP_189.6 //
prītiḥ sastrīkumārasya vrajasya tava keśava /
karma cedam aśakyaṃ yat samastais tridaśair api // BrP_189.7 //
bālatvaṃ cātivīryaṃ ca janma cāsmāsv aśobhanam /
cintyamānam ameyātmañ śaṅkāṃ kṛṣṇa prayacchati // BrP_189.8 //
{vyāsa uvāca: }
kṣaṇaṃ bhūtvā tv asau tūṣṇīṃ kiṃcit praṇayakopavān /
ity evam uktas tair gopair āha kṛṣṇo dvijottamāḥ // BrP_189.9 //
{śrīkṛṣṇa uvāca: }
matsaṃbandhena vo gopā yadi lajjā na jāyate /
ślāghyo vāhaṃ tataḥ kiṃ vo vicāreṇa prayojanam // BrP_189.10 //
yadi vo 'sti mayi prītiḥ ślāghyo 'haṃ bhavatāṃ yadi /
tad arghā bandhusadṛśī bāndhavāḥ kriyatāṃ mayi // BrP_189.11 //
nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ahaṃ vo bāndhavo jāto nātaś cintyam ato 'nyathā // BrP_189.12 //
{vyāsa uvāca: }
iti śrutvā harer vākyaṃ baddhamaunās tato balam /
yayur gopā mahābhāgās tasmin praṇayakopini // BrP_189.13 //
kṛṣṇas tu vimalaṃ vyoma śaraccandrasya candrikām /
tathā kumudinīṃ phullām āmoditadigantarām // BrP_189.14 //
vanarājīṃ tathā kūjad- bhṛṅgamālāmanoramām /
vilokya saha gopībhir manaś cakre ratiṃ prati // BrP_189.15 //
saha rāmeṇa madhuram atīva vanitāpriyam /
jagau kamalapādo 'sau nāma tatra kṛtavrataḥ // BrP_189.16 //
ramyaṃ gītadhvaniṃ śrutvā saṃtyajyāvasathāṃs tadā /
ājagmus tvaritā gopyo yatrāste madhusūdanaḥ // BrP_189.17 //
śanaiḥ śanair jagau gopī kācit tasya padānugā /
dattāvadhānā kācic ca tam eva manasāsmarat // BrP_189.18 //
kācit kṛṣṇeti kṛṣṇeti coktvā lajjām upāyayau /
yayau ca kācit premāndhā tatpārśvam avilajjitā // BrP_189.19 //
kācid āvasathasyāntaḥ sthitvā dṛṣṭvā bahir gurum /
tanmayatvena govindaṃ dadhyau mīlitalocanā // BrP_189.20 //
gopīparivṛto rātriṃ śaraccandramanoramām /
mānayām āsa govindo rāsārambharasotsukaḥ // BrP_189.21 //
gopyaś ca vṛndaśaḥ kṛṣṇa- ceṣṭābhyāyattamūrtayaḥ /
anyadeśagate kṛṣṇe cerur vṛndāvanāntaram // BrP_189.22 //
babhramus tās tato gopyaḥ kṛṣṇadarśanalālasāḥ /
kṛṣṇasya caraṇaṃ rātrau dṛṣṭvā vṛndāvane dvijāḥ // BrP_189.23 //
evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāsu ca /
gopyo vyagrāḥ samaṃ cerū ramyaṃ vṛndāvanaṃ vanam // BrP_189.24 //
nivṛttās tās tato gopyo nirāśāḥ kṛṣṇadarśane /
yamunātīram āgamya jagus taccaritaṃ dvijāḥ // BrP_189.25 //
tato dadṛśur āyāntaṃ vikāśimukhapaṅkajam /
gopyas trailokyagoptāraṃ kṛṣṇam akliṣṭakāriṇam // BrP_189.26 //
kācid ālokya govindam āyāntam atiharṣitā /
kṛṣṇa kṛṣṇeti kṛṣṇeti prāhotphullavilocanā // BrP_189.27 //
kācid bhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
vilokya netrabhṛṅgābhyāṃ papau tanmukhapaṅkajam // BrP_189.28 //
kācid ālokya govindaṃ nimīlitavilocanā /
tasyaiva rūpaṃ dhyāyantī yogārūḍheva sā babhau // BrP_189.29 //
tataḥ kāṃcit priyālāpaiḥ kāṃcid bhrūbhaṅgavīkṣitaiḥ /
ninye 'nunayam anyāś ca karasparśena mādhavaḥ // BrP_189.30 //
tābhiḥ prasannacittābhir gopībhiḥ saha sādaram /
rarāma rāsagoṣṭhībhir udāracarito hariḥ // BrP_189.31 //
rāsamaṇḍalabaddho 'pi kṛṣṇapārśvam anūdgatā /
gopījano na caivābhūd ekasthānasthirātmanā // BrP_189.32 //
haste pragṛhya caikaikāṃ gopikāṃ rāsamaṇḍalam /
cakāra ca karasparśa- nimīlitadṛśaṃ hariḥ // BrP_189.33 //
tataḥ pravavṛte ramyā caladvalayanisvanaiḥ /
anuyātaśaratkāvya- geyagītir anukramām // BrP_189.34 //
kṛṣṇaḥ śaraccandramasaṃ kaumudīkumudākaram /
jagau gopījanas tv ekaṃ kṛṣṇanāma punaḥ punaḥ // BrP_189.35 //
parivṛttā śrameṇaikā caladvalayatāpinī /
dadau bāhulatāṃ skandhe gopī madhuvighātinaḥ // BrP_189.36 //
kācit pravilasadbāhuḥ parirabhya cucumba tam /
gopī gītastutivyāja- nipuṇā madhusūdanam // BrP_189.37 //
gopīkapolasaṃśleṣam abhipadya harer bhujau /
pulakodgamaśasyāya svedāmbughanatāṃ gatau // BrP_189.38 //
rāsageyaṃ jagau kṛṣṇo yāvat tārataradhvaniḥ /
sādhu kṛṣṇeti kṛṣṇeti tāvat tā dviguṇaṃ jaguḥ // BrP_189.39 //
gate 'nugamanaṃ cakrur valane saṃmukhaṃ yayuḥ /
pratilomānulomena bhejur gopāṅganā harim // BrP_189.40 //
sa tadā saha gopībhī rarāma madhusūdanaḥ /
sa varṣakoṭipratimaḥ kṣaṇas tena vinābhavat // BrP_189.41 //
tā vāryamāṇāḥ pitṛbhiḥ patibhir bhrātṛbhis tathā /
kṛṣṇaṃ gopāṅganā rātrau ramayanti ratipriyāḥ // BrP_189.42 //
so 'pi kaiśorakavayā mānayan madhusūdanaḥ /
reme tābhir ameyātmā kṣapāsu kṣapitāhitaḥ // BrP_189.43 //
tadbhartṛṣu tathā tāsu sarvabhūteṣu ceśvaraḥ /
ātmasvarūparūpo 'sau vyāpya sarvam avasthitaḥ // BrP_189.44 //
yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
vāyuś cātmā tathaivāsau vyāpya sarvam avasthitaḥ // BrP_189.45 //
{vyāsa uvāca: }
pradoṣārdhe kadācit tu rāsāsakte janārdane /
trāsayan samado goṣṭhān ariṣṭaḥ samupāgataḥ // BrP_189.46 //
satoyatoyadākāras tīkṣṇaśṛṅgo 'rkalocanaḥ /
khurāgrapātair atyarthaṃ dārayan dharaṇītalam // BrP_189.47 //
lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
saṃrambhākṣiptalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // BrP_189.48 //
udagrakakudābhogaḥ pramāṇād duratikramaḥ /
viṇmūtrāliptapṛṣṭhāṅgo gavām udvegakārakaḥ // BrP_189.49 //
pralambakaṇṭho 'bhimukhas tarughātāṅkitānanaḥ /
pātayan sa gavāṃ garbhān daityo vṛṣabharūpadhṛk // BrP_189.50 //
sūdayaṃs tarasā sarvān vanāny aṭati yaḥ sadā /
tatas tam atighorākṣam avekṣyātibhayāturāḥ // BrP_189.51 //
gopā gopastriyaś caiva kṛṣṇa kṛṣṇeti cukruśuḥ /
siṃhanādaṃ tataś cakre talaśabdaṃ ca keśavaḥ // BrP_189.52 //
tacchabdaśravaṇāc cāsau dāmodaramukhaṃ yayau /
agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ // BrP_189.53 //
abhyadhāvata duṣṭātmā daityo vṛṣabharūpadhṛk /
āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalam // BrP_189.54 //
na cacāla tataḥ sthānād avajñāsmitalīlayā /
āsannaṃ caiva jagrāha grāhavan madhusūdanaḥ // BrP_189.55 //
jaghāna jānunā kukṣau viṣāṇagrahaṇācalam /
tasya darpabalaṃ hatvā gṛhītasya viṣāṇayoḥ // BrP_189.56 //
āpīḍayad ariṣṭasya kaṇṭhaṃ klinnam ivāmbaram /
utpāṭya śṛṅgam ekaṃ ca tenaivātāḍayat tataḥ // BrP_189.57 //
mamāra sa mahādaityo mukhāc choṇitam udvaman /
tuṣṭuvur nihate tasmin gopā daitye janārdanam /
jambhe hate sahasrākṣaṃ purā devagaṇā yathā // BrP_189.58 //
{vyāsa uvāca: }
kakudmini hate 'riṣṭe dhenuke ca nipātite /
pralambe nidhanaṃ nīte dhṛte govardhanācale // BrP_190.1 //
damite kāliye nāge bhagne tuṅgadrumadvaye /
hatāyāṃ pūtanāyāṃ ca śakaṭe parivartite // BrP_190.2 //
kaṃsāya nāradaḥ prāha yathāvṛttam anukramāt /
yaśodādevakīgarbha- parivartādy aśeṣataḥ // BrP_190.3 //
śrutvā tat sakalaṃ kaṃso nāradād devadarśanāt /
vasudevaṃ prati tadā kopaṃ cakre sa durmatiḥ // BrP_190.4 //
so 'tikopād upālabhya sarvayādavasaṃsadi /
jagarhe yādavāṃś cāpi kāryaṃ caitad acintayat // BrP_190.5 //
yāvan na balam ārūḍhau balakṛṣṇau subālakau /
tāvad eva mayā vadhyāv asādhyau rūḍhayauvanau // BrP_190.6 //
cāṇūro 'tra mahāvīryo muṣṭikaś ca mahābalaḥ /
etābhyāṃ mallayuddhe tau ghātayiṣyāmi durmadau // BrP_190.7 //
dhanurmahamahāyāga- vyājenānīya tau vrajāt /
tathā tathā kariṣyāmi yāsyataḥ saṃkṣayaṃ yathā // BrP_190.8 //
{vyāsa uvāca: }
ity ālocya sa duṣṭātmā kaṃso rāmajanārdanau /
hantuṃ kṛtamatir vīram akrūraṃ vākyam abravīt // BrP_190.9 //
{kaṃsa uvāca: }
bho bho dānapate vākyaṃ kriyatāṃ prītaye mama /
itaḥ syandanam āruhya gamyatāṃ nandagokulam // BrP_190.10 //
vasudevasutau tatra viṣṇor aṃśasamudbhavau /
nāśāya kila saṃbhūtau mama duṣṭau pravardhataḥ // BrP_190.11 //
dhanurmahamahāyāgaś caturdaśyāṃ bhaviṣyati /
āneyau bhavatā tau tu mallayuddhāya tatra vai // BrP_190.12 //
cāṇūramuṣṭikau mallau niyuddhakuśalau mama /
tābhyāṃ sahānayor yuddhaṃ sarvaloko 'tra paśyatu // BrP_190.13 //
nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ /
sa tau nihaṃsyate pāpau vasudevātmajau śiśū // BrP_190.14 //
tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
haniṣye pitaraṃ caiva ugrasenaṃ ca durmatim // BrP_190.15 //
tataḥ samastagopānāṃ godhanāny akhilāny aham /
vittaṃ cāpahariṣyāmi duṣṭānāṃ madvadhaiṣiṇām // BrP_190.16 //
tvām ṛte yādavāś ceme duṣṭā dānapate mama /
eteṣāṃ ca vadhāyāhaṃ prayatiṣyāmy anukramāt // BrP_190.17 //
tato niṣkaṇṭakaṃ sarvaṃ rājyam etad ayādavam /
prasādhiṣye tvayā tasmān matprītyā vīra gamyatām // BrP_190.18 //
yathā ca māhiṣaṃ sarpir dadhi cāpy upahārya vai /
gopāḥ samānayanty āśu tvayā vācyās tathā tathā // BrP_190.19 //
{vyāsa uvāca: }
ity ājñaptas tadākrūro mahābhāgavato dvijāḥ /
prītimān abhavat kṛṣṇaṃ śvo drakṣyāmīti satvaraḥ // BrP_190.20 //
tathety uktvā tu rājānaṃ ratham āruhya satvaraḥ /
niścakrāma tadā puryā mathurāyā madhupriyaḥ // BrP_190.21 //
{vyāsa uvāca: }
keśī cāpi balodagraḥ kaṃsadūtaḥ pracoditaḥ /
kṛṣṇasya nidhanākāṅkṣī vṛndāvanam upāgamat // BrP_190.22 //
sa khurakṣatabhūpṛṣṭhaḥ saṭākṣepadhutāmbudaḥ /
punar vikrāntacandrārka- mārgo gopāntam āgamat // BrP_190.23 //
tasya hreṣitaśabdena gopālā daityavājinaḥ /
gopyaś ca bhayasaṃvignā govindaṃ śaraṇaṃ yayuḥ // BrP_190.24 //
trāhi trāhīti govindas teṣāṃ śrutvā tu tadvacaḥ /
satoyajaladadhvāna- gambhīram idam uktavān // BrP_190.25 //
{govinda uvāca: }
alaṃ trāsena gopālāḥ keśinaḥ kiṃ bhayāturaiḥ /
bhavadbhir gopajātīyair vīravīryaṃ vilopyate // BrP_190.26 //
kim anenālpasāreṇa hreṣitāropakāriṇā /
daiteyabalavāhyena valgatā duṣṭavājinā // BrP_190.27 //
ehy ehi duṣṭa kṛṣṇo 'haṃ pūṣṇas tv iva pinākadhṛk /
pātayiṣyāmi daśanān vadanād akhilāṃs tava // BrP_190.28 //
{vyāsa uvāca: }
ity uktvā sa tu govindaḥ keśinaḥ saṃmukhaṃ yayau /
vivṛtāsyaś ca so 'py enaṃ daiteyaś ca upādravat // BrP_190.29 //
bāhum ābhoginaṃ kṛtvā mukhe tasya janārdanaḥ /
praveśayām āsa tadā keśino duṣṭavājinaḥ // BrP_190.30 //
keśino vadanaṃ tena viśatā kṛṣṇabāhunā /
śātitā daśanās tasya sitābhrāvayavā iva // BrP_190.31 //
kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvijāḥ /
vināśāya yathā vyādhir āptabhūtair upekṣitaḥ // BrP_190.32 //
vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
sṛkkaṇī vivṛte cakre viśliṣṭe muktabandhane // BrP_190.33 //
jagāma dharaṇīṃ pādaiḥ śakṛnmūtraṃ samutsṛjan /
svedārdragātraḥ śrāntaś ca niryatnaḥ so 'bhavat tataḥ // BrP_190.34 //
vyāditāsyo mahāraudraḥ so 'suraḥ kṛṣṇabāhunā /
nipapāta dvidhābhūto vaidyutena yathā drumaḥ // BrP_190.35 //
dvipādapṛṣṭhapucchārdha- śravaṇaikākṣanāsike /
keśinas te dvidhā bhūte śakale ca virejatuḥ // BrP_190.36 //
hatvā tu keśinaṃ kṛṣṇo muditair gopakair vṛtaḥ /
anāyastatanuḥ svastho hasaṃs tatraiva saṃsthitaḥ // BrP_190.37 //
tato gopāś ca gopyaś ca hate keśini vismitāḥ /
tuṣṭuvuḥ puṇḍarīkākṣam anurāgamanoramam // BrP_190.38 //
āyayau tvarito vipro nārado jaladasthitaḥ /
keśinaṃ nihataṃ dṛṣṭvā harṣanirbharamānasaḥ // BrP_190.39 //
{nārada uvāca: }
sādhu sādhu jagannātha līlayaiva yad acyuta /
nihato 'yaṃ tvayā keśī kleśadas tridivaukasām // BrP_190.40 //
sukarmāṇy avatāre tu kṛtāni madhusūdana /
yāni vai vismitaṃ cetas toṣam etena me gatam // BrP_190.41 //
turagasyāsya śakro 'pi kṛṣṇa devāś ca bibhyati /
dhutakesarajālasya hreṣato 'bhrāvalokinaḥ // BrP_190.42 //
yasmāt tvayaiṣa duṣṭātmā hataḥ keśī janārdana /
tasmāt keśavanāmnā tvaṃ loke geyo bhaviṣyasi // BrP_190.43 //
svasty astu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
paraśvo 'haṃ sameṣyāmi tvayā keśiniṣūdana // BrP_190.44 //
ugrasenasute kaṃse sānuge vinipātite /
bhārāvatārakartā tvaṃ pṛthivyā dharaṇīdhara // BrP_190.45 //
tatrānekaprakāreṇa yuddhāni pṛthivīkṣitām /
draṣṭavyāni mayā yuṣmat- praṇītāni janārdana // BrP_190.46 //
so 'haṃ yāsyāmi govinda devakāryaṃ mahat kṛtam /
tvayā sabhājitaś cāhaṃ svasti te 'stu vrajāmy aham // BrP_190.47 //
{vyāsa uvāca: }
nārade tu gate kṛṣṇaḥ saha gopair avismitaḥ /
viveśa gokulaṃ gopī- netrapānaikabhājanam // BrP_190.48 //
{vyāsa uvāca: }
akrūro 'pi viniṣkramya syandanenāśugāminā /
kṛṣṇasaṃdarśanāsaktaḥ prayayau nandagokule // BrP_191.1 //
cintayām āsa cākrūro nāsti dhanyataro mayā /
yo 'ham aṃśāvatīrṇasya mukhaṃ drakṣyāmi cakriṇaḥ // BrP_191.2 //
adya me saphalaṃ janma suprabhātā ca me niśā /
yad unnidrābjapattrākṣaṃ viṣṇor drakṣyāmy aham mukham // BrP_191.3 //
pāpaṃ harati yat puṃsāṃ smṛtaṃ saṃkalpanāmayam /
tat puṇḍarīkanayanaṃ viṣṇor drakṣyāmy ahaṃ mukham // BrP_191.4 //
nirjagmuś ca yato vedā vedāṅgāny akhilāni ca /
drakṣyāmi yat paraṃ dhāma devānāṃ bhagavanmukham // BrP_191.5 //
yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ /
ijyate yo 'khilādhāras taṃ drakṣyāmi jagatpatim // BrP_191.6 //
iṣṭvā yam indro yajñānāṃ śatenāmararājatām /
avāpa tam anantādim ahaṃ drakṣyāmi keśavam // BrP_191.7 //
na brahmā nendrarudrāśvi- vasvādityamarudgaṇāḥ /
yasya svarūpaṃ jānanti spṛśaty adya sa me hariḥ // BrP_191.8 //
sarvātmā sarvagaḥ sarvaḥ sarvabhūteṣu saṃsthitaḥ /
yo bhavaty avyayo vyāpī sa vīkṣyate mayādya ha // BrP_191.9 //
matsyakūrmavarāhādyaiḥ siṃharūpādibhiḥ sthitam /
cakāra yogato yogaṃ sa mām ālāpayiṣyati // BrP_191.10 //
sāṃprataṃ ca jagatsvāmī kāryajāte vraje sthitim /
kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛg avyayaḥ // BrP_191.11 //
yo 'nantaḥ pṛthivīṃ dhatte śikharasthitisaṃsthitām /
so 'vatīrṇo jagatyarthe mām akrūreti vakṣyati // BrP_191.12 //
pitṛbandhusuhṛdbhrātṛ- mātṛbandhumayīm imām /
yanmāyāṃ nālam uddhartuṃ jagat tasmai namo namaḥ // BrP_191.13 //
taranty avidyāṃ vitatāṃ hṛdi yasmin niveśite /
yogamāyām imāṃ martyās tasmai vidyātmane namaḥ // BrP_191.14 //
yajvabhir yajñapuruṣo vāsudevaś ca śāśvataiḥ /
vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam // BrP_191.15 //
tathā yatra jagad dhāmni dhāryate ca pratiṣṭhitam /
sadasattvaṃ sa sattvena mayy asau yātu saumyatām // BrP_191.16 //
smṛte sakalakalyāṇa- bhājanaṃ yatra jāyate /
puruṣapravaraṃ nityaṃ vrajāmi śaraṇaṃ harim // BrP_191.17 //
{vyāsa uvāca: }
itthaṃ sa cintayan viṣṇuṃ bhaktinamrātmamānasaḥ /
akrūro gokulaṃ prāptaḥ kiṃcit sūrye virājati // BrP_191.18 //
sa dadarśa tadā tatra kṛṣṇam ādohane gavām /
vatsamadhyagataṃ phulla- nīlotpaladalacchavim // BrP_191.19 //
praphullapadmapattrākṣaṃ śrīvatsāṅkitavakṣasam /
pralambabāhum āyāma- tuṅgorasthalam unnasam // BrP_191.20 //
savilāsasmitādhāraṃ bibhrāṇaṃ mukhapaṅkajam /
tuṅgaraktanakhaṃ padbhyāṃ dharaṇyāṃ supratiṣṭhitam // BrP_191.21 //
bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
sāndranīlalatāhastaṃ sitāmbhojāvataṃsakam // BrP_191.22 //
haṃsendukundadhavalaṃ nīlāmbaradharaṃ dvijāḥ /
tasyānu balabhadraṃ ca dadarśa yadunandanam // BrP_191.23 //
prāṃśum uttuṅgabāhuṃ ca vikāśimukhapaṅkajam /
meghamālāparivṛtaṃ kailāsādrim ivāparam // BrP_191.24 //
tau dṛṣṭvā vikasadvaktra- sarojaḥ sa mahāmatiḥ /
pulakāñcitasarvāṅgas tadākrūro 'bhavad dvijāḥ // BrP_191.25 //
ya etat paramaṃ dhāma etat tat paramaṃ padam /
abhavad vāsudevo 'sau dvidhā yo 'yaṃ vyavasthitaḥ // BrP_191.26 //
sāphalyam akṣṇor yugapan mamāstu BrP_191.27a
dṛṣṭe jagaddhātari hāsam uccaiḥ BrP_191.27b
apy aṅgam etad bhagavatprasādād BrP_191.27c
dattāṅgasaṅge phalavartma tat syāt BrP_191.27d
adyaiva spṛṣṭvā mama hastapadmaṃ BrP_191.28a
kariṣyati śrīmadanantamūrtiḥ BrP_191.28b
yasyāṅgulisparśahatākhilāghair BrP_191.28c
avāpyate siddhir anuttamā naraiḥ BrP_191.28d
tathāśvirudrendravasupraṇītā BrP_191.29a
devāḥ prayacchanti varaṃ prahṛṣṭāḥ BrP_191.29b
cakraṃ ghnatā daityapater hṛtāni BrP_191.29c
daityāṅganānāṃ nayanāntarāṇi BrP_191.29d
yatrāmbu vinyasya balir manobhyām BrP_191.30a
avāpa bhogān vasudhātalasthaḥ BrP_191.30b
tathāmareśas tridaśādhipatyaṃ BrP_191.30c
manvantaraṃ pūrṇam avāpa śakraḥ BrP_191.30d
atheśa māṃ kaṃsaparigraheṇa BrP_191.31a
doṣāspadībhūtam adoṣayuktam BrP_191.31b
kartā na mānopahitaṃ dhig astu BrP_191.31c
yasmān manaḥ sādhubahiṣkṛto yaḥ BrP_191.31d
jñānātmakasyākhilasattvarāśer BrP_191.32a
vyāvṛttadoṣasya sadāsphuṭasya BrP_191.32b
kiṃ vā jagaty atra samastapuṃsām BrP_191.32c
ajñātam asyāsti hṛdi sthitasya BrP_191.32d
tasmād ahaṃ bhaktivinamragātro BrP_191.33a
vrajāmi viśveśvaram īśvarāṇām BrP_191.33b
aṃśāvatāraṃ puruṣottamasya BrP_191.33c
anādimadhyāntam ajasya viṣṇoḥ BrP_191.33d
{vyāsa uvāca: }
cintayann iti govindam upagamya sa yādavaḥ /
akrūro 'smīti caraṇau nanāma śirasā hareḥ // BrP_192.1 //
so 'py enaṃ dhvajavajrābja- kṛtacihnena pāṇinā /
saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje // BrP_192.2 //
kṛtasaṃvadanau tena yathāvad balakeśavau /
tataḥ praviṣṭau sahasā tam ādāyātmamandiram // BrP_192.3 //
saha tābhyāṃ tadākrūraḥ kṛtasaṃvandanādikaḥ /
bhuktabhojyo yathānyāyam ācacakṣe tatas tayoḥ // BrP_192.4 //
yathā nirbhartsitas tena kaṃsenānakadundubhiḥ /
yathā ca devakī devī dānavena durātmanā // BrP_192.5 //
ugrasene yathā kaṃsaḥ sa durātmā ca vartate /
yaṃ caivārthaṃ samuddiśya kaṃsena sa visarjitaḥ // BrP_192.6 //
tat sarvaṃ vistarāc chrutvā bhagavān keśisūdanaḥ /
uvācākhilam etat tu jñātaṃ dānapate mayā // BrP_192.7 //
kariṣye ca mahābhāga yad atraupāyikaṃ matam /
vicintyaṃ nānyathaitat te viddhi kaṃsaṃ hataṃ mayā // BrP_192.8 //
ahaṃ rāmaś ca mathurāṃ śvo yāsyāvaḥ samaṃ tvayā /
gopavṛddhāś ca yāsyanti ādāyopāyanaṃ bahu // BrP_192.9 //
niśeyaṃ nīyatāṃ vīra na cintāṃ kartum arhasi /
trirātrābhyantare kaṃsaṃ haniṣyāmi sahānugam // BrP_192.10 //
{vyāsa uvāca: }
samādiśya tato gopān akrūro 'pi sakeśavaḥ /
suṣvāpa balabhadraś ca nandagopagṛhe gataḥ // BrP_192.11 //
tataḥ prabhāte vimale rāmakṛṣṇau mahābalau /
akrūreṇa samaṃ gantum udyatau mathurāṃ purīm // BrP_192.12 //
dṛṣṭvā gopījanaḥ sāsraḥ ślathadvalayabāhukaḥ /
niśvasaṃś cātiduḥkhārtaḥ prāha cedaṃ parasparam // BrP_192.13 //
mathurāṃ prāpya govindaḥ kathaṃ gokulam eṣyati /
nāgarastrīkalālāpa- madhu śrotreṇa pāsyati // BrP_192.14 //
vilāsivākyajāteṣu nāgarīṇāṃ kṛtāspadam /
cittam asya kathaṃ grāmya- gopagopīṣu yāsyati // BrP_192.15 //
sāraṃ samastagoṣṭhasya vidhinā haratā harim /
prahṛtaṃ gopayoṣitsu nighṛṇena durātmanā // BrP_192.16 //
bhāvagarbhasmitaṃ vākyaṃ vilāsalalitā gatiḥ /
nāgarīṇām atīvaitat kaṭākṣekṣitam eva tu // BrP_192.17 //
grāmyo harir ayaṃ tāsāṃ vilāsanigaḍair yataḥ /
bhavatīnāṃ punaḥ pārśvaṃ kayā yuktyā sameṣyati // BrP_192.18 //
eṣo hi ratham āruhya mathurāṃ yāti keśavaḥ /
akrūrakrūrakeṇāpi hatāśena pratāritaḥ // BrP_192.19 //
kiṃ na vetti nṛśaṃso 'yam anurāgaparaṃ janam /
yenemam akṣarāhlādaṃ nayaty anyatra no harim // BrP_192.20 //
eṣa rāmeṇa sahitaḥ prayāty atyantanirghṛṇaḥ /
ratham āruhya govindas tvaryatām asya vāraṇe // BrP_192.21 //
gurūṇām agrato vaktuṃ kiṃ bravīṣi na naḥ kṣamam /
guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā // BrP_192.22 //
nandagopamukhā gopā gantum ete samudyatāḥ /
nodyamaṃ kurute kaścid govindavinivartane // BrP_192.23 //
suprabhātādya rajanī mathurāvāsiyoṣitām /
yāsām acyutavaktrābje yāti netrālibhogyatām // BrP_192.24 //
dhanyās te pathi ye kṛṣṇam ito yāntam avāritāḥ /
udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam // BrP_192.25 //
mathurānagarīpaura- nayanānāṃ mahotsavaḥ /
govindavadanālokād atīvādya bhaviṣyati // BrP_192.26 //
ko nu svapnaḥ sabhāgyābhir dṛṣṭas tābhir adhokṣajam /
vistārikāntanayanā yā drakṣyanty anivāritam // BrP_192.27 //
aho gopījanasyāsya darśayitvā mahānidhim /
uddhṛtāny adya netrāṇi vidhātrākaruṇātmanā // BrP_192.28 //
anurāgeṇa śaithilyam asmāsu vrajato hareḥ /
śaithilyam upayānty āśu kareṣu valayāny api // BrP_192.29 //
akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
evam ārtāsu yoṣitsu ghṛṇā kasya na jāyate // BrP_192.30 //
he he kṛṣṇa rathasyoccaiś cakrareṇur nirīkṣyatām /
dūrīkṛto harir yena so 'pi reṇur na lakṣyate // BrP_192.31 //
ity evam atihārdena gopījananirīkṣitaḥ /
tatyāja vrajabhūbhāgaṃ saha rāmeṇa keśavaḥ // BrP_192.32 //
gacchanto javanāśvena rathena yamunātaṭam /
prāptā madhyāhnasamaye rāmākrūrajanārdanāḥ // BrP_192.33 //
athāha kṛṣṇam akrūro bhavadbhyāṃ tāvad āsyatām /
yāvat karomi kālindyām āhnikārhaṇam ambhasi // BrP_192.34 //
tathety ukte tataḥ snātaḥ svācāntaḥ sa mahāmatiḥ /
dadhyau brahma paraṃ viprāḥ praviśya yamunājale // BrP_192.35 //
phaṇāsahasramālāḍhyaṃ balabhadraṃ dadarśa saḥ /
kundāmalāṅgam unnidra- padmapattrāyatekṣaṇam // BrP_192.36 //
vṛtaṃ vāsukiḍimbhaughair mahadbhiḥ pavanāśibhiḥ /
saṃstūyamānam udgandhi- vanamālāvibhūṣitam // BrP_192.37 //
dadhānam asite vastre cārurūpāvataṃsakam /
cārukuṇḍalinaṃ mattam antarjalatale sthitam // BrP_192.38 //
tasyotsaṅge ghanaśyāmam ātāmrāyatalocanam /
caturbāhum udārāṅgaṃ cakrādyāyudhabhūṣaṇam // BrP_192.39 //
pīte vasānaṃ vasane citramālyavibhūṣitam /
śakracāpataḍinmālā- vicitram iva toyadam // BrP_192.40 //
śrīvatsavakṣasaṃ cāru- keyūramukuṭojjvalam /
dadarśa kṛṣṇam akliṣṭaṃ puṇḍarīkāvataṃsakam // BrP_192.41 //
sanandanādyair munibhiḥ siddhayogair akalmaṣaiḥ /
saṃcintyamānaṃ manasā nāsāgranyastalocanaiḥ // BrP_192.42 //
balakṛṣṇau tadākrūraḥ pratyabhijñāya vismitaḥ /
acintayad atho śīghraṃ katham atrāgatāv iti // BrP_192.43 //
vivakṣoḥ stambhayām āsa vācaṃ tasya janārdanaḥ /
tato niṣkramya salilād ratham abhyāgataḥ punaḥ // BrP_192.44 //
dadarśa tatra caivobhau rathasyopari saṃsthitau /
rāmakṛṣṇau yathā pūrvaṃ manuṣyavapuṣānvitau // BrP_192.45 //
nimagnaś ca punas toye dadṛśe sa tathaiva tau /
saṃstūyamānau gandharvair munisiddhamahoragaiḥ // BrP_192.46 //
tato vijñātasadbhāvaḥ sa tu dānapatis tadā /
tuṣṭāva sarvavijñāna- mayam acyutam īśvaram // BrP_192.47 //
{akrūra uvāca: }
tanmātrarūpiṇe 'cintya- mahimne paramātmane /
vyāpine naikarūpaika- svarūpāya namo namaḥ // BrP_192.48 //
śabdarūpāya te 'cintya- havirbhūtāya te namaḥ /
namo vijñānarūpāya parāya prakṛteḥ prabho // BrP_192.49 //
bhūtātmā cendriyātmā ca pradhānātmā tathā bhavān /
ātmā ca paramātmā ca tvam ekaḥ pañcadhā sthitaḥ // BrP_192.50 //
prasīda sarvadharmātman kṣarākṣara maheśvara /
brahmaviṣṇuśivādyābhiḥ kalpanābhir udīritaḥ // BrP_192.51 //
anākhyeyasvarūpātmann anākhyeyaprayojana /
anākhyeyābhidhāna tvāṃ nato 'smi parameśvaram // BrP_192.52 //
na yatra nātha vidyante nāmajātyādikalpanāḥ /
tad brahma paramaṃ nityam avikāri bhavān ajaḥ // BrP_192.53 //
na kalpanām ṛte 'rthasya sarvasyādhigamo yataḥ /
tataḥ kṛṣṇācyutānanta viṣṇusaṃjñābhir īḍyase // BrP_192.54 //
sarvātmaṃs tvam aja vikalpanābhir etair BrP_192.55a
devās tvaṃ jagad akhilaṃ tvam eva viśvam BrP_192.55b
viśvātmaṃs tvam ativikārabhedahīnaḥ BrP_192.55c
sarvasmin nahi bhavato 'sti kiṃcid anyat BrP_192.55d
tvaṃ brahmā paśupatir aryamā vidhātā BrP_192.56a
tvaṃ dhātā tridaśapatiḥ samīraṇo 'gniḥ BrP_192.56b
toyeśo dhanapatir antakas tvam eko BrP_192.56c
bhinnātmā jagad api pāsi śaktibhedaiḥ BrP_192.56d
viśvaṃ bhavān sṛjati hanti gabhastirūpo BrP_192.57a
viśvaṃ ca te guṇamayo 'yam aja prapañcaḥ BrP_192.57b
rūpaṃ paraṃ saditivācakam akṣaraṃ yaj BrP_192.57c
jñānātmane sadasate praṇato 'smi tasmai BrP_192.57d
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
pradyumnāya namas tubhyam aniruddhāya te namaḥ // BrP_192.58 //
{vyāsa uvāca: }
evam antar jale kṛṣṇam abhiṣṭūya sa yādavaḥ /
arghayām āsa sarveśaṃ dhūpapuṣpair manomayaiḥ // BrP_192.59 //
parityajyānyaviṣayaṃ manas tatra niveśya saḥ /
brahmabhūte ciraṃ sthitvā virarāma samādhitaḥ // BrP_192.60 //
kṛtakṛtyam ivātmānaṃ manyamāno dvijottamāḥ /
ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ // BrP_192.61 //
rāmakṛṣṇau dadarśātha yathāpūrvam avasthitau /
vismitākṣaṃ tadākrūraṃ taṃ ca kṛṣṇo 'bhyabhāṣata // BrP_192.62 //
{śrīkṛṣṇa uvāca: }
kiṃ tvayā dṛṣṭam āścaryam akrūra yamunājale /
vismayotphullanayano bhavān saṃlakṣyate yataḥ // BrP_192.63 //
{akrūra uvāca: }
antar jale yad āścaryaṃ dṛṣṭaṃ tatra mayācyuta /
tad atraiva hi paśyāmi mūrtimat purataḥ sthitam // BrP_192.64 //
jagad etan mahāścarya- rūpaṃ yasya mahātmanaḥ /
tenāścaryapareṇāhaṃ bhavatā kṛṣṇa saṃgataḥ // BrP_192.65 //
tat kim etena mathurāṃ prayāmo madhusūdana /
bibhemi kaṃsād dhig janma parapiṇḍopajīvinaḥ // BrP_192.66 //
{vyāsa uvāca: }
ity uktvā codayām āsa tān hayān vātaraṃhasaḥ /
saṃprāptaś cāpi sāyāhne so 'krūro mathurāṃ purīm /
vilokya mathurāṃ kṛṣṇaṃ rāmaṃ cāha sa yādavaḥ // BrP_192.67 //
{akrūra uvāca: }
padbhyāṃ yātaṃ mahāvīryau rathenaiko viśāmy aham /
gantavyaṃ vasudevasya no bhavadbhyāṃ tathā gṛhe /
yuvayor hi kṛte vṛddhaḥ kaṃsena sa nirasyate // BrP_192.68 //
{vyāsa uvāca: }
ity uktvā praviveśāsāv akrūro mathurāṃ purīm /
praviṣṭau rāmakṛṣṇau ca rājamārgam upāgatau // BrP_192.69 //
strībhir naraiś ca sānanda- locanair abhivikṣitau /
jagmatur līlayā vīrau prāptau bālagajāv iva // BrP_192.70 //
bhramamāṇau tu tau dṛṣṭvā rajakaṃ raṅgakārakam /
ayācetāṃ svarūpāṇi vāsāṃsi rucirāṇi tau // BrP_192.71 //
kaṃsasya rajakaḥ so 'tha prasādārūḍhavismayaḥ /
bahūny ākṣepavākyāni prāhoccai rāmakeśavau // BrP_192.72 //
tatas talaprahāreṇa kṛṣṇas tasya durātmanaḥ /
pātayām āsa kopena rajakasya śiro bhuvi // BrP_192.73 //
hatvādāya ca vastrāṇi pītanīlāmbarau tataḥ /
kṛṣṇarāmau mudāyuktau mālākāragṛhaṃ gatau // BrP_192.74 //
vikāsinetrayugalo mālākāro 'tivismitaḥ /
etau kasya kuto yātau manasācintayat tataḥ // BrP_192.75 //
pītanīlāmbaradharau dṛṣṭvātisumanoharau /
sa tarkayām āsa tadā bhuvaṃ devāv upāgatau // BrP_192.76 //
vikāśimukhapadmābhyāṃ tābhyāṃ puṣpāṇi yācitaḥ /
bhuvaṃ viṣṭabhya hastābhyāṃ pasparśa śirasā mahīm // BrP_192.77 //
prasādasumukhau nāthau mama geham upāgatau /
dhanyo 'ham arcayiṣyāmīty āha tau mālyajīvikaḥ // BrP_192.78 //
tataḥ prahṛṣṭavadanas tayoḥ puṣpāṇi kāmataḥ /
cārūṇy etāni caitāni pradadau sa vilobhayan // BrP_192.79 //
punaḥ punaḥ praṇamyāsau mālākārottamo dadau /
puṣpāṇi tābhyāṃ cārūṇi gandhavanty amalāni ca // BrP_192.80 //
mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam /
śrīs tvāṃ matsaṃśrayā bhadra na kadācit tyajiṣyati // BrP_192.81 //
balahānir na te saumya dhanahānir athāpi vā /
yāvad dharaṇisūryau ca saṃtatiḥ putrapautrikī // BrP_192.82 //
bhuktvā ca vipulān bhogāṃs tvam ante matprasādataḥ /
mamānusmaraṇaṃ prāpya divyalokam avāpsyasi // BrP_192.83 //
dharme manaś ca te bhadra sarvakālaṃ bhaviṣyati /
yuṣmatsaṃtatijātānāṃ dīrgham āyur bhaviṣyati // BrP_192.84 //
nopasargādikaṃ doṣaṃ yuṣmatsaṃtatisaṃbhavaḥ /
avāpsyati mahābhāga yāvat sūryo bhaviṣyati // BrP_192.85 //
{vyāsa uvāca: }
ity uktvā tadgṛhāt kṛṣṇo baladevasahāyavān /
nirjagāma muniśreṣṭhā mālākāreṇa pūjitaḥ // BrP_192.86 //
{vyāsa uvāca: }
rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām /
dadarśa kubjām āyāntīṃ navayauvanagocarām // BrP_193.1 //
tām āha lalitaṃ kṛṣṇaḥ kasyedam anulepanam /
bhavatyā nīyate satyaṃ vadendīvaralocane // BrP_193.2 //
sakāmenaiva sā proktā sānurāgā hariṃ prati /
prāha sā lalitaṃ kubjā dadarśa ca balāt tataḥ // BrP_193.3 //
{kubjovāca: }
kānta kasmān na jānāsi kaṃsenāpi niyojitā /
naikavakreti vikhyātām anulepanakarmaṇi // BrP_193.4 //
nānyapiṣṭaṃ hi kaṃsasya prītaye hy anulepanam /
bhavaty aham atīvāsya prasādadhanabhājanam // BrP_193.5 //
{śrīkṛṣṇa uvāca: }
sugandham etad rājārhaṃ ruciraṃ rucirānane /
āvayor gātrasadṛśaṃ dīyatām anulepanam // BrP_193.6 //
{vyāsa uvāca: }
śrutvā tam āha sā kṛṣṇaṃ gṛhyatām iti sādaram /
anulepaṃ ca pradadau gātrayogyam athobhayoḥ // BrP_193.7 //
bhakticchedānuliptāṅgau tatas tau puruṣarṣabhau /
sendracāpau virājantau sitakṛṣṇāv ivāmbudau // BrP_193.8 //
tatas tāṃ cibuke śaurir ullāpanavidhānavit /
ullāpya tolayām āsa dvyaṅgulenāgrapāṇinā // BrP_193.9 //
cakarṣa padbhyāṃ ca tadā ṛjutvaṃ keśavo 'nayat /
tataḥ sā ṛjutāṃ prāptā yoṣitām abhavad varā // BrP_193.10 //
vilāsalalitaṃ prāha premagarbhabharālasam /
vastre pragṛhya govindaṃ vraja gehaṃ mameti vai // BrP_193.11 //
āyāsye bhavatīgeham iti tāṃ prāha keśavaḥ /
visasarja jahāsoccai rāmasyālokya cānanam // BrP_193.12 //
bhakticchedānuliptāṅgau nīlapītāmbarāv ubhau /
dhanuḥśālāṃ tato yātau citramālyopaśobhitau // BrP_193.13 //
adhyāsya ca dhanūratnaṃ tābhyāṃ pṛṣṭais tu rakṣibhiḥ /
ākhyātaṃ sahasā kṛṣṇo gṛhītvāpūrayad dhanuḥ // BrP_193.14 //
tataḥ pūrayatā tena bhajyamānaṃ balād dhanuḥ /
cakārātimahāśabdaṃ mathurā tena pūritā // BrP_193.15 //
anuyuktau tatas tau ca bhagne dhanuṣi rakṣibhiḥ /
rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt // BrP_193.16 //
akrūrāgamavṛttāntam upalabhya tathā dhanuḥ /
bhagnaṃ śrutvātha kaṃso 'pi prāha cāṇūramuṣṭikau // BrP_193.17 //
{kaṃsa uvāca: }
gopāladārakau prāptau bhavadbhyāṃ tau mamāgrataḥ /
mallayuddhena hantavyau mama prāṇaharau hi tau // BrP_193.18 //
niyuddhe tadvināśena bhavadbhyāṃ toṣito hy aham /
dāsyāmy abhimatān kāmān nānyathaitan mahābalau // BrP_193.19 //
nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
hantavyau tadvadhād rājyaṃ sāmānyaṃ vo bhaviṣyati // BrP_193.20 //
{vyāsa uvāca: }
ity ādiśya sa tau mallau tataś cāhūya hastipam /
provācoccais tvayā mattaḥ samājadvāri kuñjaraḥ // BrP_193.21 //
sthāpyaḥ kuvalayāpīḍas tena tau gopadārakau /
ghātanīyau niyuddhāya raṅgadvāram upāgatau // BrP_193.22 //
tam ājñāpyātha dṛṣṭvā ca mañcān sarvān upāhṛtān /
āsannamaraṇaḥ kaṃsaḥ sūryodayam udaikṣata // BrP_193.23 //
tataḥ samastamañceṣu nāgaraḥ sa tadā janaḥ /
rājamañceṣu cārūḍhāḥ saha bhṛtyair mahībhṛtaḥ // BrP_193.24 //
mallaprāśnikavargaś ca raṅgamadhye samīpagaḥ /
kṛtaḥ kaṃsena kaṃso 'pi tuṅgamañce vyavasthitaḥ // BrP_193.25 //
antaḥpurāṇāṃ mañcāś ca yathānye parikalpitāḥ /
anye ca vāramukhyānām anye nagarayoṣitām // BrP_193.26 //
nandagopādayo gopā mañceṣv anyeṣv avasthitāḥ /
akrūravasudevau ca mañcaprānte vyavasthitau // BrP_193.27 //
nagarīyoṣitāṃ madhye devakī putragardhinī /
antakāle 'pi putrasya drakṣyāmīti mukhaṃ sthitā // BrP_193.28 //
vādyamāneṣu tūryeṣu cāṇūre cātivalgati /
hāhākārapare loka āsphoṭayati muṣṭike // BrP_193.29 //
hatvā kuvalayāpīḍaṃ hastyārohapracoditam /
madāsṛganuliptāṅgau gajadantavarāyudhau // BrP_193.30 //
mṛgamadhye yathā siṃhau garvalīlāvalokinau /
praviṣṭau sumahāraṅgaṃ baladevajanārdanau // BrP_193.31 //
hāhākāro mahāñ jajñe sarvaraṅgeṣv anantaram /
kṛṣṇo 'yaṃ balabhadro 'yam iti lokasya vismayāt // BrP_193.32 //
so 'yaṃ yena hatā ghorā pūtanā sā niśācarī /
prakṣiptaṃ śakaṭaṃ yena bhagnau ca yamalārjunau // BrP_193.33 //
so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
dhṛto govardhano yena saptarātraṃ mahāgiriḥ // BrP_193.34 //
ariṣṭo dhenukaḥ keśī līlayaiva mahātmanā /
hato yena ca durvṛtto dṛśyate so 'yam acyutaḥ // BrP_193.35 //
ayaṃ cāsya mahābāhur baladevo 'grajo 'grataḥ /
prayāti līlayā yoṣin- manonayananandanaḥ // BrP_193.36 //
ayaṃ sa kathyate prājñaiḥ purāṇārthāvalokibhiḥ /
gopālo yādavaṃ vaṃśaṃ magnam abhyuddhariṣyati // BrP_193.37 //
ayaṃ sa sarvabhūtasya viṣṇor akhilajanmanaḥ /
avatīrṇo mahīm aṃśo nūnaṃ bhāraharo bhuvaḥ // BrP_193.38 //
ity evaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
uras tatāpa devakyāḥ snehasnutapayodharam // BrP_193.39 //
mahotsavam ivālokya putrāv eva vilokayan /
yuveva vasudevo 'bhūd vihāyābhyāgatāṃ jarām // BrP_193.40 //
vistāritākṣiyugalā rājāntaḥpurayoṣitaḥ /
nāgarastrīsamūhaś ca draṣṭuṃ na virarāma tau // BrP_193.41 //
{striya ūcuḥ: }
sakhyaḥ paśyata kṛṣṇasya mukham apy ambujekṣaṇam /
gajayuddhakṛtāyāsa- svedāmbukaṇikāñcitam // BrP_193.42 //
vikāsīva sarombhojam avaśyāyajalokṣitam /
paribhūtākṣaraṃ janma saphalaṃ kriyatāṃ dṛśaḥ // BrP_193.43 //
śrīvatsāṅkaṃ jagaddhāma bālasyaitad vilokyatām /
vipakṣakṣapaṇaṃ vakṣo bhujayugmaṃ ca bhāmini // BrP_193.44 //
valgatā muṣṭikenaiva cāṇūreṇa tathā paraiḥ /
kriyate balabhadrasya hāsyam īṣad vilokyatām // BrP_193.45 //
sakhyaḥ paśyata cāṇūraṃ niyuddhārtham ayaṃ hariḥ /
samupaiti na santy atra kiṃ vṛddhā yuktakāriṇaḥ // BrP_193.46 //
kva yauvanonmukhībhūtaḥ sukumāratanur hariḥ /
kva vajrakaṭhinābhoga- śarīro 'yaṃ mahāsuraḥ // BrP_193.47 //
imau sulalitau raṅge vartete navayauvanau /
daiteyamallāś cāṇūra- pramukhās tv atidāruṇāḥ // BrP_193.48 //
niyuddhaprāśnikānāṃ tu mahān eṣa vyatikramaḥ /
yad bālabalinor yuddhaṃ madhyasthaiḥ samupekṣyate // BrP_193.49 //
{vyāsa uvāca: }
itthaṃ purastrīlokasya vadataś cālayan bhuvam /
vavarṣa harṣotkarṣaṃ ca janasya bhagavān hariḥ // BrP_193.50 //
balabhadro 'pi cāsphoṭya vavalga lalitaṃ yadā /
pade pade tadā bhūmir na śīrṇā yat tad adbhutam // BrP_193.51 //
cāṇūreṇa tataḥ kṛṣṇo yuyudhe 'mitavikramaḥ /
niyuddhakuśalo daityo baladevena muṣṭikaḥ // BrP_193.52 //
saṃnipātāvadhūtaiś ca cāṇūreṇa samaṃ hariḥ /
kṣepaṇair muṣṭibhiś caiva kīlāvajranipātanaiḥ // BrP_193.53 //
pādodbhūtaiḥ pramṛṣṭābhis tayor yuddham abhūn mahat /
aśastram atighoraṃ tat tayor yuddhaṃ sudāruṇam // BrP_193.54 //
svabalaprāṇaniṣpādyaṃ samājotsavasaṃnidhau /
yāvad yāvac ca cāṇūro yuyudhe hariṇā saha // BrP_193.55 //
prāṇahānim avāpāgryāṃ tāvat tāvan na bāndhavam /
kṛṣṇo 'pi yuyudhe tena līlayaiva jaganmayaḥ // BrP_193.56 //
khedāc cālayatā kopān nijaśeṣakare karam /
balakṣayaṃ vivṛddhiṃ ca dṛṣṭvā cāṇūrakṛṣṇayoḥ // BrP_193.57 //
vārayām āsa tūryāṇi kaṃsaḥ kopaparāyaṇaḥ /
mṛdaṅgādiṣu vādyeṣu pratiṣiddheṣu tatkṣaṇāt // BrP_193.58 //
khasaṃgatāny avādyanta daivatūryāṇy anekaśaḥ /
jaya govinda cāṇūraṃ jahi keśava dānavam // BrP_193.59 //
ity antardhigatā devās tuṣṭuvus te praharṣitāḥ /
cāṇūreṇa ciraṃ kālaṃ krīḍitvā madhusūdanaḥ // BrP_193.60 //
utpāṭya bhrāmayām āsa tadvadhāya kṛtodyamaḥ /
bhrāmayitvā śataguṇaṃ daityamallam amitrajit // BrP_193.61 //
bhūmāv āsphoṭayām āsa gagane gatajīvitam /
bhūmāv āsphoṭitas tena cāṇūraḥ śatadhā bhavan // BrP_193.62 //
raktasrāvamahāpaṅkāṃ cakāra sa tadā bhuvam /
baladevas tu tatkālaṃ muṣṭikena mahābalaḥ // BrP_193.63 //
yuyudhe daityamallena cāṇūreṇa yathā hariḥ /
so 'py enaṃ muṣṭinā mūrdhni vakṣasy āhatya jānunā // BrP_193.64 //
pātayitvā dharāpṛṣṭhe niṣpipeṣa gatāyuṣam /
kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam // BrP_193.65 //
vāmamuṣṭiprahāreṇa pātayām āsa bhūtale /
cāṇūre nihate malle muṣṭike ca nipātite // BrP_193.66 //
nīte kṣayaṃ tośalake sarve mallāḥ pradudruvuḥ /
vavalgatus tadā raṅge kṛṣṇasaṃkarṣaṇāv ubhau // BrP_193.67 //
samānavayaso gopān balād ākṛṣya harṣitau /
kaṃso 'pi koparaktākṣaḥ prāhoccair vyāyatān narān // BrP_193.68 //
gopāv etau samājaughān niṣkramyetāṃ balād itaḥ /
nando 'pi gṛhyatāṃ pāpo nigaḍair āśu badhyatām // BrP_193.69 //
avṛddhārheṇa daṇḍena vasudevo 'pi vadhyatām /
valganti gopāḥ kṛṣṇena ye ceme sahitāḥ punaḥ // BrP_193.70 //
gāvo hriyantām eṣāṃ ca yac cāsti vasu kiṃcana /
evam ājñāpayantaṃ taṃ prahasya madhusūdanaḥ // BrP_193.71 //
utpatyāruhya tanmañcaṃ kaṃsaṃ jagrāha vegitaḥ /
keśeṣv ākṛṣya vigalat- kirīṭam avanītale // BrP_193.72 //
sa kaṃsaṃ pātayām āsa tasyopari papāta ca /
niḥśeṣajagadādhāra- guruṇā patatopari // BrP_193.73 //
kṛṣṇena tyājitaḥ prāṇānn ugrasenātmajo nṛpaḥ /
mṛtasya keśeṣu tadā gṛhītvā madhusūdanaḥ // BrP_193.74 //
cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ /
gauraveṇātimahatā paripātena kṛṣyatā // BrP_193.75 //
kṛtā kaṃsasya dehena vegitena mahātmanā /
kaṃse gṛhīte kṛṣṇena tadbhrātābhyāgato ruṣā // BrP_193.76 //
sunāmā balabhadreṇa līlayaiva nipātitaḥ /
tato hāhākṛtaṃ sarvam āsīt tad raṅgamaṇḍalam // BrP_193.77 //
avajñayā hataṃ dṛṣṭvā kṛṣṇena mathureśvaram /
kṛṣṇo 'pi vasudevasya pādau jagrāha satvaram // BrP_193.78 //
devakyāś ca mahābāhur baladevasahāyavān /
utthāpya vasudevas tu devakī ca janārdanam /
smṛtajanmoktavacanau tāv eva praṇatau sthitau // BrP_193.79 //
{vasudeva uvāca: }
prasīda devadeveśa devānāṃ pravara prabho /
tathāvayoḥ prasādena kṛtābhyuddhāra keśava // BrP_193.80 //
ārādhito yad bhagavān avatīrṇo gṛhe mama /
durvṛttanidhanārthāya tena naḥ pāvitaṃ kulam // BrP_193.81 //
tvam antaḥ sarvabhūtānāṃ sarvabhūteṣv avasthitaḥ /
vartate ca samastātmaṃs tvatto bhūtabhaviṣyatī // BrP_193.82 //
yajñe tvam ijyase 'cintya sarvadevamayācyuta /
tvam eva yajño yajvā ca yajñānāṃ parameśvara // BrP_193.83 //
sāpahnavaṃ mama mano yad etat tvayi jāyate /
devakyāś cātmaja prītyā tad atyantaviḍambanā // BrP_193.84 //
tvaṃ kartā sarvabhūtānām anādinidhano bhavān /
kva ca me mānuṣasyaiṣā jihvā putreti vakṣyati // BrP_193.85 //
jagad etaj jagannātha saṃbhūtam akhilaṃ yataḥ /
kayā yuktyā vinā māyāṃ so 'smattaḥ saṃbhaviṣyati // BrP_193.86 //
yasmin pratiṣṭhitaṃ sarvaṃ jagat sthāvarajaṅgamam /
sa koṣṭhotsaṅgaśayano manuṣyāj jāyate katham // BrP_193.87 //
sa tvaṃ prasīda parameśvara pāhi viśvam BrP_193.88a
aṃśāvatārakaraṇair na mamāsi putraḥ BrP_193.88b
ābrahmapādapamayaṃ jagad īśa sarvaṃ BrP_193.88c
citte vimohayasi kiṃ parameśvarātman BrP_193.88d
māyāvimohitadṛśā tanayo mameti BrP_193.89a
kaṃsād bhayaṃ kṛtavatā tu mayātitīvram BrP_193.89b
nīto 'si gokulam arātibhayākulasya BrP_193.89c
vṛddhiṃ gato 'si mama caiva gavām adhīśa BrP_193.89d
karmāṇi rudramarudaśviśatakratūnāṃ BrP_193.90a
sādhyāni yāni na bhavanti nirīkṣitāni BrP_193.90b
tvaṃ viṣṇur īśajagatām upakārahetoḥ BrP_193.90c
prāpto 'si naḥ parigataḥ paramo vimohaḥ BrP_193.90d
{vyāsa uvāca: }
tau samutpannavijñānau bhagavatkarmadarśanāt /
devakīvasudevau tu dṛṣṭvā māyāṃ punar hariḥ // BrP_194.1 //
mohāya yaducakrasya vitatāna sa vaiṣṇavīm /
uvāca cāmba bhos tāta cirād utkaṇṭhitena tu // BrP_194.2 //
bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca /
kurvatāṃ yāti yaḥ kālo mātāpitror apūjanam // BrP_194.3 //
sa vṛthā kleśakārī vai sādhūnām upajāyate /
gurudevadvijātīnāṃ mātāpitroś ca pūjanam // BrP_194.4 //
kurvataḥ saphalaṃ janma dehinas tāta jāyate /
tat kṣantavyam idaṃ sarvam atikramakṛtaṃ pitaḥ /
kaṃsavīryapratāpābhyām āvayoḥ paravaśyayoḥ // BrP_194.5 //
{vyāsa uvāca: }
ity uktvātha praṇamyobhau yaduvṛddhān anukramāt /
pādānatibhiḥ sasnehaṃ cakratuḥ pauramānasam // BrP_194.6 //
kaṃsapatnyas tataḥ kaṃsaṃ parivārya hataṃ bhuvi /
vilepur mātaraś cāsya śokaduḥkhapariplutāḥ // BrP_194.7 //
bahuprakāram asvasthāḥ paścāttāpāturā hariḥ /
tāḥ samāśvāsayām āsa svayam asrāvilekṣaṇaḥ // BrP_194.8 //
ugrasenaṃ tato bandhān mumoca madhusūdanaḥ /
abhyaṣiñcat tathaivainaṃ nijarājye hatātmajam // BrP_194.9 //
rājye 'bhiṣiktaḥ kṛṣṇena yadusiṃhaḥ sutasya saḥ /
cakāra pretakāryāṇi ye cānye tatra ghātitāḥ // BrP_194.10 //
kṛtordhvadaihikaṃ cainaṃ siṃhāsanagataṃ hariḥ /
uvācājñāpaya vibho yat kāryam aviśaṅkayā // BrP_194.11 //
yayātiśāpād vaṃśo 'yam arājyārho 'pi sāṃpratam /
mayi bhṛtye sthite devān ājñāpayatu kiṃ nṛpaiḥ // BrP_194.12 //
ity uktvā cograsenaṃ tu vāyuṃ prati jagāda ha /
nṛvācā caiva bhagavān keśavaḥ kāryamānuṣaḥ // BrP_194.13 //
{śrīkṛṣṇa uvāca: }
gacchendraṃ brūhi vāyo tvam alaṃ garveṇa vāsava /
dīyatām ugrasenāya sudharmā bhavatā sabhā // BrP_194.14 //
kṛṣṇo bravīti rājārham etad ratnam anuttamam /
sudharmākhyā sabhā yuktam asyāṃ yadubhir āsitum // BrP_194.15 //
{vyāsa uvāca: }
ity uktaḥ pavano gatvā sarvam āha śacīpatim /
dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ // BrP_194.16 //
vāyunā cāhṛtāṃ divyāṃ te sabhāṃ yadupuṃgavāḥ /
bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāḥ // BrP_194.17 //
viditākhilavijñānau sarvajñānamayāv api /
śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau // BrP_194.18 //
tataḥ sāṃdīpaniṃ kāśyam avantipuravāsinam /
astrārthaṃ jagmatur vīrau baladevajanārdanau // BrP_194.19 //
tasya śiṣyatvam abhyetya guruvṛttiparau hi tau /
darśayāṃ cakratur vīrāv ācāram akhile jane // BrP_194.20 //
sarahasyaṃ dhanurvedaṃ sasaṃgraham adhīyatām /
ahorātraiś catuḥṣaṣṭyā tad adbhutam abhūd dvijāḥ // BrP_194.21 //
sāṃdīpanir asaṃbhāvyaṃ tayoḥ karmātimānuṣam /
vicintya tau tadā mene prāptau candradivākarau // BrP_194.22 //
astragrāmam aśeṣaṃ ca proktamātram avāpya tau /
ūcatur vriyatāṃ yā te dātavyā gurudakṣiṇā // BrP_194.23 //
so 'py atīndriyam ālokya tayoḥ karma mahāmatiḥ /
ayācata mṛtaṃ putraṃ prabhāse lavaṇārṇave // BrP_194.24 //
gṛhītāstrau tatas tau tu gatvā taṃ lavaṇodadhim /
ūcutuś ca guroḥ putro dīyatām iti sāgaram // BrP_194.25 //
kṛtāñjalipuṭaś cābdhis tāv atha dvijasattamāḥ /
uvāca na mayā putro hṛtaḥ sāṃdīpaner iti // BrP_194.26 //
daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam /
jagrāha so 'sti salile mamaivāsurasūdana // BrP_194.27 //
ity ukto 'ntar jalaṃ gatvā hatvā pañcajanaṃ tathā /
kṛṣṇo jagrāha tasyāsthi- prabhavaṃ śaṅkham uttamam // BrP_194.28 //
yasya nādena daityānāṃ balahāniḥ prajāyate /
devānāṃ vardhate tejo yāty adharmaś ca saṃkṣayam // BrP_194.29 //
taṃ pāñcajanyam āpūrya gatvā yamapurīṃ hariḥ /
baladevaś ca balavāñ jitvā vaivasvataṃ yamam // BrP_194.30 //
taṃ bālaṃ yātanāsaṃsthaṃ yathāpūrvaśarīriṇam /
pitre pradattavān kṛṣṇo balaś ca balināṃ varaḥ // BrP_194.31 //
mathurāṃ ca punaḥ prāptāv ugrasenena pālitām /
prahṛṣṭapuruṣastrīkāv ubhau rāmajanārdanau // BrP_194.32 //
{vyāsa uvāca: }
jarāsaṃdhasute kaṃsa upayeme mahābalaḥ /
astiḥ prāptiś ca bho viprās tayor bhartṛhaṇaṃ harim // BrP_195.1 //
mahābalaparīvāro māgadhādhipatir balī /
hantum abhyāyayau kopāj jarāsaṃdhaḥ sayādavam // BrP_195.2 //
upetya mathurāṃ so 'tha rurodha magadheśvaraḥ /
akṣauhiṇībhiḥ sainyasya trayoviṃśatibhir vṛtaḥ // BrP_195.3 //
niṣkramyālpaparīvārāv ubhau rāmajanārdanau /
yuyudhāte samaṃ tasya balinau balisainikaiḥ // BrP_195.4 //
tato balaś ca kṛṣṇaś ca matiṃ cakre mahābalaḥ /
āyudhānāṃ purāṇānām ādāne munisattamāḥ // BrP_195.5 //
anantaraṃ cakraśārṅge tūṇau cāpy akṣayau śaraiḥ /
ākāśād āgatau vīrau tadā kaumodakī gadā // BrP_195.6 //
halaṃ ca balabhadrasya gaganād āgamat karam /
balasyābhimataṃ viprāḥ sunandaṃ muśalaṃ tathā // BrP_195.7 //
tato yuddhe parājitya svasainyaṃ magadhādhipam /
purīṃ viviśatur vīrāv ubhau rāmajanārdanau // BrP_195.8 //
jite tasmin sudurvṛtte jarāsaṃdhe dvijottamāḥ /
jīvamāne gate tatra kṛṣṇo mene na taṃ jitam // BrP_195.9 //
punar apy ājagāmātha jarāsaṃdho balānvitaḥ /
jitaś ca rāmakṛṣṇābhyām apakṛtya dvijottamāḥ // BrP_195.10 //
daśa cāṣṭau ca saṃgrāmān evam atyantadurmadaḥ /
yadubhir māgadho rājā cakre kṛṣṇapurogamaiḥ // BrP_195.11 //
sarveṣv eva ca yuddheṣu yadubhiḥ sa parājitaḥ /
apakrānto jarāsaṃdhaḥ svalpasainyair balādhikaḥ // BrP_195.12 //
tad balaṃ yādavānāṃ vai rakṣitaṃ yad anekaśaḥ /
tat tu saṃnidhimāhātmyaṃ viṣṇor aṃśasya cakriṇaḥ // BrP_195.13 //
manuṣyadharmaśīlasya līlā sā jagataḥ pateḥ /
astrāṇy anekarūpāṇi yad arātiṣu muñcati // BrP_195.14 //
manasaiva jagatsṛṣṭi- saṃhāraṃ tu karoti yaḥ /
tasyāripakṣakṣapaṇe kiyān udyamavistaraḥ // BrP_195.15 //
tathāpi ca manuṣyāṇāṃ dharmas tadanuvartanam /
kurvan balavatā saṃdhiṃ hīnair yuddhaṃ karoty asau // BrP_195.16 //
sāma copapradānaṃ ca tathā bhedaṃ ca darśayan /
karoti daṇḍapātaṃ ca kvacid eva palāyanam // BrP_195.17 //
manuṣyadehināṃ ceṣṭām ity evam anuvartate /
līlā jagatpates tasya cchandataḥ saṃpravartate // BrP_195.18 //
{vyāsa uvāca: }
gārgyaṃ goṣṭhe dvijo śyālaḥ ṣaṇḍha ity uktavān dvijāḥ /
yadūnāṃ saṃnidhau sarve jahasur yādavās tadā // BrP_196.1 //
tataḥ kopasamāviṣṭo dakṣiṇāpatham etya saḥ /
sutam icchaṃs tapas tepe yaducakrabhayāvaham // BrP_196.2 //
ārādhayan mahādevaṃ so 'yaś cūrṇam abhakṣayat /
dadau varaṃ ca tuṣṭo 'sau varṣe dvādaśake haraḥ // BrP_196.3 //
saṃbhāvayām āsa sa taṃ yavaneśo hy anātmajam /
tadyoṣitsaṃgamāc cāsya putro 'bhūd alisaprabhaḥ // BrP_196.4 //
taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ /
abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam // BrP_196.5 //
sa tu vīryamadonmattaḥ pṛthivyāṃ balino nṛpān /
papraccha nāradaś cāsmai kathayām āsa yādavān // BrP_196.6 //
mlecchakoṭisahasrāṇāṃ sahasraiḥ so 'pi saṃvṛtaḥ /
gajāśvarathasaṃpannaiś cakāra paramodyamam // BrP_196.7 //
prayayau cātavacchinnaiḥ prayāṇaiḥ sa dine dine /
yādavān prati sāmarṣo munayo mathurāṃ purīm // BrP_196.8 //
kṛṣṇo 'pi cintayām āsa kṣapitaṃ yādavaṃ balam /
yavanena samālokya māgadhaḥ saṃprayāsyati // BrP_196.9 //
māgadhasya balaṃ kṣīṇaṃ sa kālayavano balī /
hantā tad idam āyātaṃ yadūnāṃ vyasanaṃ dvidhā // BrP_196.10 //
tasmād durgaṃ kariṣyāmi yadūnām atidurjayam /
striyo 'pi yatra yudhyeyuḥ kiṃ punar vṛṣṇiyādavāḥ // BrP_196.11 //
mayi matte pramatte vā supte pravasite 'pi vā /
yādavābhibhavaṃ duṣṭā mā kurvan vairiṇo 'dhikam // BrP_196.12 //
iti saṃcintya govindo yojanāni mahodadhim /
yayāce dvādaśa purīṃ dvārakāṃ tatra nirmame // BrP_196.13 //
mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
prākāraśatasaṃbādhām indrasyevāmarāvatīm // BrP_196.14 //
mathurāvāsinaṃ lokaṃ tatrānīya janārdanaḥ /
āsanne kālayavane mathurāṃ ca svayaṃ yayau // BrP_196.15 //
bahir āvāsite sainye mathurāyā nirāyudhaḥ /
nirjagāma sa govindo dadarśa yavanaś ca tam // BrP_196.16 //
sa jñātvā vāsudevaṃ taṃ bāhupraharaṇo nṛpaḥ /
anuyāto mahāyogi- cetobhiḥ prāpyate na yaḥ // BrP_196.17 //
tenānuyātaḥ kṛṣṇo 'pi praviveśa mahāguhām /
yatra śete mahāvīryo mucukundo nareśvaraḥ // BrP_196.18 //
so 'pi praviṣṭo yavano dṛṣṭvā śayyāgataṃ naram /
pādena tāḍayām āsa kṛṣṇaṃ matvā sa durmatiḥ // BrP_196.19 //
dṛṣṭamātraś ca tenāsau jajvāla yavano 'gninā /
tatkrodhajena munayo bhasmībhūtaś ca tatkṣaṇāt // BrP_196.20 //
sa hi devāsure yuddhe gatvā jitvā mahāsurān /
nidrārtaḥ sumahākālaṃ nidrāṃ vavre varaṃ surān // BrP_196.21 //
proktaś ca devaiḥ saṃsuptaṃ yas tvām utthāpayiṣyati /
dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati // BrP_196.22 //
evaṃ dagdhvā sa taṃ pāpaṃ dṛṣṭvā ca madhusūdanam /
kas tvam ity āha so 'py āha jāto 'haṃ śaśinaḥ kule // BrP_196.23 //
vasudevasya tanayo yaduvaṃśasamudbhavaḥ /
mucukundo 'pi tac chrutvā vṛddhagārgyavacaḥ smaran // BrP_196.24 //
saṃsmṛtya praṇipatyainaṃ sarvaṃ sarveśvaraṃ harim /
prāha jñāto bhavān viṣṇor aṃśas tvaṃ parameśvaraḥ // BrP_196.25 //
purā gārgyeṇa kathitam aṣṭāviṃśatime yuge /
dvāparānte harer janma yaduvaṃśe bhaviṣyati // BrP_196.26 //
sa tvaṃ prāpto na saṃdeho martyānām upakārakṛt /
tathā hi sumahat tejo nālaṃ soḍhum ahaṃ tava // BrP_196.27 //
tathā hi sumahāmbhoda- dhvanidhīrataraṃ tataḥ /
vākyaṃ tam iti hovāca yuṣmatpādasulālitam // BrP_196.28 //
devāsure mahāyuddhe daityāś ca sumahābhaṭāḥ /
na śekus te mahat tejas tat tejo na sahāmy aham // BrP_196.29 //
saṃsārapatitasyaiko jantos tvaṃ śaraṇaṃ param /
saṃprasīda prapannārti- hartā hara mamāśubham // BrP_196.30 //
tvaṃ payonidhayaḥ śailāḥ saritaś ca vanāni ca /
medinī gaganaṃ vāyur āpo 'gnis tvaṃ tathā pumān // BrP_196.31 //
puṃsaḥ parataraṃ sarvaṃ vyāpya janma vikalpavat /
śabdādihīnam ajaraṃ vṛddhikṣayavivarjitam // BrP_196.32 //
tvatto 'marās tu pitaro yakṣagandharvarākṣasāḥ /
siddhāś cāpsarasas tvatto manuṣyāḥ paśavaḥ khagāḥ // BrP_196.33 //
sarīsṛpā mṛgāḥ sarve tvattaś caiva mahīruhāḥ /
yac ca bhūtaṃ bhaviṣyad vā kiṃcid atra carācare // BrP_196.34 //
amūrtaṃ mūrtam athavā sthūlaṃ sūkṣmataraṃ tathā /
tat sarvaṃ tvaṃ jagatkartar nāsti kiṃcit tvayā vinā // BrP_196.35 //
mayā saṃsāracakre 'smin bhramatā bhagavan sadā /
tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit // BrP_196.36 //
duḥkhāny eva sukhānīti mṛgatṛṣṇājalāśayaḥ /
mayā nātha gṛhītāni tāni tāpāya me 'bhavan // BrP_196.37 //
rājyam urvī balaṃ kośo mitrapakṣas tathātmajāḥ /
bhāryā bhṛtyajanā ye ca śabdādyā viṣayāḥ prabho // BrP_196.38 //
sukhabuddhyā mayā sarvaṃ gṛhītam idam avyaya /
pariṇāme ca deveśa tāpātmakam abhūn mama // BrP_196.39 //
devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
mattaḥ sāhāyyakāmo 'bhūc chāśvatī kutra nirvṛtiḥ // BrP_196.40 //
tvām anārādhya jagatāṃ sarveṣāṃ prabhavāspadam /
śāśvatī prāpyate kena parameśvara nirvṛtiḥ // BrP_196.41 //
tvanmāyāmūḍhamanaso janmamṛtyujarādikān /
avāpya pāpān paśyanti pretarājānam antarā // BrP_196.42 //
tataḥ pāśaśatair baddhā narakeṣv atidāruṇam /
prāpnuvanti mahad duḥkhaṃ viśvarūpam idaṃ tava // BrP_196.43 //
aham atyantaviṣayī mohitas tava māyayā /
mamatvāgādhagartānte bhramāmi parameśvara // BrP_196.44 //
so 'haṃ tvāṃ śaraṇam apāram īśam īḍyaṃ BrP_196.45a
saṃprāptaḥ paramapadaṃ yato na kiṃcit BrP_196.45b
saṃsāraśramaparitāpataptacetā BrP_196.45c
nirviṇṇe pariṇatadhāmni sābhilāṣaḥ BrP_196.45d
{vyāsa uvāca: }
itthaṃ stutas tadā tena mucukundena dhīmatā /
prāheśaḥ sarvabhūtānām anādinidhano hariḥ // BrP_197.1 //
{śrīkṛṣṇa uvāca: }
yathābhivāñchitāṃl lokān divyān gaccha nareśvara /
avyāhataparaiśvaryo matprasādopabṛṃhitaḥ // BrP_197.2 //
bhuktvā divyān mahābhogān bhaviṣyasi mahākule /
jātismaro matprasādāt tato mokṣam avāpsyasi // BrP_197.3 //
{vyāsa uvāca: }
ity uktaḥ praṇipatyeśaṃ jagatām acyutaṃ nṛpaḥ /
guhāmukhād viniṣkrānto dadṛśe so 'lpakān narān // BrP_197.4 //
tataḥ kaliyugaṃ jñātvā prāptaṃ taptuṃ tato nṛpaḥ /
naranārāyaṇasthānaṃ prayayau gandhamādanam // BrP_197.5 //
kṛṣṇo 'pi ghātayitvārim upāyena hi tadbalam /
jagrāha mathurām etya hastyaśvasyandanojjvalam // BrP_197.6 //
ānīya cograsenāya dvāravatyāṃ nyavedayat /
parābhibhavaniḥśaṅkaṃ babhūva ca yadoḥ kulam // BrP_197.7 //
baladevo 'pi viprendrāḥ praśāntākhilavigrahaḥ /
jñātidarśanasotkaṇṭhaḥ prayayau nandagokulam // BrP_197.8 //
tato gopāś ca gopyaś ca yathāpūrvam amitrajit /
tathaivābhyavadat premṇā bahumānapuraḥsaram // BrP_197.9 //
kaiś cāpi saṃpariṣvaktaḥ kāṃścit sa pariṣasvaje /
hāsaṃ cakre samaṃ kaiścid gopagopījanais tathā // BrP_197.10 //
priyāṇy anekāny avadan gopās tatra halāyudham /
gopyaś ca premamuditāḥ procuḥ serṣyam athāparāḥ // BrP_197.11 //
gopyaḥ papracchur aparā nāgarījanavallabhaḥ /
kaccid āste sukhaṃ kṛṣṇaś calatpremarasākulaḥ // BrP_197.12 //
asmacceṣṭopahasanaṃ na kaccit purayoṣitām /
saubhāgyamānam adhikaṃ karoti kṣaṇasauhṛdaḥ // BrP_197.13 //
kaccit smarati naḥ kṛṣṇo gītānugamanaṃ kṛtam /
apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati // BrP_197.14 //
athavā kiṃ tadālāpaiḥ kriyantām aparāḥ kathāḥ /
yad asmābhir vinā tena vināsmākaṃ bhaviṣyati // BrP_197.15 //
pitā mātā tathā bhrātā bhartā bandhujanaś ca kaḥ /
na tyaktas tatkṛte śmābhir akṛtajñas tato hi saḥ // BrP_197.16 //
tathāpi kaccid ātmīyam ihāgamanasaṃśrayam /
karoti kṛṣṇo vaktavyaṃ bhavatā vacanāmṛtam // BrP_197.17 //
dāmodaro 'sau govindaḥ purastrīsaktamānasaḥ /
apetaprītir asmāsu durdarśaḥ pratibhāti naḥ // BrP_197.18 //
{vyāsa uvāca: }
āmantritaḥ sa kṛṣṇeti punar dāmodareti ca /
jahasuḥ susvaraṃ gopyo hariṇā kṛṣṭacetasaḥ // BrP_197.19 //
saṃdeśaiḥ saumyamadhuraiḥ premagarbhair agarvitaiḥ /
rāmeṇāśvāsitā gopyaḥ kṛṣṇasyātimadhusvaraiḥ // BrP_197.20 //
gopaiś ca pūrvavad rāmaḥ parihāsamanoharaiḥ /
kathāś cakāra premṇā ca saha tair vrajabhūmiṣu // BrP_197.21 //
{vyāsa uvāca: }
vane viharatas tasya saha gopair mahātmanaḥ /
mānuṣacchadmarūpasya śeṣasya dharaṇībhṛtaḥ // BrP_198.1 //
niṣpāditorukāryasya kāryeṇaivāvatāriṇaḥ /
upabhogārtham atyarthaṃ varuṇaḥ prāha vāruṇīm // BrP_198.2 //
{varuṇa uvāca: }
abhīṣṭāṃ sarvadā hy asya madire tvaṃ mahaujasaḥ /
anantasyopabhogāya tasya gaccha mude śubhe // BrP_198.3 //
{vyāsa uvāca: }
ity uktā vāruṇī tena saṃnidhānam athākarot /
vṛndāvanataṭotpanna- kadambatarukoṭare // BrP_198.4 //
vicaran baladevo 'pi madirāgandham uddhatam /
āghrāya madirāharṣam avāpātha purātanam // BrP_198.5 //
tataḥ kadambāt sahasā madyadhārāṃ sa lāṅgalī /
patantīṃ vīkṣya munayaḥ prayayau paramāṃ mudam // BrP_198.6 //
papau ca gopagopībhiḥ samaveto mudānvitaḥ /
upagīyamāno lalitaṃ gītavādyaviśāradaiḥ // BrP_198.7 //
śramato 'tyantagharmāmbhaḥ- kaṇikāmauktikojjvalaḥ /
āgaccha yamune snātum icchāmīty āha vihvalaḥ // BrP_198.8 //
tasya vācaṃ nadī sā tu mattoktām avamanya vai /
nājagāma tataḥ kruddho halaṃ jagrāha lāṅgalī // BrP_198.9 //
gṛhītvā tāṃ taṭenaiva cakarṣa madavihvalaḥ /
pāpe nāyāsi nāyāsi gamyatām icchayānyataḥ // BrP_198.10 //
sā kṛṣṭā tena sahasā mārgaṃ saṃtyajya nimnagā /
yatrāste baladevo 'sau plāvayām āsa tad vanam // BrP_198.11 //
śarīriṇī tathopetya trāsavihvalalocanā /
prasīdety abravīd rāmaṃ muñca māṃ muśalāyudha // BrP_198.12 //
so 'bravīd avajānāsi mama śauryabalaṃ yadi /
so 'haṃ tvāṃ halapātena nayiṣyāmi sahasradhā // BrP_198.13 //
{vyāsa uvāca: }
ity uktayātisaṃtrastas tayā nadyā prasāditaḥ /
bhūbhāge plāvite tatra mumoca yamunāṃ balaḥ // BrP_198.14 //
tataḥ snātasya vai kāntir ājagāma mahāvane /
avataṃsotpalaṃ cāru gṛhītvaikaṃ ca kuṇḍalam // BrP_198.15 //
varuṇaprahitāṃ cāsmai mālām amlānapaṅkajām /
samudrārhe tathā vastre nīle lakṣmīr ayacchata // BrP_198.16 //
kṛtāvataṃsaḥ sa tadā cārukuṇḍalabhūṣitaḥ /
nīlāmbaradharaḥ sragvī śuśubhe kāntisaṃyutaḥ // BrP_198.17 //
itthaṃ vibhūṣito reme tatra rāmas tadā vraje /
māsadvayena yātaś ca punaḥ sa mathurāṃ purīm // BrP_198.18 //
revatīṃ caiva tanayāṃ raivatasya mahīpateḥ /
upayeme balas tasyāṃ jajñāte niśaṭholmukau // BrP_198.19 //
{vyāsa uvāca: }
bhīṣmakaḥ kuṇḍine rājā vidarbhaviṣaye 'bhavat /
rukmiṇī tasya duhitā rukmī caiva suto dvijāḥ // BrP_199.1 //
rukmiṇīṃ cakame kṛṣṇaḥ sā ca taṃ cāruhāsinī /
na dadau yācate caināṃ rukmī dveṣeṇa cakriṇe // BrP_199.2 //
dadau sa śiśupālāya jarāsaṃdhapracoditaḥ /
bhīṣmako rukmiṇā sārdhaṃ rukmiṇīm uruvikramaḥ // BrP_199.3 //
vivāhārthaṃ tataḥ sarve jarāsaṃdhamukhā nṛpāḥ /
bhīṣmakasya puraṃ jagmuḥ śiśupālaś ca kuṇḍinam // BrP_199.4 //
kṛṣṇo 'pi balabhadrādyair yadubhiḥ parivāritaḥ /
prayayau kuṇḍinaṃ draṣṭuṃ vivāhaṃ caidyabhūpateḥ // BrP_199.5 //
śvobhāvini vivāhe tu tāṃ kanyāṃ hṛtavān hariḥ /
vipakṣabhāvam āsādya rāmādyeṣv eva bandhuṣu // BrP_199.6 //
tataś ca pauṇḍrakaḥ śrīmān dantavaktro vidūrathaḥ /
śiśupālo jarāsaṃdhaḥ śālvādyāś ca mahībhṛtaḥ // BrP_199.7 //
kupitās te hariṃ hantuṃ cakrur udyogam uttamam /
nirjitāś ca samāgamya rāmādyair yadupuṃgavaiḥ // BrP_199.8 //
kuṇḍinaṃ na pravekṣyāmi ahatvā yudhi keśavam /
kṛtvā pratijñāṃ rukmī ca hantuṃ kṛṣṇam abhidrutaḥ // BrP_199.9 //
hatvā balaṃ sa nāgāśva- pattisyandanasaṃkulam /
nirjitaḥ pātitaś corvyāṃ līlayaiva sa cakriṇā // BrP_199.10 //
nirjitya rukmiṇaṃ samyag upayeme sa rukmiṇīm /
rākṣasena vidhānena saṃprāpto madhusūdanaḥ // BrP_199.11 //
tasyāṃ jajñe ca pradyumno madanāṃśaḥ sa vīryavān /
jahāra śambaro yaṃ vai yo jaghāna ca śambaram // BrP_199.12 //
{munaya ūcuḥ: }
śambareṇa hṛto vīraḥ pradyumnaḥ sa kathaṃ punaḥ /
śambaraś ca mahāvīryaḥ pradyumnena kathaṃ hataḥ // BrP_200.1 //
{vyāsa uvāca: }
ṣaṣṭhe 'hni jātamātre tu pradyumnaṃ sūtikāgṛhāt /
mamaiṣa hanteti dvijā hṛtavān kālaśambaraḥ // BrP_200.2 //
nītvā cikṣepa caivainaṃ grāho 'gre lavaṇārṇave /
kallolajanitāvarte sughore makarālaye // BrP_200.3 //
patitaṃ caiva tatraiko matsyo jagrāha bālakam /
na mamāra ca tasyāpi jaṭharānaladīpitaḥ // BrP_200.4 //
matsyabandhaiś ca matsyo 'sau matsyair anyaiḥ saha dvijāḥ /
ghātito 'suravaryāya śambarāya niveditaḥ // BrP_200.5 //
tasya māyāvatī nāma patnī sarvagṛheśvarī /
kārayām āsa sūdānām ādhipatyam aninditā // BrP_200.6 //
dārite matsyajaṭhare dadṛśe sātiśobhanam /
kumāraṃ manmathataror dagdhasya prathamāṅkuram // BrP_200.7 //
ko 'yaṃ katham ayaṃ matsya- jaṭhare samupāgataḥ /
ity evaṃ kautukāviṣṭāṃ tāṃ tanvīṃ prāha nāradaḥ // BrP_200.8 //
{nārada uvāca: }
ayaṃ samastajagatāṃ sṛṣṭisaṃhārakāriṇā /
śambareṇa hṛtaḥ kṛṣṇa- tanayaḥ sūtikāgṛhāt // BrP_200.9 //
kṣiptaḥ samudre matsyena nigīrṇas te vaśaṃ gataḥ /
nararatnam idaṃ subhru viśrabdhā paripālaya // BrP_200.10 //
{vyāsa uvāca: }
nāradenaivam uktā sā pālayām āsa taṃ śiśum /
bālyād evātirāgeṇa rūpātiśayamohitā // BrP_200.11 //
sa yadā yauvanābhoga- bhūṣito 'bhūd dvijottamāḥ /
sābhilāṣā tadā sā tu babhūva gajagāminī // BrP_200.12 //
māyāvatī dadau cāsmai māyā sarvā mahātmane /
pradyumnāyātmabhūtāya tannyastahṛdayekṣaṇā /
prasajjantīṃ tu tām āha sa kārṣṇiḥ kamalalocanaḥ // BrP_200.13 //
{pradyumna uvāca: }
mātṛbhāvaṃ vihāyaiva kimarthaṃ vartase 'nyathā //* BrP_200.14 //
{vyāsa uvāca: }
sā cāsmai kathayām āsa na putras tvaṃ mameti vai /
tanayaṃ tvām ayaṃ viṣṇor hṛtavān kālaśambaraḥ // BrP_200.15 //
kṣiptaḥ samudre matsyasya saṃprāpto jaṭharān mayā /
sā tu roditi te mātā kāntādyāpy ativatsalā // BrP_200.16 //
{vyāsa uvāca: }
ity uktaḥ śambaraṃ yuddhe pradyumnaḥ sa samāhvayat /
krodhākulīkṛtamanā yuyudhe ca mahābalaḥ // BrP_200.17 //
hatvā sainyam aśeṣaṃ tu tasya daityasya mādhaviḥ /
sapta māyā vyatikramya māyāṃ saṃyuyuje 'ṣṭamīm // BrP_200.18 //
tayā jaghāna taṃ daityaṃ māyayā kālaśambaram /
utpatya ca tayā sārdham ājagāma pituḥ puram // BrP_200.19 //
antaḥpure ca patitaṃ māyāvatyā samanvitam /
taṃ dṛṣṭvā hṛṣṭasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ /
rukmiṇī cābravīt premṇā āsaktadṛṣṭir aninditā // BrP_200.20 //
{rukmiṇy uvāca: }
dhanyāyāḥ khalv ayaṃ putro vartate navayauvane /
asmin vayasi putro me pradyumno yadi jīvati // BrP_200.21 //
sabhāgyā jananī vatsa tvayā kāpi vibhūṣitā /
athavā yādṛśaḥ sneho mama yādṛg vapuś ca te /
harer apatyaṃ suvyaktaṃ bhavān vatsa bhaviṣyati // BrP_200.22 //
{vyāsa uvāca: }
etasminn antare prāptaḥ saha kṛṣṇena nāradaḥ /
antaḥpuravarāṃ devīṃ rukmiṇīṃ prāha harṣitaḥ // BrP_200.23 //
{śrīkṛṣṇa uvāca: }
eṣa te tanayaḥ subhru hatvā śambaram āgataḥ /
hṛto yenābhavat pūrvaṃ putras te sūtikāgṛhāt // BrP_200.24 //
iyaṃ māyāvatī bhāryā tanayasyāsya te satī /
śambarasya na bhāryeyaṃ śrūyatām atra kāraṇam // BrP_200.25 //
manmathe tu gate nāśaṃ tadudbhavaparāyaṇā /
śambaraṃ mohayām āsa māyārūpeṇa rukmiṇi // BrP_200.26 //
vivāhādyupabhogeṣu rūpaṃ māyāmayaṃ śubham /
darśayām āsa daityasya tasyeyaṃ madirekṣaṇā // BrP_200.27 //
kāmo 'vatīrṇaḥ putras te tasyeyaṃ dayitā ratiḥ /
viśaṅkā nātra kartavyā snuṣeyaṃ tava śobhanā // BrP_200.28 //
{vyāsa uvāca: }
tato harṣasamāviṣṭau rukmiṇīkeśavau tadā /
nagarī ca samastā sā sādhu sādhv ity abhāṣata // BrP_200.29 //
ciraṃ naṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm /
avāpa vismayaṃ sarvo dvāravatyāṃ janas tadā // BrP_200.30 //
{vyāsa uvāca: }
cārudeṣṇaṃ sudeṣṇaṃ ca cārudehaṃ ca śobhanam /
suṣeṇaṃ cāruguptaṃ ca bhadracāruṃ tathāparam // BrP_201.1 //
cāruvindaṃ sucāruṃ ca cāruṃ ca balināṃ varam /
rukmiṇy ajanayat putrān kanyāṃ cārumatīṃ tathā // BrP_201.2 //
anyāś ca bhāryāḥ kṛṣṇasya babhūvuḥ sapta śobhanāḥ /
kālindī mitravindā ca satyā nāgnajitī tathā // BrP_201.3 //
devī jāmbavatī cāpi sadā tuṣṭā tu rohiṇī /
madrarājasutā cānyā suśīlā śīlamaṇḍalā // BrP_201.4 //
sātrājitī satyabhāmā lakṣmaṇā cāruhāsinī /
ṣoḍaśātra sahasrāṇi strīṇām anyāni cakriṇaḥ // BrP_201.5 //
pradyumno 'pi mahāvīryo rukmiṇas tanayāṃ śubhām /
svayaṃvarasthāṃ jagrāha sāpi taṃ tanayaṃ hareḥ // BrP_201.6 //
tasyām asyābhavat putro mahābalaparākramaḥ /
aniruddho raṇe ruddho vīryodadhir ariṃdamaḥ // BrP_201.7 //
tasyāpi rukmiṇaḥ pautrīṃ varayām āsa keśavaḥ /
dauhitrāya dadau rukmī spardhayann api śauriṇā // BrP_201.8 //
tasyā vivāhe rāmādyā yādavā hariṇā saha /
rukmiṇo nagaraṃ jagmur nāmnā bhojakaṭaṃ dvijāḥ // BrP_201.9 //
vivāhe tatra nirvṛtte prādyumneḥ sumahātmanaḥ /
kaliṅgarājapramukhā rukmiṇaṃ vākyam abruvan // BrP_201.10 //
{kaliṅgādaya ūcuḥ: }
anakṣajño halī dyūte tathāsya vyasanaṃ mahat /
tan nayāmo balaṃ tasmād dyūtenaiva mahādyute // BrP_201.11 //
{vyāsa uvāca: }
tatheti tān āha nṛpān rukmī balasamanvitaḥ /
sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā // BrP_201.12 //
sahasram ekaṃ niṣkāṇāṃ rukmiṇā vijito balaḥ /
dvitīye divase cānyat sahasraṃ rukmiṇā jitaḥ // BrP_201.13 //
tato daśa sahasrāṇi niṣkāṇāṃ paṇam ādade /
balabhadraprapannāni rukmī dyūtavidāṃ varaḥ // BrP_201.14 //
tato jahāsātha balaṃ kaliṅgādhipatir dvijāḥ /
dantān vidarśayan mūḍho rukmī cāha madoddhataḥ // BrP_201.15 //
{rukmy uvāca: }
avidyo 'yaṃ mahādyūte balabhadraḥ parājitaḥ /
mṛṣaivākṣāvalepatvād yo 'yaṃ mene 'kṣakovidam // BrP_201.16 //
dṛṣṭvā kaliṅgarājaṃ tu prakāśadaśanānanam /
rukmiṇaṃ cāpi durvākyaṃ kopaṃ cakre halāyudhaḥ // BrP_201.17 //
{vyāsa uvāca: }
tataḥ kopaparītātmā niṣkakoṭiṃ halāyudhaḥ /
glahaṃ jagrāha rukmī ca tatas tv akṣān apātayat // BrP_201.18 //
ajayad baladevo 'tha prāhoccais taṃ jitaṃ mayā /
mameti rukmī prāhoccair alīkoktair alaṃ balam // BrP_201.19 //
tvayokto 'yaṃ glahaḥ satyaṃ na mamaiṣo 'numoditaḥ /
evaṃ tvayā ced vijitaṃ na mayā vijitaṃ katham // BrP_201.20 //
tato 'ntarikṣe vāg uccaiḥ prāha gambhīranādinī /
baladevasya taṃ kopaṃ vardhayantī mahātmanaḥ // BrP_201.21 //
{ākāśavāg uvāca: }
jitaṃ tu baladevena rukmiṇā bhāṣitaṃ mṛṣā /
anuktvā vacanaṃ kiṃcit kṛtaṃ bhavati karmaṇā // BrP_201.22 //
{vyāsa uvāca: }
tato balaḥ samutthāya krodhasaṃraktalocanaḥ /
jaghānāṣṭāpadenaiva rukmiṇaṃ sa mahābalaḥ // BrP_201.23 //
kaliṅgarājaṃ cādāya visphurantaṃ balād balaḥ /
babhañja dantān kupito yaiḥ prakāśaṃ jahāsa saḥ // BrP_201.24 //
ākṛṣya ca mahāstambhaṃ jātarūpamayaṃ balaḥ /
jaghāna ye tatpakṣās tān bhūbhṛtaḥ kupito balaḥ // BrP_201.25 //
tato hāhākṛtaṃ sarvaṃ palāyanaparaṃ dvijāḥ /
tad rājamaṇḍalaṃ sarvaṃ babhūva kupite bale // BrP_201.26 //
balena nihataṃ śrutvā rukmiṇaṃ madhusūdanaḥ /
novāca vacanaṃ kiṃcid rukmiṇībalayor bhayāt // BrP_201.27 //
tato 'niruddham ādāya kṛtodvāhaṃ dvijottamāḥ /
dvārakām ājagāmātha yaducakraṃ sakeśavam // BrP_201.28 //
{vyāsa uvāca: }
dvāravatyāṃ tataḥ śauriṃ śakras tribhuvaneśvaraḥ /
ājagāmātha munayo mattairāvatapṛṣṭhagaḥ // BrP_202.1 //
praviśya dvārakāṃ so 'tha samīpe ca hares tadā /
kathayām āsa daityasya narakasya viceṣṭitam // BrP_202.2 //
{indra uvāca: }
tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
praśamaṃ sarvaduḥkhāni nītāni madhusūdana // BrP_202.3 //
tapasvijanarakṣāyai so 'riṣṭo dhenukas tathā /
pralambādyās tathā keśī te sarve nihatās tvayā // BrP_202.4 //
kaṃsaḥ kuvalayāpīḍaḥ pūtanā bālaghātinī /
nāśaṃ nītās tvayā sarve ye 'nye jagadupadravāḥ // BrP_202.5 //
yuṣmaddordaṇḍasaṃbuddhi- paritrāte jagattraye /
yajñe yajñahaviḥ prāśya tṛptiṃ yānti divaukasaḥ // BrP_202.6 //
so 'haṃ sāṃpratam āyāto yannimittaṃ janārdana /
tac chrutvā tatpratīkāra- prayatnaṃ kartum arhasi // BrP_202.7 //
bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
karoti sarvabhūtānām apaghātam ariṃdama // BrP_202.8 //
devasiddhasurādīnāṃ nṛpāṇāṃ ca janārdana /
hatvā tu so 'suraḥ kanyā rurodha nijamandire // BrP_202.9 //
chattraṃ yat salilasrāvi taj jahāra pracetasaḥ /
mandarasya tathā śṛṅgaṃ hṛtavān maṇiparvatam // BrP_202.10 //
amṛtasrāviṇī divye mātur me 'mṛtakuṇḍale /
jahāra so 'suro 'dityā vāñchaty airāvataṃ dvipam // BrP_202.11 //
durnītam etad govinda mayā tasya tavoditam /
yad atra pratikartavyaṃ tat svayaṃ parimṛśyatām // BrP_202.12 //
{vyāsa uvāca: }
iti śrutvā smitaṃ kṛtvā bhagavān devakīsutaḥ /
gṛhītvā vāsavaṃ haste samuttasthau varāsanāt // BrP_202.13 //
saṃcintitam upāruhya garuḍaṃ gaganecaram /
satyabhāmāṃ samāropya yayau prāgjyotiṣaṃ puram // BrP_202.14 //
āruhyairāvataṃ nāgaṃ śakro 'pi tridaśālayam /
tato jagāma sumanāḥ paśyatāṃ dvārakaukasām // BrP_202.15 //
prāgjyotiṣapurasyāsya samantāc chatayojanam /
ācitaṃ bhairavaiḥ pāśaiḥ parasainyanivāraṇe // BrP_202.16 //
tāṃś ciccheda hariḥ pāśān kṣiptvā cakraṃ sudarśanam /
tato muraḥ samuttasthau taṃ jaghāna ca keśavaḥ // BrP_202.17 //
muros tu tanayān sapta sahasrās tāṃs tato hariḥ /
cakradhārāgninirdagdhāṃś cakāra śalabhān iva // BrP_202.18 //
hatvā muraṃ hayagrīvaṃ tathā pañcajanaṃ dvijāḥ /
prāgjyotiṣapuraṃ dhīmāṃs tvarāvān samupādravat // BrP_202.19 //
narakenāsya tatrābhūn mahāsainyena saṃyugaḥ /
kṛṣṇasya yatra govindo jaghne daityān sahasraśaḥ // BrP_202.20 //
śastrāstravarṣaṃ muñcantaṃ sa bhaumaṃ narakaṃ balī /
kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā // BrP_202.21 //
hate tu narake bhūmir gṛhītvāditikuṇḍale /
upatasthe jagannāthaṃ vākyaṃ cedam athābravīt // BrP_202.22 //
{dharaṇy uvāca: }
yadāham uddhṛtā nātha tvayā śūkaramūrtinā /
tvatsaṃsparśabhavaḥ putras tadāyaṃ mayy ajāyata // BrP_202.23 //
so 'yaṃ tvayaiva datto me tvayaiva vinipātitaḥ /
gṛhāṇa kuṇḍale ceme pālayāsya ca saṃtatim // BrP_202.24 //
bhārāvataraṇārthāya mamaiva bhagavān imam /
aṃśena lokam āyātaḥ prasādasumukha prabho // BrP_202.25 //
tvaṃ kartā ca vikartā ca saṃhartā prabhavo 'vyayaḥ /
jagatsvarūpo yaś ca tvaṃ stūyase 'cyuta kiṃ mayā // BrP_202.26 //
vyāpī vyāpyaḥ kriyā kartā kāryaṃ ca bhagavān sadā /
sarvabhūtātmabhūtātmā stūyase 'cyuta kiṃ mayā // BrP_202.27 //
paramātmā tvam ātmā ca bhūtātmā cāvyayo bhavān /
yadā tadā stutir nāsti kimarthaṃ te pravartatām // BrP_202.28 //
prasīda sarvabhūtātman narakena kṛtaṃ ca yat /
tat kṣamyatām adoṣāya matsutaḥ sa nipātitaḥ // BrP_202.29 //
{vyāsa uvāca: }
tatheti coktvā dharaṇīṃ bhagavān bhūtabhāvanaḥ /
ratnāni narakāvāsāj jagrāha munisattamāḥ // BrP_202.30 //
kanyāpure sa kanyānāṃ ṣoḍaśātulavikramaḥ /
śatādhikāni dadṛśe sahasrāṇi dvijottamāḥ // BrP_202.31 //
caturdaṃṣṭrān gajāṃś cogrān ṣaṭ sahasrāṇi dṛṣṭavān /
kāmbojānāṃ tathāśvānāṃ niyutāny ekaviṃśatim // BrP_202.32 //
kanyās tāś ca tathā nāgāṃs tān aśvān dvārakāṃ purīm /
prāpayām āsa govindaḥ sadyo narakakiṃkaraiḥ // BrP_202.33 //
dadṛśe vāruṇaṃ chattraṃ tathaiva maṇiparvatam /
āropayām āsa harir garuḍe patageśvare // BrP_202.34 //
āruhya ca svayaṃ kṛṣṇaḥ satyabhāmāsahāyavān /
adityāḥ kuṇḍale dātuṃ jagāma tridaśālayam // BrP_202.35 //
{vyāsa uvāca: }
garuḍo vāruṇaṃ chattraṃ tathaiva maṇiparvatam /
sabhāryaṃ ca hṛṣīkeśaṃ līlayaiva vahan yayau // BrP_203.1 //
tataḥ śaṅkham upādhmāya svargadvāraṃ gato hariḥ /
upatasthus tato devāḥ sārghapātrā janārdanam // BrP_203.2 //
sa devair arcitaḥ kṛṣṇo devamātur niveśanam /
sitābhraśikharākāraṃ praviśya dadṛśe 'ditim // BrP_203.3 //
sa tāṃ praṇamya śakreṇa sahitaḥ kuṇḍalottame /
dadau narakanāśaṃ ca śaśaṃsāsyai janārdanaḥ // BrP_203.4 //
tataḥ prītā jaganmātā dhātāraṃ jagatāṃ harim /
tuṣṭāvāditir avyagraṃ kṛtvā tatpravaṇaṃ manaḥ // BrP_203.5 //
{aditir uvāca: }
namas te puṇḍarīkākṣa bhaktānām abhayaṃkara /
sanātanātman bhūtātman sarvātman bhūtabhāvana // BrP_203.6 //
praṇetar manaso buddher indriyāṇāṃ guṇātmaka /
sitadīrghādiniḥśeṣa- kalpanāparivarjita // BrP_203.7 //
janmādibhir asaṃspṛṣṭa- svapnādivārivarjitaḥ /
saṃdhyā rātrir ahar bhūmir gaganaṃ vāyur ambu ca // BrP_203.8 //
hutāśano mano buddhir bhūtādis tvaṃ tathācyuta /
sṛṣṭisthitivināśānāṃ kartā kartṛpatir bhavān // BrP_203.9 //
brahmaviṣṇuśivākhyābhir ātmamūrtibhir īśvaraḥ /
māyābhir etad vyāptaṃ te jagat sthāvarajaṅgamam // BrP_203.10 //
anātmany ātmavijñānaṃ sā te māyā janārdana /
ahaṃ mameti bhāvo 'tra yayā samupajāyate // BrP_203.11 //
saṃsāramadhye māyāyās tavaitan nātha ceṣṭitam /
yaiḥ svadharmaparair nātha narair ārādhito bhavān // BrP_203.12 //
te taranty akhilām etāṃ māyām ātmavimuktaye /
brahmādyāḥ sakalā devā manuṣyāḥ paśavas tathā // BrP_203.13 //
viṣṇumāyāmahāvarte mohāndhatamasāvṛtāḥ /
ārādhya tvām abhīpsante kāmān ātmabhavakṣaye // BrP_203.14 //
pade te puruṣā baddhā māyayā bhagavaṃs tava /
mayā tvaṃ putrakāminyā vairipakṣakṣayāya ca // BrP_203.15 //
ārādhito na mokṣāya māyāvilasitaṃ hi tat /
kaupīnācchādanaprāyā vāñchā kalpadrumād api // BrP_203.16 //
jāyate yad apuṇyānāṃ so 'parādhaḥ svadoṣajaḥ /
tat prasīdākhilajagan- māyāmohakarāvyaya // BrP_203.17 //
ajñānaṃ jñānasadbhāva bhūtabhūteśa nāśaya /
namas te cakrahastāya śārṅgahastāya te namaḥ // BrP_203.18 //
gadāhastāya te viṣṇo śaṅkhahastāya te namaḥ /
etat paśyāmi te rūpaṃ sthūlacihnopaśobhitam /
na jānāmi paraṃ yat te prasīda parameśvara // BrP_203.19 //
{vyāsa uvāca: }
adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim //* BrP_203.20 //
{śrīkṛṣṇa uvāca: }
mātā devi tvam asmākaṃ prasīda varadā bhava //* BrP_203.21 //
{aditir uvāca: }
evam astu yathecchā te tvam aśeṣasurāsuraiḥ /
ajeyaḥ puruṣavyāghra martyaloke bhaviṣyasi // BrP_203.22 //
{vyāsa uvāca: }
tato 'nantaram evāsya śakrāṇīsahitāṃ ditim /
satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ // BrP_203.23 //
{aditir uvāca: }
matprasādān na te subhru jarā vairūpyam eva ca /
bhaviṣyaty anavadyāṅgi sarvakāmā bhaviṣyasi // BrP_203.24 //
{vyāsa uvāca: }
adityā tu kṛtānujño devarājo janārdanam /
yathāvat pūjayām āsa bahumānapuraḥsaram // BrP_203.25 //
tato dadarśa kṛṣṇo 'pi satyabhāmāsahāyavān /
devodyānāni sarvāṇi nandanādīni sattamāḥ // BrP_203.26 //
dadarśa ca sugandhāḍhyaṃ mañjarīpuñjadhāriṇam /
śaityāhlādakaraṃ divyaṃ tāmrapallavaśobhitam // BrP_203.27 //
mathyamāne 'mṛte jātaṃ jātarūpasamaprabham /
pārijātaṃ jagannāthaḥ keśavaḥ keśisūdanaḥ /
taṃ dṛṣṭvā prāha govindaṃ satyabhāmā dvijottamāḥ // BrP_203.28 //
{satyabhāmovāca: }
kasmān na dvārakām eṣa nīyate kṛṣṇa pādapaḥ /
yadi te tad vacaḥ satyaṃ satyātyarthaṃ priyeti me // BrP_203.29 //
madgṛhe niṣkuṭārthāya tad ayaṃ nīyatāṃ taruḥ /
na me jāmbavatī tādṛg abhīṣṭā na ca rukmiṇī // BrP_203.30 //
satye yathā tvam ity uktaṃ tvayā kṛṣṇāsakṛt priyam /
satyaṃ tad yadi govinda nopacārakṛtaṃ vacaḥ // BrP_203.31 //
tad astu pārijāto 'yaṃ mama gehavibhūṣaṇam /
bibhratī pārijātasya keśapāśena mañjarīm /
sapatnīnām ahaṃ madhye śobheyam iti kāmaye // BrP_203.32 //
{vyāsa uvāca: }
ity uktaḥ sa prahasyainaṃ pārijātaṃ garutmati /
āropayām āsa haris tam ūcur vanarakṣiṇaḥ // BrP_203.33 //
{vanapālā ūcuḥ: }
bhoḥ śacī devarājasya mahiṣī tatparigraham /
pārijātaṃ na govinda hartum arhasi pādapam // BrP_203.34 //
śacīvibhūṣaṇārthāya devair amṛtamanthane /
utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi // BrP_203.35 //
mauḍhyāt prārthayase kṣemī gṛhītvainaṃ ca ko vrajet /
avaśyam asya devendro vikṛtiṃ kṛṣṇa yāsyati // BrP_203.36 //
vajrodyatakaraṃ śakram anuyāsyanti cāmarāḥ /
tad alaṃ sakalair devair vigraheṇa tavācyuta /
vipākakaṭu yat karma na tac chaṃsanti paṇḍitāḥ // BrP_203.37 //
{vyāsa uvāca: }
ity ukte tair uvācaitān satyabhāmātikopinī //* BrP_203.38 //
{satyabhāmovāca: }
kā śacī pārijātasya ko vā śakraḥ surādhipaḥ /
sāmānyaḥ sarvalokānāṃ yady eṣo 'mṛtamanthane // BrP_203.39 //
samutpannaḥ purā kasmād eko gṛhṇāti vāsavaḥ /
yathā surā yathā cendur yathā śrīr vanarakṣiṇaḥ // BrP_203.40 //
sāmānyaḥ sarvalokasya pārijātas tathā drumaḥ /
bhartṛbāhumahāgarvād ruṇaddhy enam atho śacī // BrP_203.41 //
tat kathyatāṃ drutaṃ gatvā paulomyā vacanaṃ mama /
satyabhāmā vadaty evaṃ bhartṛgarvoddhatākṣaram // BrP_203.42 //
yadi tvaṃ dayitā bhartur yadi tasya priyā hy asi /
madbhartur harato vṛkṣaṃ tat kāraya nivāraṇam // BrP_203.43 //
jānāmi te patiṃ śakraṃ jānāmi tridaśeśvaram /
pārijātaṃ tathāpy enaṃ mānuṣī hārayāmi te // BrP_203.44 //
{vyāsa uvāca: }
ity uktā rakṣiṇo gatvā proccaiḥ procur yathoditam /
śacī cotsāhayām āsa tridaśādhipatiṃ patim // BrP_203.45 //
tataḥ samastadevānāṃ sainyaiḥ parivṛto harim /
pravṛktaḥ pārijātārtham indro yodhayituṃ dvijāḥ // BrP_203.46 //
tataḥ parighanistriṃśa- gadāśūladharāyudhāḥ /
babhūvus tridaśāḥ sajjāḥ śakre vajrakare sthite // BrP_203.47 //
tato nirīkṣya govindo nāgarājopari sthitam /
śakraṃ devaparīvāraṃ yuddhāya samupasthitam // BrP_203.48 //
cakāra śaṅkhanirghoṣaṃ diśaḥ śabdena pūrayan /
mumoca ca śaravrātaṃ sahasrāyutasaṃmitam // BrP_203.49 //
tato diśo nabhaś caiva dṛṣṭvā śaraśatācitam /
mumucus tridaśāḥ sarve śastrāṇy astrāṇy anekaśaḥ // BrP_203.50 //
ekaikam astraṃ śastraṃ ca devair muktaṃ sahasradhā /
ciccheda līlayaiveśo jagatāṃ madhusūdanaḥ // BrP_203.51 //
pāśaṃ salilarājasya samākṛṣyoragāśanaḥ /
cacāla khaṇḍaśaḥ kṛttvā bālapannagadehavat // BrP_203.52 //
yamena prahitaṃ daṇḍaṃ gadāprakṣepakhaṇḍitam /
pṛthivyāṃ pātayām āsa bhagavān devakīsutaḥ // BrP_203.53 //
śibikāṃ ca dhaneśasya cakreṇa tilaśo vibhuḥ /
cakāra śaurir arkendū dṛṣṭipātahataujasau // BrP_203.54 //
nīto 'gniḥ śataśo bāṇair drāvitā vasavo diśaḥ /
cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ // BrP_203.55 //
sādhyā viśve ca maruto gandharvāś caiva sāyakaiḥ /
śārṅgiṇā preritāḥ sarve vyomni śālmalitūlavat // BrP_203.56 //
garuḍaś cāpi vaktreṇa pakṣābhyāṃ ca nakhāṅkuraiḥ /
bhakṣayann ahanad devān dānavāṃś ca sadā khagaḥ // BrP_203.57 //
tataḥ śarasahasreṇa devendramadhusūdanau /
parasparaṃ vavarṣāte dhārābhir iva toyadau // BrP_203.58 //
airāvatena garuḍo yuyudhe tatra saṃkule /
devaiḥ sametair yuyudhe śakreṇa ca janārdanaḥ // BrP_203.59 //
chinneṣu śīryamāṇeṣu śastreṣv astreṣu satvaram /
jagrāha vāsavo vajraṃ kṛṣṇaś cakraṃ sudarśanam // BrP_203.60 //
tato hāhākṛtaṃ sarvaṃ trailokyaṃ sacarācaram /
vajracakradharau dṛṣṭvā devarājajanārdanau // BrP_203.61 //
kṣiptaṃ vajram athendreṇa jagrāha bhagavān hariḥ /
na mumoca tadā cakraṃ tiṣṭha tiṣṭheti cābravīt // BrP_203.62 //
pranaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
satyabhāmābravīd vākyaṃ palāyanaparāyaṇam // BrP_203.63 //
{satyabhāmovāca: }
trailokyeśvara no yuktaṃ śacībhartuḥ palāyanam /
pārijātasragābhogāt tvām upasthāsyate śacī // BrP_203.64 //
kīdṛśaṃ deva rājyaṃ te pārijātasragujjvalām /
apaśyato yathāpūrvaṃ praṇayābhyāgatāṃ śacīm // BrP_203.65 //
alaṃ śakra prayāsena na vrīḍāṃ yātum arhasi /
nīyatāṃ pārijāto 'yaṃ devāḥ santu gatavyathāḥ // BrP_203.66 //
patigarvāvalepena bahumānapuraḥsaram /
na dadarśa gṛhāyātām upacāreṇa māṃ śacī // BrP_203.67 //
strītvād agurucittāhaṃ svabhartuḥ ślāghanāparā /
tataḥ kṛtavatī śakra bhavatā saha vigraham // BrP_203.68 //
tad alaṃ pārijātena parasvena hṛtena vā /
rūpeṇa yaśasā caiva bhavet strī kā na garvitā // BrP_203.69 //
{vyāsa uvāca: }
ity ukte vai nivavṛte devarājas tayā dvijāḥ /
prāha cainām alaṃ caṇḍi sakhi khedātivistaraiḥ // BrP_203.70 //
na cāpi sargasaṃhāra- sthitikartākhilasya yaḥ /
jitasya tena me vrīḍā jāyate viśvarūpiṇā // BrP_203.71 //
yasmiñ jagat sakalam etad anādimadhye BrP_203.72a
yasmād yataś ca na bhaviṣyati sarvabhūtāt BrP_203.72b
tenodbhavapralayapālanakāraṇena BrP_203.72c
vrīḍā kathaṃ bhavati devi nirākṛtasya BrP_203.72d
sakalabhuvanamūrtir alpā susūkṣmā BrP_203.73a
viditasakalavedair jñāyate yasya nānyaiḥ BrP_203.73b
tam ajam akṛtam īśaṃ śāśvataṃ svecchayainaṃ BrP_203.73c
jagadupakṛtim ādyaṃ ko vijetuṃ samarthaḥ BrP_203.73d
{vyāsa uvāca: }
saṃstuto bhagavān itthaṃ devarājena keśavaḥ /
prahasya bhāvagambhīram uvācedaṃ dvijottamāḥ // BrP_204.1 //
{śrībhagavān uvāca: }
devarājo bhavān indro vayaṃ martyā jagatpate /
kṣantavyaṃ bhavataivaitad aparādhakṛtaṃ mama // BrP_204.2 //
pārijātataruś cāyaṃ nīyatām ucitāspadam /
gṛhīto 'yaṃ mayā śakra satyāvacanakāraṇāt // BrP_204.3 //
vajraṃ cedaṃ gṛhāṇa tvaṃ yaṣṭavyaṃ prahitaṃ tvayā /
tavaivaitat praharaṇaṃ śakra vairividāraṇam // BrP_204.4 //
{śakra uvāca: }
vimohayasi mām īśa martyo 'ham iti kiṃ vadan /
jānīmas tvāṃ bhagavato 'nantasaukhyavido vayam // BrP_204.5 //
yo 'si so 'si jagannātha pravṛttau nātha saṃsthitaḥ /
jagataḥ śalyaniṣkarṣaṃ karoṣy asurasūdana // BrP_204.6 //
nīyatāṃ pārijāto 'yaṃ kṛṣṇa dvāravatīṃ purīm /
martyaloke tvayā mukte nāyaṃ saṃsthāsyate bhuvi // BrP_204.7 //
{vyāsa uvāca: }
tathety uktvā tu devendram ājagāma bhuvaṃ hariḥ /
prayuktaiḥ siddhagandharvaiḥ stūyamānas tv atharṣibhiḥ // BrP_204.8 //
jagāma kṛṣṇaḥ sahasā gṛhītvā pādapottamam /
tataḥ śaṅkham upādhmāya dvārakopari saṃsthitaḥ // BrP_204.9 //
harṣam utpādayām āsa dvārakāvāsināṃ dvijāḥ /
avatīryātha garuḍāt satyabhāmāsahāyavān // BrP_204.10 //
niṣkuṭe sthāpayām āsa pārijātaṃ mahātarum /
yam abhyetya janaḥ sarvo jātiṃ smarati paurvikīm // BrP_204.11 //
vāsyate yasya puṣpāṇāṃ gandhenorvī triyojanam /
tatas te yādavāḥ sarve devagandhān amānuṣān // BrP_204.12 //
dadṛśuḥ pādape tasmin kurvato mukhadarśanam /
kiṃkaraiḥ samupānītaṃ hastyaśvādi tato dhanam // BrP_204.13 //
striyaś ca kṛṣṇo jagrāha narakasya parigrahāt /
tataḥ kāle śubhe prāpta upayeme janārdanaḥ // BrP_204.14 //
tāḥ kanyā narakāvāsāt sarvato yāḥ samāhṛtāḥ /
ekasminn eva govindaḥ kālenāsāṃ dvijottamāḥ // BrP_204.15 //
jagrāha vidhivat pāṇīn pṛthagdehe svadharmataḥ /
ṣoḍaśa strīsahasrāṇi śatam ekaṃ tathādhikam // BrP_204.16 //
tāvanti cakre rūpāṇi bhagavān madhusūdanaḥ /
ekaikaśaś ca tāḥ kanyā menire madhusūdanam // BrP_204.17 //
mamaiva pāṇigrahaṇaṃ govindaḥ kṛtavān iti /
niśāsu jagataḥ sraṣṭā tāsāṃ geheṣu keśavaḥ /
uvāsa viprāḥ sarvāsāṃ viśvarūpadharo hariḥ // BrP_204.18 //
{vyāsa uvāca: }
pradyumnādyā hareḥ putrā rukmiṇyāṃ kathitā dvijāḥ /
bhānvādikāṃś ca vai putrān satyabhāmā vyajāyata // BrP_205.1 //
dīptimantaḥ prapakṣādyā rohiṇyās tanayā hareḥ /
babhūvur jāmbavatyāś ca sāmbādyā bāhuśālinaḥ // BrP_205.2 //
tanayā bhadravindādyā nāgnajityāṃ mahābalāḥ /
saṃgrāmajitpradhānās tu śaibyāyāṃ cābhavan sutāḥ // BrP_205.3 //
vṛkādyās tu sutā mādrī gātravatpramukhān sutān /
avāpa lakṣmaṇā putrān kālindyāś ca śrutādayaḥ // BrP_205.4 //
anyāsāṃ caiva bhāryāṇāṃ samutpannāni cakriṇaḥ /
aṣṭāyutāni putrāṇāṃ sahasrāṇi śataṃ tathā // BrP_205.5 //
pradyumnaḥ pramukhas teṣāṃ rukmiṇyās tu sutas tataḥ /
pradyumnād aniruddho 'bhūd vajras tasmād ajāyata // BrP_205.6 //
aniruddho raṇe ruddho baleḥ pautrīṃ mahābalaḥ /
bāṇasya tanayām ūṣām upayeme dvijottamāḥ // BrP_205.7 //
yatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat /
chinnaṃ sahasraṃ bāhūnāṃ yatra bāṇasya cakriṇā // BrP_205.8 //
{munaya ūcuḥ: }
kathaṃ yuddham abhūd brahmann uṣārthe harakṛṣṇayoḥ /
kathaṃ kṣayaṃ ca bāṇasya bāhūnāṃ kṛtavān hariḥ // BrP_205.9 //
etat sarvaṃ mahābhāga vaktum arhasi no 'khilam /
mahat kautūhalaṃ jātaṃ śrotum etāṃ kathāṃ śubhām // BrP_205.10 //
{vyāsa uvāca: }
uṣā bāṇasutā viprāḥ pārvatīṃ śaṃbhunā saha /
krīḍantīm upalakṣyoccaiḥ spṛhāṃ cakre tadā svayam /
tataḥ sakalacittajñā gaurī tām āha bhāminīm // BrP_205.11 //
{gaury uvāca: }
alam ity anutāpena bhartrā tvam api raṃsyase //* BrP_205.12 //
{vyāsa uvāca: }
ity uktā sā tadā cakre kadeti matim ātmanaḥ /
ko vā bhartā mamety enāṃ punar apy āha pārvatī // BrP_205.13 //
{pārvaty uvāca: }
vaiśākhe śukladvādaśyāṃ svapne yo 'bhibhavaṃ tava /
kariṣyati sa te bhartā rājaputri bhaviṣyati // BrP_205.14 //
{vyāsa uvāca: }
tasyāṃ tithau pumān svapne yathā devyā udīritaḥ /
tathaivābhibhavaṃ cakre rāgaṃ cakre ca tatra sā /
tataḥ prabuddhā puruṣam apaśyantī tam utsukā // BrP_205.15 //
{uṣovāca: }
kva gato 'sīti nirlajjā dvijāś coktavatī sakhīm /
bāṇasya mantrī kumbhāṇḍaś citralekhā tu tatsutā // BrP_205.16 //
tasyāḥ sakhy abhavat sā ca prāha ko 'yaṃ tvayocyate /
yadā lajjākulā nāsya kathayām āsa sā sakhī // BrP_205.17 //
tadā viśvāsam ānīya sarvam evānvavedayat /
viditāyāṃ tu tām āha punar ūṣā yathoditam /
devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam // BrP_205.18 //
{vyāsa uvāca: }
tataḥ paṭe surān daityān gandharvāṃś ca pradhānataḥ /
manuṣyāṃś cābhilikhyāsau citralekhāpy adarśayat // BrP_205.19 //
apāsya sā tu gandharvāṃs tathoragasurāsurān /
manuṣyeṣu dadau dṛṣṭiṃ teṣv apy andhakavṛṣṇiṣu // BrP_205.20 //
kṛṣṇarāmau vilokyāsīt subhrūr lajjāyatekṣaṇā /
pradyumnadarśane vrīḍā- dṛṣṭiṃ ninye tato dvijāḥ // BrP_205.21 //
dṛṣṭvāniruddhaṃ ca tato lajjā kvāpi nirākṛtā /
so 'yaṃ so 'yaṃ mamety ukte tayā sā yogagāminī /
yayau dvāravatīm ūṣāṃ samāśvāsya tataḥ sakhī // BrP_205.22 //
{vyāsa uvāca: }
bāṇo 'pi praṇipatyāgre tataś cāha trilocanam //* BrP_206.1 //
{bāṇa uvāca: }
deva bāhusahasreṇa nirviṇṇo 'haṃ vināhavam /
kaccin mamaiṣāṃ bāhūnāṃ sāphalyakaraṇo raṇaḥ /
bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ // BrP_206.2 //
{śaṃkara uvāca: }
mayūradhvajabhaṅgas te yadā bāṇa bhaviṣyati /
piśitāśijanānandaṃ prāpsyasi tvaṃ tadā raṇam // BrP_206.3 //
{vyāsa uvāca: }
tataḥ praṇamya muditaḥ śaṃbhum abhyāgato gṛhāt /
bhagnaṃ dhvajam athālokya hṛṣṭo harṣaṃ paraṃ yayau // BrP_206.4 //
etasminn eva kāle tu yogavidyābalena tam /
aniruddham athāninye citralekhā varā sakhī // BrP_206.5 //
kanyāntaḥpuramadhye taṃ ramamāṇaṃ sahoṣayā /
vijñāya rakṣiṇo gatvā śaśaṃsur daityabhūpateḥ // BrP_206.6 //
vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā /
jaghāna parighaṃ lauham ādāya paravīrahā // BrP_206.7 //
hateṣu teṣu bāṇo 'pi rathasthas tadvadhodyataḥ /
yudhyamāno yathāśakti yadā vīreṇa nirjitaḥ // BrP_206.8 //
māyayā yuyudhe tena sa tadā mantracoditaḥ /
tataś ca pannagāstreṇa babandha yadunandanam // BrP_206.9 //
dvāravatyāṃ kva yāto 'sāv aniruddheti jalpatām /
yadūnām ācacakṣe taṃ baddhaṃ bāṇena nāradaḥ // BrP_206.10 //
taṃ śoṇitapure śrutvā nītaṃ vidyāvidagdhayā /
yoṣitā pratyayaṃ jagmur yādavā nāma vairiti // BrP_206.11 //
tato garuḍam āruhya smṛtamātrāgataṃ hariḥ /
balapradyumnasahito bāṇasya prayayau puram // BrP_206.12 //
purīpraveśe pramathair yuddham āsīn mahābalaiḥ /
yayau bāṇapurābhyāśaṃ nītvā tān saṃkṣayaṃ hariḥ // BrP_206.13 //
tatas tripādas triśirā jvaro māheśvaro mahān /
bāṇarakṣārtham atyarthaṃ yuyudhe śārṅgadhanvanā // BrP_206.14 //
tadbhasmasparśasaṃbhūta- tāpaṃ kṛṣṇāṅgasaṃgamāt /
avāpa baladevo 'pi samaṃ saṃmīlitekṣaṇaḥ // BrP_206.15 //
tataḥ saṃyudhyamānas tu saha devena śārṅgiṇā /
vaiṣṇavena jvareṇāśu kṛṣṇadehān nirākṛtaḥ // BrP_206.16 //
nārāyaṇabhujāghāta- paripīḍanavihvalam /
taṃ vīkṣya kṣamyatām asyety āha devaḥ pitāmahaḥ // BrP_206.17 //
tataś ca kṣāntam eveti procya taṃ vaiṣṇavaṃ jvaram /
ātmany eva layaṃ ninye bhagavān madhusūdanaḥ // BrP_206.18 //
mama tvayā samaṃ yuddhaṃ ye smariṣyanti mānavāḥ /
vijvarās te bhaviṣyantīty uktvā cainaṃ yayau hariḥ // BrP_206.19 //
tato 'gnīn bhagavān pañca jitvā nītvā kṣayaṃ tathā /
dānavānāṃ balaṃ viṣṇuś cūrṇayām āsa līlayā // BrP_206.20 //
tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ /
yuyudhe śaṃkaraś caiva kārttikeyaś ca śauriṇā // BrP_206.21 //
hariśaṃkarayor yuddham atīvāsīt sudāruṇam /
cukṣubhuḥ sakalā lokāḥ śastrāstrair bahudhārditāḥ // BrP_206.22 //
pralayo 'yam aśeṣasya jagato nūnam āgataḥ /
menire tridaśā yatra vartamāne mahāhave // BrP_206.23 //
jṛmbhaṇāstreṇa govindo jṛmbhayām āsa śaṃkaram /
tataḥ praṇeśur daiteyāḥ pramathāś ca samantataḥ // BrP_206.24 //
jṛmbhābhibhūtaś ca haro rathopastham upāviśat /
na śaśāka tadā yoddhuṃ kṛṣṇenākliṣṭakarmaṇā // BrP_206.25 //
garuḍakṣatabāhuś ca pradyumnāstreṇa pīḍitaḥ /
kṛṣṇahuṃkāranirdhūta- śaktiś cāpayayau guhaḥ // BrP_206.26 //
jṛmbhite śaṃkare naṣṭe daityasainye guhe jite /
nīte pramathasainye ca saṃkṣayaṃ śārṅgadhanvanā // BrP_206.27 //
nandīśasaṃgṛhītāśvam adhirūḍho mahāratham /
bāṇas tatrāyayau yoddhuṃ kṛṣṇakārṣṇibalaiḥ saha // BrP_206.28 //
balabhadro mahāvīryo bāṇasainyam anekadhā /
vivyādha bāṇaiḥ pradyumno dharmataś cāpalāyataḥ // BrP_206.29 //
ākṛṣya lāṅgalāgreṇa muśalena ca pothitam /
balaṃ balena dadṛśe bāṇo bāṇaiś ca cakriṇaḥ // BrP_206.30 //
tataḥ kṛṣṇasya bāṇena yuddham āsīt samāsataḥ /
parasparaṃ tu saṃdīptān kāyatrāṇavibhedinaḥ // BrP_206.31 //
kṛṣṇaś ciccheda bāṇāṃs tān bāṇena prahitāñ śaraiḥ /
bibheda keśavaṃ bāṇo bāṇaṃ vivyādha cakradhṛk // BrP_206.32 //
mumucāte tathāstrāṇi bāṇakṛṣṇau jigīṣayā /
parasparakṣatiparau parighāṃś ca tato dvijāḥ // BrP_206.33 //
chidyamāneṣv aśeṣeṣu śastreṣv astre ca sīdati /
prācuryeṇa harir bāṇaṃ hantuṃ cakre tato manaḥ // BrP_206.34 //
tato 'rkaśatasaṃbhūta- tejasā sadṛśadyuti /
jagrāha daityacakrārir hariś cakraṃ sudarśanam // BrP_206.35 //
muñcato bāṇanāśāya tac cakraṃ madhuvidviṣaḥ /
nagnā daiteyavidyābhūt koṭarī purato hareḥ // BrP_206.36 //
tām agrato harir dṛṣṭvā mīlitākṣaḥ sudarśanam /
mumoca bāṇam uddiśya chettuṃ bāhuvanaṃ ripoḥ // BrP_206.37 //
krameṇāsya tu bāhūnāṃ bāṇasyācyutacoditam /
chedaṃ cakre 'surasyāśu śastrāstrakṣepaṇād drutam // BrP_206.38 //
chinne bāhuvane tat tu karasthaṃ madhusūdanaḥ /
mumukṣur bāṇanāśāya vijñātas tripuradviṣā // BrP_206.39 //
sa utpatyāha govindaṃ sāmapūrvam umāpatiḥ /
vilokya bāṇaṃ dordaṇḍa- cchedāsṛksrāvavarṣiṇam // BrP_206.40 //
{rudra uvāca: }
kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam /
pareśaṃ paramātmānam anādinidhanaṃ param // BrP_206.41 //
devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
līleyaṃ tava ceṣṭā hi daityānāṃ vadhalakṣaṇā // BrP_206.42 //
tat prasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ // BrP_206.43 //
asmatsaṃśrayavṛddho 'yaṃ nāparādhas tavāvyaya /
mayā dattavaro daityas tatas tvāṃ kṣamayāmy aham // BrP_206.44 //
{vyāsa uvāca: }
ity uktaḥ prāha govindaḥ śūlapāṇim umāpatim /
prasannavadano bhūtvā gatāmarṣo 'suraṃ prati // BrP_206.45 //
{śrībhagavān uvāca: }
yuṣmaddattavaro bāṇo jīvatād eṣa śaṃkara /
tvadvākyagauravād etan mayā cakraṃ nivartitam // BrP_206.46 //
tvayā yad abhayaṃ dattaṃ tad dattam abhayaṃ mayā /
matto 'vibhinnam ātmānaṃ draṣṭum arhasi śaṃkara // BrP_206.47 //
yo 'haṃ sa tvaṃ jagac cedaṃ sadevāsuramānuṣam /
avidyāmohitātmānaḥ puruṣā bhinnadarśinaḥ // BrP_206.48 //
{vyāsa uvāca: }
ity uktvā prayayau kṛṣṇaḥ prādyumnir yatra tiṣṭhati /
tadbandhaphaṇino neśur garuḍānilaśoṣitāḥ // BrP_206.49 //
tato 'niruddham āropya sapatnīkaṃ garutmati /
ājagmur dvārakāṃ rāma- kārṣṇidāmodarāḥ purīm // BrP_206.50 //
{munaya ūcuḥ: }
cakre karma mahac chaurir bibhrad yo mānuṣīṃ tanum /
jigāya śakraṃ śarvaṃ ca sarvadevāṃś ca līlayā // BrP_207.1 //
yac cānyad akarot karma divyaceṣṭāvighātakṛt /
kathyatāṃ tan muniśreṣṭha paraṃ kautūhalaṃ hi naḥ // BrP_207.2 //
{vyāsa uvāca: }
gadato me muniśreṣṭhāḥ śrūyatām idam ādarāt /
narāvatāre kṛṣṇena dagdhā vārāṇasī yathā // BrP_207.3 //
pauṇḍrako vāsudevaś ca vāsudevo 'bhavad bhuvi /
avatīrṇas tvam ity ukto janair ajñānamohitaiḥ // BrP_207.4 //
sa mene vāsudevo 'ham avatīrṇo mahītale /
naṣṭasmṛtis tataḥ sarvaṃ viṣṇucihnam acīkarat /
dūtaṃ ca preṣayām āsa sa kṛṣṇāya dvijottamāḥ // BrP_207.5 //
{dūta uvāca: }
tyaktvā cakrādikaṃ cihnaṃ madīyaṃ nāma mātmanaḥ /
vāsudevātmakaṃ mūḍha muktvā sarvam aśeṣataḥ // BrP_207.6 //
ātmano jīvitārthaṃ ca tathā me praṇatiṃ vraja //* BrP_207.7 //
{vyāsa uvāca: }
ity uktaḥ sa prahasyaiva dūtaṃ prāha janārdanaḥ //* BrP_207.8 //
{śrībhagavān uvāca: }
nijacihnam ahaṃ cakraṃ samutsrakṣye tvayīti vai /
vācyaś ca pauṇḍrako gatvā tvayā dūta vaco mama // BrP_207.9 //
jñātas tvadvākyasadbhāvo yat kāryaṃ tad vidhīyatām /
gṛhītacihna evāham āgamiṣyāmi te puram // BrP_207.10 //
utsrakṣyāmi ca te cakraṃ nijacihnam asaṃśayam /
ājñāpūrvaṃ ca yad idam āgaccheti tvayoditam // BrP_207.11 //
saṃpādayiṣye śvas tubhyaṃ tad apy eṣo 'vilambitam /
śaraṇaṃ te samabhyetya kartāsmi nṛpate tathā /
yathā tvatto bhayaṃ bhūyo naiva kiṃcid bhaviṣyati // BrP_207.12 //
{vyāsa uvāca: }
ity ukte 'pagate dūte saṃsmṛtyābhyāgataṃ hariḥ /
garutmantaṃ samāruhya tvaritaṃ tatpuraṃ yayau // BrP_207.13 //
tasyāpi keśavodyogaṃ śrutvā kāśipatis tadā /
sarvasainyaparīvāra- pārṣṇigrāham upāyayau // BrP_207.14 //
tato balena mahatā kāśirājabalena ca /
pauṇḍrako vāsudevo 'sau keśavābhimukhaṃ yayau // BrP_207.15 //
taṃ dadarśa harir dūrād udārasyandane sthitam /
cakraśaṅkhagadāpāṇiṃ pāṇinā vidhṛtāmbujam // BrP_207.16 //
sragdharaṃ dhṛtaśārṅgaṃ ca suparṇaracanādhvajam /
vakṣasthalakṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ // BrP_207.17 //
kirīṭakuṇḍaladharaṃ pītavāsaḥsamanvitam /
dṛṣṭvā taṃ bhāvagambhīraṃ jahāsa madhusūdanaḥ // BrP_207.18 //
yuyudhe ca balenāsya hastyaśvabalinā dvijāḥ /
nistriṃśarṣṭigadāśūla- śaktikārmukaśālinā // BrP_207.19 //
kṣaṇena śārṅganirmuktaiḥ śarair agnividāraṇaiḥ /
gadācakrātipātaiś ca sūdayām āsa tadbalam // BrP_207.20 //
kāśirājabalaṃ caiva kṣayaṃ nītvā janārdanaḥ /
uvāca pauṇḍrakaṃ mūḍham ātmacihnopalakṣaṇam // BrP_207.21 //
{śrībhagavān uvāca: }
pauṇḍrakoktaṃ tvayā yat tad dūtavaktreṇa māṃ prati /
samutsṛjeti cihnāni tat te saṃpādayāmy aham // BrP_207.22 //
cakram etat samutsṛṣṭaṃ gadeyaṃ te visarjitā /
garutmān eṣa nirdiṣṭaḥ samārohatu te dhvajam // BrP_207.23 //
ity uccārya vimuktena cakreṇāsau vidāritaḥ /
pothito gadayā bhagno garutmāṃś ca garutmatā // BrP_207.24 //
tato hāhākṛte loke kāśīnām adhipas tadā /
yuyudhe vāsudevena mitrasyāpacitau sthitaḥ // BrP_207.25 //
tataḥ śārṅgavinirmuktaiś chittvā tasya śaraiḥ śiraḥ /
kāśipuryāṃ sa cikṣepa kurvaṃl lokasya vismayam // BrP_207.26 //
hatvā tu pauṇḍrakaṃ śauriḥ kāśirājaṃ ca sānugam /
reme dvāravatīṃ prāpto 'maraḥ svargagato yathā // BrP_207.27 //
tacchiraḥ patitaṃ tatra dṛṣṭvā kāśipateḥ pure /
janaḥ kim etad ity āha kenety atyantavismitaḥ // BrP_207.28 //
jñātvā taṃ vāsudevena hataṃ tasya sutas tataḥ /
purohitena sahitas toṣayām āsa śaṃkaram // BrP_207.29 //
avimukte mahākṣetre toṣitas tena śaṃkaraḥ /
varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam // BrP_207.30 //
sa vavre bhagavan kṛtyā pitur hantur vadhāya me /
samuttiṣṭhatu kṛṣṇasya tvatprasādān maheśvara // BrP_207.31 //
{vyāsa uvāca: }
evaṃ bhaviṣyatīty ukte dakṣiṇāgner anantaram /
mahākṛtyā samuttasthau tasyaivāgniniveśanāt // BrP_207.32 //
tato jvālākarālāsyā jvalatkeśakalāpikā /
kṛṣṇa kṛṣṇeti kupitā kṛtvā dvāravatīṃ yayau // BrP_207.33 //
tām avekṣya janaḥ sarvo raudrāṃ vikṛtalocanām /
yayau śaraṇyaṃ jagatāṃ śaraṇaṃ madhusūdanam // BrP_207.34 //
{janā ūcuḥ: }
kāśirājasuteneyam ārādhya vṛṣabhadhvajam /
utpāditā mahākṛtyā vadhāya tava cakriṇaḥ /
jahi kṛtyām imām ugrāṃ vahnijvālājaṭākulām // BrP_207.35 //
{vyāsa uvāca: }
cakram utsṛṣṭam akṣeṣu krīḍāsaktena līlayā /
tad agnimālājaṭilaṃ jvālodgārātibhīṣaṇam // BrP_207.36 //
kṛtyām anujagāmāśu viṣṇucakraṃ sudarśanam /
tataḥ sā cakravidhvastā kṛtyā māheśvarī tadā // BrP_207.37 //
jagāma veginī vegāt tad apy anujagāma tām /
kṛtyā vārāṇasīm eva praviveśa tvarānvitā // BrP_207.38 //
viṣṇucakrapratihata- prabhāvā munisattamāḥ /
tataḥ kāśibalaṃ bhūri pramathānāṃ tathā balam // BrP_207.39 //
samastaśastrāstrayutaṃ cakrasyābhimukhaṃ yayau /
śastrāstramokṣabahulaṃ dagdhvā tad balam ojasā // BrP_207.40 //
kṛtvākṣemām aśeṣāṃ tāṃ purīṃ vārāṇasīṃ yayau /
prabhūtabhṛtyapaurāṃ tāṃ sāśvamātaṅgamānavām // BrP_207.41 //
aśeṣadurgakoṣṭhāṃ tāṃ durnirīkṣyāṃ surair api /
jvālāparivṛtāśeṣa- gṛhaprākāratoraṇām // BrP_207.42 //
dadāha tāṃ purīṃ cakraṃ sakalām eva satvaram /
akṣīṇāmarṣam atyalpa- sādhyasādhananispṛham /
tac cakraṃ prasphuraddīpti viṣṇor abhyāyayau karam // BrP_207.43 //
{munaya ūcuḥ: }
śrotum icchāmahe bhūyo balabhadrasya dhīmataḥ /
mune parākramaṃ śauryaṃ tan no vyākhyātum arhasi // BrP_208.1 //
yamunākarṣaṇādīni śrutāny asmābhir atra vai /
tat kathyatāṃ mahābhāga yad anyat kṛtavān balaḥ // BrP_208.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ karma yad rāmeṇābhavat kṛtam /
anantenāprameyena śeṣeṇa dharaṇībhṛtā // BrP_208.3 //
duryodhanasya tanayāṃ svayaṃvarakṛtekṣaṇām /
balād ādattavān vīraḥ sāmbo jāmbavatīsutaḥ // BrP_208.4 //
tataḥ kruddhā mahāvīryāḥ karṇaduryodhanādayaḥ /
bhīṣmadroṇādayaś caiva babandhur yudhi nirjitam // BrP_208.5 //
tac chrutvā yādavāḥ sarve krodhaṃ duryodhanādiṣu /
munayaḥ praticakruś ca tān vihantuṃ mahodyamam // BrP_208.6 //
tān nivārya balaḥ prāha madalolākulākṣaram /
mokṣyanti te madvacanād yāsyāmy eko hi kauravān // BrP_208.7 //
baladevas tato gatvā nagaraṃ nāgasāhvayam /
bāhyopavanamadhye 'bhūn na viveśa ca tat puram // BrP_208.8 //
balam āgatam ājñāya tadā duryodhanādayaḥ /
gām argham udakaṃ caiva rāmāya pratyavedayan /
gṛhītvā vidhivat sarvaṃ tatas tān āha kauravān // BrP_208.9 //
{baladeva uvāca: }
ājñāpayaty ugrasenaḥ sāmbam āśu vimuñcata //* BrP_208.10 //
{vyāsa uvāca: }
tatas tadvacanaṃ śrutvā bhīṣmadroṇādayo dvijāḥ /
karṇaduryodhanādyāś ca cukrudhur dvijasattamāḥ // BrP_208.11 //
ūcuś ca kupitāḥ sarve bāhlikādyāś ca bhūmipāḥ /
arājārhaṃ yador vaṃśam avekṣya muśalāyudham // BrP_208.12 //
{kauravā ūcuḥ: }
bho bhoḥ kim etad bhavatā balabhadreritaṃ vacaḥ /
ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati // BrP_208.13 //
ugraseno 'pi yady ājñāṃ kauravāṇāṃ pradāsyati /
tad alaṃ pāṇḍuraiś chattrair nṛpayogyair alaṃkṛtaiḥ // BrP_208.14 //
tad gaccha balabhadra tvaṃ sāmbam anyāyaceṣṭitam /
vimokṣyāmo na bhavato nograsenasya śāsanāt // BrP_208.15 //
praṇatir yā kṛtāsmākaṃ mānyānāṃ kukurāndhakaiḥ /
na nāma sā kṛtā keyam ājñā svāmini bhṛtyataḥ // BrP_208.16 //
garvam āropitā yūyaṃ samānāsanabhojanaiḥ /
ko doṣo bhavatāṃ nītir yat prīṇāty anapekṣitā // BrP_208.17 //
asmābhir arcyo bhavatā yo 'yaṃ bala niveditaḥ /
premṇaiva na tad asmākaṃ kulād yuṣmatkulocitam // BrP_208.18 //
{vyāsa uvāca: }
ity uktvā kuravaḥ sarve nāmuñcanta hareḥ sutam /
kṛtaikaniścayāḥ sarve viviśur gajasāhvayam // BrP_208.19 //
mattaḥ kopena cāghūrṇaṃ tato 'dhikṣepajanmanā /
utthāya pārṣṇyā vasudhāṃ jaghāna sa halāyudhaḥ // BrP_208.20 //
tato vidāritā pṛthvī pārṣṇighātān mahātmanaḥ /
āsphoṭayām āsa tadā diśaḥ śabdena pūrayan /
uvāca cātitāmrākṣo bhrukuṭīkuṭilānanaḥ // BrP_208.21 //
{baladeva uvāca: }
aho mahāvalepo 'yam asārāṇāṃ durātmanām /
kauravāṇām ādhipatyam asmākaṃ kila kālajam // BrP_208.22 //
ugrasenasya ye nājñāṃ manyante cāpy alaṅghanām /
ājñāṃ pratīcched dharmeṇa saha devaiḥ śacīpatiḥ // BrP_208.23 //
sadādhyāste sudharmāṃ tām ugrasenaḥ śacīpateḥ /
dhiṅ manuṣyaśatocchiṣṭe tuṣṭir eṣāṃ nṛpāsane // BrP_208.24 //
pārijātataroḥ puṣpa- mañjarīr vanitājanaḥ /
bibharti yasya bhṛtyānāṃ so 'py eṣāṃ na mahīpatiḥ // BrP_208.25 //
samastabhūbhujāṃ nātha ugrasenaḥ sa tiṣṭhatu /
adya niṣkauravām urvīṃ kṛtvā yāsyāmi tāṃ purīm // BrP_208.26 //
karṇaṃ duryodhanaṃ droṇam adya bhīṣmaṃ sabāhlikam /
duḥśāsanādīn bhūriṃ ca bhūriśravasam eva ca // BrP_208.27 //
somadattaṃ śalaṃ bhīmam arjunaṃ sayudhiṣṭhiram /
yamajau kauravāṃś cānyān hanyāṃ sāśvarathadvipān // BrP_208.28 //
vīram ādāya taṃ sāmbaṃ sapatnīkaṃ tataḥ purīm /
dvārakām ugrasenādīn gatvā drakṣyāmi bāndhavān // BrP_208.29 //
athavā kauravādīnāṃ samastaiḥ kurubhiḥ saha /
bhārāvataraṇe śīghraṃ devarājena coditaḥ // BrP_208.30 //
bhāgīrathyāṃ kṣipāmy āśu nagaraṃ nāgasāhvayam //* BrP_208.31 //
{vyāsa uvāca: }
ity uktvā krodharaktākṣas tālāṅko 'dhomukhaṃ halam /
prākāravapre vinyasya cakarṣa muśalāyudhaḥ // BrP_208.32 //
āghūrṇitaṃ tat sahasā tato vai hastināpuram /
dṛṣṭvā saṃkṣubdhahṛdayāś cukruśuḥ sarvakauravāḥ // BrP_208.33 //
{kauravā ūcuḥ: }
rāma rāma mahābāho kṣamyatāṃ kṣamyatāṃ tvayā /
upasaṃhriyatāṃ kopaḥ prasīda muśalāyudha // BrP_208.34 //
eṣa sāmbaḥ sapatnīkas tava niryātito bala /
avijñātaprabhāvāṇāṃ kṣamyatām aparādhinām // BrP_208.35 //
{vyāsa uvāca: }
tato niryātayām āsuḥ sāmbaṃ patnyā samanvitam /
niṣkramya svapurīṃ tūrṇaṃ kauravā munisattamāḥ // BrP_208.36 //
bhīṣmadroṇakṛpādīnāṃ praṇamya vadatāṃ priyam /
kṣāntam eva mayety āha balo balavatāṃ varaḥ // BrP_208.37 //
adyāpy āghūrṇitākāraṃ lakṣyate tat puraṃ dvijāḥ /
eṣa prabhāvo rāmasya balaśauryavato dvijāḥ // BrP_208.38 //
tatas tu kauravāḥ sāmbaṃ saṃpūjya halinā saha /
preṣayām āsur udvāha- dhanabhāryāsamanvitam // BrP_208.39 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarve balasya balaśālinaḥ /
kṛtaṃ yad anyad evābhūt tad api śrūyatāṃ dvijāḥ // BrP_209.1 //
narakasyāsurendrasya devapakṣavirodhinaḥ /
sakhābhavan mahāvīryo dvivido nāma vānaraḥ // BrP_209.2 //
vairānubandhaṃ balavān sa cakāra surān prati //* BrP_209.3 //
{dvivida uvāca: }
narakaṃ hatavān kṛṣṇo baladarpasamanvitam /
kariṣye sarvadevānāṃ tasmād eṣa pratikriyām // BrP_209.4 //
{vyāsa uvāca: }
yajñavidhvaṃsanaṃ kurvan martyalokakṣayaṃ tathā /
tato vidhvaṃsayām āsa yajñān ajñānamohitaḥ // BrP_209.5 //
bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām /
dadāha capalo deśaṃ puragrāmāntarāṇi ca // BrP_209.6 //
kvacic ca parvatakṣepād grāmādīn samacūrṇayat /
śailān utpāṭya toyeṣu mumocāmbunidhau tathā // BrP_209.7 //
punaś cārṇavamadhyasthaḥ kṣobhayām āsa sāgaram /
tenātikṣobhitaś cābdhir udvelo jāyate dvijāḥ // BrP_209.8 //
plāvayaṃs tīrajān grāmān purādīn ativegavān /
kāmarūpaṃ mahārūpaṃ kṛtvā sasyāny anekaśaḥ // BrP_209.9 //
luṭhan bhramaṇasaṃmardaiḥ saṃcūrṇayati vānaraḥ /
tena viprakṛtaṃ sarvaṃ jagad etad durātmanā // BrP_209.10 //
niḥsvādhyāyavaṣaṭkāraṃ dvijāś cāsīt suduḥkhitam /
kadācid raivatodyāne papau pānaṃ halāyudhaḥ // BrP_209.11 //
revatī ca mahābhāgā tathaivānyā varastriyaḥ /
udgīyamāno vilasal- lalanāmaulimadhyagaḥ // BrP_209.12 //
reme yaduvaraśreṣṭhaḥ kubera iva mandare /
tataḥ sa vānaro 'bhyetya gṛhītvā sīriṇo halam // BrP_209.13 //
muśalaṃ ca cakārāsya saṃmukhaḥ sa viḍambanām /
tathaiva yoṣitāṃ tāsāṃ jahāsābhimukhaṃ kapiḥ // BrP_209.14 //
pānapūrṇāṃś ca karakāṃś cikṣepāhatya vai tadā /
tataḥ kopaparītātmā bhartsayām āsa taṃ balam // BrP_209.15 //
tathāpi tam avajñāya cakre kilakilādhvanim /
tataḥ samutthāya balo jagṛhe muśalaṃ ruṣā // BrP_209.16 //
so 'pi śailaśilāṃ bhīmāṃ jagrāha plavagottamaḥ /
cikṣepa ca sa tāṃ kṣiptāṃ muśalena sahasradhā // BrP_209.17 //
bibheda yādavaśreṣṭhaḥ sā papāta mahītale /
apatan muśalaṃ cāsau samullaṅghya plavaṃgamaḥ // BrP_209.18 //
vegenāyamya roṣeṇa balenorasy atāḍayat /
tato balena kopena muṣṭinā mūrdhni tāḍitaḥ // BrP_209.19 //
papāta rudhirodgārī dvividaḥ kṣīṇajīvitaḥ /
patatā taccharīreṇa gireḥ śṛṅgam aśīryata // BrP_209.20 //
munayaḥ śatadhā vajri- vajreṇeva hi tāḍitam /
puṣpavṛṣṭiṃ tato devā rāmasyopari cikṣipuḥ // BrP_209.21 //
praśaśaṃsus tadābhyetya sādhv etat te mahat kṛtam /
anena duṣṭakapinā daityapakṣopakāriṇā /
jagan nirākṛtaṃ vīra diṣṭyā sa kṣayam āgataḥ // BrP_209.22 //
{vyāsa uvāca: }
evaṃvidhāny anekāni baladevasya dhīmataḥ /
karmāṇy aparimeyāni śeṣasya dharaṇībhṛtaḥ // BrP_209.23 //
{vyāsa uvāca: }
evaṃ daityavadhaṃ kṛṣṇo baladevasahāyavān /
cakre duṣṭakṣitīśānāṃ tathaiva jagataḥ kṛte // BrP_210.1 //
kṣiteś ca bhāraṃ bhagavān phālgunena samaṃ vibhuḥ /
avatārayām āsa hariḥ samastākṣauhiṇīvadhāt // BrP_210.2 //
kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilān nṛpān /
śāpavyājena viprāṇām upasaṃhṛtavān kulam // BrP_210.3 //
utsṛjya dvārakāṃ kṛṣṇas tyaktvā mānuṣyam ātmabhūḥ /
svāṃśo viṣṇumayaṃ sthānaṃ praviveśa punar nijam // BrP_210.4 //
{munaya ūcuḥ: }
sa vipraśāpavyājena saṃjahre svakulaṃ katham /
kathaṃ ca mānuṣaṃ deham utsasarja janārdanaḥ // BrP_210.5 //
{vyāsa uvāca: }
viśvāmitras tathā kaṇvo nāradaś ca mahāmuniḥ /
piṇḍārake mahātīrthe dṛṣṭā yadukumārakaiḥ // BrP_210.6 //
tatas te yauvanonmattā bhāvikāryapracoditāḥ /
sāmbaṃ jāmbavatīputraṃ bhūṣayitvā striyaṃ yathā /
prasṛtās tān munīn ūcuḥ praṇipātapuraḥsaram // BrP_210.7 //
{kumārā ūcuḥ: }
iyaṃ strī putrakāmā tu prabho kiṃ janayiṣyati //* BrP_210.8 //
{vyāsa uvāca: }
divyajñānopapannās te vipralabdhā kumārakaiḥ /
śāpaṃ dadus tadā viprās teṣāṃ nāśāya suvratāḥ // BrP_210.9 //
munayaḥ kupitāḥ procur muśalaṃ janayiṣyati /
yenākhilakulotsādo yādavānāṃ bhaviṣyati // BrP_210.10 //
ity uktās taiḥ kumārās ta ācacakṣur yathātatham /
ugrasenāya muśalaṃ jajñe sāmbasya codarāt // BrP_210.11 //
tad ugraseno muśalam ayaścūrṇam akārayat /
jajñe tac cairakā cūrṇaṃ prakṣiptaṃ vai mahodadhau // BrP_210.12 //
musalasyātha lauhasya cūrṇitasyāndhakair dvijāḥ /
khaṇḍaṃ cūrṇayituṃ śekur naiva te tomarākṛti // BrP_210.13 //
tad apy ambunidhau kṣiptaṃ matsyo jagrāha jālibhiḥ /
ghātitasyodarāt tasya lubdho jagrāha taj jarā // BrP_210.14 //
vijñātaparamārtho 'pi bhagavān madhusūdanaḥ /
naicchat tad anyathā kartuṃ vidhinā yat samāhṛtam // BrP_210.15 //
devaiś ca prahito dūtaḥ praṇipatyāha keśavam /
rahasy evam ahaṃ dūtaḥ prahito bhagavan suraiḥ // BrP_210.16 //
vasvaśvimarudāditya- rudrasādhyādibhiḥ saha /
vijñāpayati vaḥ śakras tad idaṃ śrūyatāṃ prabho // BrP_210.17 //
{devā ūcuḥ: }
bhārāvataraṇārthāya varṣāṇām adhikaṃ śatam /
bhagavān avatīrṇo 'tra tridaśaiḥ saṃprasāditaḥ // BrP_210.18 //
durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
tvayā sanāthās tridaśā vrajantu tridiveśatām // BrP_210.19 //
tad atītaṃ jagannātha varṣāṇām adhikaṃ śatam /
idānīṃ gamyatāṃ svargo bhavatā yadi rocate // BrP_210.20 //
devair vijñāpito devo 'py athātraiva ratis tava /
tat sthīyatāṃ yathākālam ākhyeyam anujīvibhiḥ // BrP_210.21 //
{śrībhagavān uvāca: }
yat tvam ātthākhilaṃ dūta vedmi caitad ahaṃ punaḥ /
prārabdha eva hi mayā yādavānām api kṣayaḥ // BrP_210.22 //
bhuvo nāmātibhāro 'yaṃ yādavair anibarhitaiḥ /
avatāraṃ karomy asya saptarātreṇa satvaraḥ // BrP_210.23 //
yathāgṛhītaṃ cāmbhodhau hṛtvāhaṃ dvārakāṃ punaḥ /
yādavān upasaṃhṛtya yāsyāmi tridaśālayam // BrP_210.24 //
manuṣyadeham utsṛjya saṃkarṣaṇasahāyavān /
prāpta evāsmi mantavyo devendreṇa tathā suraiḥ // BrP_210.25 //
jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
kṣites tebhyaḥ sa bhāro hi yadūnāṃ samadhīyata // BrP_210.26 //
tad etat sumahābhāram avatārya kṣiter aham /
yāsyāmy amaralokasya pālanāya bravīhi tān // BrP_210.27 //
{vyāsa uvāca: }
ity ukto vāsudevena devadūtaḥ praṇamya tam /
dvijāḥ sa divyayā gatyā devarājāntikaṃ yayau // BrP_210.28 //
bhagavān apy athotpātān divyān bhaumāntarikṣagān /
dadarśa dvārakāpuryāṃ vināśāya divāniśam // BrP_210.29 //
tān dṛṣṭvā yādavān āha paśyadhvam atidāruṇān /
mahotpātāñ śamāyaiṣāṃ prabhāsaṃ yāma mā ciram // BrP_210.30 //
{vyāsa uvāca: }
mahābhāgavataḥ prāha praṇipatyoddhavo harim //* BrP_210.31 //
{uddhava uvāca: }
bhagavan yan mayā kāryaṃ tad ājñāpaya sāṃpratam /
manye kulam idaṃ sarvaṃ bhagavān saṃhariṣyati /
nāśāyāsya nimittāni kulasyācyuta lakṣaye // BrP_210.32 //
{śrībhagavān uvāca: }
gaccha tvaṃ divyayā gatyā matprasādasamutthayā /
badarīm āśramaṃ puṇyaṃ gandhamādanaparvate // BrP_210.33 //
naranārāyaṇasthāne pavitritamahītale /
manmanā matprasādena tatra siddhim avāpsyasi // BrP_210.34 //
ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam /
dvārakāṃ ca mayā tyaktāṃ samudraḥ plāvayiṣyati // BrP_210.35 //
{vyāsa uvāca: }
ity uktaḥ praṇipatyainaṃ jagāma sa tadoddhavaḥ /
naranārāyaṇasthānaṃ keśavenānumoditaḥ // BrP_210.36 //
tatas te yādavāḥ sarve rathān āruhya śīghragān /
prabhāsaṃ prayayuḥ sārdhaṃ kṛṣṇarāmādibhir dvijāḥ // BrP_210.37 //
prāpya prabhāsaṃ prayatā prītās te kukkurāndhakāḥ /
cakrus tatra surāpānaṃ vāsudevānumoditāḥ // BrP_210.38 //
pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam /
yādavānāṃ tato jajñe kalahāgniḥ kṣayāvahaḥ // BrP_210.39 //
jaghnuḥ parasparaṃ te tu śastrair daivabalāt kṛtāḥ /
kṣīṇaśastrās tu jagṛhuḥ pratyāsannām athairakām // BrP_210.40 //
erakā tu gṛhītā tair vajrabhūteva lakṣyate /
tayā parasparaṃ jaghnuḥ saṃprahāraiḥ sudāruṇaiḥ // BrP_210.41 //
pradyumnasāmbapramukhāḥ kṛtavarmātha sātyakiḥ /
aniruddhādayaś cānye pṛthur vipṛthur eva ca // BrP_210.42 //
cāruvarmā sucāruś ca tathākrūrādayo dvijāḥ /
erakārūpibhir vajrais te nijaghnuḥ parasparam // BrP_210.43 //
nivārayām āsa harir yādavās te ca keśavam /
sahāyaṃ menire prāptaṃ te nijaghnuḥ parasparam // BrP_210.44 //
kṛṣṇo 'pi kupitas teṣām erakāmuṣṭim ādade /
vadhāya teṣāṃ muśalaṃ muṣṭiloham abhūt tadā // BrP_210.45 //
jaghāna tena niḥśeṣān ātatāyī sa yādavān /
jaghnuś ca sahasābhyetya tathānye tu parasparam // BrP_210.46 //
tataś cārṇavamadhyena jaitro 'sau cakriṇo rathaḥ /
paśyato dārukasyāśu hṛto 'śvair dvijasattamāḥ // BrP_210.47 //
cakraṃ gadā tathā śārṅgaṃ tūṇau śaṅkho 'sir eva ca /
pradakṣiṇaṃ tataḥ kṛtvā jagmur ādityavartmanā // BrP_210.48 //
kṣaṇamātreṇa vai tatra yādavānām abhūt kṣayaḥ /
ṛte kṛṣṇaṃ mahābāhuṃ dārukaṃ ca dvijottamāḥ // BrP_210.49 //
caṅkramyamāṇau tau rāmaṃ vṛkṣamūlakṛtāsanam /
dadṛśāte mukhāc cāsya niṣkrāmantaṃ mahoragam // BrP_210.50 //
niṣkramya sa mukhāt tasya mahābhogo bhujaṃgamaḥ /
prayātaś cārṇavaṃ siddhaiḥ pūjyamānas tathoragaiḥ // BrP_210.51 //
tam arghyam ādāya tadā jaladhiḥ saṃmukhaṃ yayau /
praviveśa ca tattoyaṃ pūjitaḥ pannagottamaiḥ /
dṛṣṭvā balasya niryāṇaṃ dārukaṃ prāha keśavaḥ // BrP_210.52 //
{śrībhagavān uvāca: }
idaṃ sarvaṃ tvam ācakṣva vasudevograsenayoḥ /
niryāṇaṃ baladevasya yādavānāṃ tathā kṣayam // BrP_210.53 //
yoge sthitvāham apy etat parityajya kalevaram /
vācyaś ca dvārakāvāsī janaḥ sarvas tathāhukaḥ // BrP_210.54 //
yathemāṃ nagarīṃ sarvāṃ samudraḥ plāvayiṣyati /
tasmād rathaiḥ susajjais tu pratīkṣyo hy arjunāgamaḥ // BrP_210.55 //
na stheyaṃ dvārakāmadhye niṣkrānte tatra pāṇḍave /
tenaiva saha gantavyaṃ yatra yāti sa kauravaḥ // BrP_210.56 //
gatvā ca brūhi kaunteyam arjunaṃ vacanaṃ mama /
pālanīyas tvayā śaktyā jano 'yaṃ matparigrahaḥ // BrP_210.57 //
ity arjunena sahito dvāravatyāṃ bhavāñ janam /
gṛhītvā yātu vajraś ca yadurājo bhaviṣyati // BrP_210.58 //
{vyāsa uvāca: }
ity ukto dārukaḥ kṛṣṇaṃ praṇipatya punaḥ punaḥ /
pradakṣiṇaṃ ca bahuśaḥ kṛtvā prāyād yathoditam // BrP_211.1 //
sa ca gatvā tathā cakre dvārakāyāṃ tathārjunam /
ānināya mahābuddhiṃ vajraṃ cakre tathā nṛpam // BrP_211.2 //
bhagavān api govindo vāsudevātmakaṃ param /
brahmātmani samāropya sarvabhūteṣv adhārayat // BrP_211.3 //
sa mānayan dvijavaco durvāsā yad uvāca ha /
yogayukto 'bhavat pādaṃ kṛtvā jānuni sattamāḥ // BrP_211.4 //
saṃprāpto vai jarā nāma tadā tatra sa lubdhakaḥ /
muśalaśeṣalohasya sāyakaṃ dhārayan param // BrP_211.5 //
sa tatpādaṃ mṛgākāraṃ samavekṣya vyavasthitaḥ /
tato vivyādha tenaiva tomareṇa dvijottamāḥ // BrP_211.6 //
gataś ca dadṛśe tatra caturbāhudharaṃ naram /
praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ // BrP_211.7 //
ajānatā kṛtam idaṃ mayā hariṇaśaṅkayā /
kṣamyatām ātmapāpena dagdhaṃ mā dagdhum arhasi // BrP_211.8 //
{vyāsa uvāca: }
tatas taṃ bhagavān āha nāsti te bhayam aṇv api /
gaccha tvaṃ matprasādena lubdha svargeśvarāspadam // BrP_211.9 //
{vyāsa uvāca: }
vimānam āgataṃ sadyas tadvākyasamanantaram /
āruhya prayayau svargaṃ lubdhakas tatprasādataḥ // BrP_211.10 //
gate tasmin sa bhagavān saṃyojyātmānam ātmani /
brahmabhūte 'vyaye 'cintye vāsudevamaye 'male // BrP_211.11 //
ajanmany ajare 'nāśiny aprameye 'khilātmani /
tyaktvā sa mānuṣaṃ deham avāpa trividhāṃ gatim // BrP_211.12 //
{vyāsa uvāca: }
arjuno 'pi tadānviṣya kṛṣṇarāmakalevare /
saṃskāraṃ lambhayām āsa tathānyeṣām anukramāt // BrP_212.1 //
aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhās tu yāḥ /
upagṛhya harer dehaṃ viviśus tā hutāśanam // BrP_212.2 //
revatī caiva rāmasya deham āśliṣya sattamāḥ /
viveśa jvalitaṃ vahniṃ tatsaṅgāhlādaśītalam // BrP_212.3 //
ugrasenas tu tac chrutvā tathaivānakadundubhiḥ /
devakī rohiṇī caiva viviśur jātavedasam // BrP_212.4 //
tato 'rjunaḥ pretakāryaṃ kṛtvā teṣāṃ yathāvidhi /
niścakrāma janaṃ sarvaṃ gṛhītvā vajram eva ca // BrP_212.5 //
dvāravatyā viniṣkrāntāḥ kṛṣṇapatnyaḥ sahasraśaḥ /
vajraṃ janaṃ ca kaunteyaḥ pālayañ śanakair yayau // BrP_212.6 //
sabhā sudharmā kṛṣṇena martyaloke samāhṛtā /
svargaṃ jagāma bho viprāḥ pārijātaś ca pādapaḥ // BrP_212.7 //
yasmin dine harir yāto divaṃ saṃtyajya medinīm /
tasmin dine 'vatīrṇo 'yaṃ kālakāyaḥ kaliḥ kila // BrP_212.8 //
plāvayām āsa tāṃ śūnyāṃ dvārakāṃ ca mahodadhiḥ /
yaduśreṣṭhagṛhaṃ tv ekaṃ nāplāvayata sāgaraḥ // BrP_212.9 //
nātikrāmati bho viprās tad adyāpi mahodadhiḥ /
nityaṃ saṃnihitas tatra bhagavān keśavo yataḥ // BrP_212.10 //
tad atīva mahāpuṇyaṃ sarvapātakanāśanam /
viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpāt pramucyate // BrP_212.11 //
pārthaḥ pañcanade deśe bahudhānyadhanānvite /
cakāra vāsaṃ sarvasya janasya munisattamāḥ // BrP_212.12 //
tato lobhaḥ samabhavat pārthenaikena dhanvinā /
dṛṣṭvā striyo nīyamānā dasyūnāṃ nihateśvarāḥ // BrP_212.13 //
tatas te pāpakarmāṇo lobhopahatacetasaḥ /
ābhīrā mantrayām āsuḥ sametyātyantadurmadāḥ // BrP_212.14 //
{ābhīrā ūcuḥ: }
ayam eko 'rjuno dhanvī strījanaṃ nihateśvaram /
nayaty asmān atikramya dhig etat kriyatāṃ balam // BrP_212.15 //
hatvā garvasamārūḍho bhīṣmadroṇajayadrathān /
karṇādīṃś ca na jānāti balaṃ grāmanivāsinām // BrP_212.16 //
balajyeṣṭhān narān anyān grāmyāṃś caiva viśeṣataḥ /
sarvān evāvajānāti kiṃ vo bahubhir uttaraiḥ // BrP_212.17 //
{vyāsa uvāca: }
tato yaṣṭipraharaṇā dasyavo loṣṭahāriṇaḥ /
sahasraśo 'bhyadhāvanta taṃ janaṃ nihateśvaram /
tato nivṛttaḥ kaunteyaḥ prāhābhīrān hasann iva // BrP_212.18 //
{arjuna uvāca: }
nivartadhvam adharmajñā yadīto na mumūrṣavaḥ //* BrP_212.19 //
{vyāsa uvāca: }
avajñāya vacas tasya jagṛhus te tadā dhanam /
strījanaṃ cāpi kaunteyād viṣvaksenaparigraham // BrP_212.20 //
tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ yudhi /
āropayitum ārebhe na śaśāka sa vīryavān // BrP_212.21 //
cakāra sajjaṃ kṛcchrāt tu tad abhūc chithilaṃ punaḥ /
na sasmāra tathāstrāṇi cintayann api pāṇḍavaḥ // BrP_212.22 //
śarān mumoca caiteṣu pārthaḥ śeṣān sa harṣitaḥ /
na bhedaṃ te paraṃ cakrur astā gāṇḍīvadhanvanā // BrP_212.23 //
vahninā cākṣayā dattāḥ śarās te 'pi kṣayaṃ yayuḥ /
yudhyataḥ saha gopālair arjunasyābhavat kṣayaḥ // BrP_212.24 //
acintayat tu kaunteyaḥ kṛṣṇasyaiva hi tad balam /
yan mayā śarasaṃghātaiḥ sabalā bhūbhṛto jitāḥ // BrP_212.25 //
miṣataḥ pāṇḍuputrasya tatas tāḥ pramadottamāḥ /
apākṛṣyanta cābhīraiḥ kāmāc cānyāḥ pravavrajuḥ // BrP_212.26 //
tataḥ śareṣu kṣīṇeṣu dhanuṣkoṭyā dhanaṃjayaḥ /
jaghāna dasyūṃs te cāsya prahārāñ jahasur dvijāḥ // BrP_212.27 //
paśyatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ /
jagmur ādāya te mlecchāḥ samantān munisattamāḥ // BrP_212.28 //
tataḥ sa duḥkhito jiṣṇuḥ kaṣṭaṃ kaṣṭam iti bruvan /
aho bhagavatā tena mukto 'smīti ruroda vai // BrP_212.29 //
{arjuna uvāca: }
tad dhanus tāni cāstrāṇi sa rathas te ca vājinaḥ /
sarvam ekapade naṣṭaṃ dānam aśrotriye yathā // BrP_212.30 //
aho cāti balaṃ daivaṃ vinā tena mahātmanā /
yad asāmarthyayukto 'haṃ nīcair nītaḥ parābhavam // BrP_212.31 //
tau bāhū sa ca me muṣṭiḥ sthānaṃ tat so 'smi cārjunaḥ /
puṇyeneva vinā tena gataṃ sarvam asāratām // BrP_212.32 //
mamārjunatvaṃ bhīmasya bhīmatvaṃ tatkṛtaṃ dhruvam /
vinā tena yad ābhīrair jito 'haṃ katham anyathā // BrP_212.33 //
{vyāsa uvāca: }
itthaṃ vadan yayau jiṣṇur indraprasthaṃ purottamam /
cakāra tatra rājānaṃ vajraṃ yādavanandanam // BrP_212.34 //
sa dadarśa tato vyāsaṃ phālgunaḥ kānanāśrayam /
tam upetya mahābhāgaṃ vinayenābhyavādayat // BrP_212.35 //
taṃ vandamānaṃ caraṇāv avalokya suniścitam /
uvāca pārthaṃ vicchāyaḥ katham atyantam īdṛśaḥ // BrP_212.36 //
ajārajonugamanaṃ brahmahatyāthavā kṛtā /
jayāśābhaṅgaduḥkhī vā bhraṣṭacchāyo 'si sāṃpratam // BrP_212.37 //
sāṃtānikādayo vā te yācamānā nirākṛtāḥ /
agamyastrīratir vāpi tenāsi vigataprabhaḥ // BrP_212.38 //
bhuṅkte pradāya viprebhyo miṣṭam ekam atho bhavān /
kiṃ vā kṛpaṇavittāni hṛtāni bhavatārjuna // BrP_212.39 //
kaccin na sūryavātasya gocaratvaṃ gato 'rjuna /
duṣṭacakṣur hato vāpi niḥśrīkaḥ katham anyathā // BrP_212.40 //
spṛṣṭo nakhāmbhasā vāpi ghaṭāmbhaḥprokṣito 'pi vā /
tenātīvāsi vicchāyo nyūnair vā yudhi nirjitaḥ // BrP_212.41 //
{vyāsa uvāca: }
tataḥ pārtho viniḥśvasya śrūyatāṃ bhagavann iti /
prokto yathāvad ācaṣṭa viprā ātmaparābhavam // BrP_212.42 //
{arjuna uvāca: }
yad balaṃ yac ca nas tejo yad vīryaṃ yat parākramaḥ /
yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ // BrP_212.43 //
itareṇeva mahatā smitapūrvābhibhāṣiṇā /
hīnā vayaṃ mune tena jātās tṛṇamayā iva // BrP_212.44 //
astrāṇāṃ sāyakānāṃ ca gāṇḍīvasya tathā mama /
sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ // BrP_212.45 //
yasyāvalokanād asmāñ śrīr jayaḥ saṃpad unnatiḥ /
na tatyāja sa govindas tyaktvāsmān bhagavān gataḥ // BrP_212.46 //
bhīṣmadroṇāṅgarājādyās tathā duryodhanādayaḥ /
yatprabhāvena nirdagdhāḥ sa kṛṣṇas tyaktavān bhuvam // BrP_212.47 //
niryauvanā hataśrīkā bhraṣṭacchāyeva me mahī /
vibhāti tāta naiko 'haṃ virahe tasya cakriṇaḥ // BrP_212.48 //
yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam /
vinā tenādya kṛṣṇena gopālair asmi nirjitaḥ // BrP_212.49 //
gāṇḍīvaṃ triṣu lokeṣu khyātaṃ yad anubhāvataḥ /
mama tena vinābhīrair laguḍais tu tiraskṛtam // BrP_212.50 //
strīsahasrāṇy anekāni hy anāthāni mahāmune /
yatato mama nītāni dasyubhir laguḍāyudhaiḥ // BrP_212.51 //
ānīyamānam ābhīraiḥ sarvaṃ kṛṣṇāvarodhanam /
hṛtaṃ yaṣṭipraharaṇaiḥ paribhūya balaṃ mama // BrP_212.52 //
niḥśrīkatā na me citraṃ yaj jīvāmi tad adbhutam /
nīcāvamānapaṅkāṅkī nirlajjo 'smi pitāmaha // BrP_212.53 //
{vyāsa uvāca: }
śrutvāhaṃ tasya tad vākyam abravaṃ dvijasattamāḥ /
duḥkhitasya ca dīnasya pāṇḍavasya mahātmanaḥ // BrP_212.54 //
alaṃ te vrīḍayā pārtha na tvaṃ śocitum arhasi /
avehi sarvabhūteṣu kālasya gatir īdṛśī // BrP_212.55 //
kālo bhavāya bhūtānām abhavāya ca pāṇḍava /
kālamūlam idaṃ jñātvā kuru sthairyam ato 'rjuna // BrP_212.56 //
nadyaḥ samudrā girayaḥ sakalā ca vasuṃdharā /
devā manuṣyāḥ paśavas taravaś ca sarīsṛpāḥ // BrP_212.57 //
sṛṣṭāḥ kālena kālena punar yāsyanti saṃkṣayam /
kālātmakam idaṃ sarvaṃ jñātvā śamam avāpnuhi // BrP_212.58 //
yathāttha kṛṣṇamāhātmyaṃ tat tathaiva dhanaṃjaya /
bhārāvatārakāryārtham avatīrṇaḥ sa medinīm // BrP_212.59 //
bhārākrāntā dharā yātā devānāṃ saṃnidhau purā /
tadartham avatīrṇo 'sau kāmarūpī janārdanaḥ // BrP_212.60 //
tac ca niṣpāditaṃ kāryam aśeṣā bhūbhṛto hatāḥ /
vṛṣṇyandhakakulaṃ sarvaṃ tathā pārthopasaṃhṛtam // BrP_212.61 //
na kiṃcid anyat kartavyam asya bhūmitale 'rjuna /
tato gataḥ sa bhagavān kṛtakṛtyo yathecchayā // BrP_212.62 //
sṛṣṭiṃ sarge karoty eṣa devadevaḥ sthitiṃ sthitau /
ante tāpasamartho 'yaṃ sāṃprataṃ vai yathā kṛtam // BrP_212.63 //
tasmāt pārtha na saṃtāpas tvayā kāryaḥ parābhavāt /
bhavanti bhavakāleṣu puruṣāṇāṃ parākramāḥ // BrP_212.64 //
yatas tvayaikena hatā bhīṣmadroṇādayo nṛpāḥ /
teṣām arjuna kālotthaḥ kiṃ nyūnābhibhavo na saḥ // BrP_212.65 //
viṣṇos tasyānubhāvena yathā teṣāṃ parābhavaḥ /
tvattas tathaiva bhavato dasyubhyo 'nte tadudbhavaḥ // BrP_212.66 //
sa devo 'nyaśarīrāṇi samāviśya jagatsthitim /
karoti sarvabhūtānāṃ nāśaṃ cānte jagatpatiḥ // BrP_212.67 //
bhavodbhave ca kaunteya sahāyas te janārdanaḥ /
bhavānte tvadvipakṣās te keśavenāvalokitāḥ // BrP_212.68 //
kaḥ śraddadhyāt sagāṅgeyān hanyās tvaṃ sarvakauravān /
ābhīrebhyaś ca bhavataḥ kaḥ śraddadhyāt parābhavam // BrP_212.69 //
pārthaitat sarvabhūteṣu harer līlāviceṣṭitam /
tvayā yat kauravā dhvastā yad ābhīrair bhavāñ jitaḥ // BrP_212.70 //
gṛhītā dasyubhir yac ca rakṣitā bhavatā striyaḥ /
tad apy ahaṃ yathāvṛttaṃ kathayāmi tavārjuna // BrP_212.71 //
aṣṭāvakraḥ purā vipra udavāsarato 'bhavat /
bahūn varṣagaṇān pārtha gṛṇan brahma sanātanam // BrP_212.72 //
jiteṣv asurasaṃgheṣu merupṛṣṭhe mahotsavaḥ /
babhūva tatra gacchantyo dadṛśus taṃ surastriyaḥ // BrP_212.73 //
rambhātilottamādyāś ca śataśo 'tha sahasraśaḥ /
tuṣṭuvus taṃ mahātmānaṃ praśaśaṃsuś ca pāṇḍava // BrP_212.74 //
ākaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
vinayāvanatāś caiva praṇemuḥ stotratatparāḥ // BrP_212.75 //
yathā yathā prasanno 'bhūt tuṣṭuvus taṃ tathā tathā /
sarvās tāḥ kauravaśreṣṭha variṣṭhaṃ taṃ dvijanmanām // BrP_212.76 //
{aṣṭāvakra uvāca: }
prasanno 'haṃ mahābhāgā bhavatīnāṃ yad iṣyate /
mattas tad vriyatāṃ sarvaṃ pradāsyāmy api durlabham // BrP_212.77 //
{vyāsa uvāca: }
rambhātilottamādyāś ca divyāś cāpsaraso 'bruvan //* BrP_212.78 //
{apsarasa ūcuḥ: }
prasanne tvayy asaṃprāptaṃ kim asmākam iti dvijāḥ //* BrP_212.79 //
itarās tv abruvan vipra prasanno bhagavan yadi /
tad icchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam // BrP_212.80 //
{vyāsa uvāca: }
evaṃ bhaviṣyatīty uktvā uttatāra jalān muniḥ /
tam uttīrṇaṃ ca dadṛśur virūpaṃ vakram aṣṭadhā // BrP_212.81 //
taṃ dṛṣṭvā gūhamānānāṃ yāsāṃ hāsaḥ sphuṭo 'bhavat /
tāḥ śaśāpa muniḥ kopam avāpya kurunandana // BrP_212.82 //
{aṣṭāvakra uvāca: }
yasmād virūparūpaṃ māṃ matvā hāsāvamānanā /
bhavatībhiḥ kṛtā tasmād eṣa śāpaṃ dadāmi vaḥ // BrP_212.83 //
matprasādena bhartāraṃ labdhvā tu puruṣottamam /
macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha // BrP_212.84 //
{vyāsa uvāca: }
ity udīritam ākarṇya munis tābhiḥ prasāditaḥ /
punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha // BrP_212.85 //
evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavam /
bhartāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ // BrP_212.86 //
tat tvayā nātra kartavyaḥ śoko 'lpo 'pi hi pāṇḍava /
tenaivākhilanāthena sarvaṃ tad upasaṃhṛtam // BrP_212.87 //
bhavatāṃ copasaṃhāram āsannaṃ tena kurvatā /
balaṃ tejas tathā vīryaṃ māhātmyaṃ copasaṃhṛtam // BrP_212.88 //
jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
viprayogāvasānaṃ tu saṃyogaḥ saṃcayaḥ kṣayaḥ // BrP_212.89 //
vijñāya na budhāḥ śokaṃ na harṣam upayānti ye /
teṣām evetare ceṣṭāṃ śikṣantaḥ santi tādṛśāḥ // BrP_212.90 //
tasmāt tvayā naraśreṣṭha jñātvaitad bhrātṛbhiḥ saha /
parityajyākhilaṃ rājyaṃ gantavyaṃ tapase vanam // BrP_212.91 //
tad gaccha dharmarājāya nivedyaitad vaco mama /
paraśvo bhrātṛbhiḥ sārdhaṃ gatiṃ vīra yathā kuru // BrP_212.92 //
{vyāsa uvāca: }
ity ukto dharmarājaṃ tu samabhyetya tathoktavān /
dṛṣṭaṃ caivānubhūtaṃ vā kathitaṃ tad aśeṣataḥ // BrP_212.93 //
vyāsavākyaṃ ca te sarve śrutvārjunasamīritam /
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanam // BrP_212.94 //
ity evaṃ vo muniśreṣṭhā vistareṇa mayoditam /
jātasya ca yador vaṃśe vāsudevasya ceṣṭitam // BrP_212.95 //
{munaya ūcuḥ: }
aho kṛṣṇasya māhātmyam adbhutaṃ cātimānuṣam /
rāmasya ca muniśreṣṭha tvayoktaṃ bhuvi durlabham // BrP_213.1 //
na tṛptim adhigacchāmaḥ śṛṇvanto bhagavatkathām /
tasmād brūhi mahābhāga bhūyo devasya ceṣṭitam // BrP_213.2 //
prādurbhāvaḥ purāṇeṣu viṣṇor amitatejasaḥ /
satāṃ kathayatām eva varāha iti naḥ śrutam // BrP_213.3 //
na jānīmo 'sya caritaṃ na vidhiṃ na ca vistaram /
na karmaguṇasadbhāvaṃ na hetutvamanīṣitam // BrP_213.4 //
kimātmako varāho 'sau kā mūrtiḥ kā ca devatā /
kimācāraprabhāvo vā kiṃ vā tena tadā kṛtam // BrP_213.5 //
yajñārthe samavetānāṃ miṣatāṃ ca dvijanmanām /
mahāvarāhacaritaṃ sarvalokasukhāvaham // BrP_213.6 //
yathā nārāyaṇo brahman vārāhaṃ rūpam āsthitaḥ /
daṃṣṭrayā gāṃ samudrasthām ujjahārārimardanaḥ // BrP_213.7 //
vistareṇaiva karmāṇi sarvāṇi ripughātinaḥ /
śrotuṃ no vartate buddhir hareḥ kṛṣṇasya dhīmataḥ // BrP_213.8 //
karmaṇām ānupūrvyā ca prādurbhāvāś ca ye vibho /
yā vāsya prakṛtir brahmaṃs tāś cākhyātuṃ tvam arhasi // BrP_213.9 //
{vyāsa uvāca: }
praśnabhāro mahān eṣa bhavadbhiḥ samudāhṛtaḥ /
yathāśaktyā tu vakṣyāmi śrūyatāṃ vaiṣṇavaṃ yaśaḥ // BrP_213.10 //
viṣṇoḥ prabhāvaśravaṇe diṣṭyā vo matir utthitā /
tasmād viṣṇoḥ samastā vai śṛṇudhvaṃ yāḥ pravṛttayaḥ // BrP_213.11 //
sahasrāsyaṃ sahasrākṣaṃ sahasracaraṇaṃ ca yam /
sahasraśirasaṃ devaṃ sahasrakaram avyayam // BrP_213.12 //
sahasrajihvaṃ bhāsvantaṃ sahasramukuṭaṃ prabhum /
sahasradaṃ sahasrādiṃ sahasrabhujam avyayam // BrP_213.13 //
havanaṃ savanaṃ caiva hotāraṃ havyam eva ca /
pātrāṇi ca pavitrāṇi vediṃ dīkṣāṃ samit sruvam // BrP_213.14 //
sruksomasūryamuśalaṃ prokṣaṇīṃ dakṣiṇāyanam /
adhvaryuṃ sāmagaṃ vipraṃ sadasyaṃ sadanaṃ sadaḥ // BrP_213.15 //
yūpaṃ cakraṃ dhruvāṃ darvīṃ carūṃś colūkhalāni ca /
prāgvaṃśaṃ yajñabhūmiṃ ca hotāraṃ ca paraṃ ca yat // BrP_213.16 //
hrasvāṇy atipramāṇāni sthāvarāṇi carāṇi ca /
prāyaścittāni vārghyaṃ ca sthaṇḍilāni kuśās tathā // BrP_213.17 //
mantrayajñavahaṃ vahniṃ bhāgaṃ bhāgavahaṃ ca yat /
agrāsinaṃ somabhujaṃ hutārciṣam udāyudham // BrP_213.18 //
āhur vedavido viprā yaṃ yajñe śāśvataṃ prabhum /
tasya viṣṇoḥ sureśasya śrīvatsāṅkasya dhīmataḥ // BrP_213.19 //
prādurbhāvasahasrāṇi samatītāny anekaśaḥ /
bhūyaś caiva bhaviṣyanti hy evam āha pitāmahaḥ // BrP_213.20 //
yat pṛcchadhvaṃ mahābhāgā divyāṃ puṇyām imāṃ kathām /
prādurbhāvāśritāṃ viṣṇoḥ sarvapāpaharāṃ śivām // BrP_213.21 //
śṛṇudhvaṃ tāṃ mahābhāgās tadgatenāntarātmanā /
pravakṣyāmy ānupūrvyeṇa yat pṛcchadhvaṃ mamānaghāḥ // BrP_213.22 //
vāsudevasya māhātmyaṃ caritaṃ ca mahāmateḥ /
hitārthaṃ suramartyānāṃ lokānāṃ prabhavāya ca // BrP_213.23 //
bahuśaḥ sarvabhūtātmā prādurbhavati vīryavān /
prādurbhāvāṃś ca vakṣyāmi puṇyān divyān guṇānvitān // BrP_213.24 //
supto yugasahasraṃ yaḥ prādurbhavati kāryataḥ /
pūrṇe yugasahasre 'tha devadevo jagatpatiḥ // BrP_213.25 //
brahmā ca kapilaś caiva tryambakas tridaśās tathā /
devāḥ saptarṣayaś caiva nāgāś cāpsarasas tathā // BrP_213.26 //
sanatkumāraś ca mahānubhāvo BrP_213.27a
manur mahātmā bhagavān prajākaraḥ BrP_213.27b
purāṇadevo 'tha purāṇi cakre BrP_213.27c
pradīptavaiśvānaratulyatejāḥ BrP_213.27d
yo 'sau cārṇavamadhyastho naṣṭe sthāvarajaṅgame /
naṣṭe devāsuranare pranaṣṭoragarākṣase // BrP_213.28 //
yoddhukāmau durādharṣau tāv ubhau madhukaiṭabhau /
hatau bhagavatā tena tayor dattvāmitaṃ varam // BrP_213.29 //
purā kamalanābhasya svapataḥ sāgarāmbhasi /
puṣkare tatra saṃbhūtā devāḥ sarṣigaṇās tathā // BrP_213.30 //
eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ /
purāṇaṃ kathyate yatra devaśrutisamāhitam // BrP_213.31 //
vārāhas tu śrutimukhaḥ prādurbhāvo mahātmanaḥ /
yatra viṣṇuḥ suraśreṣṭho vārāhaṃ rūpam āsthitaḥ // BrP_213.32 //
vedapādo yūpadaṃṣṭraḥ kratudantaś citīmukhaḥ /
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // BrP_213.33 //
ahorātrekṣaṇo divyo vedāṅgaḥ śrutibhūṣaṇaḥ /
ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvaro mahān // BrP_213.34 //
satyadharmamayaḥ śrīmān kramavikramasatkṛtaḥ /
prāyaścittanakho ghoraḥ paśujānur mukhākṛtiḥ // BrP_213.35 //
udgatāntro homaliṅgo bījauṣadhimahāphalaḥ /
vādyantarātmā mantrasphig vikṛtaḥ somaśoṇitaḥ // BrP_213.36 //
vediskandho havirgandho havyakavyātivegavān /
prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ // BrP_213.37 //
dakṣiṇāhṛdayo yogī mahāsattramayo mahān /
upākarmāṣṭarucakaḥ pravargāvartabhūṣaṇaḥ // BrP_213.38 //
nānācchandogatipatho guhyopaniṣadāsanaḥ /
chāyāpatnīsahāyo 'sau maṇiśṛṅga ivotthitaḥ // BrP_213.39 //
mahīṃ sāgaraparyantāṃ saśailavanakānanām /
ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ // BrP_213.40 //
daṃṣṭrayā yaḥ samuddhṛtya lokānāṃ hitakāmyayā /
sahasraśīrṣo lokādiś cakāra jagatīṃ punaḥ // BrP_213.41 //
evaṃ yajñavarāheṇa bhūtvā bhūtahitārthinā /
uddhṛtā pṛthivī devī sāgarāmbudharā purā // BrP_213.42 //
vārāha eṣa kathito nārasiṃhas tato dvijāḥ /
yatra bhūtvā mṛgendreṇa hiraṇyakaśipur hataḥ // BrP_213.43 //
purā kṛtayuge nāma surārir baladarpitaḥ /
daityānām ādipuruṣaś cakāra sumahat tapaḥ // BrP_213.44 //
daśa varṣasahasrāṇi śatāni daśa pañca ca /
japopavāsaniratas tasthau maunavratasthitaḥ // BrP_213.45 //
tataḥ śamadamābhyāṃ ca brahmacaryeṇa caiva hi /
prīto 'bhavat tatas tasya tapasā niyamena ca // BrP_213.46 //
taṃ vai svayaṃbhūr bhagavān svayam āgamya bho dvijāḥ /
vimānenārkavarṇena haṃsayuktena bhāsvatā // BrP_213.47 //
ādityair vasubhiḥ sārdhaṃ marudbhir daivatais tathā /
rudrair viśvasahāyaiś ca yakṣarākṣasakiṃnaraiḥ // BrP_213.48 //
diśābhiḥ pradiśābhiś ca nadībhiḥ sāgarais tathā /
nakṣatraiś ca muhūrtaiś ca khecaraiś ca mahāgrahaiḥ // BrP_213.49 //
devarṣibhis tapovṛddhaiḥ siddhair vidvadbhir eva ca /
rājarṣibhiḥ puṇyatamair gandharvair apsarogaṇaiḥ // BrP_213.50 //
carācaraguruḥ śrīmān vṛtaḥ sarvaiḥ surais tathā /
brahmā brahmavidāṃ śreṣṭho daityaṃ vacanam abravīt // BrP_213.51 //
{brahmovāca: }
prīto 'smi tava bhaktasya tapasānena suvrata /
varaṃ varaya bhadraṃ te yatheṣṭaṃ kāmam āpnuhi // BrP_213.52 //
{hiraṇyakaśipur uvāca: }
na devāsuragandharvā na yakṣoragarākṣasāḥ /
ṛṣayo vātha māṃ śāpaiḥ kruddhā lokapitāmaha // BrP_213.53 //
śapeyus tapasā yuktā vara eṣa vṛto mayā /
na śastreṇa na vāstreṇa giriṇā pādapena vā // BrP_213.54 //
na śuṣkeṇa na cārdreṇa na caivordhvaṃ na cāpy adhaḥ /
pāṇiprahāreṇaikena sabhṛtyabalavāhanam // BrP_213.55 //
yo māṃ nāśayituṃ śaktaḥ sa me mṛtyur bhaviṣyati /
bhaveyam aham evārkaḥ somo vāyur hutāśanaḥ // BrP_213.56 //
salilaṃ cāntarikṣaṃ ca ākāśaṃ caiva sarvaśaḥ /
ahaṃ krodhaś ca kāmaś ca varuṇo vāsavo yamaḥ /
dhanadaś ca dhanādhyakṣo yakṣaḥ kiṃpuruṣādhipaḥ // BrP_213.57 //
{brahmovāca: }
ete divyā varās tāta mayā dattās tavādbhutāḥ /
sarvān kāmān imāṃs tāta prāpsyasi tvaṃ na saṃśayaḥ // BrP_213.58 //
{vyāsa uvāca: }
evam uktvā tu bhagavāñ jagāmāśu pitāmahaḥ /
vairājaṃ brahmasadanaṃ brahmarṣigaṇasevitam // BrP_213.59 //
tato devāś ca nāgāś ca gandharvā munayas tathā /
varapradānaṃ śrutvaiva pitāmaham upasthitāḥ // BrP_213.60 //
{devā ūcuḥ: }
vareṇānena bhagavan bādhiṣyati sa no 'suraḥ /
tat prasīdāśu bhagavan vadho 'py asya vicintyatām // BrP_213.61 //
bhagavan sarvabhūtānāṃ svayaṃbhūr ādikṛt prabhuḥ /
sraṣṭā ca havyakavyānām avyaktaṃ prakṛtir dhruvam // BrP_213.62 //
{vyāsa uvāca: }
tato lokahitaṃ vākyaṃ śrutvā devaḥ prajāpatiḥ /
provāca bhagavān vākyaṃ sarvadevagaṇāṃs tathā // BrP_213.63 //
{brahmovāca: }
avaśyaṃ tridaśās tena prāptavyaṃ tapasaḥ phalam /
tapaso 'nte ca bhagavān vadhaṃ viṣṇuḥ kariṣyati // BrP_213.64 //
{vyāsa uvāca: }
etac chrutvā surāḥ sarve vākyaṃ paṅkajajanmanaḥ /
svāni sthānāni divyāni jagmus te vai mudānvitāḥ // BrP_213.65 //
labdhamātre vare cāpi sarvāḥ so 'bādhata prajāḥ /
hiraṇyakaśipur daityo varadānena darpitaḥ // BrP_213.66 //
āśrameṣu mahābhāgān munīn vai saṃśitavratān /
satyadharmaratān dāntāṃs tadā dharṣitavāṃs tathā // BrP_213.67 //
tridivasthāṃs tathā devān parājitya mahābalaḥ /
trailokyaṃ vaśam ānīya svarge vasati so 'suraḥ // BrP_213.68 //
yadā varamadonmatto vicaran dānavo bhuvi /
yajñīyān akarod daityān ayajñīyāś ca devatāḥ // BrP_213.69 //
ādityā vasavaḥ sādhyā viśve ca marutas tathā /
śaraṇyaṃ śaraṇaṃ viṣṇum upatasthur mahābalam // BrP_213.70 //
devabrahmamayaṃ yajñaṃ brahmadevaṃ sanātanam /
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca prabhuṃ lokanamaskṛtam /
nārāyaṇaṃ vibhuṃ devaṃ śaraṇyaṃ śaraṇaṃ gatāḥ // BrP_213.71 //
{devā ūcuḥ: }
trāyasva no 'dya deveśa hiraṇyakaśipor bhayāt /
tvaṃ hi naḥ paramo devas tvaṃ hi naḥ paramo guruḥ // BrP_213.72 //
tvaṃ hi naḥ paramo dhātā brahmādīnāṃ surottama /
utphullāmalapattrākṣa śatrupakṣakṣayaṃkara /
kṣayāya ditivaṃśasya śaraṇaṃ tvaṃ bhavasva naḥ // BrP_213.73 //
{vāsudeva uvāca: }
bhayaṃ tyajadhvam amarā abhayaṃ vo dadāmy aham /
tathaiva tridivaṃ devāḥ pratilapsyatha mā ciram // BrP_213.74 //
eṣo 'haṃ sagaṇaṃ daityaṃ varadānena darpitam /
avadhyam amarendrāṇāṃ dānavendraṃ nihanmi tam // BrP_213.75 //
{vyāsa uvāca: }
evam uktvā tu bhagavān visṛjya tridaśeśvarān /
hiraṇyakaśipoḥ sthānam ājagāma mahābalaḥ // BrP_213.76 //
narasyārdhatanuṃ kṛtvā siṃhasyārdhatanuṃ prabhuḥ /
nārasiṃhena vapuṣā pāṇiṃ saṃspṛśya pāṇinā // BrP_213.77 //
ghanajīmūtasaṃkāśo ghanajīmūtanisvanaḥ /
ghanajīmūtadīptaujā jīmūta iva vegavān // BrP_213.78 //
daityaṃ so 'tibalaṃ dṛṣṭvā dṛptaśārdūlavikramaḥ /
dṛptair daityagaṇair guptaṃ hatavān ekapāṇinā // BrP_213.79 //
nṛsiṃha eṣa kathito bhūyo 'yaṃ vāmanaḥ paraḥ /
yatra vāmanam āsthāya rūpaṃ daityavināśanam // BrP_213.80 //
baler balavato yajñe balinā viṣṇunā purā /
vikramais tribhir akṣobhyāḥ kṣobhitās te mahāsurāḥ // BrP_213.81 //
vipracittiḥ śivaḥ śaṅkur ayaḥśaṅkus tathaiva ca /
ayaḥśirā aśvaśirā hayagrīvaś ca vīryavān // BrP_213.82 //
vegavān ketumān ugraḥ sogravyagro mahāsuraḥ /
puṣkaraḥ puṣkalaś caiva śāśvo 'śvapatir eva ca // BrP_213.83 //
prahlādo 'śvapatiḥ kumbhaḥ saṃhrādo gamanapriyaḥ /
anuhrādo harihayo vārāhaḥ saṃharo 'nujaḥ // BrP_213.84 //
śarabhaḥ śalabhaś caiva kupathaḥ krodhanaḥ krathaḥ /
bṛhatkīrtir mahājihvaḥ śaṅkukarṇo mahāsvanaḥ // BrP_213.85 //
dīptajihvo 'rkanayano mṛgapādo mṛgapriyaḥ /
vāyur gariṣṭho namuciḥ sambaro viskaro mahān // BrP_213.86 //
candrahantā krodhahantā krodhavardhana eva ca /
kālakaḥ kālakopaś ca vṛtraḥ krodho virocanaḥ // BrP_213.87 //
gariṣṭhaś ca variṣṭhaś ca pralambanarakāv ubhau /
indratāpanavātāpī ketumān baladarpitaḥ // BrP_213.88 //
asilomā pulomā ca bāṣkalaḥ pramado madaḥ /
svamiśraḥ kālavadanaḥ karālaḥ keśir eva ca // BrP_213.89 //
ekākṣaś candramā rāhuḥ saṃhrādaḥ sambaraḥ svanaḥ /
śataghnīcakrahastāś ca tathā muśalapāṇayaḥ // BrP_213.90 //
aśvayantrāyudhopetā bhindipālāyudhās tathā /
śūlolūkhalahastāś ca paraśvadhadharās tathā // BrP_213.91 //
pāśamudgarahastāś ca tathā parighapāṇayaḥ /
mahāśilāpraharaṇāḥ śūlahastāś ca dānavāḥ // BrP_213.92 //
nānāpraharaṇā ghorā nānāveśā mahābalāḥ /
kūrmakukkuṭavaktrāś ca śaśolūkamukhās tathā // BrP_213.93 //
kharoṣṭravadanāś caiva varāhavadanās tathā /
mārjāraśikhivaktrāś ca mahāvaktrās tathā pare // BrP_213.94 //
nakrameṣānanāḥ śūrā gojāvimahiṣānanāḥ /
godhāśallakivaktrāś ca kroṣṭuvaktrāś ca dānavāḥ // BrP_213.95 //
ākhudarduravaktrāś ca ghorā vṛkamukhās tathā /
bhīmā makaravaktrāś ca krauñcavaktrāś ca dānavāḥ // BrP_213.96 //
aśvānanāḥ kharamukhā mayūravadanās tathā /
gajendracarmavasanās tathā kṛṣṇājināmbarāḥ // BrP_213.97 //
cīrasaṃvṛtagātrāś ca tathā nīlakavāsasaḥ /
uṣṇīṣiṇo mukuṭinas tathā kuṇḍalino 'surāḥ // BrP_213.98 //
kirīṭino lambaśikhāḥ kambugrīvāḥ suvarcasaḥ /
nānāveśadharā daityā nānāmālyānulepanāḥ // BrP_213.99 //
svāny āyudhāni saṃgṛhya pradīptāni ca tejasā /
kramamāṇaṃ hṛṣīkeśam upāvartanta sarvaśaḥ // BrP_213.100 //
pramathya sarvān daiteyān pādahastatalair vibhuḥ /
rūpaṃ kṛtvā mahābhīmaṃ jahārāśu sa medinīm // BrP_213.101 //
tasya vikramato bhūmiṃ candrādityau stanāntare /
nabhaḥ prakramamāṇasya nābhyāṃ kila tathā sthitau // BrP_213.102 //
param ākramamāṇasya jānudeśe vyavasthitau /
viṣṇor amitavīryasya vadanty evaṃ dvijātayaḥ // BrP_213.103 //
hṛtvā sa medinīṃ kṛtsnāṃ hatvā cāsurapuṃgavān /
dadau śakrāya vasudhāṃ viṣṇur balavatāṃ varaḥ // BrP_213.104 //
eṣa vo vāmano nāma prādurbhāvo mahātmanaḥ /
vedavidbhir dvijair etat kathyate vaiṣṇavaṃ yaśaḥ // BrP_213.105 //
bhūyo bhūtātmano viṣṇoḥ prādurbhāvo mahātmanaḥ /
dattātreya iti khyātaḥ kṣamayā parayā yutaḥ // BrP_213.106 //
tena naṣṭeṣu vedeṣu prakriyāsu makheṣu ca /
cāturvarṇye ca saṃkīrṇe dharme śithilatāṃ gate // BrP_213.107 //
ativardhati cādharme satye naṣṭe 'nṛte sthite /
prajāsu śīryamāṇāsu dharme cākulatāṃ gate // BrP_213.108 //
sayajñāḥ sakriyā vedāḥ pratyānītā hi tena vai /
cāturvarṇyam asaṃkīrṇaṃ kṛtaṃ tena mahātmanā // BrP_213.109 //
tena haihayarājasya kārtavīryasya dhīmataḥ /
varadena varo datto dattātreyeṇa dhīmatā // BrP_213.110 //
etad bāhudvayaṃ yat te tat te mama kṛte nṛpa /
śatāni daśa bāhūnāṃ bhaviṣyanti na saṃśayaḥ // BrP_213.111 //
pālayiṣyasi kṛtsnāṃ ca vasudhāṃ vasudheśvara /
durnirīkṣyo 'rivṛndānāṃ yuddhasthaś ca bhaviṣyasi // BrP_213.112 //
eṣa vo vaiṣṇavaḥ śrīmān prādurbhāvo 'dbhutaḥ śubhaḥ /
bhūyaś ca jāmadagnyo 'yaṃ prādurbhāvo mahātmanaḥ // BrP_213.113 //
yatra bāhusahasreṇa dviṣatāṃ durjayaṃ raṇe /
rāmo 'rjunam anīkasthaṃ jaghāna nṛpatiṃ prabhuḥ // BrP_213.114 //
rathasthaṃ pārthivaṃ rāmaḥ pātayitvārjunaṃ bhuvi /
dharṣayitvārjunaṃ rāmaḥ krośamānaṃ ca meghavat // BrP_213.115 //
kṛtsnaṃ bāhusahasraṃ ca ciccheda bhṛgunandanaḥ /
paraśvadhena dīptena jñātibhiḥ sahitasya vai // BrP_213.116 //
kīrṇā kṣatriyakoṭībhir merumandarabhūṣaṇā /
triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā // BrP_213.117 //
kṛtvā niḥkṣatriyāṃ caināṃ bhārgavaḥ sumahāyaśāḥ /
sarvapāpavināśāya vājimedhena ceṣṭavān // BrP_213.118 //
yasmin yajñe mahādāne dakṣiṇāṃ bhṛgunandanaḥ /
mārīcāya dadau prītaḥ kaśyapāya vasuṃdharām // BrP_213.119 //
vāraṇāṃs turagāñ śubhrān rathāṃś ca rathināṃ varaḥ /
hiraṇyam akṣayaṃ dhenur gajendrāṃś ca mahīpatiḥ // BrP_213.120 //
dadau tasmin mahāyajñe vājimedhe mahāyaśāḥ /
adyāpi ca hitārthāya lokānāṃ bhṛgunandanaḥ // BrP_213.121 //
caramāṇas tapo ghoraṃ jāmadagnyaḥ punaḥ prabhuḥ /
āste vai devavac chrīmān mahendre parvatottame // BrP_213.122 //
eṣa viṣṇoḥ sureśasya śāśvatasyāvyayasya ca /
jāmadagnya iti khyātaḥ prādurbhāvo mahātmanaḥ // BrP_213.123 //
caturviṃśe yuge vāpi viśvāmitrapuraḥsaraḥ /
jajñe daśarathasyātha putraḥ padmāyatekṣaṇaḥ // BrP_213.124 //
kṛtvātmānaṃ mahābāhuś caturdhā prabhur īśvaraḥ /
loke rāma iti khyātas tejasā bhāskaropamaḥ // BrP_213.125 //
prasādanārthaṃ lokasya rakṣasāṃ nigrahāya ca /
dharmasya ca vivṛddhyarthaṃ jajñe tatra mahāyaśāḥ // BrP_213.126 //
tam apy āhur manuṣyendraṃ sarvabhūtahite ratam /
yaḥ samāḥ sarvadharmajñaś caturdaśa vane 'vasat // BrP_213.127 //
lakṣmaṇānucaro rāmaḥ sarvabhūtahite rataḥ /
caturdaśa vane taptvā tapo varṣāṇi rāghavaḥ // BrP_213.128 //
rūpiṇī tasya pārśvasthā sīteti prathitā jane /
pūrvoditā tu yā lakṣmīr bhartāram anugacchati // BrP_213.129 //
janasthāne vasan kāryaṃ tridaśānāṃ cakāra saḥ /
tasyāpakāriṇaṃ krūraṃ paulastyaṃ manujarṣabhaḥ // BrP_213.130 //
sītāyāḥ padam anvicchan nijaghāna mahāyaśāḥ /
devāsuragaṇānāṃ ca yakṣarākṣasabhoginām // BrP_213.131 //
yatrāvadhyaṃ rākṣasendraṃ rāvaṇaṃ yudhi durjayam /
yuktaṃ rākṣasakoṭībhir nīlāñjanacayopamam // BrP_213.132 //
trailokyadrāvaṇaṃ krūraṃ rāvaṇaṃ rākṣaseśvaram /
durjayaṃ durdharaṃ dṛptaṃ śārdūlasamavikramam // BrP_213.133 //
durnirīkṣyaṃ suragaṇair varadānena darpitam /
jaghāna sacivaiḥ sārdhaṃ sasainyaṃ rāvaṇaṃ yudhi // BrP_213.134 //
mahābhragaṇasaṃkāśaṃ mahākāyaṃ mahābalam /
rāvaṇaṃ nijaghānāśu rāmo bhūtapatiḥ purā // BrP_213.135 //
sugrīvasya kṛte yena vānarendro mahābalaḥ /
vālī vinihataḥ saṃkhye sugrīvaś cābhiṣecitaḥ // BrP_213.136 //
madhoś ca tanayo dṛpto lavaṇo nāma dānavaḥ /
hato madhuvane vīro varamatto mahāsuraḥ // BrP_213.137 //
yajñavighnakarau yena munīnāṃ bhāvitātmanām /
mārīcaś ca subāhuś ca balena balināṃ varau // BrP_213.138 //
nihatau ca nirāśau ca kṛtau tena mahātmanā /
samare yuddhaśauṇḍena tathānye cāpi rākṣasāḥ // BrP_213.139 //
virādhaś ca kabandhaś ca rākṣasau bhīmavikramau /
jaghāna puruṣavyāghro gandharvau śāpamohitau // BrP_213.140 //
hutāśanārkāṃśutaḍidguṇābhaiḥ BrP_213.141a
prataptajāmbūnadacitrapuṅkhaiḥ BrP_213.141b
mahendravajrāśanitulyasārai BrP_213.141c
ripūn sa rāmaḥ samare nijaghne BrP_213.141d
tasmai dattāni śastrāṇi viśvāmitreṇa dhīmatā /
vadhārthaṃ devaśatrūṇāṃ durdharṣāṇāṃ surair api // BrP_213.142 //
vartamāne makhe yena janakasya mahātmanaḥ /
bhagnaṃ māheśvaraṃ cāpaṃ krīḍatā līlayā purā // BrP_213.143 //
etāni kṛtvā karmāṇi rāmo dharmabhṛtāṃ varaḥ /
daśāśvamedhāñ jārūthyān ājahāra nirargalān // BrP_213.144 //
nāśrūyantāśubhā vāco nākulaṃ māruto vavau /
na vittaharaṇaṃ cāsīd rāme rājyaṃ praśāsati // BrP_213.145 //
paridevanti vidhavā nānarthāś ca kadācana /
sarvam āsīc chubhaṃ tatra rāme rājyaṃ praśāsati // BrP_213.146 //
na prāṇināṃ bhayaṃ cāsīj jalāgnyanilaghātajam /
na cāpi vṛddhā bālānāṃ pretakāryāṇi cakrire // BrP_213.147 //
brahmacaryaparaṃ kṣatraṃ viśas tu kṣatriye ratāḥ /
śūdrāś caiva hi varṇāṃs trīñ śuśrūṣanty anahaṃkṛtāḥ // BrP_213.148 //
nāryo nātyacaran bhartṝn bhāryāṃ nātyacarat patiḥ /
sarvam āsīj jagad dāntaṃ nirdasyur abhavan mahī // BrP_213.149 //
rāma eko 'bhavad bhartā rāmaḥ pālayitābhavat /
āsan varṣasahasrāṇi tathā putrasahasriṇaḥ // BrP_213.150 //
arogāḥ prāṇinaś cāsan rāme rājyaṃ praśāsati /
devatānām ṛṣīṇāṃ ca manuṣyāṇāṃ ca sarvaśaḥ // BrP_213.151 //
pṛthivyāṃ samavāyo 'bhūd rāme rājyaṃ praśāsati /
gāthām apy atra gāyanti ye purāṇavido janāḥ // BrP_213.152 //
rāme nibaddhatattvārthā māhātmyaṃ tasya dhīmataḥ /
śyāmo yuvā lohitākṣo dīptāsyo mitabhāṣitaḥ // BrP_213.153 //
ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ /
daśa varṣasahasrāṇi rāmo rājyam akārayat // BrP_213.154 //
ṛksāmayajuṣāṃ ghoṣo jyāghoṣaś ca mahātmanaḥ /
avyucchinno 'bhavad rāṣṭre dīyatāṃ bhujyatām iti // BrP_213.155 //
sattvavān guṇasaṃpanno dīpyamānaḥ svatejasā /
ati candraṃ ca sūryaṃ ca rāmo dāśarathir babhau // BrP_213.156 //
īje kratuśataiḥ puṇyaiḥ samāptavaradakṣiṇaiḥ /
hitvāyodhyāṃ divaṃ yāto rāghavo hi mahābalaḥ // BrP_213.157 //
evam eva mahābāhur ikṣvākukulanandanaḥ /
rāvaṇaṃ sagaṇaṃ hatvā divam ācakrame vibhuḥ // BrP_213.158 //
aparaḥ keśavasyāyaṃ prādurbhāvo mahātmanaḥ /
vikhyāto māthure kalpe sarvalokahitāya vai // BrP_213.159 //
yatra śālvaṃ ca caidyaṃ ca kaṃsaṃ dvividam eva ca /
ariṣṭaṃ vṛṣabhaṃ keśiṃ pūtanāṃ daityadārikām // BrP_213.160 //
nāgaṃ kuvalayāpīḍaṃ cāṇūraṃ muṣṭikaṃ tathā /
daityān mānuṣadehena sūdayām āsa vīryavān // BrP_213.161 //
chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇaḥ /
narakaś ca hataḥ saṃkhye yavanaś ca mahābalaḥ // BrP_213.162 //
hṛtāni ca mahīpānāṃ sarvaratnāni tejasā /
durācārāś ca nihitāḥ pārthivā ye mahītale // BrP_213.163 //
eṣa lokahitārthāya prādurbhāvo mahātmanaḥ /
kalkī viṣṇuyaśā nāma śambhalagrāmasaṃbhavaḥ // BrP_213.164 //
sarvalokahitārthāya bhūyo devo mahāyaśāḥ /
ete cānye ca bahavo divyā devagaṇair vṛtāḥ // BrP_213.165 //
prādurbhāvāḥ purāṇeṣu gīyante brahmavādibhiḥ /
yatra devā vimuhyanti prādurbhāvānukīrtane // BrP_213.166 //
purāṇaṃ vartate yatra vedaśrutisamāhitam /
etad uddeśamātreṇa prādurbhāvānukīrtanam // BrP_213.167 //
kīrtitaṃ kīrtanīyasya sarvalokaguror vibhoḥ /
prīyante pitaras tasya prādurbhāvānukīrtanāt // BrP_213.168 //
viṣṇor amitavīryasya yaḥ śṛṇoti kṛtāñjaliḥ //* BrP_213.169 //
etāś ca yogeśvarayogamāyāḥ BrP_213.170a
śrutvā naro mucyati sarvapāpaiḥ BrP_213.170b
ṛddhiṃ samṛddhiṃ vipulāṃś ca bhogān BrP_213.170c
prāpnoti śīghraṃ bhagavatprasādāt BrP_213.170d
evaṃ mayā muniśreṣṭhā viṣṇor amitatejasaḥ /
sarvapāpaharāḥ puṇyāḥ prādurbhāvāḥ prakīrtitāḥ // BrP_213.171 //
{munaya ūcuḥ: }
na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca /
mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214.1 //
utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim /
vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214.2 //
śrūyate yamalokasya mārgaḥ paramadurgamaḥ /
duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214.3 //
kathaṃ tena narā yānti mārgeṇa yamasādanam /
pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214.4 //
mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ /
kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214.5 //
kenopāyena dānena dharmeṇa niyamena ca /
mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214.6 //
kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā /
svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214.7 //
kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ /
kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api /
jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214.8 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ /
saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214.9 //
so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam /
utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214.10 //
svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ /
yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214.11 //
yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram /
taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214.12 //
tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ /
puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214.13 //
dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ /
yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214.14 //
narako rauravo raudraḥ śūkaras tāla eva ca /
kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214.15 //
kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā /
nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214.16 //
agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ /
ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214.17 //
na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca /
na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214.18 //
na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ /
na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214.19 //
yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ /
avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214.20 //
prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam /
jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214.21 //
jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham /
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214.22 //
strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ /
pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214.23 //
saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite /
vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214.24 //
garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ /
pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214.25 //
kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā /
āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214.26 //
jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ /
ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214.27 //
tasyānte ca svayaṃ prāṇair anicchann api mucyate /
jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214.28 //
nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate /
vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214.29 //
anyac charīram ādatte yātanīyaṃ svakarmajam /
dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214.30 //
tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam /
sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214.31 //
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214.32 //
udāno nāma pavanas tataś cordhvaṃ pravartate /
bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214.33 //
tato yenāmbudānāni kṛtāny annarasās tathā /
dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214.34 //
annāni yena dattāni śraddhāpūtena cetasā /
so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214.35 //
yenānṛtāni noktāni prītibhedaḥ kṛto na ca /
āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214.36 //
devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ /
śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214.37 //
yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet /
yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214.38 //
vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ /
prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214.39 //
śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ /
prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214.40 //
mohaṃ jñānapradātāras tathā dīpapradās tamaḥ /
kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214.41 //
te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ /
vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214.42 //
āgacchanti durātmāno yamasya puruṣās tathā /
prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214.43 //
krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā /
sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214.44 //
dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam /
tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214.45 //
vāyvagrasārī tadrūpa- deham anyat prapadyate /
tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214.46 //
tatpramāṇavayovasthā- saṃsthānaiḥ prāpyate vyathā /
tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214.47 //
jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam /
bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214.48 //
śarīrāc cyāvito jīvo roravīti tatholbaṇam /
nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214.49 //
mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā /
dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214.50 //
dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam /
svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214.51 //
andhakāram apāraṃ ca mahāghoraṃ tamovṛtam /
sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214.52 //
duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam /
durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214.53 //
kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ /
mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214.54 //
kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye /
ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214.55 //
ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca /
uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214.56 //
ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ /
śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214.57 //
varāhapaśuvetāla- mahiṣāsyās tathā pare /
nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214.58 //
dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ /
mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214.59 //
nirgatair vikṛtākārair daśanair aṅkuropamaiḥ /
māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214.60 //
mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ /
netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214.61 //
mārjārolūkakhadyota- śakragopavad uddhataiḥ /
kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214.62 //
bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ /
śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214.63 //
kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ /
vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214.64 //
babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ /
bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214.65 //
kecid dvibāhavas tatra tathānye ca caturbhujāḥ /
dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214.66 //
asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ /
āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214.67 //
śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ /
pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214.68 //
āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye /
grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214.69 //
yat tac charīram ādatte yātanīyaṃ svakarmajam /
tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214.70 //
baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ /
tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214.71 //
praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ /
hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214.72 //
āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ /
khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214.73 //
bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ /
ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214.74 //
sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ /
ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214.75 //
kuśakaṇṭakavalmīka- śaṅkupāṣāṇaśarkare /
tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214.76 //
pradīptādityataptena dahyamānas tadaṃśubhiḥ /
kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214.77 //
vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ /
prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214.78 //
kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit /
duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214.79 //
nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ /
kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214.80 //
kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca /
dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214.81 //
medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ /
dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214.82 //
kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram /
vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214.83 //
śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ /
bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214.84 //
śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ //* BrP_214.85 //
kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ /
mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214.86 //
ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ /
sūcībhramarakākola- makṣikābhiś ca saṃghaśaḥ // BrP_214.87 //
bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ /
viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214.88 //
śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ /
ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214.89 //
rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ /
ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214.90 //
te yānti vidrutā nagnāḥ pretībhūtā yamālayam /
vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214.91 //
ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ /
pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214.92 //
vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam /
brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214.93 //
tāḍayanti tathā viprān ākrośanti narādhamāḥ /
śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214.94 //
pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ /
kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214.95 //
vikrośamānā gacchanti pāpinas te yamālayam /
evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214.96 //
rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca /
prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214.97 //
kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ /
śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214.98 //
aṅgāravālukāmiśraṃ vahnikīṭakadurgamam /
jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214.99 //
adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ /
yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214.100 //
tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ /
evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214.101 //
avaśo nīyate jantur durdharair yamakiṃkaraiḥ /
sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214.102 //
nīyate vividhair ghorair yamadūtair avajñayā /
nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214.103 //
praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ /
sā purī vipulākārā lakṣayojanam āyatā // BrP_214.104 //
caturasrā vinirdiṣṭā caturdvāravatī śubhā /
prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214.105 //
indranīlamahānīla- padmarāgopaśobhitā /
sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214.106 //
devadānavagandharvair yakṣarākṣasapannagaiḥ /
pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214.107 //
vajrendranīlavaidūrya- muktāphalavibhūṣitam /
gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214.108 //
praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā /
gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214.109 //
uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam /
chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214.110 //
vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ /
ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214.111 //
viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ /
grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214.112 //
śrāntasaṃvāhakā ye ca priyavādaratāś ca ye /
ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214.113 //
dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ /
paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214.114 //
vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam /
bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214.115 //
siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam /
praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214.116 //
sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ /
prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214.117 //
agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam /
ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214.118 //
te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ /
puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214.119 //
hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam /
andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214.120 //
kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ /
vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214.121 //
śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ /
praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214.122 //
ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam /
śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214.123 //
ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ /
nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214.124 //
parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ /
pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214.125 //
grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye /
kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214.126 //
abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām /
mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214.127 //
anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ /
dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214.128 //
{munaya ūcuḥ: }
na tṛptim adhigacchāmaḥ puṇyadharmāmṛtasya ca /
mune tvanmukhagītasya tathā kautūhalaṃ hi naḥ // BrP_214*.1 //
utpattiṃ pralayaṃ caiva bhūtānāṃ karmaṇo gatim /
vetsi sarvaṃ mune tena pṛcchāmas tvāṃ mahāmatim // BrP_214*.2 //
śrūyate yamalokasya mārgaḥ paramadurgamaḥ /
duḥkhakleśakaraḥ śaśvat sarvabhūtabhayāvahaḥ // BrP_214*.3 //
kathaṃ tena narā yānti mārgeṇa yamasādanam /
pramāṇaṃ caiva mārgasya brūhi no vadatāṃ vara // BrP_214*.4 //
mune pṛcchāma sarvajña brūhi sarvam aśeṣataḥ /
kathaṃ narakaduḥkhāni nāpnuvanti narān mune // BrP_214*.5 //
kenopāyena dānena dharmeṇa niyamena ca /
mānuṣasya ca yāmyasya lokasya kiyad antaram // BrP_214*.6 //
kathaṃ ca svargatiṃ yānti narakaṃ kena karmaṇā /
svargasthānāni kiyanti kiyanti narakāṇi ca // BrP_214*.7 //
kathaṃ sukṛtino yānti kathaṃ duṣkṛtakāriṇaḥ /
kiṃ rūpaṃ kiṃ pramāṇaṃ vā ko varṇas tūbhayor api /
jīvasya nīyamānasya yamalokaṃ bravīhi naḥ // BrP_214*.8 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā vadato mama suvratāḥ /
saṃsāracakram ajaraṃ sthitir yasya na vidyate // BrP_214*.9 //
so 'haṃ vadāmi vaḥ sarvaṃ yamamārgasya nirṇayam /
utkrāntikālād ārabhya yathā nānyo vadiṣyati // BrP_214*.10 //
svarūpaṃ caiva mārgasya yan māṃ pṛcchatha sattamāḥ /
yamalokasya cādhvānam antaraṃ mānuṣasya ca // BrP_214*.11 //
yojanānāṃ sahasrāṇi ṣaḍaśītis tad antaram /
taptatāmram ivātaptaṃ tad adhvānam udāhṛtam // BrP_214*.12 //
tad avaśyaṃ hi gantavyaṃ prāṇibhir jīvasaṃjñakaiḥ /
puṇyān puṇyakṛto yānti pāpān pāpakṛto 'dhamāḥ // BrP_214*.13 //
dvāviṃśatiś ca narakā yamasya viṣaye sthitāḥ /
yeṣu duṣkṛtakarmāṇo vipacyante pṛthak pṛthak // BrP_214*.14 //
narako rauravo raudraḥ śūkaras tāla eva ca /
kumbhīpāko mahāghoraḥ śālmalo 'tha vimohanaḥ // BrP_214*.15 //
kīṭādaḥ kṛmibhakṣaś ca nālābhakṣo bhramas tathā /
nadyaḥ pūyavahāś cānyā rudhirāmbhas tathaiva ca // BrP_214*.16 //
agnijvālo mahāghoraḥ saṃdaṃśaḥ śunabhojanaḥ /
ghorā vaitaraṇī caiva asipattravanaṃ tathā // BrP_214*.17 //
na tatra vṛkṣacchāyā vā na taḍāgāḥ sarāṃsi ca /
na vāpyo dīrghikā vāpi na kūpo na prapā sabhā // BrP_214*.18 //
na maṇḍapo nāyatanaṃ na nadyo na ca parvatāḥ /
na kiṃcid āśramasthānaṃ vidyate tatra vartmani // BrP_214*.19 //
yatra viśramate śrāntaḥ puruṣo 'tīvakarṣitaḥ /
avaśyam eva gantavyaḥ sa sarvais tu mahāpathaḥ // BrP_214*.20 //
prāpte kāle tu saṃtyajya suhṛdbandhudhanādikam /
jarāyujāṇḍajāś caiva svedajāś codbhijās tathā // BrP_214*.21 //
jaṅgamājaṅgamāś caiva gamiṣyanti mahāpatham /
devāsuramanuṣyaiś ca vaivasvatavaśānugaiḥ // BrP_214*.22 //
strīpuṃnapuṃsakaiś caiva pṛthivyāṃ jīvasaṃjñitaiḥ /
pūrvāhṇe cāparāhṇe vā madhyāhne vā tathā punaḥ // BrP_214*.23 //
saṃdhyākāle 'rdharātre vā pratyūṣe vāpy upasthite /
vṛddhair vā madhyamair vāpi yauvanasthais tathaiva ca // BrP_214*.24 //
garbhavāse 'tha bālye vā gantavyaḥ sa mahāpathaḥ /
pravāsasthair gṛhasthair vā parvatasthaiḥ sthale 'pi vā // BrP_214*.25 //
kṣetrasthair vā jalasthair vā gṛhamadhyagatais tathā /
āsīnaiś cāsthitair vāpi śayanīyagatais tathā // BrP_214*.26 //
jāgradbhir vā prasuptair vā gantavyaḥ sa mahāpathaḥ /
ihānubhūya nirdiṣṭam āyur jantuḥ svayaṃ tadā // BrP_214*.27 //
tasyānte ca svayaṃ prāṇair anicchann api mucyate /
jalam agnir viṣaṃ śastraṃ kṣud vyādhiḥ patanaṃ gireḥ // BrP_214*.28 //
nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate /
vihāya sumahat kṛtsnaṃ śarīraṃ pāñcabhautikam // BrP_214*.29 //
anyac charīram ādatte yātanīyaṃ svakarmajam /
dṛḍhaṃ śarīram āpnoti sukhaduḥkhopabhuktaye // BrP_214*.30 //
tena bhuṅkte sa kṛcchrāṇi pāpakartā naro bhṛśam /
sukhāni dhārmiko hṛṣṭa iha nīto yamakṣaye // BrP_214*.31 //
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
bhinatti marmasthānāni dīpyamāno nirandhanaḥ // BrP_214*.32 //
udāno nāma pavanas tataś cordhvaṃ pravartate /
bhujyatām ambubhakṣyāṇām adhogatinirodhakṛt // BrP_214*.33 //
tato yenāmbudānāni kṛtāny annarasās tathā /
dattāḥ sa tasyām āhlādam āpadi pratipadyate // BrP_214*.34 //
annāni yena dattāni śraddhāpūtena cetasā /
so 'pi tṛptim avāpnoti vināpy annena vai tadā // BrP_214*.35 //
yenānṛtāni noktāni prītibhedaḥ kṛto na ca /
āstikaḥ śraddadhānaś ca sukhamṛtyuṃ sa gacchati // BrP_214*.36 //
devabrāhmaṇapūjāyāṃ niratāś cānasūyakāḥ /
śuklā vadānyā hrīmantas te narāḥ sukhamṛtyavaḥ // BrP_214*.37 //
yaḥ kāmān nāpi saṃrambhān na dveṣād dharmam utsṛjet /
yathoktakārī saumyaś ca sa sukhaṃ mṛtyum ṛcchati // BrP_214*.38 //
vāridās tṛṣitānāṃ ye kṣudhitānnapradāyinaḥ /
prāpnuvanti narāḥ kāle mṛtyuṃ sukhasamanvitam // BrP_214*.39 //
śītaṃ jayanti dhanadās tāpaṃ candanadāyinaḥ /
prāṇaghnīṃ vedanāṃ kaṣṭāṃ ye cānyodvegadhāriṇaḥ // BrP_214*.40 //
mohaṃ jñānapradātāras tathā dīpapradās tamaḥ /
kūṭasākṣī mṛṣāvādī yo gurur nānuśāsti vai // BrP_214*.41 //
te mohamṛtyavaḥ sarve tathā ye vedanindakāḥ /
vibhīṣaṇāḥ pūtigandhāḥ kūṭamudgarapāṇayaḥ // BrP_214*.42 //
āgacchanti durātmāno yamasya puruṣās tathā /
prāpteṣu dṛkpathaṃ teṣu jāyate tasya vepathuḥ // BrP_214*.43 //
krandaty avirataḥ so 'tha bhrātṛmātṛpitṛṃs tathā /
sā tu vāg asphuṭā viprā ekavarṇā vibhāvyate // BrP_214*.44 //
dṛṣṭir vibhrāmyate trāsāt kāsāvṛṣṭy aty athānanam /
tataḥ sa vedanāviṣṭaṃ tac charīraṃ vimuñcati // BrP_214*.45 //
vāyvagrasārī tadrūpa- deham anyat prapadyate /
tatkarmayātanārthe ca na mātṛpitṛsaṃbhavam // BrP_214*.46 //
tatpramāṇavayovasthā- saṃsthānaiḥ prāpyate vyathā /
tato dūto yamasyātha pāśair badhnāti dāruṇaiḥ // BrP_214*.47 //
jantoḥ saṃprāptakālasya vedanārtasya vai bhṛśam /
bhūtaiḥ saṃtyaktadehasya kaṇṭhaprāptānilasya ca // BrP_214*.48 //
śarīrāc cyāvito jīvo roravīti tatholbaṇam /
nirgato vāyubhūtas tu ṣāṭkauśikakalevare // BrP_214*.49 //
mātṛbhiḥ pitṛbhiś caiva bhrātṛbhir mātulais tathā /
dāraiḥ putrair vayasyaiś ca gurubhis tyajyate bhuvi // BrP_214*.50 //
dṛśyamānaś ca tair dīnair aśrupūrṇekṣaṇair bhṛśam /
svaśarīraṃ samutsṛjya vāyubhūtas tu gacchati // BrP_214*.51 //
andhakāram apāraṃ ca mahāghoraṃ tamovṛtam /
sukhaduḥkhapradātāraṃ durgamaṃ pāpakarmaṇām // BrP_214*.52 //
duḥsahaṃ ca durantaṃ ca durnirīkṣaṃ durāsadam /
durāpam atidurgaṃ ca pāpiṣṭhānāṃ sadāhitam // BrP_214*.53 //
kṛṣyamāṇāś ca tair bhūtair yāmyaiḥ pāśais tu saṃyatāḥ /
mudgarais tāḍyamānāś ca nīyante taṃ mahāpatham // BrP_214*.54 //
kṣīṇāyuṣaṃ samālokya prāṇinaṃ cāyuṣakṣaye /
ninīṣavaḥ samāyānti yamadūtā bhayaṃkarāḥ // BrP_214*.55 //
ārūḍhā yānakāle tu ṛkṣavyāghrakhareṣu ca /
uṣṭreṣu vānareṣv anye vṛścikeṣu vṛkeṣu ca // BrP_214*.56 //
ulūkasarpamārjāraṃ tathānye gṛdhravāhanāḥ /
śyenaśṛgālam ārūḍhāḥ saraghākaṅkavāhanāḥ // BrP_214*.57 //
varāhapaśuvetāla- mahiṣāsyās tathā pare /
nānārūpadharā ghorāḥ sarvaprāṇibhayaṃkarāḥ // BrP_214*.58 //
dīrghamuṣkāḥ karālāsyā vakranāsās trilocanāḥ /
mahāhanukapolāsyāḥ pralambadaśanacchadāḥ // BrP_214*.59 //
nirgatair vikṛtākārair daśanair aṅkuropamaiḥ /
māṃsaśoṇitadigdhāṅgā daṃṣṭrābhir bhṛśam ulbaṇaiḥ // BrP_214*.60 //
mukhaiḥ pātālasadṛśair jvalajjihvair bhayaṃkaraiḥ /
netraiḥ suvikṛtākārair jvalatpiṅgalacañcalaiḥ // BrP_214*.61 //
mārjārolūkakhadyota- śakragopavad uddhataiḥ /
kekaraiḥ saṃkulais stabdhair locanaiḥ pāvakopamaiḥ // BrP_214*.62 //
bhṛśam ābharaṇair bhīmair ābaddhair bhujagopamaiḥ /
śoṇāsaralagātraiś ca muṇḍamālāvibhūṣitaiḥ // BrP_214*.63 //
kaṇṭhasthakṛṣṇasarpaiś ca phūtkāraravabhīṣaṇaiḥ /
vahnijvālopamaiḥ keśaiḥ stabdharukṣair bhayaṃkaraiḥ // BrP_214*.64 //
babhrupiṅgalalolaiś ca kadruśmaśrubhir āvṛtāḥ /
bhujadaṇḍair mahāghoraiḥ pralambaiḥ parighopamaiḥ // BrP_214*.65 //
kecid dvibāhavas tatra tathānye ca caturbhujāḥ /
dviraṣṭabāhavaś cānye daśaviṃśabhujās tathā // BrP_214*.66 //
asaṃkhyātabhujāś cānye kecid bāhusahasriṇaḥ /
āyudhair vikṛtākāraiḥ prajvaladbhir bhayānakaiḥ // BrP_214*.67 //
śaktitomaracakrādyaiḥ sudīptair vividhāyudhaiḥ /
pāśaśṛṅkhaladaṇḍaiś ca bhīṣayanto mahābalāḥ // BrP_214*.68 //
āgacchanti mahāraudrā martyānām āyuṣaḥ kṣaye /
grahītuṃ prāṇinaḥ sarve yamasyājñākarās tathā // BrP_214*.69 //
yat tac charīram ādatte yātanīyaṃ svakarmajam /
tad asya nīyate jantor yamasya sadanaṃ prati // BrP_214*.70 //
baddhvā tat kālapāśaiś ca nigaḍair vajraśṛṅkhalaiḥ /
tāḍayitvā bhṛśaṃ kruddhair nīyate yamakiṃkaraiḥ // BrP_214*.71 //
praskhalantaṃ rudantaṃ ca ākrośantaṃ muhur muhuḥ /
hā tāta mātaḥ putreti vadantaṃ karmadūṣitam // BrP_214*.72 //
āhatya niśitaiḥ śūlair mudgarair niśitair ghanaiḥ /
khaḍgaśaktiprahāraiś ca vajradaṇḍaiḥ sudāruṇaiḥ // BrP_214*.73 //
bhartsyamāno mahārāvair vajraśaktisamanvitaiḥ /
ekaikaśo bhṛśaṃ kruddhais tāḍayadbhiḥ samantataḥ // BrP_214*.74 //
sa muhyamāno duḥkhārtaḥ pratapaṃś ca itas tataḥ /
ākṛṣya nīyate jantur adhvānaṃ subhayaṃkaraiḥ // BrP_214*.75 //
kuśakaṇṭakavalmīka- śaṅkupāṣāṇaśarkare /
tathā pradīptajvalane kṣāravajraśatotkaṭe // BrP_214*.76 //
pradīptādityataptena dahyamānas tadaṃśubhiḥ /
kṛṣyate yamadūtaiś ca śivāsaṃnādabhīṣaṇaiḥ // BrP_214*.77 //
vikṛṣyamāṇas tair ghorair bhakṣyamāṇaḥ śivāśataiḥ /
prayāti dāruṇe mārge pāpakarmā yamālayam // BrP_214*.78 //
kvacid bhītaiḥ kvacit trastaiḥ praskhaladbhiḥ kvacit kvacit /
duḥkhenākrandamānaiś ca gantavyaḥ sa mahāpathaḥ // BrP_214*.79 //
nirbhartsyamānair udvignair vidrutair bhayavihvalaiḥ /
kampamānaśarīrais tu gantavyaṃ jīvasaṃjñakaiḥ // BrP_214*.80 //
kaṇṭakākīrṇamārgeṇa saṃtaptasikatena ca /
dahyamānais tu gantavyaṃ narair dānavivarjitaiḥ // BrP_214*.81 //
medaḥśoṇitadurgandhair bastagātraiś ca pūgaśaḥ /
dagdhasphuṭatvacākīrṇair gantavyaṃ jīvaghātakaiḥ // BrP_214*.82 //
kūjadbhiḥ krandamānaiś ca vikrośadbhiś ca visvaram /
vedanārtaiś ca sadbhiś ca gantavyaṃ jīvaghātakaiḥ // BrP_214*.83 //
śaktibhir bhindipālaiś ca khaḍgatomarasāyakaiḥ /
bhidyadbhis tīkṣṇaśūlāgrair gantavyaṃ jīvaghātakaiḥ // BrP_214*.84 //
śvānair vyāghrair vṛkaiḥ kaṅkair bhakṣyamāṇaiś ca pāpibhiḥ //* BrP_214*.85 //
kṛntadbhiḥ krakacāghātair gantavyaṃ māṃsakhādibhiḥ /
mahiṣarṣabhaśṛṅgāgrair bhidyamānaiḥ samantataḥ // BrP_214*.86 //
ullikhadbhiḥ śūkaraiś ca gantavyaṃ māṃsakhādakaiḥ /
sūcībhramarakākola- makṣikābhiś ca saṃghaśaḥ // BrP_214*.87 //
bhujyamānaiś ca gantavyaṃ pāpiṣṭhair madhughātakaiḥ /
viśvastaṃ svāminaṃ mitraṃ striyaṃ vā yas tu ghātayet // BrP_214*.88 //
śastrair nikṛtyamānaiś ca gantavyaṃ cāturair naraiḥ /
ghātayanti ca ye jantūṃs tāḍayanti nirāgasaḥ // BrP_214*.89 //
rākṣasair bhakṣyamāṇās te yānti yāmyapathaṃ narāḥ /
ye haranti parastrīṇāṃ varaprāvaraṇāni ca // BrP_214*.90 //
te yānti vidrutā nagnāḥ pretībhūtā yamālayam /
vāso dhānyaṃ hiraṇyaṃ vā gṛhakṣetram athāpi vā // BrP_214*.91 //
ye haranti durātmānaḥ pāpiṣṭhāḥ pāpakarmiṇaḥ /
pāṣāṇair laguḍair daṇḍais tāḍyamānais tu jarjaraiḥ // BrP_214*.92 //
vahadbhiḥ śoṇitaṃ bhūri gantavyaṃ tu yamālayam /
brahmasvaṃ ye harantīha narā narakanirbhayāḥ // BrP_214*.93 //
tāḍayanti tathā viprān ākrośanti narādhamāḥ /
śuṣkakāṣṭhanibaddhās te chinnakarṇākṣināsikāḥ // BrP_214*.94 //
pūyaśoṇitadigdhās te kālagṛdhraiś ca jambukaiḥ /
kiṃkarair bhīṣaṇaiś caṇḍais tāḍyamānāś ca dāruṇaiḥ // BrP_214*.95 //
vikrośamānā gacchanti pāpinas te yamālayam /
evaṃ paramadurdharṣam adhvānaṃ jvalanaprabham // BrP_214*.96 //
rauravaṃ durgaviṣamaṃ nirdiṣṭaṃ mānuṣasya ca /
prataptatāmravarṇābhaṃ vahnijvālāsphuliṅgavat // BrP_214*.97 //
kuraṇṭakaṇṭakākīrṇaṃ pṛthuvikaṭatāḍanaiḥ /
śaktivajraiś ca saṃkīrṇam ujjvalaṃ tīvrakaṇṭakam // BrP_214*.98 //
aṅgāravālukāmiśraṃ vahnikīṭakadurgamam /
jvālāmālākulaṃ raudraṃ sūryaraśmipratāpitam // BrP_214*.99 //
adhvānaṃ nīyate dehī kṛṣyamāṇaḥ suniṣṭhuraiḥ /
yadaiva krandate jantur duḥkhārtaḥ patitaḥ kvacit // BrP_214*.100 //
tadaivāhanyate sarvair āyudhair yamakiṃkaraiḥ /
evaṃ saṃtāḍyamānaś ca lubdhaḥ pāpeṣu yo 'nayaḥ // BrP_214*.101 //
avaśo nīyate jantur durdharair yamakiṃkaraiḥ /
sarvair eva hi gantavyam adhvānaṃ tat sudurgamam // BrP_214*.102 //
nīyate vividhair ghorair yamadūtair avajñayā /
nītvā sudāruṇaṃ mārgaṃ prāṇinaṃ yamakiṃkaraiḥ // BrP_214*.103 //
praveśyate purīṃ ghorāṃ tāmrāyasamayīṃ dvijāḥ /
sā purī vipulākārā lakṣayojanam āyatā // BrP_214*.104 //
caturasrā vinirdiṣṭā caturdvāravatī śubhā /
prākārāḥ kāñcanās tasyā yojanāyutam ucchritāḥ // BrP_214*.105 //
indranīlamahānīla- padmarāgopaśobhitā /
sā purī vividhaiḥ saṃghair ghorā ghoraiḥ samākulā // BrP_214*.106 //
devadānavagandharvair yakṣarākṣasapannagaiḥ /
pūrvadvāraṃ śubhaṃ tasyāḥ patākāśataśobhitam // BrP_214*.107 //
vajrendranīlavaidūrya- muktāphalavibhūṣitam /
gītanṛtyaiḥ samākīrṇaṃ gandharvāpsarasāṃ gaṇaiḥ // BrP_214*.108 //
praveśas tena devānām ṛṣīṇāṃ yogināṃ tathā /
gandharvasiddhayakṣāṇāṃ vidyādharavisarpiṇām // BrP_214*.109 //
uttaraṃ nagaradvāraṃ ghaṇṭācāmarabhūṣitam /
chattracāmaravinyāsaṃ nānāratnair alaṃkṛtam // BrP_214*.110 //
vīṇāreṇuravai ramyair gītamaṅgalanāditaiḥ /
ṛgyajuḥsāmanirghoṣair munivṛndasamākulam // BrP_214*.111 //
viśanti yena dharmajñāḥ satyavrataparāyaṇāḥ /
grīṣme vāripradā ye ca śīte cāgnipradā narāḥ // BrP_214*.112 //
śrāntasaṃvāhakā ye ca priyavādaratāś ca ye /
ye ca dānaratāḥ śūrā mātāpitṛparāś ca ye // BrP_214*.113 //
dvijaśuśrūṣaṇe yuktā nityaṃ ye 'tithipūjakāḥ /
paścimaṃ tu mahādvāraṃ puryā ratnair vibhūṣitam // BrP_214*.114 //
vicitramaṇisopānaṃ tomaraiḥ samalaṃkṛtam /
bherīmṛdaṅgasaṃnādaiḥ śaṅkhakāhalanāditam // BrP_214*.115 //
siddhavṛndaiḥ sadā hṛṣṭair maṅgalaiḥ praṇināditam /
praveśas tena hṛṣṭānāṃ śivabhaktimatāṃ nṛṇām // BrP_214*.116 //
sarvatīrthaplutā ye ca pañcāgner ye ca sevakāḥ /
prasthāne ye mṛtā vīrā mṛtāḥ kālañjare girau // BrP_214*.117 //
agnau vipannā ye vīrāḥ sādhitaṃ yair anāśakam /
ye svāmimitralokārthe gograhe saṃkule hatāḥ // BrP_214*.118 //
te viśanti narāḥ śūrāḥ paścimena tapodhanāḥ /
puryāṃ tasyā mahāghoraṃ sarvasattvabhayaṃkaram // BrP_214*.119 //
hāhākārasamākruṣṭaṃ dakṣiṇaṃ dvāram īdṛśam /
andhakārasamāyuktaṃ tīkṣṇaśṛṅgaiḥ samanvitam // BrP_214*.120 //
kaṇṭakair vṛścikaiḥ sarpair vajrakīṭaiḥ sudurgamaiḥ /
vilumpadbhir vṛkair vyāghrair ṛkṣaiḥ siṃhaiḥ sajambukaiḥ // BrP_214*.121 //
śvānamārjāragṛdhraiś ca sajvālakavalair mukhaiḥ /
praveśas tena vai nityaṃ sarveṣām apakāriṇām // BrP_214*.122 //
ye ghātayanti viprān gā bālaṃ vṛddhaṃ tathāturam /
śaraṇāgataṃ viśvastaṃ striyaṃ mitraṃ nirāyudham // BrP_214*.123 //
ye 'gamyāgāmino mūḍhāḥ paradravyāpahāriṇaḥ /
nikṣepasyāpahartāro viṣavahnipradāś ca ye // BrP_214*.124 //
parabhūmiṃ gṛhaṃ śayyāṃ vastrālaṃkārahāriṇaḥ /
pararandhreṣu ye krūrā ye sadānṛtavādinaḥ // BrP_214*.125 //
grāmarāṣṭrapurasthāne mahāduḥkhapradā hi ye /
kūṭasākṣipradātāraḥ kanyāvikrayakārakāḥ // BrP_214*.126 //
abhakṣyabhakṣaṇaratā ye gacchanti sutāṃ snuṣām /
mātaraṃ pitaraṃ caiva ye vadanti ca pauruṣam // BrP_214*.127 //
anye ye caiva nirdiṣṭā mahāpātakakāriṇaḥ /
dakṣiṇena tu te sarve dvāreṇa praviśanti vai // BrP_214*.128 //
{munaya ūcuḥ: }
kathaṃ dakṣiṇamārgeṇa viśanti pāpinaḥ puram /
śrotum icchāma tad brūhi vistareṇa tapodhana // BrP_215.1 //
{vyāsa uvāca: }
sughoraṃ tan mahāghoraṃ dvāraṃ vakṣyāmi bhīṣaṇam /
nānāśvāpadasaṃkīrṇaṃ śivāśatanināditam // BrP_215.2 //
phetkāraravasaṃyuktam agamyaṃ lomaharṣaṇam /
bhūtapretapiśācaiś ca vṛtaṃ cānyaiś ca rākṣasaiḥ // BrP_215.3 //
evaṃ dṛṣṭvā sudūrānte dvāraṃ duṣkṛtakāriṇaḥ /
mohaṃ gacchanti sahasā trāsād vipralapanti ca // BrP_215.4 //
tatas tāñ śṛṅkhalaiḥ pāśair baddhvā karṣanti nirbhayāḥ /
tāḍayanti ca daṇḍaiś ca bhartsayanti punaḥ punaḥ // BrP_215.5 //
labdhasaṃjñās tatas te vai rudhireṇa pariplutāḥ /
vrajanti dakṣiṇaṃ dvāraṃ praskhalantaḥ pade pade // BrP_215.6 //
tīvrakaṇṭakayuktena śarkarānicitena ca /
kṣuradhārānibhais tīkṣṇaiḥ pāṣāṇair nicitena ca // BrP_215.7 //
kvacit paṅkena nicitā niruttāraiś ca khātakaiḥ /
lohasūcīnibhair dantaiḥ saṃchannena kvacit kvacit // BrP_215.8 //
taṭaprapātaviṣamaiḥ parvatair vṛkṣasaṃkulaiḥ /
prataptāṅgārayuktena yānti mārgeṇa duḥkhitāḥ // BrP_215.9 //
kvacid viṣamagartābhiḥ kvacil loṣṭaiḥ supicchalaiḥ /
sutaptavālukābhiś ca tathā tīkṣṇaiś ca śaṅkubhiḥ // BrP_215.10 //
ayaḥśṛṅgāṭakais taptaiḥ kvacid dāvāgninā yutam /
kvacit taptaśilābhiś ca kvacid vyāptaṃ himena ca // BrP_215.11 //
kvacid vālukayā vyāptam ākaṇṭhāntaḥpraveśayā /
kvacid duṣṭāmbunā vyāptaṃ kvacit karṣāgninā punaḥ // BrP_215.12 //
kvacit siṃhair vṛkair vyāghrair daśakīṭaiś ca dāruṇaiḥ /
kvacin mahājalaukābhiḥ kvacid ajagaraiḥ punaḥ // BrP_215.13 //
makṣikābhiś ca raudrābhiḥ kvacit sarpaviṣolbaṇaiḥ /
kvacid duṣṭagajaiś caiva balonmattaiḥ pramāthibhiḥ // BrP_215.14 //
panthānam ullikhadbhiś ca tīkṣṇaśṛṅgair mahāvṛṣaiḥ /
mahāśṛṅgaiś ca mahiṣair uṣṭrair mattaiś ca khādanaiḥ // BrP_215.15 //
ḍākinībhiś ca raudrābhir vikarālaiś ca rākṣasaiḥ /
vyādhibhiś ca mahāraudraiḥ pīḍyamānā vrajanti te // BrP_215.16 //
mahādhūlivimiśreṇa mahācaṇḍena vāyunā /
mahāpāṣāṇavarṣeṇa hanyamānā nirāśrayāḥ // BrP_215.17 //
kvacid vidyunnipātena dīryamāṇā vrajanti te /
mahatā bāṇavarṣeṇa bhidyamānāś ca sarvaśaḥ // BrP_215.18 //
patadbhir vajranirghātair ulkāpātaiḥ sudāruṇaiḥ /
pradīptāṅgāravarṣeṇa dahyamānā viśanti ca // BrP_215.19 //
mahatā pāṃśuvarṣeṇa pūryamāṇā rudanti ca /
meghāravaiḥ sughoraiś ca vitrāsyante muhur muhuḥ // BrP_215.20 //
niḥśeṣāḥ śaravarṣeṇa cūrṇyamāṇāś ca sarvataḥ /
mahākṣārāmbudhārābhiḥ sicyamānā vrajanti ca // BrP_215.21 //
mahāśītena marutā rūkṣeṇa paruṣeṇa ca /
samantād dīryamāṇāś ca śuṣyante saṃkucanti ca // BrP_215.22 //
itthaṃ mārgeṇa puruṣāḥ pātheyarahitena ca /
nirālambena durgeṇa nirjalena samantataḥ // BrP_215.23 //
atiśrameṇa mahatā nirgatenāśramāya vai /
nīyante dehinaḥ sarve ye mūḍhāḥ pāpakarmiṇaḥ // BrP_215.24 //
yamadūtair mahāghorais tadājñākāribhir balāt /
ekākinaḥ parādhīnā mitrabandhuvivarjitāḥ // BrP_215.25 //
śocantaḥ svāni karmāṇi rudanti ca muhur muhuḥ /
pretībhūtā niṣiddhās te śuṣkakaṇṭhauṣṭhatālukāḥ // BrP_215.26 //
kṛśāṅgā bhītabhītāś ca dahyamānāḥ kṣudhāgninā /
baddhāḥ śṛṅkhalayā kecit kecid uttānapādayoḥ // BrP_215.27 //
ākṛṣyante śuṣyamāṇā yamadūtair balotkaṭaiḥ /
narā adhomukhāś cānye kṛṣyamāṇāḥ suduḥkhitāḥ // BrP_215.28 //
annapānīyarahitā yācamānāḥ punaḥ punaḥ /
dehi dehīti bhāṣantaḥ sāśrugadgadayā girā // BrP_215.29 //
kṛtāñjalipuṭā dīnāḥ kṣuttṛṣṇāparipīḍitāḥ /
bhakṣyān uccāvacān dṛṣṭvā bhojyān peyāṃś ca puṣkalān // BrP_215.30 //
sugandhadravyasaṃyuktān yācamānāḥ punaḥ punaḥ /
dadhikṣīraghṛtonmiśraṃ dṛṣṭvā śālyodanaṃ tathā // BrP_215.31 //
pānāni ca sugandhīni śītalāny udakāni ca /
tān yācamānāṃs te yāmyā bhartsayantas tadābruvan /
vacobhiḥ paruṣair bhīmāḥ krodharaktāntalocanāḥ // BrP_215.32 //
{yāmyā ūcuḥ: }
na bhavadbhir hutaṃ kāle na dattaṃ brāhmaṇeṣu ca /
prasabhaṃ dīyamānaṃ ca vāritaṃ ca dvijātiṣu // BrP_215.33 //
tasya pāpasya ca phalaṃ bhavatāṃ samupāgatam /
nāgnau dagdhaṃ jale naṣṭaṃ na hṛtaṃ nṛpataskaraiḥ // BrP_215.34 //
kuto vā sāṃprataṃ vipre yan na dattaṃ purādhamāḥ /
yair dattāni tu dānāni sādhubhiḥ sāttvikāni tu // BrP_215.35 //
teṣām ete pradṛśyante kalpitā hy annaparvatāḥ /
bhakṣyabhojyāś ca peyāś ca lehyāś coṣyāś ca saṃvṛtāḥ // BrP_215.36 //
na yūyam abhilapsyadhve na dattaṃ ca kathaṃcana /
yais tu dattaṃ hutaṃ ceṣṭaṃ brāhmaṇāś caiva pūjitāḥ // BrP_215.37 //
teṣām annaṃ samānīya iha nikṣipyate sadā /
parasvaṃ katham asmābhir dātuṃ śakyeta nārakāḥ // BrP_215.38 //
{vyāsa uvāca: }
kiṃkarāṇāṃ vacaḥ śrutvā niḥspṛhāḥ kṣuttṛṣārditāḥ /
tatas te dāruṇaiś cāstraiḥ pīḍyante yamakiṃkaraiḥ // BrP_215.39 //
mudgarair lohadaṇḍaiś ca śaktitomarapaṭṭiśaiḥ /
parighair bhindipālaiś ca gadāparaśubhiḥ śaraiḥ // BrP_215.40 //
pṛṣṭhato hanyamānyāś ca yamadūtaiḥ sunirdayaiḥ /
agrataḥ siṃhavyāghrādyair bhakṣyante pāpakāriṇaḥ // BrP_215.41 //
na praveṣṭuṃ na nirgantuṃ labhante duḥkhitā bhṛśam /
svakarmopahatāḥ pāpāḥ krandamānāḥ sudāruṇāḥ // BrP_215.42 //
tatra saṃpīḍya subhṛśaṃ praveśaṃ yamakiṃkaraiḥ /
nīyante pāpinas tatra yatra tiṣṭhet svayaṃ yamaḥ // BrP_215.43 //
dharmātmā dharmakṛd devaḥ sarvasaṃyamano yamaḥ /
evaṃ pathātikaṣṭena prāptāḥ pretapuraṃ narāḥ // BrP_215.44 //
prajñāpitās tadā dūtair niveśyante yamāgrataḥ /
tatas te pāpakarmāṇas taṃ paśyanti bhayānakam // BrP_215.45 //
pāpāpaviddhanayanā viparītātmabuddhayaḥ /
daṃṣṭrākarālavadanaṃ bhrukūṭīkuṭilekṣaṇam // BrP_215.46 //
ūrdhvakeśaṃ mahāśmaśruṃ prasphuradadharottaram /
aṣṭādaśabhujaṃ kruddhaṃ nīlāñjanacayopamam // BrP_215.47 //
sarvāyudhodyatakaraṃ tīvradaṇḍena saṃyutam /
mahāmahiṣam ārūḍhaṃ dīptāgnisamalocanam // BrP_215.48 //
raktamālyāmbaradharaṃ mahāmegham ivocchritam /
pralayāmbudanirghoṣaṃ pibann iva mahodadhim // BrP_215.49 //
grasantam iva trailokyam udgirantam ivānalam /
mṛtyuṃ ca tatsamīpasthaṃ kālānalasamaprabham // BrP_215.50 //
pralayānalasaṃkāśaṃ kṛtāntaṃ ca bhayānakam /
mārīcogrā mahāmārī kālarātrī ca dāruṇā // BrP_215.51 //
vividhā vyādhayaḥ kaṣṭā nānārūpā bhayāvahāḥ /
śaktiśūlāṅkuśadharāḥ pāśacakrāsidhāriṇaḥ // BrP_215.52 //
vajradaṇḍadharā raudrāḥ kṣuratūṇadhanurdharāḥ /
asaṃkhyātā mahāvīryāḥ krūrāś cāñjanasaprabhāḥ // BrP_215.53 //
sarvāyudhodyatakarā yamadūtā bhayānakāḥ /
anena parivāreṇa mahāghoreṇa saṃvṛtam // BrP_215.54 //
yamaṃ paśyanti pāpiṣṭhāś citraguptaṃ vibhīṣaṇam /
nirbhartsayati cātyarthaṃ yamas tān pāpakāriṇaḥ // BrP_215.55 //
citraguptas tu bhagavān dharmavākyaiḥ prabodhayan //* BrP_215.56 //
{citragupta uvāca: }
bho bho duṣkṛtakarmāṇaḥ paradravyāpahāriṇaḥ /
garvitā rūpavīryeṇa paradāravimardakāḥ // BrP_215.57 //
yat svayaṃ kriyate karma tat svayaṃ bhujyate punaḥ /
tat kim ātmopaghātārthaṃ bhavadbhir duṣkṛtaṃ kṛtam // BrP_215.58 //
idānīṃ kiṃ nu śocadhvaṃ pīḍyamānāḥ svakarmabhiḥ /
bhuñjadhvaṃ svāni duḥkhāni nahi doṣo 'sti kasyacit // BrP_215.59 //
ya ete pṛthivīpālāḥ saṃprāptā matsamīpataḥ /
svakīyaiḥ karmabhir ghorair duṣprajñā balagarvitāḥ // BrP_215.60 //
bho bho nṛpā durācārāḥ prajāvidhvaṃsakāriṇaḥ /
alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam // BrP_215.61 //
rājyalobhena mohena balād anyāyataḥ prajāḥ /
yad daṇḍitāḥ phalaṃ tasya bhuñjadhvam adhunā nṛpāḥ // BrP_215.62 //
kuto rājyaṃ kalatraṃ ca yadartham aśubhaṃ kṛtam /
tat sarvaṃ saṃparityajya yūyam ekākinaḥ sthitāḥ // BrP_215.63 //
paśyāmo na balaṃ sarvaṃ yena vidhvaṃsitāḥ prajāḥ /
yamadūtaiḥ pāṭyamānā adhunā kīdṛśaṃ phalam // BrP_215.64 //
{vyāsa uvāca: }
evaṃ bahuvidhair vākyair upālabdhā yamena te /
śocantaḥ svāni karmāṇi tūṣṇīṃ tiṣṭhanti pārthivāḥ // BrP_215.65 //
iti karma samādiśya nṛpāṇāṃ dharmarāṭ svayam /
tatpātakaviśuddhyartham idaṃ vacanam abravīt // BrP_215.66 //
{yama uvāca: }
bho bhoś caṇḍa mahācaṇḍa gṛhītvā nṛpatīn imān /
viśodhayadhvaṃ pāpebhyaḥ krameṇa narakāgniṣu // BrP_215.67 //
{vyāsa uvāca: }
tataḥ śīghraṃ samutthāya nṛpān saṃgṛhya pādayoḥ /
bhrāmayitvā tu vegena kṣiptvā cordhvaṃ pragṛhya ca // BrP_215.68 //
tattatpāpapramāṇena yamadūtāḥ śilātale /
āsphoṭayanti tarasā vajreṇeva mahādrumam // BrP_215.69 //
tatas tu raktaṃ srotobhiḥ sravate jarjarīkṛtaḥ /
niḥsaṃjñaḥ sa tadā dehī niśceṣṭaś ca prajāyate // BrP_215.70 //
tataḥ sa vāyunā spṛṣṭaḥ śanair ujjīvate punaḥ /
tataḥ pāpaviśuddhyarthaṃ kṣipanti narakārṇave // BrP_215.71 //
anyāṃś ca te tadā dūtāḥ pāpakarmaratān narān /
nivedayanti viprendrā yamāya bhṛśaduḥkhitān // BrP_215.72 //
{yamadūtā ūcuḥ: }
eṣa deva tavādeśād asmābhir mohito bhṛśam /
ānīto dharmavimukhaḥ sadā pāparataḥ paraḥ // BrP_215.73 //
eṣa lubdho durācāro mahāpātakasaṃyutaḥ /
upapātakakartā ca sadā hiṃsārato śuciḥ // BrP_215.74 //
agamyāgāmī duṣṭātmā paradravyāpahārakaḥ /
kanyākrayī kūṭasākṣī kṛtaghno mitravañcakaḥ // BrP_215.75 //
anena madamattena sadā dharmo vininditaḥ /
pāpam ācaritaṃ karma martyaloke durātmanā // BrP_215.76 //
idānīm asya deveśa nigrahānugrahau vada /
prabhur asya kriyāyoge vayaṃ vā paripanthinaḥ // BrP_215.77 //
{vyāsa uvāca: }
iti vijñāpya deveśaṃ nyasyāgre pāpakāriṇam /
narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.78 //
kiṃkarās te tato yānti grahītum aparān narān /
pratipanne kṛte doṣe yamo vai pāpakāriṇām // BrP_215.79 //
samādiśati tān ghorān nigrahāya svakiṃkarān /
yathā yasya vinirdiṣṭo vasiṣṭhādyair vinigrahaḥ // BrP_215.80 //
pāpasya tad bhṛśaṃ kruddhāḥ kurvanti yamakiṃkarāḥ /
aṅkuśair mudgarair daṇḍaiḥ krakacaiḥ śaktitomaraiḥ // BrP_215.81 //
khaḍgaśūlanipātaiś ca bhidyante pāpakāriṇaḥ /
narakāṇāṃ sahasreṣu lakṣakoṭiśateṣu ca // BrP_215.82 //
svakarmopārjitair doṣaiḥ pīḍyante yamakiṃkaraiḥ /
śṛṇudhvaṃ narakāṇāṃ ca svarūpaṃ ca bhayaṃkaram // BrP_215.83 //
nāmāni ca pramāṇaṃ ca yena yānti narāś ca tān /
mahāvācīti vikhyātaṃ narakaṃ śoṇitaplutam // BrP_215.84 //
vajrakaṇṭakasaṃmiśraṃ yojanāyutavistṛtam /
tatra saṃpīḍyate magno bhidyate vajrakaṇṭake // BrP_215.85 //
varṣalakṣaṃ mahāghoraṃ goghātī narake naraḥ /
yojanānāṃ śataṃ lakṣaṃ kumbhīpākaṃ sudāruṇam // BrP_215.86 //
tāmrakumbhavatī dīptā vālukāṅgārasaṃvṛtā /
brahmahā bhūmihartā ca nikṣepasyāpahārakaḥ // BrP_215.87 //
dahyante tatra saṃkṣiptā yāvad ābhūtasaṃplavam /
rauravo vajranārācaiḥ prajvaladbhiḥ samāvṛtaḥ // BrP_215.88 //
yojanānāṃ sahasrāṇi ṣaṣṭir āyāmavistaraiḥ /
bhidyante tatra nārācaiḥ sajvālair narake narāḥ // BrP_215.89 //
ikṣuvat tatra pīḍyante ye narāḥ kūṭasākṣiṇaḥ /
ayomayaṃ prajvalitaṃ mañjūṣaṃ narakaṃ smṛtam // BrP_215.90 //
nikṣiptās tatra dahyante bandigrāhakṛtāś ca ye /
apratiṣṭheti narakaṃ pūyamūtrapurīṣakam // BrP_215.91 //
adhomukhaḥ patet tatra brāhmaṇasyopapīḍakaḥ /
lākṣāprajvalitaṃ ghoraṃ narakaṃ tu vilepakam // BrP_215.92 //
nimagnās tatra dahyante madyapāne dvijottamāḥ /
mahāprabheti narakaṃ dīptaśūlamahocchrayam // BrP_215.93 //
tatra śūlena bhidyante patibhāryopabhedinaḥ /
narakaṃ ca mahāghoraṃ jayantī cāyasī śilā // BrP_215.94 //
tayā cākramyate pāpaḥ paradāropasevakaḥ /
narakaṃ śālmalākhyaṃ tu pradīptadṛḍhakaṇṭakam // BrP_215.95 //
tayā liṅgati duḥkhārtā nārī bahunaraṃgamā /
ye vadanti sadāsatyaṃ paramarmāvakartanam // BrP_215.96 //
jihvā cocchriyate teṣāṃ sadasyair yamakiṃkaraiḥ /
ye tu rāgaiḥ kaṭākṣaiś ca vīkṣante parayoṣitam // BrP_215.97 //
teṣāṃ cakṣūṃṣi nārācair vidhyante yamakiṃkaraiḥ //* BrP_215.98 //
mātaraṃ ye 'pi gacchanti bhaginīṃ duhitaraṃ snuṣām /
strībālavṛddhahantāro yāvad indrāś caturdaśa /
jvālāmālākulaṃ raudraṃ mahārauravasaṃjñitam // BrP_215.99 //
narakaṃ yojanānāṃ ca sahasrāṇi caturdaśa /
puraṃ kṣetraṃ gṛhaṃ grāmaṃ yo dīpayati vahninā // BrP_215.100 //
sa tatra dahyate mūḍho yāvat kalpasthitir naraḥ /
tāmisram iti vikhyātaṃ lakṣayojanavistṛtam // BrP_215.101 //
nipatadbhiḥ sadā raudraḥ khaḍgapaṭṭiśamudgaraiḥ /
tatra caurā narāḥ kṣiptās tāḍyante yamakiṃkaraiḥ // BrP_215.102 //
śūlaśaktigadākhaḍgair yāvat kalpaśatatrayam /
tāmisrād dviguṇaṃ proktaṃ mahātāmisrasaṃjñitam // BrP_215.103 //
jalaukāsarpasaṃpūrṇāṃ nirālokaṃ suduḥkhadam /
mātṛhā pitṛhā caiva mitravisrambhaghātakaḥ // BrP_215.104 //
tiṣṭhanti takṣyamāṇāś ca yāvat tiṣṭhati medinī /
asipattravanaṃ nāma narakaṃ bhūriduḥkhadam // BrP_215.105 //
yojanāyutavistāraṃ jvalatkhaḍgaiḥ samākulam /
pātitas tatra taiḥ khaḍgaiḥ śatadhā tu samāhataḥ // BrP_215.106 //
mitraghnaḥ kṛtyate tāvad yāvad ābhūtasaṃplavam /
karambhavālukā nāma narakaṃ yojanāyutam // BrP_215.107 //
kūpākāraṃ vṛtaṃ dīptair vālukāṅgārakaṇṭakaiḥ /
dahyate bhidyate varṣa- lakṣāyutaśatatrayam // BrP_215.108 //
yena dagdho jano nityaṃ mithyopāyaiḥ sudāruṇaiḥ /
kākolaṃ nāma narakaṃ kṛmipūyapariplutam // BrP_215.109 //
kṣipyate tatra duṣṭātmā ekākī miṣṭabhuṅ naraḥ /
kuḍmalaṃ nāma narakaṃ pūrṇaṃ viṇmūtraśoṇitaiḥ // BrP_215.110 //
pañcayajñakriyāhīnāḥ kṣipyante tatra vai narāḥ /
sudurgandhaṃ mahābhīmaṃ māṃsaśoṇitasaṃkulam // BrP_215.111 //
abhakṣyānne ratās te 'tra nipatanti narādhamāḥ /
krimikīṭasamākīrṇaṃ śavapūrṇaṃ mahāvaṭam // BrP_215.112 //
adhomukhaḥ patet tatra kanyāvikrayakṛn naraḥ /
nāmnā vai tilapāketi narakaṃ dāruṇaṃ smṛtam // BrP_215.113 //
tilavat tatra pīḍyante parapīḍāratāś ca ye /
narakaṃ tailapāketi jvalattailamahīplavam // BrP_215.114 //
pacyate tatra mitraghno hantā ca śaraṇāgatam /
nāmnā vajrakapāṭeti vajraśṛṅkhalayānvitam // BrP_215.115 //
pīḍyante nirdayaṃ tatra yaiḥ kṛtaḥ kṣīravikrayaḥ /
nirucchvāsa iti proktaṃ tamondhaṃ vātavarjitam // BrP_215.116 //
niśceṣṭaṃ kṣipyate tatra vipradānanirodhakṛt /
aṅgāropacayaṃ nāma dīptāṅgārasamujjvalam // BrP_215.117 //
dahyate tatra yenoktaṃ dānaṃ viprāya nārpitam /
mahāpāyīti narakaṃ lakṣayojanam āyatam // BrP_215.118 //
pātyante 'dhomukhās tatra ye jalpanti sadānṛtam /
mahājvāleti narakaṃ jvālābhāsvarabhīṣaṇam // BrP_215.119 //
dahyate tatra suciraṃ yaḥ pāpe buddhikṛn naraḥ /
narakaṃ krakacākhyātaṃ pīḍyante tatra vai narāḥ // BrP_215.120 //
krakacair vajradhārograir agamyāgamane ratāḥ /
narakaṃ guḍapāketi jvaladguḍahradair vṛtam // BrP_215.121 //
nikṣipto dahyate tasmin varṇasaṃkarakṛn naraḥ /
kṣuradhāreti narakaṃ tīkṣṇakṣurasamāvṛtam // BrP_215.122 //
chidyante tatra kalpāntaṃ viprabhūmiharā narāḥ /
narakaṃ cāmbarīṣākhyaṃ pralayānaladīpitam // BrP_215.123 //
kalpakoṭiśataṃ tatra dahyate svarṇahārakaḥ /
nāmnā vajrakuṭhāreti narakaṃ vajrasaṃkulam // BrP_215.124 //
chidyante tatra chettāro drumāṇāṃ pāpakāriṇaḥ /
narakaṃ paritāpākhyaṃ pralayānaladīpitam // BrP_215.125 //
garado madhuhartā ca pacyate tatra pāpakṛt /
narakaṃ kālasūtraṃ ca vajrasūtravinirmitam // BrP_215.126 //
bhramantas tatra cchidyante parasasyopaluṇṭhakāḥ /
narakaṃ kaśmalaṃ nāma śleṣmaśiṅghāṇakāvṛtam // BrP_215.127 //
tatra saṃkṣipyate kalpaṃ sadā māṃsarucir naraḥ /
narakaṃ cogragandheti lālāmūtrapurīṣavat // BrP_215.128 //
kṣipyante tatra narake pitṛpiṇḍāprayacchakāḥ /
narakaṃ durdharaṃ nāma jalaukāvṛścikākulam // BrP_215.129 //
utkocabhakṣakas tatra tiṣṭhate varṣakāyutam /
yac ca vajramahāpīḍā narakaṃ vajranirmitam // BrP_215.130 //
tatra prakṣipya dahyante pīḍyante yamakiṃkaraiḥ /
dhanaṃ dhānyaṃ hiraṇyaṃ vā parakīyaṃ haranti ye // BrP_215.131 //
yamadūtaiś ca caurās te chidyante lavaśaḥ kṣuraiḥ /
ye hatvā prāṇinaṃ mūḍhāḥ khādante kākagṛdhravat // BrP_215.132 //
bhojyante ca svamāṃsaṃ te kalpāntaṃ yamakiṃkaraiḥ /
āsanaṃ śayanaṃ vastraṃ parakīyaṃ haranti ye // BrP_215.133 //
yamadūtaiś ca te mūḍhā bhidyante śaktitomaraiḥ /
phalaṃ pattraṃ nṛṇāṃ vāpi hṛtaṃ yais tu kubuddhibhiḥ // BrP_215.134 //
yamadūtaiś ca te kruddhair dahyante tṛṇavahnibhiḥ /
paradravye kalatre ca yaḥ sadā duṣṭadhīr naraḥ // BrP_215.135 //
yamadūtair jvalat tasya hṛdi śūlaṃ nikhanyate /
karmaṇā manasā vācā ye dharmavimukhā narāḥ // BrP_215.136 //
yamaloke tu te ghorā labhante pariyātanāḥ /
evaṃ śatasahasrāṇi lakṣakoṭiśatāni ca // BrP_215.137 //
narakāṇi narais tatra bhujyante pāpakāribhiḥ /
iha kṛtvā svalpam api naraḥ karmāśubhātmakam // BrP_215.138 //
prāpnoti narake ghore yamalokeṣu yātanām /
na śṛṇvanti narā mūḍhā dharmoktaṃ sādhu bhāṣitam // BrP_215.139 //
dṛṣṭaṃ keneti pratyakṣaṃ pratyuktyaivaṃ vadanti te /
divā rātrau prayatnena pāpaṃ kurvanti ye narāḥ // BrP_215.140 //
nācaranti hi te dharmaṃ pramādenāpi mohitāḥ /
ihaiva phalabhoktāraḥ paratra vimukhāś ca ye // BrP_215.141 //
te patanti sughoreṣu narakeṣu narādhamāḥ /
dāruṇo narake vāsaḥ svargavāsaḥ sukhapradaḥ /
naraiḥ saṃprāpyate tatra karma kṛtvā śubhāśubham // BrP_215.142 //
{munaya ūcuḥ: }
aho 'tiduḥkhaṃ ghoraṃ ca yamamārge tvayoditam /
narakāṇi ca ghorāṇi dvāraṃ yāmyaṃ ca sattama // BrP_216.1 //
asty upāyo na vā brahman yamamārge 'tibhīṣaṇe /
brūhi yena narā yānti sukhena yamasādanam // BrP_216.2 //
{vyāsa uvāca: }
iha ye dharmasaṃyuktās tv ahiṃsāniratā narāḥ /
guruśuśrūṣaṇe yuktā devabrāhmaṇapūjakāḥ // BrP_216.3 //
yasmin manuṣyalokās te sabhāryāḥ sasutās tathā /
tam adhvānaṃ ca gacchanti yathā tat kathayāmi vaḥ // BrP_216.4 //
vimānair vividhair divyaiḥ kāñcanadhvajaśobhitaiḥ /
dharmarājapuraṃ yānti sevamānāpsarogaṇaiḥ // BrP_216.5 //
brāhmaṇebhyas tu dānāni nānārūpāṇi bhaktitaḥ /
ye prayacchanti te yānti sukhenaiva mahāpathe // BrP_216.6 //
annaṃ ye tu prayacchanti brāhmaṇebhyaḥ susaṃkṛtam /
śrotriyebhyo viśeṣeṇa bhaktyā paramayā yutāḥ // BrP_216.7 //
taruṇībhir varastrībhiḥ sevyamānāḥ prayatnataḥ /
dharmarājapuraṃ yānti vimānair abhyalaṃkṛtaiḥ // BrP_216.8 //
ye ca satyaṃ prabhāṣante bahir antaś ca nirmalāḥ /
te 'pi yānty amaraprakhyā vimānair yamamandiram // BrP_216.9 //
godānāni pavitrāṇi viṣṇum uddiśya sādhuṣu /
ye prayacchanti dharmajñāḥ kṛśeṣu kṛśavṛttiṣu // BrP_216.10 //
te yānti divyavarṇābhair vimānair maṇicitritaiḥ /
dharmarājapuraṃ śrīmān sevyamānāpsarogaṇaiḥ // BrP_216.11 //
upānadyugalaṃ chattraṃ śayyāsanam athāpi vā /
ye prayacchanti vastrāṇi tathaivābharaṇāni ca // BrP_216.12 //
te yānty aśvai rathaiś caiva kuñjaraiś cāpy alaṃkṛtāḥ /
dharmarājapuraṃ divyaṃ chattraiḥ sauvarṇarājataiḥ // BrP_216.13 //
ye ca bhaktyā prayacchanti guḍapānakam arcitam /
odanaṃ ca dvijāgryebhyo viśuddhenāntarātmanā // BrP_216.14 //
te yānti kāñcanair yānair vividhais tu yamālayam /
varastrībhir yathākāmaṃ sevyamānāḥ punaḥ punaḥ // BrP_216.15 //
ye ca kṣīraṃ prayacchanti ghṛtaṃ dadhi guḍaṃ madhu /
brāhmaṇebhyaḥ prayatnena śuddhyopetaṃ susaṃskṛtam // BrP_216.16 //
cakravākaprayuktaiś ca vimānais tu hiraṇmayaiḥ /
yānti gandharvavāditraiḥ sevyamānā yamālayam // BrP_216.17 //
ye phalāni prayacchanti puṣpāṇi surabhīṇi ca /
haṃsayuktair vimānais tu yānti dharmapuraṃ narāḥ // BrP_216.18 //
ye tilāṃs tiladhenuṃ ca ghṛtadhenum athāpi vā /
śrotriyebhyaḥ prayacchanti viprebhyaḥ śraddhayānvitāḥ // BrP_216.19 //
somamaṇḍalasaṃkāśair yānais te yānti nirmalaiḥ /
gandharvair upagīyante pure vaivasvatasya te // BrP_216.20 //
yeṣāṃ vāpyaś ca kūpāś ca taḍāgāni sarāṃsi ca /
dīrghikāḥ puṣkariṇyaś ca śītalāś ca jalāśayāḥ // BrP_216.21 //
yānais te hemacandrābhair divyaghaṇṭānināditaiḥ /
vyajanais tālavṛntaiś ca vījyamānā mahāprabhāḥ // BrP_216.22 //
yeṣāṃ devakulāny atra citrāṇy āyatanāni ca /
ratnaiḥ prasphuramāṇāni manojñāni śubhāni ca // BrP_216.23 //
te yānti lokapālais tu vimānair vātaraṃhasaiḥ /
dharmarājapuraṃ divyaṃ nānājanasamākulam // BrP_216.24 //
pānīyaṃ ye prayacchanti sarvaprāṇyupajīvitam /
te vitṛṣṇāḥ sukhaṃ yānti vimānais taṃ mahāpatham // BrP_216.25 //
kāṣṭhapādukayānāni pīṭhakāny āsanāni ca /
yair dattāni dvijātibhyas te 'dhvānaṃ yānti vai sukham // BrP_216.26 //
sauvarṇamaṇipīṭheṣu pādau kṛtvottameṣu ca /
te prayānti vimānais tu apsarogaṇamaṇḍitaiḥ // BrP_216.27 //
ārāmāṇi vicitrāṇi puṣpāḍhyānīha mānavāḥ /
ropayanti phalāḍhyāni narāṇām upakāriṇaḥ // BrP_216.28 //
vṛkṣacchāyāsu ramyāsu śītalāsu svalaṃkṛtāḥ /
varastrīgītavādyaiś ca sevyamānā vrajanti te // BrP_216.29 //
suvarṇaṃ rajataṃ vāpi vidrumaṃ mauktikaṃ tathā /
ye prayacchanti te yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.30 //
bhūmidā dīpyamānāś ca sarvakāmais tu tarpitāḥ /
uditādityasaṃkāśair vimānair bhṛśanāditaiḥ // BrP_216.31 //
kanyāṃ tu ye prayacchanti brahmadeyām alaṃkṛtām /
divyakanyāvṛtā yānti vimānais te yamālayam // BrP_216.32 //
sugandhāgurukarpūrān puṣpadhūpān dvijottamāḥ /
prayacchanti dvijātibhyo bhaktyā paramayānvitāḥ // BrP_216.33 //
te sugandhāḥ suveśāś ca suprabhāḥ suvibhūṣitāḥ /
yānti dharmapuraṃ yānair vicitrair abhyalaṃkṛtāḥ // BrP_216.34 //
dīpadā yānti yānaiś ca dīpayanto diśo daśa /
ādityasadṛśair yānair dīpyamānā yathāgnayaḥ // BrP_216.35 //
gṛhāvasathadātāro gṛhaiḥ kāñcanamaṇḍitaiḥ /
vrajanti bālārkanibhair dharmarājagṛhaṃ narāḥ // BrP_216.36 //
jalabhājanadātāraḥ kuṇḍikākarakapradāḥ /
pūjamānāpsarobhiś ca yānti dṛptā mahāgajaiḥ // BrP_216.37 //
pādābhyaṅgaṃ śirobhyaṅgaṃ snānapānodakaṃ tathā /
ye prayacchanti viprebhyas te yānty aśvair yamālayam // BrP_216.38 //
viśrāmayanti ye viprāñ śrāntān adhvani karśitān /
cakravākaprayuktena yānti yānena te sukham // BrP_216.39 //
svāgatena ca yo vipraṃ pūjayed āsanena ca /
sa gacchati tam adhvānaṃ sukhaṃ paramanirvṛtaḥ // BrP_216.40 //
namo brahmaṇyadeveti yo hariṃ cābhivādayet /
gāṃ ca pāpaharety uktvā sukhaṃ yānti ca tat patham // BrP_216.41 //
anantarāśino ye ca dambhānṛtavivarjitāḥ /
te 'pi sārasayuktais tu yānti yānaiś ca tat patham // BrP_216.42 //
vartante hy ekabhaktena śāṭhyadambhavivarjitāḥ /
haṃsayuktair vimānais tu sukhaṃ yānti yamālayam // BrP_216.43 //
caturthenaikabhaktena vartante ye jitendriyāḥ /
te yānti dharmanagaraṃ yānair barhiṇayojitaiḥ // BrP_216.44 //
tṛtīye divase ye tu bhuñjate niyatavratāḥ /
te 'pi hastirathair divyair yānti yānaiś ca tat padam // BrP_216.45 //
ṣaṣṭhe 'nnabhakṣako yas tu śaucanityo jitendriyaḥ /
sa yāti kuñjarasthas tu śacīpatir iva svayam // BrP_216.46 //
dharmarājapuraṃ divyaṃ nānāmaṇivibhūṣitam /
nānāsvarasamāyuktaṃ jayaśabdaravair yutam // BrP_216.47 //
pakṣopavāsino yānti yānaiḥ śārdūlayojitaiḥ /
puraṃ tad dharmarājasya sevyamānāḥ surāsuraiḥ // BrP_216.48 //
ye ca māsopavāsaṃ tu kurvate saṃyatendriyāḥ /
te 'pi sūryapradīptais tu yānti yānair yamālayam // BrP_216.49 //
mahāprasthānam ekāgro yaḥ prayāti dṛḍhavrataḥ /
sevyamānas tu gandharvair yāti yānair yamālayam // BrP_216.50 //
śarīraṃ sādhayed yas tu vaiṣṇavenāntarātmanā /
sa rathenāgnivarṇena yātīha tridaśālayam // BrP_216.51 //
agnipraveśaṃ yaḥ kuryān nārāyaṇaparāyaṇaḥ /
sa yāty agniprakāśena vimānena yamālayam // BrP_216.52 //
prāṇāṃs tyajati yo martyaḥ smaran viṣṇuṃ sanātanam /
yānenārkaprakāśena yāti dharmapuraṃ naraḥ // BrP_216.53 //
praviṣṭo 'ntar jalaṃ yas tu prāṇāṃs tyajati mānavaḥ /
somamaṇḍalakalpena yāti yānena vai sukham // BrP_216.54 //
svaśarīraṃ hi gṛdhrebhyo vaiṣṇavo yaḥ prayacchati /
sa yāti rathamukhyena kāñcanena yamālayam // BrP_216.55 //
strīgrahe gograhe vāpi yuddhe mṛtyum upaiti yaḥ /
sa yāty amarakanyābhiḥ sevyamāno raviprabhaḥ // BrP_216.56 //
vaiṣṇavā ye ca kurvanti tīrthayātrāṃ jitendriyāḥ /
tat pathaṃ yānti te ghoraṃ sukhayānair alaṃkṛtāḥ // BrP_216.57 //
ye yajanti dvijaśreṣṭhāḥ kratubhir bhūridakṣiṇaiḥ /
taptahāṭakasaṃkāśair vimānair yānti te sukham // BrP_216.58 //
parapīḍām akurvanto bhṛtyānāṃ bharaṇādikam /
kurvanti te sukhaṃ yānti vimānaiḥ kanakojjvalaiḥ // BrP_216.59 //
ye kṣāntāḥ sarvabhūteṣu prāṇinām abhayapradāḥ /
krodhamohavinirmuktā nirmadāḥ saṃyatendriyāḥ // BrP_216.60 //
pūrṇacandraprakāśena vimānena mahāprabhāḥ /
yānti vaivasvatapuraṃ devagandharvasevitāḥ // BrP_216.61 //
ekabhāvena ye viṣṇuṃ brahmāṇaṃ tryambakaṃ ravim /
pūjayanti hi te yānti vimānair bhāskaraprabhaiḥ // BrP_216.62 //
ye ca māṃsaṃ na khādanti satyaśaucasamanvitāḥ /
te 'pi yānti sukhenaiva dharmarājapuraṃ narāḥ // BrP_216.63 //
māṃsān miṣṭataraṃ nāsti bhakṣyabhojyādikeṣu ca /
tasmān māṃsaṃ na bhuñjīta nāsti miṣṭaiḥ sukhodayaḥ // BrP_216.64 //
gosahasraṃ tu yo dadyād yas tu māṃsaṃ na bhakṣayet /
samāv etau purā prāha brahmā vedavidāṃ varaḥ // BrP_216.65 //
sarvatīrtheṣu yat puṇyaṃ sarvayajñeṣu yat phalam /
amāṃsabhakṣaṇe viprās tac ca tac ca ca tatsamam // BrP_216.66 //
evaṃ sukhena te yānti yamalokaṃ ca dhārmikāḥ /
dānavrataparā yānair yatra devo raveḥ sutaḥ // BrP_216.67 //
dṛṣṭvā tān dhārmikān devaḥ svayaṃ saṃmānayed yamaḥ /
svāgatāsanadānena pādyārghyeṇa priyeṇa tu // BrP_216.68 //
dhanyā yūyaṃ mahātmāna ātmano hitakāriṇaḥ /
yena divyasukhārthāya bhavadbhiḥ sukṛtaṃ kṛtam // BrP_216.69 //
idaṃ vimānam āruhya divyastrībhogabhūṣitāḥ /
svargaṃ gacchadhvam atulaṃ sarvakāmasamanvitam // BrP_216.70 //
tatra bhuktvā mahābhogān ante puṇyaparikṣayāt /
yat kiṃcid alpam aśubhaṃ phalaṃ tad iha bhokṣyatha // BrP_216.71 //
ye tu taṃ dharmarājānaṃ narāḥ puṇyānubhāvataḥ /
paśyanti saumyamanasaṃ pitṛbhūtam ivātmanaḥ // BrP_216.72 //
tasmād dharmaḥ sevitavyaḥ sadā muktiphalapradaḥ /
dharmād arthas tathā kāmo mokṣaś ca parikīrtyate // BrP_216.73 //
dharmo mātā pitā bhrātā dharmo nāthaḥ suhṛt tathā /
dharmaḥ svāmī sakhā goptā tathā dhātā ca poṣakaḥ // BrP_216.74 //
dharmād artho 'rthataḥ kāmaḥ kāmād bhogaḥ sukhāni ca /
dharmād aiśvaryam ekāgryaṃ dharmāt svargagatiḥ parā // BrP_216.75 //
dharmas tu sevito viprās trāyate mahato bhayāt /
devatvaṃ ca dvijatvaṃ ca dharmāt prāpnoty asaṃśayam // BrP_216.76 //
yadā ca kṣīyate pāpaṃ narāṇāṃ pūrvasaṃcitam /
tadaiṣāṃ bhajate buddhir dharmaṃ cātra dvijottamāḥ // BrP_216.77 //
janmāntarasahasreṣu mānuṣyaṃ prāpya durlabham /
yo hi nācarate dharmaṃ bhavet sa khalu vañcitaḥ // BrP_216.78 //
kutsitā ye daridrāś ca virūpā vyādhitās tathā /
parapreṣyāś ca mūrkhāś ca jñeyā dharmavivarjitāḥ // BrP_216.79 //
ye hi dīrghāyuṣaḥ śūrāḥ paṇḍitā bhogino 'rthinaḥ /
arogā rūpavantaś ca tais tu dharmaḥ purā kṛtaḥ // BrP_216.80 //
evaṃ dharmaratā viprā gacchanti gatim uttamām /
adharmaṃ sevamānās tu tiryagyoniṃ vrajanti te // BrP_216.81 //
ye narā narakadhvaṃsi- vāsudevam anuvratāḥ /
te svapne 'pi na paśyanti yamaṃ vā narakāṇi vā // BrP_216.82 //
anādinidhanaṃ devaṃ daityadānavadāraṇam /
ye namanti narā nityaṃ nahi paśyanti te yamam // BrP_216.83 //
karmaṇā manasā vācā ye 'cyutaṃ śaraṇaṃ gatāḥ /
na samartho yamas teṣāṃ te muktiphalabhāginaḥ // BrP_216.84 //
ye janā jagatāṃ nāthaṃ nityaṃ nārāyaṇaṃ dvijāḥ /
namanti nahi te viṣṇoḥ sthānād anyatra gāminaḥ // BrP_216.85 //
na te dūtān na tan mārgaṃ na yamaṃ na ca tāṃ purīm /
praṇamya viṣṇuṃ paśyanti narakāṇi kathaṃcana // BrP_216.86 //
kṛtvāpi bahuśaḥ pāpaṃ narā mohasamanvitāḥ /
na yānti narakaṃ natvā sarvapāpaharaṃ harim // BrP_216.87 //
śāṭhyenāpi narā nityaṃ ye smaranti janārdanam /
te 'pi yānti tanuṃ tyaktvā viṣṇulokam anāmayam // BrP_216.88 //
atyantakrodhasakto 'pi kadācit kīrtayed dharim /
so 'pi doṣakṣayān muktiṃ labhec cedipatir yathā // BrP_216.89 //
{lomaharṣaṇa uvāca: }
śrutvaivaṃ yamamārgaṃ te narakeṣu ca yātanām /
papracchuś ca punar vyāsaṃ saṃśayaṃ munisattamāḥ // BrP_217.1 //
{munaya ūcuḥ: }
bhagavan sarvadharmajña sarvaśāstraviśārada /
martyasya kaḥ sahāyo vai pitā mātā suto guruḥ // BrP_217.2 //
jñātisaṃbandhivargaś ca mitravargas tathaiva ca /
gṛhaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
gacchanty amutra loke vai kaś ca tān anugacchati // BrP_217.3 //
{vyāsa uvāca: }
ekaḥ prasūyate viprā eka eva hi naśyati /
ekas tarati durgāṇi gacchaty ekas tu durgatim // BrP_217.4 //
asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
jñātisaṃbandhivargaś ca mitravargas tathaiva ca // BrP_217.5 //
mṛtaṃ śarīram utsṛjya kāṣṭhaloṣṭasamaṃ janāḥ /
muhūrtam iva roditvā tato yānti parāṅmukhāḥ // BrP_217.6 //
tais tac charīram utsṛṣṭaṃ dharma eko 'nugacchati /
tasmād dharmaḥ sahāyaś ca sevitavyaḥ sadā nṛbhiḥ // BrP_217.7 //
prāṇī dharmasamāyukto gacchet svargagatiṃ parām /
tathaivādharmasaṃyukto narakaṃ copapadyate // BrP_217.8 //
tasmāt pāpāgatair arthair nānurajyeta paṇḍitaḥ /
dharma eko manuṣyāṇāṃ sahāyaḥ parikīrtitaḥ // BrP_217.9 //
lobhān mohād anukrośād bhayād vātha bahuśrutaḥ /
naraḥ karoty akāryāṇi parārthe lobhamohitaḥ // BrP_217.10 //
dharmaś cārthaś ca kāmaś ca tritayaṃ jīvataḥ phalam /
etat trayam avāptavyam adharmaparivarjitam // BrP_217.11 //
{munaya ūcuḥ: }
śrutaṃ bhagavato vākyaṃ dharmayuktaṃ paraṃ hitam /
śarīranicayaṃ jñātuṃ buddhir no 'tra prajāyate // BrP_217.12 //
mṛtaṃ śarīraṃ hi nṛṇāṃ sūkṣmam avyaktatāṃ gatam /
acakṣurviṣayaṃ prāptaṃ kathaṃ dharmo 'nugacchati // BrP_217.13 //
{vyāsa uvāca: }
pṛthivī vāyur ākāśam āpo jyotir manontaram /
buddhir ātmā ca sahitā dharmaṃ paśyanti nityadā // BrP_217.14 //
prāṇinām iha sarveṣāṃ sākṣibhūtā divāniśam /
etaiś ca saha dharmo hi taṃ jīvam anugacchati // BrP_217.15 //
tvag asthi māṃsaṃ śukraṃ ca śoṇitaṃ ca dvijottamāḥ /
śarīraṃ varjayanty ete jīvitena vivarjitam // BrP_217.16 //
tato dharmasamāyuktaḥ sa jīvaḥ sukham edhate /
ihaloke pare caiva kiṃ bhūyaḥ kathayāmi vaḥ // BrP_217.17 //
{munaya ūcuḥ: }
tad darśitaṃ bhagavatā yathā dharmo 'nugacchati /
etat tu jñātum icchāmaḥ kathaṃ retaḥ pravartate // BrP_217.18 //
{vyāsa uvāca: }
annam aśnanti ye devāḥ śarīrasthā dvijottamāḥ /
pṛthivī vāyur ākāśam āpo jyotir manas tathā // BrP_217.19 //
tatas tṛpteṣu bho viprās teṣu bhūteṣu pañcasu /
manaḥṣaṣṭheṣu śuddhātmā retaḥ saṃpadyate mahat // BrP_217.20 //
tato garbhaḥ saṃbhavati śleṣmā strīpuṃsayor dvijāḥ /
etad vaḥ sarvam ākhyātaṃ kiṃ bhūyaḥ śrotum icchatha // BrP_217.21 //
{munaya ūcuḥ: }
ākhyātaṃ no bhagavatā garbhaḥ saṃjāyate yathā /
yathā jātas tu puruṣaḥ prapadyate tad ucyatām // BrP_217.22 //
{vyāsa uvāca: }
āsannamātrapuruṣas tair bhūtair abhibhūyate /
viprayuktas tu tair bhūtaiḥ punar yāty aparāṃ gatim // BrP_217.23 //
sa ca bhūtasamāyuktaḥ prāpnoti jīvam eva hi /
tato 'sya karma paśyanti śubhaṃ vā yadi vāśubham /
devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchatha // BrP_217.24 //
{munaya ūcuḥ: }
tvag asthi māṃsam utsṛjya tais tu bhūtair vivarjitaḥ /
jīvaḥ sa bhagavan kvasthaḥ sukhaduḥkhe samaśnute // BrP_217.25 //
{vyāsa uvāca: }
jīvaḥ karmasamāyuktaḥ śīghraṃ retaḥsamāgataḥ /
strīṇāṃ puṣpaṃ samāsādya tataḥ kālena bho dvijāḥ // BrP_217.26 //
yamasya puruṣaiḥ kleśo yamasya puruṣair vadhaḥ /
duḥkhaṃ saṃsāracakraṃ ca naraḥ kleśaṃ ca vindati // BrP_217.27 //
iha loke sa tu prāṇī janmaprabhṛti bho dvijāḥ /
sukṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ // BrP_217.28 //
yadi dharmaṃ samāyujya janmaprabhṛti sevate /
tataḥ sa puruṣo bhūtvā sevate nityadā sukham // BrP_217.29 //
athāntarāntaraṃ dharmam adharmam upasevate /
sukhasyānantaraṃ duḥkhaṃ sa jīvo 'py adhigacchati // BrP_217.30 //
adharmeṇa samāyukto yamasya viṣayaṃ gataḥ /
mahāduḥkhaṃ samāsādya tiryagyonau prajāyate // BrP_217.31 //
karmaṇā yena yeneha yasyāṃ yonau prajāyate /
jīvo mohasamāyuktas tan me śṛṇuta sāṃpratam // BrP_217.32 //
yad etad ucyate śāstraiḥ setihāsaiś ca chandasi /
yamasya viṣayaṃ ghoraṃ martyalokaṃ pravartate // BrP_217.33 //
iha sthānāni puṇyāni devatulyāni bho dvijāḥ /
tiryagyonyatiriktāni gatimanti ca sarvaśaḥ // BrP_217.34 //
yamasya bhavane divye brahmalokasame guṇaiḥ /
karmabhir niyatair baddho jantur duḥkhāny upāśnute // BrP_217.35 //
yena yena hi bhāvena yena vai karmaṇā gatim /
prayāti puruṣo ghorāṃ tathā vakṣyāmy ataḥ param // BrP_217.36 //
adhītya caturo vedān dvijo mohasamanvitaḥ /
patitāt pratigṛhyātha kharayonau prajāyate // BrP_217.37 //
kharo jīvati varṣāṇi daśa pañca ca bho dvijāḥ /
kharo mṛto balīvardaḥ sapta varṣāṇi jīvati // BrP_217.38 //
balīvardo mṛtaś cāpi jāyate brahmarākṣasaḥ /
brahmarakṣas tu māsāṃs trīṃs tato jāyeta brāhmaṇaḥ // BrP_217.39 //
patitaṃ yājayitvā tu kṛmiyonau prajāyate /
tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ // BrP_217.40 //
krimibhāvād vinirmuktas tato jāyeta gardabhaḥ /
gardabhaḥ pañca varṣāṇi pañca varṣāṇi śūkaraḥ // BrP_217.41 //
kukkuṭaḥ pañca varṣāṇi pañca varṣāṇi jambukaḥ /
śvā varṣam ekaṃ bhavati tato jāyeta mānavaḥ // BrP_217.42 //
upādhyāyasya yaḥ pāpaṃ śiṣyaḥ kuryād abuddhimān /
sa janmānīha saṃsāre trīn āpnoti na saṃśayaḥ // BrP_217.43 //
prāk śvā bhavati bho viprās tataḥ kravyāt tataḥ kharaḥ /
pretya ca parikliṣṭeṣu paścāj jāyeta brāhmaṇaḥ // BrP_217.44 //
manasāpi guror bhāryāṃ yaḥ śiṣyo yāti pāpakṛt /
udagrān praiti saṃsārān adharmeṇeha cetasā // BrP_217.45 //
śvayonau tu sa saṃbhūtas trīṇi varṣāṇi jīvati /
tatrāpi nidhanaṃ prāptaḥ krimiyonau prajāyate // BrP_217.46 //
kṛmibhāvam anuprāpto varṣam ekaṃ tu jīvati /
tatas tu nidhanaṃ prāpya brahmayonau prajāyate // BrP_217.47 //
yadi putrasamaṃ śiṣyaṃ gurur hanyād akāraṇam /
ātmanaḥ kāmakāreṇa so 'pi hiṃsraḥ prajāyate // BrP_217.48 //
pitaraṃ mātaraṃ caiva yas tu putro 'vamanyate /
so 'pi viprā mṛto jantuḥ pūrvaṃ jāyeta gardabhaḥ // BrP_217.49 //
gardabhatvaṃ tu saṃprāpya daśa varṣāṇi jīvati /
saṃvatsaraṃ tu kumbhīras tato jāyeta mānavaḥ // BrP_217.50 //
putrasya mātāpitarau yasya ruṣṭāv ubhāv api /
gurvapadhyānataḥ so 'pi mṛto jāyeta gardabhaḥ // BrP_217.51 //
kharo jīvati māsāṃś ca daśa cāpi caturdaśa /
biḍālaḥ sapta māsāṃs tu tato jāyeta mānavaḥ // BrP_217.52 //
mātāpitarāv ākruśya sārīkaḥ saṃprajāyate /
tāḍayitvā tu tāv eva jāyate kacchapo dvijāḥ // BrP_217.53 //
kacchapo daśa varṣāṇi trīṇi varṣāṇi śalyakaḥ /
vyālo bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānuṣaḥ // BrP_217.54 //
bhartṛpiṇḍam upāśnīno rājadviṣṭāni sevate /
so 'pi mohasamāpanno mṛto jāyeta vānaraḥ // BrP_217.55 //
vānaro daśa varṣāṇi sapta varṣāṇi mūṣakaḥ /
śvā ca bhūtvā tu ṣaṇ māsāṃs tato jāyeta mānavaḥ // BrP_217.56 //
nyāsāpahartā tu naro yamasya viṣayaṃ gataḥ /
saṃsārāṇāṃ śataṃ gatvā kṛmiyonau prajāyate // BrP_217.57 //
tatra jīvati varṣāṇi daśa pañca ca bho dvijāḥ /
duṣkṛtasya kṣayaṃ kṛtvā tato jāyeta mānuṣaḥ // BrP_217.58 //
asūyako naraś cāpi mṛto jāyeta śārṅgakaḥ /
viśvāsahartā ca naro mīno jāyeta durmatiḥ // BrP_217.59 //
bhūtvā mīno 'ṣṭa varṣāṇi mṛgo jāyeta bho dvijāḥ /
mṛgas tu caturo māsāṃs tataś chāgaḥ prajāyate // BrP_217.60 //
chāgas tu nidhanaṃ prāpya pūrṇe saṃvatsare tataḥ /
kīṭaḥ saṃjāyate jantus tato jāyeta mānuṣaḥ // BrP_217.61 //
dhānyān yavāṃs tilān māṣān kulitthān sarṣapāṃś caṇān /
kalāyān atha mudgāṃś ca godhūmān atasīs tathā // BrP_217.62 //
sasyāny anyāni hartā ca martyo mohād acetanaḥ /
saṃjāyate muniśreṣṭhā mūṣiko nirapatrapaḥ // BrP_217.63 //
tataḥ pretya muniśreṣṭhā mṛto jāyeta śūkaraḥ /
śūkaro jātamātras tu rogeṇa mriyate punaḥ // BrP_217.64 //
śvā tato jāyate mūkaḥ karmaṇā tena mānavaḥ /
bhūtvā śvā pañca varṣāṇi tato jāyeta mānavaḥ // BrP_217.65 //
paradārābhimarśaṃ tu kṛtvā jāyeta vai vṛkaḥ /
śvā śṛgālas tato gṛdhro vyālaḥ kaṅko bakas tathā // BrP_217.66 //
bhrātur bhāryāṃ tu pāpātmā yo dharṣayati mohitaḥ /
puṃskokilatvam āpnoti so 'pi saṃvatsaraṃ dvijāḥ // BrP_217.67 //
sakhibhāryāṃ guror bhāryāṃ rājabhāryāṃ tathaiva ca /
pradharṣayitvā kāmātmā mṛto jāyeta śūkaraḥ // BrP_217.68 //
śūkaraḥ pañca varṣāṇi daśa varṣāṇi vai bakaḥ /
pipīlikas tu māsāṃs trīn kīṭaḥ syān māsam eva ca // BrP_217.69 //
etān āsādya saṃsārān kṛmiyonau prajāyate /
tatra jīvati māsāṃs tu kṛmiyonau caturdaśa // BrP_217.70 //
naro 'dharmakṣayaṃ kṛtvā tato jāyeta mānuṣaḥ /
pūrvaṃ dattvā tu yaḥ kanyāṃ dvitīye dātum icchati // BrP_217.71 //
so 'pi viprā mṛto jantuḥ krimiyonau prajāyate /
tatra jīvati varṣāṇi trayodaśa dvijottamāḥ // BrP_217.72 //
adharmasaṃkṣaye muktas tato jāyeta mānuṣaḥ /
devakāryam akṛtvā tu pitṛkāryam athāpi vā // BrP_217.73 //
anirvāpya pitṝn devān mṛto jāyeta vāyasaḥ /
vāyasaḥ śatavarṣāṇi tato jāyeta kukkuṭaḥ // BrP_217.74 //
jāyate vyālakaś cāpi māsaṃ tasmāt tu mānuṣaḥ /
jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate // BrP_217.75 //
so 'pi mṛtyum upāgamya krauñcayonau prajāyate /
krauñco jīvati varṣāṇi daśa jāyeta jīvakaḥ // BrP_217.76 //
tato nidhanam āpnoti mānuṣatvam avāpnuyāt /
vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate // BrP_217.77 //
tataḥ saṃprāpya nidhanaṃ jāyate śūkaraḥ punaḥ /
śūkaro jātamātras tu rogeṇa mriyate dvijāḥ // BrP_217.78 //
śvā ca vai jāyate mūḍhaḥ karmaṇā tena bho dvijāḥ /
śvā bhūtvā kṛtakarmāsau jāyate mānuṣas tataḥ // BrP_217.79 //
tatrāpatyaṃ samutpādya mṛto jāyeta mūṣikaḥ /
kṛtaghnas tu mṛto viprā yamasya viṣayaṃ gataḥ // BrP_217.80 //
yamasya viṣaye krūrair baddhaḥ prāpnoti vedanām /
daṇḍakaṃ mudgaraṃ śūlam agnidaṇḍaṃ ca dāruṇam // BrP_217.81 //
asipattravanaṃ ghoraṃ vālukāṃ kūṭaśālmalīm /
etāś cānyāś ca bahavo yamasya viṣayaṃ gatāḥ // BrP_217.82 //
yātanāḥ prāpya ghorās tu tato yāti ca bho dvijāḥ /
saṃsāracakram āsādya krimiyonau prajāyate // BrP_217.83 //
krimir bhavati varṣāṇi daśa pañca ca bho dvijāḥ /
tato garbhaṃ samāsādya tatraiva mriyate naraḥ // BrP_217.84 //
tato garbhaśatair jantur bahuśaḥ saṃprapadyate /
saṃsārān subahūn gatvā tatas tiryak prajāyate // BrP_217.85 //
tato duḥkham anuprāpya bahuvarṣagaṇāni vai /
sa punarbhavasaṃyuktas tataḥ kūrmaḥ prajāyate // BrP_217.86 //
dadhi hṛtvā bakaś cāpi plavo matsyān asaṃskṛtān /
corayitvā tu durbuddhir madhudaṃśaḥ prajāyate // BrP_217.87 //
phalaṃ vā mūlakaṃ hṛtvā pūpaṃ vāpi pipīlikaḥ /
corayitvā tu niṣpāvaṃ jāyate phalamūṣakaḥ // BrP_217.88 //
pāyasaṃ corayitvā tu tittiratvam avāpnuyāt /
hṛtvā piṣṭamayaṃ pūpaṃ kumbholūkaḥ prajāyate // BrP_217.89 //
apo hṛtvā tu durbuddhir vāyaso jāyate naraḥ /
kāṃsyaṃ hṛtvā tu durbuddhir hārīto jāyate naraḥ // BrP_217.90 //
rājataṃ bhājanaṃ hṛtvā kapotaḥ saṃprajāyate /
hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate // BrP_217.91 //
pattrorṇaṃ corayitvā tu kuraratvaṃ niyacchati /
kośakāraṃ tato hṛtvā naro jāyeta nartakaḥ // BrP_217.92 //
aṃśukaṃ corayitvā tu śuko jāyeta mānavaḥ /
corayitvā dukūlaṃ tu mṛto haṃsaḥ prajāyate // BrP_217.93 //
krauñcaḥ kārpāsikaṃ hṛtvā mṛto jāyeta mānavaḥ /
corayitvā naraḥ paṭṭaṃ tv āvikaṃ caiva bho dvijāḥ // BrP_217.94 //
kṣaumaṃ ca vastram āhṛtya śaśo jantuḥ prajāyate /
cūrṇaṃ tu hṛtvā puruṣo mṛto jāyeta barhiṇaḥ // BrP_217.95 //
hṛtvā raktāni vastrāṇi jāyate jīvajīvakaḥ /
varṇakādīṃs tathā gandhāṃś corayitveha mānavaḥ // BrP_217.96 //
cucchundaritvam āpnoti vipro lobhaparāyaṇaḥ /
tatra jīvati varṣāṇi tato daśa ca pañca ca // BrP_217.97 //
adharmasya kṣayaṃ kṛtvā tato jāyeta mānavaḥ /
corayitvā payaś cāpi balākā saṃprajāyate // BrP_217.98 //
yas tu corayate tailaṃ naro mohasamanvitaḥ /
so 'pi viprā mṛto jantus tailapāyī prajāyate // BrP_217.99 //
aśastraṃ puruṣaṃ hatvā saśastraḥ puruṣādhamaḥ /
arthārthaṃ yadi vā vairī mṛto jāyeta vai kharaḥ // BrP_217.100 //
kharo jīvati varṣe dve tataḥ śastreṇa vadhyate /
sa mṛto mṛgayonau tu nityodvigno 'bhijāyate // BrP_217.101 //
mṛgo vidhyeta śastreṇa gate saṃvatsare tataḥ /
hato mṛgas tato mīnaḥ so 'pi jālena badhyate // BrP_217.102 //
māse caturthe saṃprāpte śvāpadaḥ saṃprajāyate /
śvāpado daśa varṣāṇi dvīpī varṣāṇi pañca ca // BrP_217.103 //
tatas tu nidhanaṃ prāptaḥ kālaparyāyacoditaḥ /
adharmasya kṣayaṃ kṛtvā mānuṣatvam avāpnuyāt // BrP_217.104 //
vādyaṃ hṛtvā tu puruṣo lomaśaḥ saṃprajāyate /
tathā piṇyākasaṃmiśram annaṃ yaś corayen naraḥ // BrP_217.105 //
sa jāyate babhrusaṭo dāruṇo mūṣiko naraḥ /
daśan vai mānuṣān nityaṃ pāpātmā sa dvijottamāḥ // BrP_217.106 //
ghṛtaṃ hṛtvā tu durbuddhiḥ kāko madguḥ prajāyate /
matsyamāṃsam atho hṛtvā kāko jāyeta mānavaḥ // BrP_217.107 //
lavaṇaṃ corayitvā tu cirikākaḥ prajāyate /
viśvāsena tu nikṣiptaṃ yo 'panihnoti mānavaḥ // BrP_217.108 //
sa gatāyur naras tena matsyayonau prajāyate /
matsyayonim anuprāpya mṛto jāyeta mānuṣaḥ // BrP_217.109 //
mānuṣatvam anuprāpya kṣīṇāyur upajāyate /
pāpāni tu naraḥ kṛtvā tiryag jāyeta bho dvijāḥ // BrP_217.110 //
na cātmanaḥ pramāṇaṃ tu dharmaṃ jānāti kiṃcana /
ye pāpāni narāḥ kṛtvā nirasyanti vrataiḥ sadā // BrP_217.111 //
sukhaduḥkhasamāyuktā vyādhimanto bhavanty uta /
asaṃvītāḥ prajāyante mlecchāś cāpi na saṃśayaḥ // BrP_217.112 //
narāḥ pāpasamācārā lobhamohasamanvitāḥ /
varjayanti hi pāpāni janmaprabhṛti ye narāḥ // BrP_217.113 //
arogā rūpavantaś ca dhaninas te bhavanty uta /
striyo 'py etena kalpena kṛtvā pāpam avāpnuyuḥ // BrP_217.114 //
eteṣām eva pāpānāṃ bhāryātvam upayānti tāḥ /
prāyeṇa haraṇe doṣāḥ sarva eva prakīrtitāḥ // BrP_217.115 //
etad vai leśamātreṇa kathitaṃ vo dvijarṣabhāḥ /
aparasmin kathāyoge bhūyaḥ śroṣyatha bho dvijāḥ // BrP_217.116 //
etan mayā mahābhāgā brahmaṇo vadataḥ purā /
surarṣīṇāṃ śrutaṃ madhye pṛṣṭaṃ cāpi yathā tathā // BrP_217.117 //
mayāpi tubhyaṃ kārtsnyena yathāvad anuvarṇitam /
etac chrutvā muniśreṣṭhā dharme kuruta mānasam // BrP_217.118 //
{munaya ūcuḥ: }
adharmasya gatir brahman kathitā nas tvayānagha /
dharmasya ca gatiṃ śrotum icchāmo vadatāṃ vara // BrP_218.1 //
kṛtvā pāpāni karmāṇi kathaṃ yānty aśubhāṃ gatim /
karmaṇā ca kṛteneha kena yānti śubhāṃ gatim // BrP_218.2 //
{vyāsa uvāca: }
kṛtvā pāpāni karmāṇi tv adharmavaśam āgataḥ /
manasā viparītena nirayaṃ pratipadyate // BrP_218.3 //
mohād adharmaṃ yaḥ kṛtvā punaḥ samanutapyate /
manaḥsamādhisaṃyukto na sa seveta duṣkṛtam // BrP_218.4 //
yadi viprāḥ kathayate viprāṇāṃ dharmavādinām /
tato 'dharmakṛtāt kṣipram aparādhāt pramucyate // BrP_218.5 //
yathā yathā naraḥ samyag adharmam anubhāṣate /
samāhitena manasā vimuñcati tathā tathā // BrP_218.6 //
yathā yathā manas tasya duṣkṛtaṃ karma garhate /
tathā tathā śarīraṃ tu tenādharmeṇa mucyate // BrP_218.7 //
bhujaṃga iva nirmokān pūrvabhuktāñ jahāti tān /
dattvā viprasya dānāni vividhāni samāhitaḥ // BrP_218.8 //
manaḥsamādhisaṃyuktaḥ svargatiṃ pratipadyate /
dānāni tu pravakṣyāmi yāni dattvā dvijottamāḥ // BrP_218.9 //
naraḥ kṛtvāpy akāryāṇi tato dharmeṇa yujyate /
sarveṣām eva dānānām annaṃ śreṣṭham udāhṛtam // BrP_218.10 //
sarvam annaṃ pradātavyam ṛjunā dharmam icchatā /
prāṇā hy annaṃ manuṣyāṇāṃ tasmāj jantuḥ prajāyate // BrP_218.11 //
anne pratiṣṭhitā lokās tasmād annaṃ praśasyate /
annam eva praśaṃsanti devarṣipitṛmānavāḥ // BrP_218.12 //
annasya hi pradānena svargam āpnoti mānavaḥ /
nyāyalabdhaṃ pradātavyaṃ dvijātibhyo 'nnam uttamam // BrP_218.13 //
svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā /
yasya tv annam upāśnanti brāhmaṇāś ca sakṛd daśa // BrP_218.14 //
hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet /
brāhmaṇānāṃ sahasrāṇi daśābhojya dvijottamāḥ // BrP_218.15 //
naro 'dharmāt pramucyeta pāpeṣv abhirataḥ sadā /
bhaikṣeṇānnaṃ samāhṛtya vipro vedapuraskṛtaḥ // BrP_218.16 //
svādhyāyanirate vipre dattveha sukham edhate /
ahiṃsan brāhmaṇasvāni nyāyena paripālya ca // BrP_218.17 //
kṣatriyas tarasā prāptam annaṃ yo vai prayacchati /
dvijebhyo vedamukhyebhyaḥ prayataḥ susamāhitaḥ // BrP_218.18 //
tenāpohati dharmātmā duṣkṛtaṃ karma bho dvijāḥ /
ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam // BrP_218.19 //
vaiśyo dadad dvijātibhyaḥ pāpebhyaḥ parimucyate /
avāpya prāṇasaṃdehaṃ kārkaśyena samārjitam // BrP_218.20 //
annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate /
aurasena balenānnam arjayitvā vihiṃsakaḥ // BrP_218.21 //
yaḥ prayacchati viprebhyo na sa durgāṇi sevate /
nyāyenāvāptam annaṃ tu naro harṣasamanvitaḥ // BrP_218.22 //
dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate /
annam ūrjaskaraṃ loke dattvorjasvī bhaven naraḥ // BrP_218.23 //
satāṃ panthānam āvṛtya sarvapāpaiḥ pramucyate /
dānavidbhiḥ kṛtaḥ panthā yena yānti manīṣiṇaḥ // BrP_218.24 //
teṣv apy annasya dātāras tebhyo dharmaḥ sanātanaḥ /
sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam // BrP_218.25 //
kāryān nyāyāgataṃ nityam annaṃ hi paramā gatiḥ /
annasya hi pradānena naro yāti parāṃ gatim // BrP_218.26 //
sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham /
evaṃ puṇyasamāyukto naraḥ pāpaiḥ pramucyate // BrP_218.27 //
tasmād annaṃ pradātavyam anyāyaparivarjitam /
yas tu prāṇāhutīpūrvam annaṃ bhuṅkte gṛhī sadā // BrP_218.28 //
avandhyaṃ divasaṃ kuryād annadānena mānavaḥ /
bhojayitvā śataṃ nityaṃ naro vedavidāṃ varam // BrP_218.29 //
nyāyaviddharmaviduṣām itihāsavidāṃ tathā /
na yāti narakaṃ ghoraṃ saṃsāraṃ na ca sevate // BrP_218.30 //
sarvakāmasamāyuktaḥ pretya cāpy aśnute sukham /
evaṃ karmasamāyukto ramate vigatajvaraḥ // BrP_218.31 //
rūpavān kīrtimāṃś caiva dhanavāṃś copajāyate /
etad vaḥ sarvam ākhyātam annadānaphalaṃ mahat /
mūlam etat tu dharmāṇāṃ pradānānāṃ ca bho dvijāḥ // BrP_218.32 //
{munaya ūcuḥ: }
paralokagatānāṃ tu svakarmasthānavāsinām /
teṣāṃ śrāddhaṃ kathaṃ jñeyaṃ putraiś cānyaiś ca bandhubhiḥ // BrP_219.1 //
{vyāsa uvāca: }
namaskṛtya jagannāthaṃ vārāhaṃ lokabhāvanam /
śṛṇudhvaṃ saṃpravakṣyāmi śrāddhakalpaṃ yathoditam // BrP_219.2 //
purā kokājale magnān pitṝn uddhṛtavān vibhuḥ /
śrāddhaṃ kṛtvā tadā devo yathā tatra dvijottamāḥ // BrP_219.3 //
{munaya ūcuḥ: }
kimarthaṃ te tu kokāyāṃ nimagnāḥ pitaro 'mbhasi /
kathaṃ tenoddhṛtās te vai vārāheṇa dvijottama // BrP_219.4 //
tasmin kokāmukhe tīrthe bhuktimuktiphalaprade /
śrotum icchāmahe brūhi paraṃ kautūhalaṃ hi naḥ // BrP_219.5 //
{vyāsa uvāca: }
tretādvāparayoḥ saṃdhau pitaro divyamānuṣāḥ /
purā merugireḥ pṛṣṭhe viśvair devaiḥ saha sthitāḥ // BrP_219.6 //
teṣāṃ samupaviṣṭānāṃ pitṝṇāṃ somasaṃbhavā /
kanyā kāntimatī divyā purataḥ prāñjaliḥ sthitā /
tām ūcuḥ pitaro divyā ye tatrāsan samāgatāḥ // BrP_219.7 //
{pitara ūcuḥ: }
kāsi bhadre prabhuḥ ko vā bhavatyā vaktum arhasi //* BrP_219.8 //
{vyāsa uvāca: }
sā provāca pitṝn devān kalā cāndramasīti ha /
prabhutve bhavatām eva varayāmi yadīcchatha // BrP_219.9 //
ūrjā nāmāsti prathamaṃ svadhā ca tadanantaram /
bhavadbhiś cādyaiva kṛtaṃ nāma koketi bhāvitam // BrP_219.10 //
te hi tasyā vacaḥ śrutvā pitaro divyamānuṣāḥ /
tasyā mukhaṃ nirīkṣanto na tṛptim adhijagmire // BrP_219.11 //
viśvedevāś ca tāñ jñātvā kanyāmukhanirīkṣakān /
yogacyutān nirīkṣyaiva vihāya tridivaṃ gatāḥ // BrP_219.12 //
bhagavān api śītāṃśur ūrjāṃ nāpaśyad ātmajām /
samākulamanā dadhyau kva gateti mahāyaśāḥ // BrP_219.13 //
sa viveda tadā somaḥ prāptāṃ pitṝṃś ca kāmataḥ /
taiś cāvalokitāṃ hārdāt svīkṛtāṃ ca tapobalāt // BrP_219.14 //
tataḥ krodhaparītātmā pitṝñ śaśadharo dvijāḥ /
śaśāpa nipatiṣyadhvaṃ yogabhraṣṭā vicetasaḥ // BrP_219.15 //
yasmād adattāṃ matkanyāṃ kāmayadhvaṃ subāliśāḥ /
yasmād dhṛtavatī ceyaṃ patīn pitṛmatī satī // BrP_219.16 //
svatantrā dharmam utsṛjya tasmād bhavatu nimnagā /
koketi prathitā loke śiśirādrisamāśritā // BrP_219.17 //
itthaṃ śaptāś candramasā pitaro divyamānuṣāḥ /
yogabhraṣṭā nipatitā himavatpādabhūtale // BrP_219.18 //
ūrjā tatraiva patitā girirājasya vistṛte /
prasthe tīrthaṃ samāsādya saptasāmudram uttamam // BrP_219.19 //
kokā nāma tato vegān nadī tīrthaśatākulā /
plāvayantī gireḥ śṛṅgaṃ sarpaṇāt tu sarit smṛtā // BrP_219.20 //
atha te pitaro viprā yogahīnā mahānadīm /
dadṛśuḥ śītasalilāṃ na vidus tāṃ sulocanām // BrP_219.21 //
tatas tu girirāḍ dṛṣṭvā pitṝṃs tāṃs tu kṣudhārditān /
badarīm ādideśātha dhenuṃ caikāṃ madhusravām // BrP_219.22 //
kṣīraṃ madhu ca tad divyaṃ kokāmbho badarīphalam /
idaṃ girivareṇaiṣāṃ poṣaṇāya nirūpitam // BrP_219.23 //
tayā vṛttyā tu vasatāṃ pitṝṇāṃ munisattamāḥ /
daśa varṣasahasrāṇi yayur ekam aho yathā // BrP_219.24 //
evaṃ loke vipitari tathaiva vigatasvadhe /
daityā babhūvur balino yātudhānāś ca rākṣasāḥ // BrP_219.25 //
te tān pitṛgaṇān daityā yātudhānāś ca vegitāḥ /
viśvair devair virahitān sarvataḥ samupādravan // BrP_219.26 //
daiteyān yātudhānāṃś ca dṛṣṭvaivāpatato dvijāḥ /
kokātaṭasthām uttuṅgāṃ śilāṃ te jagṛhū ruṣā // BrP_219.27 //
gṛhītāyāṃ śilāyāṃ tu kokā vegavatī pitṝn /
chādayām āsa toyena plāvayantī himācalam // BrP_219.28 //
pitṝn antarhitān dṛṣṭvā daiteyā rākṣasās tathā /
vibhītakaṃ samāruhya nirāhārās tirohitāḥ // BrP_219.29 //
salilena viṣīdantaḥ pitaraḥ kṣudbhramāturāḥ /
viṣīdamānam ātmānaṃ samīkṣya salilāśayāḥ /
jagur janārdanaṃ devaṃ pitaraḥ śaraṇaṃ harim // BrP_219.30 //
{pitara ūcuḥ: }
jayasva govinda jagannivāsa BrP_219.31a
jayo 'stu naḥ keśava te prasādāt BrP_219.31b
janārdanāsmān salilāntarasthān BrP_219.31c
uddhartum arhasy anaghapratāpa BrP_219.31d
niśācarair dāruṇadarśanaiḥ prabho BrP_219.32a
vareṇya vaikuṇṭha varāha viṣṇo BrP_219.32b
nārāyaṇāśeṣamaheśvareśa BrP_219.32c
prayāhi bhītāñ jaya padmanābha BrP_219.32d
upendra yogin madhukaiṭabhaghna BrP_219.33a
viṣṇo anantācyuta vāsudeva BrP_219.33b
śrīśārṅgacakrāmbujaśaṅkhapāṇe BrP_219.33c
rakṣasva deveśvara rākṣasebhyaḥ BrP_219.33d
tvaṃ pitā jagataḥ śaṃbho nānyaḥ śaktaḥ prabādhitum /
niśācaragaṇaṃ bhīmam atas tvāṃ śaraṇaṃ gatāḥ // BrP_219.34 //
tvannāmasaṃkīrtanato niśācarā BrP_219.35a
dravanti bhūtāny apayānti cārayaḥ BrP_219.35b
nāśaṃ tathā saṃprati yānti viṣṇo BrP_219.35c
dharmādi satyaṃ bhavatīha mukhyam BrP_219.35d
{vyāsa uvāca: }
itthaṃ stutaḥ sa pitṛbhir dharaṇīdharas tu BrP_219.36a
tuṣṭas tadāviṣkṛtadivyamūrtiḥ BrP_219.36b
kokāmukhe pitṛgaṇaṃ salile nimagnaṃ BrP_219.36c
devo dadarśa śirasātha śilāṃ vahantam BrP_219.36d
taṃ dṛṣṭvā salile magnaṃ kroḍarūpī janārdanaḥ /
bhītaṃ pitṛgaṇaṃ viṣṇur uddhartuṃ matir ādadhe // BrP_219.37 //
daṃṣṭrāgreṇa samāhatya śilāṃ cikṣepa śūkaraḥ /
pitṝn ādāya ca vibhur ujjahāra śilātalāt // BrP_219.38 //
varāhadaṃṣṭrāsaṃlagnāḥ pitaraḥ kanakojjvalāḥ /
kokāmukhe gatabhayāḥ kṛtā devena viṣṇunā // BrP_219.39 //
uddhṛtya ca pitṝn devo viṣṇutīrthe tu śūkaraḥ /
dadau samāhitas tebhyo viṣṇur lohārgale jalam // BrP_219.40 //
tataḥ svaromasaṃbhūtān kuśān ādāya keśavaḥ /
svedodbhavāṃs tilāṃś caiva cakre colmukam uttamam // BrP_219.41 //
jyotiḥ sūryaprabhaṃ kṛtvā pātraṃ tīrthaṃ ca kāmikam /
sthitaḥ koṭivaṭasyādho vāri gaṅgādharaṃ śuci // BrP_219.42 //
tuṅgakūṭāt samādāya yajñīyān oṣadhīrasān /
madhukṣīrarasān gandhān puṣpadhūpānulepanān // BrP_219.43 //
ādāya dhenuṃ saraso ratnāny ādāya cārṇavāt /
daṃṣṭrayollikhya dharaṇīm abhyukṣya salilena ca // BrP_219.44 //
gharmodbhavenopalipya kuśair ullikhya tāṃ punaḥ /
pariṇīyolmukenainām abhyukṣya ca punaḥ punaḥ // BrP_219.45 //
kuśān ādāya prāgagrāṃl lomakūpāntarasthitān /
ṛṣīn āhūya papraccha kariṣye pitṛtarpaṇam // BrP_219.46 //
tair apy ukte kuruṣveti viśvān devāṃs tato vibhuḥ /
āhūya mantratas teṣāṃ viṣṭarāṇi dadau prabhuḥ // BrP_219.47 //
āhūya mantratas teṣāṃ vedoktavidhinā hariḥ /
akṣatair daivatārakṣāṃ cakre cakragadādharaḥ // BrP_219.48 //
akṣatās tu yavauṣadhyaḥ sarvadevāṃśasaṃbhavāḥ /
rakṣanti sarvatra diśo rakṣārthaṃ nirmitā hi te // BrP_219.49 //
devadānavadaityeṣu yakṣarakṣaḥsu caiva hi /
nahi kaścit kṣayaṃ teṣāṃ kartuṃ śaktaś carācare // BrP_219.50 //
na kenacit kṛtaṃ yasmāt tasmāt te hy akṣatāḥ kṛtāḥ /
devānāṃ te hi rakṣārthaṃ niyuktā viṣṇunā purā // BrP_219.51 //
kuśagandhayavaiḥ puṣpair arghyaṃ kṛtvā ca śūkaraḥ /
viśvebhyo devebhya iti tatas tān paryapṛcchata // BrP_219.52 //
pitṝn āvāhayiṣyāmi ye divyā ye ca mānuṣāḥ /
āvāhayasveti ca tair uktas tv āvāhayec chuciḥ // BrP_219.53 //
śliṣṭamūlāgradarbhāṃs tu satilān veda vedavit /
jānāv āropya hastaṃ tu dadau savyena cāsanam // BrP_219.54 //
tathaiva jānusaṃsthena kareṇaikena tān pitṝn /
vārāhaḥ pitṛviprāṇām āyāntu na itīrayan // BrP_219.55 //
apahatety uvācaiva rakṣaṇaṃ cāpasavyataḥ /
kṛtvā cāvāhanaṃ cakre pitṝṇāṃ nāmagotrataḥ // BrP_219.56 //
tat pitaro manojarān āgacchata itīrayan /
saṃvatsarair ity udīrya tato 'rghyaṃ teṣu vinyaset // BrP_219.57 //
yās tiṣṭhanty amṛtā vāco yan maiti ca pituḥ pituḥ /
yan me pitāmahāity evaṃ dadāv arghyaṃ pitāmaha // BrP_219.58 //
yan me prapitāmahāiti dadau ca prapitāmahe /
kuśagandhatilonmiśraṃ sapuṣpam apasavyataḥ // BrP_219.59 //
tadvan mātāmahebhyas tu vidhiṃ cakre janārdanaḥ /
tān arcya bhūyo gandhādyair dhūpaṃ dattvā tu bhaktitaḥ // BrP_219.60 //
ādityā vasavo rudrā ity uccārya jagatprabhuḥ /
tataś cānnaṃ samādāya sarpistilakuśākulam // BrP_219.61 //
vidhāya pātre tac caiva paryapṛcchat tato munīn /
agnau kariṣya iti taiḥ kuruṣveti ca coditaḥ // BrP_219.62 //
āhutitritayaṃ dadyāt somāyāgner yamāya ca /
ye māmakāiti ca japed yajuḥsaptakam acyutam // BrP_219.63 //
hutāvaśiṣṭaṃ ca dadau nāmagotrasamanvitam /
trir āhutikam ekaikaṃ pitaraṃ tu prati dvijāḥ // BrP_219.64 //
ato 'vaśiṣṭam annādyaṃ piṇḍapātre tu nikṣipet /
tato 'nnaṃ sarasaṃ svādu dadau pāyasapūrvakam // BrP_219.65 //
pratyagram ekadā svinnam aparyuṣitam uttamam /
alpaśākaṃ bahuphalaṃ ṣaḍrasam amṛtopamam // BrP_219.66 //
yad brāhmaṇeṣu pradadau piṇḍapātre pitṝṃs tathā /
vedapūrvaṃ pitṛsvannam ājyaplutaṃ madhūkṣitam // BrP_219.67 //
mantritaṃ pṛthivīty evaṃ madhuvātātṛcaṃ jagau /
bhuñjāneṣu tu vipreṣu japan vai mantrapañcakam // BrP_219.68 //
yat te prakāram ārabhya nādhikaṃ te tato jagau /
trimadhu trisuparṇaṃ ca bṛhadāraṇyakaṃ tathā // BrP_219.69 //
jajāpa vaiṣāṃ jāpyaṃ tu sūktaṃ sauraṃ sapauruṣam /
bhuktavatsu ca vipreṣu pṛṣṭvā tṛptā stha ity uta // BrP_219.70 //
tṛptāḥ smeti sakṛt toyaṃ dadau maunavimocanam /
piṇḍapātraṃ samādāya cchāyāyai pradadau tataḥ // BrP_219.71 //
sā tad annaṃ dvidhā kṛtvā tridhaikaikam athākarot /
vārāho bhūm athollikhya samācchādya kuśair api // BrP_219.72 //
dakṣiṇāgrān kuśān kṛtvā teṣām upari cāsanam /
satileṣu samūleṣu kuśeṣv eva tu saṃśrayaḥ // BrP_219.73 //
gandhapuṣpādikaṃ kṛtvā tataḥ piṇḍaṃ tu bhaktitaḥ /
pṛthivī dadhīr ity uktvā tataḥ piṇḍaṃ pradattavān // BrP_219.74 //
pitāmahāḥ prapitāmahās tatheti cāntarikṣataḥ /
mātāmahānām apy evaṃ dadau piṇḍān sa śūkaraḥ // BrP_219.75 //
piṇḍanirvāpaṇocchiṣṭam annaṃ lepabhujeṣv adāt /
etad vaḥ pitar ity uktvā dadau vāsāṃsi bhaktitaḥ // BrP_219.76 //
dvyaṅgulajāni śuklāni dhautāny abhinavāni ca /
gandhapuṣpādikaṃ dattvā kṛtvā caiṣāṃ pradakṣiṇām // BrP_219.77 //
ācamyācāmayed viprān paitrān ādau tataḥ surān /
tatas tv abhyukṣya tāṃ bhūmiṃ dattvāpaḥ sumanokṣatān // BrP_219.78 //
satilāmbu pitṛṣv ādau dattvā deveṣu sākṣatam /
akṣayyaṃ nas tv iti pitṝn prīyatām iti devatāḥ // BrP_219.79 //
prīṇayitvā parāvṛtya trir japec cāghamarṣaṇam /
tato nivṛtya tu japed yan me nāma itīrayan // BrP_219.80 //
gṛhān naḥ pitaro datta dhanadhānyaprapūritān /
arghyapātrāṇi piṇḍānām antare sa pavitrakān // BrP_219.81 //
nikṣipyorjaṃ vahantīti kokātoyam atho 'japat /
himakṣīraṃ madhutilān pitṝṇāṃ tarpaṇaṃ dadau // BrP_219.82 //
svastīty ukte paitṛkais tu sorāhne pnāvatarpayan /
rajataṃ dakṣiṇāṃ dattvā viprān devo gadādharaḥ // BrP_219.83 //
saṃvibhāgaṃ manuṣyebhyo dadau svad iti cābruvan /
kaścit saṃpannam ity uktvā pratyuktas tair dvijottamāḥ // BrP_219.84 //
abhiramyatām ity uvāca procus te 'bhiratāḥ sma vai /
śiṣṭam annaṃ ca papraccha tair iṣṭaiḥ saha coditaḥ // BrP_219.85 //
pāṇāv ādāya tān viprān kuryād anugatas tadā /
vāje vāje iti paṭhan bahir vedi vinirgataḥ // BrP_219.86 //
koṭitīrthajalenāsāv apasavyaṃ samutkṣipan /
alagnān vipulān vālān prārthayām āsa cāśiṣam // BrP_219.87 //
dātāro no 'bhivardhantāṃ tais tatheti samīritaḥ /
pradakṣiṇam upāvṛtya kṛtvā pādābhivādanam // BrP_219.88 //
āsanāni dadau caiṣāṃ chādayām āsa śūkaraḥ /
viśrāmyatāṃ praviśyātha piṇḍaṃ jagrāha madhyamam // BrP_219.89 //
chāyāmayī mahī patnī tasyai piṇḍam adāt prabhuḥ /
ādhatta pitaro garbham ity uktvā sāpi rūpiṇī // BrP_219.90 //
piṇḍaṃ gṛhītvā viprāṇāṃ cakre pādābhivandanam /
visarjanaṃ pitṝṇāṃ sa kartukāmaś ca śūkaraḥ // BrP_219.91 //
kokā ca pitaraś caiva procuḥ svārthakaraṃ vacaḥ /
śaptāś ca bhagavan pūrvaṃ divasthā himabhānunā // BrP_219.92 //
yogabhraṣṭā bhaviṣyadhvaṃ sarva eva divaś cyutāḥ /
tad evaṃ bhavatā trātāḥ praviśanto rasātalam // BrP_219.93 //
yogabhraṣṭāṃś ca viśveśās tatyajur yogarakṣiṇaḥ /
tat te bhūyo 'bhirakṣantu viśve devā hi naḥ sadā // BrP_219.94 //
svargaṃ yāsyāmaś ca vibho prasādāt tava śūkara /
somo 'dhidevo 'smākaṃ ca bhavatv acyuta yogadhṛk // BrP_219.95 //
yogādhāras tathā somas trāyate na kadācana /
divi bhūmau sadā vāso bhavatv asmāsu yogataḥ // BrP_219.96 //
antarikṣe ca keṣāṃcin māsaṃ puṣṭis tathāstu naḥ /
ūrjā ceyaṃ hi naḥ patnī svadhānāmnā tu viśrutā // BrP_219.97 //
bhavatv eṣaiva yogāḍhyā yogamātā ca khecarī /
ity evam uktaḥ pitṛbhir vārāho bhūtabhāvanaḥ // BrP_219.98 //
provācātha pitṝn viṣṇus tāṃ ca kokāṃ mahānadīm /
yad uktaṃ tu bhavadbhir me sarvam etad bhaviṣyati // BrP_219.99 //
yamo 'dhidevo bhavatāṃ somaḥ svādhyāya īritaḥ /
adhiyajñas tathaivāgnir bhavatāṃ kalpanā tv iyam // BrP_219.100 //
agnir vāyuś ca sūryaś ca sthānaṃ hi bhavatām iti /
brahmā viṣṇuś ca rudraś ca bhavatām adhipūruṣāḥ // BrP_219.101 //
ādityā vasavo rudrā bhavatāṃ mūrtayas tv imāḥ /
yogino yogadehāś ca yogadhārāś ca suvratāḥ // BrP_219.102 //
kāmato vicariṣyadhvaṃ phaladāḥ sarvajantuṣu /
svargasthān narakasthāṃś ca bhūmisthāṃś ca carācarān // BrP_219.103 //
nijayogabalenaivā- pyāyayiṣyadhvam uttamāḥ /
iyam ūrjā śaśisutā kīlālamadhuvigrahā // BrP_219.104 //
bhaviṣyati mahābhāgā dakṣasya duhitā svadhā /
tatreyaṃ bhavatāṃ patnī bhaviṣyati varānanā // BrP_219.105 //
kokānadīti vikhyātā girirājasamāśritā /
tīrthakoṭimahāpuṇyā madrūpaparipālitā // BrP_219.106 //
asyām adya prabhṛti vai nivatsyāmy aghanāśakṛt /
varāhadarśanaṃ puṇyaṃ pūjanaṃ bhuktimuktidam // BrP_219.107 //
kokāsalilapānaṃ ca mahāpātakanāśanam /
tīrtheṣv āplavanaṃ puṇyam upavāsaś ca svargadaḥ // BrP_219.108 //
dānam akṣayyam uditaṃ janmamṛtyujarāpaham /
māghe māsy asite pakṣe bhavadbhir uḍupakṣaye // BrP_219.109 //
kokāmukham upāgamya sthātavyaṃ dinapañcakam /
tasmin kāle tu yaḥ śrāddhaṃ pitṝṇāṃ nirvapiṣyati // BrP_219.110 //
prāguktaphalabhāgī sa bhaviṣyati na saṃśayaḥ /
ekādaśīṃ dvādaśīṃ ca stheyam atra mayā sadā // BrP_219.111 //
yas tatropavased dhīmān sa prāguktaphalaṃ labhet /
tad vrajadhvaṃ mahābhāgāḥ sthānam iṣṭaṃ yatheṣṭataḥ // BrP_219.112 //
aham apy atra vatsyāmīty uktvā so 'ntaradhīyata /
gate varāhe pitaraḥ kokām āmantrya te yayuḥ // BrP_219.113 //
kokāpi tīrthasahitā saṃsthitā girirājani /
chāyā mahīmayī kroḍī piṇḍaprāśanabṛṃhitā // BrP_219.114 //
garbham ādāya saśraddhā vārāhasyaiva sundarī /
tato 'syāḥ prābhavat putro bhaumas tu narakāsuraḥ /
prāgjyotiṣaṃ ca nagaram asya dattaṃ ca viṣṇunā // BrP_219.115 //
evaṃ mayoktaṃ varadasya viṣṇoḥ BrP_219.116a
kokāmukhe divyavarāharūpam BrP_219.116b
śrutvā naras tyaktamalo vipāpmā BrP_219.116c
daśāśvamedheṣṭiphalaṃ labheta BrP_219.116d
{munaya ūcuḥ: }
bhūyaḥ prabrūhi bhagavañ śrāddhakalpaṃ suvistarāt /
kathaṃ kva ca kadā keṣu kais tad brūhi tapodhana // BrP_220.1 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ śrāddhakalpaṃ suvistarāt /
yathā yatra yadā yeṣu yair dravyais tad vadāmy aham // BrP_220.2 //
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śrāddhaṃ svavaraṇoditam /
kuladharmam anutiṣṭhadbhir dātavyaṃ mantrapūrvakam // BrP_220.3 //
strībhir varṇāvaraiḥ śūdrair viprāṇām anuśāsanāt /
amantrakaṃ vidhipūrvaṃ vahniyāgavivarjitam // BrP_220.4 //
puṣkarādiṣu tīrtheṣu puṇyeṣv āyataneṣu ca /
śikhareṣu girīndrāṇāṃ puṇyadeśeṣu bho dvijāḥ // BrP_220.5 //
saritsu puṇyatoyāsu nadeṣu ca saraḥsu ca /
saṃgameṣu nadīnāṃ ca samudreṣu ca saptasu // BrP_220.6 //
svanulipteṣu geheṣu sveṣv anujñāpiteṣu ca /
divyapādapamūleṣu yajñiyeṣu hradeṣu ca // BrP_220.7 //
śrāddham eteṣu dātavyaṃ varjyam eteṣu cocyate /
kirāteṣu kaliṅgeṣu koṅkaṇeṣu kṛmiṣv api // BrP_220.8 //
daśārṇeṣu kumāryeṣu taṅgaṇeṣu kratheṣv api /
sindhor uttarakūleṣu narmadāyāś ca dakṣiṇe // BrP_220.9 //
pūrveṣu karatoyāyā na deyaṃ śrāddham ucyate /
śrāddhaṃ deyam uśantīha māsi māsy uḍupakṣaye // BrP_220.10 //
paurṇamāseṣu śrāddhaṃ ca kartavyam ṛkṣagocare /
nityaśrāddham adaivaṃ ca manuṣyaiḥ saha gīyate // BrP_220.11 //
naimittikaṃ suraiḥ sārdhaṃ nityaṃ naimittikaṃ tathā /
kāmyāny anyāni śrāddhāni pratisaṃvatsaraṃ dvijaiḥ // BrP_220.12 //
vṛddhiśrāddhaṃ ca kartavyaṃ jātakarmādikeṣu ca /
tatra yugmān dvijān āhur mantrapūrvaṃ tu vai dvijāḥ // BrP_220.13 //
kanyāṃ gate savitari dināni daśa pañca ca /
pūrveṇaiveha vidhinā śrāddhaṃ tatra vidhīyate // BrP_220.14 //
pratipaddhanalābhāya dvitīyā dvipadapradā /
putrārthinī tṛtīyā tu caturthī śatrunāśinī // BrP_220.15 //
śriyaṃ prāpnoti pañcamyāṃ ṣaṣṭhyāṃ pūjyo bhaven naraḥ /
gaṇādhipatyaṃ saptamyām aṣṭamyāṃ buddhim uttamām // BrP_220.16 //
striyo navamyāṃ prāpnoti daśamyāṃ pūrṇakāmatām /
vedāṃs tathāpnuyāt sarvān ekādaśyāṃ kriyāparaḥ // BrP_220.17 //
dvādaśyāṃ jayalābhaṃ ca prāpnoti pitṛpūjakaḥ /
prajāvṛddhiṃ paśuṃ medhāṃ svātantryaṃ puṣṭim uttamām // BrP_220.18 //
dīrghāyur athavaiśvaryaṃ kurvāṇas tu trayodaśīm /
avāpnoti na saṃdehaḥ śrāddhaṃ śraddhāsamanvitaḥ // BrP_220.19 //
yathāsaṃbhavinānnena śrāddhaṃ śraddhāsamanvitaḥ /
yuvānaḥ pitaro yasya mṛtāḥ śastreṇa vā hatāḥ // BrP_220.20 //
tena kāryaṃ caturdaśyāṃ teṣāṃ tṛptim abhīpsatā /
śrāddhaṃ kurvann amāvāsyāṃ yatnena puruṣaḥ śuciḥ // BrP_220.21 //
sarvān kāmān avāpnoti svargaṃ cānantam aśnute /
ataḥparaṃ muniśreṣṭhāḥ śṛṇudhvaṃ vadato mama // BrP_220.22 //
pitṝṇāṃ prītaye yatra yad deyaṃ prītikāriṇā /
māsaṃ tṛptiḥ pitṝṇāṃ tu haviṣyānnena jāyate // BrP_220.23 //
māsadvayaṃ matsyamāṃsais tṛptiṃ yānti pitāmahāḥ /
trīn māsān hāriṇaṃ māṃsaṃ vijñeyaṃ pitṛtṛptaye // BrP_220.24 //
puṣṇāti caturo māsāñ śaśasya piśitaṃ pitṝn /
śākunaṃ pañca vai māsān ṣaṇ māsāñ śūkarāmiṣam // BrP_220.25 //
chāgalaṃ sapta vai māsān aiṇeyaṃ cāṣṭamāsakān /
karoti tṛptiṃ nava vai rurumāṃsaṃ na saṃśayaḥ // BrP_220.26 //
gavyaṃ māṃsaṃ pitṛtṛptiṃ karoti daśamāsikīm /
tathaikādaśa māsāṃs tu aurabhraṃ pitṛtṛptidam // BrP_220.27 //
saṃvatsaraṃ tathā gavyaṃ payaḥ pāyasam eva ca /
vādhrīnam āmiṣaṃ lohaṃ kālaśākaṃ tathā madhu // BrP_220.28 //
rohitāmiṣam annaṃ ca dattāny ātmakulodbhavaiḥ /
anantaṃ vai prayacchanti tṛptiyogaṃ sutāṃs tathā // BrP_220.29 //
pitṝṇāṃ nātra saṃdeho gayāśrāddhaṃ ca bho dvijāḥ /
yo dadāti guḍonmiśrāṃs tilān vā śrāddhakarmaṇi // BrP_220.30 //
madhu vā madhumiśraṃ vā akṣayaṃ sarvam eva tat /
api naḥ sa kule bhūyād yo no dadyāj jalāñjalim // BrP_220.31 //
pāyasaṃ madhusaṃyuktaṃ varṣāsu ca maghāsu ca /
eṣṭavyā bahavaḥ putrā yady eko 'pi gayāṃ vrajet // BrP_220.32 //
gaurīṃ vāpy udvahet kanyāṃ nīlaṃ vā vṛṣam utsṛjet /
kṛttikāsu pitṝn arcya svargam āpnoti mānavaḥ // BrP_220.33 //
apatyakāmo rohiṇyāṃ saumye tejasvitāṃ labhet /
śauryam ārdrāsu cāpnoti kṣetrāṇi ca punarvasau // BrP_220.34 //
puṣye tu dhanam akṣayyam āśleṣe cāyur uttamam /
maghāsu ca prajāṃ puṣṭiṃ saubhāgyaṃ phālgunīṣu ca // BrP_220.35 //
pradhānaśīlo bhavati sāpatyaś cottarāsu ca /
prayāti śreṣṭhatāṃ śāstre haste śrāddhaprado naraḥ // BrP_220.36 //
rūpaṃ tejaś ca citrāsu tathāpatyam avāpnuyāt /
vāṇijyalābhadā svātī viśākhā putrakāmadā // BrP_220.37 //
kurvantāṃ cānurādhāsu tā dadyuś cakravartitām /
ādhipatyaṃ ca jyeṣṭhāsu mūle cārogyam uttamam // BrP_220.38 //
āṣāḍhāsu yaśaḥprāptir uttarāsu viśokatā /
śravaṇena śubhāṃl lokān dhaniṣṭhāsu dhanaṃ mahat // BrP_220.39 //
vedavittvam abhijiti bhiṣaksiddhiṃ ca vāruṇe /
ajāvikaṃ prauṣṭhapadyāṃ vinded gāvas tathottare // BrP_220.40 //
revatīṣu tathā kupyam aśvinīṣu turaṃgamān /
śrāddhaṃ kurvaṃs tathāpnoti bharaṇīṣv āyur uttamam // BrP_220.41 //
evaṃ phalam avāpnoti ṛkṣeṣv eteṣu tattvavit /
tasmāt kāmyāni śrāddhāni deyāni vidhivad dvijāḥ // BrP_220.42 //
kanyārāśigate sūrye phalam atyantam icchatā /
yān yān kāmān abhidhyāyan kanyārāśigate ravau // BrP_220.43 //
śrāddhaṃ kurvanti manujās tāṃs tān kāmāṃl labhanti te /
nāndīmukhānāṃ kartavyaṃ kanyārāśigate ravau // BrP_220.44 //
paurṇamāsyāṃ tu kartavyaṃ vārāhavacanaṃ yathā /
divyabhaumāntarikṣāṇi sthāvarāṇi carāṇi ca // BrP_220.45 //
piṇḍam icchanti pitaraḥ kanyārāśigate ravau /
kanyāṃ gate savitari yāny ahāni tu ṣoḍaśa // BrP_220.46 //
kratubhis tāni tulyāni devo nārāyaṇo 'bravīt /
rājasūyāśvamedhābhyāṃ ya icched durlabhaṃ phalam // BrP_220.47 //
apy ambuśākamūlādyaiḥ pitṝn kanyāgate 'rcayet /
uttarāhastanakṣatra- gate tīkṣṇāṃśumālini // BrP_220.48 //
yo 'rcayet svapitṝn bhaktyā tasya vāsas triviṣṭape /
hastarkṣage dinakare pitṛrājānuśāsanāt // BrP_220.49 //
tāvat pitṛpurī śūnyā yāvad vṛścikadarśanam /
vṛścike samatikrānte pitaro daivataiḥ saha // BrP_220.50 //
niḥśvasya pratigacchanti śāpaṃ dattvā suduḥsaham /
aṣṭakāsu ca kartavyaṃ śrāddhaṃ manvantarāsu vai // BrP_220.51 //
anvaṣṭakāsu kramaśo mātṛpūrvaṃ tad iṣyate /
grahaṇe ca vyatīpāte ravicandrasamāgame // BrP_220.52 //
janmarkṣe grahapīḍāyāṃ śrāddhaṃ pārvaṇam ucyate /
ayanadvitaye śrāddhaṃ viṣuvadvitaye tathā // BrP_220.53 //
saṃkrāntiṣu ca kartavyaṃ śrāddhaṃ vidhivad uttamam /
eṣu kāryaṃ dvijāḥ śrāddhaṃ piṇḍanirvāpaṇād ṛte // BrP_220.54 //
vaiśākhasya tṛtīyāyāṃ navamyāṃ kārttikasya ca /
śrāddhaṃ kāryaṃ tu śuklāyāṃ saṃkrāntividhinā naraiḥ // BrP_220.55 //
trayodaśyāṃ bhādrapade māghe candrakṣaye 'hani /
śrāddhaṃ kāryaṃ pāyasena dakṣiṇāyanavac ca tat // BrP_220.56 //
yadā ca śrotriyo 'bhyeti gehaṃ vedavid agnimān /
tenaikena ca kartavyaṃ śrāddhaṃ vidhivad uttamam // BrP_220.57 //
śrāddhīyadravyasaṃprāptir yadā syāt sādhusaṃmatā /
pārvaṇena vidhānena śrāddhaṃ kāryaṃ tathā dvijaiḥ // BrP_220.58 //
pratisaṃvatsaraṃ kāryaṃ mātāpitror mṛte 'hani /
pitṛvyasyāpy aputrasya bhrātur jyeṣṭhasya caiva hi // BrP_220.59 //
pārvaṇaṃ devapūrvaṃ syād ekoddiṣṭaṃ surair vinā /
dvau daive pitṛkārye trīn ekaikam ubhayatra vā // BrP_220.60 //
mātāmahānām apy evaṃ sarvam ūhena kīrtitam /
pretībhūtasya satataṃ bhuvi piṇḍaṃ jalaṃ tathā // BrP_220.61 //
satilaṃ sakuśaṃ dadyād bahir jalasamīpataḥ /
tṛtīye 'hni ca kartavyaṃ pretāsthicayanaṃ dvijaiḥ // BrP_220.62 //
daśāhe brāhmaṇaḥ śuddho dvādaśāhena kṣatriyaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudhyati // BrP_220.63 //
sūtakānte gṛhe śrāddham ekoddiṣṭaṃ pracakṣate /
dvādaśe 'hani māse ca tripakṣe ca tataḥ param // BrP_220.64 //
māsi māsi ca kartavyaṃ yāvat saṃvatsaraṃ dvijāḥ /
tata parataraṃ kāryaṃ sapiṇḍīkaraṇaṃ kramāt // BrP_220.65 //
kṛte sapiṇḍīkaraṇe pārvaṇaṃ procyate punaḥ /
tataḥ prabhṛti nirmuktāḥ pretatvāt pitṛtāṃ gatāḥ // BrP_220.66 //
amūrtā mūrtimantaś ca pitaro dvividhāḥ smṛtāḥ /
nāndīmukhās tv amūrtāḥ syur mūrtimanto 'tha pārvaṇāḥ /
ekoddiṣṭāśinaḥ pretāḥ pitṝṇāṃ nirṇayas tridhā // BrP_220.67 //
{munaya ūcuḥ: }
kathaṃ sapiṇḍīkaraṇaṃ kartavyaṃ dvijasattama /
pretībhūtasya vidhivad brūhi no vadatāṃ vara // BrP_220.68 //
{vyāsa uvāca: }
sapiṇḍīkaraṇaṃ viprāḥ śṛṇudhvaṃ vadato mama /
tac cāpi devarahitam ekārghaikapavitrakam // BrP_220.69 //
naivāgnau karaṇaṃ tatra tac cāvāhanavarjitam /
apasavyaṃ ca tatrāpi bhojayed ayujo dvijān // BrP_220.70 //
viśeṣas tatra cānyo 'sti pratimāsakriyādikaḥ /
taṃ kathyamānam ekāgrāḥ śṛṇudhvaṃ me dvijottamāḥ // BrP_220.71 //
tilagandhodakair yuktaṃ tatra pātracatuṣṭayam /
kuryāt pitṝṇāṃ tritayam ekaṃ pretasya ca dvijāḥ // BrP_220.72 //
pātratraye pretapātrād arghaṃ caiva prasecayet /
ye samānā iti japan pūrvavac cheṣam ācaret // BrP_220.73 //
strīṇām apy evam eva syād ekoddiṣṭam udāhṛtam /
sapiṇḍīkaraṇaṃ tāsāṃ putrābhāve na vidyate // BrP_220.74 //
pratisaṃvatsaraṃ kāryam ekoddiṣṭaṃ naraiḥ striyāḥ /
mṛtāhani ca tat kāryaṃ pitṝṇāṃ vidhicoditam // BrP_220.75 //
putrābhāve sapiṇḍās tu tadabhāve sahodarāḥ /
kuryur etaṃ vidhiṃ samyak putrasya ca sutāḥ sutāḥ // BrP_220.76 //
kuryān mātāmahānāṃ tu putrikātanayas tathā /
dvyāmuṣyāyaṇasaṃjñās tu mātāmahapitāmahān // BrP_220.77 //
pūjayeyur yathānyāyaṃ śrāddhair naimittikair api /
sarvābhāve striyaḥ kuryuḥ svabhartṝṇām amantrakam // BrP_220.78 //
tadabhāve ca nṛpatiḥ kārayet tv akuṭumbinām /
tajjātīyair naraiḥ samyag vāhādyāḥ sakalāḥ kriyāḥ // BrP_220.79 //
sarveṣām eva varṇānāṃ bāndhavo nṛpatir yataḥ /
etā vaḥ kathitā viprā nityā naimittikās tathā // BrP_220.80 //
vakṣye śrāddhāśrayām anyāṃ nityanaimittikāṃ kriyām /
darśas tatra nimittaṃ tu vidyād indukṣayānvitaḥ // BrP_220.81 //
nityas tu niyataḥ kālas tasmin kuryād yathoditam /
sapiṇḍīkaraṇād ūrdhvaṃ pitur yaḥ prapitāmahaḥ // BrP_220.82 //
sa tu lepabhujaṃ yāti praluptaḥ pitṛpiṇḍataḥ /
teṣāṃ hi yaś caturtho 'nyaḥ sa tu lepabhujo bhavet // BrP_220.83 //
so 'pi saṃbandhato hīnam upabhogaṃ prapadyate /
pitā pitāmahaś caiva tathaiva prapitāmahaḥ // BrP_220.84 //
piṇḍasaṃbandhino hy ete vijñeyāḥ puruṣās trayaḥ /
lepasaṃbandhinaś cānye pitāmahapitāmahāt // BrP_220.85 //
prabhṛtyuktās trayas teṣāṃ yajamānaś ca saptamaḥ /
ity eṣa munibhiḥ proktaḥ saṃbandhaḥ sāptapauruṣaḥ // BrP_220.86 //
yajamānāt prabhṛty ūrdhvam anulepabhujas tathā /
tato 'nye pūrvajāḥ sarve ye cānye narakaukasaḥ // BrP_220.87 //
ye 'pi tiryaktvam āpannā ye ca bhūtādisaṃsthitāḥ /
tān sarvān yajamāno vai śrāddhaṃ kurvan yathāvidhi // BrP_220.88 //
sa samāpyāyate viprā yena yena vadāmi tat /
annaprakiraṇaṃ yat tu manuṣyaiḥ kriyate bhuvi // BrP_220.89 //
tena tṛptim upāyānti ye piśācatvam āgatāḥ /
yad ambu snānavastrotthaṃ bhūmau patati bho dvijāḥ // BrP_220.90 //
tena ye tarutāṃ prāptās teṣāṃ tṛptiḥ prajāyate /
yās tu gandhāmbukaṇikāḥ patanti dharaṇītale // BrP_220.91 //
tābhir āpyāyanaṃ teṣāṃ devatvaṃ ye kule gatāḥ /
uddhṛteṣv atha piṇḍeṣu yāś cāmbukaṇikā bhuvi // BrP_220.92 //
tābhir āpyāyanaṃ teṣāṃ ye tiryaktvaṃ kule gatāḥ /
ye cādantāḥ kule bālāḥ kriyāyogād bahiṣkṛtāḥ // BrP_220.93 //
vipannās tv anadhikārāḥ saṃmārjitajalāśinaḥ /
bhuktvā cācāmatāṃ yac ca yaj jalaṃ cāṅghriśaucajam // BrP_220.94 //
brāhmaṇānāṃ tathaivānyat tena tṛptiṃ prayānti vai /
evaṃ yo yajamānasya yaś ca teṣāṃ dvijanmanām // BrP_220.95 //
kaścij jalānnavikṣepaḥ śucir ucchiṣṭa eva vā /
tenānnena kule tatra ye ca yonyantaraṃ gatāḥ // BrP_220.96 //
prayānty āpyāyanaṃ viprāḥ samyak śrāddhakriyāvatām /
anyāyopārjitair arthair yac chrāddhaṃ kriyate naraiḥ // BrP_220.97 //
tṛpyante te na cāṇḍāla- pulkasādyāsu yoniṣu /
evam āpyāyanaṃ viprā bahūnām eva bāndhavaiḥ // BrP_220.98 //
śrāddhaṃ kurvadbhir atrāmbu- vikṣepaiḥ saṃprajāyate /
tasmāc chrāddhaṃ naro bhaktyā śākenāpi yathāvidhi // BrP_220.99 //
kurvīta kurvataḥ śrāddhaṃ kule kaścin na sīdati /
śrāddhaṃ deyaṃ tu vipreṣu saṃyateṣv agnihotriṣu // BrP_220.100 //
avadāteṣu vidvatsu śrotriyeṣu viśeṣataḥ /
triṇāciketas trimadhus trisuparṇaḥ ṣaḍaṅgavit // BrP_220.101 //
mātāpitṛparaś caiva svasrīyaḥ sāmavedavit /
ṛtvikpurohitācāryam upādhyāyaṃ ca bhojayet // BrP_220.102 //
mātulaḥ śvaśuraḥ śyālaḥ saṃbandhī droṇapāṭhakaḥ /
maṇḍalabrāhmaṇo yas tu purāṇārthaviśāradaḥ // BrP_220.103 //
akalpaḥ kalpasaṃtuṣṭaḥ pratigrahavivarjitaḥ /
ete śrāddhe niyoktavyā brāhmaṇāḥ paṅktipāvanāḥ // BrP_220.104 //
nimantrayeta pūrvedyuḥ pūrvoktān dvijasattamān /
daive niyoge pitrye ca tāṃs tathaivopakalpayet // BrP_220.105 //
taiś ca saṃyamibhir bhāvyaṃ yas tu śrāddhaṃ kariṣyati /
śrāddhaṃ dattvā ca bhuktvā ca maithunaṃ yo 'dhigacchati // BrP_220.106 //
pitaras tasya vai māsaṃ tasmin retasi śerate /
gatvā ca yoṣitaṃ śrāddhe yo bhuṅkte yas tu gacchati // BrP_220.107 //
retomūtrakṛtāhārās taṃ māsaṃ pitaras tayoḥ /
tasmāt tv aprathamaṃ kāryaṃ prājñenopanimantraṇam // BrP_220.108 //
aprāptau taddine vāpi varjyā yoṣitprasaṅginaḥ /
bhikṣārtham āgatāṃś cāpi kālena saṃyatān yatīn // BrP_220.109 //
bhojayet praṇipātādyaiḥ prasādya yatamānasaḥ /
yoginaś ca tadā śrāddhe bhojanīyā vipaścitā // BrP_220.110 //
yogādhārā hi pitaras tasmāt tān pūjayet sadā /
brāhmaṇānāṃ sahasrāṇi eko yogī bhaved yadi // BrP_220.111 //
yajamānaṃ ca bhoktṝṃś ca naur ivāmbhasi tārayet /
pitṛgāthā tathaivātra gīyate brahmavādibhiḥ // BrP_220.112 //
yā gītā pitṛbhiḥ pūrvam ailasyāsīn mahīpateḥ /
kadā naḥ saṃtatāv agryaḥ kasyacid bhavitā sutaḥ // BrP_220.113 //
yo yogibhuktaśeṣān no bhuvi piṇḍān pradāsyati /
gayāyām athavā piṇḍaṃ khaḍgamāṃsaṃ tathā haviḥ // BrP_220.114 //
kālaśākaṃ tilājyaṃ ca tṛptaye kṛsaraṃ ca naḥ /
vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ // BrP_220.115 //
viṣāṇavarjaṃ śirasa ā pādād āśiṣāmahe /
dadyāc chrāddhaṃ trayodaśyāṃ maghāsu ca yathāvidhi // BrP_220.116 //
madhusarpiḥsamāyuktaṃ pāyasaṃ dakṣiṇāyane /
tasmāt saṃpūjayed bhaktyā svapitṝn vidhivan naraḥ // BrP_220.117 //
kāmān abhīpsan sakalān pāpād ātmavimocanam /
vasūn rudrāṃs tathādityān nakṣatragrahatārakāḥ // BrP_220.118 //
prīṇayanti manuṣyāṇāṃ pitaraḥ śrāddhatarpitāḥ /
āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca // BrP_220.119 //
prayacchanti tathā rājyaṃ pitaraḥ śrāddhatarpitāḥ /
tathāparāhṇaḥ pūrvāhṇāt pitṝṇām atiricyate // BrP_220.120 //
saṃpūjya svāgatenaitān sadane 'bhyāgatān dvijān /
pavitrapāṇir ācāntān āsaneṣūpaveśayet // BrP_220.121 //
śrāddhaṃ kṛtvā vidhānena saṃbhojya ca dvijottamān /
visarjayet priyāṇy uktvā praṇipatya ca bhaktitaḥ // BrP_220.122 //
ādvāram anugacchec ca āgacched anumoditaḥ /
tato nityakriyāṃ kuryād bhojayec ca tathātithīn // BrP_220.123 //
nityakriyāṃ pitṝṇāṃ ca kecid icchanti sattamāḥ /
na pitṝṇāṃ tathaivānye śeṣaṃ pūrvavad ācaret // BrP_220.124 //
pṛthaktvena vadanty anye kecit pūrvaṃ ca pūrvavat /
tatas tad annaṃ bhuñjīta saha bhṛtyādibhir naraḥ // BrP_220.125 //
evaṃ kurvīta dharmajñaḥ śrāddhaṃ pitryaṃ samāhitaḥ /
yathā ca vipramukhyānāṃ paritoṣo 'bhijāyate // BrP_220.126 //
idānīṃ saṃpravakṣyāmi varjanīyān dvijādhamān /
mitradhruk kunakhī klībaḥ kṣayī śuklī vaṇikpathaḥ // BrP_220.127 //
śyāvadanto 'tha khalvāṭaḥ kāṇo 'ndho badhiro jaḍaḥ /
mūkaḥ paṅguḥ kuṇiḥ ṣaṇḍho duścarmā vyaṅgakekarau // BrP_220.128 //
kuṣṭhī raktekṣaṇaḥ kubjo vāmano vikaṭo 'lasaḥ /
mitraśatrur duṣkulīnaḥ paśupālo nirākṛtiḥ // BrP_220.129 //
parivittiḥ parivettā parivedanikāsutaḥ /
vṛṣalīpatis tatsutaś ca na bhavec chrāddhabhug dvijaḥ // BrP_220.130 //
vṛṣalīputrasaṃskartā anūḍho didhiṣūpatiḥ /
bhṛtakādhyāpako yas tu bhṛtakādhyāpitaś ca yaḥ // BrP_220.131 //
sūtakānnopajīvī ca mṛgayuḥ somavikrayī /
abhiśastas tathā stenaḥ patito vārddhuṣiḥ śaṭhaḥ // BrP_220.132 //
piśuno vedasaṃtyāgī dānāgnityāganiṣṭhuraḥ /
rājñaḥ purohito bhṛtyo vidyāhīno 'tha matsarī // BrP_220.133 //
vṛddhadviḍ durdharaḥ krūro mūḍho devalakas tathā /
nakṣatrasūcakaś caiva parvakāraś ca garhitaḥ // BrP_220.134 //
ayājyayājakaḥ ṣaṇḍho garhitā ye ca ye 'dhamāḥ /
na te śrāddhe niyoktavyā dṛṣṭvāmī paṅktidūṣakāḥ // BrP_220.135 //
asatāṃ pragraho yatra satāṃ caivāvamānanā /
daṇḍo devakṛtas tatra sadyaḥ patati dāruṇaḥ // BrP_220.136 //
hitvāgamaṃ suvihitaṃ bāliśaṃ yas tu bhojayet /
ādidharmaṃ samutsṛjya dātā tatra vinaśyati // BrP_220.137 //
yas tv āśritaṃ dvijaṃ tyaktvā anyam ānīya bhojayet /
tanniḥśvāsāgninirdagdhas tatra dātā vinaśyati // BrP_220.138 //
vastrābhāve kriyā nāsti yajñā vedās tapāṃsi ca /
tasmād vāsāṃsi deyāni śrāddhakāle viśeṣataḥ // BrP_220.139 //
kauśeyaṃ kṣaumakārpāsaṃ dukūlam ahataṃ tathā /
śrāddhe tv etāni yo dadyāt kāmān āpnoti cottamān // BrP_220.140 //
yathā goṣu prabhūtāsu vatso vindati mātaram /
tathānnaṃ tatra viprāṇāṃ jantur yatrāvatiṣṭhate // BrP_220.141 //
nāmagotraṃ ca mantrāṃś ca dattam annaṃ na yanti te /
api ye nidhanaṃ prāptās tṛptis tān upatiṣṭhate // BrP_220.142 //
devatābhyaḥ pitṛbhyaś ca mahāyogibhya eva ca /
namaḥ svāhāyai svadhāyai nityam eva bhavantv iti // BrP_220.143 //
ādyāvasāne śrāddhasya trir āvṛttyā japet tadā /
piṇḍanirvapaṇe vāpi japed evaṃ samāhitaḥ // BrP_220.144 //
kṣipram āyānti pitaro rākṣasāḥ pradravanti ca /
prīyante triṣu lokeṣu mantro 'yaṃ tārayaty uta // BrP_220.145 //
kṣaumasūtraṃ navaṃ dadyāc chāṇaṃ kārpāsikaṃ tathā /
pattrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ ca vivarjayet // BrP_220.146 //
varjayec cādaśaṃ prājño yadyapy avyāhataṃ bhavet /
na prīṇayanty athaitāni dātuś cāpy anayo bhavet // BrP_220.147 //
na nivedyo bhavet piṇḍaḥ pitṝṇāṃ yas tu jīvati /
iṣṭenānnena bhakṣyeṇa bhojayet taṃ yathāvidhi // BrP_220.148 //
piṇḍam agnau sadā dadyād bhogārthī satataṃ naraḥ /
patnyai dadyāt prajārthī ca madhyamaṃ mantrapūrvakam // BrP_220.149 //
uttamāṃ dyutim anvicchan piṇḍaṃ goṣu prayacchati /
prajñāṃ caiva yaśaḥ kīrtim apsu caiva nivedayet // BrP_220.150 //
prārthayan dīrgham āyuś ca vāyasebhyaḥ prayacchati /
kumāraśālām anvicchan kukkuṭebhyaḥ prayacchati // BrP_220.151 //
eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇam agrataḥ /
anujñātas tu viprais taiḥ kāmam uddhriyatām iti // BrP_220.152 //
tasmāc chrāddhaṃ tathā kāryaṃ yathoktam ṛṣibhiḥ purā /
anyathā tu bhaved doṣaḥ pitṝṇāṃ nopatiṣṭhati // BrP_220.153 //
yavair vrīhitilair māṣair godhūmaiś caṇakais tathā /
saṃtarpayet pitṝn mudgaiḥ śyāmākaiḥ sarṣapadravaiḥ // BrP_220.154 //
nīvārair hastiśyāmākaiḥ priyaṅgubhis tathārghayet /
prasātikāṃ satūlikāṃ dadyāc chrāddhe vicakṣaṇaḥ // BrP_220.155 //
āmram āmrātakaṃ bilvaṃ dāḍimaṃ bījapūrakam /
prācīnāmalakaṃ kṣīraṃ nārikelaṃ parūṣakam // BrP_220.156 //
nāraṅgaṃ ca sakharjūraṃ drākṣānīlakapitthakam /
paṭolaṃ ca priyālaṃ ca karkandhūbadarāṇi ca // BrP_220.157 //
vikaṅkataṃ vatsakaṃ ca kastvārur vārakān api /
etāni phalajātāni śrāddhe deyāni yatnataḥ // BrP_220.158 //
guḍaśarkaramatsyaṇḍī deyaṃ phāṇitamūrmuram /
gavyaṃ payo dadhi ghṛtaṃ tailaṃ ca tilasaṃbhavam // BrP_220.159 //
saindhavaṃ sāgarotthaṃ ca lavaṇaṃ sārasaṃ tathā /
nivedayec chucīn gandhāṃś candanāgurukuṅkumān // BrP_220.160 //
kālaśākaṃ tandulīyaṃ vāstukaṃ mūlakaṃ tathā /
śākam āraṇyakaṃ cāpi dadyāt puṣpāṇy amūni ca // BrP_220.161 //
jāticampakalodhrāś ca mallikābāṇabarbarī /
vṛntāśokāṭarūṣaṃ ca tulasī tilakaṃ tathā // BrP_220.162 //
pāvantīṃ śatapattrāṃ ca gandhaśephālikām api /
kubjakaṃ tagaraṃ caiva mṛgam āraṇyaketakīm // BrP_220.163 //
yūthikām atimuktaṃ ca śrāddhayogyāni bho dvijāḥ /
kamalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ ca yatnataḥ // BrP_220.164 //
indīvaraṃ kokanadaṃ kahlāraṃ ca niyojayet /
kuṣṭhaṃ māṃsī vālakaṃ ca kukkuṭī jātipattrakam // BrP_220.165 //
nalikośīramustaṃ ca granthiparṇī ca sundarī /
punar apy evamādīni gandhayogyāni cakṣate // BrP_220.166 //
gugguluṃ candanaṃ caiva śrīvāsam aguruṃ tathā /
dhūpāni pitṛyogyāni ṛṣiguggulam eva ca // BrP_220.167 //
rājamāṣāṃś ca caṇakān masūrān koradūṣakān /
vipruṣān markaṭāṃś caiva kodravāṃś caiva varjayet // BrP_220.168 //
māhiṣaṃ cāmaraṃ mārgam āvikaikaśaphodbhavam /
straiṇam auṣṭram āvikaṃ ca dadhi kṣīraṃ ghṛtaṃ tyajet // BrP_220.169 //
tālaṃ varuṇakākolau bahupattrārjunīphalam /
jambīraṃ raktabilvaṃ ca śālasyāpi phalaṃ tyajet // BrP_220.170 //
matsyasūkarakūrmāś ca gāvo varjyā viśeṣataḥ /
pūtikaṃ mṛganābhiṃ ca rocanāṃ padmacandanam // BrP_220.171 //
kāleyakaṃ tūgragandhaṃ turuṣkaṃ cāpi varjayet /
pālaṅkaṃ ca kumārīṃ ca kirātaṃ piṇḍamūlakam // BrP_220.172 //
gṛñjanaṃ cukrikāṃ cukraṃ varumāṃ canapattrikām /
jīvaṃ ca śatapuṣpāṃ ca nālikāṃ gandhaśūkaram // BrP_220.173 //
halabhṛtyaṃ sarṣapaṃ ca palāṇḍuṃ laśunaṃ tyajet /
mānakandaṃ viṣakandaṃ vajrakandaṃ gadāsthikam // BrP_220.174 //
puruṣālvaṃ sapiṇḍāluṃ śrāddhakarmaṇi varjayet /
alābuṃ tiktaparṇāṃ ca kūṣmāṇḍaṃ kaṭukatrayam // BrP_220.175 //
vārtākaṃ śivajātaṃ ca lomaśāni vaṭāni ca /
kālīyaṃ raktavāṇāṃ ca balākā lakucaṃ tathā // BrP_220.176 //
śrāddhakarmaṇi varjyāni vibhītakaphalaṃ tathā /
āranālaṃ ca śuktaṃ ca śīrṇaṃ paryuṣitaṃ tathā // BrP_220.177 //
nogragandhaṃ ca dātavyaṃ kovidārakaśigrukau /
atyamlaṃ picchilaṃ sūkṣmaṃ yātayāmaṃ ca sattamāḥ // BrP_220.178 //
na ca deyaṃ gatarasaṃ madyagandhaṃ ca yad bhavet /
hiṅgūgragandhaṃ phaṇiśaṃ bhūnimbaṃ nimbarājike // BrP_220.179 //
kustumburuṃ kaliṅgotthaṃ varjayed amlavetasam /
dāḍimaṃ māgadhīṃ caiva nāgarārdrakatittiḍīḥ // BrP_220.180 //
āmrātakaṃ jīvakaṃ ca tumburuṃ ca niyojayet /
pāyasaṃ śālmalīmudgān modakādīṃś ca bhaktitaḥ // BrP_220.181 //
pānakaṃ ca rasālaṃ ca gokṣīraṃ ca nivedayet /
yāni cābhyavahāryāṇi svādusnigdhāni bho dvijāḥ // BrP_220.182 //
īṣadamlakaṭūny eva deyāni śrāddhakarmaṇi /
atyamlaṃ cātilavaṇam atiriktakaṭūni ca // BrP_220.183 //
āsurāṇīha bhojyāni tāny ato dūratas tyajet /
mṛṣṭasnigdhāni yāni syur īṣatkaṭvamlakāni ca // BrP_220.184 //
svādūni devabhojyāni tāni śrāddhe niyojayet /
chāgamāṃsaṃ vārtikaṃ ca taittiraṃ śaśakāmiṣam // BrP_220.185 //
śivālāvakarājīva- māṃsaṃ śrāddhe niyojayet /
vāghrīṇasaṃ raktaśivaṃ lohaṃ śalkasamanvitam // BrP_220.186 //
siṃhatuṇḍaṃ ca khaḍgaṃ ca śrāddhe yojyaṃ tathocyate /
yad apy uktaṃ hi manunā rohitaṃ pratiyojayet // BrP_220.187 //
yoktavyaṃ havyakavyeṣu tathā na viprayojayet /
evam uktaṃ mayā viprā vārāheṇāvalokitam // BrP_220.188 //
mayā niṣiddhaṃ bhuñjāno rauravaṃ narakaṃ vrajet /
etāni ca niṣiddhāni vārāheṇa tapodhanāḥ // BrP_220.189 //
abhakṣyāṇi dvijātīnāṃ na deyāni pitṛṣv api /
rohitaṃ śūkaraṃ kūrmaṃ godhāhaṃsaṃ ca varjayet // BrP_220.190 //
cakravākaṃ ca madguṃ ca śalkahīnāṃś ca matsyakān /
kuraraṃ ca nirasthiṃ ca vāsahātaṃ ca kukkuṭān // BrP_220.191 //
kalaviṅkamayūrāṃś ca bhāradvājāṃś ca śārṅgakān /
nakulolūkamārjārāṃl lopān anyān sudurgrahān // BrP_220.192 //
ṭiṭṭibhān sārdhajambūkān vyāghra-ṛkṣatarakṣukān /
etān anyāṃś ca saṃduṣṭān yo bhakṣayati durmatiḥ // BrP_220.193 //
sa mahāpāpakārī tu rauravaṃ narakaṃ vrajet /
pitṛṣv etāṃs tu yo dadyāt pāpātmā garhitāmiṣān // BrP_220.194 //
sa svargasthān api pitṝn narake pātayiṣyati /
kusumbhaśākaṃ jambīraṃ sigrukaṃ kovidārakam // BrP_220.195 //
piṇyākaṃ vipruṣaṃ caiva masūraṃ gṛñjanaṃ śaṇam /
kodravaṃ kokilākṣaṃ ca cukraṃ kambukapadmakam // BrP_220.196 //
cakoraśyenamāṃsaṃ ca vartulālābutālinīm /
phalaṃ tālatarūṇāṃ ca bhuktyā narakam ṛcchati // BrP_220.197 //
dattvā pitṛṣu taiḥ sārdhaṃ vrajet pūyavahaṃ naraḥ /
tasmāt sarvaprayatnena nāharet tu vicakṣaṇaḥ // BrP_220.198 //
niṣiddhāni varāheṇa svayaṃ pitrartham ādarāt /
varam evātmamāṃsasya bhakṣaṇaṃ munayaḥ kṛtam // BrP_220.199 //
na tv eva hi niṣiddhānām ādānaṃ puṃbhir ādarāt /
ajñānād vā pramādād vā sakṛd etāni ca dvijāḥ // BrP_220.200 //
bhakṣitāni niṣiddhāni prāyaścittaṃ tataś caret /
phalamūladadhikṣīra- takragomūtrayāvakaiḥ // BrP_220.201 //
bhojyānnabhojyasaṃbhukte pratyekaṃ dinasaptakam /
evaṃ niṣiddhācaraṇe kṛte sakṛd api dvijaiḥ // BrP_220.202 //
śuddhiṃ neyaṃ śarīraṃ tu viṣṇubhaktair viśeṣataḥ /
niṣiddhaṃ varjayed dravyaṃ yathoktaṃ ca dvijottamāḥ // BrP_220.203 //
samāhṛtya tataḥ śrāddhaṃ kartavyaṃ nijaśaktitaḥ /
evaṃ vidhānataḥ śrāddhaṃ kṛtvā svavibhavocitam /
ābrahmastambaparyantaṃ jagat prīṇāti mānavaḥ // BrP_220.204 //
{munaya ūcuḥ: }
pitā jīvati yasyātha mṛtau dvau pitarau pituḥ /
kathaṃ śrāddhaṃ hi kartavyam etad vistaraśo vada // BrP_220.205 //
{vyāsa uvāca: }
yasmai dadyāt pitā śrāddhaṃ tasmai dadyāt sutaḥ svayam /
evaṃ na hīyate dharmo laukiko vaidikas tathā // BrP_220.206 //
{munaya ūcuḥ: }
mṛtaḥ pitā jīvati ca yasya brahman pitāmahaḥ /
sa hi śrāddhaṃ kathaṃ kuryād etat tvaṃ vaktum arhasi // BrP_220.207 //
{vyāsa uvāca: }
pituḥ piṇḍaṃ pradadyāc ca bhojayec ca pitāmaham /
prapitāmahasya piṇḍaṃ vai hy ayaṃ śāstreṣu nirṇayaḥ // BrP_220.208 //
mṛteṣu piṇḍaṃ dātavyaṃ jīvantaṃ cāpi bhojayet /
sapiṇḍīkaraṇaṃ nāsti na ca pārvaṇam iṣyate // BrP_220.209 //
ācāram ācared yas tu pitṛmedhāśritaṃ naraḥ /
āyuṣā dhanaputraiś ca vardhaty āśu na saṃśayaḥ // BrP_220.210 //
pitṛmedhādhyāyam imaṃ śrāddhakāleṣu yaḥ paṭhet /
tad annam asya pitaro 'śnanti ca triyugaṃ dvijāḥ // BrP_220.211 //
evaṃ mayoktaḥ pitṛmedhakalpaḥ BrP_220.212a
pāpāpahaḥ puṇyavivardhanaś ca BrP_220.212b
śrotavya eṣa prayatair naraiś ca BrP_220.212c
śrāddheṣu caivāpy anukīrtayeta BrP_220.212d
{vyāsa uvāca: }
evaṃ samyag gṛhasthena devatāḥ pitaras tathā /
saṃpūjyā havyakavyābhyām annenātithibāndhavāḥ // BrP_221.1 //
bhūtāni bhṛtyāḥ sakalāḥ paśupakṣipipīlikāḥ /
bhikṣavo yācamānāś ca ye cānye pānthakā gṛhe // BrP_221.2 //
sadācāraratā viprāḥ sādhunā gṛhamedhinā /
pāpaṃ bhuṅkte samullaṅghya nityanaimittikīḥ kriyāḥ // BrP_221.3 //
{munaya ūcuḥ: }
kathitaṃ bhavatā vipra nityanaimittikaṃ ca yat /
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ karma pauruṣam // BrP_221.4 //
sadācāraṃ mune śrotum icchāmo vadatas tava /
yaṃ kurvan sukham āpnoti paratreha ca mānavaḥ // BrP_221.5 //
{vyāsa uvāca: }
gṛhasthena sadā kāryam ācāraparirakṣaṇam /
na hy ācāravihīnasya bhadram atra paratra vā // BrP_221.6 //
yajñadānatapāṃsīha puruṣasya na bhūtaye /
bhavanti yaḥ sadācāraṃ samullaṅghya pravartate // BrP_221.7 //
durācāro hi puruṣo nehāyur vindate mahat /
kāryo dharmaḥ sadācāra ācārasyaiva lakṣaṇam // BrP_221.8 //
tasya svarūpaṃ vakṣyāmi sadācārasya bho dvijāḥ /
ātmanaikamanā bhūtvā tathaiva paripālayet // BrP_221.9 //
trivargasādhane yatnaḥ kartavyo gṛhamedhinā /
tatsaṃsiddhau gṛhasthasya siddhir atra paratra ca // BrP_221.10 //
pādenāpy asya pāratryaṃ kuryāc chreyaḥ svam ātmavān /
ardhena cātmabharaṇaṃ nityanaimittikāni ca // BrP_221.11 //
pādenaiva tathāpy asya mūlabhūtaṃ vivardhayet /
evam ācarato viprā arthaḥ sāphalyam ṛcchati // BrP_221.12 //
tadvat pāpaniṣedhārthaṃ dharmaḥ kāryo vipaścitā /
paratrārthas tathaivānyaḥ kāryo 'traiva phalapradaḥ // BrP_221.13 //
pratyavāyabhayāt kāmas tathānyaś cāvirodhavān /
dvidhā kāmo 'pi racitas trivargāyāvirodhakṛt // BrP_221.14 //
parasparānubandhāṃś ca sarvān etān vicintayet /
viparītānubandhāṃś ca budhyadhvaṃ tān dvijottamāḥ // BrP_221.15 //
dharmo dharmānubandhārtho dharmo nātmārthapīḍakaḥ /
ubhābhyāṃ ca dvidhā kāmaṃ tena tau ca dvidhā punaḥ // BrP_221.16 //
brāhme muhūrte budhyeta dharmārthāv anucintayet /
samutthāya tathācamya prasnāto niyataḥ śuciḥ // BrP_221.17 //
pūrvāṃ saṃdhyāṃ sanakṣatrāṃ paścimāṃ sadivākarām /
upāsīta yathānyāyaṃ naināṃ jahyād anāpadi // BrP_221.18 //
asatpralāpam anṛtaṃ vākpāruṣyaṃ ca varjayet /
asacchāstram asadvādam asatsevāṃ ca vai dvijāḥ // BrP_221.19 //
sāyaṃprātas tathā homaṃ kurvīta niyatātmavān /
nodayāstamane caivam udīkṣeta vivasvataḥ // BrP_221.20 //
keśaprasādhanādarśa- dantadhāvanam añjanam /
pūrvāhṇa eva kāryāṇi devatānāṃ ca tarpaṇam // BrP_221.21 //
grāmāvasathatīrthānāṃ kṣetrāṇāṃ caiva vartmani /
na viṇmūtram anuṣṭheyaṃ na ca kṛṣṭe na govraje // BrP_221.22 //
nagnāṃ parastriyaṃ nekṣen na paśyed ātmanaḥ śakṛt /
udakyādarśanasparśam evaṃ saṃbhāṣaṇaṃ tathā // BrP_221.23 //
nāpsu mūtraṃ purīṣaṃ vā maithunaṃ vā samācaret /
nādhitiṣṭhec chakṛnmūtre keśabhasmasapālikāḥ // BrP_221.24 //
tuṣāṅgāraviśīrṇāni rajjuvastrādikāni ca /
nādhitiṣṭhet tathā prājñaḥ pathi vastrāṇi vā bhuvi // BrP_221.25 //
pitṛdevamanuṣyāṇāṃ bhūtānāṃ ca tathārcanam /
kṛtvā vibhavataḥ paścād gṛhastho bhoktum arhati // BrP_221.26 //
prāṅmukhodaṅmukho vāpi svācānto vāgyataḥ śuciḥ /
bhuñjīta cānnaṃ taccitto hy antarjānuḥ sadā naraḥ // BrP_221.27 //
upaghātam ṛte doṣān nānnasyodīrayed budhaḥ /
pratyakṣalavaṇaṃ varjyam annam ucchiṣṭam eva ca // BrP_221.28 //
na gacchan na ca tiṣṭhan vai viṇmūtrotsargam ātmavān /
kurvīta caivam ucchiṣṭaṃ na kiṃcid api bhakṣayet // BrP_221.29 //
ucchiṣṭo nālapet kiṃcit svādhyāyaṃ ca vivarjayet /
na paśyec ca raviṃ cenduṃ nakṣatrāṇi ca kāmataḥ // BrP_221.30 //
bhinnāsanaṃ ca śayyāṃ ca bhājanaṃ ca vivarjayet /
gurūṇām āsanaṃ deyam abhyutthānādisatkṛtam // BrP_221.31 //
anukūlaṃ tathālāpam abhikurvīta buddhimān /
tatrānugamanaṃ kuryāt pratikūlaṃ na saṃcaret // BrP_221.32 //
naikavastraś ca bhuñjīta na kuryād devatārcanam /
nāvāhayed dvijān agnau homaṃ kurvīta buddhimān // BrP_221.33 //
na snāyīta naro nagno na śayīta kadācana /
na pāṇibhyām ubhābhyāṃ tu kaṇḍūyeta śiras tathā // BrP_221.34 //
na cābhīkṣṇaṃ śiraḥsnānaṃ kāryaṃ niṣkāraṇaṃ budhaiḥ /
śiraḥsnātaś ca tailena nāṅgaṃ kiṃcid upaspṛśet // BrP_221.35 //
anadhyāyeṣu sarveṣu svādhyāyaṃ ca vivarjayet /
brāhmaṇānalagosūryān nāvamanyet kadācana // BrP_221.36 //
udaṅmukho divā rātrāv utsargaṃ dakṣiṇāmukhaḥ /
ābādhāsu yathākāmaṃ kuryān mūtrapurīṣayoḥ // BrP_221.37 //
duṣkṛtaṃ na guror brūyāt kruddhaṃ cainaṃ prasādayet /
parivādaṃ na śṛṇuyād anyeṣām api kurvatām // BrP_221.38 //
panthā deyo brāhmaṇānāṃ rājño duḥkhāturasya ca /
vidyādhikasya garbhiṇyā rogārtasya mahīyataḥ // BrP_221.39 //
mūkāndhabadhirāṇāṃ ca mattasyonmattakasya ca /
devālayaṃ caidyataruṃ tathaiva ca catuṣpatham // BrP_221.40 //
vidyādhikaṃ guruṃ caiva budhaḥ kuryāt pradakṣiṇam /
upānadvastramālyādi dhṛtam anyair na dhārayet // BrP_221.41 //
caturdaśyāṃ tathāṣṭamyāṃ pañcadaśyāṃ ca parvasu /
tailābhyaṅgaṃ tathā bhogaṃ yoṣitaś ca vivarjayet // BrP_221.42 //
notkṣiptabāhujaṅghaś ca prājñas tiṣṭhet kadācana /
na cāpi vikṣipet pādau pādaṃ pādena nākramet // BrP_221.43 //
puṃścalyāḥ kṛtakāryasya bālasya patitasya ca /
marmābhighātam ākrośaṃ paiśunyaṃ ca vivarjayet // BrP_221.44 //
dambhābhimānaṃ taikṣṇyaṃ ca na kurvīta vicakṣaṇaḥ /
mūrkhonmattavyasanino virūpān api vā tathā // BrP_221.45 //
nyūnāṅgāṃś cādhanāṃś caiva nopahāsena dūṣayet /
parasya daṇḍaṃ nodyacchec chikṣārthaṃ śiṣyaputrayoḥ // BrP_221.46 //
tadvan nopaviśet prājñaḥ pādenākṛṣya cāsanam /
saṃyāvaṃ kṛśaraṃ māṃsaṃ nātmārtham upasādhayet // BrP_221.47 //
sāyaṃ prātaś ca bhoktavyaṃ kṛtvā cātithipūjanam /
prāṅmukhodaṅmukho vāpi vāgyato dantadhāvanam // BrP_221.48 //
kurvīta satataṃ viprā varjayed varjyavīrudham /
nodakśirāḥ svapej jātu na ca pratyakśirā naraḥ // BrP_221.49 //
śiras tv āgastyām ādhāya śayītātha puraṃdarīm /
na tu gandhavatīṣv apsu śayīta na tathoṣasi // BrP_221.50 //
uparāge paraṃ snānam ṛte dinam udāhṛtam /
apamṛjyān na vastrāntair gātrāṇy ambarapāṇibhiḥ // BrP_221.51 //
na cāvadhūnayet keśān vāsasī na ca nirdhunet /
anulepanam ādadyān nāsnātaḥ karhicid budhaḥ // BrP_221.52 //
na cāpi raktavāsāḥ syāc citrāsitadharo 'pi vā /
na ca kuryād viparyāsaṃ vāsasor nāpi bhūṣayoḥ // BrP_221.53 //
varjyaṃ ca vidaśaṃ vastram atyantopahataṃ ca yat /
kīṭakeśāvapannaṃ ca tathā śvabhir avekṣitam // BrP_221.54 //
avalīḍhaṃ śunā caiva sāroddharaṇadūṣitam /
pṛṣṭhamāṃsaṃ vṛthāmāṃsaṃ varjyamāṃsaṃ ca varjayet // BrP_221.55 //
na bhakṣayec ca satataṃ pratyakṣaṃ lavaṇaṃ naraḥ /
varjyaṃ ciroṣitaṃ viprāḥ śuṣkaṃ paryuṣitaṃ ca yat // BrP_221.56 //
piṣṭaśākekṣupayasāṃ vikārā dvijasattamāḥ /
tathā māṃsavikārāś ca naiva varjyāś ciroṣitāḥ // BrP_221.57 //
udayāstamane bhānoḥ śayanaṃ ca vivarjayet /
nāsnāto naiva saṃviṣṭo na caivānyamanā naraḥ // BrP_221.58 //
na caiva śayane norvyām upaviṣṭo na śabdakṛt /
preṣyāṇām apradāyātha na bhuñjīta kadācana // BrP_221.59 //
bhuñjīta puruṣaḥ snātaḥ sāyaṃprātar yathāvidhi /
paradārā na gantavyāḥ puruṣeṇa vipaścitā // BrP_221.60 //
iṣṭāpūrtāyuṣāṃ hantrī paradāragatir nṛṇām /
nahīdṛśam anāyuṣyaṃ loke kiṃcana vidyate // BrP_221.61 //
yādṛśaṃ puruṣasyeha paradārābhimarśanam /
devāgnipitṛkāryāṇi tathā gurvabhivādanam // BrP_221.62 //
kurvīta samyag ācamya tadvad annabhujikriyām /
aphenaśabdagandhābhir adbhir acchābhir ādarāt // BrP_221.63 //
ācāmec caiva tadvac ca prāṅmukhodaṅmukho 'pi vā /
antarjalād āvasathād valmīkān mūṣikāsthalāt // BrP_221.64 //
kṛtaśaucāvaśiṣṭāś ca varjayet pañca vai mṛdaḥ /
prakṣālya hastau pādau ca samabhyukṣya samāhitaḥ // BrP_221.65 //
antarjānus tathācāmet triś catur vāpi vai naraḥ /
parimṛjya dvir āvartya khāni mūrdhānam eva ca // BrP_221.66 //
samyag ācamya toyena kriyāṃ kurvīta vai śuciḥ /
kṣute 'valīḍhe vāte ca tathā niṣṭhīvanādiṣu // BrP_221.67 //
kuryād ācamanaṃ sparśe vāspṛṣṭasyārkadarśanam /
kurvītālambhanaṃ cāpi dakṣiṇaśravaṇasya ca // BrP_221.68 //
yathāvibhavato hy etat pūrvābhāve tataḥ param /
na vidyamāne pūrvokta uttaraprāptir iṣyate // BrP_221.69 //
na kuryād dantasaṃgharṣaṃ nātmano dehatāḍanam /
svāpe 'dhvani tathā bhuñjan svādhyāyaṃ ca vivarjayet // BrP_221.70 //
saṃdhyāyāṃ maithunaṃ cāpi tathā prasthānam eva ca /
tathāparāhṇe kurvīta śraddhayā pitṛtarpaṇam // BrP_221.71 //
śiraḥsnānaṃ ca kurvīta daivaṃ pitryam athāpi ca /
prāṅmukhodaṅmukho vāpi śmaśrukarma ca kārayet // BrP_221.72 //
vyaṅginīṃ varjayet kanyāṃ kulajāṃ vāpy arogiṇīm /
udvahet pitṛmātroś ca saptamīṃ pañcamīṃ tathā // BrP_221.73 //
rakṣed dārāṃs tyajed īrṣyāṃ tathāhni svapnamaithune /
paropatāpakaṃ karma jantupīḍāṃ ca sarvadā // BrP_221.74 //
udakyā sarvavarṇānāṃ varjyā rātricatuṣṭayam /
strījanmaparihārārthaṃ pañcamīṃ cāpi varjayet // BrP_221.75 //
tataḥ ṣaṣṭhyāṃ vrajed rātryāṃ jyeṣṭhayugmāsu rātriṣu /
yugmāsu putrā jāyante striyo 'yugmāsu rātriṣu // BrP_221.76 //
vidharmiṇo vai parvādau saṃdhyākāleṣu ṣaṇḍhakāḥ /
kṣurakarmaṇi riktāṃ vai varjayīta vicakṣaṇaḥ // BrP_221.77 //
bruvatām avinītānāṃ na śrotavyaṃ kadācana /
na cotkṛṣṭāsanaṃ deyam anutkṛṣṭasya cādarāt // BrP_221.78 //
kṣurakarmaṇi cānte ca strīsaṃbhoge ca bho dvijāḥ /
snāyīta cailavān prājñaḥ kaṭabhūmim upetya ca // BrP_221.79 //
devavedadvijātīnāṃ sādhusatyamahātmanām /
guroḥ pativratānāṃ ca brahmayajñatapasvinām // BrP_221.80 //
parivādaṃ na kurvīta parihāsaṃ ca bho dvijāḥ /
dhavalāmbarasaṃvītaḥ sitapuṣpavibhūṣitaḥ // BrP_221.81 //
sadā māṅgalyaveṣaḥ syān na vāmāṅgalyavān bhavet /
noddhatonmattamūḍhaiś ca nāvinītaiś ca paṇḍitaḥ // BrP_221.82 //
gacchen maitrīm aśīlena na vayojātidūṣitaiḥ /
na cātivyayaśīlaiś ca puruṣair naiva vairibhiḥ // BrP_221.83 //
kāryākṣamair ninditair na na caiva viṭasaṅgibhiḥ /
nisvair na vādaikaparair naraiś cānyais tathādhamaiḥ // BrP_221.84 //
suhṛddīkṣitabhūpāla- snātakaśvaśuraiḥ saha /
uttiṣṭhed vibhavāc cainān arcayed gṛham āgatān // BrP_221.85 //
yathāvibhavato viprāḥ pratisaṃvatsaroṣitān /
samyag gṛhe 'rcanaṃ kṛtvā yathāsthānam anukramāt // BrP_221.86 //
saṃpūjayet tathā vahnau pradadyāc cāhutīḥ kramāt /
prathamāṃ brahmaṇe dadyāt prajānāṃ pataye tataḥ // BrP_221.87 //
tṛtīyāṃ caiva gṛhyebhyaḥ kaśyapāya tathāparām /
tato 'numataye dadyād dadyād bahubaliṃ tataḥ // BrP_221.88 //
pūrvaṃ khyātā mayā yā tu nityakramavidhau kriyā /
vaiśvadevaṃ tataḥ kuryād vadata śṛṇuta dvijāḥ // BrP_221.89 //
yathāsthānavibhāgaṃ tu devān uddiśya vai pṛthak /
parjanyāpodharitrīṇāṃ dadyāt tu maṇike trayam // BrP_221.90 //
vāyave ca pratidiśaṃ digbhyaḥ prācyādiṣu kramāt /
brahmaṇe cāntarikṣāya sūryāya ca yathākramāt // BrP_221.91 //
viśvebhyaś caiva devebhyo viśvabhūtebhya eva ca /
uṣase bhūtapataye dadyād vottarataḥ śuciḥ // BrP_221.92 //
svadhā ca nama ity uktvā pitṛbhyaś caiva dakṣiṇe /
kṛtvāpasavyaṃ vāyavyāṃ yakṣmaitat taiti saṃvadan // BrP_221.93 //
annāvaśeṣamiśraṃ vai toyaṃ dadyād yathāvidhi /
devānāṃ ca tataḥ kuryād brāhmaṇānāṃ namaskriyām // BrP_221.94 //
aṅguṣṭhottarato rekhā pāṇer yā dakṣiṇasya ca /
etad brāhmam iti khyātaṃ tīrtham ācamanāya vai // BrP_221.95 //
tarjanyaṅguṣṭhayor antaḥ pitryaṃ tīrtham udāhṛtam /
pitṝṇāṃ tena toyāni dadyān nāndīmukhād ṛte // BrP_221.96 //
aṅgulyagre tathā daivaṃ tena divyakriyāvidhiḥ /
tīrthaṃ kaniṣṭhikāmūle kāyaṃ tatra prajāpateḥ // BrP_221.97 //
evam ebhiḥ sadā tīrthair vidhānaṃ pitṛbhiḥ saha /
sadā kāryāṇi kurvīta nānyatīrthaḥ kadācana // BrP_221.98 //
brāhmeṇācamanaṃ śastaṃ paitryaṃ pitryeṇa sarvadā /
devatīrthena devānāṃ prājāpatyaṃ jitena ca // BrP_221.99 //
nāndīmukhānāṃ kurvīta prājñaḥ piṇḍodakakriyām /
prājāpatyena tīrthena yac ca kiṃcit prajāpateḥ // BrP_221.100 //
yugapaj jalam agniṃ ca bibhṛyān na vicakṣaṇaḥ /
gurudevapitṝn viprān na ca pādau prasārayet // BrP_221.101 //
nācakṣīta dhayantīṃ gāṃ jalaṃ nāñjalinā pibet /
śaucakāleṣu sarveṣu guruṣv alpeṣu vā punaḥ /
na vilambeta medhāvī na mukhenānalaṃ dhamet // BrP_221.102 //
tatra viprā na vastavyaṃ yatra nāsti catuṣṭayam /
ṛṇapradātā vaidyaś ca śrotriyaḥ sajalā nadī // BrP_221.103 //
jitabhṛtyo nṛpo yatra balavān dharmatatparaḥ /
tatra nityaṃ vaset prājñaḥ kutaḥ kunṛpatau sukham // BrP_221.104 //
paurāḥ susaṃhatā yatra satataṃ nyāyavartinaḥ /
śāntāmatsariṇo lokās tatra vāsaḥ sukhodayaḥ // BrP_221.105 //
yasmin kṛṣīvalā rāṣṭre prāyaśo nātimāninaḥ /
yatrauṣadhāny aśeṣāṇi vaset tatra vicakṣaṇaḥ // BrP_221.106 //
tatra viprā na vastavyaṃ yatraitat tritayaṃ sadā /
jigīṣuḥ pūrvavairaś ca janaś ca satatotsavaḥ // BrP_221.107 //
vasen nityaṃ suśīleṣu sahacāriṣu paṇḍitaḥ /
yatrāpradhṛṣyo nṛpatir yatra sasyapradā mahī // BrP_221.108 //
ity etat kathitaṃ viprā mayā vo hitakāmyayā /
ataḥparaṃ pravakṣyāmi bhakṣyabhojyavidhikriyām // BrP_221.109 //
bhojyam annaṃ paryuṣitaṃ snehāktaṃ cirasaṃbhṛtam /
asnehā api godhūma- yavagorasavikriyāḥ // BrP_221.110 //
śaśakaḥ kacchapo godhā śvāvin matsyo 'tha śalyakaḥ /
bhakṣyāś caite tathā varjyau grāmaśūkarakukkuṭau // BrP_221.111 //
pitṛdevādiśeṣaṃ ca śrāddhe brāhmaṇakāmyayā /
prokṣitaṃ cauṣadhārthaṃ ca khādan māṃsaṃ na duṣyati // BrP_221.112 //
śaṅkhāśmasvarṇarūpyāṇāṃ rajjūnām atha vāsasām /
śākamūlaphalānāṃ ca tathā vidalacarmaṇām // BrP_221.113 //
maṇivastrapravālānāṃ tathā muktāphalasya ca /
pātrāṇāṃ camasānāṃ ca ambunā śaucam iṣyate // BrP_221.114 //
tathāśmakānāṃ toyena aśmasaṃgharṣaṇena ca /
sasnehānāṃ ca pātrāṇāṃ śuddhir uṣṇena vāriṇā // BrP_221.115 //
śūrpāṇām ajinānāṃ ca muśalolūkhalasya ca /
saṃhatānāṃ ca vastrāṇāṃ prokṣaṇāt saṃcayasya ca // BrP_221.116 //
valkalānām aśeṣāṇām ambumṛcchaucam iṣyate /
āvikānāṃ samastānāṃ keśānāṃ caivam iṣyate // BrP_221.117 //
siddhārthakānāṃ kalkena tilakalkena vā punaḥ /
śodhanaṃ caiva bhavati upaghātavatāṃ sadā // BrP_221.118 //
tathā kārpāsikānāṃ ca śuddhiḥ syāj jalabhasmanā /
dārudantāsthiśṛṅgāṇāṃ takṣaṇāc chuddhir iṣyate // BrP_221.119 //
punaḥ pākena bhāṇḍānāṃ pārthivānām amedhyatā /
śuddhaṃ bhaikṣyaṃ kāruhastaḥ paṇyaṃ yoṣinmukhaṃ tathā // BrP_221.120 //
rathyāgamanavijñānaṃ dāsavargeṇa saṃskṛtam /
prākpraśastaṃ cirātītam anekāntaritaṃ laghu // BrP_221.121 //
antaḥ prabhūtaṃ bālaṃ ca vṛddhāntaraviceṣṭitam /
karmāntāgāraśālāś ca stanadvayaṃ śuci striyāḥ // BrP_221.122 //
śucayaś ca tathaivāpaḥ sravantyo gandhavarjitāḥ /
bhūmir viśudhyate kālād dāhamārjanagokulaiḥ // BrP_221.123 //
lepād ullekhanāt sekād veśma saṃmārjanādinā /
keśakīṭāvapanne ca goghrāte makṣikānvite // BrP_221.124 //
mṛdambu bhasma cāpy anne prakṣeptavyaṃ viśuddhaye /
audumbarāṇām amlena vāriṇā trapusīsayoḥ // BrP_221.125 //
bhasmāmbubhiś ca kāṃsyānāṃ śuddhiḥ plāvo dravasya ca /
amedhyāktasya mṛttoyair gandhāpaharaṇena ca // BrP_221.126 //
anyeṣāṃ caiva dravyāṇāṃ varṇagandhāṃś ca hārayet /
śuci māṃsaṃ tu cāṇḍāla- kravyādair vinipātitam // BrP_221.127 //
rathyāgataṃ ca tailādi śuci gotṛptidaṃ payaḥ /
rajo 'gnir aśvagochāyā raśmayaḥ pavano mahī // BrP_221.128 //
vipluṣo makṣikādyāś ca duṣṭasaṅgād adoṣiṇaḥ /
ajāśvaṃ mukhato medhyaṃ na gor vatsasya cānanam // BrP_221.129 //
mātuḥ prasravaṇe medhyaṃ śakuniḥ phalapātane /
āsanaṃ śayanaṃ yānaṃ taṭau nadyās tṛṇāni ca // BrP_221.130 //
somasūryāṃśupavanaiḥ śudhyante tāni paṇyavat /
rathyāpasarpaṇe snāne kṣutpānānāṃ ca karmasu // BrP_221.131 //
ācāmeta yathānyāyaṃ vāsasaḥ paridhāpane /
spṛṣṭānām atha saṃsparśair dvirathyākardamāmbhasi // BrP_221.132 //
pakveṣṭakacitānāṃ ca medhyatā vāyusaṃśrayāt /
prabhūtopahatād annād agram uddhṛtya saṃtyajet // BrP_221.133 //
śeṣasya prokṣaṇaṃ kuryād ācamyādbhis tathā mṛdā /
upavāsas trirātraṃ tu duṣṭabhaktāśino bhavet // BrP_221.134 //
ajñāne jñānapūrve tu taddoṣopaśame na tu /
udakyāṃ vāvalagnāṃ ca sūtikāntyāvasāyinaḥ // BrP_221.135 //
spṛṣṭvā snāyīta śaucārthaṃ tathaiva mṛtahāriṇaḥ /
nāraṃ spṛṣṭvāsthi sasnehaṃ snātvā vipro viśudhyati // BrP_221.136 //
ācamyaiva tu niḥsnehaṃ gām ālabhyārkam īkṣya vā /
na laṅghayet tathaivātha ṣṭhīvanodvartanāni ca // BrP_221.137 //
gṛhād ucchiṣṭaviṇmūtraṃ pādāmbhas tat kṣiped bahiḥ /
pañcapiṇḍān anuddhṛtya na snāyāt paravāriṇi // BrP_221.138 //
snāyīta devakhāteṣu gaṅgāhradasaritsu ca /
nodyānādau vikāleṣu prājñas tiṣṭhet kadācana // BrP_221.139 //
nālapej janavidviṣṭān vīrahīnās tathā striyaḥ /
devatāpitṛsacchāstra- yajvisaṃnyāsinindakaiḥ // BrP_221.140 //
kṛtvā tu sparśanālāpaṃ śudhyaty arkāvalokanāt /
avalokya tathodakyāṃ saṃnyastaṃ patitaṃ śavam // BrP_221.141 //
vidharmisūtikāṣaṇḍha- vivastrāntyāvasāyinaḥ /
mṛtaniryātakāṃś caiva paradāraratāś ca ye // BrP_221.142 //
etad eva hi kartavyaṃ prājñaiḥ śodhanam ātmanaḥ /
abhojyabhikṣupākhaṇḍa- mārjārakharakukkuṭān // BrP_221.143 //
patitāpaviddhacāṇḍāla- mṛtāhārāṃś ca dharmavit /
saṃspṛśya śudhyate snānād udakyāgrāmaśūkarau // BrP_221.144 //
tadvac ca sūtikāśauca- dūṣitau puruṣāv api /
yasya cānudinaṃ hānir gṛhe nityasya karmaṇaḥ // BrP_221.145 //
yaś ca brāhmaṇasaṃtyaktaḥ kilbiṣāśī narādhamaḥ /
nityasya karmaṇo hāniṃ na kurvīta kadācana // BrP_221.146 //
tasya tv akaraṇaṃ vakṣye kevalaṃ mṛtajanmasu /
daśāhaṃ brāhmaṇas tiṣṭhed dānahomavivarjitaḥ // BrP_221.147 //
kṣatriyo dvādaśāhaṃ ca vaiśyo māsārdham eva ca /
śūdraś ca māsam āsīta nijakarmavivarjitaḥ // BrP_221.148 //
tataḥ paraṃ nijaṃ karma kuryuḥ sarve yathocitam /
pretāya salilaṃ deyaṃ bahir gatvā tu gotrakaiḥ // BrP_221.149 //
prathame 'hni caturthe ca saptame navame tathā /
tasyāsthisaṃcayaḥ kāryaś caturthe 'hani gotrakaiḥ // BrP_221.150 //
ūrdhvaṃ saṃcayanāt teṣām aṅgasparśo vidhīyate /
gotrakais tu kriyāḥ sarvāḥ kāryāḥ saṃcayanāt param // BrP_221.151 //
sparśa eva sapiṇḍānāṃ mṛtāhani tathobhayoḥ /
anvartham icchayā śastra- rajjubandhanavahniṣu // BrP_221.152 //
viṣapratāpādimṛte prāyānāśakayor api /
bāle deśāntarasthe ca tathā pravrajite mṛte // BrP_221.153 //
sadyaḥ śaucaṃ manuṣyāṇāṃ tryaham uktam aśaucakam /
sapiṇḍānāṃ sapiṇḍas tu mṛte 'nyasmin mṛto yadi // BrP_221.154 //
pūrvaśaucaṃ samākhyātaṃ kāryās tatra dinakriyāḥ /
eṣa eva vidhir dṛṣṭo janmany api hi sūtake // BrP_221.155 //
sapiṇḍānāṃ sapiṇḍeṣu yathāvat sodakeṣu ca /
putre jāte pituḥ snānaṃ sacailasya vidhīyate // BrP_221.156 //
tatrāpi yadi vānyasminn anuyātas tataḥ param /
tatrāpi śuddhir uditā pūrvajanmavato dinaiḥ // BrP_221.157 //
daśadvādaśamāsārdha- māsasaṃkhyair dinair gataiḥ /
svāḥ svāḥ karmakriyāḥ kuryuḥ sarve varṇā yathāvidhi // BrP_221.158 //
pretam uddiśya kartavyam ekoddiṣṭam ataḥ param /
dānāni caiva deyāni brāhmaṇebhyo manīṣibhiḥ // BrP_221.159 //
yad yad iṣṭatamaṃ loke yac cāsya dayitaṃ gṛhe /
tat tad guṇavate deyaṃ tad evākṣayam icchatā // BrP_221.160 //
pūrṇais tu divasaiḥ spṛṣṭvā salilaṃ vāhanāyudhaiḥ /
dattapretodapiṇḍāś ca sarve varṇāḥ kṛtakriyāḥ // BrP_221.161 //
kuryuḥ samagrāḥ śucinaḥ paratreha ca bhūtaye /
adhyetavyā trayī nityaṃ bhavitavyaṃ vipaścitā // BrP_221.162 //
dharmato dhanam āhāryaṃ yaṣṭavyaṃ cāpi yatnataḥ /
yena prakupito nātmā jugupsām eti bho dvijāḥ // BrP_221.163 //
tat kartavyam aśaṅkena yan na gopyaṃ mahājanaiḥ /
evam ācarato viprāḥ puruṣasya gṛhe sataḥ // BrP_221.164 //
dharmārthakāmaṃ saṃprāpya paratreha ca śobhanam /
idaṃ rahasyam āyuṣyaṃ dhanyaṃ buddhivivardhanam // BrP_221.165 //
sarvapāpaharaṃ puṇyaṃ śrīpuṣṭyārogyadaṃ śivam /
yaśaḥkīrtipradaṃ nṝṇāṃ tejobalavivardhanam // BrP_221.166 //
anuṣṭheyaṃ sadā puṃbhiḥ svargasādhanam uttamam /
brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś ca munisattamāḥ // BrP_221.167 //
jñātavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ /
jñātvaiva yaḥ sadā kālam anuṣṭhānaṃ karoti vai // BrP_221.168 //
sarvapāpavinirmuktaḥ svargaloke mahīyate /
sārāt sārataraṃ cedam ākhyātaṃ dvijasattamāḥ // BrP_221.169 //
śrutismṛtyuditaṃ dharmaṃ na deyaṃ yasya kasyacit /
na nāstikāya dātavyaṃ na duṣṭamataye dvijāḥ /
na dāmbhikāya mūrkhāya na kutarkapralāpine // BrP_221.170 //
{munaya ūcuḥ: }
śrotum icchāmahe brahman varṇadharmān viśeṣataḥ /
caturāśramadharmāṃś ca dvijavarya bravīhi tān // BrP_222.1 //
{vyāsa uvāca: }
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca yathākramam /
śṛṇudhvaṃ saṃyatā bhūtvā varṇadharmān mayoditān // BrP_222.2 //
dānadayātapodeva- yajñasvādhyāyatatparaḥ /
nityodakī bhaved vipraḥ kuryāc cāgniparigraham // BrP_222.3 //
vṛttyarthaṃ yājayet tv anyān dvijān adhyāpayet tathā /
kuryāt pratigrahādānaṃ yajñārthaṃ jñānato dvijāḥ // BrP_222.4 //
sarvalokahitaṃ kuryān nāhitaṃ kasyacid dvijāḥ /
maitrī samastasattveṣu brāhmaṇasyottamaṃ dhanam // BrP_222.5 //
gavi ratne ca pārakye samabuddhir bhaved dvijāḥ /
ṛtāv abhigamaḥ patnyāṃ śasyate vāsya bho dvijāḥ // BrP_222.6 //
dānāni dadyād icchāto dvijebhyaḥ kṣatriyo 'pi hi /
yajec ca vividhair yajñair adhīyīta ca bho dvijāḥ // BrP_222.7 //
śastrājīvo mahīrakṣā pravarā tasya jīvikā /
tasyāpi prathame kalpe pṛthivīparipālanam // BrP_222.8 //
dharitrīpālanenaiva kṛtakṛtyā narādhipāḥ /
bhavanti nṛpate rakṣā yato yajñādikarmaṇām // BrP_222.9 //
duṣṭānāṃ śāsanād rājā śiṣṭānāṃ paripālanāt /
prāpnoty abhimatāṃl lokān varṇasaṃsthāpako nṛpaḥ // BrP_222.10 //
pāśupālyaṃ vaṇijyāṃ ca kṛṣiṃ ca munisattamāḥ /
vaiśyāya jīvikāṃ brahmā dadau lokapitāmahaḥ // BrP_222.11 //
tasyāpy adhyayanaṃ yajño dānaṃ dharmaś ca śasyate /
nityanaimittikādīnām anuṣṭhānaṃ ca karmaṇām // BrP_222.12 //
dvijātisaṃśrayaṃ karma tadarthaṃ tena poṣaṇam /
krayavikrayajair vāpi dhanaiḥ kārubhavais tu vā // BrP_222.13 //
dānaṃ dadyāc ca śūdro 'pi pākayajñair yajeta ca /
pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai // BrP_222.14 //
bhṛtyādibharaṇārthāya sarveṣāṃ ca parigrahāḥ /
ṛtukālābhigamanaṃ svadāreṣu dvijottamāḥ // BrP_222.15 //
dayā samastabhūteṣu titikṣā nābhimānitā /
satyaṃ śaucam anāyāso maṅgalaṃ priyavāditā // BrP_222.16 //
maitrī caivāspṛhā tadvad akārpaṇyaṃ dvijottamāḥ /
anasūyā ca sāmānyā varṇānāṃ kathitā guṇāḥ // BrP_222.17 //
āśramāṇāṃ ca sarveṣām ete sāmānyalakṣaṇāḥ /
guṇās tathopadharmāś ca viprādīnām ime dvijāḥ // BrP_222.18 //
kṣātraṃ karma dvijasyoktaṃ vaiśyakarma tathāpadi /
rājanyasya ca vaiśyoktaṃ śūdrakarmāṇi caitayoḥ // BrP_222.19 //
sasāmarthye sati tyājyam ubhābhyām api ca dvijāḥ /
tad evāpadi kartavyaṃ na kuryāt karmasaṃkaram // BrP_222.20 //
ity ete kathitā viprā varṇadharmā mayādya vai /
dharmam āśramiṇāṃ samyag bruvato 'pi nibodhata // BrP_222.21 //
bālaḥ kṛtopanayano vedāharaṇatatparaḥ /
guror gehe vasan viprā brahmacārī samāhitaḥ // BrP_222.22 //
śaucācāraratas tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
vratāni caratā grāhyo vedaś ca kṛtabuddhinā // BrP_222.23 //
ubhe saṃdhye raviṃ viprās tathaivāgniṃ samāhitaḥ /
upatiṣṭhet tathā kuryād guror apy abhivādanam // BrP_222.24 //
sthite tiṣṭhed vrajed yāti nīcair āsīta cāsite /
śiṣyo gurau dvijaśreṣṭhāḥ pratikūlaṃ ca saṃtyajet // BrP_222.25 //
tenaivoktaṃ paṭhed vedaṃ nānyacittaḥ purasthitaḥ /
anujñātaṃ ca bhikṣānnam aśnīyād guruṇā tataḥ // BrP_222.26 //
avagāhed apaḥ pūrvam ācāryeṇāvagāhitāḥ /
samijjalādikaṃ cāsya kalyakalyam upānayet // BrP_222.27 //
gṛhītagrāhyavedaś ca tato 'nujñām avāpya vai /
gārhasthyam āvaset prājño niṣpannaguruniṣkṛtiḥ // BrP_222.28 //
vidhināvāptadāras tu dhanaṃ prāpya svakarmaṇā /
gṛhasthakāryam akhilaṃ kuryād viprāḥ svaśaktitaḥ // BrP_222.29 //
nirvāpeṇa pitṝn arcya yajñair devāṃs tathātithīn /
annair munīṃś ca svādhyāyair apatyena prajāpatim // BrP_222.30 //
balikarmaṇā bhūtāni vāksatyenākhilaṃ jagat /
prāpnoti lokān puruṣo nijakarmasamārjitān // BrP_222.31 //
bhikṣābhujaś ca ye kecit parivrāḍ brahmacāriṇaḥ /
te 'py atra pratitiṣṭhanti gārhasthyaṃ tena vai param // BrP_222.32 //
vedāharaṇakāryeṇa tīrthasnānāya ca dvijāḥ /
aṭanti vasudhāṃ viprāḥ pṛthivīdarśanāya ca // BrP_222.33 //
aniketā hy anāhārā ye tu sāyaṃgṛhās tu te /
teṣāṃ gṛhasthaḥ satataṃ pratiṣṭhā yonir ucyate // BrP_222.34 //
teṣāṃ svāgatadānāni vaktavyaṃ madhuraṃ sadā /
gṛhāgatānāṃ dadyāc ca śayanāsanabhojanam // BrP_222.35 //
atithir yasya bhagnāśo gṛhāt pratinivartate /
sa dattvā duṣkṛtaṃ tasmai puṇyam ādāya gacchati // BrP_222.36 //
avajñānam ahaṃkāro dambhaś cāpi gṛhe sataḥ /
parivādopaghātau ca pāruṣyaṃ ca na śasyate // BrP_222.37 //
yaś ca samyak karoty evaṃ gṛhasthaḥ paramaṃ vidhim /
sarvabandhavinirmukto lokān āpnoti cottamān // BrP_222.38 //
vayaḥpariṇatau viprāḥ kṛtakṛtyo gṛhāśramī /
putreṣu bhāryāṃ nikṣipya vanaṃ gacchet sahaiva vā // BrP_222.39 //
parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ /
bhūmiśāyī bhavet tatra muniḥ sarvātithir dvijāḥ // BrP_222.40 //
carmakāśakuśaiḥ kuryāt paridhānottarīyake /
tadvat triṣavaṇaṃ snānaṃ śastam asya dvijottamāḥ // BrP_222.41 //
devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
bhikṣā balipradānaṃ tu śastam asya praśasyate // BrP_222.42 //
vanyasnehena gātrāṇām abhyaṅgaś cāpi śasyate /
tapasyā tasya viprendrāḥ śītoṣṇādisahiṣṇutā // BrP_222.43 //
yas tv etā niyataś caryā vānaprasthaś caren muniḥ /
sa dahaty agnivad doṣāñ jayel lokāṃś ca śāśvatān // BrP_222.44 //
caturthaś cāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
tasya svarūpaṃ gadato budhyadhvaṃ mama sattamāḥ // BrP_222.45 //
putradravyakalatreṣu tyajet snehaṃ dvijottamāḥ /
caturtham āśramasthānaṃ gacchen nirdhūtamatsaraḥ // BrP_222.46 //
traivarṇikāṃs tyajet sarvān ārambhān dvijasattamāḥ /
mitrādiṣu samo maitraḥ samasteṣv eva jantuṣu // BrP_222.47 //
jarāyujāṇḍajādīnāṃ vāṅmanaḥkarmabhiḥ kvacit /
yuktaḥ kurvīta na drohaṃ sarvasaṅgāṃś ca varjayet // BrP_222.48 //
ekarātrasthitir grāme pañcarātrasthitiḥ pure /
tathā prītir na tiryakṣu dveṣo vā nāsya jāyate // BrP_222.49 //
prāṇayātrānimittaṃ ca vyaṅgāre 'bhuktavajjane /
kāle praśastavarṇānāṃ bhikṣārthī paryaṭed gṛhān // BrP_222.50 //
alābhe na viṣādī syāl lābhe naiva ca harṣayet /
prāṇayātrikamātraḥ syān mātrāsaṅgād vinirgataḥ // BrP_222.51 //
atipūjitalābhāṃs tu jugupsaṃ caiva sarvataḥ /
atipūjitalābhais tu yatir mukto 'pi badhyate // BrP_222.52 //
kāmaḥ krodhas tathā darpo lobhamohādayaś ca ye /
tāṃs tu doṣān parityajya parivrāṇ nirmamo bhavet // BrP_222.53 //
abhayaṃ sarvasattvebhyo dattvā yaś carate mahīm /
tasya dehād vimuktasya bhayaṃ notpadyate kvacit // BrP_222.54 //
kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ BrP_222.55a
śārīram agniṃ svamukhe juhoti BrP_222.55b
vipras tu bhikṣopagatair havirbhiś BrP_222.55c
citāgninā sa vrajati sma lokān BrP_222.55d
mokṣāśramaṃ yaś carate yathoktaṃ BrP_222.56a
śuciś ca saṃkalpitabuddhiyuktaḥ BrP_222.56b
anindhanaṃ jyotir iva praśāntaṃ BrP_222.56c
sa brahmalokaṃ vrajati dvijātiḥ BrP_222.56d
{munaya ūcuḥ: }
sarvajñas tvaṃ mahābhāga sarvabhūtahite rataḥ /
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca na te 'sty aviditaṃ mune // BrP_223.1 //
karmaṇā kena varṇānām adhamā jāyate gatiḥ /
uttamā ca bhavet kena brūhi teṣāṃ mahāmate // BrP_223.2 //
śūdras tu karmaṇā kena brāhmaṇatvaṃ ca gacchati /
śrotum icchāmahe kena brāhmaṇaḥ śūdratām iyāt // BrP_223.3 //
{vyāsa uvāca: }
himavacchikhare ramye nānādhātuvibhūṣite /
nānādrumalatākīrṇe nānāścaryasamanvite // BrP_223.4 //
tatra sthitaṃ mahādevaṃ tripuraghnaṃ trilocanam /
śailarājasutā devī praṇipatya sureśvaram // BrP_223.5 //
imaṃ praśnaṃ purā viprā apṛcchac cārulocanā /
tad ahaṃ saṃpravakṣyāmi śṛṇudhvaṃ mama sattamāḥ // BrP_223.6 //
{umovāca: }
bhagavan bhaganetraghna pūṣṇo dantavināśana /
dakṣakratuhara tryakṣa saṃśayo me mahān ayam // BrP_223.7 //
cāturvarṇyaṃ bhagavatā pūrvaṃ sṛṣṭaṃ svayaṃbhuvā /
kena karmavipākena vaiśyo gacchati śūdratām // BrP_223.8 //
vaiśyo vā kṣatriyaḥ kena dvijo vā kṣatriyo bhavet /
pratilome kathaṃ deva śakyo dharmo nivartitum // BrP_223.9 //
kena vā karmaṇā vipraḥ śūdrayonau prajāyate /
kṣatriyaḥ śūdratām eti kena vā karmaṇā vibho // BrP_223.10 //
etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha /
trayo varṇāḥ prakṛtyeha kathaṃ brāhmaṇyam āpnuyuḥ // BrP_223.11 //
{śiva uvāca: }
brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
kṣatriyo vaiśyaśūdrau vā nisargād iti me matiḥ // BrP_223.12 //
karmaṇā duṣkṛteneha sthānād bhraśyati sa dvijaḥ /
śreṣṭhaṃ varṇam anuprāpya tasmād ākṣipyate punaḥ // BrP_223.13 //
sthito brāhmaṇadharmeṇa brāhmaṇyam upajīvati /
kṣatriyo vātha vaiśyo vā brahmabhūyaṃ sa gacchati // BrP_223.14 //
yaś ca vipratvam utsṛjya kṣatradharmān niṣevate /
brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate // BrP_223.15 //
vaiśyakarma ca yo vipro lobhamohavyapāśrayaḥ /
brāhmaṇyaṃ durlabhaṃ prāpya karoty alpamatiḥ sadā // BrP_223.16 //
sa dvijo vaiśyatām eti vaiśyo vā śūdratām iyāt /
svadharmāt pracyuto vipras tataḥ śūdratvam āpnuyāt // BrP_223.17 //
tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
brahmalokāt paribhraṣṭaḥ śūdrayonau prajāyate // BrP_223.18 //
kṣatriyo vā mahābhāge vaiśyo vā dharmacāriṇi /
svāni karmāṇy apākṛtya śūdrakarma niṣevate // BrP_223.19 //
svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdratvaṃ yāti tādṛśaḥ // BrP_223.20 //
yas tu śūdraḥ svadharmeṇa jñānavijñānavāñ śuciḥ /
dharmajño dharmanirataḥ sa dharmaphalam aśnute // BrP_223.21 //
idaṃ caivāparaṃ devi brahmaṇā samudāhṛtam /
adhyātmaṃ naiṣṭhikī siddhir dharmakāmair niṣevyate // BrP_223.22 //
ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam /
ghuṣṭānnaṃ naiva bhoktavyaṃ śūdrānnaṃ naiva vā kvacit // BrP_223.23 //
śūdrānnaṃ garhitaṃ devi sadā devair mahātmabhiḥ /
pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ // BrP_223.24 //
śūdrānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ /
āhitāgnis tathā yajvā sa śūdragatibhāg bhavet // BrP_223.25 //
tena śūdrānnaśeṣeṇa brahmasthānād apākṛtaḥ /
brāhmaṇaḥ śūdratām eti nāsti tatra vicāraṇā // BrP_223.26 //
yasyānnenāvaśeṣeṇa jaṭhare mriyate dvijaḥ /
tāṃ tāṃ yoniṃ vrajed vipro yasyānnam upajīvati // BrP_223.27 //
brāhmaṇatvaṃ sukhaṃ prāpya durlabhaṃ yo 'vamanyate /
abhojyānnāni vāśnāti sa dvijatvāt pateta vai // BrP_223.28 //
surāpo brahmahā steyī cauro bhagnavrato 'śuciḥ /
svādhyāyavarjitaḥ pāpo lubdho naikṛtikaḥ śaṭhaḥ // BrP_223.29 //
avratī vṛṣalībhartā kuṇḍāśī somavikrayī /
vihīnasevī vipro hi patate brahmayonitaḥ // BrP_223.30 //
gurutalpī gurudveṣī gurukutsāratiś ca yaḥ /
brahmadviḍ vāpi patati brāhmaṇo brahmayonitaḥ // BrP_223.31 //
ebhis tu karmabhir devi śubhair ācaritais tathā /
śūdro brāhmaṇatāṃ gacched vaiśyaḥ kṣatriyatāṃ vrajet // BrP_223.32 //
śūdraḥ karmāṇi sarvāṇi yathānyāyaṃ yathāvidhi /
sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ // BrP_223.33 //
śuśrūṣāṃ paricaryāṃ yo jyeṣṭhavarṇe prayatnataḥ /
kuryād avimanāḥ śreṣṭhaḥ satataṃ satpathe sthitaḥ // BrP_223.34 //
devadvijātisatkartā sarvātithyakṛtavrataḥ /
ṛtukālābhigāmī ca niyato niyatāśanaḥ // BrP_223.35 //
dakṣaḥ śiṣṭajanānveṣī śeṣānnakṛtabhojanaḥ /
vṛthā māṃsaṃ na bhuñjīta śūdro vaiśyatvam ṛcchati // BrP_223.36 //
ṛtavāg anahaṃvādī nirdvaṃdvaḥ sāmakovidaḥ /
yajate nityayajñaiś ca svādhyāyaparamaḥ śuciḥ // BrP_223.37 //
dānto brāhmaṇasatkartā sarvavarṇānasūyakaḥ /
gṛhasthavratam ātiṣṭhan dvikālakṛtabhojanaḥ // BrP_223.38 //
śeṣāśī vijitāhāro niṣkāmo nirahaṃvadaḥ /
agnihotram upāsīno juhvānaś ca yathāvidhi // BrP_223.39 //
sarvātithyam upātiṣṭhañ śeṣānnakṛtabhojanaḥ /
tretāgnimātravihitaṃ vaiśyo bhavati ca dvijaḥ // BrP_223.40 //
sa vaiśyaḥ kṣatriyakule śucir mahati jāyate /
sa vaiśyaḥ kṣatriyo jāto janmaprabhṛti saṃskṛtaḥ // BrP_223.41 //
upanīto vrataparo dvijo bhavati saṃskṛtaḥ /
dadāti yajate yajñaiḥ samṛddhair āptadakṣiṇaiḥ // BrP_223.42 //
adhītya svargam anvicchaṃs tretāgniśaraṇaḥ sadā /
ārdrahastaprado nityaṃ prajā dharmeṇa pālayan // BrP_223.43 //
satyaḥ satyāni kurute nityaṃ yaḥ śuddhidarśanaḥ /
dharmadaṇḍena nirdagdho dharmakāmārthasādhakaḥ // BrP_223.44 //
yantritaḥ kāryakaraṇaiḥ ṣaḍbhāgakṛtalakṣaṇaḥ /
grāmyadharmān na seveta svacchandenārthakovidaḥ // BrP_223.45 //
ṛtukāle tu dharmātmā patnīm upāśrayet sadā /
sadopavāsī niyataḥ svādhyāyanirataḥ śuciḥ // BrP_223.46 //
vahiskāntarite nityaṃ śayāno 'sti sadā gṛhe /
sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā // BrP_223.47 //
śūdrāṇāṃ cānnakāmānāṃ nityaṃ siddham iti bruvan /
svārthād vā yadi vā kāmān na kiṃcid upalakṣayet // BrP_223.48 //
pitṛdevātithikṛte sādhanaṃ kurute ca yat /
svaveśmani yathānyāyam upāste bhaikṣyam eva ca // BrP_223.49 //
dvikālam agnihotraṃ ca juhvāno vai yathāvidhi /
gobrāhmaṇahitārthāya raṇe cābhimukho hataḥ // BrP_223.50 //
tretāgnimantrapūtena samāviśya dvijo bhavet /
jñānavijñānasaṃpannaḥ saṃskṛto vedapāragaḥ // BrP_223.51 //
vaiśyo bhavati dharmātmā kṣatriyaḥ svena karmaṇā /
etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ // BrP_223.52 //
śūdro 'py āgamasaṃpanno dvijo bhavati saṃskṛtaḥ /
brāhmaṇo vāpy asadvṛttaḥ sarvasaṃkarabhojanaḥ // BrP_223.53 //
sa brāhmaṇyaṃ samutsṛjya śūdro bhavati tādṛśaḥ /
karmabhiḥ śucibhir devī śuddhātmā vijitendriyaḥ // BrP_223.54 //
śūdro 'pi dvijavat sevya iti brahmābravīt svayam /
svabhāvakarmaṇā caiva yatra śūdro 'dhitiṣṭhati // BrP_223.55 //
viśuddhaḥ sa dvijātibhyo vijñeya iti me matiḥ /
na yonir nāpi saṃskāro na śrutir na ca saṃtatiḥ // BrP_223.56 //
kāraṇāni dvijatvasya vṛttam eva tu kāraṇam /
sarvo 'yaṃ brāhmaṇo loke vṛttena tu vidhīyate // BrP_223.57 //
vṛtte sthitaś ca śūdro 'pi brāhmaṇatvaṃ ca gacchati /
brahmasvabhāvaḥ suśroṇi samaḥ sarvatra me mataḥ // BrP_223.58 //
nirguṇaṃ nirmalaṃ brahma yatra tiṣṭhati sa dvijaḥ /
ete ye vimalā devi sthānabhāvanidarśakāḥ // BrP_223.59 //
svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ /
brahmaṇo hi mahat kṣetraṃ loke carati pādavat // BrP_223.60 //
yat tatra bījaṃ patati sā kṛṣiḥ pretya bhāvinī /
saṃtuṣṭena sadā bhāvyaṃ satpathālambinā sadā // BrP_223.61 //
brāhmaṃ hi mārgam ākramya vartitavyaṃ bubhūṣatā /
saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā // BrP_223.62 //
nityaṃ svādhyāyayuktena na cādhyayanajīvinā /
evaṃbhūto hi yo vipraḥ satataṃ satpathe sthitaḥ // BrP_223.63 //
āhitāgnir adhīyāno brahmabhūyāya kalpate /
brāhmaṇyaṃ devi saṃprāpya rakṣitavyaṃ yatātmanā // BrP_223.64 //
yonipratigrahādānaiḥ karmabhiś ca śucismite /
etat te guhyam ākhyātaṃ yathā śūdro bhaved dvijaḥ /
brāhmaṇo vā cyuto dharmād yathā śūdratvam āpnuyāt // BrP_223.65 //
{umovāca: }
bhagavan sarvabhūteśa surāsuranamaskṛta /
dharmādharme nṛṇāṃ deva brūhi me saṃśayaṃ vibho // BrP_224.1 //
karmaṇā manasā vācā trividhair dehinaḥ sadā /
badhyante bandhanaiḥ kair vā mucyante vā kathaṃ vada // BrP_224.2 //
kena śīlena vai deva karmaṇā kīdṛśena vā /
samācārair guṇaiḥ kair vā svargaṃ yāntīha mānavāḥ // BrP_224.3 //
{śiva uvāca: }
devi dharmārthatattvajñe dharmanitye ume sadā /
sarvaprāṇihitaḥ praśnaḥ śrūyatāṃ buddhivardhanaḥ // BrP_224.4 //
satyadharmaratāḥ śāntāḥ sarvaliṅgavivarjitāḥ /
nādharmeṇa na dharmeṇa badhyante chinnasaṃśayāḥ // BrP_224.5 //
pralayotpattitattvajñāḥ sarvajñāḥ sarvadarśinaḥ /
vītarāgā vimucyante puruṣāḥ karmabandhanaiḥ // BrP_224.6 //
karmaṇā manasā vācā ye na hiṃsanti kiṃcana /
ye na majjanti kasmiṃścit te na badhnanti karmabhiḥ // BrP_224.7 //
prāṇātipātād viratāḥ śīlavanto dayānvitāḥ /
tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ // BrP_224.8 //
sarvabhūtadayāvanto viśvāsyāḥ sarvajantuṣu /
tyaktahiṃsrasamācārās te narāḥ svargagāminaḥ // BrP_224.9 //
parasvanirmamā nityaṃ paradāravivarjikāḥ /
dharmalabdhārthabhoktāras te narāḥ svargagāminaḥ // BrP_224.10 //
mātṛvat svasṛvac caiva nityaṃ duhitṛvac ca ye /
paradāreṣu vartante te narāḥ svargagāminaḥ // BrP_224.11 //
svadāraniratā ye ca ṛtukālābhigāminaḥ /
agrāmyasukhabhogāś ca te narāḥ svargagāminaḥ // BrP_224.12 //
stainyān nivṛttāḥ satataṃ saṃtuṣṭāḥ svadhanena ca /
svabhāgyāny upajīvanti te narāḥ svargagāminaḥ // BrP_224.13 //
paradāreṣu ye nityaṃ cāritrāvṛtalocanāḥ /
jitendriyāḥ śīlaparās te narāḥ svargagāminaḥ // BrP_224.14 //
eṣa daivakṛto mārgaḥ sevitavyaḥ sadā naraiḥ /
akaṣāyakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ // BrP_224.15 //
avṛthāpakṛtaś caiva mārgaḥ sevyaḥ sadā budhaiḥ /
dānakarmatapoyuktaḥ śīlaśaucadayātmakaḥ /
svargamārgam abhīpsadbhir na sevyas tv ata uttaraḥ // BrP_224.16 //
{umovāca: }
vācā tu badhyate yena mucyate hy athavā punaḥ /
tāni karmāṇi me deva vada bhūtapate 'nagha // BrP_224.17 //
{śiva uvāca: }
ātmahetoḥ parārthe vā adharmāśritam eva ca /
ye mṛṣā na vadantīha te narāḥ svargagāminaḥ // BrP_224.18 //
vṛttyarthaṃ dharmahetor vā kāmakārāt tathaiva ca /
anṛtaṃ ye na bhāṣante te narāḥ svargagāminaḥ // BrP_224.19 //
ślakṣṇāṃ vāṇīṃ svacchavarṇāṃ madhurāṃ pāpavarjitām /
svagatenābhibhāṣante te narāḥ svargagāminaḥ // BrP_224.20 //
paruṣaṃ ye na bhāṣante kaṭukaṃ niṣṭhuraṃ tathā /
na paiśunyaratāḥ santas te narāḥ svargagāminaḥ // BrP_224.21 //
piśunaṃ na prabhāṣante mitrabhedakaraṃ tathā /
parapīḍākaraṃ caiva te narāḥ svargagāminaḥ // BrP_224.22 //
ye varjayanti paruṣaṃ paradrohaṃ ca mānavāḥ /
sarvabhūtasamā dāntās te narāḥ svargagāminaḥ // BrP_224.23 //
śaṭhapralāpād viratā viruddhaparivarjakāḥ /
saumyapralāpino nityaṃ te narāḥ svargagāminaḥ // BrP_224.24 //
na kopād vyāharante ye vācaṃ hṛdayadāriṇīm /
śāntiṃ vindanti ye kruddhās te narāḥ svargagāminaḥ // BrP_224.25 //
eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
śubhasatyaguṇair nityaṃ varjanīyā mṛṣā budhaiḥ // BrP_224.26 //
{umovāca: }
manasā badhyate yena karmaṇā puruṣaḥ sadā /
tan me brūhi mahābhāga devadeva pinākadhṛk // BrP_224.27 //
{maheśvara uvāca: }
mānaseneha dharmeṇa saṃyuktāḥ puruṣāḥ sadā /
svargaṃ gacchanti kalyāṇi tan me kīrtayataḥ śṛṇu // BrP_224.28 //
duṣpraṇītena manasā duṣpraṇītāntarākṛtiḥ /
naro badhyeta yeneha śṛṇu vā taṃ śubhānane // BrP_224.29 //
araṇye vijane nyastaṃ parasvaṃ dṛśyate yadā /
manasāpi na gṛhṇanti te narāḥ svargagāminaḥ // BrP_224.30 //
tathaiva paradārān ye kāmavṛttā rahogatāḥ /
manasāpi na hiṃsanti te narāḥ svargagāminaḥ // BrP_224.31 //
śatruṃ mitraṃ ca ye nityaṃ tulyena manasā narāḥ /
bhajanti maitryaṃ saṃgamya te narāḥ svargagāminaḥ // BrP_224.32 //
śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ /
svair arthaiḥ parisaṃtuṣṭās te narāḥ svargagāminaḥ // BrP_224.33 //
avairā ye tv anāyāsā maitracittaratāḥ sadā /
sarvabhūtadayāvantas te narāḥ svargagāminaḥ // BrP_224.34 //
jñātavantaḥ kriyāvantaḥ kṣamāvantaḥ suhṛtpriyāḥ /
dharmādharmavido nityaṃ te narāḥ svargagāminaḥ // BrP_224.35 //
śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye /
nirākāṅkṣāś ca ye devi te narāḥ svargagāminaḥ // BrP_224.36 //
pāpopetān varjayanti devadvijaparāḥ sadā /
samutthānam anuprāptās te narāḥ svargagāminaḥ // BrP_224.37 //
śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
svargamārgaparā bhūyaḥ kiṃ tvaṃ śrotum ihecchasi // BrP_224.38 //
{umovāca: }
mahān me saṃśayaḥ kaścin martyān prati maheśvara /
tasmāt tvaṃ nipuṇenādya mama vyākhyātum arhasi // BrP_224.39 //
kenāyur labhate dīrghaṃ karmaṇā puruṣaḥ prabho /
tapasā vāpi deveśa kenāyur labhate mahat // BrP_224.40 //
kṣīṇāyuḥ kena bhavati karmaṇā bhuvi mānavaḥ /
vipākaṃ karmaṇāṃ deva vaktum arhasy anindita // BrP_224.41 //
apare ca mahābhāgyā mandabhāgyās tathā pare /
akulīnāḥ kulīnāś ca saṃbhavanti tathā pare // BrP_224.42 //
durdarśāḥ kecid ābhānti narāḥ kāṣṭhamayā iva /
priyadarśās tathā cānye darśanād eva mānavāḥ // BrP_224.43 //
duṣprajñāḥ kecid ābhānti kecid ābhānti paṇḍitāḥ /
mahāprajñās tathā cānye jñānavijñānabhāvinaḥ // BrP_224.44 //
alpavācās tathā kecin mahāvācās tathā pare /
dṛśyante puruṣā deva tato vyākhyātum arhasi // BrP_224.45 //
{śiva uvāca: }
hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
martyaloke naraḥ sarvo yena svaṃ phalam aśnute // BrP_224.46 //
prāṇātipātī yogīndro daṇḍahasto naraḥ sadā /
nityam udyataśastraś ca hanti bhūtagaṇān naraḥ // BrP_224.47 //
nirdayaḥ sarvabhūtebhyo nityam udvegakārakaḥ /
api kīṭapataṃgānām aśaraṇyaḥ sunirghṛṇaḥ // BrP_224.48 //
evaṃbhūto naro devi nirayaṃ pratipadyate /
viparītas tu dharmātmā svarūpeṇābhijāyate // BrP_224.49 //
nirayaṃ yāti hiṃsātmā yāti svargam ahiṃsakaḥ /
yātanāṃ niraye raudrāṃ sakṛcchrāṃ labhate naraḥ // BrP_224.50 //
yaḥ kaścin nirayāt tasmāt samuttarati karhicit /
mānuṣyaṃ labhate vāpi hīnāyus tatra jāyate // BrP_224.51 //
pāpena karmaṇā devi yukto hiṃsādibhir yataḥ /
ahitaḥ sarvabhūtānāṃ hīnāyur upajāyate // BrP_224.52 //
śubhena karmaṇā devi prāṇighātavivarjitaḥ /
śubhena karmaṇā devi prāṇighātavivarjitaḥ /
nikṣiptaśastro nirdaṇḍo na hiṃsati kadācana // BrP_224.53 //
na ghātayati no hanti ghnantaṃ naivānumodate /
sarvabhūteṣu sasneho yathātmani tathā pare // BrP_224.54 //
īdṛśaḥ puruṣo nityaṃ devi devatvam aśnute /
upapannān sukhān bhogān sadāśnāti mudā yutaḥ // BrP_224.55 //
atha cen mānuṣe loke kadācid upapadyate /
eṣa dīrghāyuṣāṃ mārgaḥ suvṛttānāṃ sukarmaṇām /
prāṇihiṃsāvimokṣeṇa brahmaṇā samudīritaḥ // BrP_224.56 //
{umovāca: }
kiṃśīlaḥ kiṃsamācāraḥ puruṣaḥ kaiś ca karmabhiḥ /
svargaṃ samabhipadyeta saṃpradānena kena vā // BrP_225.1 //
{maheśvara uvāca: }
dātā brāhmaṇasatkartā dīnārtakṛpaṇādiṣu /
bhakṣabhojyānnapānānāṃ vāsasāṃ ca mahāmatiḥ // BrP_225.2 //
pratiśrayān sabhāḥ kuryāt prapāḥ puṣkariṇīs tathā /
nityakādīni karmāṇi karoti prayataḥ śuciḥ // BrP_225.3 //
āsanaṃ śayanaṃ yānaṃ gṛhaṃ ratnaṃ dhanaṃ tathā /
sasyajātāni sarvāṇi sakṣetrāṇy atha yoṣitaḥ // BrP_225.4 //
supraśāntamanā nityaṃ yaḥ prayacchati mānavaḥ /
evaṃbhūto naro devi devaloke 'bhijāyate // BrP_225.5 //
tatroṣya suciraṃ kālaṃ bhuktvā bhogān anuttamān /
sahāpsarobhir mudito ramitvā nandanādiṣu // BrP_225.6 //
tasmāc cyuto maheśāni mānuṣeṣūpajāyate /
mahābhāgakule devi dhanadhānyasamācite // BrP_225.7 //
tatra kāmaguṇaiḥ sarvaiḥ samupeto mudānvitaḥ /
mahākāryo mahābhogo dhanī bhavati mānavaḥ // BrP_225.8 //
ete devi mahābhāgāḥ prāṇino dānaśālinaḥ /
brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ // BrP_225.9 //
apare mānavā devi pradānakṛpaṇā dvijāḥ /
ye 'nnāni na prayacchanti vidyamāne 'py abuddhayaḥ // BrP_225.10 //
dīnāndhakṛpaṇān dṛṣṭvā bhikṣukān atithīn api /
yācyamānā nivartante jihvālobhasamanvitāḥ // BrP_225.11 //
na dhanāni na vāsāṃsi na bhogān na ca kāñcanam /
na gāś ca nānnavikṛtiṃ prayacchanti kadācana // BrP_225.12 //
apralubdhāś ca ye lubdhā nāstikā dānavarjitaḥ /
evaṃbhūtā narā devi nirayaṃ yānty abuddhayaḥ // BrP_225.13 //
te vai manuṣyatāṃ yānti yadā kālasya paryayāt /
dhanarikte kule janma labhante svalpabuddhayaḥ // BrP_225.14 //
kṣutpipāsāparītāś ca sarvalokabahiṣkṛtāḥ /
nirāśāḥ sarvabhogebhyo jīvanty adharmajīvikāḥ // BrP_225.15 //
alpabhogakule jātā alpabhogaratā narāḥ /
anena karmaṇā devi bhavanty adhanino narāḥ // BrP_225.16 //
apare dambhino nityaṃ māninaḥ parato ratāḥ /
āsanārhasya ye pīṭhaṃ na yacchanty alpacetasaḥ // BrP_225.17 //
mārgārhasya ca ye mārgaṃ na prayacchanty abuddhayaḥ /
arghārhān na ca saṃskārair arcayanti yathāvidhi // BrP_225.18 //
pādyam ācamanīyaṃ vā prayacchanty abhibuddhayaḥ /
śubhaṃ cābhimataṃ premṇā guruṃ nābhivadanti ye // BrP_225.19 //
abhimānapravṛddhena lobhena samam āsthitāḥ /
saṃmānyāṃś cāvamanyante vṛddhān paribhavanti ca // BrP_225.20 //
evaṃvidhā narā devi sarve nirayagāminaḥ /
te ced yadi narās tasmān nirayād uttaranti ca // BrP_225.21 //
varṣapūgais tato janma labhante kutsite kule /
śvapākapulkasādīnāṃ kutsitānām acetasām // BrP_225.22 //
kuleṣu te 'bhijāyante guruvṛddhopatāpinaḥ /
na dambhī na ca mānī yo devatātithipūjakaḥ // BrP_225.23 //
lokapūjyo namaskartā prasūto madhuraṃ vacaḥ /
sarvakarmapriyakaraḥ sarvabhūtapriyaḥ sadā // BrP_225.24 //
adveṣī sumukhaḥ ślakṣṇaḥ snigdhavāṇīpradaḥ sadā /
svāgatenaiva sarveṣāṃ bhūtānām avihiṃsakaḥ // BrP_225.25 //
yathārthaṃ satkriyāpūrvam arcayann avatiṣṭhate /
mārgārhāya dadan mārgaṃ gurum abhyarcayan sadā // BrP_225.26 //
atithipragraharatas tathābhyāgatapūjakaḥ /
evaṃbhūto naro devi svargatiṃ pratipadyate // BrP_225.27 //
tato mānuṣyam āsādya viśiṣṭakulajo bhavet /
tatrāsau vipulair bhogaiḥ sarvaratnasamāyutaḥ // BrP_225.28 //
yathārhadātā cārheṣu dharmacaryāparo bhavet /
saṃmataḥ sarvabhūtānāṃ sarvalokanamaskṛtaḥ // BrP_225.29 //
svakarmaphalam āpnoti svayam eva naraḥ sadā /
eṣa dharmo mayā prokto vidhātrā svayam īritaḥ // BrP_225.30 //
yas tu raudrasamācāraḥ sarvasattvabhayaṃkaraḥ /
hastābhyāṃ yadi vā padbhyāṃ rajjvā daṇḍena vā punaḥ // BrP_225.31 //
loṣṭaiḥ stambhair upāyair vā jantūn bādheta śobhane /
hiṃsārthaṃ niṣkṛtiprajñaḥ prodvejayati caiva hi // BrP_225.32 //
upakrāmati jantūṃś ca udvegajananaḥ sadā /
evaṃ śīlasamācāro nirayaṃ pratipadyate // BrP_225.33 //
sa cen manuṣyatāṃ gacched yadi kālasya paryayāt /
bahvābādhāparikliṣṭe kule jayati so 'dhame // BrP_225.34 //
lokadviṣṭo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ /
eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu // BrP_225.35 //
aparaḥ sarvabhūtāni dayāvān anupaśyati /
maitrī dṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ // BrP_225.36 //
nodvejayati bhūtāni na ca hanti dayāparaḥ /
hastapādaiś ca niyatair viśvāsyaḥ sarvajantuṣu // BrP_225.37 //
na rajjvā na ca daṇḍena na loṣṭair nāyudhena ca /
udvejayati bhūtāni śubhakarmā dayāparaḥ // BrP_225.38 //
evaṃ śīlasamācāraḥ svarge samupajāyate /
tatrāsau bhavane divye mudā vasati devavat // BrP_225.39 //
sa cet svargakṣayān martyo manuṣyeṣūpajāyate /
alpāyāso nirātaṅkaḥ sa jātaḥ sukham edhate // BrP_225.40 //
sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ /
eṣa devi satāṃ mārgo bādhā yatra na vidyate // BrP_225.41 //
{umovāca: }
ime manuṣyā dṛśyante ūhāpohaviśāradāḥ /
jñānavijñānasaṃpannāḥ prajñāvanto 'rthakovidāḥ // BrP_225.42 //
duṣprajñāś cāpare deva jñānavijñānavarjitāḥ /
kena karmavipākena prajñāvān puruṣo bhavet // BrP_225.43 //
alpaprajño virūpākṣa kathaṃ bhavati mānavaḥ /
evaṃ tvaṃ saṃśayaṃ chindhi sarvadharmabhṛtāṃ vara // BrP_225.44 //
jātyandhāś cāpare deva rogārtāś cāpare tathā /
narāḥ klībāś ca dṛśyante kāraṇaṃ brūhi tatra vai // BrP_225.45 //
{maheśvara uvāca: }
brāhmaṇān vedaviduṣaḥ siddhān dharmavidas tathā /
paripṛcchanty aharahaḥ kuśalākuśalaṃ sadā // BrP_225.46 //
varjayanto 'śubhaṃ karma sevamānāḥ śubhaṃ tathā /
labhante svargatiṃ nityam iha loke yathāsukham // BrP_225.47 //
sa cen manuṣyatāṃ yāti medhāvī tatra jāyate /
śrutaṃ yajñānugaṃ yasya kalyāṇam upajāyate // BrP_225.48 //
paradāreṣu ye cāpi cakṣur duṣṭaṃ prayuñjate /
tena duṣṭasvabhāvena jātyandhās te bhavanti hi // BrP_225.49 //
manasāpi praduṣṭena nagnāṃ paśyanti ye striyam /
rogārtās te bhavantīha narā duṣkṛtakāriṇaḥ // BrP_225.50 //
ye tu mūḍhā durācārā viyonau maithune ratāḥ /
puruṣeṣu suduṣprajñāḥ klībatvam upayānti te // BrP_225.51 //
paśūṃś ca ye vai badhnanti ye caiva gurutalpagāḥ /
prakīrṇamaithunā ye ca klībā jāyanti vai narāḥ // BrP_225.52 //
{umovāca: }
avadyaṃ kiṃ tu vai karma niravadyaṃ tathaiva ca /
śreyaḥ kurvann avāpnoti mānavo devasattama // BrP_225.53 //
{maheśvara uvāca: }
śreyāṃsaṃ mārgam anvicchan sadā yaḥ pṛcchati dvijān /
dharmānveṣī guṇākāṅkṣī sa svargaṃ samupāśnute // BrP_225.54 //
yadi mānuṣyatāṃ devi kadācit saṃniyacchati /
medhāvī dhāraṇāyuktaḥ prājñas tatrāpi jāyate // BrP_225.55 //
eṣa devi satāṃ dharmo gantavyo bhūtikārakaḥ /
nṛṇāṃ hitārthāya sadā mayā caivam udāhṛtaḥ // BrP_225.56 //
{umovāca: }
apare svalpavijñānā dharmavidveṣiṇo narāḥ /
brāhmaṇān vedaviduṣo necchanti parisarpitum // BrP_225.57 //
vratavanto narāḥ kecic chraddhādamaparāyaṇāḥ /
avratā bhraṣṭaniyamās tathānye rākṣasopamāḥ // BrP_225.58 //
yajvānaś ca tathaivānye nirmohāś ca tathā pare /
kena karmavipākena bhavantīha vadasva me // BrP_225.59 //
{maheśvara uvāca: }
āgamālokadharmāṇāṃ maryādāḥ pūrvanirmitāḥ /
pramāṇenānuvartante dṛśyante ha dṛḍhavratāḥ // BrP_225.60 //
adharmaṃ dharmam ity āhur ye ca mohavaśaṃ gatāḥ /
avratā naṣṭamaryādās te narā brahmarākṣasāḥ // BrP_225.61 //
ye vai kālakṛtodyogāt saṃbhavantīha mānavāḥ /
nirhomā nirvaṣaṭkārās te bhavanti narādhamāḥ // BrP_225.62 //
eṣa devi mayā sarva- saṃśayacchedanāya te /
kuśalākuśalo nṝṇāṃ vyākhyāto dharmasāgaraḥ // BrP_225.63 //
{vyāsa uvāca: }
śrutvaivaṃ sā jaganmātā bhartur vacanam āditaḥ /
hṛṣṭā babhūva suprītā vismitā ca tadā dvijāḥ // BrP_226.1 //
ye tatrāsan munivarās tripurāreḥ samīpataḥ /
tīrthayātrāprasaṅgena gatās tasmin girau dvijāḥ // BrP_226.2 //
te 'pi saṃpūjya taṃ devaṃ śūlapāṇiṃ praṇamya ca /
papracchuḥ saṃśayaṃ caiva lokānāṃ hitakāmyayā // BrP_226.3 //
{munaya ūcuḥ: }
trilocana namas te 'stu dakṣakratuvināśana /
pṛcchāmas tvāṃ jagannātha saṃśayaṃ hṛdi saṃsthitam // BrP_226.4 //
saṃsāre 'smin mahāghore bhairave lomaharṣaṇe /
bhramanti suciraṃ kālaṃ puruṣāś cālpamedhasaḥ // BrP_226.5 //
yenopāyena mucyante janmasaṃsārabandhanāt /
brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_226.6 //
{maheśvara uvāca: }
karmapāśanibaddhānāṃ narāṇāṃ duḥkhabhāginām /
nānyopāyaṃ prapaśyāmi vāsudevāt paraṃ dvijāḥ // BrP_226.7 //
ye pūjayanti taṃ devaṃ śaṅkhacakragadādharam /
vāṅmanaḥkarmabhiḥ samyak te yānti paramāṃ gatim // BrP_226.8 //
kiṃ teṣāṃ jīviteneha paśuvac ceṣṭitena ca /
yeṣāṃ na pravaṇaṃ cittaṃ vāsudeve jaganmaye // BrP_226.9 //
{ṛṣaya ūcuḥ: }
pinākin bhaganetraghna sarvalokanamaskṛta /
māhātmyaṃ vāsudevasya śrotum icchāma śaṃkara // BrP_226.10 //
{maheśvara uvāca: }
pitāmahād api varaḥ śāśvataḥ puruṣo hariḥ /
kṛṣṇo jāmbūnadābhāso vyabhre sūrya ivoditaḥ // BrP_226.11 //
daśabāhur mahātejā devatāriniṣūdanaḥ /
śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatayūthapaḥ // BrP_226.12 //
brahmā tasyodarabhavas tasyāhaṃ ca śirobhavaḥ /
śiroruhebhyo jyotīṃṣi romabhyaś ca surāsurāḥ // BrP_226.13 //
ṛṣayo dehasaṃbhūtās tasya lokāś ca śāśvatāḥ /
pitāmahagṛhaṃ sākṣāt sarvadevagṛhaṃ ca saḥ // BrP_226.14 //
so 'syāḥ pṛthivyāḥ kṛtsnāyāḥ sraṣṭā tribhuvaneśvaraḥ /
saṃhartā caiva bhūtānāṃ sthāvarasya carasya ca // BrP_226.15 //
sa hi devadevaḥ sākṣād devanāthaḥ paraṃtapaḥ /
sarvajñaḥ sarvasaṃsraṣṭā sarvagaḥ sarvatomukhaḥ // BrP_226.16 //
na tasmāt paramaṃ bhūtaṃ triṣu lokeṣu kiṃcana /
sanātano mahābhāgo govinda iti viśrutaḥ // BrP_226.17 //
sa sarvān pārthivān saṃkhye ghātayiṣyati mānadaḥ /
surakāryārtham utpanno mānuṣyaṃ vapur āsthitaḥ // BrP_226.18 //
nahi devagaṇāḥ śaktās trivikramavinākṛtāḥ /
bhuvane devakāryāṇi kartuṃ nāyakavarjitaḥ // BrP_226.19 //
nāyakaḥ sarvabhūtānāṃ sarvabhūtanamaskṛtaḥ /
etasya devanāthasya kāryasya ca parasya ca // BrP_226.20 //
brahmabhūtasya satataṃ brahmarṣiśaraṇasya ca /
brahmā vasati nābhisthaḥ śarīre 'haṃ ca saṃsthitaḥ // BrP_226.21 //
sarvāḥ sukhaṃ saṃsthitāś ca śarīre tasya devatāḥ /
sa devaḥ puṇḍarīkākṣaḥ śrīgarbhaḥ śrīsahoṣitaḥ // BrP_226.22 //
śārṅgacakrāyudhaḥ khaḍgī sarvanāgaripudhvajaḥ /
uttamena suśīlena śaucena ca damena ca // BrP_226.23 //
parākrameṇa vīryeṇa vapuṣā darśanena ca /
ārohaṇapramāṇena vīryeṇārjavasaṃpadā // BrP_226.24 //
ānṛśaṃsyena rūpeṇa balena ca samanvitaḥ /
astraiḥ samuditaḥ sarvair divyair adbhutadarśanaiḥ // BrP_226.25 //
yogamāyāsahasrākṣo virūpākṣo mahāmanāḥ /
vācā mitrajanaślāghī jñātibandhujanapriyaḥ // BrP_226.26 //
kṣamāvāṃś cānahaṃvādī sa devo brahmadāyakaḥ /
bhayahartā bhayārtānāṃ mitrānandavivardhanaḥ // BrP_226.27 //
śaraṇyaḥ sarvabhūtānāṃ dīnānāṃ pālane rataḥ /
śrutavān atha saṃpannaḥ sarvabhūtanamaskṛtaḥ // BrP_226.28 //
samāśritānām upakṛc chatrūṇāṃ bhayakṛt tathā /
nītijño nītisaṃpanno brahmavādī jitendriyaḥ // BrP_226.29 //
bhavārtham eva devānāṃ buddhyā paramayā yutaḥ /
prājāpatye śubhe mārge mānave dharmasaṃskṛte // BrP_226.30 //
samutpatsyati govindo manor vaṃśe mahātmanaḥ /
aṃśo nāma manoḥ putro hy antardhāmā tataḥ param // BrP_226.31 //
antardhāmno havirdhāmā prajāpatir aninditaḥ /
prācīnabarhir bhavitā havirdhāmnaḥ suto dvijāḥ // BrP_226.32 //
tasya pracetaḥpramukhā bhaviṣyanti daśātmajāḥ /
prācetasas tathā dakṣo bhaviteha prajāpatiḥ // BrP_226.33 //
dākṣāyaṇyas tathādityo manur ādityatas tataḥ /
manoś ca vaṃśaja ilā sudyumnaś ca bhaviṣyati // BrP_226.34 //
budhāt purūravāś cāpi tasmād āyur bhaviṣyati /
nahuṣo bhavitā tasmād yayātis tasya cātmajaḥ // BrP_226.35 //
yadus tasmān mahāsattvaḥ kroṣṭā tasmād bhaviṣyati /
kroṣṭuś caiva mahān putro vṛjinīvān bhaviṣyati // BrP_226.36 //
vṛjinīvataś ca bhavitā uṣaṅgur aparājitaḥ /
uṣaṅgor bhavitā putraḥ śūraś citrarathas tathā // BrP_226.37 //
tasya tv avarajaḥ putraḥ śūro nāma bhaviṣyati /
teṣāṃ vikhyātavīryāṇāṃ cāritraguṇaśālinām // BrP_226.38 //
yajvināṃ ca viśuddhānāṃ vaṃśe brāhmaṇasattamāḥ /
sa śūraḥ kṣatriyaśreṣṭho mahāvīryo mahāyaśāḥ // BrP_226.39 //
svavaṃśavistārakaraṃ janayiṣyati mānadam /
vasudevam iti khyātaṃ putram ānakadundubhim // BrP_226.40 //
tasya putraś caturbāhur vāsudevo bhaviṣyati /
dātā brāhmaṇasatkartā brahmabhūto dvijapriyaḥ // BrP_226.41 //
rājño baddhān sa sarvān vai mokṣayiṣyati yādavaḥ /
jarāsaṃdhaṃ tu rājānaṃ nirjitya girigahvare // BrP_226.42 //
sarvapārthivaratnāḍhyo bhaviṣyati sa vīryavān /
pṛthivyām apratihato vīryeṇāpi bhaviṣyati // BrP_226.43 //
vikrameṇa ca saṃpannaḥ sarvapārthivapārthivaḥ /
śūraḥ saṃhanano bhūto dvārakāyāṃ vasan prabhuḥ // BrP_226.44 //
pālayiṣyati gāṃ devīṃ vinirjitya durāśayān /
taṃ bhavantaḥ samāsādya brāhmaṇair arhaṇair varaiḥ // BrP_226.45 //
arcayantu yathānyāyaṃ brahmāṇam iva śāśvatam /
yo hi māṃ draṣṭum iccheta brahmāṇaṃ ca pitāmaham // BrP_226.46 //
draṣṭavyas tena bhagavān vāsudevaḥ pratāpavān /
dṛṣṭe tasminn ahaṃ dṛṣṭo na me 'trāsti vicāraṇā // BrP_226.47 //
pitāmaho vāsudeva iti vitta tapodhanāḥ /
sa yasya puṇḍarīkākṣaḥ prītiyukto bhaviṣyati // BrP_226.48 //
tasya devagaṇaḥ prīto brahmapūrvo bhaviṣyati /
yas tu taṃ mānavo loke saṃśrayiṣyati keśavam // BrP_226.49 //
tasya kīrtir yaśaś caiva svargaś caiva bhaviṣyati /
dharmāṇāṃ deśikaḥ sākṣād bhaviṣyati sa dharmavān // BrP_226.50 //
dharmavidbhiḥ sa deveśo namaskāryaḥ sadācyutaḥ /
dharma eva sadā hi syād asminn abhyarcite vibhau // BrP_226.51 //
sa hi devo mahātejāḥ prajāhitacikīrṣayā /
dharmārthaṃ puruṣavyāghra ṛṣikoṭīḥ sasarja ca // BrP_226.52 //
tāḥ sṛṣṭās tena vidhinā parvate gandhamādane /
sanatkumārapramukhās tiṣṭhanti tapasānvitāḥ // BrP_226.53 //
tasmāt sa vāgmī dharmajño namasyo dvijapuṃgavāḥ /
vandito hi sa vandeta mānito mānayīta ca // BrP_226.54 //
dṛṣṭaḥ paśyed aharahaḥ saṃśritaḥ pratisaṃśrayet /
arcitaś cārcayen nityaṃ sa devo dvijasattamāḥ // BrP_226.55 //
evaṃ tasyānavadyasya viṣṇor vai paramaṃ tapaḥ /
ādidevasya mahataḥ sajjanācaritaṃ sadā // BrP_226.56 //
bhuvane 'bhyarcito nityaṃ devair api sanātanaḥ /
abhayenānurūpeṇa prapadya tam anuvratāḥ // BrP_226.57 //
karmaṇā manasā vācā sa namasyo dvijaiḥ sadā /
yatnavadbhir upasthāya draṣṭavyo devakīsutaḥ // BrP_226.58 //
eṣa vai vihito mārgo mayā vai munisattamāḥ /
taṃ dṛṣṭvā sarvadeveśaṃ dṛṣṭāḥ syuḥ surasattamāḥ // BrP_226.59 //
mahāvarāhaṃ taṃ devaṃ sarvalokapitāmaham /
ahaṃ caiva namasyāmi nityam eva jagatpatim // BrP_226.60 //
tatra ca tritayaṃ dṛṣṭaṃ bhaviṣyati na saṃśayaḥ /
samastā hi vayaṃ devās tasya dehe vasāmahe // BrP_226.61 //
tasyaiva cāgrajo bhrātā sitādrinicayaprabhaḥ /
halī bala iti khyāto bhaviṣyati dharādharaḥ // BrP_226.62 //
triśirās tasya devasya dṛṣṭo 'nanta iti prabhoḥ /
suparṇo yasya vīryeṇa kaśyapasyātmajo balī // BrP_226.63 //
antaṃ naivāśakad draṣṭuṃ devasya paramātmanaḥ /
sa ca śeṣo vicarate parayā vai mudā yutaḥ // BrP_226.64 //
antarvasati bhogena parirabhya vasuṃdharām /
ya eṣa viṣṇuḥ so 'nanto bhagavān vasudhādharaḥ // BrP_226.65 //
yo rāmaḥ sa hṛṣīkeśo 'cyutaḥ sarvadharādharaḥ /
tāv ubhau puruṣavyāghrau divyau divyaparākramau // BrP_226.66 //
draṣṭavyau mānanīyau ca cakralāṅgaladhāriṇau /
eṣa vo 'nugrahaḥ prokto mayā puṇyas tapodhanāḥ /
tad bhavanto yaduśreṣṭhaṃ pūjayeyuḥ prayatnataḥ // BrP_226.67 //
{munaya ūcuḥ: }
aho kṛṣṇasya māhātmyaṃ śrutam asmābhir adbhutam /
sarvapāpaharaṃ puṇyaṃ dhanyaṃ saṃsāranāśanam // BrP_227.1 //
saṃpūjya vidhivad bhaktyā vāsudevaṃ mahāmune /
kāṃ gatiṃ yānti manujā vāsudevārcane ratāḥ // BrP_227.2 //
kiṃ prāpnuvanti te mokṣaṃ kiṃ vā svargaṃ mahāmune /
athavā kiṃ muniśreṣṭha prāpnuvanty ubhayaṃ phalam // BrP_227.3 //
chettum arhasi sarvajña saṃśayaṃ no hṛdi sthitam /
chettā nānyo 'sti loke 'smiṃs tvadṛte munisattama // BrP_227.4 //
{vyāsa uvāca: }
sādhu sādhu muniśreṣṭhā bhavadbhir yad udāhṛtam /
śṛṇudhvam ānupūrvyeṇa vaiṣṇavānāṃ sukhāvaham // BrP_227.5 //
dīkṣāmātreṇa kṛṣṇasya narā mokṣaṃ vrajanti vai /
kiṃ punar ye sadā bhaktyā pūjayanty acyutaṃ dvijāḥ // BrP_227.6 //
na teṣāṃ durlabhaḥ svargo mokṣaś ca munisattamāḥ /
labhante vaiṣṇavāḥ kāmān yān yān vāñchanti durlabhān // BrP_227.7 //
ratnaparvatam āruhya naro ratnaṃ yathādadet /
svecchayā muniśārdūlās tathā kṛṣṇān manorathān // BrP_227.8 //
kalpavṛkṣaṃ samāsādya phalāni svecchayā yathā /
gṛhṇāti puruṣo viprās tathā kṛṣṇān manorathān // BrP_227.9 //
śraddhayā vidhivat pūjya vāsudevaṃ jagadgurum /
dharmārthakāmamokṣāṇāṃ prāpnuvanti narāḥ phalam // BrP_227.10 //
ārādhya taṃ jagannāthaṃ viśuddhenāntarātmanā /
prāpnuvanti narāḥ kāmān surāṇām api durlabhān // BrP_227.11 //
ye 'rcayanti sadā bhaktyā vāsudevākhyam avyayam /
na teṣāṃ durlabhaṃ kiṃcid vidyate bhuvanatraye // BrP_227.12 //
dhanyās te puruṣā loke ye 'rcayanti sadā harim /
sarvapāpaharaṃ devaṃ sarvakāmaphalapradam // BrP_227.13 //
brāhmaṇāḥ kṣatriyā vaiśyāḥ striyaḥ śūdrāntyajātayaḥ /
saṃpūjya taṃ suravaraṃ prāpnuvanti parāṃ gatim // BrP_227.14 //
tasmāc chṛṇudhvaṃ munayo yat pṛcchata mamānaghāḥ /
pravakṣyāmi samāsena gatiṃ teṣāṃ mahātmanām // BrP_227.15 //
tyaktvā mānuṣyakaṃ dehaṃ rogāyatanam adhruvam /
jarāmaraṇasaṃyuktaṃ jalabudbudasaṃnibham // BrP_227.16 //
māṃsaśoṇitadurgandhaṃ viṣṭhāmūtrādibhir yutam /
asthisthūṇam amedhyaṃ ca snāyucarmaśirānvitam // BrP_227.17 //
kāmagena vimānena divyagandharvanādinā /
taruṇādityavarṇena kiṅkiṇījālamālinā // BrP_227.18 //
upagīyamānā gandharvair apsarobhir alaṃkṛtāḥ /
vrajanti lokapālānāṃ bhavanaṃ tu pṛthak pṛthak // BrP_227.19 //
manvantarapramāṇaṃ tu bhuktvā kālaṃ pṛthak pṛthak /
bhuvanāni pṛthak teṣāṃ sarvabhogair alaṃkṛtāḥ // BrP_227.20 //
tato 'ntarikṣaṃ lokaṃ te yānti sarvasukhapradam /
tatra bhuktvā varān bhogān daśamanvantaraṃ dvijāḥ // BrP_227.21 //
tasmād gandharvalokaṃ tu yānti vai vaiṣṇavā dvijāḥ /
viṃśanmanvantaraṃ kālaṃ tatra bhuktvā manoramān // BrP_227.22 //
bhogān ādityalokaṃ tu tasmād yānti supūjitāḥ /
triṃśanmanvantaraṃ tatra bhogān bhuktvātidaivatān // BrP_227.23 //
tasmād vrajanti te viprāś candralokaṃ sukhapradam /
manvantarāṇāṃ te tatra catvāriṃśad guṇānvitam // BrP_227.24 //
kālaṃ bhuktvā śubhān bhogāñ jarāmaraṇavarjitāḥ /
tasmān nakṣatralokaṃ tu vimānaiḥ samalaṃkṛtam // BrP_227.25 //
vrajanti te muniśreṣṭhā guṇaiḥ sarvair alaṃkṛtāḥ /
manvantarāṇāṃ pañcāśad bhuktvā bhogān yathepsitān // BrP_227.26 //
tasmād vrajanti te viprā devalokaṃ sudurlabham /
ṣaṣṭimanvantaraṃ yāvat tatra bhuktvā sudurlabhān // BrP_227.27 //
bhogān nānāvidhān viprā ṛgdvyaṣṭakasamanvitān /
śakralokaṃ punas tasmād gacchanti surapūjitāḥ // BrP_227.28 //
manvantarāṇāṃ tatraiva bhuktvā kālaṃ ca saptatim /
bhogān uccāvacān divyān manasaḥ prītivardhanān // BrP_227.29 //
tasmād vrajanti te lokaṃ prājāpatyam anuttamam /
bhuktvā tatrepsitān bhogān sarvakāmaguṇānvitān // BrP_227.30 //
manvantaram aśītiṃ ca kālaṃ sarvasukhapradam /
tasmāt paitāmahaṃ lokaṃ yānti te vaiṣṇavā dvijāḥ // BrP_227.31 //
manvantarāṇāṃ navati krīḍitvā tatra vai sukham /
ihāgatya punas tasmād viprāṇāṃ pravare kule // BrP_227.32 //
jāyante yogino viprā vedaśāstrārthapāragāḥ /
evaṃ sarveṣu lokeṣu bhuktvā bhogān yathepsitān // BrP_227.33 //
ihāgatya punar yānti upary upari ca kramāt /
saṃbhave saṃbhave te tu śatavarṣaṃ dvijottamāḥ // BrP_227.34 //
bhuktvā yathepsitān bhogān yānti lokāntaraṃ tataḥ /
daśajanma yadā teṣāṃ krameṇaivaṃ prapūryate // BrP_227.35 //
tadā lokaṃ harer divyaṃ brahmalokād vrajanti te /
gatvā tatrākṣayān bhogān bhuktvā sarvaguṇānvitān // BrP_227.36 //
manvantaraśataṃ yāvaj janmamṛtyuvivarjitāḥ /
gacchanti bhuvanaṃ paścād vārāhasya dvijottamāḥ // BrP_227.37 //
divyadehāḥ kuṇḍalino mahākāyā mahābalāḥ /
krīḍanti tatra viprendrāḥ kṛtvā rūpaṃ caturbhujam // BrP_227.38 //
daśa koṭisahasrāṇi varṣāṇāṃ dvijasattamāḥ /
tiṣṭhanti śāśvate bhāve sarvair devair namaskṛtāḥ // BrP_227.39 //
tato yānti tu te dhīrā narasiṃhagṛhaṃ dvijāḥ /
krīḍante tatra muditā varṣakoṭyayutāni ca // BrP_227.40 //
tadante vaiṣṇavaṃ yānti puraṃ siddhaniṣevitam /
krīḍante tatra saukhyena varṣāṇām ayutāni ca // BrP_227.41 //
brahmaloke punar viprā gacchanti sādhakottamāḥ /
tatra sthitvā ciraṃ kālaṃ varṣakoṭiśatān bahūn // BrP_227.42 //
nārāyaṇapuraṃ yānti tatas te sādhakeśvarāḥ /
bhuktvā bhogāṃś ca vividhān varṣakoṭyarbudāni ca // BrP_227.43 //
aniruddhapuraṃ paścād divyarūpā mahābalāḥ /
gacchanti sādhakavarāḥ stūyamānāḥ surāsuraiḥ // BrP_227.44 //
tatra koṭisahasrāṇi varṣāṇāṃ ca caturdaśa /
tiṣṭhanti vaiṣṇavās tatra jarāmaraṇavarjitāḥ // BrP_227.45 //
pradyumnasya puraṃ paścād gacchanti vigatajvarāḥ /
tatra tiṣṭhanti te viprā lakṣakoṭiśatatrayam // BrP_227.46 //
svacchandagāmino hṛṣṭā balaśaktisamanvitāḥ /
gacchanti yoginaḥ paścād yatra saṃkarṣaṇaḥ prabhuḥ // BrP_227.47 //
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogān sahasraśaḥ /
viśanti vāsudevaiti virūpākhye nirañjane // BrP_227.48 //
vinirmuktāḥ pare tattve jarāmaraṇavarjite /
tatra gatvā vimuktās te bhaveyur nātra saṃśayaḥ // BrP_227.49 //
evaṃ krameṇa bhuktiṃ te prāpnuvanti manīṣiṇaḥ /
muktiṃ ca muniśārdūlā vāsudevārcane ratāḥ // BrP_227.50 //
{vyāsa uvāca: }
ekādaśyām ubhe pakṣe nirāhāraḥ samāhitaḥ /
snātvā samyag vidhānena dhautavāsā jitendriyaḥ // BrP_228.1 //
saṃpūjya vidhivad viṣṇuṃ śraddhayā susamāhitaḥ /
puṣpair gandhais tathā dīpair dhūpair naivedyakais tathā // BrP_228.2 //
upahārair bahuvidhair japyair homapradakṣiṇaiḥ /
stotrair nānāvidhair divyair gītavādyair manoharaiḥ // BrP_228.3 //
daṇḍavatpraṇipātaiś ca jayaśabdais tathottamaiḥ /
evaṃ saṃpūjya vidhivad rātrau kṛtvā prajāgaram // BrP_228.4 //
kathāṃ vā gītikāṃ viṣṇor gāyan viṣṇuparāyaṇaḥ /
yāti viṣṇoḥ paraṃ sthānaṃ naro nāsty atra saṃśayaḥ // BrP_228.5 //
{munaya ūcuḥ: }
prajāgare gītikāyāḥ phalaṃ viṣṇor mahāmune /
brūhi tac chrotum icchāmaḥ paraṃ kautūhalaṃ hi naḥ // BrP_228.6 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ /
gītikāyāḥ phalaṃ viṣṇor jāgare yad udāhṛtam // BrP_228.7 //
avantī nāma nagarī babhūva bhuvi viśrutā /
tatrāste bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ // BrP_228.8 //
tasyā nagaryāḥ paryante cāṇḍālo gītikovidaḥ /
sadvṛttyotpāditadhano bhṛtyānāṃ bharaṇe rataḥ // BrP_228.9 //
viṣṇubhaktaḥ sa cāṇḍālo māsi māsi dṛḍhavrataḥ /
ekādaśyāṃ samāgamya sopavāso 'tha gāyati // BrP_228.10 //
gītikā viṣṇunāmāṅkāḥ prādurbhāvasamāśritāḥ /
gāndhāraṣaḍjanaiṣāda- svarapañcamadhaivataiḥ // BrP_228.11 //
rātrijāgaraṇe viṣṇuṃ gāthābhir upagāyati /
prabhāte ca praṇamyeśaṃ dvādaśyāṃ gṛham etya ca // BrP_228.12 //
jāmātṛbhāgineyāṃś ca bhojayitvā sakanyakāḥ /
tataḥ saparivāras tu paścād bhuṅkte dvijottamāḥ // BrP_228.13 //
evaṃ tasyāsatas tatra kurvato viṣṇuprīṇanam /
gītikābhir vicitrābhir vayaḥ pratigataṃ bahu // BrP_228.14 //
ekadā caitramāse tu kṛṣṇaikādaśigocare /
viṣṇuśuśrūṣaṇārthāya yayau vanam anuttamam // BrP_228.15 //
vanajātāni puṣpāṇi grahītuṃ bhaktitatparaḥ /
kṣiprātaṭe mahāraṇye vibhītakataror adhaḥ // BrP_228.16 //
dṛṣṭaḥ sa rākṣasenātha gṛhītaś cāpi bhakṣitum /
cāṇḍālas tam athovāca nādya bhakṣyas tvayā hy aham // BrP_228.17 //
prātar bhokṣyasi kalyāṇa satyam eṣyāmy ahaṃ punaḥ /
adya kāryaṃ mama mahat tasmān muñcasva rākṣasa // BrP_228.18 //
śvaḥ satyena sameṣyāmi tataḥ khādasi mām iti /
viṣṇuśuśrūṣaṇārthāya rātrijāgaraṇaṃ mayā /
kāryaṃ na vratavighnaṃ me kartum arhasi rākṣasa // BrP_228.19 //
{vyāsa uvāca: }
taṃ rākṣasaḥ pratyuvāca daśarātram abhojanam /
mamābhūd adya ca bhavān mayā labdho mataṅgaja // BrP_228.20 //
na mokṣye bhakṣayiṣyāmi kṣudhayā pīḍito bhṛśam /
niśācaravacaḥ śrutvā mātaṅgas tam uvāca ha /
sāntvayañ ślakṣṇayā vācā sa satyavacanair dṛḍhaiḥ // BrP_228.21 //
{mātaṅga uvāca: }
satyamūlaṃ jagat sarvaṃ brahmarākṣasa tac chṛṇu /
satyenāhaṃ śapiṣyāmi punarāgamanāya ca // BrP_228.22 //
ādityaś candramā vahnir vāyur bhūr dyaur jalaṃ manaḥ /
ahorātraṃ yamaḥ saṃdhye dve vidur naraceṣṭitam // BrP_228.23 //
paradāreṣu yat pāpaṃ yat paradravyahāriṣu /
yac ca brahmahanaḥ pāpaṃ surāpe gurutalpage // BrP_228.24 //
vandhyāpateś ca yat pāpaṃ yat pāpaṃ vṛṣalīpateḥ /
yac ca devalake pāpaṃ matsyamāṃsāśinaś ca yat // BrP_228.25 //
kroḍamāṃsāśino yac ca kūrmamāṃsāśinaś ca yat /
vṛthā māṃsāśino yac ca pṛṣṭhamāṃsāśinaś ca yat // BrP_228.26 //
kṛtaghne mitraghātake yat pāpaṃ didhiṣūpatau /
sūtakasya ca yat pāpaṃ yat pāpaṃ krūrakarmaṇaḥ // BrP_228.27 //
kṛpaṇasya ca yat pāpaṃ yac ca vandhyātither api /
amāvāsyāṣṭamī ṣaṣṭhī kṛṣṇaśuklacaturdaśī // BrP_228.28 //
tāsu yad gamanāt pāpaṃ yad vipro vrajati striyam /
rajasvalāṃ tathā paścāc chrāddhaṃ kṛtvā striyaṃ vrajet // BrP_228.29 //
sarvasvasnātabhojyānāṃ yat pāpaṃ malabhojane /
mitrabhāryāṃ gacchatāṃ ca yat pāpaṃ piśunasya ca // BrP_228.30 //
dambhamāyānurakte ca yat pāpaṃ madhughātinaḥ /
brāhmaṇasya pratiśrutya yat pāpaṃ tadayacchataḥ // BrP_228.31 //
yac ca kanyānṛte pāpaṃ yac ca gośvatarānṛte /
strībālahantur yat pāpaṃ yac ca mithyābhibhāṣiṇaḥ // BrP_228.32 //
devavedadvijanṛpa- putramitrasatīstriyaḥ /
yac ca nindayatāṃ pāpaṃ gurumithyāpacārataḥ // BrP_228.33 //
agnityāgiṣu yat pāpam agnidāyiṣu yad vane /
gṛheṣṭyā pātake yac ca yad goghne yad dvijādhame // BrP_228.34 //
yat pāpaṃ parivitte ca yat pāpaṃ parivedinaḥ /
tayor dātṛgrahītroś ca yat pāpaṃ bhrūṇaghātinaḥ // BrP_228.35 //
kiṃ cātra bahubhiḥ proktaiḥ śapathais tava rākṣasa /
śrūyatāṃ śapathaṃ bhīmaṃ durvācyam api kathyate // BrP_228.36 //
svakanyājīvinaḥ pāpaṃ gūḍhasatyena sākṣiṇaḥ /
ayājyayājake ṣaṇḍhe yat pāpaṃ śravaṇe 'dhame // BrP_228.37 //
pravrajyāvasite yac ca brahmacāriṇi kāmuke /
etais tu pāpair lipye 'haṃ yadi naiṣyāmi te 'ntikam // BrP_228.38 //
{vyāsa uvāca: }
mātaṅgavacanaṃ śrutvā vismito brahmarākṣasaḥ /
prāha gacchasva satyena samayaṃ caiva pālaya // BrP_228.39 //
ity uktaḥ kuṇapāśena śvapākaḥ kusumāni tu /
samādāyāgamac caiva viṣṇoḥ sa nilayaṃ gataḥ // BrP_228.40 //
tāni prādād brāhmaṇāya so 'pi prakṣālya cāmbhasā /
viṣṇum abhyarcya nilayaṃ jagāma sa tapodhanāḥ // BrP_228.41 //
so 'pi mātaṅgadāyādaḥ sopavāsas tu tāṃ niśām /
gāyan hi bāhyabhūmiṣṭhaḥ prajāgaram upākarot // BrP_228.42 //
prabhātāyāṃ tu śarvaryāṃ snātvā devaṃ namasya ca /
satyaṃ sa samayaṃ kartuṃ pratasthe yatra rākṣasaḥ // BrP_228.43 //
taṃ vrajantaṃ pathi naraḥ prāha bhadra kva gacchasi /
sa tathākathayat sarvaṃ so 'py enaṃ punar abravīt // BrP_228.44 //
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ /
mahatā tu prayatnena śarīraṃ pālayed budhaḥ // BrP_228.45 //
jīvadharmārthasukhaṃ BrP_228.46a
naras tathāpnoti mokṣagatim agryām BrP_228.46b
jīvan kīrtim upaiti ca BrP_228.46c
bhavati mṛtasya kā kathā loke BrP_228.46d
mātaṅgas tad vacaḥ śrutvā pratyuvācātha hetumat //* BrP_228.47 //
{mātaṅga uvāca: }
bhadra satyaṃ puraskṛtya gacchāmi śapathāḥ kṛtāḥ //* BrP_228.48 //
{vyāsa uvāca: }
taṃ bhūyaḥ pratyuvācātha kim evaṃ mūḍhadhīr bhavān /
kiṃ na śrutaṃ tvayā sādho manunā yad udīritam // BrP_228.49 //
gostrīdvijānāṃ parirakṣaṇārthaṃ BrP_228.50a
vivāhakāle surataprasaṅge BrP_228.50b
prāṇātyaye sarvadhanāpahāre BrP_228.50c
pañcānṛtāny āhur apātakāni BrP_228.50d
dharmavākyaṃ na ca strīṣu na vivāhe tathā ripau /
vañcane cārthahānau ca svanāśe 'nṛtake tathā /
evaṃ tad vākyam ākarṇya mātaṅgaḥ pratyuvāca ha // BrP_228.51 //
{mātaṅga uvāca: }
maivaṃ vadasva bhadraṃ te satyaṃ lokeṣu pūjyate /
satyenāvāpyate saukhyaṃ yat kiṃcij jagatīgatam // BrP_228.52 //
satyenārkaḥ pratapati satyenāpo rasātmikāḥ /
jvalaty agniś ca satyena vāti satyena mārutaḥ // BrP_228.53 //
dharmārthakāmasaṃprāptir mokṣaprāptiś ca durlabhā /
satyena jāyate puṃsāṃ tasmāt satyaṃ na saṃtyajet // BrP_228.54 //
satyaṃ brahma paraṃ loke satyaṃ yajñeṣu cottamam /
satyaṃ svargasamāyātaṃ tasmāt satyaṃ na saṃtyajet // BrP_228.55 //
{vyāsa uvāca: }
ity uktvā so 'tha mātaṅgas taṃ prakṣipya narottamam /
jagāma tatra yatrāste prāṇihā brahmarākṣasaḥ // BrP_228.56 //
tam āgataṃ samīkṣyāsau cāṇḍālaṃ brahmarākṣasaḥ /
vismayotphullanayanaḥ śiraḥkampaṃ tam abravīt // BrP_228.57 //
{brahmarākṣasa uvāca: }
sādhu sādhu mahābhāga satyavākyānupālaka /
na mātaṅgam ahaṃ manye bhavantaṃ satyalakṣaṇam // BrP_228.58 //
karmaṇānena manye tvāṃ brāhmaṇaṃ śucim avyayam /
yat kiṃcit tvāṃ bhadramukhaṃ pravakṣye dharmasaṃśrayam /
kiṃ tatra bhavatā rātrau kṛtaṃ viṣṇugṛhe vada // BrP_228.59 //
{vyāsa uvāca: }
tam abhyuvāca mātaṅgaḥ śṛṇu viṣṇugṛhe mayā /
yat kṛtaṃ rajanībhāge yathātathyaṃ vadāmi te // BrP_228.60 //
viṣṇor devakulasyādhaḥ sthitenānamramūrtinā /
prajāgaraḥ kṛto rātrau gāyatā viṣṇugītikām // BrP_228.61 //
taṃ brahmarākṣasaḥ prāha kiyantaṃ kālam ucyatām /
prajāgaro viṣṇugṛhe kṛtaṃ bhaktimatā vada // BrP_228.62 //
tam abhyuvāca prahasan viṃśaty abdāni rākṣasa /
ekādaśyāṃ māsi māsi kṛtas tatra prajāgaraḥ /
mātaṅgavacanaṃ śrutvā provāca brahmarākṣasaḥ // BrP_228.63 //
{brahmarākṣasa uvāca: }
yad adya tvāṃ pravakṣyāmi tad bhavān vaktum arhati /
ekarātrikṛtaṃ sādho mama dehi prajāgaram // BrP_228.64 //
evaṃ tvāṃ mokṣayiṣyāmi mokṣayiṣyāmi nānyathā /
triḥ satyena mahābhāga ity uktvā virarāma ha // BrP_228.65 //
{vyāsa uvāca: }
mātaṅgas tam uvācātha mayātmā te niśācara /
niveditaḥ kim uktena khādasva svecchayāpi mām // BrP_228.66 //
tam āha rākṣaso bhūyo yāmadvayaprajāgaram /
sagītaṃ me prayacchasva kṛpāṃ kartuṃ tvam arhasi // BrP_228.67 //
mātaṅgo rākṣasaṃ prāha kim asaṃbaddham ucyate /
khādasva svecchayā māṃ tvaṃ na pradāsye prajāgaram /
mātaṅgavacanaṃ śrutvā prāha taṃ brahmarākṣasaḥ // BrP_228.68 //
{brahmarākṣasa uvāca: }
ko hi duṣṭamatir mando bhavantaṃ draṣṭum utsahet /
dharṣayituṃ pīḍayituṃ rakṣitaṃ dharmakarmaṇā // BrP_228.69 //
dīnasya pāpagrastasya viṣayair mohitasya ca /
narakārtasya mūḍhasya sādhavaḥ syur dayānvitāḥ // BrP_228.70 //
tan mama tvaṃ mahābhāga kṛpāṃ kṛtvā prajāgaram /
yāmasyaikasya me dehi gaccha vā nilayaṃ svakam // BrP_228.71 //
{vyāsa uvāca: }
taṃ punaḥ prāha cāṇḍālo na yāsyāmi nijaṃ gṛham /
na cāpi tava dāsyāmi kathaṃcid yāmajāgaram /
taṃ prahasyātha cāṇḍālaṃ provāca brahmarākṣasaḥ // BrP_228.72 //
{brahmarākṣasa uvāca: }
rātryavasāne yā gītā gītikā kautukāśrayā /
tasyāḥ phalaṃ prayacchasva trāhi pāpāt samuddhara // BrP_228.73 //
{vyāsa uvāca: }
evam uccārite tena mātaṅgas tam uvāca ha //* BrP_228.74 //
{mātaṅga uvāca: }
kiṃ pūrvaṃ bhavatā karma vikṛtaṃ kṛtam añjasā /
yena tvaṃ doṣajātena saṃbhūto brahmarākṣasaḥ // BrP_228.75 //
{vyāsa uvāca: }
tasya tad vākyam ākarṇya mātaṅgaṃ brahmarākṣasaḥ /
provāca duḥkhasaṃtaptaḥ saṃsmṛtya svakṛtaṃ kṛtam // BrP_228.76 //
{brahmarākṣasa uvāca: }
śrūyatāṃ yo 'ham āsaṃ vai pūrvaṃ yac ca mayā kṛtam /
yasmin kṛte pāpayoniṃ gatavān asmi rākṣasīm // BrP_228.77 //
somaśarma iti khyātaḥ pūrvam āsam ahaṃ dvijaḥ /
putro 'dhyayanaśīlasya devaśarmasya yajvanaḥ // BrP_228.78 //
kasyacid yajamānasya sūtramantrabahiṣkṛtaḥ /
nṛpasya karmasaktena yūpakarmasuniṣṭhitaḥ // BrP_228.79 //
āgnīdhraṃ cākarod yajñe lobhamohaprapīḍitaḥ /
tasmin parisamāpte tu maurkhyād dambham anuṣṭhitaḥ // BrP_228.80 //
yaṣṭum ārabdhavān asmi dvādaśāhaṃ mahākratum /
pravartamāne tasmiṃs tu kukṣiśūlo 'bhavan mama // BrP_228.81 //
saṃpūrṇe daśarātre tu na samāpte tathā kratau /
virūpākṣasya dīyantyām āhutyāṃ rākṣase kṣaṇe // BrP_228.82 //
mṛto 'haṃ tena doṣeṇa saṃbhūto brahmarākṣasaḥ /
mūrkheṇa mantrahīnena sūtrasvaravivarjitam // BrP_228.83 //
ajānatā yajñavidyāṃ yad iṣṭaṃ yājitaṃ ca yat /
tena karmavipākena saṃbhūto brahmarākṣasaḥ // BrP_228.84 //
tan māṃ pāpamahāmbhodhau nimagnaṃ tvaṃ samuddhara /
prajāgare gītikaikāṃ paścimāṃ dātum arhasi // BrP_228.85 //
{vyāsa uvāca: }
tam uvācātha cāṇḍālo yadi prāṇivadhād bhavān /
nivṛttiṃ kurute dadyāṃ tataḥ paścimagītikām // BrP_228.86 //
bāḍham ity avadat so 'pi mātaṅgo 'pi dadau tadā /
gītikāphalam āmantrya muhūrtārdhaprajāgaram // BrP_228.87 //
tasmin gītiphale datte mātaṅgaṃ brahmarākṣasaḥ /
praṇamya prayayau hṛṣṭas tīrthavaryaṃ pṛthūdakam // BrP_228.88 //
tatrānaśanasaṃkalpaṃ kṛtvā prāṇāñ jahau dvijāḥ /
rākṣasatvād vinirmukto gītikāphalabṛṃhitaḥ // BrP_228.89 //
pṛthūdakaprabhāvāc ca brahmalokaṃ ca durlabham /
daśa varṣasahasrāṇi nirātaṅko 'vasat tataḥ // BrP_228.90 //
tasyānte brāhmaṇo jāto babhūva smṛtimān vaśī /
tasyāhaṃ caritaṃ bhūyaḥ kathayiṣyāmi bho dvijāḥ // BrP_228.91 //
mātaṅgasya kathāśeṣaṃ śṛṇudhvaṃ gadato mama /
rākṣase tu gate dhīmān gṛham etya yatātmavān // BrP_228.92 //
tadvipracaritaṃ smṛtvā nirviṇṇaḥ śucir apy asau /
putreṣu bhāryāṃ nikṣipya dadau bhūmyāḥ pradakṣiṇām // BrP_228.93 //
kokāmukhāt samārabhya yāvad vai skandadarśanam /
dṛṣṭvā skandaṃ yayau dhārā- cakre cāpi pradakṣiṇam // BrP_228.94 //
tato 'drivaram āgamya vindhyam uccaśiloccayam /
pāpapramocanaṃ tīrtham āsasāda sa tu dvijāḥ // BrP_228.95 //
snānaṃ pāpaharaṃ cakre sa tu cāṇḍālavaṃśajaḥ /
vimuktapāpaḥ sasmāra pūrvajātīr anekaśaḥ // BrP_228.96 //
sa pūrvajanmany abhavad bhikṣuḥ saṃyatavāṅmanāḥ /
yatakāyaś ca matimān vedavedāṅgapāragaḥ // BrP_228.97 //
ekadā goṣu nagarād dhriyamāṇāsu taskaraiḥ /
bhikṣāvadhūtā rajasā muktā tenātha bhikṣuṇā // BrP_228.98 //
sa tenādharmadoṣeṇa cāṇḍālīṃ yonim āgataḥ /
pāpapramocane snātaḥ sa mṛto narmadātaṭe // BrP_228.99 //
mūrkho 'bhūd brāhmaṇavaro vārāṇasyāṃ ca bho dvijāḥ /
tatrāsya vasato 'bdais tu triṃśadbhiḥ siddhapūruṣaḥ // BrP_228.100 //
virūparūpī babhrāma yogamālābalānvitaḥ /
taṃ dṛṣṭvā sopahāsārtham abhivādyābhyuvāca ha // BrP_228.101 //
kuśalaṃ siddhapuruṣaṃ kutas tv āgamyate tvayā //* BrP_228.102 //
{vyāsa uvāca: }
evaṃ saṃbhāṣitas tena jñāto 'ham iti cintya tu /
pratyuvācātha vandyas taṃ svargalokād upāgataḥ // BrP_228.103 //
taṃ siddhaṃ prāha mūrkho 'sau kiṃ tvaṃ vetsi triviṣṭape /
nārāyaṇoruprabhavām urvaśīm apsarovarām // BrP_228.104 //
siddhas tam āha tāṃ vedmi śakracāmaradhāriṇīm /
svargasyābharaṇaṃ mukhyam urvaśīṃ sādhusaṃbhavām // BrP_228.105 //
vipraḥ siddham uvācātha ṛjumārgavivarjitaḥ /
tan mitra matkṛte vārttām urvaśyā bhavatādarāt // BrP_228.106 //
kathanīyā yac ca sā te brūyād ākhyāsyate bhavān /
bāḍham ity abravīt siddhaḥ so 'pi vipro mudānvitaḥ // BrP_228.107 //
babhūva siddho 'pi yayau merupṛṣṭhaṃ surālayam /
sametya corvaśīṃ prāha yad ukto 'sau dvijena tu // BrP_228.108 //
sā prāha taṃ siddhavaraṃ nāhaṃ kāśipatiṃ dvijam /
jānāmi satyam uktaṃ te na cetasi mama sthitam // BrP_228.109 //
ity uktaḥ prayayau so 'pi kālena bahunā punaḥ /
vārāṇasīṃ yayau siddho dṛṣṭo mūrkheṇa vai punaḥ // BrP_228.110 //
dṛṣṭaḥ pṛṣṭaḥ kila bhūyaḥ kim āhorubhavā tava /
siddho 'bravīn na jānāmi mām uvācorvaśī svayam // BrP_228.111 //
siddhavākyaṃ tataḥ śrutvā smitabhinnauṣṭhasaṃpuṭaḥ /
punaḥ prāha kathaṃ vetsīty evaṃ vācyā tvayorvaśī // BrP_228.112 //
bāḍham evaṃ kariṣyāmīty uktvā siddho divaṃ gataḥ /
dadarśa śakrabhavanān niṣkrāmantīm athorvaśīm // BrP_228.113 //
provāca tāṃ siddhavaraḥ sā ca taṃ siddham abravīt /
niyamaṃ kaṃcid api hi karotu dvijasattamaḥ // BrP_228.114 //
yenāhaṃ karmaṇā siddha taṃ jānāmi na cānyathā /
tad urvaśīvaco 'bhyetya tasmai mūrkhadvijāya tu // BrP_228.115 //
kathayām āsa siddhas tu so 'pīmaṃ niyamaṃ jagau /
tavāgre siddhapuruṣa niyamo 'yaṃ kṛto mayā // BrP_228.116 //
na bhokṣye 'dyaprabhṛti vai śakaṭaṃ satyam īritam /
ity uktaḥ prayayau siddhaḥ svarge dṛṣṭvorvaśīm atha // BrP_228.117 //
prāhāsau śakaṭaṃ bhokṣye nādyaprabhṛti karhicit /
taṃ siddham urvaśī prāha jñāto 'sau sāṃprataṃ mayā // BrP_228.118 //
niyamagrahaṇād eva mūrkho mām upahāsakaḥ /
ity uktvā prayayau śīghraṃ vāsaṃ nārāyaṇātmajā // BrP_228.119 //
siddho 'pi vicacārāsau kāmacārī mahītalam /
urvaśy api varārohā gatvā vārāṇasīṃ purīm // BrP_228.120 //
matsyodarījale snānaṃ cakre divyavapurdharā /
athāsāv api mūrkhas tu nadīṃ matsyodarīṃ mune // BrP_228.121 //
jagāmātha dadarśāsau snāyamānām athorvaśīm /
tāṃ dṛṣṭvā vavṛdhe 'thāsya manmathaḥ kṣobhakṛd dṛḍham // BrP_228.122 //
cakāra mūrkhaś ceṣṭāś ca taṃ vivedorvaśī svayam /
taṃ mūrkhaṃ siddhagaditaṃ jñātvā sasmitam āha tam // BrP_228.123 //
{urvaśy uvāca: }
kim icchasi mahābhāga mattaḥ śīghram ihocyatām /
kariṣyāmi vacas tubhyaṃ tvaṃ viśrabdhaṃ kariṣyasi // BrP_228.124 //
{mūrkhabrāhmaṇa uvāca: }
ātmapradānena mama prāṇān rakṣa śucismite //* BrP_228.125 //
{vyāsa uvāca: }
taṃ prāhāthorvaśī vipraṃ niyamasthāsmi sāṃpratam /
tvaṃ tiṣṭhasva kṣaṇam atha pratīkṣasvāgataṃ mama // BrP_228.126 //
sthito 'smīty abravīd vipraḥ sāpi svargaṃ jagāma ha /
māsamātreṇa sāyātā dadarśa taṃ kṛśaṃ dvijam // BrP_228.127 //
sthitaṃ māsaṃ nadītīre nirāhāraṃ surāṅganā /
taṃ dṛṣṭvā niścayayutaṃ bhūtvā vṛddhavapus tataḥ // BrP_228.128 //
sā cakāra nadītīre śakaṭaṃ śarkarāvṛtam /
ghṛtena madhunā caiva nadīṃ matsyodarīṃ gatā // BrP_228.129 //
snātvātha bhūmau vasantī śakaṭaṃ ca yathārthataḥ /
taṃ brāhmaṇaṃ samāhūya vākyam āha sulocanā // BrP_228.130 //
{urvaśy uvāca: }
mayā tīvraṃ vrataṃ vipra cīrṇaṃ saubhāgyakāraṇāt /
vratānte niṣkṛtiṃ dadyāṃ pratigṛhṇīṣva bho dvija // BrP_228.131 //
{vyāsa uvāca: }
sa prāha kim idaṃ loke dīyate śarkarāvṛtam /
kṣutkṣāmakaṇṭhaḥ pṛcchāmi sādhu bhadre samīraya // BrP_228.132 //
sā prāha śakaṭo vipra śarkarāpiṣṭasaṃyutaḥ /
imaṃ tvaṃ samupādāya prāṇaṃ tarpaya mā ciram // BrP_228.133 //
sa tac chrutvātha saṃsmṛtya kṣudhayā pīḍito 'pi san /
prāha bhadre na gṛhṇāmi niyamo hi kṛto mayā // BrP_228.134 //
purataḥ siddhavargasya na bhokṣye śakaṭaṃ tv iti /
parijñānārtham urvaśyā dadasvānyasya kasyacit // BrP_228.135 //
sābravīn niyamo bhadra kṛtaḥ kāṣṭhamaye tvayā /
nāsau kāṣṭhamayo bhuṅkṣva kṣudhayā cātipīḍitaḥ // BrP_228.136 //
tāṃ brāhmaṇaḥ pratyuvāca na mayā tad viśeṣaṇam /
kṛtaṃ bhadre 'tha niyamaḥ sāmānyenaiva me kṛtaḥ // BrP_228.137 //
taṃ bhūyaḥ prāha sā tanvī na ced bhokṣyasi brāhmaṇa /
gṛhaṃ gṛhītvā gacchasva kuṭumbaṃ tava bhokṣyati // BrP_228.138 //
sa tām uvāca sudati na tāvad yāmi mandiram /
ihāyātā varārohā trailokye 'py adhikā guṇaiḥ // BrP_228.139 //
sā mayā madanārtena prārthitāśvāsitas tayā /
sthīyatāṃ kṣaṇam ity evaṃ sthāsyāmīti mayoditam // BrP_228.140 //
māsamātraṃ gatāyās tu tasyā bhadre sthitasya ca /
mama satyānuraktasya saṃgamāya dhṛtavrate // BrP_228.141 //
tasya sā vacanaṃ śrutvā kṛtvā svaṃ rūpam uttamam /
vihasya bhāvagambhīram urvaśī prāha taṃ dvijam // BrP_228.142 //
{urvaśy uvāca: }
sādhu satyaṃ tvayā vipra vrataṃ niṣṭhitacetasā /
niṣpāditaṃ haṭhād eva mama darśanam icchatā // BrP_228.143 //
aham evorvaśī vipra tvāṃ jijñāsārtham āgatā /
parīkṣito niścitavān bhavān satyatapā ṛṣiḥ // BrP_228.144 //
gaccha śūkaravoddeśaṃ rūpatīrtheti viśrutam /
siddhiṃ yāsyasi viprendra tatas tvaṃ mām avāpsyasi // BrP_228.145 //
{vyāsa uvāca: }
ity uktvā divam utpatya sā jagāmorvaśī dvijāḥ /
sa ca satyatapā vipro rūpatīrthaṃ jagāma ha // BrP_228.146 //
tatra śāntiparo bhūtvā niyamavratadhṛk śuciḥ /
dehotsarge jagāmāsau gāndharvaṃ lokam uttamam // BrP_228.147 //
tatra manvantaraśataṃ bhogān bhuktvā yathārthataḥ /
babhūva sukule rājā prajārañjanatatparaḥ // BrP_228.148 //
sa yajvā vividhair yajñaiḥ samāptavaradakṣiṇaiḥ /
putreṣu rājyaṃ nikṣipya yayau śaukaravaṃ punaḥ // BrP_228.149 //
rūpatīrthe mṛto bhūyaḥ śakralokam upāgataḥ /
tatra manvantaraśataṃ bhogān bhuktvā tataś cyutaḥ // BrP_228.150 //
pratiṣṭhāne puravare budhaputraḥ purūravāḥ /
babhūva tatra corvaśyāḥ saṃgamāya tapodhanāḥ // BrP_228.151 //
evaṃ purā satyatapā dvijātis BrP_228.152a
tīrthe prasiddhe sa hi rūpasaṃjñe BrP_228.152b
ārādhya janmany atha cārcya viṣṇum BrP_228.152c
avāpya bhogān atha muktim eti BrP_228.152d
{munaya ūcuḥ: }
śrutaṃ phalaṃ gītikāyā asmābhiḥ suprajāgare /
kṛṣṇasya yena cāṇḍālo gato 'sau paramāṃ gatim // BrP_229.1 //
yathā viṣṇau bhaved bhaktis tan no brūhi mahāmate /
tapasā karmaṇā yena śrotum icchāma sāṃpratam // BrP_229.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmy anupūrvaśaḥ /
yathā kṛṣṇe bhaved bhaktiḥ puruṣasya mahāphalā // BrP_229.3 //
saṃsāre 'smin mahāghore sarvabhūtabhayāvahe /
mahāmohakare nṝṇāṃ nānāduḥkhaśatākule // BrP_229.4 //
tiryagyonisahasreṣu jāyamānaḥ punaḥ punaḥ /
kathaṃcil labhate janma dehī mānuṣyakaṃ dvijāḥ // BrP_229.5 //
mānuṣatve 'pi vipratvaṃ vipratve 'pi vivekitā /
vivekād dharmabuddhis tu buddhyā tu śreyasāṃ grahaḥ // BrP_229.6 //
yāvat pāpakṣayaṃ puṃsāṃ na bhavej janma saṃcitam /
tāvan na jāyate bhaktir vāsudeve jaganmaye // BrP_229.7 //
tasmād vakṣyāmi bho viprā bhaktiḥ kṛṣṇe yathā bhavet /
anyadeveṣu yā bhaktiḥ puruṣasyeha jāyate // BrP_229.8 //
karmaṇā manasā vācā tadgatenāntarātmanā /
tena tasya bhaved bhaktir yajane munisattamāḥ // BrP_229.9 //
sa karoti tato viprā bhaktiṃ cāgneḥ samāhitaḥ /
tuṣṭe hutāśane tasya bhaktir bhavati bhāskare // BrP_229.10 //
pūjāṃ karoti satatam ādityasya tato dvijāḥ /
prasanne bhāskare tasya bhaktir bhavati śaṃkare // BrP_229.11 //
pūjāṃ karoti vidhivat sa tu śaṃbhoḥ prayatnataḥ /
tuṣṭe trilocane tasya bhaktir bhavati keśave // BrP_229.12 //
saṃpūjya taṃ jagannāthaṃ vāsudevākhyam avyayam /
tato bhuktiṃ ca muktiṃ ca sa prāpnoti dvijottamāḥ // BrP_229.13 //
{munaya ūcuḥ: }
avaiṣṇavā narā ye tu dṛśyante ca mahāmune /
kiṃ te viṣṇuṃ nārcayanti brūhi tatkāraṇaṃ dvija // BrP_229.14 //
{vyāsa uvāca: }
dvau bhūtasargau vikhyātau loke 'smin munisattamāḥ /
āsuraś ca tathā daivaḥ purā sṛṣṭaḥ svayaṃbhuvā // BrP_229.15 //
daivīṃ prakṛtim āsādya pūjayanti tato 'cyutam /
āsurīṃ yonim āpannā dūṣayanti narā harim // BrP_229.16 //
māyayā hatavijñānā viṣṇos te tu narādhamāḥ /
aprāpya taṃ hariṃ viprās tato yānty adhamāṃ gatim // BrP_229.17 //
tasya yā gahvarī māyā durvijñeyā surāsuraiḥ /
mahāmohakarī nṝṇāṃ dustarā cākṛtātmabhiḥ // BrP_229.18 //
{munaya ūcuḥ: }
icchāmas tāṃ mahāmāyāṃ jñātuṃ viṣṇoḥ sudustarām /
vaktum arhasi dharmajña paraṃ kautūhalaṃ hi naḥ // BrP_229.19 //
{vyāsa uvāca: }
svapnendrajālasaṃkāśā māyā sā lokakarṣaṇī /
kaḥ śaknoti harer māyāṃ jñātuṃ tāṃ keśavād ṛte // BrP_229.20 //
yā vṛttā brāhmaṇasyāsīn māyārthe nāradasya ca /
viḍambanāṃ tu tāṃ viprāḥ śṛṇudhvaṃ gadato mama // BrP_229.21 //
prāg āsīn nṛpatiḥ śrīmān āgnīdhra iti viśrutaḥ /
nagare kāmadamanas tasyātha tanayaḥ śuciḥ // BrP_229.22 //
dharmārāmaḥ kṣamāśīlaḥ pitṛśuśrūṣaṇe rataḥ /
prajānurañjako dakṣaḥ śrutiśāstrakṛtaśramaḥ // BrP_229.23 //
pitāsya tv akarod yatnaṃ vivāhāya na caicchata /
taṃ pitā prāha kim iti necchase dārasaṃgraham // BrP_229.24 //
sarvam etat sukhārthaṃ hi vāñchanti manujāḥ kila /
sukhamūlā hi dārāś ca tasmāt taṃ tvaṃ samācara // BrP_229.25 //
sa pitur vacanaṃ śrutvā tūṣṇīm āste ca gauravāt /
muhur muhus taṃ ca pitā codayām āsa bho dvijāḥ // BrP_229.26 //
athāsau pitaraṃ prāha tāta nāmānurūpatā /
mayā samāśritā vyaktā vaiṣṇavī paripālinī // BrP_229.27 //
taṃ pitā prāha saṃgamya naiṣa dharmo 'sti putraka /
na vidhārayitavyā syāt puruṣeṇa vipaścitā // BrP_229.28 //
kuru madvacanaṃ putra prabhur asmi pitā tava /
mā nimajja kulaṃ mahyaṃ narake saṃtatikṣayāt // BrP_229.29 //
sa hi taṃ pitur ādeśaṃ śrutvā prāha suto vaśī /
prītaḥ saṃsmṛtya paurāṇīṃ saṃsārasya vicitratām // BrP_229.30 //
{putra uvāca: }
śṛṇu tāta vaco mahyaṃ tattvavākyaṃ sahetukam /
nāmānurūpaṃ kartavyaṃ satyaṃ bhavati pārthiva // BrP_229.31 //
mayā janmasahasrāṇi jarāmṛtyuśatāni ca /
prāptāni dārasaṃyoga- viyogāni ca sarvaśaḥ // BrP_229.32 //
tṛṇagulmalatāvallī- sarīsṛpamṛgadvijāḥ /
paśustrīpuruṣādyāni prāptāni śataśo mayā // BrP_229.33 //
gaṇakiṃnaragandharva- vidyādharamahoragāḥ /
yakṣaguhyakarakṣāṃsi dānavāpsarasaḥ surāḥ // BrP_229.34 //
nadīśvarasahasraṃ ca prāptaṃ tāta punaḥ punaḥ /
sṛṣṭas tu bahuśaḥ sṛṣṭau saṃhāre cāpi saṃhṛtaḥ // BrP_229.35 //
dārasaṃyogayuktasya tātedṛṅ me viḍambanā /
itas tṛtīye yad vṛttaṃ mama janmani tac chṛṇu /
kathayāmi samāsena tīrthamāhātmyasaṃbhavam // BrP_229.36 //
atītya janmāni bahūni tāta BrP_229.37a
nṛdevagandharvamahoragāṇām BrP_229.37b
vidyādharāṇāṃ khagakiṃnarāṇāṃ BrP_229.37c
jāto hi vaṃśe sutapā maharṣiḥ BrP_229.37d
tato mahābhūd acalā hi bhaktir BrP_229.38a
janārdane lokapatau madhughne BrP_229.38b
vratopavāsair vividhaiś ca bhaktyā BrP_229.38c
saṃtoṣitaś cakragadāstradhārī BrP_229.38d
tuṣṭo 'bhyagāt pakṣipatiṃ mahātmā BrP_229.39a
viṣṇuḥ samāruhya varaprado me BrP_229.39b
prāhoccaśabdaṃ vriyatāṃ dvijāte BrP_229.39c
varo hi yaṃ vāñchasi taṃ pradāsye BrP_229.39d
tato 'ham ūce harim īśitāraṃ BrP_229.40a
tuṣṭo 'si cet keśava tad vṛṇomi BrP_229.40b
yā sā tvadīyā paramā hi māyā BrP_229.40c
tāṃ vettum icchāmi janārdano 'ham BrP_229.40d
athābravīn me madhukaiṭabhāriḥ BrP_229.41a
kiṃ te tayā brahman māyayā vai BrP_229.41b
dharmārthakāmāni dadāni tubhyaṃ BrP_229.41c
putrāṇi mukhyāni nirāmayatvam BrP_229.41d
tato murāriṃ punar uktavān ahaṃ BrP_229.42a
bhūyo 'rthadharmārthajigīṣitaiva yat BrP_229.42b
māyā tavemām iha vettum icche BrP_229.42c
mamādya tāṃ darśaya puṣkarākṣa BrP_229.42d
tato 'bhyuvācātha nṛsiṃhamukhyaḥ BrP_229.43a
śrīśaḥ prabhur viṣṇur idaṃ vaco me BrP_229.43b
{viṣṇur uvāca: }
māyāṃ madīyāṃ nahi vetti kaścin BrP_229.43c
na cāpi vā vetsyati kaścid eva BrP_229.43d
pūrvaṃ surarṣir dvija nāradākhyo BrP_229.44a
brahmātmajo 'bhūn mama bhaktiyuktaḥ BrP_229.44b
tenāpi pūrvaṃ bhavatā yathaiva BrP_229.44c
saṃtoṣito bhaktimatā hi tadvat BrP_229.44d
varaṃ ca dattaṃ gatavān ahaṃ ca BrP_229.45a
sa cāpi vavre varam etad eva BrP_229.45b
nivārito mām atimūḍhabhāvād BrP_229.45c
bhavān yathaivaṃ vṛtavān varaṃ ca BrP_229.45d
tato mayokto 'mbhasi nārada tvaṃ BrP_229.46a
māyāṃ hi me vetsyasi saṃnimagnaḥ BrP_229.46b
tato nimagno 'mbhasi nārado 'sau BrP_229.46c
kanyā babhau kāśipateḥ suśīlā BrP_229.46d
tāṃ yauvanāḍhyām atha cārudharmiṇe BrP_229.47a
vidarbharājñas tanayāya vai dadau BrP_229.47b
svadharmaṇe so 'pi tayā sametaḥ BrP_229.47c
siṣeva kāmān atulān maharṣiḥ BrP_229.47d
svarge gate 'sau pitari pratāpavān BrP_229.48a
rājyaṃ kramāyātam avāpya hṛṣṭaḥ BrP_229.48b
vidarbharāṣṭraṃ paripālayānaḥ BrP_229.48c
putraiḥ sapautrair bahubhir vṛto 'bhūt BrP_229.48d
athābhavad bhūmipateḥ sudharmaṇaḥ BrP_229.49a
kāśīśvareṇātha samaṃ suyuddham BrP_229.49b
tatra kṣayaṃ prāpya saputrapautraṃ BrP_229.49c
vidarbharāṭ kāśipatiś ca yuddhe BrP_229.49d
tataḥ suśīlā pitaraṃ saputraṃ BrP_229.50a
jñātvā patiṃ cāpi saputrapautram BrP_229.50b
purād viniḥsṛtya raṇāvaniṃ gatā BrP_229.50c
dṛṣṭvā suśīlā kadanaṃ mahāntam BrP_229.50d
bhartur bale tatra pitur bale ca BrP_229.51a
duḥkhānvitā sā suciraṃ vilapya BrP_229.51b
jagāma sā mātaram ārtarūpā BrP_229.51c
bhrātṝn sutān bhrātṛsutān sapautrān BrP_229.51d
bhartāram eṣā pitaraṃ ca gṛhya BrP_229.52a
mahāśmaśāne ca mahācitiṃ sā BrP_229.52b
kṛtvā hutāśaṃ pradadau svayaṃ ca BrP_229.52c
yadā samiddho hutabhug babhūva BrP_229.52d
tadā suśīlā praviveśa vegād BrP_229.53a
dhā putra hā putra iti bruvāṇā BrP_229.53b
tadā punaḥ sā munir nārado 'bhūt BrP_229.53c
sa cāpi vahniḥ sphaṭikāmalābhaḥ BrP_229.53d
pūrṇaṃ saro 'bhūd atha cottatāra BrP_229.54a
tasyāgrato devavaras tu keśavaḥ BrP_229.54b
prahasya devarṣim uvāca nāradam BrP_229.54d
kas te tu putro vada me maharṣe BrP_229.55a
mṛtaṃ ca kaṃ śocasi naṣṭabuddhiḥ BrP_229.55b
vrīḍānvito 'bhūd atha nārado 'sau BrP_229.55c
tato 'ham enaṃ punar eva cāha BrP_229.55d
itīdṛśā nārada kaṣṭarūpā BrP_229.56a
māyā madīyā kamalāsanādyaiḥ BrP_229.56b
śakyā na vettuṃ samahendrarudraiḥ BrP_229.56c
kathaṃ bhavān vetsyati durvibhāvyām BrP_229.56d
sa vākyam ākarṇya mahāmaharṣir BrP_229.57a
uvāca bhaktiṃ mama dehi viṣṇo BrP_229.57b
prāpte 'tha kāle smaraṇaṃ tathaiva BrP_229.57c
sadā ca saṃdarśanam īśa te 'stu BrP_229.57d
yatrāham ārtaś citim adya rūḍhas BrP_229.58a
tat tīrtham astv acyutapāpahantrā BrP_229.58b
adhiṣṭhitaṃ keśava nityam eva BrP_229.58c
tvayā sahāsaṃ kamalodbhavena BrP_229.58d
tato mayokto dvija nārado 'sau BrP_229.59a
tīrthaṃ sitode hi citis tavāstu BrP_229.59b
sthāsyāmy ahaṃ cātra sadaiva viṣṇur BrP_229.59c
maheśvaraḥ sthāsyati cottareṇa BrP_229.59d
yadā virañcer vadanaṃ trinetraḥ BrP_229.60a
sa cchetsyateyaṃ ca mamogravācam BrP_229.60b
tadā kapālasya tu mocanāya BrP_229.60c
sameṣyate tīrtham idaṃ tvadīyam BrP_229.60d
snātasya tīrthe tripurāntakasya BrP_229.61a
patiṣyate bhūmitale kapālam BrP_229.61b
tatas tu tīrtheti kapālamocanaṃ BrP_229.61c
khyātaṃ pṛthivyāṃ ca bhaviṣyate tat BrP_229.61d
tadā prabhṛty ambudavāhano 'sau BrP_229.62a
na mokṣyate tīrthavaraṃ supuṇyam BrP_229.62b
na caiva tasmin dvija saṃpracakṣate BrP_229.62c
tat kṣetram ugraṃ tv atha brahmavadhyā BrP_229.62d
yadā na mokṣaty amarārihantā BrP_229.63a
tat kṣetramukhyaṃ mahad āptapuṇyam BrP_229.63b
tadā vimukteti surai rahasyaṃ BrP_229.63c
tīrthaṃ stutaṃ puṇyadam avyayākhyam BrP_229.63d
kṛtvā tu pāpāni naro mahānti BrP_229.64a
tasmin praviṣṭaḥ śucir apramādī BrP_229.64b
yadā tu māṃ cintayate sa śuddhaḥ BrP_229.64c
prayāti mokṣaṃ bhagavatprasādāt BrP_229.64d
bhūtvā tasmin rudrapiśācasaṃjño BrP_229.65a
yonyantare duḥkham upāśnute 'sau BrP_229.65b
vimuktapāpo bahuvarṣapūgair BrP_229.65c
utpattim āyāsyati vipragehe BrP_229.65d
śucir yatātmāsya tato 'ntakāle BrP_229.66a
rudro hitaṃ tārakam asya kīrtayet BrP_229.66b
ity evam uktvā dvijavarya nāradaṃ BrP_229.66c
gato 'smi dugdhārṇavam ātmageham BrP_229.66d
sa cāpi vipras tridivaṃ cacāra BrP_229.67a
gandharvarājena samarcyamānaḥ BrP_229.67b
etat tavoktaṃ nanu bodhanāya BrP_229.67c
māyā madīyā nahi śakyate sā BrP_229.67d
jñātuṃ bhavān icchati cet tato 'dya BrP_229.68a
evaṃ viśasvāpsu ca vetsi yena BrP_229.68b
evaṃ dvijātir hariṇā prabodhito BrP_229.68c
bhāvyarthayogān nimamajja toye BrP_229.68d
kokāmukhe tāta tato hi kanyā BrP_229.69a
cāṇḍālaveśmany abhavad dvijaḥ saḥ BrP_229.69b
rūpānvitā śīlaguṇopapannā BrP_229.69c
avāpa sā yauvanam āsasāda BrP_229.69d
cāṇḍālaputreṇa subāhunāpi BrP_229.70a
vivāhitā rūpavivarjitena BrP_229.70b
patir na tasyā hi mato babhūva BrP_229.70c
sā tasya caivābhimatā babhūva BrP_229.70d
putradvayaṃ netrahīnaṃ babhūva BrP_229.71a
kanyā ca paścād badhirā tathānyā BrP_229.71b
patir daridras tv atha sāpi mugdhā BrP_229.71c
nadīgatā roditi tatra nityam BrP_229.71d
gatā kadācit kalaśaṃ gṛhītvā BrP_229.72a
sāntar jalaṃ snātum atha praviṣṭā BrP_229.72b
yāvad dvijo 'sau punar eva tāvaj BrP_229.72c
jātaḥ kriyāyogarataḥ suśīlaḥ BrP_229.72d
tasyāḥ sa bhartātha ciraṃgateti BrP_229.73a
draṣṭuṃ jagāmātha nadīṃ supuṇyām BrP_229.73b
dadarśa kumbhaṃ na ca tāṃ taṭasthāṃ BrP_229.73c
tato 'tiduḥkhāt praruroda nādayan BrP_229.73d
tato 'ndhayugmaṃ badhirā ca kanyā BrP_229.74a
duḥkhānvitāsau samupājagāma BrP_229.74b
te vai rudantaṃ pitaraṃ ca dṛṣṭvā BrP_229.74c
duḥkhānvitā vai rurudur bhṛśārtāḥ BrP_229.74d
tataḥ sa papraccha nadītaṭasthān BrP_229.75a
dvijān bhavadbhir yadi yoṣid ekā BrP_229.75b
dṛṣṭā tu toyārtham upādravantī BrP_229.75c
ākhyāta te procur imāṃ praviṣṭā BrP_229.75d
nadīṃ na bhūyas tu samuttatāra BrP_229.76a
etāvad eveha samīhitaṃ naḥ BrP_229.76b
sa tadvaco ghorataraṃ niśamya BrP_229.76c
ruroda śokāśrupariplutākṣaḥ BrP_229.76d
taṃ vai rudantaṃ sasutaṃ sakanyaṃ BrP_229.77a
dṛṣṭvāham ārtaḥ sutarāṃ babhūva BrP_229.77b
ārtiś ca me 'bhūd atha saṃsmṛtiś ca BrP_229.77c
cāṇḍālayoṣāham iti kṣitīśa BrP_229.77d
tato 'bravaṃ taṃ nṛpate mataṅgaṃ BrP_229.78a
kimartham ārtena hi rudyate tvayā BrP_229.78b
tasyā na lābho bhavitātimaurkhyād BrP_229.78c
ākranditeneha vṛthā hi kiṃ te BrP_229.78d
sa mām uvācātmajayugmam andhaṃ BrP_229.79a
kanyā caikā badhireyaṃ tathaiva BrP_229.79b
kathaṃ dvijāte adhunārtam etam BrP_229.79c
āśvāsayiṣye 'py atha poṣayiṣye BrP_229.79d
ity evam uktvā sa sutaiś ca sārdhaṃ BrP_229.80a
phūtkṛtya phūtkṛtya ca roditi sma BrP_229.80b
yathā yathā roditi sa śvapākas BrP_229.80c
tathā tathā me hy abhavat kṛtāpi BrP_229.80d
tato 'ham ārtaṃ tu nivārya taṃ vai BrP_229.81a
svavaṃśavṛttāntam athācacakṣe BrP_229.81b
tataḥ sa duḥkhāt saha putrakaiḥ BrP_229.81c
saṃviveśa kokāmukham ārtarūpaḥ BrP_229.81d
praviṣṭamātre salile mataṅgas BrP_229.82a
tīrthaprabhāvāc ca vimuktapāpaḥ BrP_229.82b
vimānam āruhya śaśiprakāśaṃ BrP_229.82c
yayau divaṃ tāta mamopapaśyataḥ BrP_229.82d
tasmin praviṣṭe salile mṛte ca BrP_229.83a
mamārtir āsīd atimohakartrī BrP_229.83b
tato 'tipuṇye nṛpavarya kokā BrP_229.83c
jale praviṣṭas tridivaṃ gataś ca BrP_229.83d
bhūyo 'bhavaṃ vaiśyakule vyathārto BrP_229.84a
jātismaras tīrthavaraprasādāt BrP_229.84b
tato 'tinirviṇṇamanā gato 'haṃ BrP_229.84c
kokāmukhaṃ saṃyatavākyacittaḥ BrP_229.84d
vrataṃ samāsthāya kalevaraṃ svaṃ BrP_229.85a
saṃśoṣayitvā divam āruroha BrP_229.85b
tasmāc cyutas tvadbhavane ca jāto BrP_229.85c
jātismaras tāta hariprasādāt BrP_229.85d
so 'haṃ samārādhya murāridevaṃ BrP_229.86a
kokāmukhe tyaktaśubhāśubhecchaḥ BrP_229.86b
ity evam uktvā pitaraṃ praṇamya BrP_229.86c
gatvā ca kokāmukham agratīrtham BrP_229.86d
viṣṇuṃ samārādhya varāharūpam BrP_229.86e
avāpa siddhiṃ manujarṣabho 'sau BrP_229.86f
itthaṃ sa kāmadamanaḥ sahaputrapautraḥ BrP_229.87a
kokāmukhe tīrthavare supuṇye BrP_229.87b
tyaktvā tanuṃ doṣamayīṃ tatas tu BrP_229.87c
gato divaṃ sūryasamair vimānaiḥ BrP_229.87d
evaṃ mayoktā parameśvarasya BrP_229.88a
māyā surāṇām api durvicintyā BrP_229.88b
svapnendrajālapratimā murārer BrP_229.88c
yayā jagan moham upaiti viprāḥ BrP_229.88d
{munaya ūcuḥ: }
asmābhis tu śrutaṃ vyāsa yat tvayā samudāhṛtam /
prādurbhāvāśritaṃ puṇyaṃ māyā viṣṇoś ca durvidā // BrP_230.1 //
śrotum icchāmahe tvatto yathāvad upasaṃhṛtim /
mahāpralayasaṃjñāṃ ca kalpānte ca mahāmune // BrP_230.2 //
{vyāsa uvāca: }
śrūyatāṃ bho muniśreṣṭhā yathāvad anusaṃhṛtiḥ /
kalpānte prākṛte caiva pralaye jāyate yathā // BrP_230.3 //
ahorātraṃ pitṝṇāṃ tu māso 'bdaṃ tridivaukasām /
caturyugasahasre tu brahmaṇo 'har dvijottamāḥ // BrP_230.4 //
kṛtaṃ tretā dvāparaṃ ca kaliś ceti caturyugam /
daivair varṣasahasrais tu tad dvādaśābhir ucyate // BrP_230.5 //
caturyugāṇy aśeṣāṇi sadṛśāni svarūpataḥ /
ādyaṃ kṛtayugaṃ proktaṃ munayo 'ntyaṃ tathā kalim // BrP_230.6 //
ādye kṛtayuge sargo brahmaṇā kriyate yataḥ /
kriyate copasaṃhāras tathānte 'pi kalau yuge // BrP_230.7 //
{munaya ūcuḥ: }
kaleḥ svarūpaṃ bhagavan vistarād vaktum arhasi /
dharmaś catuṣpād bhagavān yasmin vaikalyam ṛcchati // BrP_230.8 //
{vyāsa uvāca: }
kalisvarūpaṃ bho viprā yat pṛcchadhvaṃ mamānaghāḥ /
nibodhadhvaṃ samāsena vartate yan mahattaram // BrP_230.9 //
varṇāśramācāravatī pravṛttir na kalau nṛṇām /
na sāma-ṛgyajurveda- viniṣpādanahaitukī // BrP_230.10 //
vivāhā na kalau dharmā na śiṣyā gurusaṃsthitāḥ /
na putrā dhārmikāś caiva na ca vahnikriyākramaḥ // BrP_230.11 //
yatra tatra kule jāto balī sarveśvaraḥ kalau /
sarvebhya eva varṇebhyo naraḥ kanyopajīvanaḥ // BrP_230.12 //
yena tenaiva yogena dvijātir dīkṣitaḥ kalau /
yaiva saiva ca viprendrāḥ prāyaścittakriyā kalau // BrP_230.13 //
sarvam eva kalau śāstraṃ yasya yad vacanaṃ dvijāḥ /
devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ // BrP_230.14 //
upavāsas tathāyāso vittotsargas tathā kalau /
dharmo yathābhirucitair anuṣṭhānair anuṣṭhitaḥ // BrP_230.15 //
vittena bhavitā puṃsāṃ svalpenaiva madaḥ kalau /
strīṇāṃ rūpamadaś caiva keśair eva bhaviṣyati // BrP_230.16 //
suvarṇamaṇiratnādau vastre copakṣayaṃ gate /
kalau striyo bhaviṣyanti tadā keśair alaṃkṛtāḥ // BrP_230.17 //
parityakṣyanti bhartāraṃ vittahīnaṃ tathā striyaḥ /
bhartā bhaviṣyati kalau vittavān eva yoṣitām // BrP_230.18 //
yo yo dadāti bahulaṃ sa sa svāmī tadā nṛṇām /
svāmitvahetusaṃbandho bhavitābhijanas tadā // BrP_230.19 //
gṛhāntā dravyasaṃghātā dravyāntā ca tathā matiḥ /
arthāś cāthopabhogāntā bhaviṣyanti tadā kalau // BrP_230.20 //
striyaḥ kalau bhaviṣyanti svairiṇyo lalitaspṛhāḥ /
anyāyāvāptavitteṣu puruṣeṣu spṛhālavaḥ // BrP_230.21 //
abhyarthito 'pi suhṛdā svārthahāniṃ tu mānavaḥ /
paṇasyārdhārdhamātre 'pi kariṣyati tadā dvijāḥ // BrP_230.22 //
sadā sapauruṣaṃ ceto bhāvi vipra tadā kalau /
kṣīrapradānasaṃbandhi bhāti goṣu ca gauravam // BrP_230.23 //
anāvṛṣṭibhayāt prāyaḥ prajāḥ kṣudbhayakātarāḥ /
bhaviṣyanti tadā sarvā gaganāsaktadṛṣṭayaḥ // BrP_230.24 //
mūlaparṇaphalāhārās tāpasā iva mānavāḥ /
ātmānaṃ ghātayiṣyanti tadāvṛṣṭyābhiduḥkhitāḥ // BrP_230.25 //
durbhikṣam eva satataṃ sadā kleśam anīśvarāḥ /
prāpsyanti vyāhatasukhaṃ pramādān mānavāḥ kalau // BrP_230.26 //
asnātabhojino nāgni- devatātithipūjanam /
kariṣyanti kalau prāpte na ca piṇḍodakakriyām // BrP_230.27 //
lolupā hrasvadehāś ca bahvannādanatatparāḥ /
bahuprajālpabhāgyāś ca bhaviṣyanti kalau striyaḥ // BrP_230.28 //
ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
kurvatyo gurubhartṝṇām ājñāṃ bhetsyanty anāvṛtāḥ // BrP_230.29 //
svapoṣaṇaparāḥ kruddhā dehasaṃskāravarjitāḥ /
paruṣānṛtabhāṣiṇyo bhaviṣyanti kalau striyaḥ // BrP_230.30 //
duḥśīlā duṣṭaśīleṣu kurvatyaḥ satataṃ spṛhām /
asadvṛttā bhaviṣyanti puruṣeṣu kulāṅganāḥ // BrP_230.31 //
vedādānaṃ kariṣyanti vaḍavāś ca tathāvratāḥ /
gṛhasthāś ca na hoṣyanti na dāsyanty ucitāny api // BrP_230.32 //
bhaveyur vanavāsā vai grāmyāhāraparigrahāḥ /
bhikṣavaś cāpi putrā hi snehasaṃbandhayantrakāḥ // BrP_230.33 //
arakṣitāro hartāraḥ śulkavyājena pārthivāḥ /
hāriṇo janavittānāṃ saṃprāpte ca kalau yuge // BrP_230.34 //
yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
yaś ca yaś cābalaḥ sarvaḥ sa sa bhṛtyaḥ kalau yuge // BrP_230.35 //
vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
śūdravṛttyā bhaviṣyanti kārukarmopajīvinaḥ // BrP_230.36 //
bhaikṣyavratās tathā śūdrāḥ pravrajyāliṅgino 'dhamāḥ /
pākhaṇḍasaṃśrayāṃ vṛttim āśrayiṣyanty asaṃskṛtāḥ // BrP_230.37 //
durbhikṣakarapīḍābhir atīvopadrutā janāḥ /
godhūmānnayavānnādyān deśān yāsyanti duḥkhitāḥ // BrP_230.38 //
vedamārge pralīne ca pākhaṇḍāḍhye tato jane /
adharmavṛddhyā lokānām alpam āyur bhaviṣyati // BrP_230.39 //
aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
nareṣu nṛpadoṣeṇa bālamṛtyur bhaviṣyati // BrP_230.40 //
bhavitrī yoṣitāṃ sūtiḥ pañcaṣaṭsaptavārṣikī /
navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau // BrP_230.41 //
palitodgamaś ca bhavitā tadā dvādaśavārṣikaḥ /
na jīviṣyati vai kaścit kalau varṣāṇi viṃśatim // BrP_230.42 //
alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau /
yatas tato vinaśyanti kālenālpena mānavāḥ // BrP_230.43 //
yadā yadā hi pākhaṇḍa- vṛttir atropalakṣyate /
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.44 //
yadā yadā satāṃ hānir vedamārgānusāriṇām /
tadā tadā kaler vṛddhir anumeyā vicakṣaṇaiḥ // BrP_230.45 //
prārambhāś cāvasīdanti yadā dharmakṛtāṃ nṛṇām /
tadānumeyaṃ prādhānyaṃ kaler viprā vicakṣaṇaiḥ // BrP_230.46 //
yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ijyate puruṣair yajñais tadā jñeyaṃ kaler balam // BrP_230.47 //
na prītir vedavādeṣu pākhaṇḍeṣu yadā ratiḥ /
kaler vṛddhis tadā prājñair anumeyā dvijottamāḥ // BrP_230.48 //
kalau jagatpatiṃ viṣṇuṃ sarvasraṣṭāram īśvaram /
nārcayiṣyanti bho viprāḥ pākhaṇḍopahatā narāḥ // BrP_230.49 //
kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujalpanā /
ity evaṃ pralapiṣyanti pākhaṇḍopahatā narāḥ // BrP_230.50 //
alpavṛṣṭiś ca parjanyaḥ svalpaṃ sasyaphalaṃ tathā /
phalaṃ tathālpasāraṃ ca viprāḥ prāpte kalau yuge // BrP_230.51 //
jānuprāyāṇi vastrāṇi śamīprāyā mahīruhāḥ /
śūdraprāyās tathā varṇā bhaviṣyanti kalau yuge // BrP_230.52 //
aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ /
bhaviṣyati kalau prāpta auśīraṃ cānulepanam // BrP_230.53 //
śvaśrūśvaśurabhūyiṣṭhā guravaś ca nṛṇāṃ kalau /
śālādyāhāribhāryāś ca suhṛdo munisattamāḥ // BrP_230.54 //
kasya mātā pitā kasya yadā karmātmakaḥ pumān /
iti codāhariṣyanti śvaśurānugatā narāḥ // BrP_230.55 //
vāṅmanaḥkāyajair doṣair abhibhūtāḥ punaḥ punaḥ /
narāḥ pāpāny anudinaṃ kariṣyanty alpamedhasaḥ // BrP_230.56 //
niḥsatyānām aśaucānāṃ nirhrīkāṇāṃ tathā dvijāḥ /
yad yad duḥkhāya tat sarvaṃ kalikāle bhaviṣyati // BrP_230.57 //
niḥsvādhyāyavaṣaṭkāre svadhāsvāhāvivarjite /
tadā praviralo vipraḥ kaścil loke bhaviṣyati // BrP_230.58 //
tatrālpenaiva kālena puṇyaskandham anuttamam /
karoti yaḥ kṛtayuge kriyate tapasā hi yaḥ // BrP_230.59 //
{munaya ūcuḥ: }
kasmin kāle 'lpako dharmo dadāti sumahāphalam /
vaktum arhasy aśeṣeṇa śrotuṃ vāñchā pravartate // BrP_230.60 //
{vyāsa uvāca: }
dhanye kalau bhaved viprās tv alpakleśair mahat phalam /
tathā bhavetāṃ strīśūdrau dhanyau cānyan nibodhata // BrP_230.61 //
yat kṛte daśabhir varṣais tretāyāṃ hāyanena tat /
dvāpare tac ca māsena ahorātreṇa tat kalau // BrP_230.62 //
tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
prāpnoti puruṣas tena kalau sādhv iti bhāṣitum // BrP_230.63 //
dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
yad āpnoti tad āpnoti kalau saṃkīrtya keśavam // BrP_230.64 //
dharmotkarṣam atīvātra prāpnoti puruṣaḥ kalau /
svalpāyāsena dharmajñās tena tuṣṭo 'smy ahaṃ kalau // BrP_230.65 //
vratacaryāparair grāhyā vedāḥ pūrvaṃ dvijātibhiḥ /
tatas tu dharmasaṃprāptair yaṣṭavyaṃ vidhivad dhanaiḥ // BrP_230.66 //
vṛthā kathā vṛthā bhojyaṃ vṛthā svaṃ ca dvijanmanām /
patanāya tathā bhāvyaṃ tais tu saṃyatibhiḥ saha // BrP_230.67 //
asamyakkaraṇe doṣās teṣāṃ sarveṣu vastuṣu /
bhojyapeyādikaṃ caiṣāṃ necchāprāptikaraṃ dvijāḥ // BrP_230.68 //
pāratantryāt samasteṣu teṣāṃ kāryeṣu vai tataḥ /
lokān kleśena mahatā yajanti vinayānvitāḥ // BrP_230.69 //
dvijaśuśrūṣaṇenaiva pākayajñādhikāravān /
nijaṃ jayati vai lokaṃ śūdro dhanyataras tataḥ // BrP_230.70 //
bhakṣyābhakṣyeṣu nāśāsti yeṣāṃ pāpeṣu vā yataḥ /
niyamo muniśārdūlās tenāsau sādhv itīritam // BrP_230.71 //
svadharmasyāvirodhena narair labhyaṃ dhanaṃ sadā /
pratipādanīyaṃ pātreṣu yaṣṭavyaṃ ca yathāvidhi // BrP_230.72 //
tasyārjane mahān kleśaḥ pālanena dvijottamāḥ /
tathā sadviniyogāya vijñeyaṃ gahanaṃ nṛṇām // BrP_230.73 //
ebhir anyais tathā kleśaiḥ puruṣā dvijasattamāḥ /
nijāñ jayanti vai lokān prājāpatyādikān kramāt // BrP_230.74 //
yoṣic chuśrūṣaṇād bhartuḥ karmaṇā manasā girā /
etad viṣayam āpnoti tatsālokyaṃ yato dvijāḥ // BrP_230.75 //
nātikleśena mahatā tān eva puruṣo yathā /
tṛtīyaṃ vyāhṛtaṃ tena mayā sādhv iti yoṣitaḥ // BrP_230.76 //
etad vaḥ kathitaṃ viprā yannimittam ihāgatāḥ /
tat pṛcchadhvaṃ yathākāmam ahaṃ vakṣyāmi vaḥ sphuṭam // BrP_230.77 //
alpenaiva prayatnena dharmaḥ sidhyati vai kalau /
narair ātmaguṇāmbhobhiḥ kṣālitākhilakilbiṣaiḥ // BrP_230.78 //
śūdraiś ca dvijaśuśrūṣā- tatparair munisattamāḥ /
tathā strībhir anāyāsāt patiśuśrūṣayaiva hi // BrP_230.79 //
tatas tritayam apy etan mama dhanyatamaṃ matam /
dharmasaṃrādhane kleśo dvijātīnāṃ kṛtādiṣu // BrP_230.80 //
tathā svalpena tapasā siddhiṃ yāsyanti mānavāḥ /
dhanyā dharmaṃ cariṣyanti yugānte munisattamāḥ // BrP_230.81 //
bhavadbhir yad abhipretaṃ tad etat kathitaṃ mayā /
apṛṣṭenāpi dharmajñāḥ kim anyat kriyatāṃ dvijāḥ // BrP_230.82 //
{munaya ūcuḥ: }
āsannaṃ viprakṛṣṭaṃ vā yadi kālaṃ na vidmahe /
tato dvāparavidhvaṃsaṃ yugāntaṃ spṛhayāmahe // BrP_231.1 //
prāptā vayaṃ hi tat kālam anayā dharmatṛṣṇayā /
ādadyāma paraṃ dharmaṃ sukham alpena karmaṇā // BrP_231.2 //
saṃtrāsodvegajananaṃ yugāntaṃ samupasthitam /
pranaṣṭadharmaṃ dharmajña nimittair vaktum arhasi // BrP_231.3 //
{vyāsa uvāca: }
arakṣitāro hartāro balibhāgasya pārthivāḥ /
yugānte prabhaviṣyanti svarakṣaṇaparāyaṇāḥ // BrP_231.4 //
akṣatriyāś ca rājāno viprāḥ śūdropajīvinaḥ /
śūdrāś ca brāhmaṇācārā bhaviṣyanti yugakṣaye // BrP_231.5 //
śrotriyāḥ kāṇḍapṛṣṭhāś ca niṣkarmāṇi havīṃṣi ca /
ekapaṅktyām aśiṣyanti yugānte munisattamāḥ // BrP_231.6 //
aśiṣṭavanto 'rthaparā narā madyāmiṣapriyāḥ /
mitrabhāryāṃ bhajiṣyanti yugānte puruṣādhamāḥ // BrP_231.7 //
rājavṛttisthitāś caurā rājānaś cauraśīlinaḥ /
bhṛtyā hy anirdiṣṭabhujo bhaviṣyanti yugakṣaye // BrP_231.8 //
dhanāni ślāghanīyāni satāṃ vṛttam apūjitam /
akutsanā ca patite bhaviṣyati yugakṣaye // BrP_231.9 //
pranaṣṭanāsāḥ puruṣā muktakeśā virūpiṇaḥ /
ūnaṣoḍaśavarṣāś ca prasoṣyanti tathā striyaḥ // BrP_231.10 //
aṭṭaśūlā janapadāḥ śivaśūlāś catuṣpathāḥ /
pramadāḥ keśaśūlāś ca bhaviṣyanti yugakṣaye // BrP_231.11 //
sarve brahma vadiṣyanti dvijā vājasaneyikāḥ /
śūdrābhā vādinaś caiva brāhmaṇāś cāntyavāsinaḥ // BrP_231.12 //
śukladantā jitākṣāś ca muṇḍāḥ kāṣāyavāsasaḥ /
śūdrā dharmaṃ vadiṣyanti śāṭhyabuddhyopajīvinaḥ // BrP_231.13 //
śvāpadapracuratvaṃ ca gavāṃ caiva parikṣayaḥ /
sādhūnāṃ parivṛttiś ca vidyād antagate yuge // BrP_231.14 //
antyā madhye nivatsyanti madhyāś cāntanivāsinaḥ /
nirhrīkāś ca prajāḥ sarvā naṣṭās tatra yugakṣaye // BrP_231.15 //
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
ṛtavo viparītāś ca bhaviṣyanti yugakṣaye // BrP_231.16 //
tathā dvihāyanā damyāḥ kalau lāṅgaladhāriṇaḥ /
citravarṣī ca parjanyo yuge kṣīṇe bhaviṣyati // BrP_231.17 //
sarve śūrakule jātāḥ kṣamānāthā bhavanti hi /
yathā nimnāḥ prajāḥ sarvā bhaviṣyanti yugakṣaye // BrP_231.18 //
pitṛdeyāni dattāni bhaviṣyanti tathā sutāḥ /
na ca dharmaṃ cariṣyanti mānavā nirgate yuge // BrP_231.19 //
ūṣarā bahulā bhūmiḥ panthānas taskarāvṛtāḥ /
sarve ... vāṇikāś caiva bhaviṣyanti yugakṣaye // BrP_231.20 //
pitṛdāyādadattāni vibhajanti tathā sutāḥ /
haraṇe yatnavanto 'pi lobhādibhir virodhinaḥ // BrP_231.21 //
saukumārye tathā rūpe ratne copakṣayaṃ gate /
bhaviṣyanti yugasyānte nāryaḥ keśair alaṃkṛtāḥ // BrP_231.22 //
nirvīryasya ratis tatra gṛhasthasya bhaviṣyati /
yugānte samanuprāpte nānyā bhāryāsamā ratiḥ // BrP_231.23 //
kuśīlānāryabhūyiṣṭhā vṛthārūpasamanvitāḥ /
puruṣālpaṃ bahustrīkaṃ tad yugāntasya lakṣaṇam // BrP_231.24 //
bahuyācanako loko na dāsyati parasparam /
rājacaurāgnidaṇḍādi- kṣīṇaḥ kṣayam upaiṣyati // BrP_231.25 //
aphalāni ca sasyāni taruṇā vṛddhaśīlinaḥ /
aśīlāḥ sukhino loke bhaviṣyanti yugakṣaye // BrP_231.26 //
varṣāsu paruṣā vātā nīcāḥ śarkaravarṣiṇaḥ /
saṃdigdhaḥ paralokaś ca bhaviṣyati yugakṣaye // BrP_231.27 //
vaiśyā iva ca rājanyā dhanadhānyopajīvinaḥ /
yugāpakramaṇe pūrvaṃ bhaviṣyanti na bāndhavāḥ // BrP_231.28 //
apravṛttāḥ prapaśyanti samayāḥ śapathās tathā /
ṛṇaṃ savinayabhraṃśaṃ yuge kṣīṇe bhaviṣyati // BrP_231.29 //
bhaviṣyaty aphalo harṣaḥ krodhaś ca saphalo nṛṇām /
ajāś cāpi nirotsyanti payaso 'rthe yugakṣaye // BrP_231.30 //
aśāstravihito yajña evam eva bhaviṣyati /
apramāṇaṃ kariṣyanti narāḥ paṇḍitamāninaḥ // BrP_231.31 //
śāstroktasyāpravaktāro bhaviṣyanti na saṃśayaḥ /
sarvaḥ sarvaṃ vijānāti vṛddhān anupasevya vai // BrP_231.32 //
na kaścid akavir nāma yugānte samupasthite /
nakṣatrāṇi viyogāni na karmasthā dvijātayaḥ // BrP_231.33 //
cauraprāyāś ca rājāno yugānte samupasthite /
kuṇḍīvṛṣā naikṛtikāḥ surāpā brahmavādinaḥ // BrP_231.34 //
aśvamedhena yakṣyante yugānte dvijasattamāḥ /
yājayiṣyanty ayājyāṃs tu tathābhakṣyasya bhakṣiṇaḥ // BrP_231.35 //
brāhmaṇā dhanatṛṣṇārtā yugānte samupasthite /
bhoḥśabdam abhidhāsyanti na ca kaścit paṭhiṣyati // BrP_231.36 //
ekaśaṅkhās tathā nāryo gavedhukapinaddhakāḥ /
nakṣatrāṇi vivarṇāni viparitā diśo daśa // BrP_231.37 //
saṃdhyārāgo vidagdhāṅgo bhaviṣyati yugakṣaye /
preṣayanti pitṝn putrā vadhūḥ śvaśrūḥ svakarmasu // BrP_231.38 //
yugeṣv evaṃ nivatsyanti pramadāś ca narās tathā /
akṛtvāgrāṇi bhokṣyanti dvijāś caivāhutāgnayaḥ // BrP_231.39 //
bhikṣāṃ balim adattvā ca bhokṣyanti puruṣāḥ svayam /
vañcayitvā patīn suptān gamiṣyanti striyo 'nyataḥ // BrP_231.40 //
na vyādhitān nāpy arūpān nodyatān nāpy asūyakān /
kṛte na pratikartā ca yuge kṣīṇe bhaviṣyati // BrP_231.41 //
{munaya ūcuḥ: }
evaṃ vilambite dharme mānuṣāḥ karapīḍitāḥ /
kutra deśe nivatsyanti kimāhāravihāriṇaḥ // BrP_231.42 //
kiṃkarmāṇaḥ kimīhantaḥ kiṃpramāṇāḥ kimāyuṣaḥ /
kāṃ ca kāṣṭhāṃ samāsādya prapatsyanti kṛtaṃ yugam // BrP_231.43 //
{vyāsa uvāca: }
ata ūrdhvaṃ cyute dharme guṇahīnāḥ prajās tathā /
śīlavyasanam āsādya prāpsyanti hrāsam āyuṣaḥ // BrP_231.44 //
āyurhānyā balagnānir balagnānyā vivarṇatā /
vaivarṇyād vyādhisaṃpīḍā nirvedo vyādhipīḍanāt // BrP_231.45 //
nirvedād ātmasaṃbodhaḥ saṃbodhād dharmaśīlatā /
evaṃ gatvā parāṃ kāṣṭhāṃ prapatsyanti kṛtaṃ yugam // BrP_231.46 //
uddeśato dharmaśīlāḥ kecin madhyasthatāṃ gatāḥ /
kiṃdharmaśīlāḥ kecit tu kecid atra kutūhalāḥ // BrP_231.47 //
pratyakṣam anumānaṃ ca pramāṇam iti niścitāḥ /
apramāṇaṃ kariṣyanti sarvam ity apare janāḥ // BrP_231.48 //
nāstikyaparatāś cāpi kecid dharmavilopakāḥ /
bhaviṣyanti narā mūḍhā dvijāḥ paṇḍitamāninaḥ // BrP_231.49 //
tadātvamātraśraddheyā śāstrajñānabahiṣkṛtāḥ /
dāmbhikās te bhaviṣyanti narā jñānavilopitāḥ // BrP_231.50 //
tathā vilulite dharme janāḥ śreṣṭhapuraskṛtāḥ /
śubhān samācariṣyanti dānaśīlaparāyaṇāḥ // BrP_231.51 //
sarvabhakṣāḥ svayaṃguptā nirghṛṇā nirapatrapāḥ /
bhaviṣyanti tadā loke tat kaṣāyasya lakṣaṇam // BrP_231.52 //
kaṣāyopaplave kāle jñānaniṣṭhāpraṇāśane /
siddhim alpena kālena prāpsyanti nirupaskṛtāḥ // BrP_231.53 //
viprāṇāṃ śāśvatīṃ vṛttiṃ yadā varṇāvare janāḥ /
saṃśrayiṣyanti bho viprās tat kaṣāyasya lakṣaṇam // BrP_231.54 //
mahāyuddhaṃ mahāvarṣaṃ mahāvātaṃ mahātapaḥ /
bhaviṣyati yuge kṣīṇe tat kaṣāyasya lakṣaṇam // BrP_231.55 //
viprarūpeṇa yakṣāṃsi rājānaḥ karṇavedinaḥ /
pṛthivīm upabhokṣyanti yugānte samupasthite // BrP_231.56 //
niḥsvādhyāyavaṣaṭkārāḥ kunetāro 'bhimāninaḥ /
kravyādā brahmarūpeṇa sarvabhakṣyā vṛthāvratāḥ // BrP_231.57 //
mūrkhāś cārthaparā lubdhāḥ kṣudrāḥ kṣudraparicchadāḥ /
vyavahāropavṛttāś ca cyutā dharmāś ca śāśvatāt // BrP_231.58 //
hartāraḥ pararatnānāṃ paradārapradharṣakāḥ /
kāmātmāno durātmānaḥ sopadhāḥ priyasāhasāḥ // BrP_231.59 //
teṣu prabhavamāṇeṣu janeṣv api ca sarvaśaḥ /
abhāvino bhaviṣyanti munayo bahurūpiṇaḥ // BrP_231.60 //
kalau yuge samutpannāḥ pradhānapuruṣāś ca ye /
kathāyogena tān sarvān pūjayiṣyanti mānavāḥ // BrP_231.61 //
sasyacaurā bhaviṣyanti tathā cailāpahāriṇaḥ /
bhokṣyabhojyaharāś caiva karaṇḍānāṃ ca hāriṇaḥ // BrP_231.62 //
caurāś caurasya hartāro hantā hantur bhaviṣyati /
cauraiś caurakṣaye cāpi kṛte kṣemaṃ bhaviṣyati // BrP_231.63 //
niḥsāre kṣubhite kāle niṣkriye saṃvyavasthite /
narā vanaṃ śrayiṣyanti karabhāraprapīḍitāḥ // BrP_231.64 //
yajñakarmaṇy uparate rakṣāṃsi śvāpadāni ca /
kīṭamūṣikasarpāś ca dharṣayiṣyanti mānavān // BrP_231.65 //
kṣemaṃ subhikṣam ārogyaṃ sāmagryaṃ caiva bandhuṣu /
uddeśeṣu narāḥ śreṣṭhā bhaviṣyanti yugakṣaye // BrP_231.66 //
svayaṃpālāḥ svayaṃ caurāḥ plavasaṃbhārasaṃbhṛtāḥ /
maṇḍalaiḥ saṃbhaviṣyanti deśe deśe pṛthak pṛthak // BrP_231.67 //
svadeśebhyaḥ paribhraṣṭā niḥsārāḥ saha bandhubhiḥ /
narāḥ sarve bhaviṣyanti tadā kālaparikṣayāt // BrP_231.68 //
tataḥ sarve samādāya kumārān pradrutā bhayāt /
kauśikīṃ saṃtariṣyanti narāḥ kṣudbhayapīḍitāḥ // BrP_231.69 //
aṅgān vaṅgān kaliṅgāṃś ca kāśmīrān atha kośalān /
ṛṣikāntagiridroṇīḥ saṃśrayiṣyanti mānavāḥ // BrP_231.70 //
kṛtsnaṃ ca himavatpārśvaṃ kūlaṃ ca lavaṇāmbhasaḥ /
vividhaṃ jīrṇapattraṃ ca valkalāny ajināni ca // BrP_231.71 //
svayaṃ kṛtvā nivatsyanti tasmin bhūte yugakṣaye /
araṇyeṣu ca vatsyanti narā mlecchagaṇaiḥ saha // BrP_231.72 //
naiva śūnyā navāraṇyā bhaviṣyati vasuṃdharā /
agoptāraś ca goptāro bhaviṣyanti narādhipāḥ // BrP_231.73 //
mṛgair matsyair vihaṃgaiś ca śvāpadaiḥ sarpakīṭakaiḥ /
madhuśākaphalair mūlair vartayiṣyanti mānavāḥ // BrP_231.74 //
śīrṇaparṇaphalāhārā valkalāny ajināni ca /
svayaṃ kṛtvā nivatsyanti yathā munijanas tathā // BrP_231.75 //
bījānām akṛtasnehā āhatāḥ kāṣṭhaśaṅkubhiḥ /
ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti nityaśaḥ // BrP_231.76 //
nadīsrotāṃsi rotsyanti toyārthaṃ kūlam āśritāḥ /
pakvānnavyavahāreṇa vipaṇantaḥ parasparam // BrP_231.77 //
tanūruhair yathājātaiḥ samalāntarasaṃbhṛtaiḥ /
bahvapatyāḥ prajāhīnāḥ kulaśīlavivarjitāḥ // BrP_231.78 //
evaṃ bhaviṣyanti tadā narāś cādharmajīvinaḥ /
hīnā hīnaṃ tathā dharmaṃ prajā samanuvatsyati // BrP_231.79 //
āyus tatra ca martyānāṃ paraṃ triṃśad bhaviṣyati /
durbalā viṣayaglānā jarāśokair abhiplutāḥ // BrP_231.80 //
bhaviṣyanti tadā teṣāṃ rogair indriyasaṃkṣayaḥ /
āyuḥpratyayasaṃrodhād viṣayād uparaṃsyate // BrP_231.81 //
śuśrūṣavo bhaviṣyanti sādhūnāṃ darśane ratāḥ /
satyaṃ ca pratipatsyanti vyavahāropasaṃkṣayāt // BrP_231.82 //
bhaviṣyanti ca kāmānām alābhād dharmaśīlinaḥ /
kariṣyanti ca saṃskāraṃ svayaṃ ca kṣayapīḍitāḥ // BrP_231.83 //
evaṃ śuśrūṣavo dāne satye prāṇyabhirakṣaṇe /
tataḥ pādapravṛtte tu dharme śreyo nipatsyate // BrP_231.84 //
teṣāṃ labdhānumānānāṃ guṇeṣu parivartatām /
svādu kiṃ tv iti vijñāya dharma eva ca dṛśyate // BrP_231.85 //
yathā hānikramaṃ prāptās tathā ṛddhikramaṃ gatāḥ /
pragṛhīte tato dharme prapaśyanti kṛtaṃ yugam // BrP_231.86 //
sādhuvṛttiḥ kṛtayuge kaṣāye hānir ucyate /
eka eva tu kālo 'yaṃ hīnavarṇo yathā śaśī // BrP_231.87 //
channaś ca tamasā somo yathā kaliyugaṃ tathā /
muktaś ca tamasā soma evaṃ kṛtayugaṃ ca tat // BrP_231.88 //
arthavādaḥ paraṃ brahma vedārtha iti taṃ viduḥ /
aviviktam avijñātaṃ dāyādyam iha dhāryate // BrP_231.89 //
iṣṭavādas tapo nāma tapo hi sthavirīkṛtaḥ /
guṇaiḥ karmābhinirvṛttir guṇāḥ śudhyanti karmaṇā // BrP_231.90 //
āśīs tu puruṣaṃ dṛṣṭvā deśakālānuvartinī /
yuge yuge yathākālam ṛṣibhiḥ samudāhṛtā // BrP_231.91 //
dharmārthakāmamokṣāṇāṃ devānāṃ ca pratikriyā /
āśiṣaś ca śivāḥ puṇyās tathaivāyur yuge yuge // BrP_231.92 //
tathā yugānāṃ parivartanāni BrP_231.93a
cirapravṛttāni vidhisvabhāvāt BrP_231.93b
kṣaṇaṃ na saṃtiṣṭhati jīvalokaḥ BrP_231.93c
kṣayodayābhyāṃ parivartamānaḥ BrP_231.93d
{vyāsa uvāca: }
sarveṣām eva bhūtānāṃ trividhaḥ pratisaṃcaraḥ /
naimittikaḥ prākṛtikas tathaivātyantiko mataḥ // BrP_232.1 //
brāhmo naimittikas teṣāṃ kalpānte pratisaṃcaraḥ /
ātyantiko vai mokṣaś ca prākṛto dviparārdhikaḥ // BrP_232.2 //
{munaya ūcuḥ: }
parārdhasaṃkhyāṃ bhagavaṃs tvam ācakṣva yathoditām /
dviguṇīkṛtayajjñeyaḥ prākṛtaḥ pratisaṃcaraḥ // BrP_232.3 //
{vyāsa uvāca: }
sthānāt sthānaṃ daśaguṇam ekaikaṃ gaṇyate dvijāḥ /
tato 'ṣṭādaśame bhāge parārdham abhidhīyate // BrP_232.4 //
parārdhaṃ dviguṇaṃ yat tu prākṛtaḥ sa layo dvijāḥ /
tadāvyakte 'khilaṃ vyaktaṃ sahetau layam eti vai // BrP_232.5 //
nimeṣo mānuṣo yo 'yaṃ mātrāmātrapramāṇataḥ /
taiḥ pañcadaśabhiḥ kāṣṭhā triṃśat kāṣṭhās tathā kalā // BrP_232.6 //
nāḍikā tu pramāṇena kalā ca daśa pañca ca /
unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa // BrP_232.7 //
hemamāṣaiḥ kṛtacchidrā caturbhiś caturaṅgulaiḥ /
māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ // BrP_232.8 //
nāḍikābhyām atha dvābhyāṃ muhūrto dvijasattamāḥ /
ahorātraṃ muhūrtās tu triṃśan māso dinais tathā // BrP_232.9 //
māsair dvādaśabhir varṣam ahorātraṃ tu tad divi /
tribhir varṣaśatair varṣaṃ ṣaṣṭyā caivāsuradviṣām // BrP_232.10 //
tais tu dvādaśasāhasraiś caturyugam udāhṛtam /
caturyugasahasraṃ tu kathyate brahmaṇo dinam // BrP_232.11 //
sa kalpas tatra manavaś caturdaśa dvijottamāḥ /
tadante caiva bho viprā brahmanaimittiko layaḥ // BrP_232.12 //
tasya svarūpam atyugraṃ dvijendrā gadato mama /
śṛṇudhvaṃ prākṛtaṃ bhūyas tato vakṣyāmy ahaṃ layam // BrP_232.13 //
caturyugasahasrānte kṣīṇaprāye mahītale /
anāvṛṣṭir atīvogrā jāyate śatavārṣikī // BrP_232.14 //
tato yāny alpasārāṇi tāni sattvāny anekaśaḥ /
kṣayaṃ yānti muniśreṣṭhāḥ pārthivāny atipīḍanāt // BrP_232.15 //
tataḥ sa bhagavān kṛṣṇo rudrarūpī tathāvyayaḥ /
kṣayāya yatate kartum ātmasthāḥ sakalāḥ prajāḥ // BrP_232.16 //
tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
sthitaḥ pibaty aśeṣāṇi jalāni munisattamāḥ // BrP_232.17 //
pītvāmbhāṃsi samastāni prāṇibhūtagatāni vai /
śoṣaṃ nayati bho viprāḥ samastaṃ pṛthivītalam // BrP_232.18 //
samudrān saritaḥ śailāñ śailaprasravaṇāni ca /
pātāleṣu ca yat toyaṃ tat sarvaṃ nayati kṣayam // BrP_232.19 //
tatas tasyāpy abhāvena toyāhāropabṛṃhitāḥ /
sahasraraśmayaḥ sapta jāyante tatra bhāskarāḥ // BrP_232.20 //
adhaś cordhvaṃ ca te dīptās tataḥ sapta divākarāḥ /
dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvijāḥ // BrP_232.21 //
dahyamānaṃ tu tair dīptais trailokyaṃ dīptabhāskaraiḥ /
sādrinagārṇavābhogaṃ niḥsneham abhijāyate // BrP_232.22 //
tato nirdagdhavṛkṣāmbu trailokyam akhilaṃ dvijāḥ /
bhavaty eṣā ca vasudhā kūrmapṛṣṭhopamākṛtiḥ // BrP_232.23 //
tataḥ kālāgnirudro 'sau bhūtasargaharo haraḥ /
śeṣāhiśvāsasaṃtāpāt pātālāni dahaty adhaḥ // BrP_232.24 //
pātālāni samastāni sa dagdhvā jvalano mahān /
bhūmim abhyetya sakalaṃ dagdhvā tu vasudhātalam // BrP_232.25 //
bhuvo lokaṃ tataḥ sarvaṃ svargalokaṃ ca dāruṇaḥ /
jvālāmālāmahāvartas tatraiva parivartate // BrP_232.26 //
ambarīṣam ivābhāti trailokyam akhilaṃ tadā /
jvālāvartaparīvāram upakṣīṇabalās tataḥ // BrP_232.27 //
tatas tāpaparītās tu lokadvayanivāsinaḥ /
hṛtāvakāśā gacchanti maharlokaṃ dvijās tadā // BrP_232.28 //
tasmād api mahātāpa- taptā lokās tataḥ param /
gacchanti janalokaṃ te daśāvṛtyā paraiṣiṇaḥ // BrP_232.29 //
tato dagdhvā jagat sarvaṃ rudrarūpī janārdanaḥ /
mukhaniḥśvāsajān meghān karoti munisattamāḥ // BrP_232.30 //
tato gajakulaprakhyās taḍidvanto ninādinaḥ /
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // BrP_232.31 //
kecid añjanasaṃkāśāḥ kecit kumudasaṃnibhāḥ /
dhūmavarṇā ghanāḥ kecit kecit pītāḥ payodharāḥ // BrP_232.32 //
kecid dharidrāvarṇābhā lākṣārasanibhās tathā /
kecid vaidūryasaṃkāśā indranīlanibhās tathā // BrP_232.33 //
śaṅkhakundanibhāś cānye jātīkundanibhās tathā /
indragopanibhāḥ kecin manaḥśilānibhās tathā // BrP_232.34 //
padmapattranibhāḥ kecid uttiṣṭhanti ghanāghanāḥ /
kecit puravarākārāḥ kecit parvatasaṃnibhāḥ // BrP_232.35 //
kūṭāgāranibhāś cānye kecit sthalanibhā ghanāḥ /
mahākāyā mahārāvā pūrayanti nabhastalam // BrP_232.36 //
varṣantas te mahāsārās tam agnim atibhairavam /
śamayanty akhilaṃ viprās trailokyāntaravistṛtam // BrP_232.37 //
naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
plāvayanto jagat sarvaṃ varṣanti munisattamāḥ // BrP_232.38 //
dhārābhir akṣamātrābhiḥ plāvayitvākhilāṃ bhuvam /
bhuvo lokaṃ tathaivordhvaṃ plāvayanti divaṃ dvijāḥ // BrP_232.39 //
andhakārīkṛte loke naṣṭe sthāvarajaṅgame /
varṣanti te mahāmeghā varṣāṇām adhikaṃ śatam // BrP_232.40 //
{vyāsa uvāca: }
saptarṣisthānam ākramya sthite 'mbhasi dvijottamāḥ /
ekārṇavaṃ bhavaty etat trailokyam akhilaṃ tataḥ // BrP_233.1 //
atha niḥśvāsajo viṣṇor vāyus tāñ jaladāṃs tataḥ /
nāśaṃ nayati bho viprā varṣāṇām adhikaṃ śatam // BrP_233.2 //
sarvabhūtamayo 'cintyo bhagavān bhūtabhāvanaḥ /
anādir ādir viśvasya pītvā vāyum aśeṣataḥ // BrP_233.3 //
ekārṇave tatas tasmiñ śeṣaśayyāsthitaḥ prabhuḥ /
brahmarūpadharaḥ śete bhagavān ādikṛd dhariḥ // BrP_233.4 //
janalokagataiḥ siddhaiḥ sanakādyair abhiṣṭutaḥ /
brahmalokagataiś caiva cintyamāno mumukṣubhiḥ // BrP_233.5 //
ātmamāyāmayīṃ divyāṃ yoganidrāṃ samāsthitaḥ /
ātmānaṃ vāsudevākhyaṃ cintayan parameśvaraḥ // BrP_233.6 //
eṣa naimittiko nāma viprendrāḥ pratisaṃcaraḥ /
nimittaṃ tatra yac chete brahmarūpadharo hariḥ // BrP_233.7 //
yadā jāgarti sarvātmā sa tadā ceṣṭate jagat /
nimīlaty etad akhilaṃ māyāśayyāśaye 'cyute // BrP_233.8 //
padmayoner dinaṃ yat tu caturyugasahasravat /
ekārṇavakṛte loke tāvatī rātrir ucyate // BrP_233.9 //
tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
brahmasvarūpadhṛg viṣṇur yathā vaḥ kathitaṃ purā // BrP_233.10 //
ity eṣa kalpasaṃhāro antarapralayo dvijāḥ /
naimittiko vaḥ kathitaḥ śṛṇudhvaṃ prākṛtaṃ param // BrP_233.11 //
avṛṣṭyagnyādibhiḥ samyak kṛte śayyālaye dvijāḥ /
samasteṣv eva lokeṣu pātāleṣv akhileṣu ca // BrP_233.12 //
mahadāder vikārasya viśeṣāt tatra saṃkṣaye /
kṛṣṇecchākārite tasmin pravṛtte pratisaṃcare // BrP_233.13 //
āpo grasanti vai pūrvaṃ bhūmer gandhādikaṃ guṇam /
āttagandhā tato bhūmiḥ pralayāya prakalpate // BrP_233.14 //
pranaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
āpas tadā pravṛttās tu vegavatyo mahāsvanāḥ // BrP_233.15 //
sarvam āpūrayantīdaṃ tiṣṭhanti vicaranti ca /
salilenaivormimatā lokālokaḥ samantataḥ // BrP_233.16 //
apām api guṇo yas tu jyotiṣā pīyate tu saḥ /
naśyanty āpaḥ sutaptāś ca rasatanmātrasaṃkṣayāt // BrP_233.17 //
tataś cāpo 'mṛtarasā jyotiṣṭvaṃ prāpnuvanti vai /
agnyavasthe tu salile tejasā sarvato vṛte // BrP_233.18 //
sa cāgniḥ sarvato vyāpya ādatte taj jalaṃ tadā /
sarvam āpūryato cābhis tadā jagad idaṃ śanaiḥ // BrP_233.19 //
arcibhiḥ saṃtate tasmiṃs tiryag ūrdhvam adhas tathā /
jyotiṣo 'pi paraṃ rūpaṃ vāyur atti prabhākaram // BrP_233.20 //
pralīne ca tatas tasmin vāyubhūte 'khilātmake /
pranaṣṭe rūpatanmātre kṛtarūpo vibhāvasuḥ // BrP_233.21 //
praśāmyati tadā jyotir vāyur dodhūyate mahān /
nirāloke tadā loke vāyusaṃsthe ca tejasi // BrP_233.22 //
tataḥ pralayam āsādya vāyusaṃbhavam ātmanaḥ /
ūrdhvaṃ ca vāyus tiryak ca dodhavīti diśo daśa // BrP_233.23 //
vāyos tv api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam // BrP_233.24 //
arūpam arasasparśam agandhavad amūrtimat /
sarvam āpūrayac caiva sumahat tat prakāśate // BrP_233.25 //
parimaṇḍalatas tat tu ākāśaṃ śabdalakṣaṇam /
śabdamātraṃ tathākāśaṃ sarvam āvṛtya tiṣṭhati // BrP_233.26 //
tataḥ śabdaguṇaṃ tasya bhūtādir grasate punaḥ /
bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai // BrP_233.27 //
abhimānātmako hy eṣa bhūtādis tāmasaḥ smṛtaḥ /
bhūtādiṃ grasate cāpi mahābuddhir vicakṣaṇā // BrP_233.28 //
urvī mahāṃś ca jagataḥ prānte 'ntar bāhyatas tathā /
evaṃ sapta mahābuddhiḥ kramāt prakṛtayas tathā // BrP_233.29 //
pratyāhārais tu tāḥ sarvāḥ praviśanti parasparam /
yenedam āvṛtaṃ sarvam aṇḍam apsu pralīyate // BrP_233.30 //
saptadvīpasamudrāntaṃ saptalokaṃ saparvatam /
udakāvaraṇaṃ hy atra jyotiṣā pīyate tu tat // BrP_233.31 //
jyotir vāyau layaṃ yāti yāty ākāśe samīraṇaḥ /
ākāśaṃ caiva bhūtādir grasate taṃ tathā mahān // BrP_233.32 //
mahāntam ebhiḥ sahitaṃ prakṛtir grasate dvijāḥ /
guṇasāmyam anudriktam anyūnaṃ ca dvijottamāḥ // BrP_233.33 //
procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param /
ity eṣā prakṛtiḥ sarvā vyaktāvyaktasvarūpiṇī // BrP_233.34 //
vyaktasvarūpam avyakte tasyāṃ viprāḥ pralīyate /
ekaḥ śuddho 'kṣaro nityaḥ sarvavyāpī tathā punaḥ // BrP_233.35 //
so 'py aṃśaḥ sarvabhūtasya dvijendrāḥ paramātmanaḥ /
naśyanti sarvā yatrāpi nāmajātyādikalpanāḥ // BrP_233.36 //
sattāmātrātmake jñeye jñānātmany ātmanaḥ pare /
sa brahma tat paraṃ dhāma paramātmā pareśvaraḥ // BrP_233.37 //
sa viṣṇuḥ sarvam evedaṃ yato nāvartate punaḥ /
prakṛtir yā mayākhyātā vyaktāvyaktasvarūpiṇī // BrP_233.38 //
puruṣaś cāpy ubhāv etau līyete paramātmani /
paramātmā ca sarveṣām ādhāraḥ parameśvaraḥ // BrP_233.39 //
viṣṇunāmnā sa vedeṣu vedānteṣu ca gīyate /
pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam // BrP_233.40 //
tābhyām ubhābhyāṃ puruṣair yajñamūrtiḥ sa ijyate /
ṛgyajuḥsāmabhir mārgaiḥ pravṛttair ijyate hy asau // BrP_233.41 //
yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ /
jñānātmā jñānayogena jñānamūrtiḥ sa ijyate // BrP_233.42 //
nivṛttair yogamārgaiś ca viṣṇur muktiphalapradaḥ /
hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate // BrP_233.43 //
yac ca vācām aviṣayas tat sarvaṃ viṣṇur avyayaḥ /
vyaktaḥ sa evam avyaktaḥ sa eva puruṣo 'vyayaḥ // BrP_233.44 //
paramātmā ca viśvātmā viśvarūpadharo hariḥ /
vyaktāvyaktātmikā tasmin prakṛtiḥ sā vilīyate // BrP_233.45 //
puruṣaś cāpi bho viprā yas tad avyākṛtātmani /
dviparārdhātmakaḥ kālaḥ kathito yo mayā dvijāḥ // BrP_233.46 //
tad ahas tasya viprendrā viṣṇor īśasya kathyate /
vyakte tu prakṛtau līne prakṛtyāṃ puruṣe tathā // BrP_233.47 //
tatrāsthite niśā tasya tatpramāṇā tapodhanāḥ /
naivāhas tasya ca niśā nityasya paramātmanaḥ // BrP_233.48 //
upacārāt tathāpy etat tasyeśasya tu kathyate /
ity eṣa muniśārdūlāḥ kathitaḥ prākṛto layaḥ // BrP_233.49 //
{vyāsa uvāca: }
ādhyātmikādi bho viprā jñātvā tāpatrayaṃ budhaḥ /
utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam // BrP_234.1 //
ādhyātmiko 'pi dvividhaḥ śārīro mānasas tathā /
śārīro bahubhir bhedair bhidyate śrūyatāṃ ca saḥ // BrP_234.2 //
śirorogapratiśyāya- jvaraśūlabhagaṃdaraiḥ /
gulmārśaḥśvayathuśvāsa- cchardyādibhir anekadhā // BrP_234.3 //
tathākṣirogātīsāra- kuṣṭhāṅgāmayasaṃjñakaiḥ /
bhidyate dehajas tāpo mānasaṃ śrotum arhatha // BrP_234.4 //
kāmakrodhabhayadveṣa- lobhamohaviṣādajaḥ /
śokāsūyāvamānerṣyā- mātsaryābhibhavas tathā // BrP_234.5 //
mānaso 'pi dvijaśreṣṭhās tāpo bhavati naikadhā /
ity evamādibhir bhedais tāpo hy ādhyātmikaḥ smṛtaḥ // BrP_234.6 //
mṛgapakṣimanuṣyādyaiḥ piśācoragarākṣasaiḥ /
sarīsṛpādyaiś ca nṛṇāṃ janyate cādhibhautikaḥ // BrP_234.7 //
śītoṣṇavātavarṣāmbu- vaidyutādisamudbhavaḥ /
tāpo dvijavaraśreṣṭhāḥ kathyate cādhidaivikaḥ // BrP_234.8 //
garbhajanmajarājñāna- mṛtyunārakajaṃ tathā /
duḥkhaṃ sahasraśo bhedair bhidyate munisattamāḥ // BrP_234.9 //
sukumāratanur garbhe jantur bahumalāvṛte /
ulbasaṃveṣṭito bhagna- pṛṣṭhagrīvāsthisaṃhatiḥ // BrP_234.10 //
atyamlakaṭutīkṣṇoṣṇa- lavaṇair mātṛbhojanaiḥ /
atitāpibhir atyarthaṃ bādhyamāno 'tivedanaḥ // BrP_234.11 //
prasāraṇākuñcanādau nāgānāṃ prabhur ātmanaḥ /
śakṛnmūtramahāpaṅka- śāyī sarvatra pīḍitaḥ // BrP_234.12 //
nirucchvāsaḥ sacaitanyaḥ smarañ janmaśatāny atha /
āste garbhe 'tiduḥkhena nijakarmanibandhanaḥ // BrP_234.13 //
jāyamānaḥ purīṣāsṛṅ- mūtraśukrāvilānanaḥ /
prājāpatyena vātena pīḍyamānāsthibandhanaḥ // BrP_234.14 //
adhomukhas taiḥ kriyate prabalaiḥ sūtimārutaiḥ /
kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ // BrP_234.15 //
mūrchām avāpya mahatīṃ saṃspṛṣṭo bāhyavāyunā /
vijñānabhraṃśam āpnoti jātas tu munisattamāḥ // BrP_234.16 //
kaṇṭakair iva tunnāṅgaḥ krakacair iva dāritaḥ /
pūtivraṇān nipatito dharaṇyāṃ krimiko yathā // BrP_234.17 //
kaṇḍūyane 'pi cāśaktaḥ parivarte 'py anīśvaraḥ /
stanapānādikāhāram avāpnoti parecchayā // BrP_234.18 //
aśucisrastare suptaḥ kīṭadaṃśādibhis tathā /
bhakṣyamāṇo 'pi naivaiṣāṃ samartho vinivāraṇe // BrP_234.19 //
janmaduḥkhāny anekāni janmano 'nantarāṇi ca /
bālabhāve yadāpnoti ādhibhūtādikāni ca // BrP_234.20 //
ajñānatamasā channo mūḍhāntaḥkaraṇo naraḥ /
na jānāti kutaḥ ko 'haṃ kutra gantā kimātmakaḥ // BrP_234.21 //
kena bandhena baddho 'haṃ kāraṇaṃ kim akāraṇam /
kiṃ kāryaṃ kim akāryaṃ vā kiṃ vācyaṃ kiṃ na cocyate // BrP_234.22 //
ko dharmaḥ kaś ca vādharmaḥ kasmin varteta vai katham /
kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat // BrP_234.23 //
evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
avāpyate narair duḥkhaṃ śiśnodaraparāyaṇaiḥ // BrP_234.24 //
ajñānaṃ tāmaso bhāvaḥ kāryārambhapravṛttayaḥ /
ajñānināṃ pravartante karmalopas tato dvijāḥ // BrP_234.25 //
narakaṃ karmaṇāṃ lopāt phalam āhur maharṣayaḥ /
tasmād ajñānināṃ duḥkham iha cāmutra cottamam // BrP_234.26 //
jarājarjaradehaś ca śithilāvayavaḥ pumān /
vicalacchīrṇadaśano valisnāyuśirāvṛtaḥ // BrP_234.27 //
dūrapranaṣṭanayano vyomāntargatatārakaḥ /
nāsāvivaraniryāta- romapuñjaś caladvapuḥ // BrP_234.28 //
prakaṭībhūtasarvāsthir natapṛṣṭhāsthisaṃhatiḥ /
utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ // BrP_234.29 //
kṛcchracaṅkramaṇotthāna- śayanāsanaceṣṭitaḥ /
mandībhavacchrotranetra- galallālāvilānanaḥ // BrP_234.30 //
anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ /
tatkṣaṇe 'py anubhūtānām asmartākhilavastunām // BrP_234.31 //
sakṛd uccārite vākye samudbhūtamahāśramaḥ /
śvāsakāsāmayāyāsa- samudbhūtaprajāgaraḥ // BrP_234.32 //
anyenotthāpyate 'nyena tathā saṃveśyate jarī /
bhṛtyātmaputradārāṇām apamānaparākṛtaḥ // BrP_234.33 //
prakṣīṇākhilaśaucaś ca vihārāhārasaṃspṛhaḥ /
hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ // BrP_234.34 //
anubhūtam ivānyasmiñ janmany ātmaviceṣṭitam /
saṃsmaran yauvane dīrghaṃ niśvasity atitāpitaḥ // BrP_234.35 //
evamādīni duḥkhāni jarāyām anubhūya ca /
maraṇe yāni duḥkhāni prāpnoti śṛṇu tāny api // BrP_234.36 //
ślathagrīvāṅghrihasto 'tha prāpto vepathunā naraḥ /
muhur glāniparaś cāsau muhur jñānabalānvitaḥ // BrP_234.37 //
hiraṇyadhānyatanaya- bhāryābhṛtyagṛhādiṣu /
ete kathaṃ bhaviṣyantīty atīva mamatākulaḥ // BrP_234.38 //
marmavidbhir mahārogaiḥ krakacair iva dāruṇaiḥ /
śarair ivāntakasyograiś chidyamānāsthibandhanaḥ // BrP_234.39 //
parivartamānatārākṣi hastapādaṃ muhuḥ kṣipan /
saṃśuṣyamāṇatālvoṣṭha- kaṇṭho ghuraghurāyate // BrP_234.40 //
niruddhakaṇṭhadeśo 'pi udānaśvāsapīḍitaḥ /
tāpena mahatā vyāptas tṛṣā vyāptas tathā kṣudhā // BrP_234.41 //
kleśād utkrāntim āpnoti yāmyakiṃkarapīḍitaḥ /
tataś ca yātanādehaṃ kleśena pratipadyate // BrP_234.42 //
etāny anyāni cogrāṇi duḥkhāni maraṇe nṛṇām /
śṛṇudhvaṃ narake yāni prāpyante puruṣair mṛtaiḥ // BrP_234.43 //
yāmyakiṃkarapāśādi- grahaṇaṃ daṇḍatāḍanam /
yamasya darśanaṃ cogram ugramārgavilokanam // BrP_234.44 //
karambhavālukāvahni- yantraśastrādibhīṣaṇe /
pratyekaṃ yātanāyāś ca yātanādi dvijottamāḥ // BrP_234.45 //
krakacaiḥ pīḍyamānānāṃ mṛṣāyāṃ cāpi dhmāpyatām /
kuṭhāraiḥ pāṭyamānānāṃ bhūmau cāpi nikhanyatām // BrP_234.46 //
śūleṣv āropyamāṇānāṃ vyāghravaktre praveśyatām /
gṛdhraiḥ saṃbhakṣyamāṇānāṃ dvīpibhiś copabhujyatām // BrP_234.47 //
kvathyatāṃ tailamadhye ca klidyatāṃ kṣārakardame /
uccān nipātyamānānāṃ kṣipyatāṃ kṣepayantrakaiḥ // BrP_234.48 //
narake yāni duḥkhāni pāpahetūdbhavāni vai /
prāpyante nārakair viprās teṣāṃ saṃkhyā na vidyate // BrP_234.49 //
na kevalaṃ dvijaśreṣṭhā narake duḥkhapaddhatiḥ /
svarge 'pi pātabhītasya kṣayiṣṇor nāsti nirvṛtiḥ // BrP_234.50 //
punaś ca garbho bhavati jāyate ca punar naraḥ /
garbhe vilīyate bhūyo jāyamāno 'stam eti ca // BrP_234.51 //
jātamātraś ca mriyate bālabhāve ca yauvane /
yad yat prītikaraṃ puṃsāṃ vastu viprāḥ prajāyate // BrP_234.52 //
tad eva duḥkhavṛkṣasya bījatvam upagacchati /
kalatraputramitrādi- gṛhakṣetradhanādikaiḥ // BrP_234.53 //
kriyate na tathā bhūri sukhaṃ puṃsāṃ yathāsukham /
iti saṃsāraduḥkhārka- tāpatāpitacetasām // BrP_234.54 //
vimuktipādapacchāyām ṛte kutra sukhaṃ nṛṇām /
tad asya trividhasyāpi duḥkhajātasya paṇḍitaiḥ // BrP_234.55 //
garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ /
nirastātiśayāhlādaṃ sukhabhāvaikalakṣaṇam // BrP_234.56 //
bheṣajaṃ bhagavatprāptir ekā cātyantikī matā /
tasmāt tatprāptaye yatnaḥ kartavyaḥ paṇḍitair naraiḥ // BrP_234.57 //
tatprāptihetur jñānaṃ ca karma coktaṃ dvijottamāḥ /
āgamotthaṃ vivekāc ca dvidhā jñānaṃ tathocyate // BrP_234.58 //
śabdabrahmāgamamayaṃ paraṃ brahma vivekajam /
andhaṃ tama ivājñānaṃ dīpavac cendriyodbhavam // BrP_234.59 //
yathā sūryas tathā jñānaṃ yad vai viprā vivekajam /
manur apy āha vedārthaṃ smṛtvā yan munisattamāḥ // BrP_234.60 //
tad etac chrūyatām atra saṃbandhe gadato mama /
dve brahmaṇī veditavye śabdabrahma paraṃ ca yat // BrP_234.61 //
śabdabrahmaṇi niṣṇātaḥ paraṃ brahmādhigacchati /
dve vidye vai veditavye iti cātharvaṇī śrutiḥ // BrP_234.62 //
parayā hy akṣaraprāptir ṛgvedādimayāparā /
yat tad avyaktam ajaram acintyam ajam avyayam // BrP_234.63 //
anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam /
vittaṃ sarvagataṃ nityaṃ bhūtayonim akāraṇam // BrP_234.64 //
vyāpyaṃ vyāptaṃ yataḥ sarvaṃ tad vai paśyanti sūrayaḥ /
tad brahma paramaṃ dhāma tad dheyaṃ mokṣakāṅkṣibhiḥ // BrP_234.65 //
śrutivākyoditaṃ sūkṣmaṃ tad viṣṇoḥ paramaṃ padam /
utpattiṃ pralayaṃ caiva bhūtānām āgatiṃ gatim // BrP_234.66 //
vetti vidyām avidyāṃ ca sa vācyo bhagavān iti /
jñānaśaktibalaiśvarya- vīryatejāṃsy aśeṣataḥ // BrP_234.67 //
bhagavacchabdavācyāni vinā heyair guṇādibhiḥ /
sarvāṇi tatra bhūtāni nivasanti parātmani // BrP_234.68 //
bhūteṣu ca sa sarvātmā vāsudevas tataḥ smṛtaḥ /
uvācedaṃ maharṣibhyaḥ purā pṛṣṭaḥ prajāpatiḥ // BrP_234.69 //
nāmavyākhyām anantasya vāsudevasya tattvataḥ /
bhūteṣu vasate yo 'ntar vasanty atra ca tāni yat /
dhātā vidhātā jagatāṃ vāsudevas tataḥ prabhuḥ // BrP_234.70 //
sa sarvabhūtaprakṛtir guṇāṃś ca BrP_234.71a
doṣāṃś ca sarvān saguṇo hy atītaḥ BrP_234.71b
atītasarvāvaraṇo 'khilātmā BrP_234.71c
tenāvṛtaṃ yad bhuvanāntarālam BrP_234.71d
samastakalyāṇaguṇātmako hi BrP_234.72a
svaśaktileśādṛtabhūtasargaḥ BrP_234.72b
icchāgṛhītābhimatorudehaḥ BrP_234.72c
saṃsādhitāśeṣajagaddhito 'sau BrP_234.72d
tejobalaiśvaryamahāvarodhaḥ BrP_234.73a
svavīryaśaktyādiguṇaikarāśiḥ BrP_234.73b
paraḥ parāṇāṃ sakalā na yatra BrP_234.73c
kleśādayaḥ santi parāpareśe BrP_234.73d
sa īśvaro vyaṣṭisamaṣṭirūpo BrP_234.74a
'vyaktasvarūpaḥ prakaṭasvarūpaḥ BrP_234.74b
sarveśvaraḥ sarvadṛk sarvavettā BrP_234.74c
samastaśaktiḥ parameśvarākhyaḥ BrP_234.74d
saṃjñāyate yena tad astadoṣaṃ BrP_234.75a
śuddhaṃ paraṃ nirmalam ekarūpam BrP_234.75b
saṃdṛśyate vāpy atha gamyate vā BrP_234.75c
taj jñānam ajñānam ato 'nyad uktam BrP_234.75d
{munaya ūcuḥ: }
idānīṃ brūhi yogaṃ ca duḥkhasaṃyogabheṣajam /
yaṃ viditvāvyayaṃ tatra yuñjāmaḥ puruṣottamam // BrP_235.1 //
śrutvā sa vacanaṃ teṣāṃ kṛṣṇadvaipāyanas tadā /
abravīt paramaprīto yogī yogavidāṃ varaḥ // BrP_235.2 //
{vyāsa uvāca: }
yogaṃ vakṣyāmi bho viprāḥ śṛṇudhvaṃ bhavanāśanam /
yam abhyasyāpnuyād yogī mokṣaṃ paramadurlabham // BrP_235.3 //
śrutvādau yogaśāstrāṇi gurum ārādhya bhaktitaḥ /
itihāsaṃ purāṇaṃ ca vedāṃś caiva vicakṣaṇaḥ // BrP_235.4 //
āhāraṃ yogadoṣāṃś ca deśakālaṃ ca buddhimān /
jñātvā samabhyased yogaṃ nirdvaṃdvo niṣparigrahaḥ // BrP_235.5 //
bhuñjan saktuṃ yavāgūṃ ca takramūlaphalaṃ payaḥ /
yāvakaṃ kaṇapiṇyākam āhāraṃ yogasādhanam // BrP_235.6 //
na manovikale dhmāte na śrānte kṣudhite tathā /
na dvaṃdve na ca śīte ca na coṣṇe nānilātmake // BrP_235.7 //
saśabde na jalābhyāse jīrṇagoṣṭhe catuṣpathe /
sarīsṛpe śmaśāne ca na nadyante 'gnisaṃnidhau // BrP_235.8 //
na caitye na ca valmīke sabhaye kūpasaṃnidhau /
na śuṣkaparṇanicaye yogaṃ yuñjīta karhicit // BrP_235.9 //
deśān etān anādṛtya mūḍhatvād yo yunakti vai /
pravakṣye tasya ye doṣā jāyante vighnakārakāḥ // BrP_235.10 //
bādhiryaṃ jaḍatā lopaḥ smṛter mūkatvam andhatā /
jvaraś ca jāyate sadyas tadvad ajñānasaṃbhavaḥ // BrP_235.11 //
tasmāt sarvātmanā kāryā rakṣā yogavidā sadā /
dharmārthakāmamokṣāṇāṃ śarīraṃ sādhanaṃ yataḥ // BrP_235.12 //
āśrame vijane guhye niḥśabde nirbhaye nage /
śūnyāgāre śucau ramye caikānte devatālaye // BrP_235.13 //
rajanyāḥ paścime yāme pūrve ca susamāhitaḥ /
pūrvāhṇe madhyame cāhni yuktāhāro jitendriyaḥ // BrP_235.14 //
āsīnaḥ prāṅmukho ramya āsane sukhaniścale /
nātinīce na cocchrite niḥspṛhaḥ satyavāk śuciḥ // BrP_235.15 //
yuktanidro jitakrodhaḥ sarvabhūtahite rataḥ /
sarvadvaṃdvasaho dhīraḥ samakāyāṅghrimastakaḥ // BrP_235.16 //
nābhau nidhāya hastau dvau śāntaḥ padmāsane sthitaḥ /
saṃsthāpya dṛṣṭiṃ nāsāgre prāṇān āyamya vāgyataḥ // BrP_235.17 //
samāhṛtyendriyagrāmaṃ manasā hṛdaye muniḥ /
praṇavaṃ dīrgham udyamya saṃvṛtāsyaḥ suniścalaḥ // BrP_235.18 //
rajasā tamaso vṛttiṃ sattvena rajasas tathā /
saṃchādya nirmale śānte sthitaḥ saṃvṛtalocanaḥ // BrP_235.19 //
hṛtpadmakoṭare līnaṃ sarvavyāpi nirañjanam /
yuñjīta satataṃ yogī muktidaṃ puruṣottamam // BrP_235.20 //
karaṇendriyabhūtāni kṣetrajñe prathamaṃ nyaset /
kṣetrajñaś ca pare yojyas tato yuñjati yogavit // BrP_235.21 //
mano yasyāntam abhyeti paramātmani cañcalam /
saṃtyajya viṣayāṃs tasya yogasiddhiḥ prakāśitā // BrP_235.22 //
yadā nirviṣayaṃ cittaṃ pare brahmaṇi līyate /
samādhau yogayuktasya tadābhyeti paraṃ padam // BrP_235.23 //
asaṃsaktaṃ yadā cittaṃ yoginaḥ sarvakarmasu /
bhavaty ānandam āsādya tadā nirvāṇam ṛcchati // BrP_235.24 //
śuddhaṃ dhāmatrayātītaṃ turyākhyaṃ puruṣottamam /
prāpya yogabalād yogī mucyate nātra saṃśayaḥ // BrP_235.25 //
niḥspṛhaḥ sarvakāmebhyaḥ sarvatra priyadarśanaḥ /
sarvatrānityabuddhis tu yogī mucyeta nānyathā // BrP_235.26 //
indriyāṇi na seveta vairāgyeṇa ca yogavit /
sadā cābhyāsayogena mucyate nātra saṃśayaḥ // BrP_235.27 //
na ca padmāsanād yogo na nāsāgranirīkṣaṇāt /
manasaś cendriyāṇāṃ ca saṃyogo yoga ucyate // BrP_235.28 //
evaṃ mayā muniśreṣṭhā yogaḥ prokto vimuktidaḥ /
saṃsāramokṣahetuś ca kim anyac chrotum icchatha // BrP_235.29 //
{lomaharṣaṇa uvāca: }
śrutvā te vacanaṃ tasya sādhu sādhv iti cābruvan /
vyāsaṃ praśasya saṃpūjya punaḥ praṣṭuṃ samudyatāḥ // BrP_235.30 //
{munaya ūcuḥ: }
tava vaktrābdhisaṃbhūtam amṛtaṃ vāṅmayaṃ mune /
pibatāṃ no dvijaśreṣṭha na tṛptir iha dṛśyate // BrP_236.1 //
tasmād yogaṃ mune brūhi vistareṇa vimuktidam /
sāṃkhyaṃ ca dvipadāṃ śreṣṭha śrotum icchāmahe vayam // BrP_236.2 //
prajñāvāñ śrotriyo yajvā khyātaḥ prājño 'nasūyakaḥ /
satyadharmamatir brahman kathaṃ brahmādhigacchati // BrP_236.3 //
tapasā brahmacaryeṇa sarvatyāgena medhayā /
sāṃkhye vā yadi vā yoga etat pṛṣṭo vadasva naḥ // BrP_236.4 //
manasaś cendriyāṇāṃ ca yathaikāgryam avāpyate /
yenopāyena puruṣas tat tvaṃ vyākhyātum arhasi // BrP_236.5 //
{vyāsa uvāca: }
nānyatra jñānatapasor nānyatrendriyanigrahāt /
nānyatra sarvasaṃtyāgāt siddhiṃ vindati kaścana // BrP_236.6 //
mahābhūtāni sarvāṇi pūrvasṛṣṭiḥ svayaṃbhuvaḥ /
bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu // BrP_236.7 //
bhūmer deho jalāt sneho jyotiṣaś cakṣuṣī smṛte /
prāṇāpānāśrayo vāyuḥ koṣṭhāākāśaṃ śarīriṇām // BrP_236.8 //
krāntau viṣṇur bale śakraḥ koṣṭhe 'gnir bhoktum icchati /
karṇayoḥ pradiśaḥ śrotre jihvāyāṃ vāk sarasvatī // BrP_236.9 //
karṇau tvak cakṣuṣī jihvā nāsikā caiva pañcamī /
daśa tānīndriyoktāni dvārāṇy āhārasiddhaye // BrP_236.10 //
śabdasparśau tathā rūpaṃ rasaṃ gandhaṃ ca pañcamam /
indriyārthān pṛthag vidyād indriyebhyas tu nityadā // BrP_236.11 //
indriyāṇi mano yuṅkte avaśyān iva rājinaḥ /
manaś cāpi sadā yuṅkte bhūtātmā hṛdayāśritaḥ // BrP_236.12 //
indriyāṇāṃ tathaivaiṣāṃ sarveṣām īśvaraṃ manaḥ /
niyame ca visarge ca bhūtātmā manasas tathā // BrP_236.13 //
indriyāṇīndriyārthāś ca svabhāvaś cetanā manaḥ /
prāṇāpānau ca jīvaś ca nityaṃ deheṣu dehinām // BrP_236.14 //
āśrayo nāsti sattvasya guṇaśabdo na cetanāḥ /
sattvaṃ hi tejaḥ sṛjati na guṇān vai kathaṃcana // BrP_236.15 //
evaṃ saptadaśaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
manīṣī manasā viprāḥ paśyaty ātmānam ātmani // BrP_236.16 //
na hy ayaṃ cakṣuṣā dṛśyo na ca sarvair apīndriyaiḥ /
manasā tu pradīptena mahān ātmā prakāśate // BrP_236.17 //
aśabdasparśarūpaṃ tac cārasāgandham avyayam /
aśarīraṃ śarīre sve nirīkṣeta nirindriyam // BrP_236.18 //
avyaktaṃ sarvadeheṣu martyeṣu paramārcitam /
yo 'nupaśyati sa pretya kalpate brahmabhūyataḥ // BrP_236.19 //
vidyāvinayasaṃpanna- brāhmaṇe gavi hastini /
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ // BrP_236.20 //
sa hi sarveṣu bhūteṣu jaṅgameṣu dhruveṣu ca /
vasaty eko mahān ātmā yena sarvam idaṃ tatam // BrP_236.21 //
sarvabhūteṣu cātmānaṃ sarvabhūtāni cātmani /
yadā paśyati bhūtātmā brahma saṃpadyate tadā // BrP_236.22 //
yāvān ātmani vedātmā tāvān ātmā parātmani /
ya evaṃ satataṃ veda so 'mṛtatvāya kalpate // BrP_236.23 //
sarvabhūtātmabhūtasya sarvabhūtahitasya ca /
devāpi mārge muhyanti apadasya padaiṣiṇaḥ // BrP_236.24 //
śakuntānām ivākāśe matsyānām iva codake /
yathā gatir na dṛśyeta tathā jñānavidāṃ gatiḥ // BrP_236.25 //
kālaḥ pacati bhūtāni sarvāṇy evātmanātmani /
yasmiṃs tu pacyate kālas tan na vedeha kaścana // BrP_236.26 //
na tad ūrdhvaṃ na tiryak ca nādho na ca punaḥ punaḥ /
na madhye pratigṛhṇīte naiva kiṃcin na kaścana // BrP_236.27 //
sarve tatsthā ime lokā bāhyam eṣāṃ na kiṃcana /
yady apy agre samāgacched yathā bāṇo guṇacyutaḥ // BrP_236.28 //
naivāntaṃ kāraṇasyeyād yady api syān manojavaḥ /
tasmāt sūkṣmataraṃ nāsti nāsti sthūlataraṃ tathā // BrP_236.29 //
sarvataḥpāṇipādaṃ tat sarvatokṣiśiromukham /
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati // BrP_236.30 //
tad evāṇor aṇutaraṃ tan mahadbhyo mahattaram /
tad antaḥ sarvabhūtānāṃ dhruvaṃ tiṣṭhan na dṛśyate // BrP_236.31 //
akṣaraṃ ca kṣaraṃ caiva dvedhā bhāvo 'yam ātmanaḥ /
kṣaraḥ sarveṣu bhūteṣu divyaṃ tv amṛtam akṣaram // BrP_236.32 //
navadvāraṃ puraṃ kṛtvā haṃso hi niyato vaśī /
īdṛśaḥ sarvabhūtasya sthāvarasya carasya ca // BrP_236.33 //
hānenābhivikalpānāṃ narāṇāṃ saṃcayena ca /
śarīrāṇām ajasyāhur haṃsatvaṃ pāradarśinaḥ // BrP_236.34 //
haṃsoktaṃ ca kṣaraṃ caiva kūṭasthaṃ yat tad akṣaram /
tad vidvān akṣaraṃ prāpya jahāti prāṇajanmanī // BrP_236.35 //
{vyāsa uvāca: }
bhavatāṃ pṛcchatāṃ viprā yathāvad iha tattvataḥ /
sāṃkhyaṃ jñānena saṃyuktaṃ yad etat kīrtitaṃ mayā // BrP_236.36 //
yogakṛtyaṃ tu bho viprāḥ kīrtayiṣyāmy ataḥ param /
ekatvaṃ buddhimanasor indriyāṇāṃ ca sarvaśaḥ // BrP_236.37 //
ātmano vyāpino jñānaṃ jñānam etad anuttamam /
tad etad upaśāntena dāntenādhyātmaśīlinā // BrP_236.38 //
ātmārāmeṇa buddhena boddhavyaṃ śucikarmaṇā /
yogadoṣān samucchidya pañca yān kavayo viduḥ // BrP_236.39 //
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam /
krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt // BrP_236.40 //
sattvasaṃsevanād dhīro nidrām ucchettum arhati /
dhṛtyā śiśnodaraṃ rakṣet pāṇipādaṃ ca cakṣuṣā // BrP_236.41 //
cakṣuḥ śrotraṃ ca manasā mano vācaṃ ca karmaṇā /
apramādād bhayaṃ jahyād dambhaṃ prājñopasevanāt // BrP_236.42 //
evam etān yogadoṣāñ jayen nityam atandritaḥ /
agnīṃś ca brāhmaṇāṃś cātha devatāḥ praṇamet sadā // BrP_236.43 //
varjayed uddhatāṃ vācaṃ hiṃsāyuktāṃ manonugām /
brahmatejomayaṃ śukraṃ yasya sarvam idaṃ jagat // BrP_236.44 //
etasya bhūtabhūtasya dṛṣṭaṃ sthāvarajaṅgamam /
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_236.45 //
śaucaṃ caivātmanaḥ śuddhir indriyāṇāṃ ca nigrahaḥ /
etair vivardhate tejaḥ pāpmānaṃ cāpakarṣati // BrP_236.46 //
samaḥ sarveṣu bhūteṣu labhyālabhyena vartayan /
dhūtapāpmā tu tejasvī laghvāhāro jitendriyaḥ // BrP_236.47 //
kāmakrodhau vaśe kṛtvā niṣeved brahmaṇaḥ padam /
manasaś cendriyāṇāṃ ca kṛtvaikāgryaṃ samāhitaḥ // BrP_236.48 //
pūrvarātre parārdhe ca dhārayen mana ātmanaḥ /
jantoḥ pañcendriyasyāsya yady ekaṃ klinnam indriyam // BrP_236.49 //
tato 'sya sravati prajñā gireḥ pādād ivodakam /
manasaḥ pūrvam ādadyāt kūrmāṇām iva matsyahā // BrP_236.50 //
tataḥ śrotraṃ tataś cakṣur jihvā ghrāṇaṃ ca yogavit /
tata etāni saṃyamya manasi sthāpayed yadi // BrP_236.51 //
tathaivāpohya saṃkalpān mano hy ātmani dhārayet /
pañcendriyāṇi manasi hṛdi saṃsthāpayed yadi // BrP_236.52 //
yadaitāny avatiṣṭhante manaḥṣaṣṭhāni cātmani /
prasīdanti ca saṃsthāyāṃ tadā brahma prakāśate // BrP_236.53 //
vidhūma iva dīptārcir āditya iva dīptimān /
vaidyuto 'gnir ivākāśe paśyanty ātmānam ātmani // BrP_236.54 //
sarvaṃ tatra tu sarvatra vyāpakatvāc ca dṛśyate /
taṃ paśyanti mahātmāno brāhmaṇā ye manīṣiṇaḥ // BrP_236.55 //
dhṛtimanto mahāprājñāḥ sarvabhūtahite ratāḥ /
evaṃ parimitaṃ kālam ācaran saṃśitavrataḥ // BrP_236.56 //
āsīno hi rahasy eko gacched akṣarasāmyatām /
pramoho bhrama āvarto ghrāṇaṃ śravaṇadarśane // BrP_236.57 //
adbhutāni rasaḥ sparśaḥ śītoṣṇamārutākṛtiḥ /
pratibhān upasargāś ca pratisaṃgṛhya yogataḥ // BrP_236.58 //
tāṃs tattvavid anādṛtya sāmyenaiva nivartayet /
kuryāt paricayaṃ yoge trailokye niyato muniḥ // BrP_236.59 //
giriśṛṅge tathā caitye vṛkṣamūleṣu yojayet /
saṃniyamyendriyagrāmaṃ koṣṭhe bhāṇḍamanā iva // BrP_236.60 //
ekāgraṃ cintayen nityaṃ yogān nodvijate manaḥ /
yenopāyena śakyeta niyantuṃ cañcalaṃ manaḥ // BrP_236.61 //
tatra yukto niṣeveta na caiva vicalet tataḥ /
śūnyāgārāṇi caikāgro nivāsārtham upakramet // BrP_236.62 //
nātivrajet paraṃ vācā karmaṇā manasāpi vā /
upekṣako yatāhāro labdhālabdhasamo bhavet // BrP_236.63 //
yaś cainam abhinandeta yaś cainam abhivādayet /
samas tayoś cāpy ubhayor nābhidhyāyec chubhāśubham // BrP_236.64 //
na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
samaḥ sarveṣu bhūteṣu sadharmā mātariśvanaḥ // BrP_236.65 //
evaṃ svasthātmanaḥ sādhoḥ sarvatra samadarśinaḥ /
ṣaṇ māsān nityayuktasya śabdabrahmābhivartate // BrP_236.66 //
vedanārtān parān dṛṣṭvā samaloṣṭāśmakāñcanaḥ /
evaṃ tu nirato mārgaṃ viramen na vimohitaḥ // BrP_236.67 //
api varṇāvakṛṣṭas tu nārī vā dharmakāṅkṣiṇī /
tāv apy etena mārgeṇa gacchetāṃ paramāṃ gatim // BrP_236.68 //
ajaṃ purāṇam ajaraṃ sanātanaṃ BrP_236.69a
yam indriyātigam agocaraṃ dvijāḥ BrP_236.69b
avekṣya cemāṃ parameṣṭhisāmyatāṃ BrP_236.69c
prayānty anāvṛttigatiṃ manīṣiṇaḥ BrP_236.69d
{munaya ūcuḥ: }
yady evaṃ vedavacanaṃ kuru karma tyajeti ca /
kāṃ diśaṃ vidyayā yānti kāṃ ca gacchanti karmaṇā // BrP_237.1 //
etad vai śrotum icchāmas tad bhavān prabravītu naḥ /
etad anyonyavairūpyaṃ vartate pratikūlataḥ // BrP_237.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ muniśārdūlā yat pṛcchadhvaṃ samāsataḥ /
karmavidyāmayau cobhau vyākhyāsyāmi kṣarākṣarau // BrP_237.3 //
yāṃ diśaṃ vidyayā yānti yāṃ gacchanti ca karmaṇā /
śṛṇudhvaṃ sāṃprataṃ viprā gahanaṃ hy etad uttaram // BrP_237.4 //
asti dharma iti yuktaṃ nāsti tatraiva yo vadet /
yakṣasya sādṛśyam idaṃ yakṣasyedaṃ bhaved atha // BrP_237.5 //
dvāv imāv atha panthānau yatra vedāḥ pratiṣṭhitāḥ /
pravṛttilakṣaṇo dharmo nivṛtto vā vibhāṣitaḥ // BrP_237.6 //
karmaṇā badhyate jantur vidyayā ca vimucyate /
tasmāt karma na kurvanti yatayaḥ pāradarśinaḥ // BrP_237.7 //
karmaṇā jāyate pretya mūrtimān ṣoḍaśātmakaḥ /
vidyayā jāyate nityam avyaktaṃ hy akṣarātmakam // BrP_237.8 //
karma tv eke praśaṃsanti svalpabuddhiratā narāḥ /
tena te dehajālena ramayanta upāsate // BrP_237.9 //
ye tu buddhiṃ parāṃ prāptā dharmanaipuṇyadarśinaḥ /
na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva // BrP_237.10 //
karmaṇāṃ phalam āpnoti sukhaduḥkhe bhavābhavau /
vidyayā tad avāpnoti yatra gatvā na śocati // BrP_237.11 //
na mriyate yatra gatvā yatra gatvā na jāyate /
na jīryate yatra gatvā yatra gatvā na vardhate // BrP_237.12 //
yatra tad brahma paramam avyaktam acalaṃ dhruvam /
avyākṛtam anāyāmam amṛtaṃ cādhiyogavit // BrP_237.13 //
dvaṃdvair na yatra bādhyante mānasena ca karmaṇā /
samāḥ sarvatra maitrāś ca sarvabhūtahite ratāḥ // BrP_237.14 //
vidyāmayo 'nyaḥ puruṣo dvijāḥ karmamayo 'paraḥ /
viprāś candrasamasparśaḥ sūkṣmayā kalayā sthitaḥ // BrP_237.15 //
tad etad ṛṣiṇā proktaṃ vistareṇānugīyate /
na vaktuṃ śakyate draṣṭuṃ cakratantum ivāmbare // BrP_237.16 //
ekādaśavikārātmā kalāsaṃbhārasaṃbhṛtaḥ /
mūrtimān iti taṃ vidyād viprāḥ karmaguṇātmakam // BrP_237.17 //
devo yaḥ saṃśritas tasmin buddhīndur iva puṣkare /
kṣetrajñaṃ taṃ vijānīyān nityaṃ yogajitātmakam // BrP_237.18 //
tamo rajaś ca sattvaṃ ca jñeyaṃ jīvaguṇātmakam /
jīvam ātmaguṇaṃ vidyād ātmānaṃ paramātmanaḥ // BrP_237.19 //
sacetanaṃ jīvaguṇaṃ vadanti BrP_237.20a
sa ceṣṭate jīvaguṇaṃ ca sarvam BrP_237.20b
tataḥ paraṃ kṣetravido vadanti BrP_237.20c
prakalpayanto bhuvanāni sapta BrP_237.20d
{vyāsa uvāca: }
prakṛtyās tu vikārā ye kṣetrajñās te pariśrutāḥ /
te cainaṃ na prajānanti na jānāti sa tān api // BrP_237.21 //
taiś caiva kurute kāryaṃ manaḥṣaṣṭhair ihendriyaiḥ /
sudāntair iva saṃyantā dṛḍhaḥ paramavājibhiḥ // BrP_237.22 //
indriyebhyaḥ parā hy arthā arthebhyaḥ paramaṃ manaḥ /
manasas tu parā buddhir buddher ātmā mahān paraḥ // BrP_237.23 //
mahataḥ param avyaktam avyaktāt parato 'mṛtam /
amṛtān na paraṃ kiṃcit sā kāṣṭhā paramā gatiḥ // BrP_237.24 //
evaṃ sarveṣu bhūteṣu gūḍhātmā na prakāśate /
dṛśyate tv agryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ // BrP_237.25 //
antarātmani saṃlīya manaḥṣaṣṭhāni medhayā /
indriyair indriyārthāṃś ca bahucittam acintayan // BrP_237.26 //
dhyāne 'pi paramaṃ kṛtvā vidyāsaṃpāditaṃ manaḥ /
anīśvaraḥ praśāntātmā tato gacchet paraṃ padam // BrP_237.27 //
indriyāṇāṃ tu sarveṣāṃ vaśyātmā calitasmṛtiḥ /
ātmanaḥ saṃpradānena martyo mṛtyum upāśnute // BrP_237.28 //
vihatya sarvasaṃkalpān sattve cittaṃ niveśayet /
sattve cittaṃ samāveśya tataḥ kālañjaro bhavet // BrP_237.29 //
cittaprasādena yatir jahātīha śubhāśubham /
prasannātmātmani sthitvā sukham atyantam aśnute // BrP_237.30 //
lakṣaṇaṃ tu prasādasya yathā svapne sukhaṃ bhavet /
nirvāte vā yathā dīpo dīpyamāno na kampate // BrP_237.31 //
evaṃ pūrvāpare rātre yuñjann ātmānam ātmanā /
laghvāhāro viśuddhātmā paśyaty ātmānam ātmani // BrP_237.32 //
rahasyaṃ sarvavedānām anaitihyam anāgamam /
ātmapratyāyakaṃ śāstram idaṃ putrānuśāsanam // BrP_237.33 //
dharmākhyāneṣu sarveṣu satyākhyāneṣu yad vasu /
daśavarṣasahasrāṇi nirmathyāmṛtam uddhṛtam // BrP_237.34 //
navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca /
tathaiva viduṣāṃ jñānaṃ muktihetoḥ samuddhṛtam // BrP_237.35 //
snātakānām idaṃ śāstraṃ vācyaṃ putrānuśāsanam /
tad idaṃ nāpraśāntāya nādāntāya tapasvine // BrP_237.36 //
nāvedaviduṣe vācyaṃ tathā nānugatāya ca /
nāsūyakāyānṛjave na cānirdiṣṭakāriṇe // BrP_237.37 //
na tarkaśāstradagdhāya tathaiva piśunāya ca /
ślāghine ślāghanīyāya praśāntāya tapasvine // BrP_237.38 //
idaṃ priyāya putrāya śiṣyāyānugatāya tu /
rahasyadharmaṃ vaktavyaṃ nānyasmai tu kathaṃcana // BrP_237.39 //
yad apy asya mahīṃ dadyād ratnapūrṇām imāṃ naraḥ /
idam eva tataḥ śreya iti manyeta tattvavit // BrP_237.40 //
ato guhyatarārthaṃ tad adhyātmam atimānuṣam /
yat tan maharṣibhir dṛṣṭaṃ vedānteṣu ca gīyate // BrP_237.41 //
tad yuṣmabhyaṃ prayacchāmi yan māṃ pṛcchata sattamāḥ /
yan me manasi varteta yas tu vo hṛdi saṃśayaḥ /
śrutaṃ bhavadbhis tat sarvaṃ kim anyat kathayāmi vaḥ // BrP_237.42 //
{munaya ūcuḥ: }
adhyātmaṃ vistareṇeha punar eva vadasva naḥ /
yad adhyātmaṃ yathā vidmo bhagavann ṛṣisattama // BrP_237.43 //
{vyāsa uvāca: }
adhyātmaṃ yad idaṃ viprāḥ puruṣasyeha paṭhyate /
yuṣmabhyaṃ kathayiṣyāmi tasya vyākhyāvadhāryatām // BrP_237.44 //
bhūmir āpas tathā jyotir vāyur ākāśam eva ca /
mahābhūtāni yaś caiva sarvabhūteṣu bhūtakṛt // BrP_237.45 //
{munaya ūcuḥ: }
ākāraṃ tu bhaved yasya yasmin dehaṃ na paśyati /
ākāśādyaṃ śarīreṣu kathaṃ tad upavarṇayet /
indriyāṇāṃ guṇāḥ kecit kathaṃ tān upalakṣayet // BrP_237.46 //
{vyāsa uvāca: }
etad vo varṇayiṣyāmi yathāvad anudarśanam /
śṛṇudhvaṃ tad ihaikāgryā yathātattvaṃ yathā ca tat // BrP_237.47 //
śabdaḥ śrotraṃ tathā khāni trayam ākāśalakṣaṇam /
prāṇaś ceṣṭā tathā sparśa ete vāyuguṇās trayaḥ // BrP_237.48 //
rūpaṃ cakṣur vipākaś ca tridhā jyotir vidhīyate /
raso 'tha rasanaṃ svedo guṇās tv ete trayo 'mbhasām // BrP_237.49 //
ghreyaṃ ghrāṇaṃ śarīraṃ ca bhūmer ete guṇās trayaḥ /
etāvān indriyagrāmo vyākhyātaḥ pāñcabhautikaḥ // BrP_237.50 //
vāyoḥ sparśo raso 'dbhyaś ca jyotiṣo rūpam ucyate /
ākāśaprabhavaḥ śabdo gandho bhūmiguṇaḥ smṛtaḥ // BrP_237.51 //
mano buddhiḥ svabhāvaś ca guṇā ete svayonijāḥ /
te guṇān ativartante guṇebhyaḥ paramā matāḥ // BrP_237.52 //
yathā kūrma ivāṅgāni prasārya saṃniyacchati /
evam evendriyagrāmaṃ buddhiśreṣṭho niyacchati // BrP_237.53 //
yad ūrdhvaṃ pādatalayor avārkordhvaṃ ca paśyati /
etasminn eva kṛtye sā vartate buddhir uttamā // BrP_237.54 //
guṇais tu nīyate buddhir buddhir evendriyāṇy api /
manaḥṣaṣṭhāni sarvāṇi buddhyā bhāvāt kuto guṇāḥ // BrP_237.55 //
indriyāṇi naraiḥ pañca ṣaṣṭhaṃ tan mana ucyate /
saptamīṃ buddhim evāhuḥ kṣetrajñaṃ viddhi cāṣṭamam // BrP_237.56 //
cakṣur ālokanāyaiva saṃśayaṃ kurute manaḥ /
buddhir adhyavasānāya sākṣī kṣetrajña ucyate // BrP_237.57 //
rajas tamaś ca sattvaṃ ca traya ete svayonijāḥ /
samāḥ sarveṣu bhūteṣu tān guṇān upalakṣayet // BrP_237.58 //
tatra yat prītisaṃyuktaṃ kiṃcid ātmani lakṣayet /
praśāntam iva saṃyuktaṃ sattvaṃ tad upadhārayet // BrP_237.59 //
yat tu saṃtāpasaṃyuktaṃ kāye manasi vā bhavet /
pravṛttaṃ raja ity evaṃ tatra cāpy upalakṣayet // BrP_237.60 //
yat tu saṃmohasaṃyuktam avyaktaṃ viṣamaṃ bhavet /
apratarkyam avijñeyaṃ tamas tad upadhārayet // BrP_237.61 //
praharṣaḥ prītir ānandaṃ svāmyaṃ svasthātmacittatā /
akasmād yadi vā kasmād vadanti sāttvikān guṇān // BrP_237.62 //
abhimāno mṛṣāvādo lobho mohas tathākṣamā /
liṅgāni rajasas tāni vartante hetutattvataḥ // BrP_237.63 //
tathā mohaḥ pramādaś ca tandrī nidrāprabodhitā /
kathaṃcid abhivartante vijñeyās tāmasā guṇāḥ // BrP_237.64 //
manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī /
hṛdayaṃ priyam eveha trividhā karmacodanā // BrP_237.65 //
indriyebhyaḥ parā hy arthā arthebhyaś ca paraṃ manaḥ /
manasas tu parā buddhir buddher ātmā paraḥ smṛtaḥ // BrP_237.66 //
buddhir ātmā manuṣyasya buddhir evātmanāyikā /
yadā vikurute bhāvaṃ tadā bhavati sā manaḥ // BrP_237.67 //
indriyāṇāṃ pṛthagbhāvād buddhir vikurute hy anu /
śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate // BrP_237.68 //
paśyantī ca bhaved dṛṣṭī rasantī rasanā bhavet /
jighrantī bhavati ghrāṇaṃ buddhir vikurute pṛthak // BrP_237.69 //
indriyāṇi tu tāny āhus teṣāṃ vṛttyā vitiṣṭhati /
tiṣṭhati puruṣe buddhir buddhibhāvavyavasthitā // BrP_237.70 //
kadācil labhate prītiṃ kadācid api śocati /
na sukhena ca duḥkhena kadācid iha muhyate // BrP_237.71 //
svayaṃ bhāvātmikā bhāvāṃs trīn etān ativartate /
saritāṃ sāgaro bhartā mahāvelām ivormimān // BrP_237.72 //
yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
adhiṣṭhāne ca vai buddhyā pṛthag etāni saṃsmaret // BrP_237.73 //
indriyāṇi ca medhyāni vicetavyāni kṛtsnaśaḥ /
sarvāṇy evānupūrveṇa yad yadā ca vidhīyate // BrP_237.74 //
avibhāgamanā buddhir bhāvo manasi vartate /
pravartamānas tu rajaḥ sattvam apy ativartate // BrP_237.75 //
ye vai bhāvena vartante sarveṣv eteṣu te triṣu /
anv arthān saṃpravartante rathanemim arā iva // BrP_237.76 //
pradīpārthaṃ manaḥ kuryād indriyair buddhisattamaiḥ /
niścaradbhir yathāyogam udāsīnair yadṛcchayā // BrP_237.77 //
evaṃsvabhāvam evedam iti buddhvā na muhyati /
aśocan saṃprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_237.78 //
na hy ātmā śakyate draṣṭum indriyaiḥ kāmagocaraiḥ /
pravartamānair anekair durdharair akṛtātmabhiḥ // BrP_237.79 //
teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
tadā prakāśate śyātmā dīpadīptā yathākṛtiḥ // BrP_237.80 //
sarveṣām eva bhūtānāṃ tamasy upagate yathā /
prakāśaṃ bhavate sarvaṃ tathaivam upadhāryatām // BrP_237.81 //
yathā vāricaraḥ pakṣī na lipyati jale caran /
vimuktātmā tathā yogī guṇadoṣair na lipyate // BrP_237.82 //
evam eva kṛtaprajño na doṣair viṣayāṃś caran /
asajjamānaḥ sarveṣu na kathaṃcit pralipyate // BrP_237.83 //
tyaktvā pūrvakṛtaṃ karma ratir yasya sadātmani /
sarvabhūtātmabhūtasya guṇasaṅgena sajjataḥ // BrP_237.84 //
svayam ātmā prasavati guṇeṣv api kadācana /
na guṇā vidur ātmānaṃ guṇān veda sa sarvadā // BrP_237.85 //
paridadhyād guṇānāṃ sa draṣṭā caiva yathātatham /
sattvakṣetrajñayor evam antaraṃ lakṣayen naraḥ // BrP_237.86 //
sṛjate tu guṇān eka eko na sṛjate guṇān /
pṛthagbhūtau prakṛtyaitau saṃprayuktau ca sarvadā // BrP_237.87 //
yathāśmanā hiraṇyasya saṃprayuktau tathaiva tau /
maśakodumbarau vāpi saṃprayuktau yathā saha // BrP_237.88 //
iṣikā vā yathā muñje pṛthak ca saha caiva ha /
tathaiva sahitāv etau anyonyasmin pratiṣṭhitau // BrP_237.89 //
{vyāsa uvāca: }
sṛjate tu guṇān sattvaṃ kṣetrajñas tv adhitiṣṭhati /
guṇān vikriyataḥ sarvān udāsīnavad īśvaraḥ // BrP_238.1 //
svabhāvayuktaṃ tat sarvaṃ yad imān sṛjate guṇān /
ūrṇanābhir yathā sūtraṃ sṛjate tad guṇāṃs tathā // BrP_238.2 //
pravṛttā na nivartante pravṛttir nopalabhyate /
evam eke vyavasyanti nivṛttim iti cāpare // BrP_238.3 //
ubhayaṃ saṃpradhāryaitad adhyavasyed yathāmati /
anenaiva vidhānena bhaved vai saṃśayo mahān // BrP_238.4 //
anādinidhano hy ātmā taṃ buddhvā viharen naraḥ /
akrudhyann aprahṛṣyaṃś ca nityaṃ vigatamatsaraḥ // BrP_238.5 //
ity evaṃ hṛdaye sarvo buddhicintāmayaṃ dṛḍham /
anityaṃ sukham āsīnam aśocyaṃ chinnasaṃśayaḥ // BrP_238.6 //
tarayet pracyutāṃ pṛthvīṃ yathā pūrṇāṃ nadīṃ narāḥ /
avagāhya ca vidvāṃso viprā lolam imaṃ tathā // BrP_238.7 //
na tu tapyati vai vidvān sthale carati tattvavit /
evaṃ vicintya cātmānaṃ kevalaṃ jñānam ātmanaḥ // BrP_238.8 //
tāṃ tu buddhvā naraḥ sargaṃ bhūtānām āgatiṃ gatim /
samaceṣṭaś ca vai samyag labhate śamam uttamam // BrP_238.9 //
etad dvijanmasāmagryaṃ brāhmaṇasya viśeṣataḥ /
ātmajñānasamasneha- paryāptaṃ tatparāyaṇam // BrP_238.10 //
tattvaṃ buddhvā bhaved buddhaḥ kim anyad buddhalakṣaṇam /
vijñāyaitad vimucyante kṛtakṛtyā manīṣiṇaḥ // BrP_238.11 //
na bhavati viduṣāṃ mahad bhayaṃ BrP_238.12a
yad aviduṣāṃ sumahad bhayaṃ paratra BrP_238.12b
nahi gatir adhikāsti kasyacid BrP_238.12c
bhavati hi yā viduṣaḥ sanātanī BrP_238.12d
loke mātaram asūyate naras BrP_238.13a
tatra devam anirīkṣya śocate BrP_238.13b
tatra cet kuśalo na śocate BrP_238.13c
ye vidus tad ubhayaṃ kṛtākṛtam BrP_238.13d
yat karoty anabhisaṃdhipūrvakaṃ BrP_238.14a
tac ca nindayati yat purā kṛtam BrP_238.14b
yat priyaṃ tad ubhayaṃ na vāpriyaṃ BrP_238.14c
tasya taj janayatīha kurvataḥ BrP_238.14d
{munaya ūcuḥ: }
yasmād dharmāt paro dharmo vidyate neha kaścana /
yo viśiṣṭaś ca bhūtebhyas tad bhavān prabravītu naḥ // BrP_238.15 //
{vyāsa uvāca: }
dharmaṃ ca saṃpravakṣyāmi purāṇam ṛṣibhiḥ stutam /
viśiṣṭaṃ sarvadharmebhyaḥ śṛṇudhvaṃ munisattamāḥ // BrP_238.16 //
indriyāṇi pramāthīni buddhyā saṃyamya tattvataḥ /
sarvataḥ prasṛtānīha pitā bālān ivātmajān // BrP_238.17 //
manasaś cendriyāṇāṃ cāpy aikāgryaṃ paramaṃ tapaḥ /
vijñeyaḥ sarvadharmebhyaḥ sa dharmaḥ para ucyate // BrP_238.18 //
tāni sarvāṇi saṃdhāya manaḥṣaṣṭhāni medhayā /
ātmatṛptaḥ sa evāsīd bahucintyam acintayan // BrP_238.19 //
gocarebhyo nivṛttāni yadā sthāsyanti veśmani /
tadā caivātmanātmānaṃ paraṃ drakṣyatha śāśvatam // BrP_238.20 //
sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
prapaśyanti mahātmānaṃ brāhmaṇā ye manīṣiṇaḥ // BrP_238.21 //
yathā puṣpaphalopeto bahuśākho mahādrumaḥ /
ātmano nābhijānīte kva me puṣpaṃ kva me phalam // BrP_238.22 //
evam ātmā na jānīte kva gamiṣye kuto 'nv aham /
anyo hy asyāntarātmāsti yaḥ sarvam anupaśyati // BrP_238.23 //
jñānadīpena dīptena paśyaty ātmānam ātmanā /
dṛṣṭvātmānaṃ tathā yūyaṃ virāgā bhavata dvijāḥ // BrP_238.24 //
vimuktāḥ sarvapāpebhyo muktatvaca ivoragāḥ /
parāṃ buddhim avāpyehāpy acintā vigatajvarāḥ // BrP_238.25 //
sarvataḥsrotasaṃ ghorāṃ nadīṃ lokapravāhiṇīm /
pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam // BrP_238.26 //
lobhamohatṛṇacchannāṃ kāmakrodhasarīsṛpām /
satyatīrthānṛtakṣobhāṃ krodhapaṅkāṃ saridvarām // BrP_238.27 //
avyaktaprabhavāṃ śīghrāṃ kāmakrodhasamākulām /
prataradhvaṃ nadīṃ buddhyā dustarām akṛtātmabhiḥ // BrP_238.28 //
saṃsārasāgaragamāṃ yonipātāladustarām /
ātmajanmodbhavāṃ tāṃ tu jihvāvartadurāsadām // BrP_238.29 //
yāṃ taranti kṛtaprajñā dhṛtimanto manīṣiṇaḥ /
tāṃ tīrṇaḥ sarvato mukto vidhūtātmātmavāñ śuciḥ // BrP_238.30 //
uttamāṃ buddhim āsthāya brahmabhūyāya kalpate /
uttīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ // BrP_238.31 //
bhūyiṣṭhānīva bhūtāni sarvasthānān nirīkṣya ca /
akrudhyann aprasīdaṃś ca nanṛśaṃsamatis tathā // BrP_238.32 //
tato drakṣyatha sarveṣāṃ bhūtānāṃ prabhavāpyayam /
etad dhi sarvadharmebhyo viśiṣṭaṃ menire budhāḥ // BrP_238.33 //
dharmaṃ dharmabhṛtāṃ śreṣṭhā munayaḥ satyadarśinaḥ /
ātmāno vyāpino viprā iti putrānuśāsanam // BrP_238.34 //
prayatāya pravaktavyaṃ hitāyānugatāya ca /
ātmajñānam idaṃ guhyaṃ sarvaguhyatamaṃ mahat // BrP_238.35 //
abravaṃ yad ahaṃ viprā ātmasākṣikam añjasā /
naiva strī na pumān evaṃ na caivedaṃ napuṃsakam // BrP_238.36 //
aduḥkham asukhaṃ brahma bhūtabhavyabhavātmakam /
naitaj jñātvā pumān strī vā punarbhavam avāpnuyāt // BrP_238.37 //
yathā matāni sarvāṇi tathaitāni yathā tathā /
kathitāni mayā viprā bhavanti na bhavanti ca // BrP_238.38 //
tatprītiyuktena guṇānvitena BrP_238.39a
putreṇa satputradayānvitena BrP_238.39b
dṛṣṭvā hitaṃ prītamanā yadarthaṃ BrP_238.39c
brūyāt sutasyeha yad uktam etat BrP_238.39d
{munaya ūcuḥ: }
mokṣaḥ pitāmahenokta upāyān nānupāyataḥ /
tam upāyaṃ yathānyāyaṃ śrotum icchāmahe mune // BrP_238.40 //
{vyāsa uvāca: }
asmāsu tan mahāprājñā yuktaṃ nipuṇadarśanam /
yadupāyena sarvārthān mṛgayadhvaṃ sadānaghāḥ // BrP_238.41 //
ghaṭopakaraṇe buddhir ghaṭotpattau na sā matā /
evaṃ dharmādyupāyārthe nānyadharmeṣu kāraṇam // BrP_238.42 //
pūrve samudre yaḥ panthā na sa gacchati paścimam /
ekaḥ panthā hi mokṣasya tac chṛṇudhvaṃ mamānaghāḥ // BrP_238.43 //
kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt /
sattvasaṃsevanād dhīro nidrām ucchettum arhati // BrP_238.44 //
apramādād bhayaṃ rakṣed rakṣet kṣetraṃ ca saṃvidam /
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet // BrP_238.45 //
nidrāṃ ca pratibhāṃ caiva jñānābhyāsena tattvavit /
upadravāṃs tathā yogī hitajīrṇamitāśanāt // BrP_238.46 //
lobhaṃ mohaṃ ca saṃtoṣād viṣayāṃs tattvadarśanāt /
anukrośād adharmaṃ ca jayed dharmam upekṣayā // BrP_238.47 //
āyatyā ca jayed āśāṃ sāmarthyaṃ saṅgavarjanāt /
anityatvena ca snehaṃ kṣudhāṃ yogena paṇḍitaḥ // BrP_238.48 //
kāruṇyenātmanātmānaṃ tṛṣṇāṃ ca paritoṣataḥ /
utthānena jayet tandrāṃ vitarkaṃ niścayāj jayet // BrP_238.49 //
maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet /
yacched vāṅmanasī buddhyā tāṃ yacchej jñānacakṣuṣā // BrP_238.50 //
jñānam ātmā mahān yacchet taṃ yacchec chāntir ātmanaḥ /
tad etad upaśāntena boddhavyaṃ śucikarmaṇā // BrP_238.51 //
yogadoṣān samucchidya pañca yān kavayo viduḥ /
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam // BrP_238.52 //
parityajya niṣeveta yathāvad yogasādhanāt /
dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā // BrP_238.53 //
śaucam ācārataḥ śuddhir indriyāṇāṃ ca saṃyamaḥ /
etair vivardhate tejaḥ pāpmānam upahanti ca // BrP_238.54 //
sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate /
dhūtapāpaḥ sa tejasvī laghvāhāro jitendriyaḥ // BrP_238.55 //
kāmakrodhau vaśe kṛtvā nirviśed brahmaṇaḥ padam /
amūḍhatvam asaṅgitvaṃ kāmakrodhavivarjanam // BrP_238.56 //
adainyam anudīrṇatvam anudvego hy avasthitiḥ /
eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
tathā vākkāyamanasāṃ niyamāḥ kāmato 'vyayāḥ // BrP_238.57 //
{munaya ūcuḥ: }
sāṃkhyaṃ yogasya no vipra viśeṣaṃ vaktum arhasi /
tava dharmajña sarvaṃ hi viditaṃ munisattama // BrP_239.1 //
{vyāsa uvāca: }
sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogān yogaviduttamāḥ /
vadanti kāraṇaiḥ śreṣṭhaiḥ svapakṣodbhavanāya vai // BrP_239.2 //
anīśvaraḥ kathaṃ mucyed ity evaṃ munisattamāḥ /
vadanti kāraṇaiḥ śreṣṭhaṃ yogaṃ samyaṅ manīṣiṇaḥ // BrP_239.3 //
vadanti kāraṇaṃ vedaṃ sāṃkhyaṃ samyag dvijātayaḥ /
vijñāyeha gatīḥ sarvā virakto viṣayeṣu yaḥ // BrP_239.4 //
ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam // BrP_239.5 //
svapakṣe kāraṇaṃ grāhyaṃ samarthaṃ vacanaṃ hitam /
śiṣṭānāṃ hi mataṃ grāhyaṃ bhavadbhiḥ śiṣṭasaṃmataiḥ // BrP_239.6 //
pratyakṣaṃ hetavo yogāḥ sāṃkhyāḥ śāstraviniścayāḥ /
ubhe caite mate tattve samavete dvijottamāḥ // BrP_239.7 //
ubhe caite mate jñāte munīndrāḥ śiṣṭasaṃmate /
anuṣṭhite yathāśāstraṃ nayetāṃ paramāṃ gatim // BrP_239.8 //
tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānaghāḥ /
vratānāṃ dhāraṇaṃ tulyaṃ darśanaṃ tv asamaṃ tayoḥ // BrP_239.9 //
{munaya ūcuḥ: }
yadi tulyaṃ vrataṃ śaucaṃ dayā cātra mahāmune /
tulyaṃ taddarśanaṃ kasmāt tan no brūhi dvijottama // BrP_239.10 //
{vyāsa uvāca: }
rāgaṃ mohaṃ tathā snehaṃ kāmaṃ krodhaṃ ca kevalam /
yogāsthiroditān doṣān pañcaitān prāpnuvanti tān // BrP_239.11 //
yathā vānimiṣāḥ sthūlaṃ jālaṃ chittvā punar jalam /
prāpnuvanti tathā yogāt tat padaṃ vītakalmaṣāḥ // BrP_239.12 //
tathaiva vāgurāṃ chittvā balavanto yathā mṛgāḥ /
prāpnuyur vimalaṃ mārgaṃ vimuktāḥ sarvabandhanaiḥ // BrP_239.13 //
lobhajāni tathā viprā bandhanāni balānvitaḥ /
chittvā yogāt paraṃ mārgaṃ gacchanti vimalaṃ śubham // BrP_239.14 //
acalās tv āvilā viprā vāgurāsu tathāpare /
vinaśyanti na saṃdehas tadvad yogabalād ṛte // BrP_239.15 //
balahīnāś ca viprendrā yathā jālaṃ gatā dvijāḥ /
bandhaṃ na gacchanty anaghā yogās te tu sudurlabhāḥ // BrP_239.16 //
yathā ca śakunāḥ sūkṣmaṃ prāpya jālam ariṃdamāḥ /
tatrāśaktā vipadyante mucyante tu balānvitāḥ // BrP_239.17 //
karmajair bandhanair baddhās tadvad yogaparā dvijāḥ /
abalā na vimucyante mucyante ca balānvitāḥ // BrP_239.18 //
alpakaś ca yathā viprā vahniḥ śāmyati durbalaḥ /
ākrānta indhanaiḥ sthūlais tadvad yogabalaḥ smṛtaḥ // BrP_239.19 //
sa eva ca tadā viprā vahnir jātabalaḥ punaḥ /
samīraṇagataḥ kṛtsnāṃ dahet kṣipraṃ mahīm imām // BrP_239.20 //
tattvajñānabalo yogī dīptatejā mahābalaḥ /
antakāla ivādityaḥ kṛtsnaṃ saṃśoṣayej jagat // BrP_239.21 //
durbalaś ca yathā viprāḥ srotasā hriyate naraḥ /
balahīnas tathā yogī viṣayair hriyate ca saḥ // BrP_239.22 //
tad eva tu yathā sroto viṣkambhayati vāraṇaḥ /
tadvad yogabalaṃ labdhvā na bhaved viṣayair hṛtaḥ // BrP_239.23 //
viśanti vā vaśād vātha yogād yogabalānvitāḥ /
prajāpatīn manūn sarvān mahābhūtāni ceśvarāḥ // BrP_239.24 //
na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
viśante tad dvijāḥ sarve yogasyāmitatejasaḥ // BrP_239.25 //
ātmanāṃ ca sahasrāṇi bahūni dvijasattamāḥ /
yogaṃ kuryād balaṃ prāpya taiś ca sarvair mahīṃ caret // BrP_239.26 //
prāpnuyād viṣayān kaścit punaś cograṃ tapaś caret /
saṃkṣipyec ca punar viprāḥ sūryas tejoguṇān iva // BrP_239.27 //
balasthasya hi yogasya balārthaṃ munisattamāḥ /
vimokṣaprabhavaṃ viṣṇum upapannam asaṃśayam // BrP_239.28 //
balāni yogaproktāni mayaitāni dvijottamāḥ /
nidarśanārthaṃ sūkṣmāṇi vakṣyāmi ca punar dvijāḥ // BrP_239.29 //
ātmanaś ca samādhāne dhāraṇāṃ prati vā dvijāḥ /
nidarśanāni sūkṣmāṇi śṛṇudhvaṃ munisattamāḥ // BrP_239.30 //
apramatto yathā dhanvī lakṣyaṃ hanti samāhitaḥ /
yuktaḥ samyak tathā yogī mokṣaṃ prāpnoty asaṃśayam // BrP_239.31 //
snehapātre yathā pūrṇe mana ādhāya niścalam /
puruṣo yukta ārohet sopānaṃ yuktamānasaḥ // BrP_239.32 //
muktas tathāyam ātmānaṃ yogaṃ tadvat suniścalam /
karoty amalam ātmānaṃ bhāskaropamadarśane // BrP_239.33 //
yathā ca nāvaṃ viprendrāḥ karṇadhāraḥ samāhitaḥ /
mahārṇavagatāṃ śīghraṃ nayed viprāṃs tu pattanam // BrP_239.34 //
tadvad ātmasamādhānaṃ yukto yogena yogavit /
durgamaṃ sthānam āpnoti hitvā deham imaṃ dvijāḥ // BrP_239.35 //
sārathiś ca yathā yuktaḥ sadaśvān susamāhitaḥ /
deśam iṣṭaṃ nayaty āśu dhanvinaṃ puruṣarṣabham // BrP_239.36 //
tathaiva ca dvijā yogī dhāraṇāsu samāhitaḥ /
prāpnoty āśu paraṃ sthānaṃ lakṣyamukta ivāśugaḥ // BrP_239.37 //
āviśyātmani cātmānaṃ yo 'vatiṣṭhati so 'calaḥ /
pāśaṃ hatveva mīnānāṃ padam āpnoti so 'jaram // BrP_239.38 //
nābhyāṃ śīrṣe ca kukṣau ca hṛdi vakṣasi pārśvayoḥ /
darśane śravaṇe vāpi ghrāṇe cāmitavikramaḥ // BrP_239.39 //
sthāneṣv eteṣu yo yogī mahāvratasamāhitaḥ /
ātmanā sūkṣmam ātmānaṃ yuṅkte samyag dvijottamāḥ // BrP_239.40 //
suśīghram acalaprakhyaṃ karma dagdhvā śubhāśubham /
uttamaṃ yogam āsthāya yadīcchati vimucyate // BrP_239.41 //
{munaya ūcuḥ: }
āhārān kīdṛśān kṛtvā kāni jitvā ca sattama /
yogī balam avāpnoti tad bhavān vaktum arhati // BrP_239.42 //
{vyāsa uvāca: }
kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bho dvijāḥ /
snehānāṃ varjane yukto yogī balam avāpnuyāt // BrP_239.43 //
bhuñjāno yāvakaṃ rūkṣaṃ dīrghakālaṃ dvijottamāḥ /
ekāhārī viśuddhātmā yogī balam avāpnuyāt // BrP_239.44 //
pakṣān māsān ṛtūṃś citrān saṃcaraṃś ca guhās tathā /
apaḥ pītvā payomiśrā yogī balam avāpnuyāt // BrP_239.45 //
akhaṇḍam api vā māsaṃ satataṃ munisattamāḥ /
upoṣya samyak śuddhātmā yogī balam avāpnuyāt // BrP_239.46 //
kāmaṃ jitvā tathā krodhaṃ śītoṣṇaṃ varṣam eva ca /
bhayaṃ śokaṃ tathā svāpaṃ pauruṣān viṣayāṃs tathā // BrP_239.47 //
aratiṃ durjayāṃ caiva ghorāṃ dṛṣṭvā ca bho dvijāḥ /
sparśaṃ nidrāṃ tathā tandrāṃ durjayāṃ munisattamāḥ // BrP_239.48 //
dīpayanti mahātmānaṃ sūkṣmam ātmānam ātmanā /
vītarāgā mahāprājñā dhyānādhyayanasaṃpadā // BrP_239.49 //
durgas tv eṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
yaḥ kaścid vrajati kṣipraṃ kṣemeṇa munipuṃgavāḥ // BrP_239.50 //
yathā kaścid vanaṃ ghoraṃ bahusarpasarīsṛpam /
śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam // BrP_239.51 //
abhaktam aṭavīprāyaṃ dāvadagdhamahīruham /
panthānaṃ taskarākīrṇaṃ kṣemeṇābhipatet tathā // BrP_239.52 //
yogamārgaṃ samāsādya yaḥ kaścid vrajate dvijaḥ /
kṣemeṇoparamen mārgād bahudoṣo 'pi saṃmataḥ // BrP_239.53 //
āstheyaṃ kṣuradhārāsu niśitāsu dvijottamāḥ /
dhāraṇā sā tu yogasya durgeyam akṛtātmabhiḥ // BrP_239.54 //
viṣamā dhāraṇā viprā yānti vai na śubhāṃ gatim /
netṛhīnā yathā nāvaḥ puruṣāṇāṃ tu vai dvijāḥ // BrP_239.55 //
yas tu tiṣṭhati yogādhau dhāraṇāsu yathāvidhi /
maraṇaṃ janmaduḥkhitvaṃ sukhitvaṃ sa viśiṣyate // BrP_239.56 //
nānāśāstreṣu niyataṃ nānāmuniniṣevitam /
paraṃ yogasya panthānaṃ niścitaṃ taṃ dvijātiṣu // BrP_239.57 //
paraṃ hi tad brahmamayaṃ munīndrā BrP_239.58a
brahmāṇam īśaṃ varadaṃ ca viṣṇum BrP_239.58b
bhavaṃ ca dharmaṃ ca mahānubhāvaṃ BrP_239.58c
yad brahmaputrān sumahānubhāvān BrP_239.58d
tamaś ca kaṣṭaṃ sumahad rajaś ca BrP_239.59a
sattvaṃ ca śuddhaṃ prakṛtiṃ parāṃ ca BrP_239.59b
siddhiṃ ca devīṃ varuṇasya patnīṃ BrP_239.59c
tejaś ca kṛtsnaṃ sumahac ca dhairyam BrP_239.59d
tārādhipaṃ khe vimalaṃ sutāraṃ BrP_239.60a
viśvāṃś ca devān uragān pitṝṃś ca BrP_239.60b
śailāṃś ca kṛtsnān udadhīṃś ca vācalān BrP_239.60c
nadīś ca sarvāḥ sanagāṃś ca nāgān BrP_239.60d
sādhyāṃs tathā yakṣagaṇān diśaś ca BrP_239.61a
gandharvasiddhān puruṣān striyaś ca BrP_239.61b
parasparaṃ prāpya mahān mahātmā BrP_239.61c
viśeta yogī nacirād vimuktaḥ BrP_239.61d
kathā ca yā vipravarāḥ prasaktā BrP_239.62a
daive mahāvīryamatau śubheyam BrP_239.62b
yogān sa sarvān anubhūya martyā BrP_239.62c
nārāyaṇaṃ taṃ drutam āpnuvanti BrP_239.62d
{munaya ūcuḥ: }
samyak kriyeyaṃ viprendra varṇitā śiṣṭasaṃmatā /
yogamārgo yathānyāyaṃ śiṣyāyeha hitaiṣiṇā // BrP_240.1 //
sāṃkhye tv idānīṃ dharmasya vidhiṃ prabrūhi tattvataḥ /
triṣu lokeṣu yaj jñānaṃ sarvaṃ tad viditaṃ hi te // BrP_240.2 //
{vyāsa uvāca: }
śṛṇudhvaṃ munayaḥ sarvam ākhyānaṃ viditātmanām /
vihitaṃ yatibhir vṛddhaiḥ kapilādibhir īśvaraiḥ // BrP_240.3 //
yasmin suvibhramāḥ kecid dṛśyante munisattamāḥ /
guṇāś ca yasmin bahavo doṣahāniś ca kevalā // BrP_240.4 //
jñānena parisaṃkhyāya sadoṣān viṣayān dvijāḥ /
mānuṣān durjayān kṛtsnān paiśācān viṣayāṃs tathā // BrP_240.5 //
viṣayān auragāñ jñātvā gandharvaviṣayāṃs tathā /
pitṝṇāṃ viṣayāñ jñātvā tiryaktvaṃ caratāṃ dvijāḥ // BrP_240.6 //
suparṇaviṣayāñ jñātvā marutāṃ viṣayāṃs tathā /
maharṣiviṣayāṃś caiva rājarṣiviṣayāṃs tathā // BrP_240.7 //
āsurān viṣayāñ jñātvā vaiśvadevāṃs tathaiva ca /
devarṣiviṣayāñ jñātvā yogānām api vai parān // BrP_240.8 //
viṣayāṃś ca pramāṇasya brahmaṇo viṣayāṃs tathā /
āyuṣaś ca paraṃ kālaṃ lokair vijñāya tattvataḥ // BrP_240.9 //
sukhasya ca paraṃ kālaṃ vijñāya munisattamāḥ /
prāptakāle ca yad duḥkhaṃ patatāṃ viṣayaiṣiṇām // BrP_240.10 //
tiryaktve patatāṃ viprās tathaiva narakeṣu yat /
svargasya ca guṇāñ jñātvā doṣān sarvāṃś ca bho dvijāḥ // BrP_240.11 //
vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ /
jñānayoge ca ye doṣā jñānayoge ca ye guṇāḥ // BrP_240.12 //
sāṃkhyajñāne ca ye doṣāṃs tathaiva ca guṇā dvijāḥ /
sattvaṃ daśaguṇaṃ jñātvā rajo navaguṇaṃ tathā // BrP_240.13 //
tamaś cāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā /
ṣaḍguṇaṃ ca nabho jñātvā tamaś ca triguṇaṃ mahat // BrP_240.14 //
dviguṇaṃ ca rajo jñātvā sattvaṃ caikaguṇaṃ punaḥ /
mārgaṃ vijñāya tattvena pralayaprekṣaṇena tu // BrP_240.15 //
jñānavijñānasaṃpannāḥ kāraṇair bhāvitātmabhiḥ /
prāpnuvanti śubhaṃ mokṣaṃ sūkṣmā iva nabhaḥ param // BrP_240.16 //
rūpeṇa dṛṣṭiṃ saṃyuktāṃ ghrāṇaṃ gandhaguṇena ca /
śabdagrāhyaṃ tathā śrotraṃ jihvāṃ rasaguṇena ca // BrP_240.17 //
tvacaṃ sparśaṃ tathā śakyaṃ vāyuṃ caiva tadāśritam /
mohaṃ tamasi saṃyuktaṃ lobhaṃ moheṣu saṃśritam // BrP_240.18 //
viṣṇuṃ krānte bale śakraṃ koṣṭhe saktaṃ tathānalam /
apsu devīṃ samāyuktām āpas tejasi saṃśritāḥ // BrP_240.19 //
tejo vāyau tu saṃyuktaṃ vāyuṃ nabhasi cāśritam /
nabho mahati saṃyuktaṃ tamo mahasi saṃsthitam // BrP_240.20 //
rajaḥ sattvaṃ tathā saktaṃ sattvaṃ saktaṃ tathātmani /
saktam ātmānam īśe ca deve nārāyaṇe tathā // BrP_240.21 //
devaṃ mokṣe ca saṃyuktaṃ tato mokṣaṃ ca na kvacit /
jñātvā sattvaguṇaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ // BrP_240.22 //
svabhāvaṃ bhāvanāṃ caiva jñātvā dehasamāśritām /
madhyastham iva cātmānaṃ pāpaṃ yasmin na vidyate // BrP_240.23 //
dvitīyaṃ karma vai jñātvā viprendrā viṣayaiṣiṇām /
indriyāṇīndriyārthāṃś ca sarvān ātmani saṃśritān // BrP_240.24 //
durlabhatvaṃ ca mokṣasya vijñāya śrutipūrvakam /
prāṇāpānau samānaṃ ca vyānodānau ca tattvataḥ // BrP_240.25 //
ādyaṃ caivānilaṃ jñātvā prabhavaṃ cānilaṃ punaḥ /
saptadhā tāṃs tathā śeṣān saptadhā vidhivat punaḥ // BrP_240.26 //
prajāpatīn ṛṣīṃś caiva sargāṃś ca subahūn varān /
saptarṣīṃś ca bahūñ jñātvā rājarṣīṃś ca paraṃtapān // BrP_240.27 //
surarṣīn marutaś cānyān brahmarṣīn sūryasaṃnibhān /
aiśvaryāc cyāvitān dṛṣṭvā kālena mahatā dvijāḥ // BrP_240.28 //
mahatāṃ bhūtasaṃghānāṃ śrutvā nāśaṃ ca bho dvijāḥ /
gatiṃ vācāṃ śubhāṃ jñātvā arcārhāḥ pāpakarmaṇām // BrP_240.29 //
vaitaraṇyāṃ ca yad duḥkhaṃ patitānāṃ yamakṣaye /
yoniṣu ca vicitrāsu saṃcārān aśubhāṃs tathā // BrP_240.30 //
jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
śleṣmamūtrapurīṣe ca tīvragandhasamanvite // BrP_240.31 //
śukraśoṇitasaṃghāte majjāsnāyuparigrahe /
śirāśatasamākīrṇe navadvāre pure 'tha vai // BrP_240.32 //
vijñāya hitam ātmānaṃ yogāṃś ca vividhān dvijāḥ /
tāmasānāṃ ca jantūnāṃ ramaṇīyānṛtātmanām // BrP_240.33 //
sāttvikānāṃ ca jantūnāṃ kutsitaṃ munisattamāḥ /
garhitaṃ mahatām arthe sāṃkhyānāṃ viditātmanām // BrP_240.34 //
upaplavāṃs tathā ghorāñ śaśinas tejasas tathā /
tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam // BrP_240.35 //
dvaṃdvānāṃ viprayogaṃ ca vijñāya kṛpaṇaṃ dvijāḥ /
anyonyabhakṣaṇaṃ dṛṣṭvā bhūtānām api cāśubham // BrP_240.36 //
bālye mohaṃ ca vijñāya pakṣadehasya cāśubham /
rāgaṃ mohaṃ ca saṃprāptaṃ kvacit sattvaṃ samāśritam // BrP_240.37 //
sahasreṣu naraḥ kaścin mokṣabuddhiṃ samāśritaḥ /
durlabhatvaṃ ca mokṣasya vijñānaṃ śrutipūrvakam // BrP_240.38 //
bahumānam alabdheṣu labdhe madhyasthatāṃ punaḥ /
viṣayāṇāṃ ca daurātmyaṃ vijñāya ca punar dvijāḥ // BrP_240.39 //
gatāsūnāṃ ca sattvānāṃ dehān bhittvā tathā śubhān /
vāsaṃ kuleṣu jantūnāṃ maraṇāya dhṛtātmanām // BrP_240.40 //
sāttvikānāṃ ca jantūnāṃ duḥkhaṃ vijñāya bho dvijāḥ /
brahmaghnānāṃ gatiṃ jñātvā patitānāṃ sudāruṇām // BrP_240.41 //
surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām // BrP_240.42 //
jananīṣu ca vartante yena samyag dvijottamāḥ /
sadevakeṣu lokeṣu yena vartanti mānavāḥ // BrP_240.43 //
tena jñānena vijñāya gatiṃ cāśubhakarmaṇām /
tiryagyonigatānāṃ ca vijñāya ca gatīḥ pṛthak // BrP_240.44 //
vedavādāṃs tathā citrān ṛtūnāṃ paryayāṃs tathā /
kṣayaṃ saṃvatsarāṇāṃ ca māsānāṃ ca kṣayaṃ tathā // BrP_240.45 //
pakṣakṣayaṃ tathā dṛṣṭvā divasānāṃ ca saṃkṣayam /
kṣayaṃ vṛddhiṃ ca candrasya dṛṣṭvā pratyakṣatas tathā // BrP_240.46 //
vṛddhiṃ dṛṣṭvā samudrāṇāṃ kṣayaṃ teṣāṃ tathā punaḥ /
kṣayaṃ dhanānāṃ dṛṣṭvā ca punar vṛddhiṃ tathaiva ca // BrP_240.47 //
saṃyogānāṃ tathā dṛṣṭvā yugānāṃ ca viśeṣataḥ /
dehavaiklavyatāṃ caiva samyag vijñāya tattvataḥ // BrP_240.48 //
ātmadoṣāṃś ca vijñāya sarvān ātmani saṃsthitān /
svadehād utthitān gandhāṃs tathā vijñāya cāśubhān // BrP_240.49 //
{munaya ūcuḥ: }
kān utpātabhavān doṣān paśyasi brahmavittama /
etaṃ naḥ saṃśayaṃ kṛtsnaṃ vaktum arhasy aśeṣataḥ // BrP_240.50 //
{vyāsa uvāca: }
pañca doṣān dvijā dehe pravadanti manīṣiṇaḥ /
mārgajñāḥ kāpilāḥ sāṃkhyāḥ śṛṇudhvaṃ munisattamāḥ // BrP_240.51 //
kāmakrodhau bhayaṃ nidrā pañcamaḥ śvāsa ucyate /
ete doṣāḥ śarīreṣu dṛśyante sarvadehinām // BrP_240.52 //
chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt /
sattvasaṃsevanān nidrām apramādād bhayaṃ tathā // BrP_240.53 //
chindanti pañcamaṃ śvāsam alpāhāratayā dvijāḥ /
guṇān guṇaśatair jñātvā doṣān doṣaśatair api // BrP_240.54 //
hetūn hetuśataiś citraiś citrān vijñāya tattvataḥ /
apāṃ phenopamaṃ lokaṃ viṣṇor māyāśataiḥ kṛtam // BrP_240.55 //
citrabhittipratīkāśaṃ nalasāram anarthakam /
tamaḥsaṃbhramitaṃ dṛṣṭvā varṣabudbudasaṃnibham // BrP_240.56 //
nāśaprāyaṃ sukhādhānaṃ nāśottaramahābhayam /
rajas tamasi saṃmagnaṃ paṅke dvipam ivāvaśam // BrP_240.57 //
sāṃkhyā viprā mahāprājñās tyaktvā snehaṃ prajākṛtam /
jñānajñeyena sāṃkhyena vyāpinā mahatā dvijāḥ // BrP_240.58 //
rājasān aśubhān gandhāṃs tāmasāṃś ca tathāvidhān /
puṇyāṃś ca sāttvikān gandhān sparśajān dehasaṃśritān // BrP_240.59 //
chittvātmajñānaśastreṇa tapodaṇḍena sattamāḥ /
tato duḥkhādikaṃ ghoraṃ cintāśokamahāhradam // BrP_240.60 //
vyādhimṛtyumahāghoraṃ mahābhayamahoragam /
tamaḥkūrmaṃ rajomīnaṃ prajñayā saṃtaranty uta // BrP_240.61 //
snehapaṅkaṃ jarādurgaṃ sparśadvīpaṃ dvijottamāḥ /
karmāgādhaṃ satyatīraṃ sthitaṃ vratamanīṣiṇaḥ // BrP_240.62 //
harṣasaṃghamahāvegaṃ nānārasasamākulam /
nānāprītimahāratnaṃ duḥkhajvarasamīritam // BrP_240.63 //
śokatṛṣṇāmahāvartaṃ tīkṣṇavyādhimahārujam /
asthisaṃghātasaṃghaṭṭaṃ śleṣmayogaṃ dvijottamāḥ // BrP_240.64 //
dānamuktākaraṃ ghoraṃ śoṇitodgāravidrumam /
hasitotkruṣṭanirghoṣaṃ nānājñānasuduṣkaram // BrP_240.65 //
rodanāśrumalakṣāraṃ saṅgayogaparāyaṇam /
pralabdhvā janmaloko yaṃ putrabāndhavapattanam // BrP_240.66 //
ahiṃsāsatyamaryādaṃ prāṇayogamayormilam /
vṛndānugāminaṃ kṣīraṃ sarvabhūtapayodadhim // BrP_240.67 //
mokṣadurlabhaviṣayaṃ vāḍavāsukhasāgaram /
taranti yatayaḥ siddhā jñānayogena cānaghāḥ // BrP_240.68 //
tīrtvā ca dustaraṃ janma viśanti vimalaṃ nabhaḥ /
tatas tān sukṛtīñ jñātvā sūryo vahati raśmibhiḥ // BrP_240.69 //
padmatantuvad āviśya pravahan viṣayān dvijāḥ /
tatra tān pravaho vāyuḥ pratigṛhṇāti cānaghāḥ // BrP_240.70 //
vītarāgān yatīn siddhān vīryayuktāṃs tapodhanān /
sūkṣmaḥ śītaḥ sugandhaś ca sukhasparśaś ca bho dvijāḥ // BrP_240.71 //
saptānāṃ marutāṃ śreṣṭho lokān gacchati yaḥ śubhān /
sa tān vahati viprendrā nabhasaḥ paramāṃ gatim // BrP_240.72 //
nabho vahati lokeśān rajasaḥ paramāṃ gatim /
rajo vahati viprendrāḥ sattvasya paramāṃ gatim // BrP_240.73 //
sattvaṃ vahati śuddhātmā paraṃ nārāyaṇaṃ prabhum /
prabhur vahati śuddhātmā paramātmānam ātmanā // BrP_240.74 //
paramātmānam āsādya tadbhūtā yatayo 'malāḥ /
amṛtatvāya kalpante na nivartanti ca dvijāḥ // BrP_240.75 //
paramā sā gatir viprā nirdvaṃdvānāṃ mahātmanām /
satyārjavaratānāṃ vai sarvabhūtadayāvatām // BrP_240.76 //
{munaya ūcuḥ: }
sthānam uttamam āsādya bhagavantaṃ sthiravratāḥ /
ājanmamaraṇaṃ vā te ramante tatra vā na vā // BrP_240.77 //
yad atra tathyaṃ tattvaṃ no yathāvad vaktum arhasi /
tvadṛte mānavaṃ nānyaṃ praṣṭum arhāma sattama // BrP_240.78 //
mokṣadoṣo mahān eṣa prāpya siddhiṃ gatān ṛṣīn /
yadi tatraiva vijñāne vartante yatayaḥ pare // BrP_240.79 //
pravṛttilakṣaṇaṃ dharmaṃ paśyāma paramaṃ dvija /
magnasya hi pare jñāne kiṃtu duḥkhāntaraṃ bhavet // BrP_240.80 //
{vyāsa uvāca: }
yathānyāyaṃ muniśreṣṭhāḥ praśnaḥ pṛṣṭaś ca saṃkaṭaḥ /
budhānām api saṃmohaḥ praśne 'smin munisattamāḥ // BrP_240.81 //
atrāpi tattvaṃ paramaṃ śṛṇudhvaṃ vacanaṃ mama /
buddhiś ca paramā yatra kapilānāṃ mahātmanām // BrP_240.82 //
indriyāṇy api budhyante svadehaṃ dehināṃ dvijāḥ /
karaṇāny ātmanas tāni sūkṣmaṃ paśyanti tais tu saḥ // BrP_240.83 //
ātmanā viprahīṇāni kāṣṭhakuḍyasamāni tu /
vinaśyanti na saṃdeho velā iva mahārṇave // BrP_240.84 //
indriyaiḥ saha suptasya dehino dvijasattamāḥ /
sūkṣmaś carati sarvatra nabhasīva samīraṇaḥ // BrP_240.85 //
sa paśyati yathānyāyaṃ smṛtvā spṛśati cānaghāḥ /
budhyamāno yathāpūrvam akhileneha bho dvijāḥ // BrP_240.86 //
indriyāṇi ha sarvāṇi sve sve sthāne yathāvidhi /
anīśatvāt pralīyante sarpā viṣahatā iva // BrP_240.87 //
indriyāṇāṃ tu sarveṣāṃ svasthāneṣv eva sarvaśaḥ /
ākramya gatayaḥ sūkṣmā varaty ātmā na saṃśayaḥ // BrP_240.88 //
sattvasya ca guṇān kṛtsnān rajasaś ca guṇān punaḥ /
guṇāṃś ca tamasaḥ sarvān guṇān buddheś ca sattamāḥ // BrP_240.89 //
guṇāṃś ca manasaś cāpi nabhasaś ca guṇāṃs tathā /
guṇān vāyoś ca sarvajñāḥ snehajāṃś ca guṇān punaḥ // BrP_240.90 //
apāṃ guṇās tathā viprāḥ pārthivāṃś ca guṇān api /
sarvān eva guṇair vyāpya kṣetrajñeṣu dvijottamāḥ // BrP_240.91 //
ātmā carati kṣetrajñaḥ karmaṇā ca śubhāśubhe /
śiṣyā iva mahātmānam indriyāṇi ca taṃ dvijāḥ // BrP_240.92 //
prakṛtiṃ cāpy atikramya śuddhaṃ sūkṣmaṃ parāt param /
nārāyaṇaṃ mahātmānaṃ nirvikāraṃ parāt param // BrP_240.93 //
vimuktaṃ sarvapāpebhyaḥ praviṣṭaṃ ca hy anāmayam /
paramātmānam aguṇaṃ nirvṛtaṃ taṃ ca sattamāḥ // BrP_240.94 //
śreṣṭhaṃ tatra mano viprā indriyāṇi ca bho dvijāḥ /
āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ // BrP_240.95 //
śakyaṃ vālpena kālena śāntiṃ prāptuṃ guṇāṃs tathā /
evam uktena viprendrāḥ sāṃkhyayogena mokṣiṇīm // BrP_240.96 //
sāṃkhyā viprā mahāprājñā gacchanti paramāṃ gatim /
jñānenānena viprendrās tulyaṃ jñānaṃ na vidyate // BrP_240.97 //
atra vaḥ saṃśayo mā bhūj jñānaṃ sāṃkhyaṃ paraṃ matam /
akṣaraṃ dhruvam evoktaṃ pūrvaṃ brahma sanātanam // BrP_240.98 //
anādimadhyanidhanaṃ nirdvaṃdvaṃ kartṛ śāśvatam /
kūṭasthaṃ caiva nityaṃ ca yad vadanti śamātmakāḥ // BrP_240.99 //
yataḥ sarvāḥ pravartante sargapralayavikriyāḥ /
evaṃ śaṃsanti śāstreṣu pravaktāro maharṣayaḥ // BrP_240.100 //
sarve viprāś ca vedāś ca tathā sāmavido janāḥ /
brahmaṇyaṃ paramaṃ devam anantaṃ paramācyutam // BrP_240.101 //
prārthayantaś ca taṃ viprā vadanti guṇabuddhayaḥ /
samyag uktās tathā yogāḥ sāṃkhyāś cāmitadarśanāḥ // BrP_240.102 //
amūrtis tasya viprendrāḥ sāṃkhyaṃ mūrtir iti śrutiḥ /
abhijñānāni tasyāhur mahānti munisattamāḥ // BrP_240.103 //
dvividhāni hi bhūtāni pṛthivyāṃ dvijasattamāḥ /
agamyagamyasaṃjñāni gamyaṃ tatra viśiṣyate // BrP_240.104 //
jñānaṃ mahad vai mahataś ca viprā BrP_240.105a
vedeṣu sāṃkhyeṣu tathaiva yoge BrP_240.105b
yac cāpi dṛṣṭaṃ vidhivat purāṇe BrP_240.105c
sāṃkhyāgataṃ tan nikhilaṃ munīndrāḥ BrP_240.105d
yac cetihāseṣu mahatsu dṛṣṭaṃ BrP_240.106a
yathārthaśāstreṣu viśiṣṭadṛṣṭam BrP_240.106b
jñānaṃ ca loke yad ihāsti kiṃcit BrP_240.106c
sāṃkhyāgataṃ tac ca mahāmunīndrāḥ BrP_240.106d
samastadṛṣṭaṃ paramaṃ balaṃ ca BrP_240.107a
jñānaṃ ca mokṣaś ca yathāvad uktam BrP_240.107b
tapāṃsi sūkṣmāṇi ca yāni caiva BrP_240.107c
sāṃkhye yathāvad vihitāni viprāḥ BrP_240.107d
viparyayaṃ tasya hitaṃ sadaiva BrP_240.108a
gacchanti sāṃkhyāḥ satataṃ sukhena BrP_240.108b
tāṃś cāpi saṃdhārya tataḥ kṛtārthāḥ BrP_240.108c
patanti viprāyataneṣu bhūyaḥ BrP_240.108d
hitvā ca dehaṃ praviśanti mokṣaṃ BrP_240.109a
divaukasaś cāpi ca yogasāṃkhyāḥ BrP_240.109b
ato 'dhikaṃ te 'bhiratā mahārhe BrP_240.109c
sāṃkhye dvijā bho iha śiṣṭajuṣṭe BrP_240.109d
teṣāṃ tu tiryaggamanaṃ hi dṛṣṭaṃ BrP_240.110a
nādho gatiḥ pāpakṛtāṃ nivāsaḥ BrP_240.110b
na vā pradhānā api te dvijātayo BrP_240.110c
ye jñānam etan munayo na saktāḥ BrP_240.110d
sāṃkhyaṃ viśālaṃ paramaṃ purāṇaṃ BrP_240.111a
mahārṇavaṃ vimalam udārakāntam BrP_240.111b
kṛtsnaṃ hi sāṃkhyā munayo mahātma BrP_240.111c
nārāyaṇe dhārayatāprameyam BrP_240.111d
etan mayoktaṃ paramaṃ hi tattvaṃ BrP_240.112a
nārāyaṇād viśvam idaṃ purāṇam BrP_240.112b
sa sargakāle ca karoti sargaṃ BrP_240.112c
saṃhārakāle ca hareta bhūyaḥ BrP_240.112d
{munaya ūcuḥ: }
kiṃ tad akṣaram ity uktaṃ yasmān nāvartate punaḥ /
kiṃsvit tat kṣaram ity uktaṃ yasmād āvartate punaḥ // BrP_241.1 //
akṣarākṣarayor vyaktiṃ pṛcchāmas tvāṃ mahāmune /
upalabdhuṃ muniśreṣṭha tattvena munipuṃgava // BrP_241.2 //
tvaṃ hi jñānavidāṃ śreṣṭhaḥ procyase vedapāragaiḥ /
ṛṣibhiś ca mahābhāgair yatibhiś ca mahātmabhiḥ // BrP_241.3 //
tad etac chrotum icchāmas tvattaḥ sarvaṃ mahāmate /
na tṛptim adhigacchāmaḥ śṛṇvanto 'mṛtam uttamam // BrP_241.4 //
{vyāsa uvāca: }
atra vo varṇayiṣyāmi itihāsaṃ purātanam /
vasiṣṭhasya ca saṃvādaṃ karālajanakasya ca // BrP_241.5 //
vasiṣṭhaṃ śreṣṭham āsīnam ṛṣīṇāṃ bhāskaradyutim /
papraccha janako rājā jñānaṃ naiḥśreyasaṃ param // BrP_241.6 //
paramātmani kuśalam adhyātmagatiniścayam /
maitrāvaruṇim āsīnam abhivādya kṛtāñjaliḥ // BrP_241.7 //
svacchandaṃ sukṛtaṃ caiva madhuraṃ cāpy anulbaṇam /
papraccharṣivaraṃ rājā karālajanakaḥ purā // BrP_241.8 //
{karālajanaka uvāca: }
bhagavañ śrotum icchāmi paraṃ brahma sanātanam /
yasmin na punarāvṛttiṃ prāpnuvanti manīṣiṇaḥ // BrP_241.9 //
yac ca tat kṣaram ity uktaṃ yatredaṃ kṣarate jagat /
yac cākṣaram iti proktaṃ śivaṃ kṣemam anāmayam // BrP_241.10 //
{vasiṣṭha uvāca: }
śrūyatāṃ pṛthivīpāla kṣaratīdaṃ yathā jagat /
yatra kṣarati pūrveṇa yāvatkālena cāpy atha // BrP_241.11 //
yugaṃ dvādaśasāhasryaṃ kalpaṃ viddhi caturyugam /
daśakalpaśatāvartam ahas tad brāhmam ucyate // BrP_241.12 //
rātriś caitāvatī rājan yasyānte pratibudhyate /
sṛjaty anantakarmāṇi mahāntaṃ bhūtam agrajam // BrP_241.13 //
mūrtimantam amūrtātmā viśvaṃ śaṃbhuḥ svayaṃbhuvaḥ /
yatrotpattiṃ pravakṣyāmi mūlato nṛpasattama // BrP_241.14 //
aṇimā laghimā prāptir īśānaṃ jyotir avyayam /
sarvataḥpāṇipādāntaṃ sarvatokṣiśiromukham // BrP_241.15 //
sarvataḥśrutimal loke sarvam āvṛtya tiṣṭhati /
hiraṇyagarbho bhagavān eṣa buddhir iti smṛtiḥ // BrP_241.16 //
mahān iti ca yogeṣu viriñcir iti cāpy atha /
sāṃkhye ca paṭhyate śāstre nāmabhir bahudhātmakaḥ // BrP_241.17 //
vicitrarūpo viśvātmā ekākṣara iti smṛtaḥ /
dhṛtam ekātmakaṃ yena kṛtsnaṃ trailokyam ātmanā // BrP_241.18 //
tathaiva bahurūpatvād viśvarūpa iti śrutaḥ /
eṣa vai vikriyāpannaḥ sṛjaty ātmānam ātmanā // BrP_241.19 //
pradhānaṃ tasya saṃyogād utpannaṃ sumahat puram /
ahaṃkāraṃ mahātejāḥ prajāpatinamaskṛtam // BrP_241.20 //
avyaktād vyaktim āpannaṃ vidyāsargaṃ vadanti tam /
mahāntaṃ cāpy ahaṃkāram avidyāsarga eva ca // BrP_241.21 //
acaraś ca caraś caiva samutpannau tathaikataḥ /
vidyāvidyeti vikhyāte śrutiśāstrānucintakaiḥ // BrP_241.22 //
bhūtasargam ahaṃkārāt tṛtīyaṃ viddhi pārthiva /
ahaṃkāreṣu nṛpate caturthaṃ viddhi vaikṛtam // BrP_241.23 //
vāyur jyotir athākāśam āpo 'tha pṛthivī tathā /
śabdasparśau ca rūpaṃ ca raso gandhas tathaiva ca // BrP_241.24 //
evaṃ yugapad utpannaṃ daśavargam asaṃśayam /
pañcamaṃ viddhi rājendra bhautikaṃ sargam arthakṛt // BrP_241.25 //
śrotraṃ tvak cakṣuṣī jihvā ghrāṇam eva ca pañcamam /
vāg hastau caiva pādau ca pāyur meḍhraṃ tathaiva ca // BrP_241.26 //
buddhīndriyāṇi caitāni tathā karmendriyāṇi ca /
saṃbhūtānīha yugapan manasā saha pārthiva // BrP_241.27 //
eṣā tattvacaturviṃśā sarvākṛtiḥ pravartate /
yāṃ jñātvā nābhiśocanti brāhmaṇās tattvadarśinaḥ // BrP_241.28 //
evam etat samutpannaṃ trailokyam idam uttamam /
veditavyaṃ naraśreṣṭha sadaiva narakārṇave // BrP_241.29 //
sayakṣabhūtagandharve sakiṃnaramahorage /
sacāraṇapiśāce vai sadevarṣiniśācare // BrP_241.30 //
sadaṃśakīṭamaśake sapūtikṛmimūṣake /
śuni śvapāke caiṇeye sacāṇḍāle sapulkase // BrP_241.31 //
hastyaśvakharaśārdūle savṛke gavi caiva ha /
yā ca mūrtiś ca yat kiṃcit sarvatraitan nidarśanam // BrP_241.32 //
jale bhuvi tathākāśe nānyatreti viniścayaḥ /
sthānaṃ dehavatām āsīd ity evam anuśuśruma // BrP_241.33 //
kṛtsnam etāvatas tāta kṣarate vyaktasaṃjñakaḥ /
ahany ahani bhūtātmā yac cākṣara iti smṛtam // BrP_241.34 //
tatas tat kṣaram ity uktaṃ kṣaratīdaṃ yathā jagat /
jagan mohātmakaṃ cāhur avyaktād vyaktasaṃjñakam // BrP_241.35 //
mahāṃś caivākṣaro nityam etat kṣaravivarjanam /
kathitaṃ te mahārāja yasmān nāvartate punaḥ // BrP_241.36 //
pañcaviṃśatiko 'mūrtaḥ sa nityas tattvasaṃjñakaḥ /
sattvasaṃśrayaṇāt tattvaṃ sattvam āhur manīṣiṇaḥ // BrP_241.37 //
yad amūrtiḥ sṛjad vyaktaṃ tan mūrtim adhitiṣṭhati /
caturviṃśatimo vyakto hy amūrtiḥ pañcaviṃśakaḥ // BrP_241.38 //
sa eva hṛdi sarvāsu mūrtiṣv ātiṣṭhatātmavān /
cetayaṃś cetano nityaṃ sarvamūrtir amūrtimān // BrP_241.39 //
sargapralayadharmeṇa sa sargapralayātmakaḥ /
gocare vartate nityaṃ nirguṇo guṇasaṃjñitaḥ // BrP_241.40 //
evam eṣa mahātmā ca sargapralayakoṭiśaḥ /
vikurvāṇaḥ prakṛtimān nābhimanyeta buddhimān // BrP_241.41 //
tamaḥsattvarajoyuktas tāsu tāsv iha yoniṣu /
līyate pratibuddhatvād abuddhajanasevanāt // BrP_241.42 //
sahavāsanivāsatvād bālo 'ham iti manyate /
yo 'haṃ na so 'ham ity ukto guṇān evānuvartate // BrP_241.43 //
tamasā tāmasān bhāvān vividhān pratipadyate /
rajasā rājasāṃś caiva sāttvikān sattvasaṃśrayāt // BrP_241.44 //
śuklalohitakṛṣṇāni rūpāṇy etāni trīṇi tu /
sarvāṇy etāni rūpāṇi jānīhi prākṛtāni tu // BrP_241.45 //
tāmasā nirayaṃ yānti rājasā mānuṣān atha /
sāttvikā devalokāya gacchanti sukhabhāginaḥ // BrP_241.46 //
niṣkevalena pāpena tiryagyonim avāpnuyāt /
puṇyapāpeṣu mānuṣyaṃ puṇyamātreṇa devatāḥ // BrP_241.47 //
evam avyaktaviṣayaṃ mokṣam āhur manīṣiṇaḥ /
pañcaviṃśatimo yo 'yaṃ jñānād eva pravartate // BrP_241.48 //
{vasiṣṭha uvāca: }
evam apratibuddhatvād abuddham anuvartate /
dehād dehasahasrāṇi tathā ca na sa bhidyate // BrP_242.1 //
tiryagyonisahasreṣu kadācid devatāsv api /
utpadyati tapoyogād guṇaiḥ saha guṇakṣayāt // BrP_242.2 //
manuṣyatvād divaṃ yāti devo mānuṣyam eti ca /
mānuṣyān nirayasthānam ālayaṃ pratipadyate // BrP_242.3 //
koṣakāro yathātmānaṃ kīṭaḥ samabhirundhati /
sūtratantuguṇair nityaṃ tathāyam aguṇo guṇaiḥ // BrP_242.4 //
dvaṃdvam eti ca nirdvaṃdvas tāsu tāsv iha yoniṣu /
śīrṣaroge 'kṣiroge ca dantaśūle galagrahe // BrP_242.5 //
jalodare 'tisāre ca gaṇḍamālāvicarcike /
śvitrakuṣṭhe 'gnidagdhe ca sidhmāpasmārayor api // BrP_242.6 //
yāni cānyāni dvaṃdvāni prākṛtāni śarīriṇām /
utpadyante vicitrāṇi tāny evātmābhimanyate // BrP_242.7 //
abhimānātimānānāṃ tathaiva sukṛtāny api /
ekavāsāś caturvāsāḥ śāyī nityam adhas tathā // BrP_242.8 //
maṇḍūkaśāyī ca tathā vīrāsanagatas tathā /
vīram āsanam ākāśe tathā śayanam eva ca // BrP_242.9 //
iṣṭakāprastare caiva cakrakaprastare tathā /
bhasmaprastaraśāyī ca bhūmiśayyānulepanaḥ // BrP_242.10 //
vīrasthānāmbupāke ca śayanaṃ phalakeṣu ca /
vividhāsu ca śayyāsu phalagṛhyānvitāsu ca // BrP_242.11 //
udyāne khalalagne tu kṣaumakṛṣṇājinānvitaḥ /
maṇivālaparīdhāno vyāghracarmaparicchadaḥ // BrP_242.12 //
siṃhacarmaparīdhānaḥ paṭṭavāsās tathaiva ca /
phalakaṃ paridhānaś ca tathā kaṭakavastradhṛk // BrP_242.13 //
kaṭaikavasanaś caiva cīravāsās tathaiva ca /
vastrāṇi cānyāni bahūny abhimatya ca buddhimān // BrP_242.14 //
bhojanāni vicitrāṇi ratnāni vividhāni ca /
ekarātrāntarāśitvam ekakālikabhojanam // BrP_242.15 //
caturthāṣṭamakālaṃ ca ṣaṣṭhakālikam eva ca /
ṣaḍrātrabhojanaś caiva tathā cāṣṭāhabhojanaḥ // BrP_242.16 //
māsopavāsī mūlāśī phalāhāras tathaiva ca /
vāyubhakṣaś ca piṇyāka- dadhigomayabhojanaḥ // BrP_242.17 //
gomūtrabhojanaś caiva kāśapuṣpāśanas tathā /
śaivālabhojanaś caiva tathā cānyena vartayan // BrP_242.18 //
vartayañ śīrṇaparṇaiś ca prakīrṇaphalabhojanaḥ /
vividhāni ca kṛcchrāṇi sevate siddhikāṅkṣayā // BrP_242.19 //
cāndrāyaṇāni vidhival liṅgāni vividhāni ca /
cāturāśramyayuktāni dharmādharmāśrayāṇy api // BrP_242.20 //
upāśrayān apy aparān pākhaṇḍān vividhān api /
viviktāś ca śilāchāyās tathā prasravaṇāni ca // BrP_242.21 //
pulināni viviktāni vividhāni vanāni ca /
kānaneṣu viviktāś ca śailānāṃ mahatīr guhāḥ // BrP_242.22 //
niyamān vividhāṃś cāpi vividhāni tapāṃsi ca /
yajñāṃś ca vividhākārān vidyāś ca vividhās tathā // BrP_242.23 //
vaṇikpathaṃ dvijakṣatra- vaiśyaśūdrāṃs tathaiva ca /
dānaṃ ca vividhākāraṃ dīnāndhakṛpaṇādiṣu // BrP_242.24 //
abhimanyeta saṃdhātuṃ tathaiva vividhān guṇān /
sattvaṃ rajas tamaś caiva dharmārthau kāma eva ca // BrP_242.25 //
prakṛtyātmānam evātmā evaṃ pravibhajaty uta /
svāhākāravaṣaṭkārau svadhākāranamaskriye // BrP_242.26 //
yajanādhyayane dānaṃ tathaivāhuḥ pratigraham /
yājanādhyāpane caiva tathānyad api kiṃcana // BrP_242.27 //
janmamṛtyuvidhānena tathā viśasanena ca /
śubhāśubhabhayaṃ sarvam etad āhuḥ sanātanam // BrP_242.28 //
prakṛtiḥ kurute devī bhayaṃ pralayam eva ca /
divasānte guṇān etān atītyaiko 'vatiṣṭhate // BrP_242.29 //
raśmijālam ivādityas tatkālaṃ saṃniyacchati /
evam evaiṣa tat sarvaṃ krīḍārtham abhimanyate // BrP_242.30 //
ātmarūpaguṇān etān vividhān hṛdayapriyān /
evam etāṃ prakurvāṇaḥ sargapralayadharmiṇīm // BrP_242.31 //
kriyāṃ kriyāpathe raktas triguṇas triguṇādhipaḥ /
kriyākriyāpathopetas tathā tad iti manyate // BrP_242.32 //
prakṛtyā sarvam evedaṃ jagad andhīkṛtaṃ vibho /
rajasā tamasā caiva vyāptaṃ sarvam anekadhā // BrP_242.33 //
evaṃ dvaṃdvāny atītāni mama vartanti nityaśaḥ /
matta etāni jāyante pralaye yānti mām api // BrP_242.34 //
nistartavyāṇy athaitāni sarvāṇīti narādhipa /
manyate pakṣabuddhitvāt tathaiva sukṛtāny api // BrP_242.35 //
bhoktavyāni mamaitāni devalokagatena vai /
ihaiva cainaṃ bhokṣyāmi śubhāśubhaphalodayam // BrP_242.36 //
sukham evaṃ tu kartavyaṃ sakṛt kṛtvā sukhaṃ mama /
yāvad eva tu me saukhyaṃ jātyāṃ jātyāṃ bhaviṣyati // BrP_242.37 //
bhaviṣyati na me duḥkhaṃ kṛtenehāpy anantakam /
sukhaduḥkhaṃ hi mānuṣyaṃ niraye cāpi majjanam // BrP_242.38 //
nirayāc cāpi mānuṣyaṃ kālenaiṣyāmy ahaṃ punaḥ /
manuṣyatvāc ca devatvaṃ devatvāt pauruṣaṃ punaḥ // BrP_242.39 //
manuṣyatvāc ca nirayaṃ paryāyeṇopagacchati /
eṣa evaṃ dvijātīnām ātmā vai sa guṇair vṛtaḥ // BrP_242.40 //
tena devamanuṣyeṣu nirayaṃ copapadyate /
mamatvenāvṛto nityaṃ tatraiva parivartate // BrP_242.41 //
sargakoṭisahasrāṇi maraṇāntāsu mūrtiṣu /
ya evaṃ kurute karma śubhāśubhaphalātmakam // BrP_242.42 //
sa evaṃ phalam āpnoti triṣu lokeṣu mūrtimān /
prakṛtiḥ kurute karma śubhāśubhaphalātmakam // BrP_242.43 //
prakṛtiś ca tathāpnoti triṣu lokeṣu kāmagā /
tiryagyonimanuṣyatve devaloke tathaiva ca // BrP_242.44 //
trīṇi sthānāni caitāni jānīyāt prākṛtāni ha /
aliṅgaprakṛtitvāc ca liṅgair apy anumīyate // BrP_242.45 //
tathaiva pauruṣaṃ liṅgam anumānād dhi manyate /
sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam // BrP_242.46 //
vraṇadvārāṇy adhiṣṭhāya karmāṇy ātmani manyate /
śrotrādīni tu sarvāṇi pañca karmendriyāṇy atha // BrP_242.47 //
rāgādīni pravartante guṇeṣv iha guṇaiḥ saha /
aham etāni vai kurvan mamaitānīndriyāṇi ha // BrP_242.48 //
nirindriyo hi manyeta vraṇavān asmi nirvraṇaḥ /
aliṅgo liṅgam ātmānam akālaṃ kālam ātmanaḥ // BrP_242.49 //
asattvaṃ sattvam ātmānam amṛtaṃ mṛtam ātmanaḥ /
amṛtyuṃ mṛtyum ātmānam acaraṃ caram ātmanaḥ // BrP_242.50 //
akṣetraṃ kṣetram ātmānam asaṅgaṃ saṅgam ātmanaḥ /
atattvaṃ tattvam ātmānam abhavaṃ bhavam ātmanaḥ // BrP_242.51 //
akṣaraṃ kṣaram ātmānam abuddhatvād dhi manyate /
evam apratibuddhatvād abuddhajanasevanāt // BrP_242.52 //
sargakoṭisahasrāṇi patanāntāni gacchati /
janmāntarasahasrāṇi maraṇāntāni gacchati // BrP_242.53 //
tiryagyonimanuṣyatve devaloke tathaiva ca /
candramā iva kośānāṃ punas tatra sahasraśaḥ // BrP_242.54 //
nīyate 'pratibuddhatvād evam eva kubuddhimān /
kalā pañcadaśī yonis tad dhāma iti paṭhyate // BrP_242.55 //
nityam eva vijānīhi somaṃ vai ṣoḍaśāṃśakaiḥ /
kalayā jāyate 'jasraṃ punaḥ punar abuddhimān // BrP_242.56 //
dhīmāṃś cāyaṃ na bhavati nṛpa evaṃ hi jāyate /
ṣoḍaśī tu kalā sūkṣmā sa soma upadhāryatām // BrP_242.57 //
na tūpayujyate devair devān api yunakti saḥ /
mamatvaṃ kṣapayitvā tu jāyate nṛpasattama /
prakṛtes triguṇāyās tu sa eva triguṇo bhavet // BrP_242.58 //
{janaka uvāca: }
akṣarakṣarayor eṣa dvayoḥ saṃbandha iṣyate /
strīpuṃsayor vā saṃbandhaḥ sa vai puruṣa ucyate // BrP_243.1 //
ṛte tu puruṣaṃ neha strī garbhān dhārayaty uta /
ṛte striyaṃ na puruṣo rūpaṃ nirvartate tathā // BrP_243.2 //
anyonyasyābhisaṃbandhād anyonyaguṇasaṃśrayāt /
rūpaṃ nirvartayed etad evaṃ sarvāsu yoniṣu // BrP_243.3 //
ratyartham atisaṃyogād anyonyaguṇasaṃśrayāt /
ṛtau nirvartate rūpaṃ tad vakṣyāmi nidarśanam // BrP_243.4 //
ye guṇāḥ puruṣasyeha ye ca mātur guṇās tathā /
asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija // BrP_243.5 //
tvaṅmāṃsaśoṇitaṃ ceti mātṛjāny anuśuśruma /
evam etad dvijaśreṣṭha vedaśāstreṣu paṭhyate // BrP_243.6 //
pramāṇaṃ yac ca vedoktaṃ śāstroktaṃ yac ca paṭhyate /
vedaśāstrapramāṇaṃ ca pramāṇaṃ tat sanātanam // BrP_243.7 //
evam evābhisaṃbandhau nityaṃ prakṛtipūruṣau /
yac cāpi bhagavaṃs tasmān mokṣadharmo na vidyate // BrP_243.8 //
athavānantarakṛtaṃ kiṃcid eva nidarśanam /
tan mamācakṣva tattvena pratyakṣo hy asi sarvadā // BrP_243.9 //
mokṣakāmā vayaṃ cāpi kāṅkṣāmo yad anāmayam /
ajeyam ajaraṃ nityam atīndriyam anīśvaram // BrP_243.10 //
{vasiṣṭha uvāca: }
yad etad uktaṃ bhavatā vedaśāstranidarśanam /
evam etad yathā vakṣye tattvagrāhī yathā bhavān // BrP_243.11 //
dhāryate hi tvayā grantha ubhayor vedaśāstrayoḥ /
na ca granthasya tattvajño yathātattvaṃ nareśvara // BrP_243.12 //
yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
na ca granthārthatattvajñas tasya taddhāraṇaṃ vṛthā // BrP_243.13 //
bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
yas tu granthārthatattvajño nāsya granthāgamo vṛthā // BrP_243.14 //
granthasyārthaṃ sa pṛṣṭas tu mādṛśo vaktum arhati /
yathātattvābhigamanād arthaṃ tasya sa vindati // BrP_243.15 //
na yaḥ samutsukaḥ kaścid granthārthaṃ sthūlabuddhimān /
sa kathaṃ mandavijñāno granthaṃ vakṣyati nirṇayāt // BrP_243.16 //
ajñātvā granthatattvāni vādaṃ yaḥ kurute naraḥ /
lobhād vāpy athavā dambhāt sa pāpī narakaṃ vrajet // BrP_243.17 //
nirṇayaṃ cāpi cchidrātmā na tad vakṣyati tattvataḥ /
so 'pīhāsyārthatattvajño yasmān naivātmavān api // BrP_243.18 //
tasmāt tvaṃ śṛṇu rājendra yathaitad anudṛśyate /
yathā tattvena sāṃkhyeṣu yogeṣu ca mahātmasu // BrP_243.19 //
yad eva yogāḥ paśyanti sāṃkhyaṃ tad anugamyate /
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa buddhimān // BrP_243.20 //
tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
etad aindriyakaṃ tāta yad bhavān ittham āttha mām // BrP_243.21 //
dravyād dravyasya nirvṛttir indriyād indriyaṃ tathā /
dehād deham avāpnoti bījād bījaṃ tathaiva ca // BrP_243.22 //
nirindriyasya bījasya nirdravyasyāpi dehinaḥ /
kathaṃ guṇā bhaviṣyanti nirguṇatvān mahātmanaḥ // BrP_243.23 //
guṇā guṇeṣu jāyante tatraiva viramanti ca /
evaṃ guṇāḥ prakṛtijā jāyante na ca yānti ca // BrP_243.24 //
tvaṅ māṃsaṃ rudhiraṃ medaḥ pittaṃ majjāsthi snāyu ca /
aṣṭau tāny atha śukreṇa jānīhi prākṛtena vai // BrP_243.25 //
pumāṃś caivāpumāṃś caiva strīliṅgaṃ prākṛtaṃ smṛtam /
vāyur eṣa pumāṃś caiva rasa ity abhidhīyate // BrP_243.26 //
aliṅgā prakṛtir liṅgair upalabhyati sātmajaiḥ /
yathā puṣpaphalair nityaṃ mūrtaṃ cāmūrtayas tathā // BrP_243.27 //
evam apy anumānena sa liṅgam upalabhyate /
pañcaviṃśatikas tāta liṅgeṣu niyatātmakaḥ // BrP_243.28 //
anādinidhano 'nantaḥ sarvadarśanakevalaḥ /
kevalaṃ tv abhimānitvād guṇeṣu guṇa ucyate // BrP_243.29 //
guṇā guṇavataḥ santi nirguṇasya kuto guṇāḥ /
tasmād evaṃ vijānanti ye janā guṇadarśinaḥ // BrP_243.30 //
yadā tv eṣa guṇān etān prākṛtān abhimanyate /
tadā sa guṇavān eva guṇabhedān prapaśyati // BrP_243.31 //
yat tad buddheḥ paraṃ prāhuḥ sāṃkhyayogaṃ ca sarvaśaḥ /
budhyamānaṃ mahāprājñāḥ prabuddhaparivarjanāt // BrP_243.32 //
aprabuddhaṃ yathā vyaktaṃ svaguṇaiḥ prāhur īśvaram /
nirguṇaṃ ceśvaraṃ nityam adhiṣṭhātāram eva ca // BrP_243.33 //
prakṛteś ca guṇānāṃ ca pañcaviṃśatikaṃ budhāḥ /
sāṃkhyayoge ca kuśalā budhyante paramaiṣiṇaḥ // BrP_243.34 //
yadā prabuddham avyaktam avasthātananīravaḥ /
budhyamānaṃ na budhyante 'vagacchanti samaṃ tadā // BrP_243.35 //
etan nidarśanaṃ samyaṅ na samyag anudarśanam /
budhyamānaṃ prabudhyante dvābhyāṃ pṛthag ariṃdama // BrP_243.36 //
paraspareṇaitad uktaṃ kṣarākṣaranidarśanam /
ekatvam akṣaraṃ prāhur nānātvaṃ kṣaram ucyate // BrP_243.37 //
pañcaviṃśatiniṣṭho 'yaṃ tadā samyak pracakṣate /
ekatvadarśanaṃ cāsya nānātvaṃ cāsya darśanam // BrP_243.38 //
tattvavit tattvayor eva pṛthag etan nidarśanam /
pañcaviṃśatibhis tattvaṃ tattvam āhur manīṣiṇaḥ // BrP_243.39 //
nistattvaṃ pañcaviṃśasya param āhur manīṣiṇaḥ /
varjyasya varjyam ācāraṃ tattvaṃ tattvāt sanātanam // BrP_243.40 //
{karālajanaka uvāca: }
nānātvaikatvam ity uktaṃ tvayaitad dvijasattama /
paśyatas tad dhi saṃdigdham etayor vai nidarśanam // BrP_243.41 //
tathā buddhaprabuddhābhyāṃ budhyamānasya cānagha /
sthūlabuddhyā na paśyāmi tattvam etan na saṃśayaḥ // BrP_243.42 //
akṣarakṣarayor uktaṃ tvayā yad api kāraṇam /
tad apy asthirabuddhitvāt pranaṣṭam iva me 'nagha // BrP_243.43 //
tad etac chrotum icchāmi nānātvaikatvadarśanam /
dvaṃdvaṃ caivāniruddhaṃ ca budhyamānaṃ ca tattvataḥ // BrP_243.44 //
vidyāvidye ca bhagavann akṣaraṃ kṣaram eva ca /
sāṃkhyayogaṃ ca kṛtsnena buddhābuddhiṃ pṛthak pṛthak // BrP_243.45 //
{vasiṣṭha uvāca: }
hanta te saṃpravakṣyāmi yad etad anupṛcchasi /
yogakṛtyaṃ mahārāja pṛthag eva śṛṇuṣva me // BrP_243.46 //
yogakṛtyaṃ tu yogānāṃ dhyānam eva paraṃ balam /
tac cāpi dvividhaṃ dhyānam āhur vidyāvido janāḥ // BrP_243.47 //
ekāgratā ca manasaḥ prāṇāyāmas tathaiva ca /
prāṇāyāmas tu saguṇo nirguṇo mānasas tathā // BrP_243.48 //
mūtrotsarge purīṣe ca bhojane ca narādhipa /
dvikālaṃ nopabhuñjīta śeṣaṃ bhuñjīta tatparaḥ // BrP_243.49 //
indriyāṇīndriyārthebhyo nivartya manasā muniḥ /
daśadvādaśabhir vāpi caturviṃśāt paraṃ yataḥ // BrP_243.50 //
sa codanābhir matimān nātmānaṃ codayed atha /
tiṣṭhantam ajaraṃ taṃ tu yat tad uktaṃ manīṣibhiḥ // BrP_243.51 //
viśvātmā satataṃ jñeya ity evam anuśuśruma /
dravyaṃ hy ahīnamanaso nānyatheti viniścayaḥ // BrP_243.52 //
vimuktaḥ sarvasaṅgebhyo laghvāhāro jitendriyaḥ /
pūrvarātre parārdhe ca dhārayīta mano hṛdi // BrP_243.53 //
sthirīkṛtyendriyagrāmaṃ manasā mithileśvara /
mano buddhyā sthiraṃ kṛtvā pāṣāṇa iva niścalaḥ // BrP_243.54 //
sthāṇuvac cāpy akampyaḥ syād dāruvac cāpi niścalaḥ /
buddhyā vidhividhānajñas tato yuktaṃ pracakṣate // BrP_243.55 //
na śṛṇoti na cāghrāti na ca paśyati kiṃcana /
na ca sparśaṃ vijānāti na ca saṃkalpate manaḥ // BrP_243.56 //
na cāpi manyate kiṃcin na ca budhyeta kāṣṭhavat /
tadā prakṛtim āpannaṃ yuktam āhur manīṣiṇaḥ // BrP_243.57 //
na bhāti hi yathā dīpo dīptis tadvac ca dṛśyate /
niliṅgaś cādhaś cordhvaṃ ca tiryaggatim avāpnuyāt // BrP_243.58 //
tadā tadupapannaś ca yasmin dṛṣṭe ca kathyate /
hṛdayastho 'ntarātmeti jñeyo jñas tāta madvidhaiḥ // BrP_243.59 //
nirdhūma iva saptārcir āditya iva raśmivān /
vaidyuto 'gnir ivākāśe paśyaty ātmānam ātmani // BrP_243.60 //
yaṃ paśyanti mahātmāno dhṛtimanto manīṣiṇaḥ /
brāhmaṇā brahmayonisthā hy ayonim amṛtātmakam // BrP_243.61 //
tad evāhur aṇubhyo 'ṇu tan mahadbhyo mahattaram /
sarvatra sarvabhūteṣu dhruvaṃ tiṣṭhan na dṛśyate // BrP_243.62 //
buddhidravyeṇa dṛśyena manodīpena lokakṛt /
mahatas tamasas tāta pāre tiṣṭhan na tāmasaḥ // BrP_243.63 //
tamaso dūra ity uktas tattvajñair vedapāragaiḥ /
vimalo vimataś caiva nirliṅgo 'liṅgasaṃjñakaḥ // BrP_243.64 //
yoga eṣa hi lokānāṃ kim anyad yogalakṣaṇam /
evaṃ paśyan prapaśyeta ātmānam ajaraṃ param // BrP_243.65 //
yogadarśanam etāvad uktaṃ te tattvato mayā /
sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam // BrP_243.66 //
avyaktam āhuḥ prakhyānaṃ parāṃ prakṛtim ātmanaḥ /
tasmān mahat samutpannaṃ dvitīyaṃ rājasattama // BrP_243.67 //
ahaṃkāras tu mahatas tṛtīya iti naḥ śrutam /
pañcabhūtāny ahaṃkārād āhuḥ sāṃkhyātmadarśinaḥ // BrP_243.68 //
etāḥ prakṛtayas tv aṣṭau vikārāś cāpi ṣoḍaśa /
pañca caiva viśeṣāś ca tathā pañcendriyāṇi ca // BrP_243.69 //
etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
sāṃkhye sāṃkhyavidhānajñā nityaṃ sāṃkhyapathe sthitāḥ // BrP_243.70 //
yasmād yad abhijāyeta tat tatraiva pralīyate /
līyante pratilomāni gṛhyante cāntarātmanā // BrP_243.71 //
ānulomyena jāyante līyante pratilomataḥ /
guṇā guṇeṣu satataṃ sāgarasyormayo yathā // BrP_243.72 //
sargapralaya etāvān prakṛter nṛpasattama /
ekatvaṃ pralaye cāsya bahutvaṃ ca tathā sṛji // BrP_243.73 //
evam eva ca rājendra vijñeyaṃ jñānakovidaiḥ /
adhiṣṭhātāram avyaktam asyāpy etan nidarśanam // BrP_243.74 //
ekatvaṃ ca bahutvaṃ ca prakṛter anu tattvavān /
ekatvaṃ pralaye cāsya bahutvaṃ ca pravartanāt // BrP_243.75 //
bahudhātmā prakurvīta prakṛtiṃ prasavātmikām /
tac ca kṣetraṃ mahān ātmā pañcaviṃśo 'dhitiṣṭhati // BrP_243.76 //
adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
adhiṣṭhānād adhiṣṭhātā kṣetrāṇām iti naḥ śrutam // BrP_243.77 //
kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
avyaktike pure śete puruṣaś ceti kathyate // BrP_243.78 //
anyad eva ca kṣetraṃ syād anyaḥ kṣetrajña ucyate /
kṣetram avyakta ity uktaṃ jñātāraṃ pañcaviṃśakam // BrP_243.79 //
anyad eva ca jñānaṃ syād anyaj jñeyaṃ tad ucyate /
jñānam avyaktam ity uktaṃ jñeyo vai pañcaviṃśakaḥ // BrP_243.80 //
avyaktaṃ kṣetram ity uktaṃ tathā sattvaṃ tatheśvaram /
anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam // BrP_243.81 //
sāṃkhyadarśanam etāvat parisaṃkhyā na vidyate /
saṃkhyā prakurute caiva prakṛtiṃ ca pravakṣyate // BrP_243.82 //
catvāriṃśac caturviṃśat pratisaṃkhyāya tattvataḥ /
saṃkhyā sahasrakṛtyā tu nistattvaḥ pañcaviṃśakaḥ // BrP_243.83 //
pañcaviṃśat prabuddhātmā budhyamāna iti śrutaḥ /
yadā budhyati ātmānaṃ tadā bhavati kevalaḥ // BrP_243.84 //
samyagdarśanam etāvad bhāṣitaṃ tava tattvataḥ /
evam etad vijānantaḥ sāmyatāṃ pratiyānty uta // BrP_243.85 //
samyaṅnidarśanaṃ nāma pratyakṣaṃ prakṛtes tathā /
guṇavattvād yathaitāni nirguṇebhyas tathā bhavet // BrP_243.86 //
na tv evaṃ vartamānānām āvṛttir vartate punaḥ /
vidyate kṣarabhāvaś ca na parasparam avyayam // BrP_243.87 //
paśyanty amatayo ye na samyak teṣu ca darśanam /
te vyaktiṃ pratipadyante punaḥ punar ariṃdama // BrP_243.88 //
sarvam etad vijānanto na sarvasya prabodhanāt /
vyaktibhūtā bhaviṣyanti vyaktasyaivānuvartanāt // BrP_243.89 //
sarvam avyaktam ity uktam asarvaḥ pañcaviṃśakaḥ /
ya evam abhijānanti na bhayaṃ teṣu vidyate // BrP_243.90 //
{vasiṣṭha uvāca: }
sāṃkhyadarśanam etāvad uktaṃ te nṛpasattama /
vidyāvidye tv idānīṃ me tvaṃ nibodhānupūrvaśaḥ // BrP_244.1 //
abhedyam āhur avyaktaṃ sargapralayadharmiṇaḥ /
sargapralaya ity uktaṃ vidyāvidye ca viṃśakaḥ // BrP_244.2 //
parasparasya vidyā vai tan nibodhānupūrvaśaḥ /
yathoktam ṛṣibhis tāta sāṃkhyasyātinidarśanam // BrP_244.3 //
karmendriyāṇāṃ sarveṣāṃ vidyā buddhīndriyaṃ smṛtam /
buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam // BrP_244.4 //
viṣayāṇāṃ manas teṣāṃ vidyām āhur manīṣiṇaḥ /
manasaḥ pañca bhūtāni vidyā ity abhicakṣate // BrP_244.5 //
ahaṃkāras tu bhūtānāṃ pañcānāṃ nātra saṃśayaḥ /
ahaṃkāras tathā vidyā buddhir vidyā nareśvara // BrP_244.6 //
buddhyā prakṛtir avyaktaṃ tattvānāṃ parameśvaraḥ /
vidyā jñeyā naraśreṣṭha vidhiś ca paramaḥ smṛtaḥ // BrP_244.7 //
avyaktam aparaṃ prāhur vidyā vai pañcaviṃśakaḥ /
sarvasya sarvam ity uktaṃ jñeyajñānasya pāragaḥ // BrP_244.8 //
jñānam avyaktam ity uktaṃ jñeyaṃ vai pañcaviṃśakam /
tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ // BrP_244.9 //
vidyāvidye tu tattvena mayokte vai viśeṣataḥ /
akṣaraṃ ca kṣaraṃ caiva yad uktaṃ tan nibodha me // BrP_244.10 //
ubhāv etau kṣarāv uktau ubhāv etāv anakṣarau /
kāraṇaṃ tu pravakṣyāmi yathājñānaṃ tu jñānataḥ // BrP_244.11 //
anādinidhanāv etau ubhāv eveśvarau matau /
tattvasaṃjñāv ubhāv eva procyete jñānacintakaiḥ // BrP_244.12 //
sargapralayadharmitvād avyaktaṃ prāhur avyayam /
tad etad guṇasargāya vikurvāṇaṃ punaḥ punaḥ // BrP_244.13 //
guṇānāṃ mahadādīnām utpadyati parasparam /
adhiṣṭhānaṃ kṣetram āhur etad vai pañcaviṃśakam // BrP_244.14 //
yad antarguṇajālaṃ tu tad vyaktātmani saṃkṣipet /
tad ahaṃ tad guṇais tais tu pañcaviṃśe vilīyate // BrP_244.15 //
guṇā guṇeṣu līyante tad ekā prakṛtir bhavet /
kṣetrajño 'pi tadā tāvat kṣetrajñaḥ saṃpraṇīyate // BrP_244.16 //
yadākṣaraṃ prakṛtir yaṃ gacchate guṇasaṃjñitā /
nirguṇatvaṃ ca vai dehe guṇeṣu parivartanāt // BrP_244.17 //
evam eva ca kṣetrajñaḥ kṣetrajñānaparikṣayāt /
prakṛtyā nirguṇas tv eṣa ity evam anuśuśruma // BrP_244.18 //
kṣaro bhavaty eṣa yadā guṇavatī guṇeṣv atha /
prakṛtiṃ tv atha jānāti nirguṇatvaṃ tathātmanaḥ // BrP_244.19 //
tathā viśuddho bhavati prakṛteḥ parivarjanāt /
anyo 'ham anyeyam iti yadā budhyati buddhimān // BrP_244.20 //
tadaiṣo 'vyathatām eti na ca miśratvam āvrajet /
prakṛtyā caiṣa rājendra miśro 'nyo 'nyasya dṛśyate // BrP_244.21 //
yadā tu guṇajālaṃ tat prākṛtaṃ vijugupsate /
paśyate ca paraṃ paśyaṃs tadā paśyan nu saṃsṛjet // BrP_244.22 //
kiṃ mayā kṛtam etāvad yo 'haṃ kālanimajjanaḥ /
yathā matsyo hy abhijñānād anuvartitavāñ jalam // BrP_244.23 //
aham eva hi saṃmohād anyam anyaṃ janāj janam /
matsyo yathodakajñānād anuvartitavān iha // BrP_244.24 //
matsyo 'nyatvam athājñānād udakān nābhimanyate /
ātmānaṃ tad avajñānād anyaṃ caiva na vedmy aham // BrP_244.25 //
mamāstu dhik kubuddhasya yo 'haṃ magna imaṃ punaḥ /
anuvartitavān mohād anyam anyaṃ janāj janam // BrP_244.26 //
ayam anubhaved bandhur anena saha me kṣayam /
sāmyam ekatvatāṃ yāto yādṛśas tādṛśas tv aham // BrP_244.27 //
tulyatām iha paśyāmi sadṛśo 'ham anena vai /
ayaṃ hi vimalo vyaktam aham īdṛśakas tadā // BrP_244.28 //
yo 'ham ajñānasaṃmohād ajñayā saṃpravṛttavān /
saṃsargād atisaṃsargāt sthitaḥ kālam imaṃ tv aham // BrP_244.29 //
so 'ham evaṃ vaśībhūtaḥ kālam etaṃ na buddhavān /
uttamādhamamadhyānāṃ tām ahaṃ katham āvase // BrP_244.30 //
samānamāyayā ceha sahavāsam ahaṃ katham /
gacchāmy abuddhabhāvatvād ihedānīṃ sthiro bhava // BrP_244.31 //
sahavāsaṃ na yāsyāmi kālam etaṃ vivañcanāt /
vañcito hy anayā yad dhi nirvikāro vikārayā // BrP_244.32 //
na tat tadaparāddhaṃ syād aparādho hy ayaṃ mama /
yo 'ham atrābhavaṃ saktaḥ parāṅmukham upasthitaḥ // BrP_244.33 //
tato 'smin bahurūpo 'tha sthito mūrtir amūrtimān /
amūrtiś cāpy amūrtātmā mamatvena pradharṣitaḥ // BrP_244.34 //
prakṛtyā ca tayā tena tāsu tāsv iha yoniṣu /
nirmamasya mamatvena vikṛtaṃ tāsu tāsu ca // BrP_244.35 //
yoniṣu vartamānena naṣṭasaṃjñena cetasā /
samatā na mayā kācid ahaṃkāre kṛtā mayā // BrP_244.36 //
ātmānaṃ bahudhā kṛtvā so 'yaṃ bhūyo yunakti mām /
idānīm avabuddho 'smi nirmamo nirahaṃkṛtaḥ // BrP_244.37 //
mamatvaṃ manasā nityam ahaṃkārakṛtātmakam /
apalagnām imāṃ hitvā saṃśrayiṣye nirāmayam // BrP_244.38 //
anena sāmyaṃ yāsyāmi nānayāham acetasā /
kṣemaṃ mama sahānena naivaikam anayā saha // BrP_244.39 //
evaṃ paramasaṃbodhāt pañcaviṃśo 'nubuddhavān /
akṣaratvaṃ nigacchati tyaktvā kṣaram anāmayam // BrP_244.40 //
avyaktaṃ vyaktadharmāṇaṃ saguṇaṃ nirguṇaṃ tathā /
nirguṇaṃ prathamaṃ dṛṣṭvā tādṛg bhavati maithila // BrP_244.41 //
akṣarakṣarayor etad uktaṃ tava nidarśanam /
mayeha jñānasaṃpannaṃ yathā śrutinidarśanāt // BrP_244.42 //
niḥsaṃdigdhaṃ ca sūkṣmaṃ ca viśuddhaṃ vimalaṃ tathā /
pravakṣyāmi tu te bhūyas tan nibodha yathāśrutam // BrP_244.43 //
sāṃkhyayogo mayā proktaḥ śāstradvayanidarśanāt /
yad eva sāṃkhyaśāstroktaṃ yogadarśanam eva tat // BrP_244.44 //
prabodhanaparaṃ jñānaṃ sāṃkhyānām avanīpate /
vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā // BrP_244.45 //
bṛhac caivam idaṃ śāstram ity āhur viduṣo janāḥ /
asmiṃś ca śāstre yogānāṃ punarbhavapuraḥsaram // BrP_244.46 //
pañcaviṃśāt paraṃ tattvaṃ paṭhyate ca narādhipa /
sāṃkhyānāṃ tu paraṃ tattvaṃ yathāvad anuvarṇitam // BrP_244.47 //
buddham apratibuddhaṃ ca budhyamānaṃ ca tattvataḥ /
budhyamānaṃ ca buddhatvaṃ prāhur yoganidarśanam // BrP_244.48 //
{vasiṣṭha uvāca: }
aprabuddham athāvyaktam imaṃ guṇanidhiṃ sadā /
guṇānāṃ dhāryatāṃ tattvaṃ sṛjaty ākṣipate tathā // BrP_245.1 //
ajo hi krīḍayā bhūpa vikriyāṃ prāpta ity uta /
ātmānaṃ bahudhā kṛtvā nāneva praticakṣate // BrP_245.2 //
etad evaṃ vikurvāṇo budhyamāno na budhyate /
guṇān ācarate hy eṣa sṛjaty ākṣipate tathā // BrP_245.3 //
avyaktabodhanāc caiva budhyamānaṃ vadanty api /
na tv evaṃ budhyate 'vyaktaṃ saguṇaṃ tāta nirguṇam // BrP_245.4 //
kadācit tv eva khalv etat tad āhuḥ pratibuddhakam /
budhyate yadi cāvyaktam etad vai pañcaviṃśakam // BrP_245.5 //
budhyamāno bhavaty eṣa mamātmaka iti śrutaḥ /
anyonyapratibuddhena vadanty avyaktam acyutam // BrP_245.6 //
avyaktabodhanāc caiva budhyamānaṃ vadanty uta /
pañcaviṃśaṃ mahātmānaṃ na cāsāv api budhyate // BrP_245.7 //
ṣaḍviṃśaṃ vimalaṃ buddham aprameyaṃ sanātanam /
satataṃ pañcaviṃśaṃ tu caturviṃśaṃ vibudhyate // BrP_245.8 //
dṛśyādṛśye hy anugata- tatsvabhāve mahādyute /
avyaktaṃ caiva tad brahma budhyate tāta kevalam // BrP_245.9 //
pañcaviṃśaṃ caturviṃśam ātmānam anupaśyati /
budhyamāno yadātmānam anyo 'ham iti manyate // BrP_245.10 //
tadā prakṛtimān eṣa bhavaty avyaktalocanaḥ /
budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yathā // BrP_245.11 //
ṣaḍviṃśaṃ rājaśārdūla tadā buddhaḥ kṛto vrajet /
tatas tyajati so 'vyaktaṃ sargapralayadharmiṇam // BrP_245.12 //
nirguṇāṃ prakṛtiṃ veda guṇayuktām acetanām /
tataḥ kevaladharmāsau bhavaty avyaktadarśanāt // BrP_245.13 //
kevalena samāgamya vimuktātmānam āpnuyāt /
etat tu tattvam ity āhur nistattvam ajarāmaram // BrP_245.14 //
tattvasaṃśravaṇād eva tattvajño jāyate nṛpa /
pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ // BrP_245.15 //
na caiva tattvavāṃs tāta saṃsāreṣu nimajjati /
eṣām upaiti tattvaṃ hi kṣipraṃ budhyasva lakṣaṇam // BrP_245.16 //
ṣaḍviṃśo 'yam iti prājño gṛhyamāṇo 'jarāmaraḥ /
kevalena balenaiva samatāṃ yāty asaṃśayam // BrP_245.17 //
ṣaḍviṃśena prabuddhena budhyamāno 'py abuddhimān /
etan nānātvam ity uktaṃ sāṃkhyaśrutinidarśanāt // BrP_245.18 //
cetanena sametasya pañcaviṃśatikasya ha /
ekatvaṃ vai bhavet tasya yadā buddhyānubudhyate // BrP_245.19 //
budhyamānena buddhena samatāṃ yāti maithila /
saṅgadharmā bhavaty eṣa niḥsaṅgātmā narādhipa // BrP_245.20 //
niḥsaṅgātmānam āsādya ṣaḍviṃśaṃ karmajaṃ viduḥ /
vibhus tyajati cāvyaktaṃ yadā tv etad vibudhyate // BrP_245.21 //
caturviṃśam agādhaṃ ca ṣaḍviṃśasya prabodhanāt /
eṣa hy apratibuddhaś ca budhyamānas tu te 'nagha // BrP_245.22 //
ukto buddhaś ca tattvena yathāśrutinidarśanāt /
maśakodumbare yadvad anyatvaṃ tadvad etayoḥ // BrP_245.23 //
matsyodake yathā tadvad anyatvam upalabhyate /
evam eva ca gantavyaṃ nānātvaikatvam etayoḥ // BrP_245.24 //
etāvan mokṣa ity ukto jñānavijñānasaṃjñitaḥ /
pañcaviṃśatikasyāśu yo 'yaṃ dehe pravartate // BrP_245.25 //
eṣa mokṣayitavyaiti prāhur avyaktagocarāt /
so 'yam evaṃ vimucyeta nānyatheti viniścayaḥ // BrP_245.26 //
paraś ca paradharmā ca bhavaty eva sametya vai /
viśuddhadharmā śuddhena nāśuddhena ca buddhimān // BrP_245.27 //
vimuktadharmā buddhena sametya puruṣarṣabha /
viyogadharmiṇā caiva vimuktātmā bhavaty atha // BrP_245.28 //
vimokṣiṇā vimokṣaś ca sametyeha tathā bhavet /
śucikarmā śuciś caiva bhavaty amitabuddhimān // BrP_245.29 //
vimalātmā ca bhavati sametya vimalātmanā /
kevalātmā tathā caiva kevalena sametya vai /
svatantraś ca svatantreṇa svatantratvam avāpyate // BrP_245.30 //
etāvad etat kathitaṃ mayā te BrP_245.31a
tathyaṃ mahārāja yathārthatattvam BrP_245.31b
amatsaras tvaṃ pratigṛhya buddhyā BrP_245.31c
sanātanaṃ brahma viśuddham ādyam BrP_245.31d
tad vedaniṣṭhasya janasya rājan BrP_245.32a
pradeyam etat paramaṃ tvayā bhavet BrP_245.32b
vidhitsamānāya nibodhakārakaṃ BrP_245.32c
prabodhahetoḥ praṇatasya śāsanam BrP_245.32d
na deyam etac ca yathānṛtātmane BrP_245.33a
śaṭhāya klībāya na jihmabuddhaye BrP_245.33b
na paṇḍitajñānaparopatāpine BrP_245.33c
deyaṃ tathā śiṣyavibodhanāya BrP_245.33d
śraddhānvitāyātha guṇānvitāya BrP_245.34a
parāpavādād viratāya nityam BrP_245.34b
viśuddhayogāya budhāya caiva BrP_245.34c
kṛpāvate 'tha kṣamiṇe hitāya BrP_245.34d
viviktaśīlāya vidhipriyāya BrP_245.35a
vivādahīnāya bahuśrutāya BrP_245.35b
vinītaveśāya nahaitukātmane BrP_245.35c
sadaiva guhyaṃ tv idam eva deyam BrP_245.35d
etair guṇair hīnatame na deyam BrP_245.36a
etat paraṃ brahma viśuddham āhuḥ BrP_245.36b
na śreyase yokṣyati tādṛśe kṛtaṃ BrP_245.36c
dharmapravaktāram apātradānāt BrP_245.36d
pṛthvīm imāṃ vā yadi ratnapūrṇāṃ BrP_245.37a
dadyād adeyaṃ tv idam avratāya BrP_245.37b
jitendriyāya prayatāya deyaṃ BrP_245.37c
deyaṃ paraṃ tattvavide narendra BrP_245.37d
karāla mā te bhayam asti kiṃcid BrP_245.38a
etac chrutaṃ brahma paraṃ tvayādya BrP_245.38b
yathāvad uktaṃ paramaṃ pavitraṃ BrP_245.38c
viśokam atyantam anādimadhyam BrP_245.38d
agādham etad ajarāmaraṃ ca BrP_245.39a
nirāmayaṃ vītabhayaṃ śivaṃ ca BrP_245.39b
samīkṣya mohaṃ paravādasaṃjñam BrP_245.39c
etasya tattvārtham imaṃ viditvā BrP_245.39d
avāptam etad dhi purā sanātanād BrP_245.40a
dhiraṇyagarbhād dhi tato narādhipa BrP_245.40b
prasādya yatnena tam ugratejasaṃ BrP_245.40c
sanātanaṃ brahma yathā tvayaitat BrP_245.40d
pṛṣṭas tvayā cāsmi yathā narendra BrP_245.41a
tathā mayedaṃ tvayi noktam anyat BrP_245.41b
yathāvāptaṃ brahmaṇo me narendra BrP_245.41c
mahājñānaṃ mokṣavidāṃ parāyaṇam BrP_245.41d
{vyāsa uvāca: }
etad uktaṃ paraṃ brahma yasmān nāvartate punaḥ /
pañcaviṃśaṃ muniśreṣṭhā vasiṣṭhena yathā purā // BrP_245.42 //
punarāvṛttim āpnoti paramaṃ jñānam avyayam /
nāti budhyati tattvena budhyamāno 'jarāmaram // BrP_245.43 //
etan niḥśreyasakaraṃ jñānaṃ bhoḥ paramaṃ mayā /
kathitaṃ tattvato viprāḥ śrutvā devarṣito dvijāḥ // BrP_245.44 //
hiraṇyagarbhād ṛṣiṇā vasiṣṭhena samāhṛtam /
vasiṣṭhād ṛṣiśārdūlo nārado 'vāptavān idam // BrP_245.45 //
nāradād viditaṃ mahyam etad uktaṃ sanātanam /
mā śucadhvaṃ muniśreṣṭhāḥ śrutvaitat paramaṃ padam // BrP_245.46 //
yena kṣarākṣare bhinne na bhayaṃ tasya vidyate /
vidyate tu bhayaṃ yasya yo nainaṃ vetti tattvataḥ // BrP_245.47 //
avijñānāc ca mūḍhātmā punaḥ punar upadravān /
pretya jātisahasrāṇi maraṇāntāny upāśnute // BrP_245.48 //
devalokaṃ tathā tiryaṅ mānuṣyam api cāśnute /
yadi vā mucyate vāpi tasmād ajñānasāgarāt // BrP_245.49 //
ajñānasāgare ghore hy avyaktāgādha ucyate /
ahany ahani majjanti yatra bhūtāni bho dvijāḥ // BrP_245.50 //
tasmād agādhād avyaktād upakṣīṇāt sanātanāt /
tasmād yūyaṃ virajaskā vitamaskāś ca bho dvijāḥ // BrP_245.51 //
evaṃ mayā muniśreṣṭhāḥ sārāt sārataraṃ param /
kathitaṃ paramaṃ mokṣaṃ yaṃ jñātvā na nivartate // BrP_245.52 //
na nāstikāya dātavyaṃ nābhaktāya kadācana /
na duṣṭamataye viprā na śraddhāvimukhāya ca // BrP_245.53 //
{lomaharṣaṇa uvāca: }
evaṃ purā munīn vyāsaḥ purāṇaṃ ślakṣṇayā girā /
daśāṣṭadoṣarahitair vākyaiḥ sāratarair dvijāḥ // BrP_246.1 //
pūrṇam astamalaiḥ śuddhair nānāśāstrasamuccayaiḥ /
jātiśuddhasamāyuktaṃ sādhuśabdopaśobhitam // BrP_246.2 //
pūrvapakṣoktisiddhānta- pariniṣṭhāsamanvitam /
śrāvayitvā yathānyāyaṃ virarāma mahāmatiḥ // BrP_246.3 //
te 'pi śrutvā muniśreṣṭhāḥ purāṇaṃ vedasaṃmitam /
ādyaṃ brāhmābhidhānaṃ ca sarvavāñchāphalapradam // BrP_246.4 //
hṛṣṭā babhūvuḥ suprītā vismitāś ca punaḥ punaḥ /
praśaśaṃsus tadā vyāsaṃ kṛṣṇadvaipāyanaṃ munim // BrP_246.5 //
{munaya ūcuḥ: }
aho tvayā muniśreṣṭha purāṇaṃ śrutisaṃmitam /
sarvābhipretaphaladaṃ sarvapāpaharaṃ param // BrP_246.6 //
proktaṃ śrutaṃ tathāsmābhir vicitrapadam akṣaram /
na te 'sty aviditaṃ kiṃcit triṣu lokeṣu vai prabho // BrP_246.7 //
sarvajñas tvaṃ mahābhāga deveṣv iva bṛhaspatiḥ /
namasyāmo mahāprājñaṃ brahmiṣṭhaṃ tvāṃ mahāmunim // BrP_246.8 //
yena tvayā tu vedārthā bhārate prakaṭīkṛtāḥ /
kaḥ śaknoti guṇān vaktuṃ tava sarvān mahāmune // BrP_246.9 //
adhītya caturo vedān sāṅgān vyākaraṇāni ca /
kṛtavān bhārataṃ śāstraṃ tasmai jñānātmane namaḥ // BrP_246.10 //
namo 'stu te vyāsa viśālabuddhe BrP_246.11a
phullāravindāyatapattranetra BrP_246.11b
yena tvayā bhāratatailapūrṇaḥ BrP_246.11c
prajvālito jñānamayaḥ pradīpaḥ BrP_246.11d
ajñānatimirāndhānāṃ bhrāmitānāṃ kudṛṣṭibhiḥ /
jñānāñjanaśalākena tvayā conmīlitā dṛśaḥ // BrP_246.12 //
evam uktvā samabhyarcya vyāsaṃ te caiva pūjitāḥ /
jagmur yathāgataṃ sarve kṛtakṛtyāḥ svam āśramam // BrP_246.13 //
tathā mayā muniśreṣṭhā kathitaṃ hi sanātanam /
purāṇaṃ sumahāpuṇyaṃ sarvapāpapraṇāśanam // BrP_246.14 //
yathā bhavadbhiḥ pṛṣṭo 'haṃ saṃpraśnaṃ dvijasattamāḥ /
vyāsaprasādāt tat sarvaṃ mayā saṃparikīrtitam // BrP_246.15 //
idaṃ gṛhasthaiḥ śrotavyaṃ yatibhir brahmacāribhiḥ /
dhanasaukhyapradaṃ nṝṇāṃ pavitraṃ pāpanāśanam // BrP_246.16 //
tathā brahmaparair viprair brāhmaṇādyaiḥ susaṃyataiḥ /
śrotavyaṃ suprayatnena samyak śreyobhikāṅkṣibhiḥ // BrP_246.17 //
prāpnoti brāhmaṇo vidyāṃ kṣatriyo vijayaṃ raṇe /
vaiśyas tu dhanam akṣayyaṃ śūdraḥ sukham avāpnuyāt // BrP_246.18 //
yaṃ yaṃ kāmam abhidhyāyañ śṛṇoti puruṣaḥ śuciḥ /
taṃ taṃ kāmam avāpnoti naro nāsty atra saṃśayaḥ // BrP_246.19 //
purāṇaṃ vaiṣṇavaṃ tv etat sarvakilbiṣanāśanam /
viśiṣṭaṃ sarvaśāstrebhyaḥ puruṣārthopapādakam // BrP_246.20 //
etad vo yan mayākhyātaṃ purāṇaṃ vedasaṃmitam /
śrute 'smin sarvadoṣotthaḥ pāparāśiḥ praṇaśyati // BrP_246.21 //
prayāge puṣkare caiva kurukṣetre tathārbude /
upoṣya yad avāpnoti tad asya śravaṇān naraḥ // BrP_246.22 //
yad agnihotre suhute varṣe nāpnoti vai phalam /
mahāpuṇyamayaṃ viprās tad asya śravaṇāt sakṛt // BrP_246.23 //
yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
mathurāyāṃ hariṃ dṛṣṭvā prāpnoti puruṣaḥ phalam // BrP_246.24 //
tad āpnoti phalaṃ samyak samādhānena kīrtanāt /
purāṇe 'sya hito viprāḥ keśavārpitamānasaḥ // BrP_246.25 //
yat phalaṃ kriyam ālokya puruṣo 'tha labhen naraḥ /
tat phalaṃ samavāpnoti yaḥ paṭhec chṛṇuyād api // BrP_246.26 //
idaṃ yaḥ śraddhayā nityaṃ purāṇaṃ vedasaṃmitam /
yaḥ paṭhec chṛṇuyān martyaḥ sa yāti bhuvanaṃ hareḥ // BrP_246.27 //
śrāvayed brāhmaṇo yas tu sadā parvasu saṃyataḥ /
ekādaśyāṃ dvādaśyāṃ ca viṣṇulokaṃ sa gacchati // BrP_246.28 //
idaṃ yaśasyam āyuṣyaṃ sukhadaṃ kīrtivardhanam /
balapuṣṭipradaṃ nṝṇāṃ dhanyaṃ duḥsvapnanāśanam // BrP_246.29 //
trisaṃdhyaṃ yaḥ paṭhed vidvāñ śraddhayā susamāhitaḥ /
idaṃ variṣṭham ākhyānaṃ sa sarvam īpsitaṃ labhet // BrP_246.30 //
rogārto mucyate rogād baddho mucyeta bandhanāt /
bhayād vimucyate bhīta āpadāpanna āpadaḥ // BrP_246.31 //
jātismaratvaṃ vidyāṃ ca putrān medhāṃ paśūn dhṛtim /
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ tu labhate naraḥ // BrP_246.32 //
yān yān kāmān abhipretya paṭhet prayatamānasaḥ /
tāṃs tān sarvān avāpnoti puruṣo nātra saṃśayaḥ // BrP_246.33 //
yaś cedaṃ satataṃ śṛṇoti manujaḥ svargāpavargapradaṃ BrP_246.34a
viṣṇuṃ lokaguruṃ praṇamya varadaṃ bhaktyekacittaḥ śuciḥ BrP_246.34b
bhuktvā cātra sukhaṃ vimuktakaluṣaḥ svarge ca divyaṃ sukhaṃ BrP_246.34c
paścād yāti hareḥ padaṃ suvimalaṃ mukto guṇaiḥ prākṛtaiḥ BrP_246.34d
tasmād vipravaraiḥ svadharmaniratair muktyekamārgepsubhis BrP_246.35a
tadvat kṣatriyapuṃgavais tu niyataiḥ śreyorthibhiḥ sarvadā BrP_246.35b
vaiśyaiś cānudinaṃ viśuddhakulajaiḥ śūdrais tathā dhārmikaiḥ BrP_246.35c
śrotavyaṃ tv idam uttamaṃ bahuphalaṃ dharmārthamokṣapradam BrP_246.35d
dharme matir bhavatu vaḥ puruṣottamānāṃ BrP_246.36a
sa hy eka eva paralokagatasya bandhuḥ BrP_246.36b
arthāḥ striyaś ca nipuṇair api sevyamānā BrP_246.36c
naiva prabhāvam upayānti na ca sthiratvam BrP_246.36d
dharmeṇa rājyaṃ labhate manuṣyaḥ BrP_246.37a
svargaṃ ca dharmeṇa naraḥ prayāti BrP_246.37b
āyuś ca kīrtiṃ ca tapaś ca dharmaṃ BrP_246.37c
dharmeṇa mokṣaṃ labhate manuṣyaḥ BrP_246.37d
dharmo 'tra mātāpitarau narasya BrP_246.38a
dharmaḥ sakhā cātra pare ca loke BrP_246.38b
trātā ca dharmas tv iha mokṣadaś ca BrP_246.38c
dharmād ṛte nāsti tu kiṃcid eva BrP_246.38d
idaṃ rahasyaṃ śreṣṭhaṃ ca purāṇaṃ vedasaṃmitam /
na deyaṃ duṣṭamataye nāstikāya viśeṣataḥ // BrP_246.39 //
idaṃ mayoktaṃ pravaraṃ purāṇaṃ BrP_246.40a
pāpāpahaṃ dharmavivardhanaṃ ca BrP_246.40b
śrutaṃ bhavadbhiḥ paramaṃ rahasyam BrP_246.40c
ājñāpayadhvaṃ munayo vrajāmi BrP_246.40d