Brahma-Purana, Adhyayas 1 - 246 Input by Peter Schreiner and Renate Soehnen-Thieme for the Tuebingen Purana Project For further details see www.indologie.unizh.ch/text/text.html TEXT WITH PADA MARKERS ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // 2-pada verses are marked with an asterisk after the first double danda: " //* BrP_..." यस्मात् सर्वम् इदं प्रपञ्चरचितं मायाजगज् जायते BrP_1.1a यस्मिंस् तिष्ठति याति चान्तसमये कल्पानुकल्पे पुनः BrP_1.1b यं ध्यात्वा मुनयः प्रपञ्चरहितं विन्दन्ति मोक्षं ध्रुवं BrP_1.1c तं वन्दे पुरुषोत्तमाख्यम् अमलं नित्यं विभुं निश्चलम् BrP_1.1d यं ध्यायन्ति बुधाः समाधिसमये शुद्धं वियत्संनिभम् BrP_1.2a नित्यानन्दमयं प्रसन्नम् अमलं सर्वेश्वरं निर्गुणम् BrP_1.2b व्यक्ताव्यक्तपरं प्रपञ्चरहितं ध्यानैकगम्यं विभुम् BrP_1.2c तं संसारविनाशहेतुम् अजरं वन्दे हरिं मुक्तिदम् BrP_1.2d सुपुण्ये नैमिषारण्ये $ पवित्रे सुमनोहरे & नानामुनिजनाकीर्णे % नानापुष्पोपशोभिते ॥ BrP_1.3 ॥ सरलैः कर्णिकारैश् च $ पनसैर् धवखादिरैः & आम्रजम्बूकपित्थैश् च % न्यग्रोधैर् देवदारुभिः ॥ BrP_1.4 ॥ अश्वत्थैः पारिजातैश् च $ चन्दनागुरुपाटलैः & बकुलैः सप्तपर्णैश् च % पुंनागैर् नागकेसरैः ॥ BrP_1.5 ॥ शालैस् तालैस् तमालैश् च $ नारिकेलैस् तथार्जुनैः & अन्यैश् च बहुभिर् वृक्षैश् % चम्पकाद्यैश् च शोभिते ॥ BrP_1.6 ॥ नानापक्षिगणाकीर्णे $ नानामृगगणैर् युते & नानाजलाशयैः पुण्यैर् % दीर्घिकाद्यैर् अलंकृते ॥ BrP_1.7 ॥ ब्राह्मणैः क्षत्रियैर् वैश्यैः $ शूद्रैश् चान्यैश् च जातिभिः & वानप्रस्थैर् गृहस्थैश् च % यतिभिर् ब्रह्मचारिभिः ॥ BrP_1.8 ॥ संपन्नैर् गोकुलैश् चैव $ सर्वत्र समलंकृते & यवगोधूमचणकैर् % mëamudgatilek«ubhi÷ // BrP_1.9 // चीनकाद्यैस् तथा मेध्यैः $ सस्यैश् चान्यैश् च शोभिते & तत्र दीप्ते हुतवहे % हूयमाने महामखे ॥ BrP_1.10 ॥ यजतां नैमिषेयाणां $ सत्त्रे द्वादशवार्षिके & आजग्मुस् तत्र मुनयस् % तथान्ये ऽपि द्विजातयः ॥ BrP_1.11 ॥ तान् आगतान् द्विजांस् ते तु $ पूजां चक्रुर् यथोचिताम् & तेषु तत्रोपविष्टेषु % ऋत्विग्भिः सहितेषु च ॥ BrP_1.12 ॥ तत्राजगाम सूतस् तु $ मतिमांल् लोमहर्षणः & तं दृष्ट्वा ते मुनिवराः % पूजां चक्रुर् मुदान्विताः ॥ BrP_1.13 ॥ सो ऽपि तान् प्रतिपूज्यैव $ संविवेश वरासने & कथां चक्रुस् तदान्योन्यं % सूतेन सहिता द्विजाः ॥ BrP_1.14 ॥ कथान्ते व्यासशिष्यं ते $ पप्रच्छुः संशयं मुदा & ऋत्विग्भिः सहिताः सर्वे % सदस्यैः सह दीक्षिताः ॥ BrP_1.15 ॥ {मुनय ऊचुः: } पुराणागमशास्त्राणि $ सेतिहासानि सत्तम & जानासि देवदैत्यानां % चरितं जन्म कर्म च ॥ BrP_1.16 ॥ न ते ऽस्त्य् अविदितं किंचिद् $ वेदे शास्त्रे च भारते & पुराणे मोक्षशास्त्रे च % सर्वज्ञो ऽसि महामते ॥ BrP_1.17 ॥ यथापूर्वम् इदं सर्वम् $ उत्पन्नं सचराचरम् & ससुरासुरगन्धर्वं % सयक्षोरगराक्षसम् ॥ BrP_1.18 ॥ श्रोतुम् इच्छामहे सूत $ ब्रूहि सर्वं यथा जगत् & बभूव भूयश् च यथा % महाभाग भविष्यति ॥ BrP_1.19 ॥ यतश् चैव जगत् सूत $ यतश् चैव चराचरम् & लीनम् आसीत् तथा यत्र % लयम् एष्यति यत्र च ॥ BrP_1.20 ॥ {लोमहर्षण उवाच: } अविकाराय शुद्धाय $ नित्याय परमात्मने & सदैकरूपरूपाय % विष्णवे सर्वजिष्णवे ॥ BrP_1.21 ॥ नमो हिरण्यगर्भाय $ हरये शङ्कराय च & वासुदेवाय ताराय % सर्गस्थित्यन्तकर्मणे ॥ BrP_1.22 ॥ एकानेकस्वरूपाय $ स्थूलसूक्ष्मात्मने नमः & अव्यक्तव्यक्तभूताय % विष्णवे मुक्तिहेतवे ॥ BrP_1.23 ॥ सर्गस्थितिविनाशाय $ जगतो यो ऽजरामरः & मूलभूतो नमस् तस्मै % विष्णवे परमात्मने ॥ BrP_1.24 ॥ आधारभूतं विश्वस्याप्य् $ अणीयांसम् अणीयसाम् & प्रणम्य सर्वभूतस्थम् % अच्युतं पुरुषोत्तमम् ॥ BrP_1.25 ॥ ज्ञानस्वरूपम् अत्यन्तं $ निर्मलं परमार्थतः & तम् एवार्थस्वरूपेण % भ्रान्तिदर्शनतः स्थितम् ॥ BrP_1.26 ॥ विष्णुं ग्रसिष्णुं विश्वस्य $ स्थितौ सर्गे तथा प्रभुम् & सर्वज्ञं जगताम् ईशम् % अजम् अक्षयम् अव्ययम् ॥ BrP_1.27 ॥ आद्यं सुसूक्ष्मं विश्वेशं $ ब्रह्मादीन् प्रणिपत्य च & इतिहासपुराणज्ञं % वेदवेदाङ्गपारगम् ॥ BrP_1.28 ॥ सर्वशास्त्रार्थतत्त्वज्ञं $ पराशरसुतं प्रभुम् & गुरुं प्रणम्य वक्ष्यामि % पुराणं वेदसंमितम् ॥ BrP_1.29 ॥ कथयामि यथा पूर्वं $ दक्षाद्यैर् मुनिसत्तमैः & पृष्टः प्रोवाच भगवान् % अब्जयोनिः पितामहः ॥ BrP_1.30 ॥ शृणुध्वं संप्रवक्ष्यामि $ कथां पापप्रणाशिनीम् & कथ्यमानां मया चित्रां % बह्वर्थां श्रुतिविस्तराम् ॥ BrP_1.31 ॥ यस् त्व् इमां धारयेन् नित्यं $ शृणुयाद् वाप्य् अभीक्ष्णशः & स्ववंशधारणं कृत्वा % स्वर्गलोके महीयते ॥ BrP_1.32 ॥ अव्यक्तं कारणं यत् तन् $ नित्यं सदसदात्मकम् & प्रधानं पुरुषस् तस्मान् % निर्ममे विश्वम् ईश्वरः ॥ BrP_1.33 ॥ तं बुध्यध्वं मुनिश्रेष्ठा $ ब्रह्माणम् अमितौजसम् & स्रष्टारं सर्वभूतानां % नारायणपरायणम् ॥ BrP_1.34 ॥ अहंकारस् तु महतस् $ तस्माद् भूतानि जज्ञिरे & भूतभेदाश् च भूतेभ्य % इति सर्गः सनातनः ॥ BrP_1.35 ॥ विस्तरावयवं चैव $ यथाप्रज्ञं यथाश्रुति & कीर्त्यमानं शृणुध्वं वः % सर्वेषां कीर्तिवर्धनम् ॥ BrP_1.36 ॥ कीर्तितं स्थिरकीर्तीनां $ सर्वेषां पुण्यवर्धनम् & ततः स्वयंभूर् भगवान् % सिसृक्षुर् विविधाः प्रजाः ॥ BrP_1.37 ॥ अप एव ससर्जादौ $ तासु वीर्यम् अथासृजत् & आपो नारा इति प्रोक्ता % आपो वै नरसूनवः ॥ BrP_1.38 ॥ अयनं तस्य ताः पूर्वं $ तेन नारायणः स्मृतः & हिरण्यवर्णम् अभवत् % तद् अण्डम् उदकेशयम् ॥ BrP_1.39 ॥ तत्र जज्ञे स्वयं ब्रह्मा $ स्वयंभूर् इति नः श्रुतम् & हिरण्यवर्णो भगवान् % उषित्वा परिवत्सरम् ॥ BrP_1.40 ॥ तद् अण्डम् अकरोद् द्वैधं $ दिवं भुवम् अथापि च & तयोः शकलयोर् मध्य % आकाशम् अकरोत् प्रभुः ॥ BrP_1.41 ॥ अप्सु पारिप्लवां पृथ्वीं $ दिशश् च दशधा दधे & तत्र कालं मनो वाचं % कामं क्रोधम् अथो रतिम् ॥ BrP_1.42 ॥ ससर्ज सृष्टिं तद्रूपां $ स्रष्टुम् इच्छन् प्रजापतीन् & मरीचिम् अत्र्यङ्गिरसौ % पुलस्त्यं पुलहं क्रतुम् ॥ BrP_1.43 ॥ वसिष्ठं च महातेजाः $ सो ऽसृजत् सप्त मानसान् & सप्त ब्रह्माण इत्य् एते % पुराणे निश्चयं गताः ॥ BrP_1.44 ॥ नारायणात्मकानां तु $ सप्तानां ब्रह्मजन्मनाम् & ततो ऽसृजत् पुरा ब्रह्मा % रुद्रं रोषात्मसंभवम् ॥ BrP_1.45 ॥ सनत्कुमारं च विभुं $ पूर्वेषाम् अपि पूर्वजम् & सप्तस्व् एता अजायन्त % प्रजा रुद्राश् च भो द्विजाः ॥ BrP_1.46 ॥ स्कन्दः सनत्कुमारश् च $ तेजः संक्षिप्य तिष्ठतः & तेषां सप्त महावंशा % दिव्या देवगणान्विताः ॥ BrP_1.47 ॥ क्रियावन्तः प्रजावन्तो $ महर्षिभिर् अलंकृताः & विद्युतो ऽशनिमेघांश् च % रोहितेन्द्रधनूंषि च ॥ BrP_1.48 ॥ वयांसि च ससर्जादौ $ पर्जन्यं च ससर्ज ह & ऋचो यजूंषि सामानि % निर्ममे यज्ञसिद्धये ॥ BrP_1.49 ॥ साध्यान् अजनयद् देवान् $ इत्य् एवम् अनुसंजगुः & उच्चावचानि भूतानि % गात्रेभ्यस् तस्य जज्ञिरे ॥ BrP_1.50 ॥ आपवस्य प्रजासर्गं $ सृजतो हि प्रजापतेः & सृज्यमानाः प्रजा नैव % विवर्धन्ते यदा तदा ॥ BrP_1.51 ॥ द्विधा कृत्वात्मनो देहम् $ अर्धेन पुरुषो ऽभवत् & अर्धेन नारी तस्यां तु % सो ऽसृजद् द्विविधाः प्रजाः ॥ BrP_1.52 ॥ दिवं च पृथिवीं चैव $ महिम्ना व्याप्य तिष्ठति & विराजम् असृजद् विष्णुः % सो ऽसृजत् पुरुषं विरा॥ BrP_1.53 ॥ पुरुषं तं मनुं विद्यात् $ तस्य मन्वन्तरं स्मृतम् & द्वितीयं मानसस्यैतन् % मनोर् अन्तरम् उच्यते ॥ BrP_1.54 ॥ स वैराजः प्रजासर्गं $ ससर्ज पुरुषः प्रभुः & नारायणविसर्गस्य % प्रजास् तस्याप्य् अयोनिजाः ॥ BrP_1.55 ॥ आयुष्मान् कीर्तिमान् पुण्य- $ प्रजावांश् च भवेन् नरः & आदिसर्गं विदित्वेमं % यथेष्टां चाप्नुयाद् गतिम् ॥ BrP_1.56 ॥ {लोमहर्षण उवाच: } स सृष्ट्वा तु प्रजास् त्व् एवम् $ आपवो वै प्रजापतिः & लेभे वै पुरुषः पत्नीं % शतरूपाम् अयोनिजाम् ॥ BrP_2.1 ॥ आपवस्य महिम्ना तु $ दिवम् आवृत्य तिष्ठतः & धर्मेणैव मुनिश्रेष्ठाः % शतरूपा व्यजायत ॥ BrP_2.2 ॥ सा तु वर्षायुतं तप्त्वा $ तपः परमदुश्चरम् & भर्तारं दीप्ततपसं % पुरुषं प्रत्यपद्यत ॥ BrP_2.3 ॥ स वै स्वायंभुवो विप्राः $ पुरुषो मनुर् उच्यते & तस्यैकसप्ततियुगं % मन्वन्तरम् इहोच्यते ॥ BrP_2.4 ॥ वैराजात् पुरुषाद् वीरं $ शतरूपा व्यजायत & प्रियव्रतोत्तानपादौ % वीरात् काम्या व्यजायत ॥ BrP_2.5 ॥ काम्या नाम सुता श्रेष्ठा $ कर्दमस्य प्रजापतेः & काम्यापुत्रास् तु चत्वारः % सम्राकुक्षिर् विराप्रभुः ॥ BrP_2.6 ॥ उत्तानपादं जग्राह $ पुत्रम् अत्रिः प्रजापतिः & उत्तानपादाच् चतुरः % सूनृता सुषुवे सुतान् ॥ BrP_2.7 ॥ धर्मस्य कन्या सुश्रोणी $ सूनृता नाम विश्रुता & उत्पन्ना वाजिमेधेन % ध्रुवस्य जननी शुभा ॥ BrP_2.8 ॥ ध्रुवं च कीर्तिमन्तं च $ आयुष्मन्तं वसुं तथा & उत्तानपादो ऽजनयत् % सूनृतायां प्रजापतिः ॥ BrP_2.9 ॥ ध्रुवो वर्षसहस्राणि $ त्रीणि दिव्यानि भो द्विजाः & तपस् तेपे महाभागः % प्रार्थयन् सुमहद् यशः ॥ BrP_2.10 ॥ तस्मै ब्रह्मा ददौ प्रीतः $ स्थानम् आत्मसमं प्रभुः & अचलं चैव पुरतः % सप्तर्षीणां प्रजापतिः ॥ BrP_2.11 ॥ तस्याभिमानम् ऋद्धिं च $ महिमानं निरीक्ष्य च & देवासुराणाम् आचार्यः % श्लोकं प्राग् उशना जगौ ॥ BrP_2.12 ॥ अहो ऽस्य तपसो वीर्यम् $ अहो श्रुतम् अहो ऽद्भुतम् & यम् अद्य पुरतः कृत्वा % ध्रुवं सप्तर्षयः स्थिताः ॥ BrP_2.13 ॥ तस्माच् छ्लिष्टिं च भव्यं च $ ध्रुवाच् छंभुर् व्यजायत & श्लिष्टेर् आधत्त सुच्छाया % पञ्च पुत्रान् अकल्मषान् ॥ BrP_2.14 ॥ रिपुं रिपुंजयं वीरं $ वृकलं वृकतेजसम् & रिपोर् आधत्त बृहती % चक्षुषं सर्वतेजसम् ॥ BrP_2.15 ॥ अजीजनत् पुष्करिण्यां $ वैरिण्यां चाक्षुषं मनुम् & प्रजापतेर् आत्मजायां % वीरण्यस्य महात्मनः ॥ BrP_2.16 ॥ मनोर् अजायन्त दश $ नड्वलायां महौजसः & कन्यायां मुनिशार्दूला % वैराजस्य प्रजापतेः ॥ BrP_2.17 ॥ कुत्सः पुरुः शतद्युम्नस् $ तपस्वी सत्यवाक् कविः & अग्निष्टुद् अतिरात्रश् च % सुद्युम्नश् चेति ते नव ॥ BrP_2.18 ॥ अभिमन्युश् च दशमो $ नड्वलायां महौजसः & पुरोर् अजनयत् पुत्रान् % षड् आग्नेयी महाप्रभान् ॥ BrP_2.19 ॥ अङ्गं सुमनसं स्वातिं $ क्रतुम् अङ्गिरसं मयम् & अङ्गात् सुनीथापत्यं वै % वेणम् एकं व्यजायत ॥ BrP_2.20 ॥ अपचारेण वेणस्य $ प्रकोपः सुमहान् अभूत् & प्रजार्थम् ऋषयो यस्य % ममन्थुर् दक्षिणं करम् ॥ BrP_2.21 ॥ वेणस्य मथिते पाणौ $ संबभूव महान् नृपः & तं दृष्ट्वा मुनयः प्राहुर् % एष वै मुदिताः प्रजाः ॥ BrP_2.22 ॥ करिष्यति महातेजा $ यशश् च प्राप्स्यते महत् & स धन्वी कवची जातो % ज्वलज्ज्वलनसंनिभः ॥ BrP_2.23 ॥ पृथुर् वैण्यस् तथा चेमां $ ररक्ष क्षत्रपूर्वजः & राजसूयाभिषिक्तानाम् % आद्यः स वसुधापतिः ॥ BrP_2.24 ॥ तस्माच् चैव समुत्पन्नौ $ निपुणौ सूतमागधौ & तेनेयं गौर् मुनिश्रेष्ठा % दुग्धा सस्यानि भूभृता ॥ BrP_2.25 ॥ प्रजानां वृत्तिकामेन $ देवैः सर्षिगणैः सह & पितृभिर् दानवैश् चैव % गन्धर्वैर् अप्सरोगणैः ॥ BrP_2.26 ॥ सर्पैः पुण्यजनैश् चैव $ वीरुद्भिः पर्वतैस् तथा & तेषु तेषु च पात्रेषु % दुह्यमाना वसुंधरा ॥ BrP_2.27 ॥ प्रादाद् यथेप्सितं क्षीरं $ तेन प्राणान् अधारयन् & पृथोस् तु पुत्रौ धर्मज्ञौ % यज्ञान्ते ऽन्तर्धिपातिनौ ॥ BrP_2.28 ॥ शिखण्डिनी हविर्धानम् $ अन्तर्धानाद् व्यजायत & हविर्धानात् षड् आग्नेयी % धिषणाजनयत् सुतान् ॥ BrP_2.29 ॥ प्राचीनबर्हिषं शुक्रं $ गयं कृष्णं व्रजाजिनौ & प्राचीनबर्हिर् भगवान् % महान् आसीत् प्रजापतिः ॥ BrP_2.30 ॥ हविर्धानान् मुनिश्रेष्ठा $ येन संवर्धिताः प्रजाः & प्राचीनबर्हिर् भगवान् % पृथिवीतलचारिणीः ॥ BrP_2.31 ॥ समुद्रतनयायां तु $ कृतदारो ऽभवत् प्रभुः & महतस् तपसः पारे % सवर्णायां प्रजापतिः ॥ BrP_2.32 ॥ सवर्णाधत्त सामुद्री $ दश प्राचीनबर्हिषः & सर्वान् प्रचेतसो नाम % धनुर्वेदस्य पारगान् ॥ BrP_2.33 ॥ अपृथग्धर्मचरणास् $ ते ऽतप्यन्त महत् तपः & दश वर्षसहस्राणि % समुद्रसलिलेशयाः ॥ BrP_2.34 ॥ तपश् चरत्सु पृथिवीं $ प्रचेतःसु महीरुहाः & अरक्षमाणाम् आवव्रुर् % बभूवाथ प्रजाक्षयः ॥ BrP_2.35 ॥ नाशकन् मारुतो वातुं $ वृतं खम् अभवद् द्रुमैः & दश वर्षसहस्राणि % न शेकुश् चेष्टितुं प्रजाः ॥ BrP_2.36 ॥ तद् उपश्रुत्य तपसा $ युक्ताः सर्वे प्रचेतसः & मुखेभ्यो वायुम् अग्निं च % ससृजुर् जातमन्यवः ॥ BrP_2.37 ॥ उन्मूलान् अथ वृक्षांस् तु $ कृत्वा वायुर् अशोषयत् & तान् अग्निर् अदहद् घोर % एवम् आसीद् द्रुमक्षयः ॥ BrP_2.38 ॥ द्रुमक्षयम् अथो बुद्ध्वा $ किंचिच् छिष्टेषु शाखिषु & उपगम्याब्रवीद् एतांस् % तदा सोमः प्रजापतीन् ॥ BrP_2.39 ॥ कोपं यच्छत राजानः $ सर्वे प्राचीनबर्हिषः & वृक्षशून्या कृता पृथ्वी % शाम्येताम् अग्निमारुतौ ॥ BrP_2.40 ॥ रत्नभूता च कन्येयं $ वृक्षाणां वरवर्णिनी & भविष्यं जानता तात % धृता गर्भेण वै मया ॥ BrP_2.41 ॥ मारिषा नाम नाम्नैषा $ वृक्षाणाम् इति निर्मिता & भार्या वो ऽस्तु महाभागाः % सोमवंशविवर्धिनी ॥ BrP_2.42 ॥ युष्माकं तेजसो ऽर्धेन $ मम चार्धेन तेजसः & अस्याम् उत्पत्स्यते विद्वान् % दक्षो नाम प्रजापतिः ॥ BrP_2.43 ॥ स इमां दग्धभूयिष्ठां $ युष्मत्तेजोमयेन वै & अग्निनाग्निसमो भूयः % प्रजाः संवर्धयिष्यति ॥ BrP_2.44 ॥ ततः सोमस्य वचनाज् $ जगृहुस् ते प्रचेतसः & संहृत्य कोपं वृक्षेभ्यः % पत्नीं धर्मेण मारिषाम् ॥ BrP_2.45 ॥ दशभ्यस् तु प्रचेतोभ्यो $ मारिषायां प्रजापतिः & दक्षो जज्ञे महातेजाः % सोमस्यांशेन भो द्विजाः ॥ BrP_2.46 ॥ अचरांश् च चरांश् चैव $ द्विपदो ऽथ चतुष्पदः & स सृष्ट्वा मनसा दक्षः % पश्चाद् असृजत स्त्रियः ॥ BrP_2.47 ॥ ददौ दश स धर्माय $ कश्यपाय त्रयोदश & शिष्टाः सोमाय राज्ञे च % नक्षत्राख्या ददौ प्रभुः ॥ BrP_2.48 ॥ तासु देवाः खगा गावो $ नागा दितिजदानवाः & गन्धर्वाप्सरसश् चैव % जज्ञिरे ऽन्याश् च जातयः ॥ BrP_2.49 ॥ ततः प्रभृति विप्रेन्द्राः $ प्रजा मैथुनसंभवाः & संकल्पाद् दर्शनात् स्पर्शात् % पूर्वेषां प्रोच्यते प्रजा ॥ BrP_2.50 ॥ {मुनय ऊचुः: } देवानां दानवानां च $ गन्धर्वोरगरक्षसाम् & संभवस् तु श्रुतो ऽस्माभिर् % दक्षस्य च महात्मनः ॥ BrP_2.51 ॥ अङ्गुष्ठाद् ब्रह्मणो जज्ञे $ दक्षः किल शुभव्रतः & वामाङ्गुष्ठात् तथा चैवं % तस्य पत्नी व्यजायत ॥ BrP_2.52 ॥ कथं प्राचेतसत्वं स $ पुनर् लेभे महातपाः & एतं नः संशयं सूत % व्याख्यातुं त्वम् इहार्हसि \ दौहित्रश् चैव सोमस्य # कथं श्वशुरतां गतः ॥ BrP_2.53 ॥ {लोमहर्षण उवाच: } उत्पत्तिश् च निरोधश् च $ नित्यं भूतेषु भो द्विजाः & ऋषयो ऽत्र न मुह्यन्ति % विद्यावन्तश् च ये जनाः ॥ BrP_2.54 ॥ युगे युगे भवन्त्य् एते $ पुनर् दक्षादयो नृपाः & पुनश् चैव निरुध्यन्ते % विद्वांस् तत्र न मुह्यति ॥ BrP_2.55 ॥ ज्यैष्ठ्यं कानिष्ठम् अप्य् एषां $ पूर्वं नासीद् द्विजोत्तमाः & तप एव गरीयो ऽभूत् % प्रभावश् चैव कारणम् ॥ BrP_2.56 ॥ इमां विसृष्टिं दक्षस्य $ यो विद्यात् सचराचराम् & प्रजावान् आयुर् उत्तीर्णः % स्वर्गलोके महीयते ॥ BrP_2.57 ॥ {मुनय ऊचुः: } देवानां दानवानां च $ गन्धर्वोरगरक्षसाम् & उत्पत्तिं विस्तरेणैव % लोमहर्षण कीर्तय ॥ BrP_3.1 ॥ {लोमहर्षण उवाच: } प्रजाः सृजेति व्यादिष्टः $ पूर्वं दक्षः स्वयंभुवा & यथा ससर्ज भूतानि % तथा ӭणुत भो द्विजाः ॥ BrP_3.2 ॥ मानसान्य् एव भूतानि $ पूर्वम् एवासृजत् प्रभुः & ऋषीन् देवान् सगन्धर्वान् % असुरान् यक्षराक्षसान् ॥ BrP_3.3 ॥ यदास्य मानसी विप्रा $ न व्यवर्धत वै प्रजा & तदा संचिन्त्य धर्मात्मा % प्रजाहेतोः प्रजापतिः ॥ BrP_3.4 ॥ स मैथुनेन धर्मेण $ सिसृक्षुर् विविधाः प्रजाः & असिक्नीम् आवहत् पत्नीं % वीरणस्य प्रजापतेः ॥ BrP_3.5 ॥ सुतां सुतपसा युक्तां $ महतीं लोकधारिणीम् & अथ पुत्रसहस्राणि % वैरण्यां पञ्च वीर्यवान् ॥ BrP_3.6 ॥ असिक्न्यां जनयाम् आस $ दक्ष एव प्रजापतिः & तांस् तु दृष्ट्वा महाभागान् % संविवर्धयिषून् प्रजाः ॥ BrP_3.7 ॥ देवर्षिः प्रियसंवादो $ नारदः प्राब्रवीद् इदम् & नाशाय वचनं तेषां % शापायैवात्मनस् तथा ॥ BrP_3.8 ॥ यं कश्यपः सुतवरं $ परमेष्ठी व्यजीजनत् & दक्षस्य वै दुहितरि % दक्षशापभयान् मुनिः ॥ BrP_3.9 ॥ पूर्वं स हि समुत्पन्नो $ नारदः परमेष्ठिनः & असिक्न्याम् अथ वैरण्यां % भूयो देवर्षिसत्तमः ॥ BrP_3.10 ॥ तं भूयो जनयाम् आस $ पितेव मुनिपुंगवम् & तेन दक्षस्य वै पुत्रा % हर्यश्वा इति विश्रुताः ॥ BrP_3.11 ॥ निर्मथ्य नाशिताः सर्वे $ विधिना च न संशयः & तस्योद्यतस् तदा दक्षो % नाशायामितविक्रमः ॥ BrP_3.12 ॥ ब्रह्मर्षीन् पुरतः कृत्वा $ याचितः परमेष्ठिना & ततो ऽभिसंधिश् चक्रे वै % दक्षस्य परमेष्ठिना ॥ BrP_3.13 ॥ कन्यायां नारदो मह्यं $ तव पुत्रो भवेद् इति & ततो दक्षः सुतां प्रादात् % प्रियां वै परमेष्ठिने \ स तस्यां नारदो जज्ञे # भूयः शापभयाद् ऋषिः ॥ BrP_3.14 ॥ {मुनय ऊचुः: } कथं प्रणाशिताः पुत्रा $ नारदेन महर्षिणा & प्रजापतेः सूतवर्य % श्रोतुम् इच्छाम तत्त्वतः ॥ BrP_3.15 ॥ {लोमहर्षण उवाच: } दक्षस्य पुत्रा हर्यश्वा $ विवर्धयिषवः प्रजाः & समागता महावीर्या % नारदस् तान् उवाच ह ॥ BrP_3.16 ॥ {नारद उवाच: } बालिशा बत यूयं वै $ नास्या जानीत वै भुवः & प्रमाणं स्रष्टुकामा वै % प्रजाः प्राचेतसात्मजाः ॥ BrP_3.17 ॥ अन्तर् ऊर्ध्वम् अधश् चैव $ कथं सृजथ वै प्रजाः & ते तु तद्वचनं श्रुत्वा % प्रयाताः सर्वतो दिशः ॥ BrP_3.18 ॥ अद्यापि न निवर्तन्ते $ समुद्रेभ्य इवापगाः & हर्यश्वेष्व् अथ नष्टेषु % दक्षः प्राचेतसः पुनः ॥ BrP_3.19 ॥ वैरण्याम् अथ पुत्राणां $ सहस्रम् असृजत् प्रभुः & विवर्धयिषवस् ते तु % शबलाश्वास् तथा प्रजाः ॥ BrP_3.20 ॥ पूर्वोक्तं वचनं ते तु $ नारदेन प्रचोदिताः & अन्योन्यम् ऊचुस् ते सर्वे % सम्यग् आह महान् ऋषिः ॥ BrP_3.21 ॥ भ्रातॄणां पदवीं ज्ञातुं $ गन्तव्यं नात्र संशयः & ज्ञात्वा प्रमाणं पृथ्व्याश् च % सुखं स्रक्ष्यामहे प्रजाः ॥ BrP_3.22 ॥ ते ऽपि तेनैव मार्गेण $ प्रयाताः सर्वतो दिशम् & अद्यापि न निवर्तन्ते % समुद्रेभ्य इवापगाः ॥ BrP_3.23 ॥ तदा प्रभृति वै भ्राता $ भ्रातुर् अन्वेषणे द्विजाः & प्रयातो नश्यति क्षिप्रं % तन् न कार्यं विपश्चिता ॥ BrP_3.24 ॥ तांश् चैव नष्टान् विज्ञाय $ पुत्रान् दक्षः प्रजापतिः & षष्टिं ततो ऽसृजत् कन्या % वैरण्याम् इति नः श्रुतम् ॥ BrP_3.25 ॥ तास् तदा प्रतिजग्राह $ भार्यार्थं कश्यपः प्रभुः & सोमो धर्मश् च भो विप्रास् % तथैवान्ये महर्षयः ॥ BrP_3.26 ॥ ददौ स दश धर्माय $ कश्यपाय त्रयोदश & सप्तविंशति सोमाय % चतस्रो ऽरिष्टनेमिने ॥ BrP_3.27 ॥ द्वे चैव बहुपुत्राय $ द्वे चैवाङ्गिरसे तथा & द्वे कृशाश्वाय विदुषे % तासां नामानि मे शृणु ॥ BrP_3.28 ॥ अरुन्धती वसुर् यामी $ लम्बा भानुर् मरुत्वती & संकल्पा च मुहूर्ता च % साध्या विश्वा च भो द्विजाः ॥ BrP_3.29 ॥ धर्मपत्न्यो दश त्व् एतास् $ तास्व् अपत्यानि बोधत & विश्वेदेवास् तु विश्वायाः % साध्या साध्यान् व्यजायत ॥ BrP_3.30 ॥ मरुत्वत्यां मरुत्वन्तो $ वसोस् तु वसवः सुताः & भानोस् तु भानवः पुत्रा % मुहूर्तास् तु मुहूर्तजाः ॥ BrP_3.31 ॥ लम्बायाश् चैव घोषो ऽथ $ नागवीथी च यामिजा & पृथिवी विषयं सर्वम् % अरुन्धत्यां व्यजायत ॥ BrP_3.32 ॥ संकल्पायास् तु विश्वात्मा $ जज्ञे संकल्प एव हि & नागवीथ्यां च यामिन्यां % वृषलश् च व्यजायत ॥ BrP_3.33 ॥ परा याः सोमपत्नीश् च $ दक्षः प्राचेतसो ददौ & सर्वा नक्षत्रनाम्न्यस् ता % ज्योतिषे परिकीर्तिताः ॥ BrP_3.34 ॥ ये त्व् अन्ये ख्यातिमन्तो वै $ देवा ज्योतिष्पुरोगमाः & वसवो ऽष्टौ समाख्यातास् % तेषां वक्ष्यामि विस्तरम् ॥ BrP_3.35 ॥ आपो ध्रुवश् च सोमश् च $ धवश् चैवानिलो ऽनलः & प्रत्यूषश् च प्रभासश् च % वसवो नामभिः स्मृताः ॥ BrP_3.36 ॥ आपस्य पुत्रो वैतण्ड्यः $ श्रमः श्रान्तो मुनिस् तथा & ध्रुवस्य पुत्रो भगवान् % कालो लोकप्रकालनः ॥ BrP_3.37 ॥ सोमस्य भगवान् वर्चा $ वर्चस्वी येन जायते & धवस्य पुत्रो द्रविणो % हुतहव्यवहस् तथा \ मनोहरायाः शिशिरः # प्राणो ऽथ रमणस् तथा ॥ BrP_3.38 ॥ अनिलस्य शिवा भार्या $ तस्याः पुत्रो मनोजवः & अविज्ञातगतिश् चैव % द्वौ पुत्राव् अनिलस्य च ॥ BrP_3.39 ॥ अग्निपुत्रः कुमारस् तु $ शरस्तम्बे श्रिया वृतः & तस्य शाखो विशाखश् च % नैगमेयश् च पृष्ठजः ॥ BrP_3.40 ॥ अपत्यं कृत्तिकानां तु $ कार्त्तिकेय इति स्मृतः & प्रत्यूषस्य विदुः पुत्रम् % ऋषिं नाम्नाथ देवलम् ॥ BrP_3.41 ॥ द्वौ पुत्रौ देवलस्यापि $ क्षमावन्तौ मनीषिणौ & बृहस्पतेस् तु भगिनी % वरस्त्री ब्रह्मवादिनी ॥ BrP_3.42 ॥ योगसिद्धा जगत् कृत्स्नम् $ असक्ता विचचार ह & प्रभासस्य तु सा भार्या % वसूनाम् अष्टमस्य तु ॥ BrP_3.43 ॥ विश्वकर्मा महाभागो $ यस्यां जज्ञे प्रजापतिः & कर्ता शिल्पसहस्राणां % त्रिदशानां च वार्धकिः ॥ BrP_3.44 ॥ भूषणानां च सर्वेषां $ कर्ता शिल्पवतां वरः & यः सर्वेषां विमानानि % दैवतानां चकार ह ॥ BrP_3.45 ॥ मानुषाश् चोपजीवन्ति $ यस्य शिल्पं महात्मनः & सुरभी कश्यपाद् रुद्रान् % एकादश विनिर्ममे ॥ BrP_3.46 ॥ महादेवप्रसादेन $ तपसा भाविता सती & अजैकपाद् अहिर्बुध्न्यस् % त्वष्टा रुद्रश् च वीर्यवान् ॥ BrP_3.47 ॥ हरश् च बहुरूपश् च $ त्र्यम्बकश् चापराजितः & वृषाकपिश् च शंभुश् च % कपर्दी रैवतस् तथा ॥ BrP_3.48 ॥ मृगव्याधश् च शर्वश् च $ कपाली च द्विजोत्तमाः & एकादशैते विख्याता % रुद्रास् त्रिभुवनेश्वराः ॥ BrP_3.49 ॥ शतं त्व् एवं समाख्यातं $ रुद्राणाम् अमितौजसाम् & पुराणे मुनिशार्दूला % यैर् व्याप्तं सचराचरम् ॥ BrP_3.50 ॥ dÃrä शृणुध्वं विप्रेन्द्राः $ कश्यपस्य प्रजापतेः & अदितिर् दितिर् दनुश् चैव % अरिष्टा सुरसा खसा ॥ BrP_3.51 ॥ सुरभिर् विनता चैव $ ताम्रा क्रोधवशा इरा & कद्रुर् मुनिश् च भो विप्रास् % तास्व् अपत्यानि बोधत ॥ BrP_3.52 ॥ पूर्वमन्वन्तरे श्रेष्ठा $ द्वादशासन् सुरोत्तमाः & तुषिता नाम ते ऽन्योन्यम् % ऊचुर् वैवस्वते ऽन्तरे ॥ BrP_3.53 ॥ उपस्थिते ऽतियशसश् $ चाक्षुषस्यान्तरे मनोः & हितार्थं सर्वलोकानां % समागम्य परस्परम् ॥ BrP_3.54 ॥ आगच्छत द्रुतं देवा $ अदितिं संप्रविश्य वै & मन्वन्तरे प्रसूयामस् % तन् नः श्रेयो भविष्यति ॥ BrP_3.55 ॥ {लोमहर्षण उवाच: } एवम् उक्त्वा तु ते सर्वे $ चाक्षुषस्यान्तरे मनोः & मारीचात् कश्यपाज् जातास् % त्व् अदित्या दक्षकन्यया ॥ BrP_3.56 ॥ तत्र विष्णुश् च शक्रश् च $ जज्ञाते पुनर् एव हि & अर्यमा चैव धाता च % त्वष्टा पूषा तथैव च ॥ BrP_3.57 ॥ विवस्वान् सविता चैव $ मित्रो वरुण एव च & अंशो भगश् चातितेजा % आदित्या द्वादश स्मृताः ॥ BrP_3.58 ॥ सप्तविंशति याः प्रोक्ताः $ सोमपत्न्यो महाव्रताः & तासाम् अपत्यान्य् अभवन् % दीप्तान्य् अमिततेजसः ॥ BrP_3.59 ॥ अरिष्टनेमिपत्नीनाम् $ अपत्यानीह षोडश & बहुपुत्रस्य विदुषश् % चतस्रो विद्युतः स्मृताः ॥ BrP_3.60 ॥ चाक्षुषस्यान्तरे पूर्वे $ ऋचो ब्रह्मर्षिसत्कृताः & कृशाश्वस्य च देवर्षेर् % देवप्रहरणाः स्मृताः ॥ BrP_3.61 ॥ एते युगसहस्रान्ते $ जायन्ते पुनर् एव हि & सर्वे देवगणाश् चात्र % त्रयस्त्रिंशत् तु कामजाः ॥ BrP_3.62 ॥ तेषाम् अपि च भो विप्रा $ निरोधोत्पत्तिर् उच्यते & यथा सूर्यस्य गगन % उदयास्तमयाव् इह ॥ BrP_3.63 ॥ एवं देवनिकायास् ते $ संभवन्ति युगे युगे & दित्याः पुत्रद्वयं जज्ञे % कश्यपाद् इति नः श्रुतम् ॥ BrP_3.64 ॥ हिरण्यकशिपुश् चैव $ हिरण्याक्षश् च वीर्यवान् & सिंहिका चाभवत् कन्या % विप्रचित्तेः परिग्रहः ॥ BrP_3.65 ॥ सइंहिकेया इति ख्याता $ यस्याः पुत्रा महाबलाः & हिरण्यकशिपोः पुत्राश् % चत्वारः प्रथितौजसः ॥ BrP_3.66 ॥ ह्रादश् च अनुह्रादश् च $ प्रह्रादश् चैव वीर्यवान् & संह्रादश् च चतुर्थो ऽभूद् % ध्रादपुत्रो ह्रदस् तथा ॥ BrP_3.67 ॥ ह्रदस्य पुत्रौ द्वौ वीरौ $ शिवः कालस् तथैव च & विरोचनश् च प्राह्रादिर् % बलिर् जज्ञे विरोचनात् ॥ BrP_3.68 ॥ बलेः पुत्रशतम् आसीद् $ बाणज्येष्ठं तपोधनाः & dh­tarëÂraÓ च सूर्यश् च % चन्द्रमाश् चन्द्रतापनः ॥ BrP_3.69 ॥ कुम्भनाभो गर्दभाक्षः $ कुक्षिर् इत्य् एवमादयः & बाणस् तेषाम् अतिबलो % ज्येष्ठः पशुपतेः प्रियः ॥ BrP_3.70 ॥ पुरा कल्पे तु बाणेन $ प्रसाद्योमापतिं प्रभुम् & पार्श्वतो विहरिष्यामि % इत्य् एवं याचितो वरः ॥ BrP_3.71 ॥ हिरण्याक्षसुताश् चैव $ विद्वांसश् च महाबलाः & भर्भरः शकुनिश् चैव % भूतसंतापनस् तथा ॥ BrP_3.72 ॥ महानाभश् च विक्रान्तः $ कालनाभस् तथैव च & अभवन् दनुपुत्राश् च % शतं तीव्रपराक्रमाः ॥ BrP_3.73 ॥ तपस्विनो महावीर्याः $ प्राधान्येन ब्रवीमि तान् & द्विमूर्धा शङ्कुकर्णश् च % तथा हयशिरा विभुः ॥ BrP_3.74 ॥ अयोमुखः शम्बरश् च $ कपिलो वामनस् तथा & मारीचिर् मघवांश् चैव % इल्वलः स्वसृमस् तथा ॥ BrP_3.75 ॥ विक्षोभणश् च केतुश् च $ केतुवीर्यशतह्रदौ & इन्द्रजित् सर्वजिच् चैव % वज्रनाभस् तथैव च ॥ BrP_3.76 ॥ एकचक्रो महाबाहुस् $ तारकश् च महाबलः & वैश्वानरः पुलोमा च % विद्रावणमहाशिराः ॥ BrP_3.77 ॥ स्वर्भानुर् वृषपर्वा च $ विप्रचित्तिश् च वीर्यवान् & सर्व एते दनोः पुत्राः % कश्यपाद् अभिजज्ञिरे ॥ BrP_3.78 ॥ विप्रचित्तिप्रधानास् ते $ दानवाः सुमहाबलाः & एतेषां पुत्रपौत्रं तु % न तच् छक्यं द्विजोत्तमाः ॥ BrP_3.79 ॥ प्रसंख्यातुं बहुत्वाच् च $ पुत्रपौत्रम् अनन्तकम् & स्वर्भानोस् तु प्रभा कन्या % पुलोम्नस् तु शची सुता ॥ BrP_3.80 ॥ उपदीप्तिर् हयशिराः $ शर्मिष्ठा वार्षपर्वणी & पुलोमा कालिका चैव % वैश्वानरसुते उभे ॥ BrP_3.81 ॥ बह्वपत्ये महापत्ये $ मरीचेस् तु परिग्रहः & तयोः पुत्रसहस्राणि % षष्टिर् दानवनन्दनाः ॥ BrP_3.82 ॥ चतुर्दशशतान् अन्यान् $ हिरण्यपुरवासिनः & मरीचिर् जनयाम् आस % महता तपसान्वितः ॥ BrP_3.83 ॥ पौलोमाः कालकेयाश् च $ दानवास् ते महाबलाः & अवध्या देवतानां हि % हिरण्यपुरवासिनः ॥ BrP_3.84 ॥ पितामहप्रसादेन $ ये हताः सव्यसाचिना & ततो ऽपरे महावीर्या % दानवास् त्व् अतिदारुणाः ॥ BrP_3.85 ॥ सिंहिकायाम् अथोत्पन्ना $ विप्रचित्तेः सुतास् तथा & दैत्यदानवसंयोगाज् % जातास् तीव्रपराक्रमाः ॥ BrP_3.86 ॥ सइंहिकेया इति ख्यातास् $ त्रयोदश महाबलाः & वंश्यः शल्यश् च बलिनौ % नलश् चैव तथा बलः ॥ BrP_3.87 ॥ वातापिर् नमुचिश् चैव $ इल्वलः स्वसृमस् तथा & अञ्जिको नरकश् चैव % कालनाभस् तथैव च ॥ BrP_3.88 ॥ सरमानस् तथा चैव $ स्वरकल्पश् च वीर्यवान् & एते वै दानवाः श्रेष्ठा % दनोर् वंशविवर्धनाः ॥ BrP_3.89 ॥ तेषां पुत्राश् च पौत्राश् च $ शतशो ऽथ सहस्रशः & संह्रादस्य तु दैत्यस्य % निवातकवचाः कुले ॥ BrP_3.90 ॥ समुत्पन्नाः सुमहता $ तपसा भावितात्मनः & तिस्रः कोट्यः सुतास् तेषां % मणिवत्यां निवासिनः ॥ BrP_3.91 ॥ अवध्यास् ते ऽपि देवानाम् $ अर्जुनेन निपातिताः & ष सुताः सुमहाभागास् % ताम्रायाः परिकीर्तिताः ॥ BrP_3.92 ॥ क्रौञ्ची श्येनी च भासी च $ सुग्रीवी शुचिगृध्रिका & क्रौञ्ची तु जनयाम् आस % उलूकप्रत्युलूककान् ॥ BrP_3.93 ॥ श्येनी श्येनांस् तथा भासी $ भासान् गृध्रांश् च गृध्र्य् अपि & शुचिर् औदकान् पक्षिगणान् % सुग्रीवी तु द्विजोत्तमाः ॥ BrP_3.94 ॥ अश्वान् उष्ट्रान् गर्दभांश् च $ ताम्रावंशः प्रकीर्तितः & विनतायास् तु द्वौ पुत्रौ % विख्यातौ गरुडारुणौ ॥ BrP_3.95 ॥ गरुडः पततां श्रेष्ठो $ दारुणः स्वेन कर्मणा & सुरसायाः सहस्रं तु % सर्पाणाम् अमितौजसाम् ॥ BrP_3.96 ॥ अनेकशिरसां विप्राः $ खचराणां महात्मनाम् & काद्रवेयास् तु बलिनः % सहस्रम् अमितौजसः ॥ BrP_3.97 ॥ सुपर्णवशगा नागा $ जज्ञिरे नैकमस्तकाः & येषां प्रधानाः सततं % शेषवासुकितक्षकाः ॥ BrP_3.98 ॥ ऐरावतो महापद्मः $ कम्बलाश्वतराव् उभौ & एलापत्त्रश् च शङ्खश् च % कर्कोटकधनंजयौ ॥ BrP_3.99 ॥ महानीलमहाकर्णौ $ dh­tarëÂrabalÃhakau & कुहरः पुष्पदंष्ट्रश् च % दुर्मुखः सुमुखस् तथा ॥ BrP_3.100 ॥ शङ्खश् च शङ्खपालश् च $ कपिलो वामनस् तथा & नहुषः शङ्खरोमा च % मणिर् इत्य् एवमादयः ॥ BrP_3.101 ॥ तेषां पुत्राश् च पौत्राश् च $ शतशो ऽथ सहस्रशः & चतुर्दशसहस्राणि % क्रूराणाम् अनिलाशिनाम् ॥ BrP_3.102 ॥ गणं क्रोधवंशं विप्रास् $ तस्य सर्वे च दंष्ट्रिणः & स्थलजाः पक्षिणो ऽब्जाश् च % धरायाः प्रसवाः स्मृताः ॥ BrP_3.103 ॥ गास् तु वै जनयाम् आस $ सुरभिर् महिषीस् तथा & इरा वृक्षलता वल्लीस् % तृणजातीश् च सर्वशः ॥ BrP_3.104 ॥ खसा तु यक्षरक्षांसि $ मुनिर् अप्सरसस् तथा & अरिष्टा तु महासिद्धा % गन्धर्वान् अमितौजसः ॥ BrP_3.105 ॥ एते कश्यपदायादाः $ कीर्तिताः स्थाणुजङ्गमाः & येषां पुत्राश् च पौत्राश् च % शतशो ऽथ सहस्रशः ॥ BrP_3.106 ॥ एष मन्वन्तरे विप्राः $ सर्गः स्वारोचिषे स्मृतः & वैवस्वते ऽतिमहति % वारुणे वितते क्रतौ ॥ BrP_3.107 ॥ जुह्वानस्य ब्रह्मणो वै $ प्रजासर्ग इहोच्यते & पूर्वं यत्र समुत्पन्नान् % ब्रह्मर्षीन् सप्त मानसान् ॥ BrP_3.108 ॥ पुत्रत्वे कल्पयाम् आस $ स्वयम् एव पितामहः & ततो विरोधे देवानां % दानवानां च भो द्विजाः ॥ BrP_3.109 ॥ दितिर् विनष्टपुत्रा वै $ तोषयाम् आस कश्यपम् & कश्यपस् तु प्रसन्नात्मा % सम्यग् आराधितस् तया ॥ BrP_3.110 ॥ वरेण च्छन्दयाम् आस $ सा च वव्रे वरं तदा & पुत्रम् इन्द्रवधार्थाय % समर्थम् अमितौजसम् ॥ BrP_3.111 ॥ स च तस्मै वरं प्रादात् $ प्रार्थितः सुमहातपाः & दत्त्वा च वरम् अत्युग्रो % मारीचः samabhëata ॥ BrP_3.112 // इन्द्रं पुत्रो निहन्ता ते $ गर्भं वै शरदां शतम् & यदि धारयसे शौच- % तत्परा व्रतम् आस्थिता ॥ BrP_3.113 ॥ तथेत्य् अभिहितो भर्ता $ तया देव्या महातपाः & धारयाम् आस गर्भं तु % शुचिः सा मुनिसत्तमाः ॥ BrP_3.114 ॥ ततो ऽभ्युपागमद् दित्यां $ गर्भम् आधाय कश्यपः & रोधयन् वै गणं श्रेष्ठं % देवानाम् अमितौजसम् ॥ BrP_3.115 ॥ तेजः संहृत्य दुर्धर्षम् $ अवध्यम् अमरैर् अपि & जगाम पर्वतायैव % तपसे संशितव्रता ॥ BrP_3.116 ॥ तस्याश् चैवान्तरप्रेप्सुर् $ अभवत् पाकशासनः & जाते वर्षशते चास्या % ददर्शान्तरम् अच्युतः ॥ BrP_3.117 ॥ अकृत्वा पादयोः शौचं $ दितिः शयनम् आविशत् & निद्रां चाहारयाम् आस % तस्यां कुक्षिं प्रविश्य सः ॥ BrP_3.118 ॥ वज्रपाणिस् ततो गर्भं $ सप्तधा तं न्यकृन्तयत् & स पाट्यमानो गर्भो ऽथ % वज्रेण प्ररुरोद ह ॥ BrP_3.119 ॥ मा रोदीर् इति तं शक्रः $ पुनः पुनर् अथाब्रवीत् & सो ऽभवत् सप्तधा गर्भस् % तम् इन्द्रो रुषितः पुनः ॥ BrP_3.120 ॥ एकैकं सप्तधा चक्रे $ वज्रेणैवारिकर्षणः & मरुतो नाम ते देवा % बभूवुर् द्विजसत्तमाः ॥ BrP_3.121 ॥ यथोक्तं वै मघवता $ तथैव मरुतो ऽभवन् & देवाश् चैकोनपञ्चाशत् % सहाया वज्रपाणिनः ॥ BrP_3.122 ॥ तेषाम् एवं प्रवृत्तानां $ भूतानां द्विजसत्तमाः & रोचयन् वै गणश्रेष्ठान् % देवानाम् अमितौजसाम् ॥ BrP_3.123 ॥ निकायेषु निकायेषु $ हरिः प्रादात् प्रजापतीन् & क्रमशस् तानि राज्यानि % पृथुपूर्वाणि भो द्विजाः ॥ BrP_3.124 ॥ स हरिः पुरुषो वीरः $ कृष्णो जिष्णुः प्रजापतिः & पर्जन्यस् तपनो ऽनन्तस् % तस्य सर्वम् इदं जगत् ॥ BrP_3.125 ॥ भूतसर्गम् इमं सम्यग् $ जानतो द्विजसत्तमाः & नावृत्तिभयम् अस्तीह % परलोकभयं कुतः ॥ BrP_3.126 ॥ {लोमहर्षण उवाच: } अभिषिच्याधिराजेन्द्रं $ पृथुं वैण्यं पितामहः & ततः क्रमेण राज्यानि % व्यादेष्टुम् उपचक्रमे ॥ BrP_4.1 ॥ द्विजानां वीरुधां चैव $ नक्षत्रग्रहयोस् तथा & यज्ञानां तपसां चैव % सोमं राज्ये ऽभ्यषेचयत् ॥ BrP_4.2 ॥ अपां तु वरुणं राज्ये $ राज्ञां वैश्रवणं पतिम् & आदित्यानां तथा विष्णुं % वसूनाम् अथ पावकम् ॥ BrP_4.3 ॥ प्रजापतीनां दक्षं तु $ मरुताम् अथ वासवम् & दैत्यानां दानवानां वै % प्रह्रादम् अमितौजसम् ॥ BrP_4.4 ॥ वैवस्वतं पितॄणां च $ यमं राज्ये ऽभ्यषेचयत् & यक्षाणां राक्षसानां च % पार्थिवानां तथैव च ॥ BrP_4.5 ॥ सर्वभूतपिशाचानां $ गिरीशं शूलपाणिनम् & शैलानां हिमवन्तं च % नदीनाम् अथ सागरम् ॥ BrP_4.6 ॥ गन्धर्वाणाम् अधिपतिं $ चक्रे चित्ररथं प्रभुम् & नागानां वासुकिं चक्रे % सर्पाणाम् अथ तक्षकम् ॥ BrP_4.7 ॥ वारणानां तु राजानम् $ ऐरावतम् अथादिशत् & उच्चैःश्रवसम् अश्वानां % गरुडं चैव पक्षिणाम् ॥ BrP_4.8 ॥ मृगाणाम् अथ शार्दूलं $ गोवृषं तु गवां पतिम् & वनस्पतीनां राजानं % प्लक्षम् एवाभ्यषेचयत् ॥ BrP_4.9 ॥ एवं विभज्य राज्यानि $ क्रमेणैव पितामहः & दिशां पालान् अथ ततः % स्थापयाम् आस स प्रभुः ॥ BrP_4.10 ॥ पूर्वस्यां दिशि पुत्रं तु $ वैराजस्य प्रजापतेः & दिशः पालं सुधन्वानं % राजानं सो ऽभ्यषेचयत् ॥ BrP_4.11 ॥ दक्षिणस्यां दिशि तथा $ कर्दमस्य प्रजापतेः & पुत्रं शङ्खपदं नाम % राजानं सो ऽभ्यषेचयत् ॥ BrP_4.12 ॥ पश्चिमस्यां दिशि तथा $ रजसः पुत्रम् अच्युतम् & केतुमन्तं महात्मानं % राजानं सो ऽभ्यषेचयत् ॥ BrP_4.13 ॥ तथा हिरण्यरोमाणं $ पर्जन्यस्य प्रजापतेः & उदीच्यां दिशि दुर्धर्षं % राजानं सो ऽभ्यषेचयत् ॥ BrP_4.14 ॥ तैर् इयं पृथिवी सर्वा $ सप्तद्वीपा सपत्तना & यथाप्रदेशम् अद्यापि % धर्मेण प्रतिपाल्यते ॥ BrP_4.15 ॥ राजसूयाभिषिक्तस् तु $ पृथुर् एतैर् नराधिपैः & वेददृष्टेन विधिना % राजा राज्ये नराधिपः ॥ BrP_4.16 ॥ ततो मन्वन्तरे ऽतीते $ चाक्षुषे ऽमिततेजसि & वैवस्वताय मनवे % पृथिव्यां राज्यम् आदिशत् ॥ BrP_4.17 ॥ तस्य विस्तरम् आख्यास्ये $ मनोर् वैवस्वतस्य ह & भवतां चानुकूल्याय % यदि श्रोतुम् इहेच्छथ \ महद् एतद् अधिष्ठानं # पुराणे तद् अधिष्ठितम् ॥ BrP_4.18 ॥ {मुनय ऊचुः: } विस्तरेण पृथोर् जन्म $ लोमहर्षण कीर्तय & यथा महात्मना तेन % दुग्धा वेयं वसुंधरा ॥ BrP_4.19 ॥ यथा वापि नृभिर् दुग्धा $ यथा देवैर् महर्षिभिः & यथा दैत्यैश् च नागैश् च % यथा यक्षैर् यथा द्रुमैः ॥ BrP_4.20 ॥ यथा शैलैः पिशाचैश् च $ गन्धर्वैश् च द्विजोत्तमैः & राक्षसैश् च महासत्त्वैर् % यथा दुग्धा वसुंधरा ॥ BrP_4.21 ॥ तेषां पात्रविशेषांश् च $ वक्तुम् अर्हसि सुव्रत & वत्सक्षीरविशेषांश् च % दोग्धारं चानुपूर्वशः ॥ BrP_4.22 ॥ यस्माच् च कारणात् पाणिर् $ वेणस्य मथितः पुरा & क्रुद्धैर् महर्षिभिस् तात % कारणं तच् च कीर्तय ॥ BrP_4.23 ॥ {लोमहर्षण उवाच: } शृणुध्वं कीर्तयिष्यामि $ पृथोर् वैण्यस्य विस्तरम् & एकाग्राः प्रयताश् चैव % पुण्यार्थं वै द्विजर्षभाः ॥ BrP_4.24 ॥ नाशुचेः क्षुद्रमनसो $ नाशिष्यस्याव्रतस्य च & कीर्तयेयम् इदं विप्राः % कृतघ्नायाहिताय च ॥ BrP_4.25 ॥ स्वर्ग्यं यशस्यम् आयुष्यं $ धन्यं वेदैश् च संमितम् & रहस्यम् ऋषिभिः प्रोक्तं % शृणुध्वं वै यथातथम् ॥ BrP_4.26 ॥ यश् चेमं कीर्तयेन् नित्यं $ पृथोर् वैण्यस्य विस्तरम् & ब्राह्मणेभ्यो नमस्कृत्य % न स शोचेत् कृताकृतम् ॥ BrP_4.27 ॥ आसीद् धर्मस्य संगोप्ता $ पूर्वम् अत्रिसमः प्रभुः & अत्रिवंशे समुत्पन्नस् % त्व् अङ्गो नाम प्रजापतिः ॥ BrP_4.28 ॥ तस्य पुत्रो ऽभवद् वेणो $ नात्यर्थं धर्मकोविदः & जातो मृत्युसुतायां वै % सुनीथायां प्रजापतिः ॥ BrP_4.29 ॥ स मातामहदोषेण $ तेन कालात्मजात्मजः & स्वधर्मं पृष्ठतः कृत्वा % कामलोभेष्व् अवर्तत ॥ BrP_4.30 ॥ मर्यादां भेदयाम् आस $ धर्मोपेतां स पार्थिवः & वेदधर्मान् अतिक्रम्य % सो ऽधर्मनिरतो ऽभवत् ॥ BrP_4.31 ॥ निःस्वाध्यायवषट्काराः $ प्रजास् तस्मिन् प्रजापतौ & प्रवृत्तं न पपुः सोमं % हुतं यज्ञेषु देवताः ॥ BrP_4.32 ॥ न यष्टव्यं न होतव्यम् $ इति तस्य प्रजापतेः & आसीत् प्रतिज्ञा क्रूरेयं % विनाशे प्रत्युपस्थिते ॥ BrP_4.33 ॥ अहम् इज्यश् च यष्टा च $ यज्ञश् चेति भृगूद्वह & मयि यज्ञो विधातव्यो % मयि होतव्यम् इत्य् अपि ॥ BrP_4.34 ॥ तम् अतिक्रान्तमर्यादम् $ आददानम् असांप्रतम् & ऊचुर् महर्षयः सर्वे % मरीचिप्रमुखास् तदा ॥ BrP_4.35 ॥ वयं दीक्षां प्रवेक्ष्यामः $ संवत्सरगणान् बहून् & अधर्मं कुरु मा वेण % एष धर्मः सनातनः ॥ BrP_4.36 ॥ निधने ऽत्रेः प्रसूतस् त्वं $ प्रजापतिर् असंशयम् & प्रजाश् च पालयिष्ये ऽहम् % इतीह समयः कृतः ॥ BrP_4.37 ॥ तांस् तथा ब्रुवतः सर्वान् $ महर्षीन् अब्रवीत् तदा & वेणः प्रहस्य दुर्बुद्धिर् % इमम् अर्थम् अनर्थवित् ॥ BrP_4.38 ॥ {वेण उवाच: } स्रष्टा धर्मस्य कश् चान्यः $ श्रोतव्यं कस्य वा मया & श्रुतवीर्यतपःसत्यैर् % मया वा कः समो भुवि ॥ BrP_4.39 ॥ प्रभवं सर्वभूतानां $ धर्माणां च विशेषतः & saæmƬhà न विदुर् नूनं % भवन्तो मां विचेतसः ॥ BrP_4.40 ॥ इच्छन् दहेयं पृथिवीं $ प्लावयेयं जलैस् तथा & द्यां वै भुवं च रुन्धेयं % नात्र कार्या विचारणा ॥ BrP_4.41 ॥ यदा न शक्यते मोहाद् $ अवलेपाच् च पार्थिवः & अपनेतुं तदा वेणस् % ततः क्रुद्धा महर्षयः ॥ BrP_4.42 ॥ तं निगृह्य महात्मानो $ विस्फुरन्तं महाबलम् & ततो ऽस्य सव्यम् ऊरुं ते % ममन्थुर् जातमन्यवः ॥ BrP_4.43 ॥ तस्मिन् निमथ्यमाने वै $ राज्ञ ऊरौ तु जज्ञिवान् & ह्रस्वो ऽतिमात्रः पुरुषः % कृष्णश् चेति बभूव ह ॥ BrP_4.44 ॥ स भीतः präjalir भूत्वा $ तस्थिवान् द्विजसत्तमाः & तम् अत्रिर् विह्वलं दृष्ट्वा % निषीदेत्य् अब्रवीत् तदा ॥ BrP_4.45 ॥ निषादवंशकर्तासौ $ बभूव वदतां वराः & धीवरान् असृजच् चापि % वेणकल्मषसंभवान् ॥ BrP_4.46 ॥ ये चान्ये विन्ध्यनिलयास् $ तथा पर्वतसंश्रयाः & अधर्मरुचयो विप्रास् % ते तु वै वेणकल्मषाः ॥ BrP_4.47 ॥ ततः पुनर् महात्मानः $ पाणिं वेणस्य दक्षिणम् & अरणीम् इव संरब्धा % ममन्थुर् जातमन्यवः ॥ BrP_4.48 ॥ पृथुस् तस्मात् समुत्पन्नः $ कराज् ज्वलनसंनिभः & दीप्यमानः स्ववपुषा % साक्षाद् अग्निर् इव ज्वलन् ॥ BrP_4.49 ॥ अथ सो ऽजगवं नाम $ धनुर् गृह्य महारवम् & शरांश् च दिव्यान् रक्षार्थं % कवचं च महाप्रभम् ॥ BrP_4.50 ॥ तस्मिञ् जाते ऽथ भूतानि $ संप्रहृष्टानि सर्वशः & समापेतुर् महाभागा % वेणस् तु त्रिदिवं ययौ ॥ BrP_4.51 ॥ समुत्पन्नेन भो विप्राः $ सत्पुत्रेण महात्मना & त्रातः स पुरुषव्याघ्रः % पुंनाम्नो नरकात् तदा ॥ BrP_4.52 ॥ तं समुद्राश् च नद्यश् च $ रत्नान्य् आदाय सर्वशः & तोयानि चाभिषेकार्थं % सर्व एवोपतस्थिरे ॥ BrP_4.53 ॥ पितामहश् च भगवान् $ देवैर् आङ्गिरसैः सह & स्थावराणि च भूतानि % जङ्गमानि च सर्वशः ॥ BrP_4.54 ॥ समागम्य तदा वैण्यम् $ अभ्यषिञ्चन् नराधिपम् & महता राजराजेन % प्रजास् तेनानुरञ्जिताः ॥ BrP_4.55 ॥ सो ऽभिषिक्तो महातेजा $ विधिवद् धर्मकोविदैः & आधिराज्ये तदा राज्ञां % पृथुर् वैण्यः प्रतापवान् ॥ BrP_4.56 ॥ पित्रापरञ्जितास् तस्य $ प्रजास् तेनानुरञ्जिताः & अनुरागात् ततस् तस्य % नाम राजाभ्यजायत ॥ BrP_4.57 ॥ आपस् तस्तम्भिरे तस्य $ समुद्रम् अभियास्यतः & पर्वताश् च ददुर् मार्गं % ध्वजभङ्गश् च नाभवत् ॥ BrP_4.58 ॥ अकृष्टपच्या पृथिवी $ सिध्यन्त्य् अन्नानि चिन्तनात् & सर्वकामदुघा गावः % पुटके पुटके मधु ॥ BrP_4.59 ॥ एतस्मिन्न् एव काले तु $ यज्ञे पैतामहे शुभे & सूतः सूत्यां समुत्पन्नः % सौत्ये ऽहनि महामतिः ॥ BrP_4.60 ॥ तस्मिन्न् एव महायज्ञे $ जज्ञे प्राज्ञो ऽथ मागधः & पृथोः स्तवार्थं तौ तत्र % समाहूतौ महर्षिभिः ॥ BrP_4.61 ॥ ताव् ऊचुर् ऋषयः सर्वे $ स्तूयताम् एष पार्थिवः & कर्मैतद् अनुरूपं वां % पात्रं चायं नराधिपः ॥ BrP_4.62 ॥ ताव् ऊचतुस् तदा सर्वांस् $ तान् ऋषीन् सूतमागधौ & आवां देवान् ऋषींश् चैव % प्रीणयावः स्वकर्मभिः ॥ BrP_4.63 ॥ न चास्य विद्मो वै कर्म $ नाम वा लक्षणं यशः & स्तोत्रं येनास्य कुर्याव % राज्ञस् तेजस्विनो द्विजाः ॥ BrP_4.64 ॥ ऋषिभिस् तौ नियुक्तौ तु $ भविष्यैः स्तूयताम् इति & यानि कर्माणि कृतवान् % पृथुः पश्चान् महाबलः ॥ BrP_4.65 ॥ ततः प्रभृति वै लोके $ स्तवेषु मुनिसत्तमाः & आशीर्वादाः प्रयुज्यन्ते % सूतमागधबन्दिभिः ॥ BrP_4.66 ॥ तयोः स्तवान्ते सुप्रीतः $ पृथुः प्रादात् प्रजेश्वरः & अनूपदेशं सूताय % मगधं मागधाय च ॥ BrP_4.67 ॥ तं दृष्ट्वा परमप्रीताः $ प्रजाः procur मनीषिणः & वृत्तीनाम् एष वो दाता % भविष्यति नराधिपः ॥ BrP_4.68 ॥ ततो वैण्यं महात्मानं $ प्रजाः समभिदुद्रुवुः & त्वं नो वृत्तिं विधत्स्वेति % महर्षिवचनात् तदा ॥ BrP_4.69 ॥ सो ऽभिद्रुतः प्रजाभिस् तु $ प्रजाहितचिकीर्षया & धनुर् गृह्य पृषत्कांश् च % पृथिवीम् आद्रवद् बली ॥ BrP_4.70 ॥ ततो वैण्यभयत्रस्ता $ गौर् भूत्वा प्राद्रवन् मही & तां पृथुर् धनुर् आदाय % द्रवन्तीम् अन्वधावत ॥ BrP_4.71 ॥ सा लोकान् ब्रह्मलोकादीन् $ गत्वा वैण्यभयात् तदा & प्रददर्शाग्रतो वैण्यं % प्रगृहीतशरासनम् ॥ BrP_4.72 ॥ ज्वलद्भिर् निशितैर् बाणैर् $ दीप्ततेजसम् अन्ततः & महायोगं महात्मानं % दुर्धर्षम् अमरैर् अपि ॥ BrP_4.73 ॥ अलभन्ती तु सा त्राणं $ वैण्यम् एवान्वपद्यत & k­täjalipuÂà भूत्वा % पूज्या लोकैस् त्रिभिस् तदा ॥ BrP_4.74 ॥ उवाच वैण्यं नाधर्मं $ स्त्रीवधे परिपश्यसि & कथं धारयिता चासि % प्रजा राजन् विना मया ॥ BrP_4.75 ॥ मयि लोकाः स्थिता राजन् $ मयेदं धार्यते जगत् & मद्विनाशे विनश्येयुः % प्रजाः पार्थिव विद्धि तत् ॥ BrP_4.76 ॥ न माम् अर्हसि हन्तुं वै $ श्रेयश् चेत् त्वं चिकीर्षसि & प्रजानां पृथिवीपाल % शृणु चेदं वचो मम ॥ BrP_4.77 ॥ उपायतः समारब्धाः $ सर्वे सिध्यन्त्य् उपक्रमाः & उपायं पश्य येन त्वं % धारयेथाः प्रजाम् इमाम् ॥ BrP_4.78 ॥ हत्वापि मां न शक्तस् त्वं $ प्रजानां पोषणे नृप & अनुकूला भविष्यामि % यच्छ कोपं महामते ॥ BrP_4.79 ॥ अवध्यां च स्त्रियं प्राहुस् $ तिर्यग्योनिगतेष्व् अपि & यद्य् एवं पृथिवीपाल % न धर्मं त्यक्तुम् अर्हसि ॥ BrP_4.80 ॥ एवं बहुविधं वाक्यं $ श्रुत्वा राजा महामनाः & कोपं निगृह्य धर्मात्मा % वसुधाम् इदम् अब्रवीत् ॥ BrP_4.81 ॥ {पृथुर् उवाच: } एकस्यार्थे तु यो हन्याद् $ आत्मनो वा परस्य वा & बहून् वा प्राणिनो ऽनन्तं % भवेत् तस्येह पातकम् ॥ BrP_4.82 ॥ सुखम् एधन्ति बहवो $ यस्मिंस् तु निहते ऽशुभे & तस्मिन् हते नास्ति भद्रे % पातकं चोपपातकम् ॥ BrP_4.83 ॥ सो ऽहं प्रजानिमित्तं त्वां $ हनिष्यामि वसुंधरे & यदि मे वचनान् नाद्य % करिष्यसि जगद्धितम् ॥ BrP_4.84 ॥ त्वां निहत्याद्य बाणेन $ मच्छासनपराङ्मुखीम् & आत्मानं प्रथयित्वाहं % प्रजा धारयिता स्वयम् ॥ BrP_4.85 ॥ सा त्वं शासनम् आस्थाय $ मम धर्मभृतां वरे & संजीवय प्रजाः सर्वाः % समर्था ह्य् असि धारणे ॥ BrP_4.86 ॥ दुहितृत्वं च मे गच्छ $ तत एनम् अहं शरम् & नियच्छेयं त्वद्वधार्थम् % उद्यन्तं घोरदर्शनम् ॥ BrP_4.87 ॥ {वसुधोवाच: } सर्वम् एतद् अहं वीर $ विधास्यामि न संशयः & वत्सं तु मम संपश्य % क्षरेयं येन वत्सला ॥ BrP_4.88 ॥ समां च कुरु सर्वत्र $ मां त्वं धर्मभृतां वर & यथा विस्यन्दमानं मे % क्षीरं सर्वत्र भावयेत् ॥ BrP_4.89 ॥ {लोमहर्षण उवाच: } तत उत्सारयाम् आस $ Óailä शतसहस्रशः & धनुष्कोट्या तदा वैण्यस् % तेन शैला विवर्धिताः ॥ BrP_4.90 ॥ नहि पूर्वविसर्गे वै $ विषमे पृथिवीतले & संविभागः पुराणां वा % ग्रामाणां वाभवत् तदा ॥ BrP_4.91 ॥ न सस्यानि न गोरक्ष्यं $ न कृषिर् न वणिक्पथः & नैव सत्यानृतं चासीन् % न लोभो न च मत्सरः ॥ BrP_4.92 ॥ वैवस्वते ऽन्तरे तस्मिन् $ सांप्रतं समुपस्थिते & वैण्यात् प्रभृति वै विप्राः % सर्वस्यैतस्य संभवः ॥ BrP_4.93 ॥ यत्र यत्र समं त्व् अस्या $ भूमेर् आसीत् तदा द्विजाः & तत्र तत्र प्रजाः सर्वा % निवासं समरोचयन् ॥ BrP_4.94 ॥ आहारः फलमूलानि $ प्रजानाम् अभवत् तदा & कृच्छ्रेण महता युक्त % इत्य् एवम् अनुशुश्रुम ॥ BrP_4.95 ॥ स कल्पयित्वा वत्सं तु $ मनुं स्वायंभुवं प्रभुम् & स्वपाणौ पुरुषव्याघ्रो % दुदोह पृथिवीं ततः ॥ BrP_4.96 ॥ सस्यजातानि सर्वाणि $ पृथुर् वैण्यः प्रतापवान् & तेनान्नेन प्रजाः सर्वा % वर्तन्ते ऽद्यापि सर्वशः ॥ BrP_4.97 ॥ ऋषयश् च तदा देवाः $ पितरो ऽथ सरीसृपाः & दैत्या यक्षाः पुण्यजना % गन्धर्वाः पर्वता नगाः ॥ BrP_4.98 ॥ एते पुरा द्विजश्रेष्ठा $ दुदुहुर् धरणीं किल & क्षीरं वत्सश् च पात्रं च % तेषां दोग्धा पृथक् पृथक् ॥ BrP_4.99 ॥ ऋषीणाम् अभवत् सोमो $ वत्सो दोग्धा बृहस्पतिः & क्षीरं तेषां तपो ब्रह्म % पात्रं छन्दांसि भो द्विजाः ॥ BrP_4.100 ॥ देवानां käcanaæ पात्रं $ वत्सस् तेषां शतक्रतुः & क्षीरम् ओजस्करं चैव % दोग्धा च भगवान् रविः ॥ BrP_4.101 ॥ पितॄणां राजतं पात्रं $ यमो वत्सः प्रतापवान् & अन्तकश् चाभवद् दोग्धा % क्षीरं तेषां सुधा स्मृता ॥ BrP_4.102 ॥ नागानां तक्षको वत्सः $ पात्रं चालाबुसंज्ञकम् & दोग्धा त्व् ऐरावतो नागस् % तेषां क्षीरं विषं स्मृतम् ॥ BrP_4.103 ॥ असुराणां मधुर् दोग्धा $ क्षीरं मायामयं स्मृतम् & विरोचनस् तु वत्सो ऽभूद् % आयसं पात्रम् एव च ॥ BrP_4.104 ॥ यक्षाणाम् आमपात्रं तु $ वत्सो वैश्रवणः प्रभुः & दोग्धा रजतनाभस् तु % क्षीरान्तर्धानम् एव च ॥ BrP_4.105 ॥ सुमाली राक्षसेन्द्राणां $ वत्सः क्षीरं च शोणितम् & दोग्धा रजतनाभस् तु % कपालं पात्रम् एव च ॥ BrP_4.106 ॥ गन्धर्वाणां चित्ररथो $ वत्सः पात्रं च पङ्कजम् & दोग्धा च सुरुचिः क्षीरं % तेषां गन्धः शुचिः स्मृतः ॥ BrP_4.107 ॥ शैलं पात्रं पर्वतानां $ क्षीरं रत्नौषधीस् तथा & वत्सस् तु हिमवान् आसीद् % दोग्धा मेरुर् महागिरिः ॥ BrP_4.108 ॥ प्लक्षो वत्सस् तु वृक्षाणां $ दोग्धा शालस् तु पुष्पितः & पालाशपात्रं क्षीरं च % च्छिन्नदग्धप्ररोहणम् ॥ BrP_4.109 ॥ सेयं धात्री विधात्री च $ पावनी च वसुंधरा & चराचरस्य सर्वस्य % प्रतिष्ठा योनिर् एव च ॥ BrP_4.110 ॥ सर्वकामदुघा दोग्ध्री $ सर्वसस्यप्ररोहणी & आसीद् इयं समुद्रान्ता % मेदिनी परिविश्रुता ॥ BrP_4.111 ॥ मधुकैटभयोः कृत्स्ना $ मेदसा समभिप्लुता & तेनेयं मेदिनी देवी % उच्यते ब्रह्मवादिभिः ॥ BrP_4.112 ॥ ततो ऽभ्युपगमाद् राज्ञः $ पृथोर् वैण्यस्य भो द्विजाः & दुहितृत्वम् अनुप्राप्ता % देवी पृथ्वीति चोच्यते ॥ BrP_4.113 ॥ पृथुना प्रविभक्ता च $ शोधिता च वसुंधरा & सस्याकरवती स्फीता % पुरपत्तनशालिनी ॥ BrP_4.114 ॥ एवंप्रभावो वैण्यः स $ राजासीद् राजसत्तमः & नमस्यश् चैव पूज्यश् च % भूतग्रामैर् न संशयः ॥ BrP_4.115 ॥ ब्राह्मणैश् च महाभागैर् $ वेदवेदाङ्गपारगैः & पृथुर् एव नमस्कार्यो % ब्रह्मयोनिः सनातनः ॥ BrP_4.116 ॥ पार्थिवैश् च महाभागैः $ पार्थिवत्वम् इहेच्छुभिः & आदिराजो नमस्कार्यः % पृथुर् वैण्यः प्रतापवान् ॥ BrP_4.117 ॥ योधैर् अपि च विक्रान्तैः $ प्राप्तुकामैर् जयं युधि & आदिराजो नमस्कार्यो % योधानां प्रथमो नृपः ॥ BrP_4.118 ॥ यो हि योद्धा रणं याति $ कीर्तयित्वा पृथुं नृपम् & स घोररूपात् संग्रामात् % क्षेमी भवति कीर्तिमान् ॥ BrP_4.119 ॥ वैश्यैर् अपि च vittìhyair $ वैश्यवृत्तिविधायिभिः & पृथुर् एव नमस्कार्यो % वृत्तिदाता महायशाः ॥ BrP_4.120 ॥ तथैव शूद्रैः शुचिभिस् $ त्रिवर्णपरिचारिभिः & पृथुर् एव नमस्कार्यः % श्रेयः परम् इहेप्सुभिः ॥ BrP_4.121 ॥ एते वत्सविशेषाश् च $ दोग्धारः क्षीरम् एव च & पात्राणि च मयोक्तानि % किं भूयो वर्णयामि वः ॥ BrP_4.122 ॥ {ऋषय ऊचुः: } मन्वन्तराणि सर्वाणि $ विस्तरेण महामते & तेषां पूर्वविसृष्टिं च % लोमहर्षण कीर्तय ॥ BrP_5.1 ॥ यावन्तो मनवश् चैव $ यावन्तं कालम् एव च & मन्वन्तराणि भोः सूत % श्रोतुम् इच्छाम तत्त्वतः ॥ BrP_5.2 ॥ {लोमहर्षण उवाच: } न शक्यो विस्तरो विप्रा $ वक्तुं वर्षशतैर् अपि & मन्वन्तराणां सर्वेषां % संक्षेपाच् छृणुत द्विजाः ॥ BrP_5.3 ॥ स्वायंभुवो मनुः पूर्वं $ मनुः स्वारोचिषस् तथा & उत्तमस् तामसश् चैव % रैवतश् चाक्षुषस् तथा ॥ BrP_5.4 ॥ वैवस्वतश् च भो विप्राः $ सांप्रतं मनुर् उच्यते & सावर्णिश् च मनुस् तद्वद् % रैभ्यो रौच्यस् तथैव च ॥ BrP_5.5 ॥ तथैव मेरुसावर्ण्यश् $ चत्वारो मनवः स्मृताः & अतीता वर्तमानाश् च % तथैवानागता द्विजाः ॥ BrP_5.6 ॥ कीर्तिता मनवस् तुभ्यं $ मयैवैते यथा श्रुताः & ऋषींस् त्व् एषां प्रवक्ष्यामि % पुत्रान् देवगणांस् तथा ॥ BrP_5.7 ॥ मरीचिर् अत्रिर् भगवान् $ अङ्गिराः पुलहः क्रतुः & पुलस्त्यश् च वसिष्ठश् च % सप्तैते ब्रह्मणः सुताः ॥ BrP_5.8 ॥ उत्तरस्यां दिशि तथा $ द्विजाः सप्तर्षयस् तथा & ÃgniidhraÓ चाग्निबाहुश् च % मेध्यो मेधातिथिर् वसुः ॥ BrP_5.9 ॥ ज्योतिष्मान् द्युतिमान् हव्यः $ सवलः पुत्रसंज्ञकः & मनोः स्वायंभुवस्यैते % दश पुत्रा महौजसः ॥ BrP_5.10 ॥ एतद् वै प्रथमं विप्रा $ मन्वन्तरम् उदाहृतम् & और्वो वसिष्ठपुत्रश् च % स्तम्बः कश्यप एव च ॥ BrP_5.11 ॥ प्राणो बृहस्पतिश् चैव $ दत्तो ऽत्रिच्च्यवनस् तथा & एते महर्षयो विप्रा % वायुप्रोक्ता महाव्रताः ॥ BrP_5.12 ॥ देवाश् च तुषिता नाम $ स्मृताः स्वारोचिषे ऽन्तरे & हविघ्नः सुकृतिर् ज्योतिर् % आपो मूर्तिर् अपि स्मृतः ॥ BrP_5.13 ॥ प्रतीतश् च नभस्यश् च $ नभ ऊर्जस् तथैव च & स्वारोचिषस्य पुत्रास् ते % मनोर् विप्रा महात्मनः ॥ BrP_5.14 ॥ कीर्तिताः पृथिवीपाला $ महावीर्यपराक्रमाः & द्वितीयम् एतत् कथितं % विप्रा मन्वन्तरं मया ॥ BrP_5.15 ॥ इदं तृतीयं वक्ष्यामि $ तद् बुध्यध्वं द्विजोत्तमाः & वसिष्ठपुत्राः सप्तासन् % वासिष्ठा इति विश्रुताः ॥ BrP_5.16 ॥ हिरण्यगर्भस्य सुता $ ऊर्जा जाताः सुतेजसः & ऋषयो ऽत्र मया प्रोक्ताः % कीर्त्यमानान् निबोधत ॥ BrP_5.17 ॥ औत्तमेयान् मुनिश्रेष्ठा $ दश पुत्रान् मनोर् इमान् & इष ऊर्जस् तनूर्जस् तु % मधुर् माधव एव च ॥ BrP_5.18 ॥ शुचिः शुक्रः सहश् चैव $ नभस्यो नभ एव च & भानवस् तत्र देवाश् च % मन्वन्तरम् उदाहृतम् ॥ BrP_5.19 ॥ मन्वन्तरं चतुर्थं वः $ कथयिष्यामि सांप्रतम् & काव्यः पृथुस् तथैवाग्निर् % जह्नुर् धाता द्विजोत्तमाः ॥ BrP_5.20 ॥ कपीवान् अकपीवांश् च $ तत्र सप्तर्षयो द्विजाः & पुराणे कीर्तिता विप्राः % पुत्राः पौत्राश् च भो द्विजाः ॥ BrP_5.21 ॥ तथा देवगणाश् चैव $ तामसस्यान्तरे मनोः & द्युतिस् तपस्यः सुतपास् % तपोभूतः सनातनः ॥ BrP_5.22 ॥ तपोरतिर् akalmëas $ तन्वी धन्वी परंतपः & तामसस्य मनोर् एते % दश पुत्राः प्रकीर्तिताः ॥ BrP_5.23 ॥ वायुप्रोक्ता मुनिश्रेष्ठाश् $ चतुर्थं चैतद् अन्तरम् & देवबाहुर् यदुध्रश् च % मुनिर् वेदशिरास् तथा ॥ BrP_5.24 ॥ हिरण्यरोमा पर्जन्य $ ऊर्ध्वबाहुश् च सोमजः & सत्यनेत्रस् तथात्रेय % एते सप्तर्षयो ऽपरे ॥ BrP_5.25 ॥ देवाश् चाभूतरजसस् $ तथा प्रकृतयः स्मृताः & वारिप्लवश् च रैभ्यश् च % मनोर् अन्तरम् उच्यते ॥ BrP_5.26 ॥ अथ पुत्रान् इमांस् तस्य $ बुध्यध्वं गदतो मम & धृतिमान् अव्ययो युक्तस् % तत्त्वदर्शी निरुत्सुकः ॥ BrP_5.27 ॥ आरण्यश् च प्रकाशश् च $ निर्मोहः सत्यवाक् कृती & रैवतस्य मनोः पुत्राः % पञ्चमं चैतद् अन्तरम् ॥ BrP_5.28 ॥ षष्ठं तु संप्रवक्ष्यामि $ तद् बुध्यध्वं द्विजोत्तमाः & भृगुर् नभो विवस्वांश् च % सुधामा विरजास् तथा ॥ BrP_5.29 ॥ अतिनामा सहिष्णुश् च $ सप्तैते च महर्षयः & चाक्षुषस्यान्तरे विप्रा % मनोर् देवास् त्व् इमे स्मृताः ॥ BrP_5.30 ॥ आबालप्रथितास् ते वै $ पृथक्त्वेन दिवौकसः & लेखाश् च नामतो विप्राः % पञ्च देवगणाः स्मृताः ॥ BrP_5.31 ॥ ऋषेर् अङ्गिरसः पुत्रा $ महात्मानो महौजसः & nìvaleyà मुनिश्रेष्ठा % दश पुत्रास् तु विश्रुताः ॥ BrP_5.32 ॥ रुरुप्रभृतयो विप्राश् $ चाक्षुषस्यान्तरे मनोः & षष्ठं मन्वन्तरं प्रोक्तं % सप्तमं तु निबोधत ॥ BrP_5.33 ॥ अत्रिर् वसिष्ठो भगवान् $ कश्यपश् च महान् ऋषिः & गौतमो ऽथ भरद्वाजो % विश्वामित्रस् तथैव च ॥ BrP_5.34 ॥ तथैव पुत्रो भगवान् $ ऋचीकस्य महात्मनः & सप्तमो जमदग्निश् च % ऋषयः सांप्रतं दिवि ॥ BrP_5.35 ॥ साध्या रुद्राश् च विश्वे च $ वसवो मरुतस् तथा & आदित्याश् चाश्विनौ चापि % देवौ वैवस्वतौ स्मृतौ ॥ BrP_5.36 ॥ मनोर् वैवस्वतस्यैते $ वर्तन्ते सांप्रते ऽन्तरे & इक्ष्वाकुप्रमुखाश् चैव % दश पुत्रा महात्मनः ॥ BrP_5.37 ॥ एतेषां कीर्तितानां तु $ महर्षीणां महौजसाम् & तेषां पुत्राश् च पौत्राश् च % दिक्षु सर्वासु भो द्विजाः ॥ BrP_5.38 ॥ मन्वन्तरेषु सर्वेषु $ प्राग् आसन् सप्त सप्तकाः & लोके धर्मव्यवस्थार्थं % लोकसंरक्षणाय च ॥ BrP_5.39 ॥ मन्वन्तरे व्यतिक्रान्ते $ चत्वारः सप्तका गणाः & कृत्वा कर्म दिवं यान्ति % ब्रह्मलोकम् अनामयम् ॥ BrP_5.40 ॥ ततो ऽन्ये तपसा युक्ताः $ स्थानं तत् पूरयन्त्य् उत & अतीता वर्तमानाश् च % क्रमेणैतेन भो द्विजाः ॥ BrP_5.41 ॥ अनागताश् च सप्तैते $ स्मृता दिवि महर्षयः & मनोर् अन्तरम् आसाद्य % सावर्णस्येह भो द्विजाः ॥ BrP_5.42 ॥ रामो व्यासस् तथात्रेयो $ दीप्तिमन्तो बहुश्रुताः & भारद्वाजस् तथा द्रौणिर् % अश्वत्थामा महाद्युतिः ॥ BrP_5.43 ॥ गौतमश् चाजरश् चैव $ शरद्वान् नाम गौतमः & कौशिको गालवश् चैव % और्वः काश्यप एव च ॥ BrP_5.44 ॥ एते सप्त महात्मानो $ भविष्या मुनिसत्तमाः & वैरी चैवाध्वरीवांश् च % शमनो धृतिमान् वसुः ॥ BrP_5.45 ॥ अरिष्टश् चाप्य् अधृष्टश् च $ वाजी सुमतिर् एव च & सावर्णस्य मनोः पुत्रा % भविष्या मुनिसत्तमाः ॥ BrP_5.46 ॥ एतेषां कल्यम् उत्थाय $ कीर्तनात् सुखम् एधते & यशश् चाप्नोति सुमहद् % आयुष्मांश् च भवेन् नरः ॥ BrP_5.47 ॥ एतान्य् उक्तानि भो विप्राः $ सप्त सप्त च तत्त्वतः & मन्वन्तराणि संक्षेपाच् % छृणुतानागतान्य् अपि ॥ BrP_5.48 ॥ सावर्णा मनवो विप्राः $ पञ्च तांश् च निबोधत & एको वैवस्वतस् तेषां % चत्वारस् तु प्रजापतेः ॥ BrP_5.49 ॥ परमेष्ठिसुता विप्रा $ मेरुसावर्ण्यतां गताः & दक्षस्यैते हि दौहित्राः % प्रियायास् तनया नृपाः ॥ BrP_5.50 ॥ महता तपसा युक्ता $ मेरुपृष्ठे महौजसः & रुचेः प्रजापतेः पुत्रो % रौच्यो नाम मनुः स्मृतः ॥ BrP_5.51 ॥ भूत्यां चोत्पादितो देव्यां $ भौत्यो नाम रुचेः सुतः & अनागताश् च सप्तैते % कल्पे ऽस्मिन् मनवः स्मृताः ॥ BrP_5.52 ॥ तैर् इयं पृथिवी सर्वा $ सप्तद्वीपा सपत्तना & पूर्णं युगसहस्रं तु % परिपाल्या द्विजोत्तमाः ॥ BrP_5.53 ॥ प्रजापतिश् च तपसा $ संहारं तेषु नित्यशः & युगानि सप्ततिस् तानि % साग्राणि कथितानि च ॥ BrP_5.54 ॥ कृतत्रेतादियुक्तानि $ मनोर् अन्तरम् उच्यते & चतुर्दशैते मनवः % कथिताः कीर्तिवर्धनाः ॥ BrP_5.55 ॥ वेदेषु सपुराणेषु $ सर्वेषु प्रभविष्णवः & प्रजानां पतयो विप्रा % धन्यम् एषां प्रकीर्तनम् ॥ BrP_5.56 ॥ मन्वन्तरेषु संहाराः $ संहारान्तेषु संभवाः & न शक्यते ऽन्तस् तेषां वै % वक्तुं वर्षशतैर् अपि ॥ BrP_5.57 ॥ विसर्गस्य प्रजानां वै $ संहारस्य च भो द्विजाः & मन्वन्तरेषु संहाराः % श्रूयन्ते द्विजसत्तमाः ॥ BrP_5.58 ॥ सशेषास् तत्र तिष्ठन्ति $ देवाः सप्तर्षिभिः सह & तपसा ब्रह्मचर्येण % श्रुतेन च समन्विताः ॥ BrP_5.59 ॥ पूर्णे युगसहस्रे तु $ कल्पो निःशेष उच्यते & तत्र भूतानि सर्वाणि % दग्धान्य् आदित्यरश्मिभिः ॥ BrP_5.60 ॥ ब्रह्माणम् अग्रतः कृत्वा $ सहादित्यगणैर् द्विजाः & प्रविशन्ति सुरश्रेष्ठं % हरिनारायणं प्रभुम् ॥ BrP_5.61 ॥ स्रष्टारं सर्वभूतानां $ कल्पान्तेषु पुनः पुनः & अव्यक्तः शाश्वतो देवस् % तस्य सर्वम् इदं जगत् ॥ BrP_5.62 ॥ अत्र वः कीर्तयिष्यामि $ मनोर् वैवस्वतस्य वै & विसर्गं मुनिशार्दूलाः % सांप्रतस्य महाद्युतेः ॥ BrP_5.63 ॥ अत्र वंशप्रसङ्गेन $ कथ्यमानं पुरातनम् & यत्रोत्पन्नो महात्मा स % हरिर् वृष्णिकुले प्रभुः ॥ BrP_5.64 ॥ {लोमहर्षण उवाच: } विवस्वान् कश्यपाज् जज्ञे $ दाक्षायण्यां द्विजोत्तमाः & तस्य भार्याभवत् संज्ञा % tvëÂrÅ देवी विवस्वतः ॥ BrP_6.1 ॥ सुरेश्वरीति विख्याता $ त्रिषु लोकेषु भाविनी & सा वै भार्या भगवतो % मार्तण्डस्य महात्मनः ॥ BrP_6.2 ॥ भर्तृरूपेण नातुष्यद् $ रूपयौवनशालिनी & संज्ञा नाम सुतपसा % सुदीप्तेन समन्विता ॥ BrP_6.3 ॥ आदित्यस्य हि तद् रूपं $ मण्डलस्य सुतेजसा & गात्रेषु परिदग्धं वै % नातिकान्तम् इवाभवत् ॥ BrP_6.4 ॥ न खल्व् अयं मृतो ऽण्डस्य $ इति स्नेहाद् abhëata & अजानन् काश्यपस् तस्मान् % मार्तण्ड इति चोच्यते ॥ BrP_6.5 ॥ तेजस् त्व् अभ्यधिकं तस्य $ नित्यम् एव विवस्वतः & येनातितापयाम् आस % त्रींल् लोकान् कश्यपात्मजः ॥ BrP_6.6 ॥ त्रीण्य् अपत्यानि भो विप्राः $ संज्ञायां तपतां वरः & आदित्यो जनयाम् आस % कन्यां द्वौ च प्रजापती ॥ BrP_6.7 ॥ मनुर् वैवस्वतः पूर्वं $ श्राद्धदेवः प्रजापतिः & यमश् च यमुना चैव % यमजौ संबभूवतुः ॥ BrP_6.8 ॥ श्यामवर्णं तु तद् रूपं $ संज्ञा दृष्ट्वा विवस्वतः & असहन्ती तु स्वां छायां % सवर्णां निर्ममे ततः ॥ BrP_6.9 ॥ मायामयी तु सा संज्ञा $ तस्यां छायासमुत्थिताम् & präjali÷ प्रणता भूत्वा % छाया संज्ञां द्विजोत्तमाः ॥ BrP_6.10 ॥ उवाच किं मया कार्यं $ कथयस्व शुचिस्मिते & स्थितास्मि तव निर्देशे % शाधि मां वरवर्णिनि ॥ BrP_6.11 ॥ {संज्ञोवाच: } अहं यास्यामि भद्रं ते $ स्वम् एव भवनं पितुः & त्वयैव भवने मह्यं % वस्तव्यं निर्विशङ्कया ॥ BrP_6.12 ॥ इमौ च बालकौ मह्यं $ कन्या चेयं सुमध्यमा & संभाव्यास् ते न चाख्येयम् % इदं भगवते क्वचित् ॥ BrP_6.13 ॥ {सवर्णोवाच: } आ कचग्रहणाद् देवि $ आ शापान् नैव कर्हिचित् & आख्यास्यामि नमस् तुभ्यं % गच्छ देवि यथासुखम् ॥ BrP_6.14 ॥ {लोमहर्षण उवाच: } समादिश्य सवर्णां तु $ तथेत्य् उक्ता तया च सा & त्वष्टुः समीपम् अगमद् % vrŬiteva तपस्विनी ॥ BrP_6.15 ॥ पितुः समीपगा सा तु $ पित्रा निर्भर्त्सिता शुभा & भर्तुः समीपं गच्छेति % नियुक्ता च पुनः पुनः ॥ BrP_6.16 ॥ आगच्छद् वडवा भूत्वा $ आच्छाद्य रूपम् अनिन्दिता & कुरून् अथोत्तरान् गत्वा % तृणान्य् अथ चचार ह ॥ BrP_6.17 ॥ द्वितीयायां तु संज्ञायां $ संज्ञेयम् इति चिन्तयन् & आदित्यो जनयाम् आस % पुत्रम् आत्मसमं तदा ॥ BrP_6.18 ॥ पूर्वजस्य मनोर् विप्राः $ सदृशो ऽयम् इति प्रभुः & मनुर् एवाभवन् नाम्ना % सावर्ण इति चोच्यते ॥ BrP_6.19 ॥ द्वितीयो यः सुतस् तस्याः $ स विज्ञेयः शनैश्चरः & संज्ञा तु पार्थिवी विप्राः % स्वस्य पुत्रस्य वै तदा ॥ BrP_6.20 ॥ चकाराभ्यधिकं स्नेहं $ न तथा पूर्वजेषु वै & मनुस् तस्याः क्षमत् तत् तु % यमस् तस्या न चक्षमे ॥ BrP_6.21 ॥ स वै रोषाच् च बाल्याच् च $ भाविनो ऽर्थस्य वानघ & पदा संतर्जयाम् आस % संज्ञां वैवस्वतो यमः ॥ BrP_6.22 ॥ तं शशाप ततः क्रोधात् $ सावर्णजननी तदा & चरणः पतताम् एष % तवेति भृशदुःखिता ॥ BrP_6.23 ॥ यमस् तु तत् पितुः सर्वं $ präjali÷ प्रत्यवेदयत् & भृशं शापभयोद्विग्नः % संज्ञावाक्यैर् विशङ्कितः ॥ BrP_6.24 ॥ शापो ऽयं विनिवर्तेत $ प्रोवाच पितरं द्विजाः & मात्रा स्नेहेन सर्वेषु % वर्तितव्यं सुतेषु वै ॥ BrP_6.25 ॥ सेयम् अस्मान् अपास्येह $ विवस्वन् संबुभूषति & तस्यां मयोद्यतः पादो % न तु देहे निपातितः ॥ BrP_6.26 ॥ बाल्याद् वा यदि वा लौल्यान् $ मोहात् तत् क्षन्तुम् अर्हसि & शप्तो ऽहम् अस्मि लोकेश % जनन्या तपतां वर \ तव प्रसादाच् चरणो # न पतेन् मम गोपते ॥ BrP_6.27 ॥ {विवस्वान् उवाच: } असंशयं पुत्र महद् $ भविष्यत्य् अत्र कारणम् & येन त्वाम् आविशत् क्रोधो % धर्मज्ञं सत्यवादिनम् ॥ BrP_6.28 ॥ न शक्यम् एतन् मिथ्या तु $ कर्तुं मातृवचस् तव & कृमयो मांसम् आदाय % यास्यन्त्य् अवनिम् एव च ॥ BrP_6.29 ॥ कृतम् एवं वचस् तथ्यं $ मातुस् तव भविष्यति & शापस्य परिहारेण % त्वं च त्रातो भविष्यसि ॥ BrP_6.30 ॥ आदित्यश् चाब्रवीत् संज्ञां $ किमर्थं तनयेषु वै & तुल्येष्व् अभ्यधिकः स्नेह % एकस्मिन् क्रियते त्वया ॥ BrP_6.31 ॥ सा तत् परिहरन्ती तु $ नाचचक्षे विवस्वते & स चात्मानं समाधाय % योगात् तथ्यम् अपश्यत ॥ BrP_6.32 ॥ तां शप्तुकामो भगवान् $ नाशपन् मुनिसत्तमाः & मूर्धजेषु निजग्राह % स तु तां मुनिसत्तमाः ॥ BrP_6.33 ॥ ततः सर्वं यथावृत्तम् $ आचचक्षे विवस्वते & विवस्वान् अथ तच् छ्रुत्वा % क्रुद्धस् त्वष्टारम् अभ्यगात् ॥ BrP_6.34 ॥ दृष्ट्वा तु तं यथान्यायम् $ अर्चयित्वा विभावसुम् & निर्दग्धुकामं रोषेण % सान्त्वयाम् आस वै तदा ॥ BrP_6.35 ॥ {त्वष्टोवाच: } तवातितेजसाविष्टम् $ इदं रूपं न शोभते & असहन्ती च संज्ञा सा % वने चरति Óìvale ॥ BrP_6.36 // द्रष्टा हि तां भवान् अद्य $ स्वां भार्यां शुभचारिणीम् & श्लाघ्यां योगबलोपेतां % योगम् आस्थाय गोपते ॥ BrP_6.37 ॥ अनुकूलं तु ते देव $ यदि स्यान् मम संमतम् & रूपं निर्वर्तयाम्य् अद्य % तव कान्तम् अरिंदम ॥ BrP_6.38 ॥ ततो ऽभ्युपगमात् त्वष्टा $ मार्तण्डस्य विवस्वतः & भ्रमिम् आरोप्य तत् तेजः % शातयाम् आस भो द्विजाः ॥ BrP_6.39 ॥ ततो निर्भासितं रूपं $ तेजसा संहतेन वै & कान्तात् कान्ततरं द्रष्टुम् % अधिकं शुशुभे तदा ॥ BrP_6.40 ॥ ददर्श योगम् आस्थाय $ स्वां भार्यां वडवां ततः & अधृष्यां सर्वभूतानां % तेजसा नियमेन च ॥ BrP_6.41 ॥ वडवावपुषा विप्राश् $ चरन्तीम् अकुतोभयाम् & सो ऽश्वरूपेण भगवांस् % तां मुखे समभावयत् ॥ BrP_6.42 ॥ मैथुनाय विचेष्टन्तीं $ परपुंसो ऽवशङ्कया & सा तन् निरवमच् छुक्रं % नासिकाभ्यां विवस्वतः ॥ BrP_6.43 ॥ देवौ तस्याम् अजायेताम् $ अश्विनौ भिषजां वरौ & नासत्यश् चैव दस्रश् च % स्मृतौ द्वाव् अश्विनाव् इति ॥ BrP_6.44 ॥ मार्तण्डस्यात्मजाव् एताव् $ अष्टमस्य प्रजापतेः & तां तु रूपेण कान्तेन % दर्शयाम् आस भास्करः ॥ BrP_6.45 ॥ सा तु दृष्ट्वैव भर्तारं $ तुतोष मुनिसत्तमाः & यमस् तु कर्मणा तेन % भृशं pŬitamÃnasa÷ ॥ BrP_6.46 // धर्मेण रञ्जयाम् आस $ धर्मराज इमाः प्रजाः & स लेभे कर्मणा तेन % शुभेन परमद्युतिः ॥ BrP_6.47 ॥ पितॄणाम् आधिपत्यं च $ लोकपालत्वम् एव च & मनुः प्रजापतिस् त्व् आसीत् % सावर्णिः स तपोधनाः ॥ BrP_6.48 ॥ भाव्यः समागते तस्मिन् $ मनुः सावर्णिके ऽन्तरे & मेरुपृष्ठे तपो नित्यम् % अद्यापि स चरत्य् उत ॥ BrP_6.49 ॥ भ्राता शनैश्चरस् तस्य $ ग्रहत्वं स तु लब्धवान् & त्वष्टा तु तेजसा तेन % विष्णोश् चक्रम् अकल्पयत् ॥ BrP_6.50 ॥ तद् अप्रतिहतं युद्धे $ दानवान्तचिकीर्षया & यवीयसी तु साप्य् आसीद् % यमी कन्या यशस्विनी ॥ BrP_6.51 ॥ अभवच् च सरिच्छ्रेष्ठा $ यमुना लोकपावनी & मनुर् इत्य् उच्यते लोके % सावर्ण इति चोच्यते ॥ BrP_6.52 ॥ द्वितीयो यः सुतस् तस्य $ मनोर् भ्राता शनैश्चरः & ग्रहत्वं स च लेभे वै % सर्वलोकाभिपूजितः ॥ BrP_6.53 ॥ य इदं जन्म देवानां $ शृणुयान् नरसत्तमः & आपदं प्राप्य मुच्येत % प्राप्नुयाच् च महद् यशः ॥ BrP_6.54 ॥ {लोमहर्षण उवाच: } मनोर् वैवस्वतस्यासन् $ पुत्रा वै नव तत्समाः & इक्ष्वाकुश् चैव नाभागो % धृष्टः शर्यातिर् एव च ॥ BrP_7.1 ॥ नरिष्यन्तश् च षष्ठो वै $ प्रांशू रिष्टश् च सप्तमः & करूषश् च पृषध्रश् च % नवैते मुनिसत्तमाः ॥ BrP_7.2 ॥ अकरोत् पुत्रकामस् तु $ मनुर् इष्टिं प्रजापतिः & मित्रावरुणयोर् विप्राः % पूर्वम् एव महामतिः ॥ BrP_7.3 ॥ अनुत्पन्नेषु बहुषु $ पुत्रेष्व् एतेषु भो द्विजाः & तस्यां च वर्तमानायाम् % इष्ट्यां च द्विजसत्तमाः ॥ BrP_7.4 ॥ मित्रावरुणयोर् अंशे $ मनुर् आहुतिम् आवहत् & तत्र दिव्याम्बरधरा % दिव्याभरणभूषिता ॥ BrP_7.5 ॥ दिव्यसंहनना चैव $ इला जज्ञ इति श्रुतिः & ताम् इलेत्य् एव होवाच % मनुर् दण्डधरस् तदा ॥ BrP_7.6 ॥ अनुगच्छस्व मां भद्रे $ तम् इला प्रत्युवाच ह & धर्मयुक्तम् इदं वाक्यं % पुत्रकामं प्रजापतिम् ॥ BrP_7.7 ॥ {इलोवाच: } मित्रावरुणयोर् अंशे $ जातास्मि वदतां वर & तयोः सकाशं यास्यामि % न मां धर्महतां कुरु ॥ BrP_7.8 ॥ सैवम् उक्त्वा मनुं देवं $ मित्रावरुणयोर् इला & गत्वान्तिकं वरारोहा % präjalir वाक्यम् अब्रवीत् ॥ BrP_7.9 ॥ {इलोवाच: } अंशे ऽस्मि युवयोर् जाता $ देवौ किं करवाणि वाम् & मनुना चाहम् उक्ता वाऐ % अनुगच्छस्व माम् इति ॥ BrP_7.10 ॥ तौ तथावादिनीं साध्वीम् $ इलां धर्मपरायणाम् & मित्रश् च वरुणश् चोभाव् % ऊचतुस् तां द्विजोत्तमाः ॥ BrP_7.11 ॥ {मित्रावरुणाव् ऊचतुः: } अनेन तव धर्मेण $ प्रश्रयेण दमेन च & सत्येन चैव सुश्रोणि % प्रीतौ स्वो वरवर्णिनि ॥ BrP_7.12 ॥ आवयोस् त्वं महाभागे $ ख्यातिं कन्येति यास्यसि ॥* BrP_7.13 ॥ मनोर् वंशकरः पुत्रस् $ त्वम् एव च भविष्यसि & सुद्युम्न इति विख्यातस् % त्रिषु लोकेषु शोभने ॥ BrP_7.14 ॥ जगत्प्रियो धर्मशीलो $ मनोर् वंशविवर्धनः & निवृत्ता सा तु तच् छ्रुत्वा % गच्छन्ती पितुर् अन्तिकात् ॥ BrP_7.15 ॥ बुधेनान्तरम् आसाद्य $ मैथुनायोपमन्त्रिता & सोमपुत्राद् बुधाद् विप्रास् % तस्यां जज्ञे पुरूरवाः ॥ BrP_7.16 ॥ जनयित्वा ततः सा तम् $ इला सुद्युम्नतां गता & सुद्युम्नस्य तु दायादास् % त्रयः परमधार्मिकाः ॥ BrP_7.17 ॥ उत्कलश् च गयश् चैव $ विनताश्वश् च भो द्विजाः & उत्कलस्योत्कला विप्रा % विनताश्वस्य पश्चिमाः ॥ BrP_7.18 ॥ दिक् पूर्वा मुनिशार्दूला $ गयस्य तु गया स्मृता & प्रविष्टे तु मनौ विप्रा % दिवाकरम् अरिंदमम् ॥ BrP_7.19 ॥ दशधा तत् पुनः क्षत्रम् $ अकरोत् पृथिवीम् इमाम् & इक्ष्वाकुर् ज्येष्ठदायादो % मध्यदेशम् अवाप्तवान् ॥ BrP_7.20 ॥ कन्याभावात् तु सुद्युम्नो $ नैतद् राज्यम् अवाप्तवान् & वसिष्ठवचनात् त्व् आसीत् % प्रतिष्ठाने महात्मनः ॥ BrP_7.21 ॥ प्रतिष्ठा धर्मराजस्य $ सुद्युम्नस्य द्विजोत्तमाः & तत् पुरूरवसे प्रादाद् % राज्यं प्राप्य महायशाः ॥ BrP_7.22 ॥ मानवेयो मुनिश्रेष्ठाः $ स्त्रीपुंसोर् लक्षणैर् युतः & धृतवांस् ताम् इलेत्य् एवं % सुद्युम्नेति च विश्रुतः ॥ BrP_7.23 ॥ नारिष्यन्ताः शकाः पुत्रा $ नाभागस्य तु भो द्विजाः & अम्बरीषो ऽभवत् पुत्रः % पार्थिवर्षभसत्तमः ॥ BrP_7.24 ॥ धृष्टस्य धार्ष्टकं क्षत्रं $ रणदृप्तं बभूव ह & करूषस्य च कारूषाः % क्षत्रिया युद्धदुर्मदाः ॥ BrP_7.25 ॥ नाभागधृष्टपुत्राश् च $ क्षत्रिया वैश्यतां गताः & प्रांशोर् एको ऽभवत् पुत्रः % प्रजापतिर् इति स्मृतः ॥ BrP_7.26 ॥ नरिष्यन्तस्य दायादो $ राजा दण्डधरो यमः & शर्यातेर् मिथुनं त्व् आसीद् % आनर्तो नाम विश्रुतः ॥ BrP_7.27 ॥ पुत्रः कन्या सुकन्या च $ या पत्नी च्यवनस्य ह & आनर्तस्य तु दायादो % रैवो नाम महाद्युतिः ॥ BrP_7.28 ॥ आनर्तविषयश् चैव $ पुरी चास्य कुशस्थली & रैवस्य रैवतः पुत्रः % ककुद्मी नाम धार्मिकः ॥ BrP_7.29 ॥ ज्येष्ठः पुत्रः स तस्यासीद् $ राज्यं प्राप्य कुशस्थलीम् & स कन्यासहितः श्रुत्वा % गान्धर्वं ब्रह्मणो ऽन्तिके ॥ BrP_7.30 ॥ मुहूर्तभूतं देवस्य $ तस्थौ बहुयुगं द्विजाः & आजगाम स चैवाथ % स्वां पुरीं यादवैर् वृताम् ॥ BrP_7.31 ॥ कृतां द्वारवतीं नाम $ बहुद्वारां मनोरमाम् & भोजवृष्ण्यन्धकैर् गुप्तां % वसुदेवपुरोगमैः ॥ BrP_7.32 ॥ तत्रैव रैवतो ज्ञात्वा $ यथातत्त्वं द्विजोत्तमाः & कन्यां तां बलदेवाय % सुभद्रां नाम रेवतीम् ॥ BrP_7.33 ॥ दत्त्वा जगाम शिखरं $ मेरोस् तपसि संस्थितः & रेमे रामो ऽपि धर्मात्मा % रेवत्या सहितः सुखी ॥ BrP_7.34 ॥ {मुनय ऊचुः: } कथं बहुयुगे काले $ समतीते महामते & न जरा रेवतीं प्राप्ता % रैवतं च ककुद्मिनम् ॥ BrP_7.35 ॥ मेरुं गतस्य वा तस्य $ शर्यातेः संततिः कथम् & स्थिता पृथिव्याम् अद्यापि % श्रोतुम् इच्छाम तत्त्वतः ॥ BrP_7.36 ॥ {लोमहर्षण उवाच: } न जरा क्षुत्पिपासा वा $ न मृत्युर् मुनिसत्तमाः & ऋतुचक्रं प्रभवति % ब्रह्मलोके सदानघाः \ ककुद्मिनः स्वर्लोकं तु # रैवतस्य गतस्य ह ॥ BrP_7.37 ॥ हृता पुण्यजनैर् विप्रा $ राक्षसैः सा कुशस्थली & तस्य भ्रातृशतं त्व् आसीद् % धार्मिकस्य महात्मनः ॥ BrP_7.38 ॥ तद् वध्यमानं रक्षोभिर् $ दिशः प्राक्रामद् अच्युताः & विद्रुतस्य च विप्रेन्द्रास् % तस्य भ्रातृशतस्य वै ॥ BrP_7.39 ॥ अन्ववायस् तु सुमहांस् $ तत्र तत्र द्विजोत्तमाः & तेषां ह्य् एते मुनिश्रेष्ठाः % शर्याता इति विश्रुताः ॥ BrP_7.40 ॥ क्षत्रिया गुणसंपन्ना $ दिक्षु सर्वासु विश्रुताः & शर्वशः सर्वगहनं % प्रविष्टास् ते महौजसः ॥ BrP_7.41 ॥ नाभागरिष्टपुत्रौ द्वौ $ वैश्यौ ब्राह्मणतां गतौ & करूषस्य तु कारूषाः % क्षत्रिया युद्धदुर्मदाः ॥ BrP_7.42 ॥ पृषध्रो हिंसयित्वा तु $ गुरोर् गां द्विजसत्तमाः & शापाच् छूद्रत्वम् आपन्नो % नवैते परिकीर्तिताः ॥ BrP_7.43 ॥ वैवस्वतस्य तनया $ मुनेर् वै मुनिसत्तमाः & क्षुवतस् तु मनोर् विप्रा % इक्ष्वाकुर् अभवत् सुतः ॥ BrP_7.44 ॥ तस्य पुत्रशतं त्व् आसीद् $ इक्ष्वाकोर् भूरिदक्षिणम् & तेषां विकुक्षिर् ज्येष्ठस् तु % विकुक्षित्वाद् अयोधताम् ॥ BrP_7.45 ॥ प्राप्तः परमधर्मज्ञ $ सो ऽयोध्याधिपतिः प्रभुः & शकुनिप्रमुखास् तस्य % पुत्राः पञ्चशतं स्मृताः ॥ BrP_7.46 ॥ उत्तरापथदेशस्य $ रक्षितारो महाबलाः & चत्वारिंशद् daÓëÂau च % दक्षिणस्यां तथा दिशि ॥ BrP_7.47 ॥ वशातिप्रमुखाश् चान्ये $ रक्षितारो द्विजोत्तमाः & इक्ष्वाकुस् तु विकुक्षिं वाऐ % अष्टकायाम् अथादिशत् ॥ BrP_7.48 ॥ मांसम् आनय श्राद्धार्थं $ मृगान् हत्वा महाबल & श्राद्धकर्मणि चोद्दिष्टो % अकृते श्राद्धकर्मणि ॥ BrP_7.49 ॥ भक्षयित्वा शशं विप्राः $ शशादो मृगयां गतः & इक्ष्वाकुणा परित्यक्तो % वसिष्ठवचनात् प्रभुः ॥ BrP_7.50 ॥ इक्ष्वाकौ संस्थिते विप्राः $ शशादस् तु नृपो ऽभवत् & शशादस्य तु दायादः % ककुत्स्थो नाम वीर्यवान् ॥ BrP_7.51 ॥ अनेनास् तु ककुत्स्थस्य $ पृथुश् चानेनसः स्मृतः & विष्टराश्वः पृथोः पुत्रस् % तस्माद् आर्द्रस् त्व् अजायत ॥ BrP_7.52 ॥ आर्द्रस् तु युवनाश्वस् तु $ श्रावस्तस् तत्सुतो द्विजाः & जज्ञे श्रावस्तको राजा % श्रावस्ती येन निर्मिता ॥ BrP_7.53 ॥ श्रावस्तस्य तु दायादो $ बृहदश्वो महीपतिः & कुवलाश्वः सुतस् तस्य % राजा परमधार्मिकः ॥ BrP_7.54 ॥ यः स धुन्धुवधाद् राजा $ धुन्धुमारत्वम् आगतः ॥* BrP_7.55 ॥ {मुनय ऊचुः: } धुन्धोर् वधं महाप्राज्ञ $ श्रोतुम् इच्छाम तत्त्वतः & यद्वधात् कुवलाश्वो ऽसौ % धुन्धुमारत्वम् आगतः ॥ BrP_7.56 ॥ {लोमहर्षण उवाच: } कुवलाश्वस्य पुत्राणां $ शतम् उत्तमधन्विनाम् & सर्वे विद्यासु निष्णाता % बलवन्तो दुरासदाः ॥ BrP_7.57 ॥ बभूवुर् धार्मिकाः सर्वे $ यज्वानो भूरिदक्षिणाः & कुवलाश्वं पिता राज्ये % बृहदश्वो न्ययोजयत् ॥ BrP_7.58 ॥ पुत्रसंक्रामितश्रीस् तु $ वनं राजा विवेश ह & तम् उत्तङ्को ऽथ विप्रर्षिः % प्रयान्तं प्रत्यवारयत् ॥ BrP_7.59 ॥ {उत्तङ्क उवाच: } भवता रक्षणं कार्यं $ तच् च कर्तुं त्वम् अर्हसि & निरुद्विग्नस् तपश् चर्तुं % नहि शक्नोमि पार्थिव ॥ BrP_7.60 ॥ ममाश्रमसमीपे वै $ समेषु मरुधन्वसु & समुद्रो वालुकापूर्ण % उद्दालक इति स्मृतः ॥ BrP_7.61 ॥ देवतानाम् अवध्यश् च $ महाकायो महाबलः & अन्तर्भूमिगतस् तत्र % वालुकान्तर्हितो महान् ॥ BrP_7.62 ॥ राक्षसस्य मधोः पुत्रो $ धुन्धुर् नाम महासुरः & शेते लोकविनाशाय % तप आस्थाय दारुणम् ॥ BrP_7.63 ॥ संवत्सरस्य पर्यन्ते $ स निश्वासं विमुञ्चति & यदा तदा मही तत्र % चलति स्म नराधिप ॥ BrP_7.64 ॥ तस्य निःश्वासवातेन $ रज उद्धूयते महत् & आदित्यपथम् आवृत्य % सप्ताहं भूमिकम्पनम् ॥ BrP_7.65 ॥ सविस्फुलिङ्गं साङ्गारं $ सधूमम् अतिदारुणम् & तेन तात न शक्नोमि % तस्मिन् स्थातुं स्व आश्रमे ॥ BrP_7.66 ॥ तं मारय महाकायं $ लोकानां हितकाम्यया & लोकाः स्वस्था भवन्त्य् अद्य % तस्मिन् विनिहते त्वया ॥ BrP_7.67 ॥ त्वं हि तस्य वधायैकः $ समर्थः पृथिवीपते & विष्णुना च वरो दत्तो % मह्यं पूर्वयुगे नृप ॥ BrP_7.68 ॥ यस् तं महासुरं रौद्रं $ हनिष्यति महाबलम् & तस्य त्वं वरदानेन % तेजश् चाख्यापयिष्यसि ॥ BrP_7.69 ॥ नहि धुन्धुर् महातेजास् $ तेजसाल्पेन शक्यते & निर्दग्धुं पृथिवीपाल % चिरं युगशतैर् अपि ॥ BrP_7.70 ॥ वीर्यं च सुमहत् तस्य $ देवैर् अपि दुरासदम् & स एवम् उक्तो राजर्षिर् % उत्तङ्केन महात्मना \ कुवलाश्वं सुतं प्रादात् # तस्मै धुन्धुनिबर्हणे ॥ BrP_7.71 ॥ {बृहदश्व उवाच: } भगवन् न्यस्तशस्त्रो ऽहम् $ अयं तु तनयो मम & भविष्यति द्विजश्रेष्ठ % धुन्धुमारो न संशयः ॥ BrP_7.72 ॥ स तं व्यादिश्य तनयं $ राजर्षिर् धुन्धुमारणे & जगाम पर्वतायैव % नृपतिः संशितव्रतः ॥ BrP_7.73 ॥ {लोमहर्षण उवाच: } कुवलाश्वस् तु पुत्राणां $ शतेन सह भो द्विजाः & प्रायाद् उत्तङ्कसहितो % धुन्धोस् तस्य निबर्हणे ॥ BrP_7.74 ॥ तम् आविशत् तदा विष्णुस् $ तेजसा भगवान् प्रभुः & उत्तङ्कस्य नियोगाद् वै % लोकानां हितकाम्यया ॥ BrP_7.75 ॥ तस्मिन् प्रयाते दुर्धर्षे $ दिवि शब्दो महान् अभूत् & एष श्रीमान् अवध्यो ऽद्य % धुन्धुमारो भविष्यति ॥ BrP_7.76 ॥ दिव्यैर् गन्धैश् च माल्यैश् च $ तं देवाः समवाकिरन् & देवदुन्दुभयश् चैव % प्रणेदुर् द्विजसत्तमाः ॥ BrP_7.77 ॥ स गत्वा जयतां श्रेष्ठस् $ तनयैः सह वीर्यवान् & समुद्रं खानयाम् आस % वालुकान्तरम् अव्ययम् ॥ BrP_7.78 ॥ तस्य पुत्रैः खनद्भिश् च $ वालुकान्तर्हितस् तदा & धुन्धुर् आसादितो विप्रा % दिशम् आवृत्य पश्चिमाम् ॥ BrP_7.79 ॥ मुखजेनाग्निना क्रोधाल् $ लोकान् उद्वर्तयन्न् इव & वारि सुस्राव वेगेन % महोदधिर् इवोदये ॥ BrP_7.80 ॥ सौमस्य मुनिशार्दूला $ वरोर्मिकलिलो महान् & तस्य पुत्रशतं दग्धं % त्रिभिर् ऊनं तु रक्षसा ॥ BrP_7.81 ॥ ततः स राजा द्युतिमान् $ राक्षसं तं महाबलम् & आससाद महातेजा % धुन्धुं धुन्धुविनाशनः ॥ BrP_7.82 ॥ तस्य वारिमयं वेगम् $ आपीय स नराधिपः & योगी योगेन वह्निं च % शमयाम् आस वारिणा ॥ BrP_7.83 ॥ निहत्य तं महाकायं $ बलेनोदकराक्षसम् & उत्तङ्कं दर्शयाम् आस % कृतकर्मा नराधिपः ॥ BrP_7.84 ॥ उत्तङ्कस् तु वरं प्रादात् $ तस्मै राज्ञे महात्मने & ददौ तस्याक्षयं वित्तं % शत्रुभिश् चापराजितम् ॥ BrP_7.85 ॥ धर्मे रतिं च सततं $ स्वर्गे वासं तथाक्षयम् & पुत्राणां चाक्षयांल् लोकान् % स्वर्गे ये रक्षसा हताः ॥ BrP_7.86 ॥ तस्य पुत्रास् त्रयः शिष्टा $ दृढाश्वो ज्येष्ठ उच्यते & चन्द्राश्वकपिलाश्वौ तु % कनीयांसौ कुमारकौ ॥ BrP_7.87 ॥ धौन्धुमारेर् दृढाश्वस्य $ हर्यश्वश् चात्मजः स्मृतः & हर्यश्वस्य निकुम्भो ऽभूत् % क्षत्रधर्मरतः सदा ॥ BrP_7.88 ॥ संहताश्वो निकुम्भस्य $ सुतो रणविशारदः & अकृशाश्वकृशाश्वौ तु % संहताश्वसुतौ द्विजाः ॥ BrP_7.89 ॥ तस्य हैमवती कन्या $ सतां मता दृषद्वती & विख्याता त्रिषु लोकेषु % पुत्रश् चास्याः प्रसेनजित् ॥ BrP_7.90 ॥ लेभे प्रसेनजिद् भार्यां $ गौरीं नाम पतिव्रताम् & अभिशस्ता तु सा भर्त्रा % नदी वै बाहुदाभवत् ॥ BrP_7.91 ॥ तस्य पुत्रो महान् आसीद् $ युवनाश्वो नराधिपः & मान्धाता युवनाश्वस्य % त्रिलोकविजयी सुतः ॥ BrP_7.92 ॥ तस्य चैत्ररथी भार्या $ शशबिन्दोः सुताभवत् & साध्वी बिन्दुमती नाम % रूपेणासदृशी भुवि ॥ BrP_7.93 ॥ पतिव्रता च ज्येष्ठा च $ भ्रातॄणाम् अयुतस्य वै & तस्याम् उत्पादयाम् आस % मान्धाता द्वौ सुतौ द्विजाः ॥ BrP_7.94 ॥ पुरुकुत्सं च धर्मज्ञं $ मुचुकुन्दं च पार्थिवम् & पुरुकुत्ससुतस् त्व् आसीत् % त्रसदस्युर् महीपतिः ॥ BrP_7.95 ॥ नर्मदायाम् अथोत्पन्नः $ संभूतस् तस्य चात्मजः & संभूतस्य तु दायादस् % त्रिधन्वा रिपुमर्दनः ॥ BrP_7.96 ॥ राज्ञस् त्रिधन्वनस् त्व् आसीद् $ विद्वांस् त्रय्यारुणः प्रभुः & तस्य सत्यव्रतो नाम % कुमारो ऽभून् महाबलः ॥ BrP_7.97 ॥ परिग्रहणमन्त्राणां $ विघ्नं चक्रे सुदुर्मतिः & येन भार्या कृतोद्वाहा % हृता चैव परस्य ह ॥ BrP_7.98 ॥ बाल्यात् कामाच् च मोहाच् च $ साहसाच् चापलेन च & जहार कन्यां कामार्तः % कस्यचित् पुरवासिनः ॥ BrP_7.99 ॥ अधर्मशङ्कुना तेन $ तं स त्रय्यारुणो ऽत्यजत् & अपध्वंसेति बहुशो % वदन् क्रोधसमन्वितः ॥ BrP_7.100 ॥ सो ऽब्रवीत् पितरं त्यक्तः $ क्व गच्छामीति वै मुहुः & पिता च तम् अथोवाच % श्वपाकैः सह वर्तय ॥ BrP_7.101 ॥ नाहं पुत्रेण पुत्रार्थी $ त्वयाद्य कुलपांसन & इत्य् उक्तः स निराक्रामन् % नगराद् वचनात् पितुः ॥ BrP_7.102 ॥ न च तं वारयाम् आस $ वसिष्ठो भगवान् ऋषिः & स तु सत्यव्रतो विप्राः % श्वपाकावसथान्तिके ॥ BrP_7.103 ॥ पित्रा त्यक्तो ऽवसद् वीरः $ पिताप्य् अस्य वनं ययौ & ततस् तस्मिंस् तु विषये % नावर्षत् पाकशासनः ॥ BrP_7.104 ॥ समा द्वादश भो विप्रास् $ तेनाधर्मेण वै तदा & दारांस् तु तस्य विषये % विश्वामित्रो महातपाः ॥ BrP_7.105 ॥ संन्यस्य सागरान्ते तु $ चकार विपुलं तपः & तस्य पत्नी गले बद्ध्वा % मध्यमं पुत्रम् औरसम् ॥ BrP_7.106 ॥ शेषस्य भरणार्थाय $ व्यक्रीणाद् गोशतेन वै & तं च बद्धं गले दृष्ट्वा % विक्रयार्थं नृपात्मजः ॥ BrP_7.107 ॥ महर्षिपुत्रं धर्मात्मा $ मोक्षयाम् आस भो द्विजाः & सत्यव्रतो महाबाहुर् % भरणं तस्य चाकरोत् ॥ BrP_7.108 ॥ विश्वामित्रस्य तुष्ट्यर्थम् $ अनुकम्पार्थम् एव च & सो ऽभवद् गालवो नाम % गले बन्धान् महातपाः \ महर्षिः कौशिको धीमांस् # तेन वीरेण मोक्षितः ॥ BrP_7.109 ॥ {लोमहर्षण उवाच: } सत्यव्रतस् तु भक्त्या च $ कृपया च प्रतिज्ञया & विश्वामित्रकलत्रं तु % बभार विनये स्थितः ॥ BrP_8.1 ॥ हत्वा मृगान् वराहांश् च $ महिषांश् च वनेचरान् & विश्वामित्राश्रमाभ्याशे % मांसं वृक्षे बबन्ध च ॥ BrP_8.2 ॥ उपांशुव्रतम् आस्थाय $ दीक्षां द्वादशवार्षिकीम् & पितुर् नियोगाद् अवसत् % तस्मिन् वनगते नृपे ॥ BrP_8.3 ॥ अयोध्यां चैव राज्यं च $ तथैवान्तःपुरं मुनिः & याज्योपाध्यायसंयोगाद् % वसिष्ठः पर्यरक्षत ॥ BrP_8.4 ॥ सत्यव्रतस् तु बाल्याच् च $ भाविनो ऽर्थस्य वै बलात् & वसिष्ठे ऽभ्यधिकं मन्युं % धारयाम् आस नित्यशः ॥ BrP_8.5 ॥ पित्रा हि तं तदा rëÂrÃt $ त्यज्यमानं प्रियं सुतम् & निवारयाम् आस मुनिर् % बहुना कारणेन न ॥ BrP_8.6 ॥ पाणिग्रहणमन्त्राणां $ निष्ठा स्यात् सप्तमे पदे & न च सत्यव्रतस् तस्माद् % धतवान् सप्तमे पदे ॥ BrP_8.7 ॥ जानन् धर्मं वसिष्ठस् तु $ न मां त्रातीति भो द्विजाः & सत्यव्रतस् तदा रोषं % वसिष्ठे मनसाकरोत् ॥ BrP_8.8 ॥ गुणबुद्ध्या तु भगवान् $ वसिष्ठः कृतवांस् तथा & न च सत्यव्रतस् तस्य % तम् उपांशुम् अबुध्यत ॥ BrP_8.9 ॥ तस्मिन्न् अपरितोषश् च $ पितुर् आसीन् महात्मनः & तेन द्वादश वर्षाणि % नावर्षत् पाकशासनः ॥ BrP_8.10 ॥ तेन त्व् इदानीं विहितां $ दीक्षां तां दुर्वहां भुवि & कुलस्य निष्कृतिर् विप्राः % कृता सा वै भवेद् इति ॥ BrP_8.11 ॥ न तं वसिष्ठो भगवान् $ पित्रा त्यक्तं न्यवारयत् & अभिषेक्ष्याम्य् अहं पुत्रम् % अस्येत्य् एवंमतिर् मुनिः ॥ BrP_8.12 ॥ स तु द्वादश वर्षाणि $ तां दीक्षाम् अवहद् बली & अविद्यमाने मांसे तु % वसिष्ठस्य महात्मनः ॥ BrP_8.13 ॥ सर्वकामदुघां दोग्ध्रीं $ स ददर्श नृपात्मजः & तां वै क्रोधाच् च मोहाच् च % श्रमाच् चैव क्षुधान्वितः ॥ BrP_8.14 ॥ देशधर्मगतो राजा $ जघान मुनिसत्तमाः & तन्मांसं स स्वयं चैव % विश्वामित्रस्य चात्मजान् ॥ BrP_8.15 ॥ भोजयाम् आस तच् छ्रुत्वा $ वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥* BrP_8.16 ॥ {वसिष्ठ उवाच: } पातयेयम् अहं क्रूर $ तव शङ्कुम् असंशयम् & यदि ते द्वाव् इमौ शङ्कू % न स्यातां वै कृतौ पुनः ॥ BrP_8.17 ॥ पितुश् चापरितोषेण $ गुरुदोग्ध्रीवधेन च & अप्रोक्षितोपयोगाच् च % त्रिविधस् ते व्यतिक्रमः ॥ BrP_8.18 ॥ एवं त्रीण्य् अस्य शङ्कूनि $ तानि दृष्ट्वा महातपाः & त्रिशङ्कुर् इति होवाच % त्रिशङ्कुस् तेन स स्मृतः ॥ BrP_8.19 ॥ विश्वामित्रस्य दाराणाम् $ अनेन भरणं कृतम् & तेन तस्मै वरं प्रादान् % मुनिः प्रीतस् त्रिशङ्कवे ॥ BrP_8.20 ॥ छन्द्यमानो वरेणाथ $ वरं वव्रे नृपात्मजः & सशरीरो व्रजे स्वर्गम् % इत्य् एवं याचितो वरः ॥ BrP_8.21 ॥ अनावृष्टिभये तस्मिन् $ गते द्वादशवार्षिके & पित्र्ये राज्ये ऽभिषिच्याथ % याजयाम् आस पार्थिवम् ॥ BrP_8.22 ॥ मिषतां देवतानां च $ वसिष्ठस्य च कौशिकः & दिवम् आरोपयाम् आस % सशरीरं महातपाः ॥ BrP_8.23 ॥ तस्य सत्यरथा नाम $ पत्नी कैकेयवंशजा & कुमारं जनयाम् आस % हरिश्चन्द्रम् अकल्मषम् ॥ BrP_8.24 ॥ स वै राजा हरिश्चन्द्रस् $ त्रैशङ्कव इति स्मृतः & आहर्ता राजसूयस्य % samrì इति ह विश्रुतः ॥ BrP_8.25 ॥ हरिश्चन्द्रस्य पुत्रो ऽभूद् $ रोहितो नाम पार्थिवः & हरितो रोहितस्याथ % चञ्चुर् हारित उच्यते ॥ BrP_8.26 ॥ विजयश् च मुनिश्रेष्ठाश् $ चञ्चुपुत्रो बभूव ह & जेता स सर्वपृथिवीं % विजयस् तेन स स्मृतः ॥ BrP_8.27 ॥ रुरुकस् तनयस् तस्य $ राजा धर्मार्थकोविदः & रुरुकस्य वृकः पुत्रो % वृकाद् बाहुस् तु जज्ञिवान् ॥ BrP_8.28 ॥ हैहयास् तालजङ्घाश् च $ निरस्यन्ति स्म तं नृपम् & तत्पत्नी गर्भम् आदाय % और्वस्याश्रमम् आविशत् ॥ BrP_8.29 ॥ नासत्यो धार्मिकश् चैव $ स ह धर्मयुगे ऽभवत् & सगरस् तु सुतो बाहोर् % यज्ञे सह गरेण वै ॥ BrP_8.30 ॥ और्वस्याश्रमम् आसाद्य $ भार्गवेणाभिरक्षितः & आग्नेयम् अस्त्रं लब्ध्वा च % भार्गवात् सगरो नृपः ॥ BrP_8.31 ॥ जिगाय पृथिवीं हत्वा $ तालजङ्घान् सहैहयान् & शकानां पह्नवानां च % धर्मं निरसद् अच्युतः \ क्षत्रियाणां मुनिश्रेष्ठाः # पारदानां च धर्मवित् ॥ BrP_8.32 ॥ {मुनय ऊचुः: } कथं स सगरो जातो $ गरेणैव सहाच्युतः & किमर्थं च शकादीनां % क्षत्रियाणां महौजसाम् ॥ BrP_8.33 ॥ धर्मान् कुलोचितान् राजा $ क्रुद्धो निरसद् अच्युतः & एतन् नः सर्वम् आचक्ष्व % विस्तरेण महामते ॥ BrP_8.34 ॥ {लोमहर्षण उवाच: } बाहोर् व्यसनिनः पूर्वं $ हृतं राज्यम् अभूत् किल & हैहयैस् तालजङ्घैश् च % शकैः सार्धं द्विजोत्तमाः ॥ BrP_8.35 ॥ यवनाः पारदाश् चैव $ काम्बोजाः पह्नवास् तथा & एते ह्य् अपि गणाः पञ्च % हैहयार्थे पराक्रमन् ॥ BrP_8.36 ॥ हृतराज्यस् तदा राजा $ स वै बाहुर् वनं ययौ & पत्न्या चानुगतो दुःखी % तत्र प्राणान् अवासृजत् ॥ BrP_8.37 ॥ पत्नी तु यादवी तस्य $ सगर्भा पृष्ठतो ऽन्वगात् & सपत्न्या च गरस् तस्यै % दत्तः पूर्वं किलानघाः ॥ BrP_8.38 ॥ सा तु भर्तुश् चितां कृत्वा $ वने ताम् अभ्यरोहत & और्वस् तां भार्गवो विप्राः % कारुण्यात् समवारयत् ॥ BrP_8.39 ॥ तस्याश्रमे च गर्भः स $ गरेणैव सहाच्युतः & व्यजायत महाबाहुः % सगरो नाम पार्थिवः ॥ BrP_8.40 ॥ और्वस् तु जातकर्मादींस् $ तस्य कृत्वा महात्मनः & अध्याप्य वेदशास्त्राणि % ततो ऽस्त्रं प्रत्यपादयत् ॥ BrP_8.41 ॥ आग्नेयं तु महाभागा $ अमरैर् अपि दुःसहम् & स तेनास्त्रबलेनाजौ % बलेन च समन्वितः ॥ BrP_8.42 ॥ हैहयान् विजघानाशु $ क्रुद्धो रुद्रः पशून् इव & आजहार च लोकेषु % कीर्तिं कीर्तिमतां वरः ॥ BrP_8.43 ॥ ततः शकांश् च यवनान् $ काम्बोजान् पारदांस् तथा & पह्नवांश् चैव निःशेषान् % कर्तुं व्यवसितो नृपः ॥ BrP_8.44 ॥ ते वध्यमाना वीरेण $ सगरेण महात्मना & वसिष्ठं शरणं गत्वा % प्रणिपेतुर् मनीषिणम् ॥ BrP_8.45 ॥ वसिष्ठस् त्व् अथ तान् दृष्ट्वा $ समयेन महाद्युतिः & सगरं वारयाम् आस % तेषां दत्त्वाभयं तदा ॥ BrP_8.46 ॥ सगरः स्वां प्रतिज्ञां तु $ गुरोर् वाक्यं निशम्य च & धर्मं जघान तेषां वै % वेषान् अन्यांश् चकार ह ॥ BrP_8.47 ॥ अर्धं शकानां शिरसो $ मुण्डयित्वा व्यसर्जयत् & यवनानां शिरः सर्वं % काम्बोजानां तथैव च ॥ BrP_8.48 ॥ पारदा मुक्तकेशाश् च $ pahnavä श्मश्रुधारिणः & निःस्वाध्यायवषट्काराः % कृतास् तेन महात्मना ॥ BrP_8.49 ॥ शका यवनकाम्बोजाः $ पारदाश् च द्विजोत्तमाः & कोणिसर्पा माहिषका % दर्वाश् चोलाः सकेरलाः ॥ BrP_8.50 ॥ सर्वे ते क्षत्रिया विप्रा $ धर्मस् तेषां निराकृतः & वसिष्ठवचनाद् राज्ञा % सगरेण महात्मना ॥ BrP_8.51 ॥ स धर्मविजयी राजा $ विजित्येमां वसुंधराम् & अश्वं प्रचारयाम् आस % वाजिमेधाय दीक्षितः ॥ BrP_8.52 ॥ तस्य चारयतः सो ऽश्वः $ समुद्रे पूर्वदक्षिणे & वेलासमीपे ऽपहृतो % भूमिं चैव प्रवेशितः ॥ BrP_8.53 ॥ स तं देशं तदा पुत्रैः $ खानयाम् आस पार्थिवः & आसेदुस् ते तदा तत्र % खन्यमाने महार्णवे ॥ BrP_8.54 ॥ तम् आदिपुरुषं देवं $ हरिं कृष्णं प्रजापतिम् & विष्णुं कपिलरूपेण % स्वपन्तं पुरुषं तदा ॥ BrP_8.55 ॥ तस्य चक्षुःसमुत्थेन $ तेजसा प्रतिबुध्यतः & दग्धाः सर्वे मुनिश्रेष्ठाश् % चत्वारस् त्व् अवशेषिताः ॥ BrP_8.56 ॥ बर्हिकेतुः सुकेतुश् च $ तथा धर्मरथो नृपः & शूरः पञ्चनदश् चैव % तस्य वंशकरा नृपाः ॥ BrP_8.57 ॥ प्रादाच् च तस्मै भगवान् $ हरिर् नारायणो वरम् & अक्षयं वंशम् इक्ष्वाकोः % कीर्तिं चाप्य् अनिवर्तिनीम् ॥ BrP_8.58 ॥ पुत्रं समुद्रं च विभुः $ स्वर्गे वासं तथाक्षयम् & समुद्रश् चार्घम् आदाय % ववन्दे तं महीपतिम् ॥ BrP_8.59 ॥ सागरत्वं च लेभे स $ कर्मणा तेन तस्य ह & तं चाश्वमेधिकं सो ऽश्वं % समुद्राद् उपलब्धवान् ॥ BrP_8.60 ॥ आजहाराश्वमेधानां $ शतं स सुमहातपाः & पुत्राणां च सहस्राणि % षष्टिस् तस्येति नः श्रुतम् ॥ BrP_8.61 ॥ {मुनय ऊचुः: } सगरस्यात्मजा वीराः $ कथं जाता महाबलाः & विक्रान्ताः षष्टिसाहस्रा % विधिना केन सत्तम ॥ BrP_8.62 ॥ {लोमहर्षण उवाच: } द्वे भार्ये सगरस्यास्तां $ तपसा दग्धकिल्बिषे & ज्येष्ठा विदर्भदुहिता % केशिनी नाम नामतः ॥ BrP_8.63 ॥ कनीयसी तु महती $ पत्नी परमधर्मिणी & अरिष्टनेमिदुहिता % रूपेणाप्रतिमा भुवि ॥ BrP_8.64 ॥ और्वस् ताभ्यां वरं प्रादात् $ तद् बुध्यध्वं द्विजोत्तमाः & षष्टिं पुत्रसहस्राणि % गृह्णात्व् एका नितम्बिनी ॥ BrP_8.65 ॥ एकं वंशधरं त्व् एका $ यथेष्टं वरयत्व् इति & तत्रैका जगृहे पुत्रान् % षष्टिसाहस्रसंमितान् ॥ BrP_8.66 ॥ एकं वंशधरं त्व् एका $ तथेत्य् आह ततो मुनिः & राजा पञ्चजनो नाम % बभूव स महाद्युतिः ॥ BrP_8.67 ॥ इतरा सुषुवे तुम्बीं $ बीजपूर्णाम् इति श्रुतिः & तत्र षष्टिसहस्राणि % गर्भास् ते तिलसंमिताः ॥ BrP_8.68 ॥ संबभूवुर् यथाकालं $ ववृधुश् च यथासुखम् & घृतपूर्णेषु कुम्भेषु % तान् गर्भान् निदधे ततः ॥ BrP_8.69 ॥ धात्रीश् चैकैकशः प्रादात् $ तावतीः पोषणे नृपः & ततो दशसु मासेषु % समुत्तस्थुर् यथाक्रमम् ॥ BrP_8.70 ॥ कुमारास् ते यथाकालं $ सगरप्रीतिवर्धनाः & षष्टिपुत्रसहस्राणि % तस्यैवम् अभवन् द्विजाः ॥ BrP_8.71 ॥ गर्भाद् अलाबूमध्याद् वै $ जातानि पृथिवीपतेः & तेषां नारायणं तेजः % प्रविष्टानां महात्मनाम् ॥ BrP_8.72 ॥ एकः पञ्चजनो नाम $ पुत्रो राजा बभूव ह & शूरः पञ्चजनस्यासीद् % अंशुमान् नाम वीर्यवान् ॥ BrP_8.73 ॥ दिलीपस् तस्य तनयः $ खट्वाङ्ग इति विश्रुतः & येन स्वर्गाद् इहागत्य % मुहूर्तं प्राप्य जीवितम् ॥ BrP_8.74 ॥ त्रयो ऽभिसंधिता लोका $ बुद्ध्या सत्येन चानघाः & दिलीपस्य तु दायादो % महाराजो भगीरथः ॥ BrP_8.75 ॥ यः स गङ्गां सरिच्छ्रेष्ठाम् $ अवातारयत प्रभुः & समुद्रम् आनयच् चैनां % दुहितृत्वे ऽप्य् अकल्पयत् ॥ BrP_8.76 ॥ तस्माद् भागीरथी गङ्गा $ कथ्यते वंशचिन्तकैः & भगीरथसुतो राजा % श्रुत इत्य् अभिविश्रुतः ॥ BrP_8.77 ॥ नाभागस् तु श्रुतस्यासीत् $ पुत्रः परमधार्मिकः & अम्बरीषस् तु नाभागिः % सिन्धुद्वीपपिताभवत् ॥ BrP_8.78 ॥ अयुताजित् तु दायादः $ सिन्धुद्वीपस्य वीर्यवान् & अयुताजित्सुतस् त्व् आसीद् % ऋतुपर्णो महायशाः ॥ BrP_8.79 ॥ दिव्याक्षहृदयज्ञो वै $ राजा नलसखो बली & ऋतुपर्णसुतस् त्व् आसीद् % आर्तपर्णिर् महायशाः ॥ BrP_8.80 ॥ सुदासस् तस्य तनयो $ राजा इन्द्रसखो ऽभवत् & सुदासस्य सुतः प्रोक्तः % सौदासो नाम पार्थिवः ॥ BrP_8.81 ॥ ख्यातः kalmëapÃdo वै $ राजा मित्रसहो ऽभवत् & kalmëapÃdasya सुतः % सर्वकर्मेति विश्रुतः ॥ BrP_8.82 ॥ अनरण्यस् तु पुत्रो ऽभूद् $ विश्रुतः सर्वकर्मणः & अनरण्यसुतो निघ्नो % निघ्नतो द्वौ बभूवतुः ॥ BrP_8.83 ॥ अनमित्रो रघुश् चैव $ पार्थिवर्षभसत्तमौ & अनमित्रसुतो राजा % विद्वान् दुलिदुहो ऽभवत् ॥ BrP_8.84 ॥ दिलीपस् तनयस् तस्य $ रामस्य प्रपितामहः & दीर्घबाहुर् दिलीपस्य % रघुर् नाम्ना सुतो ऽभवत् ॥ BrP_8.85 ॥ अयोध्यायां महाराजो $ यः पुरासीन् महाबलः & अजस् तु राघवो जज्ञे % तथा दशरथो ऽप्य् अजात् ॥ BrP_8.86 ॥ रामो दशरथाज् जज्ञे $ धर्मात्मा सुमहायशाः & रामस्य तनयो जज्ञे % कुश इत्य् अभिसंज्ञितः ॥ BrP_8.87 ॥ अतिथिस् तु कुशाज् जज्ञे $ धर्मात्मा सुमहायशाः & अतिथेस् त्व् अभवत् पुत्रो % निषधो नाम वीर्यवान् ॥ BrP_8.88 ॥ निषधस्य नलः पुत्रो $ नभः पुत्रो नलस्य च & नभस्य पुण्डरीकस् तु % क्षेमधन्वा ततः स्मृतः ॥ BrP_8.89 ॥ क्षेमधन्वसुतस् त्व् आसीद् $ देवानीकः प्रतापवान् & आसीद् अहीनगुर् नाम % देवानीकात्मजः प्रभुः ॥ BrP_8.90 ॥ अहीनगोस् तु दायादः $ सुधन्वा नाम पार्थिवः & सुधन्वनः सुतश् चापि % ततो जज्ञे शलो नृपः ॥ BrP_8.91 ॥ उक्यो नाम स धर्मात्मा $ शलपुत्रो बभूव ह & वज्रनाभः सुतस् तस्य % नलस् तस्य महात्मनः ॥ BrP_8.92 ॥ नलौ द्वाव् एव विख्यातौ $ पुराणे मुनिसत्तमाः & वीरसेनात्मजश् चैव % यश् चेक्ष्वाकुकुलोद्वहः ॥ BrP_8.93 ॥ इक्ष्वाकुवंशप्रभवाः $ प्राधान्येन प्रकीर्तिताः & एते विवस्वतो वंशे % राजानो भूरितेजसः ॥ BrP_8.94 ॥ पठन् सम्यग् इमां सृष्टिम् $ आदित्यस्य विवस्वतः & श्राद्धदेवस्य देवस्य % प्रजानां पुष्टिदस्य च \ प्रजावान् एति सायुज्यम् # आदित्यस्य विवस्वतः ॥ BrP_8.95 ॥ {लोमहर्षण उवाच: } पिता सोमस्य भो विप्रा $ जज्ञे ऽत्रिर् भगवान् ऋषिः & ब्रह्मणो मानसात् पूर्वं % प्रजासर्गं विधित्सतः ॥ BrP_9.1 ॥ अनुत्तरं नाम तपो $ येन तप्तं हि तत् पुरा & त्रीणि वर्षसहस्राणि % दिव्यानीति हि नः श्रुतम् ॥ BrP_9.2 ॥ ऊर्ध्वम् आचक्रमे तस्य $ रेतः सोमत्वम् ईयिवत् & नेत्राभ्यां वारि सुस्राव % दशधा द्योतयन् दिशः ॥ BrP_9.3 ॥ तं गर्भं विधिनादिष्टा $ दश देव्यो दधुस् ततः & समेत्य धारयाम् आसुर् % न च ताः समशक्नुवन् ॥ BrP_9.4 ॥ यदा न धारणे शक्तास् $ तस्य गर्भस्य ता दिशः & ततस् ताभिः स त्यक्तस् तु % निपपात वसुंधराम् ॥ BrP_9.5 ॥ पतितं सोमम् आलोक्य $ ब्रह्मा लोकपितामहः & रथम् आरोपयाम् आस % लोकानां हितकाम्यया ॥ BrP_9.6 ॥ तस्मिन् निपतिते देवाः $ पुत्रे ऽत्रेः परमात्मनि & तुष्टुवुर् ब्रह्मणः पुत्रास् % तथान्ये मुनिसत्तमाः ॥ BrP_9.7 ॥ तस्य संस्तूयमानस्य $ तेजः सोमस्य भास्वतः & आप्यायनाय लोकानां % भावयाम् आस सर्वतः ॥ BrP_9.8 ॥ स तेन रथमुख्येन $ सागरान्तां वसुंधराम् & त्रिःसप्तकृत्वो ऽतियशाश् % चकाराभिप्रदक्षिणाम् ॥ BrP_9.9 ॥ तस्य यच् चरितं तेजः $ पृथिवीम् अन्वपद्यत & ओषध्यस् ताः समुद्भूता % याभिः संधार्यते जगत् ॥ BrP_9.10 ॥ स लब्धतेजा भगवान् $ संस्तवैश् च स्वकर्मभिः & तपस् तेपे महाभागः % पद्मानां दर्शनाय सः ॥ BrP_9.11 ॥ ततस् तस्मै ददौ राज्यं $ ब्रह्मा ब्रह्मविदां वरः & बीजौषधीनां विप्राणाम् % अपां च मुनिसत्तमाः ॥ BrP_9.12 ॥ स तत् प्राप्य महाराज्यं $ सोमः सौम्यवतां वरः & समाजह्रे राजसूयं % सहस्रशतदक्षिणम् ॥ BrP_9.13 ॥ दक्षिणाम् अददात् सोमस् $ त्रींल् लोकान् इति नः श्रुतम् & तेभ्यो ब्रह्मर्षिमुख्येभ्यः % सदस्येभ्यश् च भो द्विजाः ॥ BrP_9.14 ॥ हिरण्यगर्भो ब्रह्मात्रिर् $ भृगुश् च ऋत्विजो ऽभवत् & सदस्यो ऽभूद् धरिस् तत्र % मुनिभिर् बहुभिर् वृतः ॥ BrP_9.15 ॥ तं सिनीश् च कुहूश् चैव $ द्युतिः पुष्टिः प्रभा वसुः & कीर्तिर् धृतिश् च लक्ष्मीश् च % नव देव्यः सिषेविरे ॥ BrP_9.16 ॥ प्राप्यावभृथम् अप्य् अग्र्यं $ सर्वदेवर्षिपूजितः & विरराजाधिराजेन्द्रो % दशधा भासयन् दिशः ॥ BrP_9.17 ॥ तस्य तत् प्राप्य दुष्प्राप्यम् $ ऐश्वर्यम् ऋषिसत्कृतम् & विबभ्राम मतिस् ताता- % विनयाद् अनयाहृता ॥ BrP_9.18 ॥ बृहस्पतेः स वै भार्याम् $ ऐश्वर्यमदमोहितः & जहार तरसा सोमो % विमत्याङ्गिरसः सुतम् ॥ BrP_9.19 ॥ स याच्यमानो देवैश् च $ तथा देवर्षिभिर् मुहुः & नैव व्यसर्जयत् तारां % तस्माय् अङ्गिरसे तदा ॥ BrP_9.20 ॥ उशना तस्य जग्राह $ पार्ष्णिम् अङ्गिरसस् तदा & रुद्रश् च पार्ष्णिं जग्राह % गृहीत्वाजगवं धनुः ॥ BrP_9.21 ॥ तेन ब्रह्मशिरो नाम $ परमास्त्रं महात्मना & उद्दिश्य देवान् उत्सृष्टं % येनैषां नाशितं यशः ॥ BrP_9.22 ॥ तत्र तद् युद्धम् अभवत् $ प्रख्यातं तारकामयम् & देवानां दानवानां च % लोकक्षयकरं महत् ॥ BrP_9.23 ॥ तत्र शिष्टास् तु ये देवास् $ तुषिताश् चैव ये द्विजाः & ब्रह्माणं शरणं जग्मुर् % आदिदेवं सनातनम् ॥ BrP_9.24 ॥ तदा निवार्योशनसं $ तं वै रुद्रं च शंकरम् & ददाव् अङ्गिरसे तारां % स्वयम् एव पितामहः ॥ BrP_9.25 ॥ ताम् अन्तःप्रसवां दृष्ट्वा $ क्रुद्धः प्राह बृहस्पतिः & मदीयायां न ते योनौ % गर्भो धार्यः कथंचन ॥ BrP_9.26 ॥ इषीकास्तम्बम् आसाद्य $ गर्भं सा चोत्ससर्ज ह & जातमात्रः स भगवान् % देवानाम् आक्षिपद् वपुः ॥ BrP_9.27 ॥ ततः संशयम् आपन्नास् $ ताराम् ऊचुः सुरोत्तमाः & सत्यं ब्रूहि सुतः कस्य % सोमस्याथ बृहस्पतेः ॥ BrP_9.28 ॥ पृच्छ्यमाना यदा देवैर् $ नाह सा विबुधान् किल & तदा तां शप्तुम् आरब्धः % कुमारो दस्युहन्तमः ॥ BrP_9.29 ॥ तं निवार्य ततो ब्रह्मा $ तारां पप्रच्छ संशयम् & यद् अत्र तथ्यं तद् ब्रूहि % तारे कस्य सुतस् त्व् अयम् ॥ BrP_9.30 ॥ उवाच präjali÷ सा तं $ सोमस्येति पितामहम् & तदा तं मूर्ध्नि चाघ्राय % सोमो राजा सुतं प्रति ॥ BrP_9.31 ॥ बुध इत्य् अकरोन् नाम $ तस्य बालस्य धीमतः & प्रतिकूलं च गगने % समभ्युत्तिष्ठते बुधः ॥ BrP_9.32 ॥ उत्पादयाम् आस तदा $ पुत्रं वैराजपुत्रिकम् & तस्यापत्यं महातेजा % बभूवैलः पुरूरवाः ॥ BrP_9.33 ॥ उर्वश्यां जज्ञिरे यस्य $ पुत्राः सप्त महात्मनः & एतत् सोमस्य वो जन्म % कीर्तितं कीर्तिवर्धनम् ॥ BrP_9.34 ॥ वंशम् अस्य मुनिश्रेष्ठाः $ कीर्त्यमानं निबोधत & धन्यम् आयुष्यम् आरोग्यं % पुण्यं संकल्पसाधनम् ॥ BrP_9.35 ॥ सोमस्य जन्म श्रुत्वैव $ पापेभ्यो विप्रमुच्यते ॥* BrP_9.36 ॥ {लोमहर्षण उवाच: } बुधस्य तु मुनिश्रेष्ठा $ विद्वान् पुत्रः पुरूरवाः & तेजस्वी दानशीलश् च % यज्वा विपुलदक्षिणः ॥ BrP_10.1 ॥ ब्रह्मवादी पराक्रान्तः $ शत्रुभिर् युधि दुर्दमः & आहर्ता चाग्निहोत्रस्य % यज्ञानां च महीपतिः ॥ BrP_10.2 ॥ सत्यवादी पुण्यमतिः $ सम्यक्संवृतमैथुनः & अतीव त्रिषु लोकेषु % यशसाप्रतिमः सदा ॥ BrP_10.3 ॥ तं ब्रह्मवादिनं शान्तं $ धर्मज्ञं सत्यवादिनम् & उर्वशी वरयाम् आस % हित्वा मानं यशस्विनी ॥ BrP_10.4 ॥ तया सहावसद् राजा $ दश वर्षाणि पञ्च च & ष पञ्च सप्त cëÂau च % दश cëÂau च भो द्विजाः ॥ BrP_10.5 ॥ वने चैत्ररथे रम्ये $ तथा मन्दाकिनीतटे & अलकायां विशालायां % नन्दने च वनोत्तमे ॥ BrP_10.6 ॥ उत्तरान् स कुरून् प्राप्य $ मनोरमफलद्रुमान् & गन्धमादनपादेषु % मेरुशृङ्गे तथोत्तरे ॥ BrP_10.7 ॥ एतेषु वनमुख्येषु $ सुरैर् आचरितेषु च & उर्वश्या सहितो राजा % रेमे परमया मुदा ॥ BrP_10.8 ॥ देशे पुण्यतमे चैव $ महर्षिभिर् अभिष्टुते & राज्यं स कारयाम् आस % प्रयागे पृथिवीपतिः ॥ BrP_10.9 ॥ एवंप्रभावो राजासीद् $ ऐलस् तु नरसत्तमः & उत्तरे जाह्नवीतीरे % प्रतिष्ठाने महायशाः ॥ BrP_10.10 ॥ {लोमहर्षण उवाच: } ऐलपुत्रा बभूवुस् ते $ सप्त देवसुतोपमाः & गन्धर्वलोके विदिता % आयुर् धीमान् अमावसुः ॥ BrP_10.11 ॥ विश्वायुश् चैव धर्मात्मा $ श्रुतायुश् च तथापरः & दृढायुश् च वनायुश् च % बह्वायुश् चोर्वशीसुताः ॥ BrP_10.12 ॥ अमावसोस् तु दायादो $ भीमो राजाथ राजरा& श्रीमान् भीमस्य दायादो % राजासीत् käcanaprabha÷ ॥ BrP_10.13 // विद्वांस् तु käcanasyÃpi $ सुहोत्रो ऽभून् महाबलः & सुहोत्रस्याभवज् जह्नुः % केशिन्या गर्भसंभवः ॥ BrP_10.14 ॥ आजह्रे यो महत् सत्त्रं $ सर्पमेधं महामखम् & पतिलोभेन यं गङ्गा % पतित्वेन ससार ह ॥ BrP_10.15 ॥ नेच्छतः प्लावयाम् आस $ तस्य गङ्गा तदा सदः & स तया प्लावितं दृष्ट्वा % यज्ञवाटं समन्ततः ॥ BrP_10.16 ॥ सौहोत्रिर् अशपद् गङ्गां $ क्रुद्धो राजा द्विजोत्तमाः & एष ते विफलं यत्नं % पिबन्न् अम्भः करोम्य् अहम् ॥ BrP_10.17 ॥ अस्य गङ्गे ऽवलेपस्य $ सद्यः फलम् अवाप्नुहि & जह्नुराजर्षिणा पीतां % गङ्गां दृष्ट्वा महर्षयः ॥ BrP_10.18 ॥ उपनिन्युर् महाभागां $ दुहितृत्वेन जाह्नवीम् & युवनाश्वस्य पुत्रीं तु % कावेरीं जह्नुर् आवहत् ॥ BrP_10.19 ॥ युवनाश्वस्य शापेन $ गङ्गार्धेन विनिर्गता & कावेरीं सरितां श्रेष्ठां % जह्नोर् भार्याम् अनिन्दिताम् ॥ BrP_10.20 ॥ जह्नुस् तु दयितं पुत्रं $ सुनद्यं नाम धार्मिकम् & कावेर्यां जनयाम् आस % अजकस् तस्य चात्मजः ॥ BrP_10.21 ॥ अजकस्य तु दायादो $ बलाकाश्वो महीपतिः & बभूव मृगयाशीलः % कुशस् तस्यात्मजो ऽभवत् ॥ BrP_10.22 ॥ कुशपुत्रा बभूवुर् हि $ चत्वारो देववर्चसः & कुशिकः कुशनाभश् च % कुशाम्बो मूर्तिमांस् तथा ॥ BrP_10.23 ॥ बल्लवैः सह संवृद्धो $ राजा वनचरः सदा & कुशिकस् तु तपस् तेपे % पुत्रम् इन्द्रसमं प्रभुः ॥ BrP_10.24 ॥ लभेयम् इति तं शक्रस् $ त्रासाद् अभ्येत्य जज्ञिवान् & पूर्णे वर्षसहस्रे वै % ततः शक्रो ह्य् अपश्यत ॥ BrP_10.25 ॥ अत्युग्रतपसं दृष्ट्वा $ सहस्राक्षः पुरंदरः & समर्थः पुत्रजनने % स्वयम् एवास्य शाश्वतः ॥ BrP_10.26 ॥ पुत्रार्थं कल्पयाम् आस $ देवेन्द्रः सुरसत्तमः & स गाधिर् अभवद् राजा % मघवान् कौशिकः स्वयम् ॥ BrP_10.27 ॥ पौरा यस्याभवद् भार्या $ गाधिस् तस्याम् अजायत & गाधेः कन्या महाभागा % नाम्ना सत्यवती शुभा ॥ BrP_10.28 ॥ तां गाधिः काव्यपुत्राय $ ऋचीकाय ददौ प्रभुः & तस्याः प्रीतः स वै भर्ता % भार्गवो भृगुनन्दनः ॥ BrP_10.29 ॥ पुत्रार्थं साधयाम् आस $ चरुं गाधेस् तथैव च & उवाचाहूय तां भार्याम् % ऋचीको भार्गवस् तदा ॥ BrP_10.30 ॥ उपयोज्यश् चरुर् अयं $ त्वया मात्रा स्वयं शुभे & तस्यां जनिष्यते पुत्रो % दीप्तिमान् क्षत्रियर्षभः ॥ BrP_10.31 ॥ अजेयः क्षत्रियैर् लोके $ क्षत्रियर्षभसूदनः & तवापि पुत्रं कल्याणि % धृतिमन्तं तपोधनम् ॥ BrP_10.32 ॥ शमात्मकं द्विजश्रेष्ठं $ चरुर् एष विधास्यति & एवम् उक्त्वा तु तां भार्याम् % ऋचीको भृगुनन्दनः ॥ BrP_10.33 ॥ तपस्य् अभिरतो नित्यम् $ अरण्यं प्रविवेश ह & गाधिः सदारस् तु तदा % ऋचीकाश्रमम् अभ्यगात् ॥ BrP_10.34 ॥ तीर्थयात्राप्रसङ्गेन $ सुतां द्रष्टुं नरेश्वरः & चरुद्वयं गृहीत्वा सा % ऋषेः सत्यवती तदा ॥ BrP_10.35 ॥ चरुम् आदाय यत्नेन $ सा तु मात्रे न्यवेदयत् & माता तु तस्या दैवेन % दुहित्रे स्वं चरुं ददौ ॥ BrP_10.36 ॥ तस्याश् चरुम् अथाज्ञानाद् $ आत्मसंस्थं चकार ह & अथ सत्यवती सर्वं % क्षत्रियान्तकरं तदा ॥ BrP_10.37 ॥ धारयाम् आस दीप्तेन $ वपुषा घोरदर्शना & ताम् ऋचीकस् ततो दृष्ट्वा % योगेनाभ्युपसृत्य च ॥ BrP_10.38 ॥ ततो ऽब्रवीद् द्विजश्रेष्ठः $ स्वां भार्यां वरवर्णिनीम् & मात्रासि वञ्चिता भद्रे % चरुव्यत्यासहेतुना ॥ BrP_10.39 ॥ जनयिष्यति हि पुत्रस् ते $ क्रूरकर्मातिदारुणः & भ्राता जनिष्यते चापि % ब्रह्मभूतस् तपोधनः ॥ BrP_10.40 ॥ विश्वं हि ब्रह्म तपसा $ मया तस्मिन् समर्पितम् & एवम् उक्ता महाभागा % भर्त्रा सत्यवती तदा ॥ BrP_10.41 ॥ प्रसादयाम् आस पतिं $ पुत्रो मे नेदृशो भवेत् & ब्राह्मणापसदस् त्वत्त % इत्य् उक्तो मुनिर् अब्रवीत् ॥ BrP_10.42 ॥ {ऋचीक उवाच: } नैष संकल्पितः कामो $ मया भद्रे तथास्त्व् इति & उग्रकर्मा भवेत् पुत्रः % पितुर् मातुश् च कारणात् ॥ BrP_10.43 ॥ पुनः सत्यवती वाक्यम् $ एवम् उक्त्वाब्रवीद् इदम् & इच्छंल् लोकान् अपि मुने % सृजेथाः किं पुनः सुतम् ॥ BrP_10.44 ॥ शमात्मकम् ऋजुं त्वं मे $ पुत्रं दातुम् इहार्हसि & कामम् एवंविधः पौत्रो % मम स्यात् तव च प्रभो ॥ BrP_10.45 ॥ यद्य् अन्यथा न शक्यं वै $ कर्तुम् एतद् द्विजोत्तम & ततः प्रसादम् अकरोत् % स तस्यास् तपसो बलात् ॥ BrP_10.46 ॥ पुत्रे नास्ति विशेषो मे $ पौत्रे वा वरवर्णिनि & त्वया यथोक्तं वचनं % तथा भद्रे भविष्यति ॥ BrP_10.47 ॥ ततः सत्यवती पुत्रं $ जनयाम् आस भार्गवम् & तपस्य् अभिरतं दान्तं % जमदग्निं समात्मकम् ॥ BrP_10.48 ॥ भृगोर् जगत्यां वंशे ऽस्मिञ् $ जमदग्निर् अजायत & सा हि सत्यवती पुण्या % सत्यधर्मपरायणा ॥ BrP_10.49 ॥ कौशिकीति समाख्याता $ प्रवृत्तेयं महानदी & इक्ष्वाकुवंशप्रभवो % रेणुर् नाम नराधिपः ॥ BrP_10.50 ॥ तस्य कन्या महाभागा $ कामली नाम रेणुका & रेणुकायां तु कामल्यां % तपोविद्यासमन्वितः ॥ BrP_10.51 ॥ आर्चीको जनयाम् आस $ जामदग्न्यं सुदारुणम् & सर्वविद्यान्तगं श्रेष्ठं % धनुर्वेदस्य पारगम् ॥ BrP_10.52 ॥ रामं क्षत्रियहन्तारं $ प्रदीप्तम् इव पावकम् & और्वस्यैवम् ऋचीकस्य % सत्यवत्यां महायशाः ॥ BrP_10.53 ॥ जमदग्निस् तपोवीर्याज् $ जज्ञे ब्रह्मविदां वरः & मध्यमश् च शुनःशेफः % शुनःपुच्छः कनिष्ठकः ॥ BrP_10.54 ॥ विश्वामित्रं तु दायादं $ गाधिः कुशिकनन्दनः & जनयाम् आस पुत्रं तु % तपोविद्याशमात्मकम् ॥ BrP_10.55 ॥ प्राप्य ब्रह्मर्षिसमतां $ यो ऽयं ब्रह्मर्षितां गतः & विश्वामित्रस् तु धर्मात्मा % नाम्ना विश्वरथः स्मृतः ॥ BrP_10.56 ॥ जज्ञे भृगुप्रसादेन $ कौशिकाद् वंशवर्धनः & विश्वामित्रस्य च सुता % देवरातादयः स्मृताः ॥ BrP_10.57 ॥ प्रख्यातास् त्रिषु लोकेषु $ तेषां नामान्य् अतःपरम् & देवरातः कतिश् चैव % यस्मात् कात्यायनाः स्मृताः ॥ BrP_10.58 ॥ शालावत्यां हिरण्याक्षो $ रेणुर् जज्ञे ऽथ रेणुकः & सांकृतिर् गालवश् चैव % मुद्गलश् चैव विश्रुतः ॥ BrP_10.59 ॥ मधुच्छन्दो जयश् चैव $ देवलश् च tathëÂaka÷ & कच्छपो हारितश् चैव % विश्वामित्रस्य ते सुताः ॥ BrP_10.60 ॥ तेषां ख्यातानि गोत्राणि $ कौशिकानां महात्मनाम् & पाणिनो बभ्रवश् चैव % ध्यानजप्यास् तथैव च ॥ BrP_10.61 ॥ पार्थिवा देवराताश् च $ ÓÃlaÇkÃyanabëkalÃ÷ & लोहिता यमदूताश् च % तथा कारूषकाः स्मृताः ॥ BrP_10.62 ॥ पौरवस्य मुनिश्रेष्ठा $ ब्रह्मर्षेः कौशिकस्य च & संबन्धो ऽप्य् अस्य वंशे ऽस्मिन् % ब्रह्मक्षत्रस्य विश्रुतः ॥ BrP_10.63 ॥ विश्वामित्रात्मजानां तु $ शुनःशेफो ऽग्रजः स्मृतः & भार्गवः कौशिकत्वं हि % प्राप्तः स मुनिसत्तमः ॥ BrP_10.64 ॥ विश्वामित्रस्य पुत्रस् तु $ शुनःशेफो ऽभवत् किल & हरिदश्वस्य यज्ञे तु % पशुत्वे विनियोजितः ॥ BrP_10.65 ॥ देवैर् दत्तः शुनःशेफो $ विश्वामित्राय वै पुनः & देवैर् दत्तः स वै यस्माद् % देवरातस् ततो ऽभवत् ॥ BrP_10.66 ॥ देवरातादयः सप्त $ विश्वामित्रस्य वै सुताः & दृषद्वतीसुतश् चापि % वैश्वामित्रस् tathëÂaka÷ ॥ BrP_10.67 // अष्टकस्य सुतो लौहिः $ प्रोक्तो जह्नुगणो मया & अत ऊर्ध्वं प्रवक्ष्यामि % वंशम् आयोर् महात्मनः ॥ BrP_10.68 ॥ {लोमहर्षण उवाच: } आयोः पुत्राश् च ते पञ्च $ सर्वे वीरा महारथाः & स्वर्भानुतनयायां च % प्रभायां जज्ञिरे नृपाः ॥ BrP_11.1 ॥ नहुषः प्रथमं जज्ञे $ वृद्धशर्मा ततः परम् & रम्भो रजिर् अनेनाश् च % त्रिषु लोकेषु विश्रुताः ॥ BrP_11.2 ॥ रजिः पुत्रशतानीह $ जनयाम् आस पञ्च वै & राजेयम् इति विख्यातं % क्षत्रम् इन्द्रभयावहम् ॥ BrP_11.3 ॥ यत्र दैवासुरे युद्धे $ समुत्पन्ने सुदारुणे & देवाश् चैवासुराश् चैव % पितामहम् अथाब्रुवन् ॥ BrP_11.4 ॥ {देवासुरा ऊचुः: } आवयोर् भगवन् युद्धे $ को विजेता भविष्यति & ब्रूहि नः सर्वभूतेश % श्रोतुम् इच्छाम तत्त्वतः ॥ BrP_11.5 ॥ {ब्रह्मोवाच: } येषाम् अर्थाय संग्रामे $ रजिर् आत्तायुधः प्रभुः & योत्स्यते ते विजेष्यन्ति % त्रींल् लोकान् नात्र संशयः ॥ BrP_11.6 ॥ यतो रजिर् धृतिस् तत्र $ श्रीश् च तत्र यतो धृतिः & यतो धृतिश् च श्रीश् चैव % धर्मस् तत्र जयस् तथा ॥ BrP_11.7 ॥ ते देवा दानवाः प्रीता $ देवेनोक्ता रजिं तदा & अभ्ययुर् जयम् इच्छन्तो % वृण्वानास् तं नरर्षभम् ॥ BrP_11.8 ॥ स हि स्वर्भानुदौहित्रः $ प्रभायां समपद्यत & राजा परमतेजस्वी % सोमवंशविवर्धनः ॥ BrP_11.9 ॥ ते हृष्टमनसः सर्वे $ रजिं वै देवदानवाः & ऊचुर् अस्मज्जयाय त्वं % गृहाण वरकार्मुकम् ॥ BrP_11.10 ॥ अथोवाच रजिस् तत्र $ तयोर् वै देवदैत्ययोः & अर्थज्ञः स्वार्थम् उद्दिश्य % यशः स्वं च प्रकाशयन् ॥ BrP_11.11 ॥ {रजिर् उवाच: } यदि दैत्यगणान् sarvä $ जित्वा वीर्येण वासवः & इन्द्रो भवामि धर्मेण % ततो योत्स्यामि संयुगे ॥ BrP_11.12 ॥ देवाः प्रथमतो विप्राः $ प्रतीयुर् हृष्टमानसाः & एवं यथेष्टं नृपते % कामः संपद्यतां तव ॥ BrP_11.13 ॥ श्रुत्वा सुरगणानां तु $ वाक्यं राजा रजिस् तदा & पप्रच्छासुरमुख्यांस् तु % यथा देवान् अपृच्छत ॥ BrP_11.14 ॥ दानवा दर्पसंपूर्णाः $ स्वार्थम् एवावगम्य ह & प्रत्यूचुस् तं नृपवरं % साभिमानम् इदं वचः ॥ BrP_11.15 ॥ {दानवा ऊचुः: } अस्माकम् इन्द्रः प्रह्रादो $ यस्यार्थे विजयामहे & अस्मिंस् तु समरे राजंस् % तिष्ठ त्वं राजसत्तम ॥ BrP_11.16 ॥ स तथेति ब्रुवन्न् एव $ देवैर् अप्य् अतिचोदितः & भविष्यसीन्द्रो जित्वैनं % देवैर् उक्तस् तु पार्थिवः ॥ BrP_11.17 ॥ जघान दानवान् सर्वान् $ ये ऽवध्या वज्रपाणिनः & स विप्रनष्टां देवानां % परमश्रीः श्रियं वशी ॥ BrP_11.18 ॥ निहत्य दानवान् सर्वान् $ आजहार रजिः प्रभुः & ततो रजिं महावीर्यं % देवैः सह शतक्रतुः ॥ BrP_11.19 ॥ रजिपुत्रो ऽहम् इत्य् उक्त्वा $ पुनर् एवाब्रवीद् वचः & इन्द्रो ऽसि तात देवानां % सर्वेषां नात्र संशयः ॥ BrP_11.20 ॥ यस्याहम् इन्द्रः पुत्रस् ते $ ख्यातिं यास्यामि कर्मभिः & स तु शक्रवचः श्रुत्वा % वञ्चितस् तेन मायया ॥ BrP_11.21 ॥ तथैवेत्य् अब्रवीद् राजा $ प्रीयमाणः शतक्रतुम् & तस्मिंस् तु देवैः सदृशो % दिवं प्राप्ते महीपतौ ॥ BrP_11.22 ॥ दायाद्यम् इन्द्राद् आजह्रू $ राज्यं तत्तनया रजेः & पञ्च पुत्रशतान्य् अस्य % तद् वै स्थानं शतक्रतोः ॥ BrP_11.23 ॥ समाक्रामन्त बहुधा $ स्वर्गलोकं त्रिविष्टपम् & ते यदा तु svasaæmƬhà % रागोन्मत्ता विधर्मिणः ॥ BrP_11.24 ॥ ब्रह्मद्विषश् च संवृत्ता $ हतवीर्यपराक्रमाः & ततो लेभे स्वम् ऐश्वर्यम् % इन्द्रः स्थानं तथोत्तमम् ॥ BrP_11.25 ॥ हत्वा रजिसुतान् सर्वान् $ कामक्रोधपरायणान् & य इदं च्यावनं स्थानात् % प्रतिष्ठानं शतक्रतोः \ शृणुयाद् धारयेद् वापि # न स दौर्गत्यम् आप्नुयात् ॥ BrP_11.26 ॥ {लोमहर्षण उवाच: } रम्भो ऽनपत्यस् त्व् आसीच् च $ वंशं वक्ष्याम्य् अनेनसः & अनेनसः सुतो राजा % प्रतिक्षत्रो महायशाः ॥ BrP_11.27 ॥ प्रतिक्षत्रसुतश् चासीत् $ संजयो नाम विश्रुतः & संजयस्य जयः पुत्रो % विजयस् तस्य चात्मजः ॥ BrP_11.28 ॥ विजयस्य कृतिः पुत्रस् $ तस्य हर्यत्वतः सुतः & हर्यत्वतसुतो राजा % सहदेवः प्रतापवान् ॥ BrP_11.29 ॥ सहदेवस्य धर्मात्मा $ नदीन इति विश्रुतः & नदीनस्य जयत्सेनो % जयत्सेनस्य संकृतिः ॥ BrP_11.30 ॥ संकृतेर् अपि धर्मात्मा $ क्षत्रवृद्धो महायशाः & अनेनसः समाख्याताः % क्षत्रवृद्धस्य चापरः ॥ BrP_11.31 ॥ क्षत्रवृद्धात्मजस् तत्र $ सुनहोत्रो महायशाः & सुनहोत्रस्य दायादास् % त्रयः परमधार्मिकाः ॥ BrP_11.32 ॥ काशः शलश् च द्वाव् एतौ $ तथा गृत्समदः प्रभुः & पुत्रो गृत्समदस्यापि % शुनको यस्य शौनकः ॥ BrP_11.33 ॥ ब्राह्मणाः क्षत्रियाश् चैव $ वैश्याः शूद्रास् तथैव च & शलात्मज आर्ष्टिसेणस् % तनयस् तस्य काश्यपः ॥ BrP_11.34 ॥ काशस्य काशिपो राजा $ पुत्रो दीर्घतपास् तथा & धनुस् तु दीर्घतपसो % विद्वान् धन्वन्तरिस् ततः ॥ BrP_11.35 ॥ तपसो ऽन्ते सुमहतो $ जातो वृद्धस्य धीमतः & पुनर् धन्वन्तरिर् देवो % मानुषेष्व् इह जन्मनि ॥ BrP_11.36 ॥ तस्य गेहे समुत्पन्नो $ देवो धन्वन्तरिस् तदा & काशिराजो महाराजः % सर्वरोगप्रणाशनः ॥ BrP_11.37 ॥ आयुर्वेदं भरद्वाजात् $ प्राप्येह स भिषक्क्रियः & तम् अष्टधा पुनर् व्यस्य % शिष्येभ्यः प्रत्यपादयत् ॥ BrP_11.38 ॥ धन्वन्तरेस् तु तनयः $ केतुमान् इति विश्रुतः & अथ केतुमतः पुत्रो % वीरो भीमरथः स्मृतः ॥ BrP_11.39 ॥ पुत्रो भीमरथस्यापि $ दिवोदासः प्रजेश्वरः & दिवोदासस् तु धर्मात्मा % वाराणस्यधिपो ऽभवत् ॥ BrP_11.40 ॥ एतस्मिन्न् एव काले तु $ पुरीं वाराणसीं द्विजाः & शून्यां निवेशयाम् आस % क्षेमको नाम राक्षसः ॥ BrP_11.41 ॥ शप्ता हि सा मतिमता $ निकुम्भेन महात्मना & शून्या वर्षसहस्रं वै % भवित्री तु न संशयः ॥ BrP_11.42 ॥ तस्यां हि शप्तमात्रायां $ दिवोदासः प्रजेश्वरः & विषयान्ते पुरीं रम्यां % गोमत्यां संन्यवेशयत् ॥ BrP_11.43 ॥ भद्रश्रेण्यस्य पूर्वं तु $ पुरी वाराणसी अभूत् & भद्रश्रेण्यस्य पुत्राणां % शतम् उत्तमधन्विनाम् ॥ BrP_11.44 ॥ हत्वा निवेशयाम् आस $ दिवोदासो नराधिपः & भद्रश्रेण्यस्य तद् राज्यं % हृतं येन बलीयसा ॥ BrP_11.45 ॥ भद्रश्रेण्यस्य पुत्रस् तु $ दुर्दमो नाम विश्रुतः & दिवोदासेन बालेति % घृणया स विसर्जितः ॥ BrP_11.46 ॥ हैहयस्य तु दायाद्यं $ हृतवान् वै महीपतिः & आजह्रे पितृदायाद्यं % दिवोदासहृतं बलात् ॥ BrP_11.47 ॥ भद्रश्रेण्यस्य पुत्रेण $ दुर्दमेन महात्मना & वैरस्यान्तो महाभागाः % कृतश् चात्मीयतेजसा ॥ BrP_11.48 ॥ दिवोदासाद् दृषद्वत्यां $ वीरो जज्ञे प्रतर्दनः & तेन बालेन पुत्रेण % प्रहृतं तु पुनर् बलम् ॥ BrP_11.49 ॥ प्रतर्दनस्य पुत्रौ द्वौ $ वत्सभर्गौ सुविश्रुतौ & वत्सपुत्रो ह्य् अलर्कस् तु % संनतिस् तस्य चात्मजः ॥ BrP_11.50 ॥ अलर्कस् तस्य पुत्रस् तु $ ब्रह्मण्यः सत्यसंगरः & अलर्कं प्रति राजर्षिं % श्लोको गीतः पुरातनैः ॥ BrP_11.51 ॥ षष्टिर् वर्षसहस्राणि $ षष्टिर् वर्षशतानि च & युवा रूपेण संपन्नः % प्राग् आसीच् च कुलोद्वहः ॥ BrP_11.52 ॥ लोपामुद्राप्रसादेन $ परमायुर् अवाप्तवान् & तस्यासीत् सुमहद् राज्यं % रूपयौवनशालिनः ॥ BrP_11.53 ॥ शापस्यान्ते महाबाहुर् $ हत्वा क्षेमकराक्षसम् & रम्यां निवेशयाम् आस % पुरीं वाराणसीं पुनः ॥ BrP_11.54 ॥ संनतेर् अपि दायादः $ सुनीथो नाम धार्मिकः & सुनीथस्य तु दायादः % क्षेमो नाम महायशाः ॥ BrP_11.55 ॥ क्षेमस्य केतुमान् पुत्रः $ सुकेतुस् तस्य चात्मजः & सुकेतोस् तनयश् चापि % धर्मकेतुर् इति स्मृतः ॥ BrP_11.56 ॥ धर्मकेतोस् तु दायादः $ सत्यकेतुर् महारथः & सत्यकेतुसुतश् चापि % विभुर् नाम प्रजेश्वरः ॥ BrP_11.57 ॥ आनर्तस् तु विभोः पुत्रः $ सुकुमारश् च तत्सुतः & सुकुमारस्य पुत्रस् तु % धृष्टकेतुः सुधार्मिकः ॥ BrP_11.58 ॥ धृष्टकेतोस् तु दायादो $ वेणुहोत्रः प्रजेश्वरः & वेणुहोत्रसुतश् चापि % भार्गो नाम प्रजेश्वरः ॥ BrP_11.59 ॥ वत्सस्य वत्सभूमिस् तु $ भार्गभूमिस् तु भार्गजः & एते त्व् अङ्गिरसः पुत्रा % जाता वंशे ऽथ भार्गव ॥ BrP_11.60 ॥ ब्राह्मणाः क्षत्रिया वैश्यास् $ त्रयः पुत्राः सहस्रशः & इत्य् एते काश्यपाः प्रोक्ता % नहुषस्य निबोधत ॥ BrP_11.61 ॥ {लोमहर्षण उवाच: } उत्पन्नाः पितृकन्यायां $ विरजायां महौजसः & नहुषस्य तु दायादाः % षड् इन्द्रोपमतेजसः ॥ BrP_12.1 ॥ यतिर् ययातिः संयातिर् $ आयातिः पार्श्वको ऽभवत् & यतिर् ज्येष्ठस् तु तेषां वै % ययातिस् तु ततः परम् ॥ BrP_12.2 ॥ ककुत्स्थकन्यां गां नाम $ लेभे परमधार्मिकः & यतिस् तु मोक्षम् आस्थाय % ब्रह्मभूतो ऽभवन् मुनिः ॥ BrP_12.3 ॥ तेषां ययातिः पञ्चानां $ विजित्य वसुधाम् इमाम् & देवयानीम् उशनसः % सुतां भार्याम् अवाप सः ॥ BrP_12.4 ॥ शर्मिष्ठाम् आसुरीं चैव $ तनयां वृषपर्वणः & यदुं च तुर्वसुं चैव % देवयानी व्यजायत ॥ BrP_12.5 ॥ द्रुह्यं चानुं च पुरुं च $ शर्मिष्ठा वार्षपर्वणी & तस्मै शक्रो ददौ प्रीतो % रथं परमभास्वरम् ॥ BrP_12.6 ॥ अङ्गदं käcanaæ दिव्यं $ दिव्यैः परमवाजिभिः & युक्तं मनोजवैः शुभ्रैर् % येन कार्यं समुद्वहन् ॥ BrP_12.7 ॥ स तेन रथमुख्येन $ षड्रात्रेणाजयन् महीम् & ययातिर् युधि दुर्धर्षस् % तथा देवान् सदानवान् ॥ BrP_12.8 ॥ सरथः कौरवाणां तु $ सर्वेषाम् अभवत् तदा & संवर्तवसुनाम्नस् तु % कौरवाज् जनमेजयात् ॥ BrP_12.9 ॥ कुरोः पुत्रस्य राजेन्द्र- $ राज्ञः पारीक्षितस्य ह & जगाम स रथो नाशं % शापाद् गर्गस्य धीमतः ॥ BrP_12.10 ॥ गर्गस्य हि सुतं बालं $ स राजा जनमेजयः & कालेन हिंसयाम् आस % ब्रह्महत्याम् अवाप सः ॥ BrP_12.11 ॥ स लोहगन्धी राजर्षिः $ परिधावन्न् इतस् ततः & पौरजानपदैस् त्यक्तो % न लेभे शर्म कर्हिचित् ॥ BrP_12.12 ॥ ततः स दुःखसंतप्तो $ नालभत् संविदं क्वचित् & विप्रेन्द्रं शौनकं राजा % शरणं प्रत्यपद्यत ॥ BrP_12.13 ॥ याजयाम् आस च ज्ञानी $ शौनको जनमेजयम् & अश्वमेधेन राजानं % पावनार्थं द्विजोत्तमाः ॥ BrP_12.14 ॥ स लोहगन्धो व्यनशत् $ तस्यावभृथम् एत्य च & स च दिव्यरथो राज्ञो % वशश् चेदिपतेस् तदा ॥ BrP_12.15 ॥ दत्तः शक्रेण तुष्टेन $ लेभे तस्माद् बृहद्रथः & बृहद्रथात् क्रमेणैव % गतो बार्हद्रथं नृपम् ॥ BrP_12.16 ॥ ततो हत्वा जरासंधं $ भीमस् तं रथम् उत्तमम् & प्रददौ वासुदेवाय % प्रीत्या कौरवनन्दनः ॥ BrP_12.17 ॥ सप्तद्वीपां ययातिस् तु $ जित्वा पृथ्वीं ससागराम् & विभज्य पञ्चधा राज्यं % पुत्राणां नाहुषस् तदा ॥ BrP_12.18 ॥ ययातिर् दिशि पूर्वस्यां $ यदुं ज्येष्ठं न्ययोजयत् & मध्ये पुरुं च राजानम् % अभ्यषिञ्चत् स नाहुषः ॥ BrP_12.19 ॥ दिशि दक्षिणपूर्वस्यां $ तुर्वसुं मतिमान् नृपः & तैर् इयं पृथिवी सर्वा % सप्तद्वीपा सपत्तना ॥ BrP_12.20 ॥ यथाप्रदेशम् अद्यापि $ धर्मेण प्रतिपाल्यते & प्रजास् तेषां पुरस्तात् तु % वक्ष्यामि मुनिसत्तमाः ॥ BrP_12.21 ॥ धनुर् न्यस्य पृषत्कांश् च $ पञ्चभिः पुरुषर्षभैः & जरावान् अभवद् राजा % भारम् आवेश्य बन्धुषु ॥ BrP_12.22 ॥ निक्षिप्तशस्त्रः पृथिवीं $ चचार पृथिवीपतिः & प्रीतिमान् अभवद् राजा % ययातिर् अपराजितः ॥ BrP_12.23 ॥ एवं विभज्य पृथिवीं $ ययातिर् यदुम् अब्रवीत् & जरां मे प्रतिगृह्णीष्व % पुत्र कृत्यान्तरेण वै ॥ BrP_12.24 ॥ तरुणस् तव रूपेण $ चरेयं पृथिवीम् इमाम् & जरां त्वयि समाधाय % तं यदुः प्रत्युवाच ह ॥ BrP_12.25 ॥ {यदुर् उवाच: } अनिर्दिष्टा मया भिक्षा $ ब्राह्मणस्य प्रतिश्रुता & अनपाकृत्य तां राजन् % न ग्रहीष्यामि ते जराम् ॥ BrP_12.26 ॥ जरायां बहवो दोषाः $ पानभोजनकारिताः & तस्माज् जरां न ते राजन् % ग्रहीतुम् अहम् उत्सहे ॥ BrP_12.27 ॥ सन्ति ते बहवः पुत्रा $ मत्तः प्रियतरा नृप & प्रतिग्रहीतुं धर्मज्ञ % पुत्रम् अन्यं वृणीष्व वै ॥ BrP_12.28 ॥ स एवम् उक्तो यदुना $ राजा कोपसमन्वितः & उवाच वदतां श्रेष्ठो % ययातिर् गर्हयन् सुतम् ॥ BrP_12.29 ॥ {ययातिर् उवाच: } क आश्रमस् तवान्यो ऽस्ति $ को वा धर्मो विधीयते & माम् अनादृत्य दुर्बुद्धे % यद् अहं तव देशिकः ॥ BrP_12.30 ॥ एवम् उक्त्वा यदुं विप्राः $ शशापैनं स मन्युमान् & अराज्या ते प्रजा mƬha % भवित्रीति न संशयः ॥ BrP_12.31 ॥ द्रुह्यं च तुर्वसुं चैवाप्य् $ अनुं च द्विजसत्तमाः & एवम् एवाब्रवीद् राजा % प्रत्याख्यातश् च तैर् अपि ॥ BrP_12.32 ॥ शशाप तान् अतिक्रुद्धो $ ययातिर् अपराजितः & यथावत् कथितं सर्वं % मयास्य द्विजसत्तमाः ॥ BrP_12.33 ॥ एवं शप्त्वा सुतान् सर्वांश् $ चतुरः पुरुपूर्वजान् & तद् एव वचनं राजा % पुरुम् अप्य् आह भो द्विजाः ॥ BrP_12.34 ॥ तरुणस् तव रूपेण $ चरेयं पृथिवीम् इमाम् & जरां त्वयि समाधाय % त्वं पुरो यदि मन्यसे ॥ BrP_12.35 ॥ स जरां प्रतिजग्राह $ पितुः पुरुः प्रतापवान् & ययातिर् अपि रूपेण % पुरोः पर्यचरन् महीम् ॥ BrP_12.36 ॥ स मार्गमाणः कामानाम् $ अन्तं नृपतिसत्तमः & विश्वाच्या सहितो रेमे % वने चैत्ररथे प्रभुः ॥ BrP_12.37 ॥ यदा च तृप्तः कामेषु $ भोगेषु च नराधिपः & तदा पुरोः सकाशाद् वै % स्वां जरां प्रत्यपद्यत ॥ BrP_12.38 ॥ यत्र गाथा मुनिश्रेष्ठा $ गीताः किल ययातिना & याभिः प्रत्याहरेत् कामान् % सर्वशो ऽङ्गानि कूर्मवत् ॥ BrP_12.39 ॥ न जातु कामः कामानाम् $ उपभोगेन शाम्यति & हविषा कृष्णवर्त्मेव % भूय एवाभिवर्धते ॥ BrP_12.40 ॥ यत् पृथिव्यां व्रीहियवं $ हिरण्यं पशवः स्त्रियः & नालम् एकस्य तत् सर्वम् % इति कृत्वा न मुह्यति ॥ BrP_12.41 ॥ यदा भावं न कुरुते $ सर्वभूतेषु पापकम् & कर्मणा मनसा वाचा % ब्रह्म संपद्यते तदा ॥ BrP_12.42 ॥ यदा तेभ्यो न बिभेति $ यदा चास्मान् न बिभ्यति & यदा नेच्छति न द्वेष्टि % ब्रह्म संपद्यते तदा ॥ BrP_12.43 ॥ या दुस्त्यजा दुर्मतिभिर् $ या न जीर्यति जीर्यतः & यो ऽसौ प्राणान्तिको रोगस् % तां तृष्णां त्यजतः सुखम् ॥ BrP_12.44 ॥ जीर्यन्ति जीर्यतः केशा $ दन्ता जीर्यन्ति जीर्यतः & धनाशा जीविताशा च % जीर्यतो ऽपि न जीर्यति ॥ BrP_12.45 ॥ यच् च कामसुखं लोके $ यच् च दिव्यं महत् सुखम् & तृष्णाक्षयसुखस्यैते % नार्हन्ति षोडशीं कलाम् ॥ BrP_12.46 ॥ एवम् उक्त्वा स राजर्षिः $ सदारः प्राविशद् वनम् & कालेन महता चायं % चचार विपुलं तपः ॥ BrP_12.47 ॥ भृगुतुङ्गे गतिं प्राप $ तपसो ऽन्ते महायशाः & अनश्नन् देहम् उत्सृज्य % सदारः स्वर्गम् आप्तवान् ॥ BrP_12.48 ॥ तस्य वंशे मुनिश्रेष्ठाः $ पञ्च राजर्षिसत्तमाः & यैर् व्याप्ता पृथिवी सर्वा % सूर्यस्येव गभस्तिभिः ॥ BrP_12.49 ॥ यदोस् तु वंशं वक्ष्यामि $ शृणुध्वं राजसत्कृतम् & यत्र नारायणो जज्ञे % हरिर् वृष्णिकुलोद्वहः ॥ BrP_12.50 ॥ सुस्थः प्रजावान् आयुष्मान् $ कीर्तिमांश् च भवेन् नरः & ययातिचरितं नित्यम् % इदं शृण्वन् द्विजोत्तमाः ॥ BrP_12.51 ॥ {ब्राह्मणा ऊचुः: } पुरोर् वंशं वयं सूत $ श्रोतुम् इच्छाम तत्त्वतः & द्रुह्यस्यानोर् यदोश् चैव % तुर्वसोश् च पृथक् पृथक् ॥ BrP_13.1 ॥ {लोमहर्षण उवाच: } शृणुध्वं मुनिशार्दूलाः $ पुरोर् वंशं महात्मनः & विस्तरेणानुपूर्व्या च % प्रथमं वदतो मम ॥ BrP_13.2 ॥ पुरोः पुत्रः सुवीरो ऽभून् $ मनस्युस् तस्य चात्मजः & राजा चाभयदो नाम % मनस्योर् अभवत् सुतः ॥ BrP_13.3 ॥ तथैवाभयदस्यासीत् $ सुधन्वा नाम पार्थिवः & सुधन्वनः सुबाहुश् च % रौद्राश्वस् तस्य चात्मजः ॥ BrP_13.4 ॥ रौद्राश्वस्य दशार्णेयुः $ कृकणेयुस् तथैव च & कक्षेयुस्थण्डिलेयुश् च % सन्नतेयुस् तथैव च ॥ BrP_13.5 ॥ ऋचेयुश् च जलेयुश् च $ स्थलेयुश् च महाबलः & धनेयुश् च वनेयुश् च % पुत्रकाश् च दश स्त्रियः ॥ BrP_13.6 ॥ भद्रा शूद्रा च मद्रा च $ शलदा मलदा तथा & खलदा च ततो विप्रा % नलदा सुरसापि च ॥ BrP_13.7 ॥ तथा गोचपला च स्त्री- $ रत्नकूटा च ता दश & ऋषिर् जातो ऽत्रिवंशे च % तासां भर्ता प्रभाकरः ॥ BrP_13.8 ॥ भद्रायां जनयाम् आस $ सुतं सोमं यशस्विनम् & स्वर्भानुना हते सूर्ये % पतमाने दिवो महीम् ॥ BrP_13.9 ॥ तमोभिभूते लोके च $ प्रभा येन प्रवर्तिता & स्वस्ति ते ऽस्त्व् इति चोक्त्वा वै % पतमानो दिवाकरः ॥ BrP_13.10 ॥ वचनात् तस्य विप्रर्षेर् $ न पपात दिवो महीम् & अत्रिश्रेष्ठानि गोत्राणि % यश् चकार महातपाः ॥ BrP_13.11 ॥ यज्ञेष्व् अत्रेर् बलं चैव $ देवैर् यस्य प्रतिष्ठितम् & स तासु जनयाम् आस % पुत्रिकास्व् आत्मकामजान् ॥ BrP_13.12 ॥ दश पुत्रान् महासत्त्वांस् $ तपस्य् उग्रे रतांस् तथा & ते तु गोत्रकरा विप्रा % ऋषयो वेदपारगाः ॥ BrP_13.13 ॥ स्वस्त्यात्रेया इति ख्याताः $ किंच त्रिधनवर्जिताः & कक्षेयोस् तनयास् त्व् आसंस् % त्रय एव महारथाः ॥ BrP_13.14 ॥ सभानरश् चाक्षुषश् च $ परमन्युस् तथैव च & सभानरस्य पुत्रस् तु % विद्वान् कालानलो नृपः ॥ BrP_13.15 ॥ कालानलस्य धर्मज्ञः $ सृञ्जयो नाम वै सुतः & सृञ्जयस्याभवत् पुत्रो % वीरो राजा पुरंजयः ॥ BrP_13.16 ॥ जनमेजयो मुनिश्रेष्ठाः $ पुरंजयसुतो ऽभवत् & जनमेजयस्य राजर्षेर् % महाशालो ऽभवत् सुतः ॥ BrP_13.17 ॥ देवेषु स परिज्ञातः $ प्रतिष्ठितयशा भुवि & महामना नाम सुतो % महाशालस्य विश्रुतः ॥ BrP_13.18 ॥ जज्ञे वीरः सुरगणैः $ पूजितः सुमहामनाः & महामनास् तु पुत्रौ द्वौ % जनयाम् आस भो द्विजाः ॥ BrP_13.19 ॥ उशीनरं च धर्मज्ञं $ तितिक्षुं च महाबलम् & उशीनरस्य पत्न्यस् तु % पञ्च राजर्षिवंशजाः ॥ BrP_13.20 ॥ नृगा कृमिर् नवा दर्वा $ पञ्चमी च दृषद्वती & उशीनरस्य पुत्रास् तु % पञ्च तासु कुलोद्वहाः ॥ BrP_13.21 ॥ तपसा चैव महता $ जाता वृद्धस्य चात्मजाः & नृगायास् तु नृगः पुत्रः % कृम्यां कृमिर् अजायत ॥ BrP_13.22 ॥ नवायास् तु नवः पुत्रो $ दर्वायाः सुव्रतो ऽभवत् & दृषद्वत्यास् तु संजज्ञे % शिबिर् औशीनरो नृपः ॥ BrP_13.23 ॥ शिबेस् तु शिबयो विप्रा $ यौधेयास् तु नृगस्य ह & नवस्य navarëÂraæ तु % कृमेस् तु कृमिला पुरी ॥ BrP_13.24 ॥ सुव्रतस्य तथाम्बष्ठाः $ शिबिपुत्रान् निबोधत & शिबेस् तु शिबयः पुत्राश् % चत्वारो लोकविश्रुताः ॥ BrP_13.25 ॥ वृषदर्भः सुवीरश् च $ केकयो मद्रकस् तथा & तेषां जनपदाः स्फीता % केकया मद्रकास् तथा ॥ BrP_13.26 ॥ वृषदर्भाः सुवीराश् च $ तितिक्षोस् तु प्रजास् त्व् इमाः & तितिक्षुर् अभवद् राजा % पूर्वस्यां दिशि भो द्विजाः ॥ BrP_13.27 ॥ उषद्रथो महावीर्यः $ फेनस् तस्य सुतो ऽभवत् & फेनस्य सुतपा जज्ञे % ततः सुतपसो बलिः ॥ BrP_13.28 ॥ जातो मानुषयोनौ तु $ स राजा käcane«udhi÷ & महायोगी स तु बलिर् % बभूव नृपतिः पुरा ॥ BrP_13.29 ॥ पुत्रान् उत्पादयाम् आस $ पञ्च वंशकरान् भुवि & अङ्गः प्रथमतो जज्ञे % वङ्गः सुह्मस् तथैव च ॥ BrP_13.30 ॥ पुण्ड्रः कलिङ्गश् च तथा $ बालेयं क्षत्रम् उच्यते & बालेया ब्राह्मणाश् चैव % तस्य वंशकरा भुवि ॥ BrP_13.31 ॥ बलेश् च ब्रह्मणा दत्तो $ वरः प्रीतेन भो द्विजाः & महायोगित्वम् आयुश् च % कल्पस्य परिमाणतः ॥ BrP_13.32 ॥ बले चाप्रतिमत्वं वै $ धर्मतत्त्वार्थदर्शनम् & संग्रामे चाप्य् अजेयत्वं % धर्मे चैव प्रधानताम् ॥ BrP_13.33 ॥ त्रैलोक्यदर्शनं चापि $ प्राधान्यं प्रसवे तथा & चतुरो नियतान् वर्णांस् % त्वं च स्थापयितेति च ॥ BrP_13.34 ॥ इत्य् उक्तो विभुना राजा $ बलिः शान्तिं परां ययौ & कालेन महता विप्राः % स्वं च स्थानम् उपागमत् ॥ BrP_13.35 ॥ तेषां जनपदाः पञ्च $ अङ्गा वङ्गाः ससुह्मकाः & कलिङ्गाः पुण्ड्रकाश् चैव % प्रजास् त्व् अङ्गस्य सांप्रतम् ॥ BrP_13.36 ॥ अङ्गपुत्रो महान् आसीद् $ राजेन्द्रो दधिवाहनः & दधिवाहनपुत्रस् तु % राजा दिविरथो ऽभवत् ॥ BrP_13.37 ॥ पुत्रो दिविरथस्यासीच् $ छक्रतुल्यपराक्रमः & विद्वान् धर्मरथो नाम % तस्य चित्ररथः सुतः ॥ BrP_13.38 ॥ तेन धर्मरथेनाथ $ तदा कालञ्जरे गिरौ & यजता सह शक्रेण % सोमः पीतो महात्मना ॥ BrP_13.39 ॥ अथ चित्ररथस्यापि $ पुत्रो दशरथो ऽभवत् & लोमपाद इति ख्यातो % यस्य शान्ता सुताभवत् ॥ BrP_13.40 ॥ तस्य दाशरथिर् वीरश् $ चतुरङ्गो महायशाः & ऋष्यशृङ्गप्रसादेन % जज्ञे वंशविवर्धनः ॥ BrP_13.41 ॥ चतुरङ्गस्य पुत्रस् तु $ पृथुलाक्ष इति स्मृतः & पृथुलाक्षसुतो राजा % चम्पो नाम महायशाः ॥ BrP_13.42 ॥ चम्पस्य तु पुरी चम्पा $ या मालिन्य् अभवत् पुरा & पूर्णभद्रप्रसादेन % हर्यङ्गो ऽस्य सुतो ऽभवत् ॥ BrP_13.43 ॥ ततो वैभाण्डकिस् तस्य $ वारणं शक्रवारणम् & अवतारयाम् आस महीं % मन्त्रैर् वाहनम् उत्तमम् ॥ BrP_13.44 ॥ हर्यङ्गस्य सुतस् तत्र $ राजा भद्ररथः स्मृतः & पुत्रो भद्ररथस्यासीद् % बृहत्कर्मा प्रजेश्वरः ॥ BrP_13.45 ॥ बृहद्दर्भः सुतस् तस्य $ यस्माज् जज्ञे बृहन्मनाः & बृहन्मनास् तु राजेन्द्रो % जनयाम् आस वै सुतम् ॥ BrP_13.46 ॥ नाम्ना जयद्रथं नाम $ यस्माद् दृढरथो नृपः & आसीद् दृढरथस्यापि % विश्वजिज् जनमेजयी ॥ BrP_13.47 ॥ दायादस् तस्य वैकर्णो $ विकर्णस् तस्य चात्मजः & तस्य पुत्रशतं त्व् आसीद् % अङ्गानां कुलवर्धनम् ॥ BrP_13.48 ॥ एते ऽङ्गवंशजाः सर्वे $ राजानः कीर्तिता मया & सत्यव्रता महात्मानः % प्रजावन्तो महारथाः ॥ BrP_13.49 ॥ ऋचेयोस् तु मुनिश्रेष्ठा $ रौद्राश्वतनयस्य वै & शृणुध्वं संप्रवक्ष्यामि % वंशं राज्ञस् तु भो द्विजाः ॥ BrP_13.50 ॥ ऋचेयोस् तनयो राजा $ मतिनारो महीपतिः & मतिनारसुतास् त्व् आसंस् % त्रयः परमधार्मिकाः ॥ BrP_13.51 ॥ वसुरोधः प्रतिरथः $ सुबाहुश् चैव धार्मिकः & सर्वे वेदविदश् चैव % ब्रह्मण्याः सत्यवादिनः ॥ BrP_13.52 ॥ इला नाम तु यस्यासीत् $ कन्या वै मुनिसत्तमाः & ब्रह्मवादिन्य् अधिस्त्री सा % तंसुस् ताम् अभ्यगच्छत ॥ BrP_13.53 ॥ तंसोः सुतो ऽथ राजर्षिर् $ धर्मनेत्रः प्रतापवान् & ब्रह्मवादी पराक्रान्तस् % तस्य भार्योपदानवी ॥ BrP_13.54 ॥ उपदानवी ततः पुत्रांश् $ चतुरो ऽजनयच् छुबान् & दुष्यन्तम् अथ सुष्मन्तं % प्रवीरम् अनघं तथा ॥ BrP_13.55 ॥ दुष्यन्तस्य तु दायादो $ भरतो नाम वीर्यवान् & स सर्वदमनो नाम % नागायुतबलो महान् ॥ BrP_13.56 ॥ चक्रवर्ती सुतो जज्ञे $ दुष्यन्तस्य महात्मनः & शकुन्तलायां भरतो % यस्य नाम्ना तु भारताः ॥ BrP_13.57 ॥ भरतस्य विनष्टेषु $ तनयेषु महीपतेः & मातॄणां तु प्रकोपेण % मया तत् कथितं पुरा ॥ BrP_13.58 ॥ बृहस्पतेर् अङ्गिरसः $ पुत्रो विप्रो महामुनिः & अयाजयद् भरद्वाजो % महद्भिः क्रतुभिर् विभुः ॥ BrP_13.59 ॥ पूर्वं तु वितथे तस्य $ कृते वै पुत्रजन्मनि & ततो ऽथ वितथो नाम % भरद्वाजात् सुतो ऽभवत् ॥ BrP_13.60 ॥ ततो ऽथ वितथे जाते $ भरतस् तु दिवं ययौ & वितथं चाभिषिच्याथ % भरद्वाजो वनं ययौ ॥ BrP_13.61 ॥ स चापि वितथः puträ $ जनयाम् आस पञ्च वै & सुहोत्रं च सुहोतारं % गयं गर्गं तथैव च ॥ BrP_13.62 ॥ कपिलं च महात्मानं $ सुहोत्रस्य सुतद्वयम् & काशिकं च महासत्यं % तथा गृत्समतिं नृपम् ॥ BrP_13.63 ॥ तथा गृत्समतेः पुत्रा $ ब्राह्मणाः क्षत्रिया विशः & काशिकस्य तु काशेयः % पुत्रो दीर्घतपास् तथा ॥ BrP_13.64 ॥ बभूव दीर्घतपसो $ विद्वान् धन्वन्तरिः सुतः & धन्वन्तरेस् तु तनयः % केतुमान् इति विश्रुतः ॥ BrP_13.65 ॥ तथा केतुमतः पुत्रो $ विद्वान् भीमरथः स्मृतः & पुत्रो भीमरथस्यापि % वाराणस्यधिपो ऽभवत् ॥ BrP_13.66 ॥ दिवोदास इति ख्यातः $ सर्वक्षत्रप्रणाशनः & दिवोदासस्य पुत्रस् तु % वीरो राजा प्रतर्दनः ॥ BrP_13.67 ॥ प्रतर्दनस्य पुत्रौ द्वौ $ वत्सो भार्गव एव च & अलर्को राजपुत्रस् तु % राजा सन्मतिमान् भुवि ॥ BrP_13.68 ॥ हैहयस्य तु दायाद्यं $ हृतवान् वै महीपतिः & आजह्रे पितृदायाद्यं % दिवोदासहृतं बलात् ॥ BrP_13.69 ॥ भद्रश्रेण्यस्य पुत्रेण $ दुर्दमेन महात्मना & दिवोदासेन बालेति % घृणयासौ विसर्जितः ॥ BrP_13.70 ॥ अष्टारथो नाम नृपः $ सुतो भीमरथस्य वै & तेन पुत्रेण बालस्य % प्रहृतं तस्य भो द्विजाः ॥ BrP_13.71 ॥ वैरस्यान्तं मुनिश्रेष्ठाः $ क्षत्रियेण विधित्सता & अलर्कः काशिराजस् तु % ब्रह्मण्यः सत्यसंगरः ॥ BrP_13.72 ॥ षष्टिं वर्षसहस्राणि $ षष्टिं वर्षशतानि च & युवा रूपेण संपन्न % आसीत् काशिकुलोद्वहः ॥ BrP_13.73 ॥ लोपामुद्राप्रसादेन $ परमायुर् अवाप सः & वयसो ऽन्ते मुनिश्रेष्ठा % हत्वा क्षेमकराक्षसम् ॥ BrP_13.74 ॥ रम्यां निवेशयाम् आस $ पुरीं वाराणसीं नृपः & अलर्कस्य तु दायादः % क्षेमको नाम पार्थिवः ॥ BrP_13.75 ॥ क्षेमकस्य तु पुत्रो वै $ वर्षकेतुस् ततो ऽभवत् & वर्षकेतोश् च दायादो % विभुर् नाम प्रजेश्वरः ॥ BrP_13.76 ॥ आनर्तस् तु विभोः पुत्रः $ सुकुमारस् ततो ऽभवत् & सुकुमारस्य पुत्रस् तु % सत्यकेतुर् महारथः ॥ BrP_13.77 ॥ सुतो ऽभवन् महातेजा $ राजा परमधार्मिकः & वत्सस्य वत्सभूमिस् तु % भर्गभूमिस् तु भार्गवात् ॥ BrP_13.78 ॥ एते त्व् अङ्गिरसः पुत्रा $ जाता वंशे ऽथ भार्गवे & ब्राह्मणाः क्षत्रिया वैश्याः % शूद्राश् च मुनिसत्तमाः ॥ BrP_13.79 ॥ ÃjamŬho ऽपरो वंशः $ श्रूयतां द्विजसत्तमाः & सुहोत्रस्य बृहत् पुत्रो % बृहतस् तनयास् त्रयः ॥ BrP_13.80 ॥ ajamŬho dvimŬhaÓ च $ purumŬhaÓ च वीर्यवान् & ajamŬhasya पत्न्यस् तु % तिस्रो वै यशसान्विताः ॥ BrP_13.81 ॥ नीली च केशिनी चैव $ धूमिनी च वराङ्गनाः & ajamŬhasya केशिन्यां % जज्ञे जह्नुः प्रतापवान् ॥ BrP_13.82 ॥ आजह्रे यो महासत्त्रं $ सर्वमेधमखं विभुम् & पतिलोभेन यं गङ्गा % विनीतेव ससार ह ॥ BrP_13.83 ॥ नेच्छतः प्लावयाम् आस $ तस्य गङ्गा च तत् सदः & तत् तया प्लावितं दृष्ट्वा % यज्ञवाटं समन्ततः ॥ BrP_13.84 ॥ जह्नुर् अप्य् अब्रवीद् गङ्गां $ क्रुद्धो विप्रास् तदा नृपः & एष ते त्रिषु लोकेषु % संक्षिप्यापः पिबाम्य् अहम् \ अस्य गङ्गे ऽवलेपस्य # सद्यः फलम् अवाप्नुहि ॥ BrP_13.85 ॥ ततः पीतां महात्मानो $ दृष्ट्वा गङ्गां महर्षयः & उपनिन्युर् महाभागा % दुहितृत्वेन जाह्नवीम् ॥ BrP_13.86 ॥ युवनाश्वस्य पुत्रीं तु $ कावेरीं जह्नुर् आवहत् & गङ्गाशापेन देहार्धं % यस्याः पश्चान् नदीकृतम् ॥ BrP_13.87 ॥ जह्नोस् तु दयितः पुत्रो $ अजको नाम वीर्यवान् & अजकस्य तु दायादो % बलाकाश्वो महीपतिः ॥ BrP_13.88 ॥ बभूव मृगयाशीलः $ कुशिकस् तस्य चात्मजः & पह्नवैः सह संवृद्धो % राजा वनचरैः सह ॥ BrP_13.89 ॥ कुशिकस् तु तपस् तेपे $ पुत्रम् इन्द्रसमं विभुम् & लभेयम् इति तं शक्रस् % त्रासाद् अभ्येत्य जज्ञिवान् ॥ BrP_13.90 ॥ स गाधिर् अभवद् राजा $ मघवा कौशिकः स्वयम् & विश्वामित्रस् तु गाधेयो % विश्वामित्रात् tathëÂaka÷ ॥ BrP_13.91 // अष्टकस्य सुतो लौहिः $ प्रोक्तो जह्नुगणो मया & ÃjamŬho ऽपरो वंशः % श्रूयतां मुनिसत्तमाः ॥ BrP_13.92 ॥ ajamŬhÃt तु नील्यां वै $ सुशान्तिर् उदपद्यत & पुरुजातिः सुशान्तेश् च % बाह्याश्वः पुरुजातितः ॥ BrP_13.93 ॥ बाह्याश्वतनयाः पञ्च $ स्फीता जनपदावृताः & मुद्गलः सृञ्जयश् चैव % राजा बृहदिषुस् तदा ॥ BrP_13.94 ॥ यवीनरश् च विक्रान्तः $ कृमिलाश्वश् च पञ्चमः & पञ्चैते रक्षणायालं % देशानाम् इति विश्रुताः ॥ BrP_13.95 ॥ पञ्चानां ते तु पञ्चालाः $ स्फीता जनपदावृताः & अलं संरक्षणे तेषां % पञ्चाला इति विश्रुताः ॥ BrP_13.96 ॥ मुद्गलस्य तु दायादो $ मौद्गल्यः सुमहायशाः & इन्द्रसेना यतो गर्भं % वध्न्यं च प्रत्यपद्यत ॥ BrP_13.97 ॥ आसीत् पञ्चजनः पुत्रः $ सृञ्जयस्य महात्मनः & सुतः पञ्चजनस्यापि % सोमदत्तो महीपतिः ॥ BrP_13.98 ॥ सोमदत्तस्य दायादः $ सहदेवो महायशाः & सहदेवसुतश् चापि % सोमको नाम विश्रुतः ॥ BrP_13.99 ॥ ajamŬhasuto जातः $ क्षीणे वंशे तु सोमकः & सोमकस्य सुतो जन्तुर् % यस्य पुत्रशतं बभौ ॥ BrP_13.100 ॥ तेषां यवीयान् पृषतो $ द्रुपदस्य पिता प्रभुः & ÃjamŬhÃ÷ स्मृताश् चैते % महात्मानस् तु सोमकाः ॥ BrP_13.101 ॥ महिषी त्व् ajamŬhasya $ धूमिनी पुत्रगृद्धिनी & पतिव्रता महाभागा % कुलजा मुनिसत्तमाः ॥ BrP_13.102 ॥ सा च पुत्रार्थिनी देवी $ व्रतचर्यासमन्विता & ततो वर्षायुतं तप्त्वा % तपः परमदुश्चरम् ॥ BrP_13.103 ॥ हुत्वाग्निं विधिवत् सा तु $ पवित्रा मितभोजना & अग्निहोत्रकुशेष्व् एव % सुष्वाप मुनिसत्तमाः ॥ BrP_13.104 ॥ धूमिन्या स तया देव्या $ त्व् ajamŬha÷ समीयिवान् & ऋक्षं संजनयाम् आस % धूम्रवर्णं सुदर्शनम् ॥ BrP_13.105 ॥ ऋक्षात् संवरणो जज्ञे $ कुरुः संवरणात् तथा & यः प्रयागाद् अतिक्रम्य % कुरुक्षेत्रं चकार ह ॥ BrP_13.106 ॥ पुण्यं च रमणीयं च $ पुण्यकृद्भिर् निषेवितम् & तस्यान्ववायः सुमहान् % यस्य नाम्नाथ कौरवाः ॥ BrP_13.107 ॥ कुरोश् च पुत्राश् चत्वारः $ सुधन्वा सुधनुस् तथा & परीक्षिच् च महाबाहुः % प्रवरश् चारिमेजयः ॥ BrP_13.108 ॥ परीक्षितस् तु दायादो $ धार्मिको जनमेजयः & श्रुतसेनो ऽग्रसेनश् च % भीमसेनश् च नामतः ॥ BrP_13.109 ॥ एते सर्वे महाभागा $ विक्रान्ता बलशालिनः & जनमेजयस्य पुत्रस् तु % सुरथो मतिमांस् तथा ॥ BrP_13.110 ॥ सुरथस्य तु विक्रान्तः $ पुत्रो जज्ञे विदूरथः & विदूरथस्य दायाद % ऋक्ष एव महारथः ॥ BrP_13.111 ॥ द्वितीयस् तु भरद्वाजान् $ नाम्ना तेनैव विश्रुतः & द्वाव् ऋक्षौ सोमवंशे ऽस्मिन् % द्वाव् एव च परीक्षितौ ॥ BrP_13.112 ॥ भीमसेनास् त्रयो विप्रा $ द्वौ चापि जनमेजयौ & ऋक्षस्य तु द्वितीयस्य % भीमसेनो ऽभवत् सुतः ॥ BrP_13.113 ॥ प्रतीपो भीमसेनात् तु $ प्रतीपस्य तु शांतनुः & देवापिर् बाह्लिकश् चैव % त्रय एव महारथाः ॥ BrP_13.114 ॥ शांतनोस् त्व् अभवद् भीष्मस् $ तस्मिन् वंशे द्विजोत्तमाः & बाह्लिकस्य तु राजर्षेर् % वंशं शृणुत भो द्विजाः ॥ BrP_13.115 ॥ बाह्लिकस्य सुतश् चैव $ सोमदत्तो महायशाः & जज्ञिरे सोमदत्तात् तु % भूरिर् भूरिश्रवाः शलः ॥ BrP_13.116 ॥ उपाध्यायस् तु देवानां $ देवापिर् अभवन् मुनिः & च्यवनपुत्रः कृतक % इष्ट आसीन् महात्मनः ॥ BrP_13.117 ॥ शांतनुस् त्व् अभवद् राजा $ कौरवाणां धुरंधरः & शांतनोः संप्रवक्ष्यामि % वंशं त्रैलोक्यविश्रुतम् ॥ BrP_13.118 ॥ गाङ्गं देवव्रतं नाम $ पुत्रं सो ऽजनयत् प्रभुः & स तु भीष्म इति ख्यातः % पाण्डवानां पितामहः ॥ BrP_13.119 ॥ काली विचित्रवीर्यं तु $ जनयाम् आस भो द्विजाः & शांतनोर् दयितं पुत्रं % धर्मात्मानम् अकल्मषम् ॥ BrP_13.120 ॥ कृष्णद्वैपायनाच् चैव $ क्षेत्रे वैचित्रवीर्यके & dh­tarëÂraæ च पाण्डुं च % विदुरं चाप्य् अजीजनत् ॥ BrP_13.121 ॥ dh­tarëÂras तु गान्धार्यां $ पुत्रान् उत्पादयच् छतम् & तेषां दुर्योधनः श्रेष्ठः % सर्वेषाम् अपि स प्रभुः ॥ BrP_13.122 ॥ पाण्डोर् धनंजयः पुत्रः $ सौभद्रस् तस्य चात्मजः & अभिमन्योः परीक्षित् तु % पिता पारीक्षितस्य ह ॥ BrP_13.123 ॥ पारीक्षितस्य काश्यायां $ द्वौ पुत्रौ संबभूवतुः & candrÃpŬas तु नृपतिः % sÆryÃpŬaÓ च मोक्षवित् ॥ BrP_13.124 ॥ candrÃpŬasya पुत्राणां $ शतम् उत्तमधन्विनाम् & जानमेजयम् इत्य् एवं % क्षात्रं भुवि परिश्रुतम् ॥ BrP_13.125 ॥ तेषां ज्येष्ठस् तु तत्रासीत् $ पुरे वारणसाह्वये & सत्यकर्णो महाबाहुर् % यज्वा विपुलदक्षिणः ॥ BrP_13.126 ॥ सत्यकर्णस्य दायादः $ श्वेतकर्णः प्रतापवान् & अपुत्रः स तु धर्मात्मा % प्रविवेश तपोवनम् ॥ BrP_13.127 ॥ तस्माद् वनगता गर्भं $ यादवी प्रत्यपद्यत & सुचारोर् दुहिता सुभ्रूर् % मालिनी ग्राहमालिनी ॥ BrP_13.128 ॥ संभूते स च गर्भे च $ श्वेतकर्णः प्रजेश्वरः & अन्वगच्छत् कृतं पूर्वं % महाप्रस्थानम् अच्युतम् ॥ BrP_13.129 ॥ सा तु दृष्ट्वा प्रियं तं तु $ मालिनी पृष्ठतो ऽन्वगात् & सुचारोर् दुहिता साध्वी % वने राजीवलोचना ॥ BrP_13.130 ॥ पथि सा सुषुवे बाला $ सुकुमारं कुमारकम् & तम् अपास्याथ तत्रैव % राजानं सान्वगच्छत ॥ BrP_13.131 ॥ पतिव्रता महाभागा $ द्रौपदीव पुरा सती & कुमारः सुकुमारो ऽसौ % गिरिपृष्ठे रुरोद ह ॥ BrP_13.132 ॥ दयार्थं तस्य मेघास् तु $ प्रादुरासन् महात्मनः & श्रविष्ठायास् तु पुत्रौ द्वौ % पैप्पलादिश् च कौशिकः ॥ BrP_13.133 ॥ दृष्ट्वा कृपान्वितौ गृह्य $ तौ प्राक्षालयतां जले & निघृष्टौ तस्य पार्श्वौ तु % शिलायां रुधिरप्लुतौ ॥ BrP_13.134 ॥ अजश्यामः स पार्श्वाभ्यां $ घृष्टाभ्यां सुसमाहितः & अजश्यामौ तु तत्पार्श्वौ % देवेन संबभूवतुः ॥ BrP_13.135 ॥ अथाजपार्श्व इति वै $ चक्राते नाम तस्य तौ & स तु रेमकशालायां % द्विजाभ्याम् अभिवर्धितः ॥ BrP_13.136 ॥ रेमकस्य तु भार्या तम् $ उद्वहत् पुत्रकारणात् & रेमत्याः स तु पुत्रो ऽभूद् % ब्राह्मणौ सचिवौ तु तौ ॥ BrP_13.137 ॥ तेषां पुत्राश् च पौत्राश् च $ युगपत्तुल्यजीविनः & स एष पौरवो वंशः % पाण्डवानां महात्मनाम् ॥ BrP_13.138 ॥ श्लोको ऽपि चात्र गीतो ऽयं $ नाहुषेण ययातिना & जरासंक्रमणे पूर्वं % तदा प्रीतेन धीमता ॥ BrP_13.139 ॥ अचन्द्रार्कग्रहा भूमिर् $ भवेद् इयम् असंशयम् & अपौरवा मही नैव % भविष्यति कदाचन ॥ BrP_13.140 ॥ एष वः पौरवो वंशो $ विख्यातः कथितो मया & तुर्वसोस् तु प्रवक्ष्यामि % द्रुह्योश् चानोर् यदोस् तथा ॥ BrP_13.141 ॥ तुर्वसोस् तु सुतो वह्निर् $ गोभानुस् तस्य चात्मजः & गोभानोस् तु सुतो राजा % ऐशानुर् अपराजितः ॥ BrP_13.142 ॥ करंधमस् तु ऐशानोर् $ मरुत्तस् तस्य चात्मजः & अन्यस् त्व् आविक्षितो राजा % मरुत्तः कथितो मया ॥ BrP_13.143 ॥ अनपत्यो ऽभवद् राजा $ यज्वा विपुलदक्षिणः & दुहिता संयता नाम % तस्यासीत् पृथिवीपतेः ॥ BrP_13.144 ॥ दक्षिणार्थं तु सा दत्ता $ संवर्ताय महात्मने & दुष्यन्तं पौरवं चापि % लेभे पुत्रम् अकल्मषम् ॥ BrP_13.145 ॥ एवं ययातिशापेन $ जरासंक्रमणे तदा & पौरवं तुर्वसोर् वंशं % प्रविवेश द्विजोत्तमाः ॥ BrP_13.146 ॥ दुष्यन्तस्य तु दायादः $ करूरोमः प्रजेश्वरः & करूरोमाद् अथाह्रीदश् % चत्वारस् तस्य चात्मजाः ॥ BrP_13.147 ॥ पाण्ड्यश् च केरलश् चैव $ कालश् चोलश् च पार्थिवः & द्रुह्योश् च तनयो राजन् % बभ्रुसेतुश् च पार्थिवः ॥ BrP_13.148 ॥ अङ्गारसेतुस् तत्पुत्रो $ मरुतां पतिर् उच्यते & यौवनाश्वेन समरे % कृच्छ्रेण निहतो बली ॥ BrP_13.149 ॥ युद्धं सुमहद् अप्य् आसीन् $ मासान् परिचरद् दश & अङ्गारसेतोर् दायादो % गान्धारो नाम पार्थिवः ॥ BrP_13.150 ॥ ख्यायते यस्य नाम्ना वै $ गान्धारविषयो महान् & गान्धारदेशजाश् चैव % तुरगा वाजिनां वराः ॥ BrP_13.151 ॥ अनोस् तु पुत्रो धर्मो ऽभूद् $ द्यूतस् तस्यात्मजो ऽभवत् & द्यूताद् वनदुहो जज्ञे % प्रचेतास् तस्य चात्मजः ॥ BrP_13.152 ॥ प्रचेतसः सुचेतास् तु $ कीर्तितास् त्व् अनवो मया & बभूवुस् तु यदोः पुत्राः % पञ्च देवसुतोपमाः ॥ BrP_13.153 ॥ सहस्रादः पयोदश् च $ क्रोष्टा नीलो ऽञ्जिकस् तथा & सहस्रादस्य दायादास् % त्रयः परमधार्मिकाः ॥ BrP_13.154 ॥ हैहयश् च हयश् चैव $ राजा वेणुहयस् तथा & हैहयस्याभवत् पुत्रो % धर्मनेत्र इति श्रुतः ॥ BrP_13.155 ॥ धर्मनेत्रस्य कार्तस् तु $ साहञ्जस् तस्य चात्मजः & साहञ्जनी नाम पुरी % तेन राज्ञा निवेशिता ॥ BrP_13.156 ॥ आसीन् महिष्मतः पुत्रो $ भद्रश्रेण्यः प्रतापवान् & भद्रश्रेण्यस्य दायादो % दुर्दमो नाम विश्रुतः ॥ BrP_13.157 ॥ दुर्दमस्य सुतो धीमान् $ कनको नाम नामतः & कनकस्य तु दायादाश् % चत्वारो लोकविश्रुताः ॥ BrP_13.158 ॥ कृतवीर्यः कृतौजाश् च $ कृतधन्वा तथैव च & कृताग्निस् तु चतुर्थो ऽभूत् % कृतवीर्याद् अथार्जुनः ॥ BrP_13.159 ॥ यो ऽसौ बाहुसहस्रेण $ सप्तद्वीपेश्वरो ऽभवत् & जिगाय पृथिवीम् एको % रथेनादित्यवर्चसा ॥ BrP_13.160 ॥ स हि वर्षायुतं तप्त्वा $ तपः परमदुश्चरम् & दत्तम् आराधयाम् आस % कार्तवीर्यो ऽत्रिसंभवम् ॥ BrP_13.161 ॥ तस्मै दत्तो वरान् प्रादाच् $ चतुरो भूरितेजसः & पूर्वं बाहुसहस्रं तु % प्रार्थितं सुमहद् वरम् ॥ BrP_13.162 ॥ अधर्मे ऽधीयमानस्य $ सद्भिस् तत्र निवारणम् & उग्रेण पृथिवीं जित्वा % धर्मेणैवानुरञ्जनम् ॥ BrP_13.163 ॥ संग्रामान् subahƤ जित्वा $ हत्वा चारीन् सहस्रशः & संग्रामे वर्तमानस्य % वधं चाभ्यधिकाद् रणे ॥ BrP_13.164 ॥ तस्य बाहुसहस्रं तु $ युध्यतः किल भो द्विजाः & योगाद् योगीश्वरस्येव % प्रादुर्भवति मायया ॥ BrP_13.165 ॥ तेनेयं पृथिवी सर्वा $ सप्तद्वीपा सपत्तना & ससमुद्रा सनगरा % उग्रेण विधिना जिता ॥ BrP_13.166 ॥ तेन सप्तसु द्वीपेषु $ सप्त यज्ञशतानि च & प्राप्तानि विधिना राज्ञा % श्रूयन्ते मुनिसत्तमाः ॥ BrP_13.167 ॥ सर्वे यज्ञा मुनिश्रेष्ठाः $ सहस्रशतदक्षिणाः & सर्वे käcanayÆpÃÓ च % सर्वे käcanavedaya÷ ॥ BrP_13.168 // सर्वे देवैर् मुनिश्रेष्ठा $ विमानस्थैर् अलंकृतैः & गन्धर्वैर् अप्सरोभिश् च % नित्यम् एवोपशोभिताः ॥ BrP_13.169 ॥ यस्य यज्ञे जगौ गाथां $ गन्धर्वो नारदस् तथा & वरीदासात्मजो विद्वान् % महिम्ना तस्य विस्मितः ॥ BrP_13.170 ॥ {नारद उवाच: } न नूनं कार्तवीर्यस्य $ गतिं यास्यन्ति पार्थिवाः & यज्ञैर् दानैस् तपोभिश् च % विक्रमेण श्रुतेन च ॥ BrP_13.171 ॥ स हि सप्तसु द्वीपेषु $ चर्मी खड्गी शरासनी & रथी द्वीपान् अनुचरन् % योगी संदृश्यते नृभिः ॥ BrP_13.172 ॥ अनष्टद्रव्यता चैव $ न शोको न च विभ्रमः & प्रभावेण महाराज्ञः % प्रजा धर्मेण रक्षतः ॥ BrP_13.173 ॥ स सर्वरत्नभाक् सम्रा$ चक्रवर्ती बभूव ह & स एव पशुपालो ऽभूत् % क्षेत्रपालः स एव च ॥ BrP_13.174 ॥ स एव वृष्ट्या पर्जन्यो $ योगित्वाद् अर्जुनो ऽभवत् & स वै बाहुसहस्रेण % ज्याघातकठिनत्वचा ॥ BrP_13.175 ॥ भाति रश्मिसहस्रेण $ शरदीव च भास्करः & स हि नागान् मनुष्येषु % माहिष्मत्यां महाद्युतिः ॥ BrP_13.176 ॥ karkoÂakasutä जित्वा $ पुर्यां तस्यां न्यवेशयत् & स वै वेगं समुद्रस्य % प्रावृट्काले ऽम्बुजेक्षणः ॥ BrP_13.177 ॥ krŬann इव भुजोद्भिन्नं $ प्रतिस्रोतश् चकार ह & लुण्ठिता krŬatà तेन % नदी तद्ग्राममालिनी ॥ BrP_13.178 ॥ चलदूर्मिसहस्रेण $ शङ्किताभ्येति नर्मदा & तस्य बाहुसहस्रेण % क्षिप्यमाणे महोदधौ ॥ BrP_13.179 ॥ भयान् निलीना निश्चेष्ठाः $ पातालस्था महीसुराः & चूर्णीकृतमहावीचिं % चलन्मीनमहातिमिम् ॥ BrP_13.180 ॥ मारुताविद्धफेनौघम् $ आवर्तक्षोभसंकुलम् & प्रावर्तयत् तदा राजा % सहस्रेण च बाहुना ॥ BrP_13.181 ॥ देवासुरसमाक्षिप्तः $ क्षीरोदम् इव मन्दरः & मन्दरक्षोभचकिता % अमृतोत्पादशङ्किताः ॥ BrP_13.182 ॥ सहसोत्पतिता भीता $ भीमं दृष्ट्वा नृपोत्तमम् & नता निश्चलमूर्धानो % बभूवुस् ते महोरगाः ॥ BrP_13.183 ॥ सायाह्ने कदलीखण्डाः $ कम्पिता इव वायुना & स वै बद्ध्वा धनुर् ज्याभिर् % उत्सिक्तं पञ्चभिः शरैः ॥ BrP_13.184 ॥ लङ्केशं मोहयित्वा तु $ सबलं रावणं बलात् & निर्जित्य वशम् आनीय % माहिष्मत्यां बबन्ध तम् ॥ BrP_13.185 ॥ श्रुत्वा तु बद्धं पौलस्त्यं $ रावणं त्व् अर्जुनेन च & ततो गत्वा पुलस्त्यस् तम् % अर्जुनं ददृशे स्वयम् ॥ BrP_13.186 ॥ मुमोच रक्षः पौलस्त्यं $ पुलस्त्येनाभियाचितः & यस्य बाहुसहस्रस्य % बभूव ज्यातलस्वनः ॥ BrP_13.187 ॥ युगान्ते तोयदस्येव $ स्फुटतो ह्य् अशनेर् इव & अहो बत मृधे वीर्यं % भार्गवस्य यद् अच्छिनत् ॥ BrP_13.188 ॥ राज्ञो बाहुसहस्रस्य $ हैमं तालवनं यथा & तृषितेन कदाचित् स % भिक्षितश् चित्रभानुना ॥ BrP_13.189 ॥ स भिक्षाम् अददाद् वीरः $ सप्त द्वीपान् विभावसोः & पुराणि ग्रामघोषांश् च % विषयांश् चैव सर्वशः ॥ BrP_13.190 ॥ जज्वाल तस्य सर्वाणि $ चित्रभानुर् दिधृक्षया & स तस्य पुरुषेन्द्रस्य % प्रभावेण महात्मनः ॥ BrP_13.191 ॥ ददाह कार्तवीर्यस्य $ शैलांश् चैष वनानि च & स शून्यम् आश्रमं रम्यं % वरुणस्यात्मजस्य वै ॥ BrP_13.192 ॥ ददाह बलवद्भीतश् $ चित्रभानुः स हैहयः & यं लेभे वरुणः पुत्रं % पुरा भास्वन्तम् उत्तमम् ॥ BrP_13.193 ॥ वसिष्ठं नाम स मुनिः $ ख्यात आपव इत्य् उत & यत्रापवस् तु तं क्रोधाच् % छप्तवान् अर्जुनं विभुः ॥ BrP_13.194 ॥ यस्मान् न वर्जितम् इदं $ वनं ते मम हैहय & तस्मात् ते दुष्करं कर्म % कृतम् अन्यो हनिष्यति ॥ BrP_13.195 ॥ रामो नाम महाबाहुर् $ जामदग्न्यः प्रतापवान् & छित्त्वा बाहुसहस्रं ते % प्रमथ्य तरसा बली ॥ BrP_13.196 ॥ तपस्वी ब्राह्मणस् त्वां तु $ हनिष्यति स भार्गवः & अनष्टद्रव्यता यस्य % बभूवामित्रकर्षिणः ॥ BrP_13.197 ॥ प्रतापेन नरेन्द्रस्य $ प्रजा धर्मेण रक्षतः & प्राप्तस् ततो ऽस्य मृत्युर् वै % तस्य शापान् महामुनेः ॥ BrP_13.198 ॥ वरस् तथैव भो विप्राः $ स्वयम् एव वृतः पुरा & तस्य पुत्रशतं त्व् आसीत् % पञ्च शेषा महात्मनः ॥ BrP_13.199 ॥ कृतास्त्रा बलिनः शूरा $ धर्मात्मानो यशस्विनः & शूरसेनश् च शूरश् च % वृषणो मधुपध्वजः ॥ BrP_13.200 ॥ जयध्वजश् च नाम्नासीद् $ आवन्त्यो नृपतिर् महान् & कार्तवीर्यस्य तनया % वीर्यवन्तो महाबलाः ॥ BrP_13.201 ॥ जयध्वजस्य पुत्रस् तु $ तालजङ्घो महाबलः & तस्य पुत्रशतं ख्यातास् % तालजङ्घा इति स्मृताः ॥ BrP_13.202 ॥ तेषां कुले मुनिश्रेष्ठा $ हैहयानां महात्मनाम् & वीतिहोत्राः सुजाताश् च % भोजाश् चावन्तयः स्मृताः ॥ BrP_13.203 ॥ तौण्डिकेराश् च विख्यातास् $ तालजङ्घास् तथैव च & भरताश् च सुजाताश् च % बहुत्वान् नानुकीर्तिताः ॥ BrP_13.204 ॥ वृषप्रभृतयो विप्रा $ यादवाः पुण्यकर्मिणः & वृषो वंशधरस् तत्र % तस्य पुत्रो ऽभवन् मधुः ॥ BrP_13.205 ॥ मधोः पुत्रशतं त्व् आसीद् $ वृषणस् तस्य वंशकृत् & वृषणाद् वृष्णयः सर्वे % मधोस् तु माधवाः स्मृताः ॥ BrP_13.206 ॥ यादवा यदुनाम्ना ते $ निरुच्यन्ते च हैहयाः & न तस्य वित्तनाशः स्यान् % नष्टं प्रति लभेच् च सः ॥ BrP_13.207 ॥ कार्तवीर्यस्य यो जन्म $ कथयेद् इह नित्यशः & एते ययातिपुत्राणां % पञ्च वंशा द्विजोत्तमाः ॥ BrP_13.208 ॥ कीर्तिता लोकवीराणां $ ये लोकान् धारयन्ति वै & भूतानीव मुनिश्रेष्ठाः % पञ्च स्थावरजङ्गमान् ॥ BrP_13.209 ॥ श्रुत्वा पञ्च विसर्गांस् तु $ राजा धर्मार्थकोविदः & वशी भवति पञ्चानाम् % आत्मजानां तथेश्वरः ॥ BrP_13.210 ॥ लभेत् पञ्च वरांश् चैव $ दुर्लभान् इह लौकिकान् & आयुः कीर्तिं तथा पुत्रान् % ऐश्वर्यं भूतिम् एव च ॥ BrP_13.211 ॥ धारणाच् छ्रवणाच् चैव $ पञ्चवर्गस्य भो द्विजाः & क्रोष्टोर् वंशं मुनिश्रेष्ठाः % शृणुध्वं गदतो मम ॥ BrP_13.212 ॥ यदोर् वंशधरस्याथ $ यज्विनः पुण्यकर्मिणः & क्रोष्टोर् वंशं हि श्रुत्वैव % सर्वपापैः प्रमुच्यते \ यस्यान्ववायजो विष्णुर् # हरिर् वृष्णिकुलोद्वहः ॥ BrP_13.213 ॥ {लोमहर्षण उवाच: } गान्धारी चैव माद्री च $ क्रोष्टोर् भार्ये बभूवतुः & गान्धारी जनयाम् आस % अनमित्रं महाबलम् ॥ BrP_14.1 ॥ माद्री युधाजितं पुत्रं $ ततो ऽन्यं devamŬhu«am & तेषां वंशस् त्रिधा भूतो % वृष्णीनां कुलवर्धनः ॥ BrP_14.2 ॥ माद्र्याः पुत्रौ तु जज्ञाते $ श्रुतौ वृष्ण्यन्धकाव् उभौ & जज्ञाते तनयौ वृष्णेः % श्वफल्कश् चित्रकस् तथा ॥ BrP_14.3 ॥ श्वफल्कस् तु मुनिश्रेष्ठा $ धर्मात्मा यत्र वर्तते & नास्ति व्याधिभयं तत्र % नावर्षस् तपम् एव च ॥ BrP_14.4 ॥ कदाचित् काशिराजस्य $ विषये मुनिसत्तमाः & त्रीणि वर्षाणि पूर्णानि % नावर्षत् पाकशासनः ॥ BrP_14.5 ॥ स तत्र चानयाम् आस $ श्वफल्कं परमार्चितम् & श्वफल्कपरिवर्तेन % ववर्ष हरिवाहनः ॥ BrP_14.6 ॥ श्वफल्कः काशिराजस्य $ सुतां भार्याम् अविन्दत & गान्दिनीं नाम गां सा च % ददौ विप्राय नित्यशः ॥ BrP_14.7 ॥ दाता यज्वा च वीरश् च $ श्रुतवान् अतिथिप्रियः & अक्रूरः सुषुवे तस्माच् % छ्वफल्काद् भूरिदक्षिणः ॥ BrP_14.8 ॥ उपमद्गुस् तथा मद्गुर् $ मेदुरश् चारिमेजयः & अविक्षितस् तथाक्षेपः % शत्रुघ्नश् चारिमर्दनः ॥ BrP_14.9 ॥ धर्मधृग् यतिधर्मा च $ धर्मोक्षान्धकरुस् तथा & आवाहप्रतिवाहौ च % सुन्दरी च वराङ्गना ॥ BrP_14.10 ॥ अक्रूरेणोग्रसेनायां $ सुगात्र्यां द्विजसत्तमाः & प्रसेनश् चोपदेवश् च % जज्ञाते देववर्चसौ ॥ BrP_14.11 ॥ चित्रकस्याभवन् पुत्राः $ पृथुर् विपृथुर् एव च & अश्वग्रीवो ऽश्वबाहुश् च % स्वपार्श्वकगवेषणौ ॥ BrP_14.12 ॥ अरिष्टनेमिर् अश्वश् च $ सुधर्मा धर्मभृत् तथा & सुबाहुर् बहुबाहुश् च % श्रविष्ठाश्रवणे स्त्रियौ ॥ BrP_14.13 ॥ असिक्न्यां जनयाम् आस $ शूरं वै devamŬhu«am & महिष्यां जज्ञिरे शूरा % भोज्यायां पुरुषा दश ॥ BrP_14.14 ॥ वसुदेवो महाबाहुः $ पूर्वम् आनकदुन्दुभिः & जज्ञे यस्य प्रसूतस्य % दुन्दुभ्यः प्राणदन् दिवि ॥ BrP_14.15 ॥ आनकानां च संह्रादः $ सुमहान् अभवद् दिवि & पपात पुष्पवर्षश् च % शूरस्य जनने महान् ॥ BrP_14.16 ॥ मनुष्यलोके कृत्स्ने ऽपि $ रूपे नास्ति समो भुवि & यस्यासीत् पुरुषाग्र्यस्य % कान्तिश् चन्द्रमसो यथा ॥ BrP_14.17 ॥ देवभागस् ततो जज्ञे $ तथा देवश्रवाः पुनः & अनाधृष्टिः कनवको % वत्सवान् अथ गृञ्जमः ॥ BrP_14.18 ॥ श्यामः शमीको गण्डूषः $ पञ्च चास्य वराङ्गनाः & पृथुकीर्तिः पृथा चैव % श्रुतदेवा श्रुतश्रवा ॥ BrP_14.19 ॥ राजाधिदेवी च तथा $ पञ्चैता वीरमातरः & श्रुतश्रवायां चैद्यस् तु % शिशुपालो ऽभवन् नृपः ॥ BrP_14.20 ॥ हिरण्यकशिपुर् यो ऽसौ $ दैत्यराजो ऽभवत् पुरा & पृथुकीर्त्यां तु संजज्ञे % तनयो वृद्धशर्मणः ॥ BrP_14.21 ॥ करूषाधिपतिर् वीरो $ दन्तवक्रो महाबलः & पृथां दुहितरं चक्रे % कुन्तिस् तां पाण्डुर् आवहत् ॥ BrP_14.22 ॥ यस्यां स धर्मविद् राजा $ धर्मो जज्ञे युधिष्ठिरः & भीमसेनस् तथा वाताद् % इन्द्राच् चैव धनंजयः ॥ BrP_14.23 ॥ लोके प्रतिरथो वीरः $ शक्रतुल्यपराक्रमः & अनमित्राच् छनिर् जज्ञे % कनिष्ठाद् वृष्णिनन्दनात् ॥ BrP_14.24 ॥ शैनेयः सत्यकस् तस्माद् $ युयुधानश् च सात्यकिः & उद्धवो देवभागस्य % महाभागः सुतो ऽभवत् ॥ BrP_14.25 ॥ पण्डितानां परं प्राहुर् $ देवश्रवसम् उत्तमम् & अश्मक्यं प्राप्तवान् पुत्रम् % अनाधृष्टिर् यशस्विनम् ॥ BrP_14.26 ॥ निवृत्तशत्रुं शत्रुघ्नं $ श्रुतदेवा त्व् अजायत & श्रुतदेवात्मजास् ते तु % नैषादिर् यः परिश्रुतः ॥ BrP_14.27 ॥ एकलव्यो मुनिश्रेष्ठा $ निषादैः परिवर्धितः & वत्सवते त्व् अपुत्राय % वसुदेवः प्रतापवान् \ अद्भिर् ददौ सुतं वीरं # शौरिः कौशिकम् औरसम् ॥ BrP_14.28 ॥ गण्डूषाय ह्य् अपुत्राय $ विष्वक्सेनो ददौ सुतान् & चारुदेष्णं सुदेष्णं च % पञ्चालं कृतलक्षणम् ॥ BrP_14.29 ॥ असंग्रामेण यो वीरो $ नावर्तत कदाचन & रौक्मिणेयो महाबाहुः % कनीयान् द्विजसत्तमाः ॥ BrP_14.30 ॥ वायसानां सहस्राणि $ यं यान्तं पृष्ठतो ऽन्वयुः & चारून् अद्योपभोक्ष्यामश् % चारुदेष्णहतान् इति ॥ BrP_14.31 ॥ तन्त्रिजस् तन्त्रिपालश् च $ सुतौ कनवकस्य तौ & वीरुश् चाश्वहनुश् चैव % वीरौ ताव् अथ गृञ्जिमौ ॥ BrP_14.32 ॥ श्यामपुत्रः शमीकस् तु $ शमीको राज्यम् आवहत् & जुगुप्समानो भोजत्वाद् % राजसूयम् अवाप सः ॥ BrP_14.33 ॥ अजातशत्रुः शत्रूणां $ जज्ञे तस्य विनाशनः & वसुदेवसुतान् वीरान् % कीर्तयिष्याम्य् अतः परम् ॥ BrP_14.34 ॥ वृष्णेस् त्रिविधम् एवं तु $ बहुशाखं महौजसम् & धारयन् विपुलं वंशं % नानर्थैर् इह युज्यते ॥ BrP_14.35 ॥ याः पत्न्यो वसुदेवस्य $ चतुर्दश वराङ्गनाः & पौरवी रोहिणी नाम % मदिरादितथावरा ॥ BrP_14.36 ॥ वैशाखी च तथा भद्रा $ सुनाम्नी चैव पञ्चमी & सहदेवा शान्तिदेवा % श्रीदेवी देवरक्षिता ॥ BrP_14.37 ॥ वृकदेव्य् उपदेवी च $ देवकी चैव सप्तमी & सुतनुर् वडवा चैव % द्वे एते परिचारिके ॥ BrP_14.38 ॥ पौरवी रोहिणी नाम $ बाह्लिकस्यात्मजाभवत् & ज्येष्ठा पत्नी मुनिश्रेष्ठा % दयितानकदुन्दुभेः ॥ BrP_14.39 ॥ लेभे ज्येष्ठं सुतं रामं $ शरण्यं शठम् एव च & दुर्दमं दमनं शुभ्रं % पिण्डारकम् उशीनरम् ॥ BrP_14.40 ॥ चित्रा नाम कुमारी च $ रोहिणीतनया नव & चित्रा सुभद्रेति पुनर् % विख्याता मुनिसत्तमाः ॥ BrP_14.41 ॥ वसुदेवाच् च देवक्यां $ जज्ञे शौरिर् महायशाः & रामाच् च निशठो जज्ञे % रेवत्यां दयितः सुतः ॥ BrP_14.42 ॥ सुभद्रायां रथी पार्थाद् $ अभिमन्युर् अजायत & अक्रूरात् काशिकन्यायां % सत्यकेतुर् अजायत ॥ BrP_14.43 ॥ वसुदेवस्य भार्यासु $ महाभागासु सप्तसु & ये पुत्रा जज्ञिरे शूराः % समस्तांस् तान् निबोधत ॥ BrP_14.44 ॥ भोजश् च विजयश् चैव $ शान्तिदेवासुताव् उभौ & वृकदेवः सुनामायां % गदश् चास्तां सुताव् उभौ ॥ BrP_14.45 ॥ अगावहं महात्मानं $ वृकदेवी व्यजायत & कन्या त्रिगर्तराजस्य % भार्या वै शिशिरायणेः ॥ BrP_14.46 ॥ जिज्ञासां पौरुषे चक्रे $ न चस्कन्दे च पौरुषम् & कृष्णायससमप्रख्यो % वर्षे द्वादशमे तथा ॥ BrP_14.47 ॥ मिथ्याभिशस्तो गार्ग्यस् तु $ मन्युनातिसमीरितः & घोषकन्याम् उपादाय % मैथुनायोपचक्रमे ॥ BrP_14.48 ॥ गोपाली चाप्सरास् तस्य $ गोपस्त्रीवेषधारिणी & धारयाम् आस गार्ग्यस्य % गर्भं दुर्धरम् अच्युतम् ॥ BrP_14.49 ॥ मानुष्यां गर्गभार्यायां $ नियोगाच् छूलपाणिनः & स कालयवनो नाम % जज्ञे राजा महाबलः ॥ BrP_14.50 ॥ वृत्तपूर्वार्धकायस् तु $ सिंहसंहननो युवा & अपुत्रस्य स राज्ञस् तु % ववृधे ऽन्तःपुरे शिशुः ॥ BrP_14.51 ॥ यवनस्य मुनिश्रेष्ठाः $ स कालयवनो ऽभवत् & आयुध्यमानो नृपतिः % पर्यपृच्छद् द्विजोत्तमम् ॥ BrP_14.52 ॥ वृष्ण्यन्धककुलं तस्य $ नारदो ऽकथयद् विभुः & अक्षौहिण्या तु सैन्यस्य % मथुराम् अभ्ययात् तदा ॥ BrP_14.53 ॥ दूतं संप्रेषयाम् आस $ वृष्ण्यन्धकनिवेशनम् & ततो वृष्ण्यन्धकाः कृष्णं % पुरस्कृत्य महामतिम् ॥ BrP_14.54 ॥ समेता मन्त्रयाम् आसुर् $ यवनस्य भयात् तदा & कृत्वा विनिश्चयं सर्वे % पलायनम् अरोचयन् ॥ BrP_14.55 ॥ विहाय मथुरां रम्यां $ मानयन्तः पिनाकिनम् & कुशस्थलीं द्वारवतीं % निवेशयितुम् ईप्सवः ॥ BrP_14.56 ॥ इति कृष्णस्य जन्मेदं $ यः शुचिर् नियतेन्द्रियः & पर्वसु श्रावयेद् विद्वान् % अनृणः स सुखी भवेत् ॥ BrP_14.59 ॥ {लोमहर्षण उवाच: } क्रोष्टोर् अथाभवत् पुत्रो $ वृजिनीवान् महायशाः & वार्जिनीवतम् इच्छन्ति % स्वाहिं स्वाहाकृतां वरम् ॥ BrP_15.1 ॥ स्वाहिपुत्रो ऽभवद् राजा $ उषद्गुर् वदतां वरः & महाक्रतुभिर् ईजे यो % विविधैर् भूरिदक्षिणैः ॥ BrP_15.2 ॥ ततः प्रसूतिम् इच्छन् वै $ उषद्गुः सो ऽग्र्यम् आत्मजम् & जज्ञे चित्ररथस् तस्य % पुत्रः कर्मभिर् अन्वितः ॥ BrP_15.3 ॥ आसीच् चैत्ररथिर् वीरो $ यज्वा विपुलदक्षिणः & शशबिन्दुः परं वृत्तं % राजर्षीणाम् अनुष्ठितः ॥ BrP_15.4 ॥ पृथुश्रवाः पृथुयशा $ राजासीच् छाशिबिन्दवः & शंसन्ति च पुराणज्ञाः % पार्थश्रवसम् अन्तरम् ॥ BrP_15.5 ॥ अन्तरस्य सुयज्ञस् तु $ सुयज्ञतनयो ऽभवत् & उषतो यज्ञम् अखिलं % स्वधर्मे च कृतादरः ॥ BrP_15.6 ॥ शिनेयुर् अभवत् पुत्र $ उषतः शत्रुतापनः & मरुतस् तस्य तनयो % राजर्षिर् अभवन् नृपः ॥ BrP_15.7 ॥ मरुतो ऽलभत ज्येष्ठं $ सुतं कम्बलबर्हिषम् & चचार विपुलं धर्मम् % अमर्षात् प्रत्यभाग् अपि ॥ BrP_15.8 ॥ स सत्प्रसूतिम् इच्छन् वै $ सुतं कम्बलबर्हिषः & बभूव रुक्मकवचः % शतप्रसवतः सुतः ॥ BrP_15.9 ॥ निहत्य रुक्मकवचः $ शतं कवचिनां रणे & धन्विनां निशितैर् बाणैर् % अवाप श्रियम् उत्तमाम् ॥ BrP_15.10 ॥ जज्ञे च रुक्मकवचात् $ परजित् परवीरहा & जज्ञिरे पञ्च पुत्रास् तु % महावीर्याः पराजिताः ॥ BrP_15.11 ॥ रुक्मेषुः पृथुरुक्मश् च $ ज्यामघः पालितो हरिः & पालितं च हरिं चैव % विदेहेभ्यः पिता ददौ ॥ BrP_15.12 ॥ रुक्मेषुर् अभवद् राजा $ पृथुरुक्मस्य संश्रयात् & ताभ्यां प्रव्राजितो राजा % ज्यामघो ऽवसद् आश्रमे ॥ BrP_15.13 ॥ प्रशान्तश् च तदा राजा $ ब्राह्मणैश् चावबोधितः & जगाम धनुर् आदाय % देशम् अन्यं ध्वजी रथी ॥ BrP_15.14 ॥ नर्मदाकूलम् एकाकीम् $ एकलां मृत्तिकावतीम् & ऋक्षवन्तं गिरिं जित्वा % शुक्तिमत्याम् उवास सः ॥ BrP_15.15 ॥ ज्यामघस्याभवद् भार्या $ शैब्या बलवती सती & अपुत्रो ऽपि स राजा वै % नान्यां भार्याम् अविन्दत ॥ BrP_15.16 ॥ तस्यासीद् विजयो युद्धे $ तत्र कन्याम् अवाप सः & भार्याम् उवाच संत्रस्तः % स्नुषेति स जनेश्वरः ॥ BrP_15.17 ॥ एतच् छ्रुत्वाब्रवीद् देवी $ कस्य देव स्नुषेति वै & अब्रवीत् तद् उपश्रुत्य % ज्यामघो राजसत्तमः ॥ BrP_15.18 ॥ {राजोवाच: } यस् ते जनिष्यते पुत्रस् $ तस्य भार्योपपादिता ॥* BrP_15.19 ॥ {लोमहर्षण उवाच: } उग्रेण तपसा तस्याः $ कन्यायाः सा व्यजायत & पुत्रं विदर्भं सुभागा % शैब्या परिणता सती ॥ BrP_15.20 ॥ राजपुत्र्यां तु विद्वांसौ $ स्नुषायां क्रथकैशिकौ & पश्चाद् विदर्भो ऽजनयच् % छूरौ रणविशारदौ ॥ BrP_15.21 ॥ भीमो विदर्भस्य सुतः $ कुन्तिस् तस्यात्मजो 'bhavat & kunter धृष्टः सुतो जज्ञे % रणधृष्टः प्रतापवान् ॥ BrP_15.22 ॥ धृष्टस्य जज्ञिरे शूरास् $ त्रयः परमधार्मिकाः & आवन्तश् च दशार्हश् च % बली विषहरश् च सः ॥ BrP_15.23 ॥ दशार्हस्य सुतो व्योमा $ व्योम्नो जीमूत उच्यते & जीमूतपुत्रो विकृतिस् % तस्य भीमरथः स्मृतः ॥ BrP_15.24 ॥ अथ भीमरथस्यासीत् $ पुत्रो नवरथस् तथा & तस्य चासीद् दशरथः % शकुनिस् तस्य चात्मजः ॥ BrP_15.25 ॥ तस्मात् करम्भः कारम्भिर् $ देवरातो ऽभवन् नृपः & देवक्षत्रो ऽभवत् तस्य % वृद्धक्षत्रो महायशाः ॥ BrP_15.26 ॥ देवगर्भसमो जज्ञे $ देवक्षत्रस्य नन्दनः & मधूनां वंशकृद् राजा % मधुर् मधुरवाग् अपि ॥ BrP_15.27 ॥ मधोर् जज्ञे ऽथ वैदर्भ्यां $ पुरुद्वान् पुरुषोत्तमः & ऐक्ष्वाकी चाभवद् भार्या % मधोस् तस्यां व्यजायत ॥ BrP_15.28 ॥ सत्वान् सर्वगुणोपेतः $ सात्वता कीर्तिवर्धनः & इमां विसृष्टिं विज्ञाय % ज्यामघस्य महात्मनः \ युज्यते परमप्रीत्या # प्रजावांश् च भवेत् सदा ॥ BrP_15.29 ॥ {लोमहर्षण उवाच: } सत्वतः सत्त्वसंपन्नान् $ कौशल्या सुषुवे सुतान् & भागिनं भजमानं च % दिव्यं देवावृधं नृपम् ॥ BrP_15.30 ॥ अन्धकं च महाबाहुं $ वृष्णिं च यदुनन्दनम् & तेषां विसर्गाश् चत्वारो % विस्तरेणेह कीर्तिताः ॥ BrP_15.31 ॥ भजमानस्य सृञ्जय्यौ $ बाह्यकाथोपबाह्यका & आस्तां भार्ये तयोस् तस्माज् % जज्ञिरे बहवः सुताः ॥ BrP_15.32 ॥ क्रिमिश् च क्रमणश् चैव $ धृष्टः शूरः पुरंजयः & एते बाह्यकसृञ्जय्यां % भजमानाद् विजज्ञिरे ॥ BrP_15.33 ॥ आयुताजित् सहस्राजिच् $ छताजित् त्व् अथ दासकः & उपबाह्यकसृञ्जय्यां % भजमानाद् विजज्ञिरे ॥ BrP_15.34 ॥ यज्वा देवावृधो राजा $ चचार विपुलं तपः & पुत्रः सर्वगुणोपेतो % मम स्याद् इति निश्चितः ॥ BrP_15.35 ॥ संयुज्यमानस् तपसा $ पर्णाशाया जलं स्पृशन् & सदोपस्पृशतस् तस्य % चकार प्रियम् आपगा ॥ BrP_15.36 ॥ चिन्तयाभिपरीता सा $ न जगामैव निश्चयम् & कल्याणत्वान् नरपतेस् % तस्य सा निम्नगोत्तमा ॥ BrP_15.37 ॥ नाध्यगच्छत् तु तां नारीं $ यस्याम् एवंविधः सुतः & भवेत् तस्मात् स्वयं गत्वा % भवाम्य् अस्य सहानुगा ॥ BrP_15.38 ॥ अथ भूत्वा कुमारी सा $ बिभ्रती परमं वपुः & वरयाम् आस नृपतिं % ताम् इयेष च स प्रभुः ॥ BrP_15.39 ॥ तस्याम् आधत्त गर्भं स $ तेजस्विनम् उदारधीः & अथ सा दशमे मासि % सुषुवे सरितां वरा ॥ BrP_15.40 ॥ पुत्रं सर्वगुणोपेतं $ बभ्रुं देवावृधं द्विजाः & अत्र वंशे पुराणज्ञा % गायन्तीति परिश्रुतम् ॥ BrP_15.41 ॥ गुणान् देवावृधस्यापि $ कीर्तयन्तो महात्मनः & यथैवाग्रे तथा दूरात् % पश्यामस् तावद् अन्तिकात् ॥ BrP_15.42 ॥ बभ्रुः श्रेष्ठो मनुष्याणां $ देवैर् देवावृधः समः & षष्टिश् च ष च पुरुषाः % सहस्राणि च सप्त च ॥ BrP_15.43 ॥ एते ऽमृतत्वं प्राप्ता वै $ बभ्रोर् देवावृधाद् अपि & यज्वा दानपतिर् धीमान् % ब्रह्मण्यः सुदृढायुधः ॥ BrP_15.44 ॥ तस्यान्ववायः सुमहान् $ भोजा ये सार्तिकावताः & अन्धकात् काश्यदुहिता % चतुरो ऽलभतात्मजान् ॥ BrP_15.45 ॥ कुकुरं भजमानं च $ ससकं बलबर्हिषम् & कुकुरस्य सुतो वृष्टिर् % वृष्टेस् तु तनयस् तथा ॥ BrP_15.46 ॥ कपोतरोमा तस्याथ $ तिलिरिस् तनयो ऽभवत् & जज्ञे पुनर् वसुस् तस्माद् % अभिजिच् च पुनर् वसोः ॥ BrP_15.47 ॥ तथा वै पुत्रमिथुनं $ बभूवाभिजितः किल & आहुकः श्राहुकश् चैव % ख्यातौ ख्यातिमतां वरौ ॥ BrP_15.48 ॥ इमां चोदाहरन्त्य् अत्र $ गाथां प्रति तम् आहुकम् & श्वेतेन परिवारेण % किशोरप्रतिमो महान् ॥ BrP_15.49 ॥ अशीतिवर्मणा युक्त $ आहुकः प्रथमं व्रजेत् & नापुत्रवान् नाशतदो % नासहस्रशतायुषः ॥ BrP_15.50 ॥ नाशुद्धकर्मा नायज्वा $ यो भोजम् अभितो व्रजेत् & पूर्वस्यां दिशि नागानां % भोजस्य प्रययुः किल ॥ BrP_15.51 ॥ सोमात् सङ्गानुकर्षाणां $ ध्वजिनां सवरूथिनाम् & रथानां मेघघोषाणां % सहस्राणि दशैव तु ॥ BrP_15.52 ॥ raupyakäcanakak«ÃïÃæ $ सहस्राण्य् एकविंशतिः & तावत्य् एव सहस्राणि % उत्तरस्यां तथा दिशि ॥ BrP_15.53 ॥ आभूमिपाला भोजास् तु $ सन्ति ज्याकिङ्किणीकिनः & आहुः किं चाप्य् अवन्तिभ्यः % स्वसारं ददुर् अन्धकाः ॥ BrP_15.54 ॥ आहुकस्य तु काश्यायां $ द्वौ पुत्रौ संबभूवतुः & देवकश् चोग्रसेनश् च % देवगर्भसमाव् उभौ ॥ BrP_15.55 ॥ देवकस्याभवन् पुत्राश् $ चत्वारस् त्रिदशोपमाः & देववान् उपदेवश् च % संदेवो देवरक्षितः ॥ BrP_15.56 ॥ कुमार्यः सप्त चास्याथ $ वसुदेवाय ता ददौ & देवकी शान्तिदेवा च % सुदेवा देवरक्षिता ॥ BrP_15.57 ॥ वृकदेव्य् उपदेवी च $ सुनाम्नी चैव सप्तमी & नवोग्रसेनस्य सुतास् % तेषां कंसस् तु पूर्वजः ॥ BrP_15.58 ॥ न्यग्रोधश् च सुनामा च $ तथा कङ्कः सुभूषणः & rëÂrapÃlo ऽथ सुतनुर् % अनावृष्टिस् तु पुष्टिमान् ॥ BrP_15.59 ॥ तेषां स्वसारः पञ्चासन् $ कंसा कंसवती तथा & सुतनू rëÂrapÃlÅ च % कङ्का चैव वराङ्गना ॥ BrP_15.60 ॥ उग्रसेनः सहापत्यो $ व्याख्यातः कुकुरोद्भवः & कुकुराणाम् इमं वंशं % धारयन्न् अमितौजसाम् ॥ BrP_15.61 ॥ आत्मनो विपुलं वंशं $ प्रजावान् आप्नुयान् नरः ॥* BrP_15.62 ॥ {लोमहर्षण उवाच: } भजमानस्य पुत्रो ऽथ $ रथमुख्यो विदूरथः & राजाधिदेवः शूरस् तु % विदूरथसुतो ऽभवत् ॥ BrP_16.1 ॥ राजाधिदेवस्य सुता $ जज्ञिरे वीर्यवत्तराः & दत्तातिदत्तौ बलिनौ % शोणाश्वः श्वेतवाहनः ॥ BrP_16.2 ॥ शमी च दण्डशर्मा च $ दन्तशत्रुश् च शत्रुजित् & श्रवणा च श्रविष्ठा च % स्वसारौ संबभूवतुः ॥ BrP_16.3 ॥ शमिपुत्रः प्रतिक्षत्रः $ प्रतिक्षत्रस्य चात्मजः & स्वयंभोजः स्वयंभोजाद् % भदिकः संबभूव ह ॥ BrP_16.4 ॥ तस्य पुत्रा बभूवुर् हि $ सर्वे भीमपराक्रमाः & कृतवर्माग्रजस् तेषां % शतधन्वा तु मध्यमः ॥ BrP_16.5 ॥ देवान्तश् च नरान्तश् च $ भिषग्वैतरणश् च यः & सुदान्तश् चातिदान्तश् च % निकाश्यः कामदम्भकः ॥ BrP_16.6 ॥ देवान्तस्याभवत् पुत्रो $ विद्वान् कम्बलबर्हिषः & असमौजाः सुतस् तस्य % नासमौजाश् च ताव् उभौ ॥ BrP_16.7 ॥ अजातपुत्राय सुतान् $ प्रददाव् असमौजसे & सुदंष्ट्रश् च सुचारुश् च % कृष्ण इत्य् अन्धकाः स्मृताः ॥ BrP_16.8 ॥ गान्धारी चैव माद्री च $ क्रोष्टुभार्ये बभूवतुः & गान्धारी जनयाम् आस % अनमित्रं महाबलम् ॥ BrP_16.9 ॥ माद्री युधाजितं पुत्रं $ ततो वै देवमीधुषम् & अनमित्रम् अमित्राणां % जेतारम् अपराजितम् ॥ BrP_16.10 ॥ अनमित्रसुतो निघ्नो $ निघ्नतो द्वौ बभूवतुः & प्रसेनश् चाथ सत्राजिच् % छत्रुसेनाजिताव् उभौ ॥ BrP_16.11 ॥ प्रसेनो द्वारवत्यां तु $ निवसन् यो महामणिम् & दिव्यं स्यमन्तकं नाम % स सूर्याद् उपलब्धवान् ॥ BrP_16.12 ॥ तस्य सत्राजितः सूर्यः $ सखा प्राणसमो ऽभवत् & स कदाचिन् निशापाये % रथेन रथिनां वरः ॥ BrP_16.13 ॥ तोयकूलम् अपः स्प्रष्टुम् $ उपस्थातुं ययौ रविम् & तस्योपतिष्ठतः सूर्यं % विवस्वान् अग्रतः स्थितः ॥ BrP_16.14 ॥ विस्पष्टमूर्तिर् भगवांस् $ तेजोमण्डलवान् विभुः & अथ राजा विवस्वन्तम् % उवाच स्थितम् अग्रतः ॥ BrP_16.15 ॥ यथैव व्योम्नि पश्यामि $ सदा त्वां ज्योतिषां पते & तेजोमण्डलिनं देवं % तथैव पुरतः स्थितम् ॥ BrP_16.16 ॥ को विशेषो ऽस्ति मे त्वत्तः $ सख्येनोपगतस्य वै & एतच् छ्रुत्वा तु भगवान् % मणिरत्नं स्यमन्तकम् ॥ BrP_16.17 ॥ स्वकण्ठाद् अवमुच्याथ $ एकान्ते न्यस्तवान् विभुः & ततो विग्रहवन्तं तं % ददर्श नृपतिस् तदा ॥ BrP_16.18 ॥ प्रीतिमान् अथ तं दृष्ट्वा $ मुहूर्तं कृतवान् कथाम् & तम् अभिप्रस्थितं भूयो % विवस्वन्तं स सत्रजित् ॥ BrP_16.19 ॥ लोकान् भासयसे सर्वान् $ येन त्वं सततं प्रभो & तद् एतन् मणिरत्नं मे % भगवन् दातुम् अर्हसि ॥ BrP_16.20 ॥ ततः स्यमन्तकमणिं $ दत्तवान् भास्करस् तदा & स तम् आबध्य नगरीं % प्रविवेश महीपतिः ॥ BrP_16.21 ॥ तं जनाः पर्यधावन्त $ सूर्यो ऽयं गच्छतीति ह & स्वां पुरीं स विसिष्माय % राजा त्व् अन्तःपुरं तथा ॥ BrP_16.22 ॥ तं प्रसेनजितं दिव्यं $ मणिरत्नं स्यमन्तकम् & ददौ भ्रात्रे नरपतिः % प्रेम्णा सत्राजिद् उत्तमम् ॥ BrP_16.23 ॥ स मणिः स्यन्दते रुक्मं $ वृष्ण्यन्धकनिवेशने & कालवर्षी च पर्जन्यो % न च व्याधिभयं ह्य् अभूत् ॥ BrP_16.24 ॥ लिप्सां चक्रे प्रसेनस्य $ मणिरत्ने स्यमन्तके & गोविन्दो न च तं लेभे % शक्तो ऽपि न जहार सः ॥ BrP_16.25 ॥ कदाचिन् मृगयां यातः $ प्रसेनस् तेन भूषितः & स्यमन्तककृते सिंहाद् % वधं प्राप वनेचरात् ॥ BrP_16.26 ॥ अथ सिंहं प्रधावन्तम् $ ऋक्षराजो महाबलः & निहत्य मणिरत्नं तद् % आदाय प्राविशद् गुहाम् ॥ BrP_16.27 ॥ ततो वृष्ण्यन्धकाः कृष्णं $ प्रसेनवधकारणात् & प्रार्थनां तां मणेर् बद्ध्वा % सर्व एव शशङ्किरे ॥ BrP_16.28 ॥ स शङ्क्यमानो धर्मात्मा $ अकारी तस्य कर्मणः & आहरिष्ये मणिम् इति % प्रतिज्ञाय वनं ययौ ॥ BrP_16.29 ॥ यत्र प्रसेनो मृगयां $ व्यचरत् तत्र चाप्य् अथ & प्रसेनस्य पदं गृह्य % पुरुषैर् आप्तकारिभिः ॥ BrP_16.30 ॥ ऋक्षवन्तं गिरिवरं $ विन्ध्यं च गिरिम् उत्तमम् & अन्वेषयन् परिश्रान्तः % स ददर्श महामनाः ॥ BrP_16.31 ॥ साश्वं हतं प्रसेनं तु $ नाविन्दत च तन्मणिम् & अथ सिंहः प्रसेनस्य % शरीरस्याविदूरतः ॥ BrP_16.32 ॥ ऋक्षेण निहतो दृष्टः $ पदैर् ऋक्षस् तु सूचितः & पदैस् तैर् अन्वियायाथ % गुहाम् ऋक्षस्य माधवः ॥ BrP_16.33 ॥ स हि ऋक्षबिले वाणीं $ शुश्राव प्रमदेरिताम् & धात्र्या कुमारम् आदाय % सुतं जाम्बवतो द्विजाः ॥ BrP_16.34 ॥ krŬayantyà च मणिना $ मा रोदीर् इत्य् अथेरिताम् ॥* BrP_16.35 ॥ {धात्र्य् उवाच: } सिंहः प्रसेनम् अवधीत् $ सिंहो जाम्बवता हतः & सुकुमारक मा रोदीस् % तव ह्य् एष स्यमन्तकः ॥ BrP_16.36 ॥ व्यक्तितस् तस्य शब्दस्य $ तूर्णम् एव बिलं ययौ & प्रविश्य तत्र भगवांस् % तद् ऋक्षबिलम् अञ्जसा ॥ BrP_16.37 ॥ स्थापयित्वा बिलद्वारे $ यदूंल् लाङ्गलिना सह & शार्ङ्गधन्वा बिलस्थं तु % जाम्बवन्तं ददर्श सः ॥ BrP_16.38 ॥ युयुधे वासुदेवस् तु $ बिले जाम्बवता सह & बाहुभ्याम् एव गोविन्दो % दिवसान् एकविंशतिम् ॥ BrP_16.39 ॥ प्रविष्टे ऽथ बिले कृष्णे $ बलदेवपुरःसराः & पुरीं द्वारवतीम् एत्य % हतं कृष्णं न्यवेदयन् ॥ BrP_16.40 ॥ वासुदेवो ऽपि निर्जित्य $ जाम्बवन्तं महाबलम् & लेभे जाम्बवतीं कन्याम् % ऋक्षराजस्य संमताम् ॥ BrP_16.41 ॥ मणिं स्यमन्तकं चैव $ जग्राहात्मविशुद्धये & अनुनीयर्क्षराजं तु % निर्ययौ च ततो बिलात् ॥ BrP_16.42 ॥ उपायाद् द्वारकां कृष्णः $ स विनीतैः पुरःसरैः & एवं स मणिम् आहृत्य % विशोध्यात्मानम् अच्युतः ॥ BrP_16.43 ॥ ददौ सत्राजिते तं वै $ सर्वसात्वतसंसदि & एवं मिथ्याभिशस्तेन % कृष्णेनामित्रघातिना ॥ BrP_16.44 ॥ आत्मा विशोधितः पापाद् $ विनिर्जित्य स्यमन्तकम् & सत्राजितो दश त्व् आसन् % भार्यास् तासां शतं सुताः ॥ BrP_16.45 ॥ ख्यातिमन्तस् त्रयस् तेषां $ भगंकारस् तु पूर्वजः & वीरो वातपतिश् चैव % वसुमेधस् तथैव च ॥ BrP_16.46 ॥ कुमार्यश् चापि तिस्रो वै $ दिक्षु ख्याता द्विजोत्तमाः & सत्यभामोत्तमा तासां % व्रतिनी च दृढव्रता ॥ BrP_16.47 ॥ तथा प्रस्वापिनी चैव $ भार्यां कृष्णाय तां ददौ & सभाक्षो भङ्गकारिस् तु % नावेयश् च नरोत्तमौ ॥ BrP_16.48 ॥ जज्ञाते गुणसंपन्नौ $ विश्रुतौ रूपसंपदा & माद्र्याः पुत्रो ऽथ जज्ञे ऽथ % वृष्णिपुत्रो युधाजितः ॥ BrP_16.49 ॥ जज्ञाते तनयौ वृष्णेः $ श्वफल्कश् चित्रकस् तथा & श्वफल्कः काशिराजस्य % सुतां भार्याम् अविन्दत ॥ BrP_16.50 ॥ गान्दिनीं नाम तस्याश् च $ गाः सदा प्रददौ पिता & तस्यां जज्ञे महाबाहुः % श्रुतवान् अतिथिप्रियः ॥ BrP_16.51 ॥ अक्रूरो ऽथ महाभागो $ जज्ञे विपुलदक्षिणः & उपमद्गुस् तथा मद्गुर् % मुदरश् चारिमर्दनः ॥ BrP_16.52 ॥ आरिक्षेपस् तथोपेक्षः $ शत्रुहा चारिमेजयः & धर्मभृच् चापि धर्मा च % गृध्रभोजान्धकस् तथा ॥ BrP_16.53 ॥ आवाहप्रतिवाहौ च $ सुन्दरी च वराङ्गना & विश्रुताश्वस्य महिषी % कन्या चास्य वसुंधरा ॥ BrP_16.54 ॥ रूपयौवनसंपन्ना $ सर्वसत्त्वमनोहरा & अक्रूरेणोग्रसेनायां % सुतौ वै कुलनन्दनौ ॥ BrP_16.55 ॥ वसुदेवश् चोपदेवश् $ च जज्ञाते देववर्चसौ & चित्रकस्याभवन् पुत्राः % पृथुर् विपृथुर् एव च ॥ BrP_16.56 ॥ अश्वग्रीवो ऽश्वबाहुश् च $ सुपार्श्वकगवेषणौ & अरिष्टनेमिश् च सुता % धर्मो धर्मभृद् एव च ॥ BrP_16.57 ॥ सुबाहुर् बहुबाहुश् च $ श्रविष्ठाश्रवणे स्त्रियौ & इमां मिथ्याभिशस्तिं यः % कृष्णस्य समुदाहृताम् ॥ BrP_16.58 ॥ वेद मिथ्याभिशापास् तं $ न स्पृशन्ति कदाचन ॥* BrP_16.59 ॥ {लोमहर्षण उवाच: } यत् तु सत्राजिते कृष्णो $ मणिरत्नं स्यमन्तकम् & ददाव् अहारयद् बभ्रुर् % भोजेन शतधन्वना ॥ BrP_17.1 ॥ सदा हि प्रार्थयाम् आस $ सत्यभामाम् अनिन्दिताम् & अक्रूरो ऽन्तरम् अन्विष्यन् % मणिं चैव स्यमन्तकम् ॥ BrP_17.2 ॥ सत्राजितं ततो हत्वा $ शतधन्वा महाबलः & रात्रौ तं मणिम् आदाय % ततो ऽक्रूराय दत्तवान् ॥ BrP_17.3 ॥ अक्रूरस् तु तदा विप्रा $ रत्नम् आदाय चोत्तमम् & समयं कारयां चक्रे % नावेद्यो ऽहं त्वयेत्य् उत ॥ BrP_17.4 ॥ वयम् अभ्युत्प्रपत्स्यामः $ कृष्णेन त्वां प्रधर्षितम् & ममाद्य द्वारका सर्वा % वशे तिष्ठत्य् असंशयम् ॥ BrP_17.5 ॥ हते पितरि दुःखार्ता $ सत्यभामा मनस्विनी & प्रययौ रथम् आरुह्य % नगरं वारणावतम् ॥ BrP_17.6 ॥ सत्यभामा तु तद् वृत्तं $ भोजस्य शतधन्वनः & भर्तुर् निवेद्य दुःखार्ता % पार्श्वस्थाश्रूण्य् अवर्तयत् ॥ BrP_17.7 ॥ पाण्डवानां च दग्धानां $ हरिः कृत्वोदकक्रियाम् & कुल्यार्थे चापि पाण्डूनां % न्ययोजयत सात्यकिम् ॥ BrP_17.8 ॥ ततस् त्वरितम् आगम्य $ द्वारकां मधुसूदनः & पूर्वजं हलिनं श्रीमान् % इदं वचनम् अब्रवीत् ॥ BrP_17.9 ॥ {श्रीकृष्ण उवाच: } हतः प्रसेनः सिंहेन $ सत्राजिच् छतधन्वना & स्यमन्तकस् तु मद्नामी % तस्य प्रभुर् अहं विभो ॥ BrP_17.10 ॥ तद् आरोह रथं शीघ्रं $ भोजं हत्वा महारथम् & स्यमन्तको महाबाहो % अस्माकं स भविष्यति ॥ BrP_17.11 ॥ {लोमहर्षण उवाच: } ततः प्रववृते युद्धं $ तुमुलं भोजकृष्णयोः & शतधन्वा ततो ऽक्रूरं % सर्वतोदिशम् ऐक्षत ॥ BrP_17.12 ॥ संरब्धौ ताव् उभौ तत्र $ दृष्ट्वा भोजजनार्दनौ & शक्तो ऽपि शापाद् धार्दिक्यम् % अक्रूरो नान्वपद्यत ॥ BrP_17.13 ॥ अपयाने ततो बुद्धिं $ भोजश् चक्रे भयार्दितः & योजनानां शतं साग्रं % हृदया प्रत्यपद्यत ॥ BrP_17.14 ॥ विख्याता हृदया नाम $ शतयोजनगामिनी & भोजस्य वडवा विप्रा % यया कृष्णम् अयोधयत् ॥ BrP_17.15 ॥ क्षीणां जवेन हृदयाम् $ अध्वनः शतयोजने & दृष्ट्वा रथस्य स्वां वृद्धिं % शतधन्वानम् अर्दयत् ॥ BrP_17.16 ॥ ततस् तस्या हतायास् तु $ श्रमात् खेदाच् च भो द्विजाः & खम् उत्पेतुर् अथ प्राणाः % कृष्णो रामम् अथाब्रवीत् ॥ BrP_17.17 ॥ {श्रीकृष्ण उवाच: } तिष्ठेह त्वं महाबाहो $ दृष्टदोषा हया मया & पद्भ्यां गत्वा हरिष्यामि % मणिरत्नं स्यमन्तकम् ॥ BrP_17.18 ॥ पद्भ्याम् एव ततो गत्वा $ शतधन्वानम् अच्युतः & मिथिलाम् अभितो विप्रा % जघान परमास्त्रवित् ॥ BrP_17.19 ॥ स्यमन्तकं च नापश्यद् $ धत्वा भोजं महाबलम् & निवृत्तं चाब्रवीत् कृष्णं % मणिं देहीति लाङ्गली ॥ BrP_17.20 ॥ नास्तीति कृष्णश् चोवाच $ ततो रामो रुषान्वितः & धिक्शब्दपूर्वम् असकृत् % प्रत्युवाच जनार्दनम् ॥ BrP_17.21 ॥ {बलराम उवाच: } भ्रातृत्वान् मर्षयाम्य् एष $ स्वस्ति ते ऽस्तु व्रजाम्य् अहम् & कृत्यं न मे द्वारकया % न त्वया न च वृष्णिभिः ॥ BrP_17.22 ॥ प्रविवेश ततो रामो $ मिथिलाम् अरिमर्दनः & सर्वकामैर् उपहृतैर् % मिथिलेनाभिपूजितः ॥ BrP_17.23 ॥ एतस्मिन्न् एव काले तु $ बभ्रुर् मतिमतां वरः & नानारूपान् क्रतून् सर्वान् % आजहार निरर्गलान् ॥ BrP_17.24 ॥ दीक्षामयं स कवचं $ रक्षार्थं प्रविवेश ह & स्यमन्तककृते प्राज्ञो % गान्दीपुत्रो महायशाः ॥ BrP_17.25 ॥ अथ रत्नानि चान्यानि $ धनानि विविधानि च & षष्टिं वर्षाणि धर्मात्मा % यज्ञेष्व् एव न्ययोजयत् ॥ BrP_17.26 ॥ अक्रूरयज्ञा इति ते $ ख्यातास् तस्य महात्मनः & बह्वन्नदक्षिणाः सर्वे % सर्वकामप्रदायिनः ॥ BrP_17.27 ॥ अथ दुर्योधनो राजा $ गत्वा स मिथिलां प्रभुः & गदाशिक्षां ततो दिव्यां % बलदेवाद् अवाप्तवान् ॥ BrP_17.28 ॥ संप्रसाद्य ततो रामो $ वृष्ण्यन्धकमहारथैः & आनीतो द्वारकाम् एव % कृष्णेन च महात्मना ॥ BrP_17.29 ॥ अक्रूरश् चान्धकैः सार्धम् $ आयातः पुरुषर्षभः & हत्वा सत्राजितं सुप्तं % सहबन्धुं महाबलः ॥ BrP_17.30 ॥ ज्ञातिभेदभयात् कृष्णस् $ तम् उपेक्षितवांस् तदा & अपयाते तदाक्रूरे % नावर्षत् पाकशासनः ॥ BrP_17.31 ॥ अनावृष्ट्या तदा rëÂram $ अभवद् बहुधा कृशम् & ततः प्रसादयाम् आसुर् % अक्रूरं कुकुरान्धकाः ॥ BrP_17.32 ॥ पुनर् द्वारवतीं प्राप्ते $ तस्मिन् दानपतौ ततः & प्रववर्ष सहस्राक्षः % कक्षे जलनिधेस् तदा ॥ BrP_17.33 ॥ कन्यां च वासुदेवाय $ स्वसारं शीलसंमताम् & अक्रूरः प्रददौ धीमान् % प्रीत्यर्थं मुनिसत्तमाः ॥ BrP_17.34 ॥ अथ विज्ञाय योगेन $ कृष्णो बभ्रुगतं मणिम् & सभामध्यगतः प्राह % तम् अक्रूरं जनार्दनः ॥ BrP_17.35 ॥ {श्रीकृष्ण उवाच: } यत् तद् रत्नं मणिवरं $ तव हस्तगतं विभो & तत् प्रयच्छ च मानार्ह % मयि मानार्यकं कृथाः ॥ BrP_17.36 ॥ षष्टिवर्षगते काले $ यो रोषो ऽभून् ममानघ & स saærƬho ऽसकृत् प्राप्तस् % ततः कालात्ययो महान् ॥ BrP_17.37 ॥ स ततः कृष्णवचनात् $ सर्वसात्वतसंसदि & प्रददौ तं मणिं बभ्रुर् % अक्लेशेन महामतिः ॥ BrP_17.38 ॥ ततस् तम् आर्जवात् प्राप्तं $ बभ्रोर् हस्ताद् अरिंदमः & ददौ हृष्टमनाः कृष्णस् % तं मणिं बभ्रवे पुनः ॥ BrP_17.39 ॥ स कृष्णहस्तात् संप्राप्तं $ मणिरत्नं स्यमन्तकम् & आबध्य गान्दिनीपुत्रो % विरराजांशुमान् इव ॥ BrP_17.40 ॥ {मुनय ऊचुः: } अहो सुमहद् आख्यानं $ भवता परिकीर्तितम् & भारतानां च सर्वेषां % पार्थिवानां तथैव च ॥ BrP_18.1 ॥ देवानां दानवानां च $ गन्धर्वोरगरक्षसाम् & दैत्यानाम् अथ सिद्धानां % गुह्यकानां तथैव च ॥ BrP_18.2 ॥ अत्यद्भुतानि कर्माणि $ विक्रमा धर्मनिश्चयाः & विविधाश् च कथा दिव्या % जन्म चाग्र्यम् अनुत्तमम् ॥ BrP_18.3 ॥ सृष्टिः प्रजापतेः सम्यक् $ त्वया प्रोक्ता महामते & प्रजापतीनां सर्वेषां % गुह्यकाप्सरसां तथा ॥ BrP_18.4 ॥ स्थावरं जङ्गमं सर्वम् $ उत्पन्नं विविधं जगत् & त्वया प्रोक्तं महाभाग % श्रुतं चैतन् मनोहरम् ॥ BrP_18.5 ॥ कथितं पुण्यफलदं $ पुराणं श्लक्ष्णया गिरा & मनःकर्णसुखं सम्यक् % प्रीणात्य् अमृतसंमितम् ॥ BrP_18.6 ॥ इदानीं श्रोतुम् इच्छामः $ सकलं मण्डलं भुवः & वक्तुम् अर्हसि सर्वज्ञ % परं कौतूहलं हि नः ॥ BrP_18.7 ॥ यावन्तः सागरा द्वीपास् $ तथा वर्षाणि पर्वताः & वनानि सरितः पुण्य- % देवादीनां महामते ॥ BrP_18.8 ॥ यत्प्रमाणम् इदं सर्वं $ यदाधारं यदात्मकम् & संस्थानम् अस्य जगतो % यथावद् वक्तुम् अर्हसि ॥ BrP_18.9 ॥ {लोमहर्षण उवाच: } मुनयः श्रूयताम् एतत् $ संक्षेपाद् वदतो मम & नास्य वर्षशतेनापि % वक्तुं शक्यो ऽतिविस्तरः ॥ BrP_18.10 ॥ जम्बूप्लक्षाह्वयौ द्वीपौ $ शाल्मलश् चापरो द्विजाः & कुशः क्रौञ्चस् तथा शाकः % पुष्करश् चैव सप्तमः ॥ BrP_18.11 ॥ एते द्वीपाः समुद्रैस् तु $ सप्त सप्तभिर् आवृताः & लवणेक्षुसुरासर्पिर् % दधिदुग्धजलैः समम् ॥ BrP_18.12 ॥ जम्बूद्वीपः समस्तानाम् $ एतेषां मध्यसंस्थितः & तस्यापि मध्ये विप्रेन्द्रा % मेरुः कनकपर्वतः ॥ BrP_18.13 ॥ चतुरशीतिसाहस्रैर् $ योजनैस् तस्य चोच्छ्रयः & प्रविष्टः षोडशाधस्ताद् % द्वात्रिंशन् मूर्ध्नि विस्तृतः ॥ BrP_18.14 ॥ मूले षोडशसाहस्रैर् $ विस्तारस् तस्य सर्वतः & भूपद्मस्यास्य शैलो ऽसौ % कर्णिकाकारसंस्थितः ॥ BrP_18.15 ॥ हिमवान् हेमकूटश् च $ निषधस् तस्य दक्षिणे & नीलः श्वेतश् च शृङ्गी च % उत्तरे वर्षपर्वताः ॥ BrP_18.16 ॥ लक्षप्रमाणौ द्वौ मध्ये $ दशहीनास् तथापरे & सहस्रद्वितयोच्छ्रायास् % तावद्विस्तारिणश् च ते ॥ BrP_18.17 ॥ भारतं प्रथमं वर्षं $ ततः किंपुरुषं स्मृतम् & हरिवर्षं तथैवान्यन् % मेरोर् दक्षिणतो द्विजाः ॥ BrP_18.18 ॥ रम्यकं चोत्तरं वर्षं $ तस्यैव तु हिरण्मयम् & उत्तराः कुरवश् चैव % यथा वै भारतं तथा ॥ BrP_18.19 ॥ नवसाहस्रम् एकैकम् $ एतेषां द्विजसत्तमाः & इलावृतं च तन्मध्ये % सौवर्णो मेरुर् उच्छ्रितः ॥ BrP_18.20 ॥ मेरोश् चतुर्दिशं तत्र $ नवसाहस्रविस्तृतम् & इलावृतं महाभागाश् % चत्वारश् चात्र पर्वताः ॥ BrP_18.21 ॥ विष्कम्भा वितता मेरोर् $ योजनायुतविस्तृताः & पूर्वेण मन्दरो नाम % दक्षिणे गन्धमादनः ॥ BrP_18.22 ॥ विपुलः पश्चिमे पार्श्वे $ सुपार्श्वश् चोत्तरे स्थितः & कदम्बस् तेषु जम्बूश् च % पिप्पलो वट एव च ॥ BrP_18.23 ॥ एकादशशतायामाः $ पादपा गिरिकेतवः & जम्बूद्वीपस्य सा जम्बूर् % नामहेतुर् द्विजोत्तमाः ॥ BrP_18.24 ॥ महागजप्रमाणानि $ जम्ब्वास् तस्याः फलानि वै & पतन्ति भूभृतः पृष्ठे % शीर्यमाणानि सर्वतः ॥ BrP_18.25 ॥ रसेन तेषां विख्याता $ तत्र जम्बूनदीति वै & सरित् प्रवर्तते सा च % पीयते तन्निवासिभिः ॥ BrP_18.26 ॥ न खेदो न च दौर्गन्ध्यं $ न जरा नेन्द्रियक्षयः & तत्पानस्वस्थमनसां % जनानां तत्र जायते ॥ BrP_18.27 ॥ तीरमृत् तद्रसं प्राप्य $ सुखवायुविशोषिता & जाम्बूनदाख्यं भवति % सुवर्णं सिद्धभूषणम् ॥ BrP_18.28 ॥ भद्राश्वं पूर्वतो मेरोः $ केतुमालं च पश्चिमे & वर्षे द्वे तु मुनिश्रेष्ठास् % तयोर् मध्ये त्व् इलावृतम् ॥ BrP_18.29 ॥ वनं चैत्ररथं पूर्वे $ दक्षिणे गन्धमादनम् & वैभ्राजं पश्चिमे तद्वद् % उत्तरे नन्दनं स्मृतम् ॥ BrP_18.30 ॥ अरुणोदं महाभद्रम् $ असितोदं समानसम् & सरांस्य् एतानि चत्वारि % देवभोग्यानि सर्वदा ॥ BrP_18.31 ॥ शान्तवांश् चक्रकुञ्जश् च $ कुररी माल्यवांस् तथा & वैकङ्कप्रमुखा मेरोः % पूर्वतः केसराचलाः ॥ BrP_18.32 ॥ त्रिकूटः शिशिरश् चैव $ पतंगो रुचकस् तथा & निषधादयो दक्षिणतस् % तस्य केसरपर्वताः ॥ BrP_18.33 ॥ शिखिवासः सवैदूर्यः $ कपिलो गन्धमादनः & जानुधिप्रमुखास् तद्वत् % पश्चिमे केसराचलाः ॥ BrP_18.34 ॥ मेरोर् अनन्तरास् ते च $ जठरादिष्व् अवस्थिताः & शङ्खकूटो ऽथ ऋषभो % हंसो नागस् तथापराः ॥ BrP_18.35 ॥ कालञ्जराद्याश् च तथा $ उत्तरे केसराचलाः & चतुर्दश सहस्राणि % योजनानां महापुरी ॥ BrP_18.36 ॥ मेरोर् उपरि विप्रेन्द्रा $ ब्रह्मणः कथिता दिवि & तस्यां समन्ततश् cëÂau % दिशासु विदिशासु च ॥ BrP_18.37 ॥ इन्द्रादिलोकपालानां $ प्रख्याताः प्रवराः पुरः & विष्णुपादविनिष्क्रान्ता % प्लावयन्तीन्दुमण्डलम् ॥ BrP_18.38 ॥ समन्ताद् ब्रह्मणः पुर्यां $ गङ्गा पतति वै दिवि & सा तत्र पतिता दिक्षु % चतुर्धा प्रत्यपद्यत ॥ BrP_18.39 ॥ सीता चालकनन्दा च $ चक्षुर् बध्रा च वै क्रमात् & पूर्वेण सीता शैलाच् च % शैलं यान्त्य् अन्तरिक्षगा ॥ BrP_18.40 ॥ ततश् च पूर्ववर्षेण $ भद्राश्वेनैति सार्णवम् & तथैवालकनन्दा च % दक्षिणेनैत्य भारतम् ॥ BrP_18.41 ॥ प्रयाति सागरं भूत्वा $ सप्तभेदा द्विजोत्तमाः & चक्षुश् च पश्चिमगिरीन् % अतीत्य सकलांस् ततः ॥ BrP_18.42 ॥ पश्चिमं केतुमालाख्यं $ वर्षम् अन्वेति सार्णवम् & भद्रा तथोत्तरगिरीन् % उत्तरांश् च तथा कुरून् ॥ BrP_18.43 ॥ अतीत्योत्तरम् अम्भोधिं $ समभ्येति द्विजोत्तमाः & आनीलनिषधायामौ % माल्यवद्गन्धमादनौ ॥ BrP_18.44 ॥ तयोर् मध्यगतो मेरुः $ कर्णिकाकारसंस्थितः & भारताः केतुमालाश् च % भद्राश्वाः कुरवस् तथा ॥ BrP_18.45 ॥ पत्त्राणि लोकशैलस्य $ मर्यादाशैलबाह्यतः & जठरो देवकूटश् च % मर्यादापर्वताव् उभौ ॥ BrP_18.46 ॥ तौ दक्षिणोत्तरायामाव् $ आनीलनिषधायतौ & गन्धमादनकैलासौ % पूर्वपश्चात् तु ताव् उभौ ॥ BrP_18.47 ॥ अशीतियोजनायामाव् $ अर्णवान्तर्व्यवस्थितौ & निषधः पारियात्रश् च % मर्यादापर्वताव् उभौ ॥ BrP_18.48 ॥ तौ दक्षिणोत्तरायामाव् $ आनीलनिषधायतौ & मेरोः पश्चिमदिग्भागे % यथा पूर्वौ तथा स्थितौ ॥ BrP_18.49 ॥ त्रिशृङ्गो जारुधिश् चैव $ उत्तरौ वर्षपर्वतौ & पूर्वपश्चायताव् एताव् % अर्णवान्तर्व्यवस्थितौ ॥ BrP_18.50 ॥ इत्य् एते हि मया प्रोक्ता $ मर्यादापर्वता द्विजाः & जठरावस्थिता मेरोर् % येषां द्वौ द्वौ चतुर्दिशम् ॥ BrP_18.51 ॥ मेरोश् चतुर्दिशं ये तु $ प्रोक्ताः केसरपर्वताः & शीतान्ताद्या द्विजास् तेषाम् % अतीव हि मनोहराः ॥ BrP_18.52 ॥ शैलानाम् अन्तरद्रोण्यः $ सिद्धचारणसेविताः & सुरम्याणि तथा तासु % काननानि पुराणि च ॥ BrP_18.53 ॥ लक्ष्मीविष्ण्वग्निसूर्येन्द्र- $ देवानां मुनिसत्तमाः & तास्व् आयतनवर्याणि % जुष्टानि नरकिंनरैः ॥ BrP_18.54 ॥ गन्धर्वयक्षरक्षांसि $ तथा दैतेयदानवाः & krŬanti तासु रम्यासु % शैलद्रोणीष्व् अहर्निशम् ॥ BrP_18.55 ॥ भौमा ह्य् एते स्मृताः स्वर्गा $ धर्मिणाम् आलया द्विजाः & नैतेषु पापकर्तारो % यान्ति जन्मशतैर् अपि ॥ BrP_18.56 ॥ भद्राश्वे भगवान् विष्णुर् $ आस्ते हयशिरा द्विजाः & वाराहः केतुमाले तु % भारते कूर्मरूपधृक् ॥ BrP_18.57 ॥ मत्स्यरूपश् च गोविन्दः $ कुरुष्व् आस्ते सनातनः & विश्वरूपेण सर्वत्र % सर्वः सर्वेश्वरो हरिः ॥ BrP_18.58 ॥ सर्वस्याधारभूतो ऽसौ $ द्विजा आस्ते ऽखिलात्मकः & यानि किंपुरुषाद्यानि % वर्षाण्य् अष्टौ द्विजोत्तमाः ॥ BrP_18.59 ॥ न तेषु शोको नायासो $ नोद्वेगः क्षुद्भयादिकम् & सुस्थाः प्रजा निरातङ्काः % सर्वदुःखविवर्जिताः ॥ BrP_18.60 ॥ दशद्वादशवर्षाणां $ सहस्राणि स्थिरायुषः & नैतेषु भौमान्य् अन्यानि % क्षुत्पिपासादि नो द्विजाः ॥ BrP_18.61 ॥ कृतत्रेतादिका नैव $ तेषु स्थानेषु कल्पना & सर्वेष्व् एतेषु वर्षेषु % सप्त सप्त कुलाचलाः \ नद्यश् च शतशस् तेभ्यः # प्रसूता या द्विजोत्तमाः ॥ BrP_18.62 ॥ {लोमहर्षण उवाच: } उत्तरेण समुद्रस्य $ हिमाद्रेश् चैव दक्षिणे & वर्षं तद् भारतं नाम % भारती यत्र संततिः ॥ BrP_19.1 ॥ नवयोजनसाहस्रो $ विस्तारश् च द्विजोत्तमाः & कर्मभूमिर् इयं स्वर्गम् % अपवर्गं च पृच्छताम् ॥ BrP_19.2 ॥ महेन्द्रो मलयः सह्यः $ शुक्तिमान् ऋक्षपर्वतः & विन्ध्यश् च पारियात्रश् च % सप्तात्र कुलपर्वताः ॥ BrP_19.3 ॥ अतः संप्राप्यते स्वर्गो $ मुक्तिम् अस्मात् प्रयाति वै & तिर्यक्त्वं नरकं चापि % यान्त्य् अतः पुरुषा द्विजाः ॥ BrP_19.4 ॥ इतः स्वर्गश् च मोक्षश् च $ मध्यं चान्ते च गच्छति & न खल्व् अन्यत्र मर्त्यानां % कर्म भूमौ विधीयते ॥ BrP_19.5 ॥ भारतस्यास्य वर्षस्य $ नव भेदान् निशामय & इन्द्रद्वीपः कसेतुमांस् % ताम्रपर्णो गभस्तिमान् ॥ BrP_19.6 ॥ नागद्वीपस् तथा सौम्यो $ गन्धर्वस् त्व् अथ वारुणः & अयं तु नवमस् तेषां % द्वीपः सागरसंवृतः ॥ BrP_19.7 ॥ योजनानां सहस्रं च $ द्वीपो ऽयं दक्षिणोत्तरात् & पूर्वे किरातास् तिष्ठन्ति % पश्चिमे यवनाः स्थिताः ॥ BrP_19.8 ॥ ब्राह्मणाः क्षत्रिया वैश्या $ मध्ये शूद्राश् च भागशः & इज्यायुद्धवणिज्याद्य- % वृत्तिमन्तो व्यवस्थिताः ॥ BrP_19.9 ॥ शतद्रुचन्द्रभागाद्या $ हिमवत्पादनिःसृताः & वेदस्मृतिमुखाश् चान्याः % पारियात्रोद्भवा मुने ॥ BrP_19.10 ॥ नर्मदासुरमाद्याश् च $ नद्यो विन्ध्यविनिःसृताः & तापीपयोष्णीनिर्विन्ध्या- % कावेरीप्रमुखा नदीः ॥ BrP_19.11 ॥ ऋक्षपादोद्भवा ह्य् एताः $ श्रुताः पापं हरन्ति याः & गोदावरीभीमरथी- % कृष्णवेण्यादिकास् तथा ॥ BrP_19.12 ॥ सह्यपादोद्भवा नद्यः $ स्मृताः पापभयापहाः & कृतमालाताम्रपर्णी- % प्रमुखा मलयोद्भवाः ॥ BrP_19.13 ॥ त्रिसांध्यर्षिकुल्याद्या- $ महेन्द्रप्रभवाः स्मृताः & ऋषिकुल्याकुमाराद्याः % शुक्तिमत्पादसंभवाः ॥ BrP_19.14 ॥ आसां नद्युपनद्यश् च $ सन्त्य् अन्यास् तु सहस्रशः & तास्व् इमे कुरुपञ्चाल- % मध्यदेशादयो जनाः ॥ BrP_19.15 ॥ पूर्वदेशादिकाश् चैव $ कामरूपनिवासिनः & पौण्ड्राः कलिङ्गा मगधा % दाक्षिणात्याश् च सर्वशः ॥ BrP_19.16 ॥ तथा परान्त्याः saurëÂrÃ÷ $ शूद्राभीरास् तथार्बुदाः & मारुका मालवाश् चैव % पारियात्रनिवासिनः ॥ BrP_19.17 ॥ सौवीराः सैन्धवापन्नाः $ शाल्वाः शाकलवासिनः & मद्रारामास् तथाम्बष्ठाः % पारसीकादयस् तथा ॥ BrP_19.18 ॥ आसां पिबन्ति सलिलं $ वसन्ति सरितां सदा & समोपेता महाभाग % हृष्टपुष्टजनाकुलाः ॥ BrP_19.19 ॥ वसन्ति भारते वर्षे $ युगान्य् अत्र महामुने & कृतं त्रेता द्वापरं च % कलिश् चान्यत्र न क्वचित् ॥ BrP_19.20 ॥ तपस् तप्यन्ति यतयो $ जुह्वते चात्र यज्विनः & दानानि चात्र दीयन्ते % परलोकार्थम् आदरात् ॥ BrP_19.21 ॥ पुरुषैर् यज्ञपुरुषो $ जम्बूद्वीपे सदेज्यते & यज्ञैर् यज्ञमयो विष्णुर् % अन्यद्वीपेषु चान्यथा ॥ BrP_19.22 ॥ अत्रापि भारतं श्रेष्ठं $ जम्बूद्वीपे महामुने & यतो हि कर्मभूर् एषा % यतो ऽन्या भोगभूमयः ॥ BrP_19.23 ॥ अत्र जन्मसहस्राणां $ सहस्रैर् अपि सत्तम & कदाचिल् लभते जन्तुर् % मानुष्यं पुण्यसंचयन् ॥ BrP_19.24 ॥ गायन्ति देवाः किल गीतकानि BrP_19.25a धन्यास् तु ये भारतभूमिभागे BrP_19.25b स्वर्गापवर्गास्पदहेतुभूते BrP_19.25c भवन्ति भूयः पुरुषा मनुष्याः BrP_19.25d कर्माण्य् असंकल्पिततत्फलानि BrP_19.26a संन्यस्य विष्णौ परमात्मरूपे BrP_19.26b अवाप्य तां कर्ममहीम् अनन्ते BrP_19.26c तस्मिंल् लयं ये त्व् अमलाः प्रयान्ति BrP_19.26d जानीम नो तत्कूवयं विलीने BrP_19.27a स्वर्गप्रदे कर्मणि देहबन्धम् BrP_19.27b प्राप्स्यन्ति धन्याः खलु ते मनुष्या BrP_19.27c ये भारतेनेन्द्रियविप्रहीनाः BrP_19.27d नववर्षं च भो विप्रा $ जम्बूद्वीपम् इदं मया & लक्षयोजनविस्तारं % संक्षेपात् कथितं द्विजाः ॥ BrP_19.28 ॥ जम्बूद्वीपं समावृत्य $ लक्षयोजनविस्तरः & भो द्विजा वलयाकारः % स्थितः क्षीरोदधिर् बहिः ॥ BrP_19.29 ॥ {लोमहर्षण उवाच: } क्षारोदेन यथा द्वीपो $ जम्बूसंज्ञो ऽभिवेष्टितः & संवेष्ट्य क्षारम् उदधिं % प्लक्षद्वीपस् तथा स्थितः ॥ BrP_20.1 ॥ जम्बूद्वीपस्य विस्तारः $ शतसाहस्रसंमितः & स एव द्विगुणो विप्राः % प्लक्षद्वीपे ऽप्य् उदाहृतः ॥ BrP_20.2 ॥ सप्त मेधातिथेः पुत्राः $ प्लक्षद्वीपेश्वरस्य वै & श्रेष्ठः शान्तभयो नाम % शिशिरस् तदनन्तरम् ॥ BrP_20.3 ॥ सुखोदयस् तथानन्दः $ शिवः क्षेमक एव च & ध्रुवश् च सप्तमस् तेषां % प्लक्षद्वीपेश्वरा हि ते ॥ BrP_20.4 ॥ पूर्वं शान्तभयं वर्षं $ शिशिरं सुखदं तथा & आनन्दं च शिवं चैव % क्षेमकं ध्रुवम् एव च ॥ BrP_20.5 ॥ मर्यादाकारकास् तेषां $ तथान्ये वर्षपर्वताः & सप्तैव तेषां नामानि % शृणुध्वं मुनिसत्तमाः ॥ BrP_20.6 ॥ गोमेदश् चैव चन्द्रश् च $ नारदो दन्दुभिस् तथा & सोमकः सुमनाः शैलो % वैभ्राजश् चैव सप्तमः ॥ BrP_20.7 ॥ वर्षाचलेषु रम्येषु $ वर्षेष्व् एतेषु चानघाः & वसन्ति देवगन्धर्व- % सहिताः सहितं प्रजाः ॥ BrP_20.8 ॥ तेषु पुण्या जनपदा $ वीरा न म्रियते जनः & नाधयो व्याधयो वापि % सर्वकालसुखं हि तत् ॥ BrP_20.9 ॥ तेषां नद्यश् च सप्तैव $ वर्षाणां तु समुद्रगाः & नामतस् ताः प्रवक्ष्यामि % श्रुताः पापं हरन्ति याः ॥ BrP_20.10 ॥ अनुतप्ता शिखा चैव $ विप्राशा त्रिदिवा क्रमुः & अमृता सुकृता चैव % सप्तैतास् तत्र निम्नगाः ॥ BrP_20.11 ॥ एते शैलास् तथा नद्यः $ प्रधानाः कथिता द्विजाः & क्षुद्रनद्यस् तथा शैलास् % तत्र सन्ति सहस्रशः ॥ BrP_20.12 ॥ ताः पिबन्ति सदा हृष्टा $ नदीर् जनपदास् तु ते & अवसर्पिणी नदी तेषां % न चैवोत्सर्पिणी द्विजाः ॥ BrP_20.13 ॥ न तेष्व् अस्ति युगावस्था $ तेषु स्थानेषु सप्तसु & त्रेतायुगसमः कालः % सर्वदैव द्विजोत्तमाः ॥ BrP_20.14 ॥ प्लक्षद्वीपादिके विप्राः $ शाकद्वीपान्तिकेषु वै & पञ्चवर्षसहस्राणि % जना जीवन्त्य् अनामयाः ॥ BrP_20.15 ॥ धर्मश् चतुर्विधस् तेषु $ वर्णाश्रमविभागजः & वर्णाश् च तत्र चत्वारस् % तान् बुधाः प्रवदामि वः ॥ BrP_20.16 ॥ आर्यकाः कुरवश् चैव $ विविश्वा भाविनश् च ये & विप्रक्षत्रियवैश्यास् ते % शूद्राश् च मुनिसत्तमाः ॥ BrP_20.17 ॥ जम्बूवृक्षप्रमाणस् तु $ तन्मध्ये सुमहातरुः & प्लक्षस् तन्नामसंज्ञो ऽयं % प्लक्षद्वीपो द्विजोत्तमाः ॥ BrP_20.18 ॥ इज्यते तत्र भगवांस् $ तैर् वर्णैर् आर्यकादिभिः & सोमरूपी जगत्स्रष्टा % सर्वः सर्वेश्वरो हरिः ॥ BrP_20.19 ॥ प्लक्षद्वीपप्रमाणेन $ प्लक्षद्वीपः समावृतः & तथैवेक्षुरसोदेन % परिवेषानुकारिणा ॥ BrP_20.20 ॥ इत्य् एतद् वो मुनिश्रेष्ठाः $ प्लक्षद्वीप उदाहृतः & संक्षेपेण मया भूयः % शाल्मलं तं निबोधत ॥ BrP_20.21 ॥ शाल्मलस्येश्वरो वीरो $ वपुष्मांस् तत्सुता द्विजाः & तेषां तु नाम संज्ञानि % सप्तवर्षाणि तानि वै ॥ BrP_20.22 ॥ श्वेतो ऽथ हरितश् चैव $ जीमूतो रोहितस् तथा & वैद्युतो मानसश् चैव % सुप्रभश् च द्विजोत्तमाः ॥ BrP_20.23 ॥ शाल्मनश् च समुद्रो ऽसौ $ द्वीपेनेक्षुरसोदकः & विस्ताराद् द्विगुणेनाथ % सर्वतः संवृतः स्थितः ॥ BrP_20.24 ॥ तत्रापि पर्वताः सप्त $ विज्ञेया रत्नयोनयः & वर्षाभिव्यञ्जकास् ते तु % तथा सप्तैव निम्नगाः ॥ BrP_20.25 ॥ कुमुदश् चोन्नतश् चैव $ तृतीयस् तु बलाहकः & द्रोणो यत्र महौषध्यः % स चतुर्थो महीधरः ॥ BrP_20.26 ॥ कङ्कस् तु पञ्चमः षष्ठो $ महिषः सप्तमस् तथा & ककुद्मान् पर्वतवरः % सरिन्नामान्य् अतो द्विजाः ॥ BrP_20.27 ॥ श्रोणी तोया वितृष्णा च $ चन्द्रा शुक्रा विमोचनी & निवृत्तिः सप्तमी तासां % स्मृतास् ताः पापशान्तिदाः ॥ BrP_20.28 ॥ श्वेतं च लोहितं चैव $ जीमूतं हरितं तथा & वैद्युतं मानसं चैव % सुप्रभं नाम सप्तमम् ॥ BrP_20.29 ॥ सप्तैतानि तु वर्षाणि $ चातुर्वर्ण्ययुतानि च & वर्णाश् च शाल्मले ये च % वसन्त्य् एषु द्विजोत्तमाः ॥ BrP_20.30 ॥ कपिलाश् चारुणाः पीताः $ कृष्णाश् चैव पृथक् पृथक् & ब्राह्मणाः क्षत्रिया वैश्याः % शूद्राश् चैव यजन्ति तम् ॥ BrP_20.31 ॥ भगवन्तं समस्तस्य $ विष्णुम् आत्मानम् अव्ययम् & वायुभूतं मखश्रेष्ठैर् % यज्वानो यज्ञसंस्थितम् ॥ BrP_20.32 ॥ देवानाम् अत्र सांनिध्यम् $ अतीव सुमनोहरे & शाल्मलिश् च महावृक्षो % नामनिर्वृत्तिकारकः ॥ BrP_20.33 ॥ एष द्वीपः समुद्रेण $ सुरोदेन समावृतः & विस्ताराच् छाल्मलेश् चैव % समेन तु समन्ततः ॥ BrP_20.34 ॥ सुरोदकः परिवृतः $ कुशद्वीपेन सर्वतः & शाल्मलस्य तु विस्ताराद् % द्विगुणेन समन्ततः ॥ BrP_20.35 ॥ ज्योतिष्मतः कुशद्वीपे $ शृणुध्वं तस्य पुत्रकान् & उद्भिदो वेणुमांश् चैव % स्वैरथो रन्धनो धृतिः ॥ BrP_20.36 ॥ प्रभाकरो ऽथ कपिलस् $ तन्नाम्ना वर्षपद्धतिः & तस्यां वसन्ति मनुजैः % सह दैतेयदानवाः ॥ BrP_20.37 ॥ तथैव देवगन्धर्वा $ यक्षकिंपुरुषादयः & वर्णास् तत्रापि चत्वारो % निजानुष्ठानतत्पराः ॥ BrP_20.38 ॥ दमिनः शुष्मिणः स्नेहा $ मान्दहाश् च द्विजोत्तमाः & ब्राह्मणाः क्षत्रिया वैश्याः % शूद्राश् चानुक्रमोदिताः ॥ BrP_20.39 ॥ यथोक्तकर्मकर्तृत्वात् $ स्वाधिकारक्षयाय ते & तत्र ते तु कुशद्वीपे % ब्रह्मरूपं जनार्दनम् ॥ BrP_20.40 ॥ यजन्तः क्षपयन्त्य् उग्रम् $ अधिकारफलप्रदम् & विद्रुमो हेमशैलश् च % द्युतिमान् पुष्टिमांस् तथा ॥ BrP_20.41 ॥ कुशेशयो हरिश् चैव $ सप्तमो मन्दराचलः & वर्षाचलास् तु सप्तैते % द्वीपे तत्र द्विजोत्तमाः ॥ BrP_20.42 ॥ नद्यश् च सप्त तासां तु $ वक्ष्ये नामान्य् अनुक्रमात् & धूतपापा शिवा चैव % पवित्रा संमतिस् तथा ॥ BrP_20.43 ॥ विद्युद् अम्भो मही चान्या $ सर्वपापहरास् त्व् इमाः & अन्याः सहस्रशस् तत्र % क्षुद्रनद्यस् तथाचलाः ॥ BrP_20.44 ॥ कुशद्वीपे कुशस्तम्बः $ संज्ञया तस्य तत् स्मृतम् & तत्प्रमाणेन स द्वीपो % घृतोदेन समावृतः ॥ BrP_20.45 ॥ घृतोदश् च समुद्रो वै $ क्रौञ्चद्वीपेन संवृतः & क्रौञ्चद्वीपो मुनिश्रेष्ठाः % श्रूयतां चापरो महान् ॥ BrP_20.46 ॥ कुशद्वीपस्य विस्ताराद् $ द्विगुणो यस्य विस्तरः & क्रौञ्चद्वीपे द्युतिमतः % पुत्राः सप्त महात्मनः ॥ BrP_20.47 ॥ तन्नामानि च वर्षाणि $ तेषां चक्रे महामनाः & कुशगो मन्दगश् चोष्णः % पीवरो ऽथान्धकारकः ॥ BrP_20.48 ॥ मुनिश् च दुन्दुभिश् चैव $ सप्तैते तत्सुता द्विजाः & तत्रापि देवगन्धर्व- % सेविताः सुमनोरमाः ॥ BrP_20.49 ॥ वर्षाचला मुनिश्रेष्ठास् $ तेषां नामानि भो द्विजाः & क्रौञ्चश् च वामनश् चैव % तृतीयश् चान्धकारकः ॥ BrP_20.50 ॥ देवव्रतो धमश् चैव $ तथान्यः पुण्डरीकवान् & दुन्दुभिश् च महाशैलो % द्विगुणास् ते परस्परम् ॥ BrP_20.51 ॥ द्वीपाद् द्वीपेषु ये शैलास् $ तथा द्वीपानि ते तथा & वर्षेष्व् एतेषु रम्येषु % वर्षशैलवरेषु च ॥ BrP_20.52 ॥ निवसन्ति निरातङ्काः $ सह देवगणैः प्रजाः & पुष्कला पुष्करा धन्यास् % ते ख्याताश् च द्विजोत्तमाः ॥ BrP_20.53 ॥ ब्राह्मणाः क्षत्रिया वैश्याः $ शूद्राश् चानुक्रमोदिताः & तत्र नद्यो मुनिश्रेष्ठा % याः पिबन्ति तु ते सदा ॥ BrP_20.54 ॥ सप्त प्रधानाः शतशस् $ तथान्याः क्षुद्रनिम्नगाः & गौरी कुमुद्वती चैव % संध्या रात्रिर् मनोजवा ॥ BrP_20.55 ॥ ख्यातिश् च पुण्डरीका च $ सप्तैता वर्षनिम्नगाः & तत्रापि वर्णैर् भगवान् % पुष्कराद्यैर् जनार्दनः ॥ BrP_20.56 ॥ ध्यानयोगै रुद्ररूप $ ईज्यते यज्ञसंनिधौ & क्रौञ्चद्वीपः समुद्रेण % दधिमण्डोदकेन तु ॥ BrP_20.57 ॥ आवृतः सर्वतः क्रौञ्च- $ द्वीपतुल्येन मानतः & दधिमण्डोदकश् चापि % शाकद्वीपेन संवृतः ॥ BrP_20.58 ॥ क्रौञ्चद्वीपस्य विस्तार- $ द्विगुणेन द्विजोत्तमाः & शाकद्वीपेश्वरस्यापि % भव्यस्य सुमहात्मनः ॥ BrP_20.59 ॥ सप्तैव तनयास् तेषां $ ददौ वर्षाणि सप्त सः & जलदश् च कुमारश् च % सुकुमारो मनीरकः ॥ BrP_20.60 ॥ कुसमोदश् च मोदाकिः $ सप्तमश् च महाद्रुमः & तत्संज्ञान्य् एव तत्रापि % सप्त वर्षाण्य् अनुक्रमात् ॥ BrP_20.61 ॥ तत्रापि पर्वताः सप्त $ वर्षविच्छेदकारकाः & पूर्वस् तत्रोदयगिरिर् % जलधारस् तथापरः ॥ BrP_20.62 ॥ तथा रैवतकः श्यामस् $ तथैवाम्भोगिरिर् द्विजाः & आस्तिकेयस् तथा रम्यः % केसरी पर्वतोत्तमः ॥ BrP_20.63 ॥ शाकश् चात्र महावृक्षः $ सिद्धगन्धर्वसेवितः & यत्पत्त्रवातसंस्पर्शाद् % आह्लादो जायते परः ॥ BrP_20.64 ॥ तत्र पुण्या जनपदाश् $ चातुर्वर्ण्यसमन्विताः & निवसन्ति महात्मानो % निरातङ्का निरामयाः ॥ BrP_20.65 ॥ नद्यश् चात्र महापुण्याः $ सर्वपापभयापहाः & सुकुमारी कुमारी च % नलिनी रेणुका च या ॥ BrP_20.66 ॥ इक्षुश् च धेनुका चैव $ गभस्ती सप्तमी तथा & अन्यास् त्व् अयुतशस् तत्र % क्षुद्रनद्यो द्विजोत्तमाः ॥ BrP_20.67 ॥ महीधरास् तथा सन्ति $ शतशो ऽथ सहस्रशः & ताः पिबन्ति मुदा युक्ता % जलदादिषु ये स्थिताः ॥ BrP_20.68 ॥ वर्षेषु ये जनपदाश् $ चतुर्थार्थसमन्विताः & नद्यश् चात्र महापुण्याः % स्वर्गाद् अभ्येत्य मेदिनीम् ॥ BrP_20.69 ॥ धर्महानिर् न तेष्व् अस्ति $ न संहर्षो न शुक् तथा & मर्यादाव्युत्क्रमश् चापि % तेषु देशेषु सप्तसु ॥ BrP_20.70 ॥ मगाश् च मागधाश् चैव $ मानसा मन्दगास् तथा & मगा ब्राह्मणभूयिष्ठा % मागधाः क्षत्रियास् तु ते ॥ BrP_20.71 ॥ वैश्यास् तु मानसास् तेषां $ शूद्रा ज्ञेयास् तु मन्दगाः & शाकद्वीपे स्थितैर् विष्णुः % सूर्यरूपधरो हरिः ॥ BrP_20.72 ॥ यथोक्तैर् इज्यते सम्यक् $ कर्मभिर् नियतात्मभिः & शाकद्वीपस् ततो विप्राः % क्षीरोदेन समन्ततः ॥ BrP_20.73 ॥ शाकद्वीपप्रमाणेन $ वलयेनेव वेष्टितः & क्षीराब्धिः सर्वतो विप्राः % पुष्कराख्येन वेष्टितः ॥ BrP_20.74 ॥ द्वीपेन शाकद्वीपात् तु $ द्विगुणेन समन्ततः & पुष्करे सवनस्यापि % महावीतो ऽभवत् सुतः ॥ BrP_20.75 ॥ धातकिश् च तयोस् तद्वद् $ द्वे वर्षे नामसंज्ञिते & महावीतं तथैवान्यद् % धातकीखण्डसंज्ञितम् ॥ BrP_20.76 ॥ एकश् चात्र महाभागाः $ प्रख्यातो वर्षपर्वतः & मानसोत्तरसंज्ञो वै % मध्यतो वलयाकृतिः ॥ BrP_20.77 ॥ योजनानां सहस्राणि $ ऊर्ध्वं पञ्चाशद् उच्छ्रितः & तावद् एव च विस्तीर्णः % सर्वतः परिमण्डलः ॥ BrP_20.78 ॥ पुष्करद्वीपवलयं $ मध्येन विभजन्न् इव & स्थितो ऽसौ तेन विच्छिन्नं % जातं वर्षद्वयं हि तत् ॥ BrP_20.79 ॥ वलयाकारम् एकैकं $ तयोर् मध्ये महागिरिः & दशवर्षसहस्राणि % तत्र जीवन्ति मानवाः ॥ BrP_20.80 ॥ निरामया विशोकाश् च $ रागद्वेषविवर्जिताः & अधमोत्तमौ न तेष्व् आस्तां- % न वध्यवधकौ द्विजाः ॥ BrP_20.81 ॥ नेर्ष्यासूया भयं रोषो $ दोषो लोभादिकं न च & महावीतं बहिर् वर्षं % धातकीखण्डम् अन्ततः ॥ BrP_20.82 ॥ मानसोत्तरशैलस्य $ देवदैत्यादिसेवितम् & सत्यानृते न तत्रास्तां % द्वीपे पुष्करसंज्ञिते ॥ BrP_20.83 ॥ न तत्र नद्यः शैला वा $ द्वीपे वर्षद्वयान्विते & तुल्यवेषास् तु मनुजा % देवैस् तत्रैकरूपिणः ॥ BrP_20.84 ॥ वर्णाश्रमाचारहीनं $ धर्माहरणवर्जितम् & त्रयीवार्त्तादण्डनीति- % शुश्रूषारहितं च तत् ॥ BrP_20.85 ॥ वर्षद्वयं ततो विप्रा $ भौमस्वर्गो ऽयम् उत्तमः & सर्वस्य सुखदः कालो % जरारोगविवर्जितः ॥ BrP_20.86 ॥ पुष्करे धातकीखण्डे $ महावीते च वै द्विजाः & न्यग्रोधः पुष्करद्वीपे % ब्रह्मणः स्थानम् उत्तमम् ॥ BrP_20.87 ॥ तस्मिन् निवसति ब्रह्मा $ पूज्यमानः सुरासुरैः & स्वादूदकेनोदधिना % पुष्करः परिवेष्टितः ॥ BrP_20.88 ॥ समेन पुष्करस्यैव $ विस्तारान् मण्डलात् तथा & एवं द्वीपाः समुद्रैस् तु % सप्त सप्तभिर् आवृताः ॥ BrP_20.89 ॥ द्वीपश् चैव समुद्रश् च $ समानौ द्विगुणौ परौ & पयांसि सर्वदा सर्व- % समुद्रेषु समानि वै ॥ BrP_20.90 ॥ न्यूनातिरिक्तता तेषां $ कदाचिन् नैव जायते & स्थालीस्थम् अग्निसंयोगाद् % उद्रेकि सलिलं यथा ॥ BrP_20.91 ॥ तथेन्दुवृद्धौ सलिलम् $ अम्भोधौ मुनिसत्तमाः & अन्यूनानतिरिक्ताश् च % वर्धन्त्य् आपो ह्रसन्ति च ॥ BrP_20.92 ॥ उदयास्तमने त्व् इन्दोः $ पक्षयोः शुक्लकृष्णयोः & दशोत्तराणि पञ्चैव % अङ्गुलानां शतानि च ॥ BrP_20.93 ॥ अपां वृद्धिक्षयौ दृष्टौ $ सामुद्रीणां द्विजोत्तमाः & भोजनं पुष्करद्वीपे % तत्र स्वयम् उपस्थितम् ॥ BrP_20.94 ॥ भुञ्जन्ति षड्रसं विप्राः $ प्रजाः सर्वाः सदैव हि & स्वादूदकस्य परितो % दृश्यते लोकसंस्थितिः ॥ BrP_20.95 ॥ द्विगुणा käcanÅ भूमिः $ सर्वजन्तुविवर्जिता & लोकालोकस् ततः शैलो % योजनायुतविस्तृतः ॥ BrP_20.96 ॥ उच्छ्रयेणापि तावन्ति $ सहस्राण्य् आवलोहि सः & ततस् तमः समावृत्य % तं शैलं सर्वतः स्थितम् ॥ BrP_20.97 ॥ तमश् चाण्डकटाहेन $ समन्तात् परिवेष्टितम् & पञ्चाशत्कोटिविस्तारा % सेयम् उर्वी द्विजोत्तमाः ॥ BrP_20.98 ॥ सहैवाण्डकटाहेन $ सद्वीपा समहीधरा & सेयं धात्री विधात्री च % सर्वभूतगुणाधिका \ आधारभूता जगतां # सर्वेषां सा द्विजोत्तमाः ॥ BrP_20.99 ॥ {लोमहर्षण उवाच: } विस्तार एष कथितः $ पृथिव्या मुनिसत्तमाः & सप्ततिस् तु सहस्राणि % तदुच्छ्रायो ऽपि कथ्यते ॥ BrP_21.1 ॥ दशसाहस्रम् एकैकं $ पातालं मुनिसत्तमाः & अतलं वितलं चैव % नितलं सुतलं तथा ॥ BrP_21.2 ॥ तलातलं रसातलं $ पातालं चापि सप्तमम् & कृष्णा शुक्लारुणा पीता % शर्करा ÓailakäcanÅ ॥ BrP_21.3 // भूमयो यत्र विप्रेन्द्रा $ वरप्रासादशोभिताः & तेषु दानवदैतेय- % जातयः शतशः स्थिताः ॥ BrP_21.4 ॥ नागानां च महाङ्गानां $ ज्ञातयश् च द्विजोत्तमाः & स्वर्लोकाद् अपि रम्याणि % पातालानीति नारदः ॥ BrP_21.5 ॥ प्राह स्वर्गसदोमध्ये $ पातालेभ्यो गतो दिवम् & आह्लादकारिणः शुभ्रा % मणयो यत्र सुप्रभाः ॥ BrP_21.6 ॥ नागाभरणभूषाश् च $ पातालं केन तत्समम् & दैत्यदानवकन्याभिर् % इतश् चेतश् च शोभिते ॥ BrP_21.7 ॥ पाताले कस्य न प्रीतिर् $ विमुक्तस्यापि जायते & दिवार्करश्मयो यत्र % प्रभास् तन्वन्ति नातपम् ॥ BrP_21.8 ॥ शशिनश् च न शीताय $ निशि द्योताय केवलम् & भक्ष्यभोज्यमहापान- % मदमत्तैश् च भोगिभिः ॥ BrP_21.9 ॥ यत्र न ज्ञायते कालो $ गतो ऽपि दनुजादिभिः & वनानि नद्यो रम्याणि % सरांसि कमलाकराः ॥ BrP_21.10 ॥ पुंस्कोकिलादिलापाश् च $ मनोज्ञान्य् अम्बराणि च & भूषणान्य् अतिरम्याणि % गन्धाद्यं चानुलेपनम् ॥ BrP_21.11 ॥ वीणावेणुमृदङ्गानां $ निःस्वनाश् च सदा द्विजाः & एतान्य् अन्यानि रम्याणि % भाग्यभोग्यानि दानवैः ॥ BrP_21.12 ॥ दैत्योरगैश् च भुज्यन्ते $ पातालान्तरगोचरैः & पातालानाम् अधश् चास्ते % विष्णोर् या तामसी तनुः ॥ BrP_21.13 ॥ शेषाख्या यद्गुणान् वक्तुं $ न शक्ता दैत्यदानवाः & यो ऽनन्तः पठ्यते सिद्धैर् % देवदेवर्षिपूजितः ॥ BrP_21.14 ॥ सहस्रशिरसा व्यक्तः $ स्वस्तिकामलभूषणः & फणामणिसहस्रेण % यः स विद्योतयन् दिशः ॥ BrP_21.15 ॥ सर्वान् करोति निर्वीर्यान् $ हिताय जगतो ऽसुरान् & मदाघूर्णितनेत्रो ऽसौ % यः सदैवैककुण्डलः ॥ BrP_21.16 ॥ किरीटी स्रग्धरो भाति $ साग्निश्वेत इवाचलः & नीलवासा मदोत्सिक्तः % श्वेतहारोपशोभितः ॥ BrP_21.17 ॥ साभ्रगङ्गाप्रपातो ऽसौ $ कैलासाद्रिर् इवोत्तमः & लाङ्गलासक्तहस्ताग्रो % बिभ्रन् मुशलम् उत्तमम् ॥ BrP_21.18 ॥ उपास्यते स्वयं कान्त्या $ यो वारुण्या च मूर्तया & कल्पान्ते यस्य वक्त्रेभ्यो % विषानलशिखोज्ज्वलः ॥ BrP_21.19 ॥ संकर्षणात्मको रुद्रो $ निष्क्रम्यात्ति जगत्त्रयम् & स बिभ्रच्छिखरीभूतम् % अशेषं क्षितिमण्डलम् ॥ BrP_21.20 ॥ आस्ते पातालमूलस्थः $ शेषो ऽशेषसुरार्चितः & तस्य वीर्यं प्रभावश् च % स्वरूपं रूपम् एव च ॥ BrP_21.21 ॥ नहि वर्णयितुं शक्यं $ ज्ञातुं वा त्रिदशैर् अपि & यस्यैषा सकला पृथ्वी % फणामणिशिखारुणा ॥ BrP_21.22 ॥ आस्ते कुसुममालेव $ कस् तद्वीर्यं वदिष्यति & यदा विजृम्भते ऽनन्तो % मदाघूर्णितलोचनः ॥ BrP_21.23 ॥ तदा चलति भूर् एषा $ साद्रितोयाधिकानना & गन्धर्वाप्सरसः सिद्धाः % किंनरोरगवारणाः ॥ BrP_21.24 ॥ नान्तं गुणानां गच्छन्ति $ ततो ऽनन्तो ऽयम् अव्ययः & यस्य नागवधूहस्तैर् % लापितं हरिचन्दनम् ॥ BrP_21.25 ॥ मुहुः श्वासानिलायस्तं $ याति दिक्पटवासताम् & यम् आराध्य पुराणर्षिर् % गर्गो ज्योतींषि तत्त्वतः ॥ BrP_21.26 ॥ ज्ञातवान् सकलं चैव $ निमित्तपठितं फलम् & तेनेयं नागवर्येण % शिरसा विधृता मही \ बिभर्ति सकलांल् लोकान् # सदेवासुरमानुषान् ॥ BrP_21.27 ॥ {लोमहर्षण उवाच: } ततश् चानन्तरं विप्रा $ नरका रौरवादयः & पापिनो येषु पात्यन्ते % tä शृणुध्वं द्विजोत्तमाः ॥ BrP_22.1 ॥ रौरवः शौकरो रोधस् $ तानो विशसनस् तथा & महाज्वालस् तप्तकुड्यो % महालोभो विमोहनः ॥ BrP_22.2 ॥ रुधिरान्धो वसातप्तः $ कृमीशः कृमिभोजनः & असिपत्त्रवनं कृष्णो % लालाभक्षश् च दारुणः ॥ BrP_22.3 ॥ तथा पूयवहः पापो $ वह्निज्वालो ह्य् अधःशिराः & सदंशः कृष्णसूत्रश् च % तमश् चावीचिर् एव च ॥ BrP_22.4 ॥ श्वभोजनो ऽथाप्रतिष्ठोम- $ आवीचिश् च तथापरः & इत्य् एवमादयश् चान्ये % नरका भृशदारुणाः ॥ BrP_22.5 ॥ यमस्य विषये घोराः $ शस्त्राग्निविषदर्शिनः & पतन्ति येषु पुरुषाः % पापकर्मरताश् च ये ॥ BrP_22.6 ॥ कूटसाक्षी तथा सम्यक् $ पक्षपातेन यो वदेत् & यश् चान्यद् अनृतं वक्ति % स नरो याति रौरवम् ॥ BrP_22.7 ॥ भ्रूणहा पुरहन्ता च $ गोघ्नश् च मुनिसत्तमाः & यान्ति ते रौरवं घोरं % यश् चोच्छ्वासनिरोधकः ॥ BrP_22.8 ॥ सुरापो ब्रह्महा हर्ता $ सुवर्णस्य च शूकरे & प्रयाति नरके यश् च % तैः संसर्गम् उपैति वै ॥ BrP_22.9 ॥ राजन्यवैश्यहा चैव $ तथैव गुरुतल्पगः & तप्तकुम्भे स्वसृगामी % हन्ति राजभटं च यः ॥ BrP_22.10 ॥ माध्वीविक्रयकृन् वध्य- $ पालः केसरविक्रयी & तप्तलोहे पतन्त्य् एते % यश् च भक्तं परित्यजेत् ॥ BrP_22.11 ॥ सुतां स्नुषां चापि गत्वा $ महाज्वाले निपात्यते & अवमन्ता गुरूणां यो % यश् चाक्रोष्टा नराधमः ॥ BrP_22.12 ॥ वेददूषयिता यश् च $ वेदविक्रयकश् च यः & अगम्यगामी यश् च स्यात् % ते यान्ति शबलं द्विजाः ॥ BrP_22.13 ॥ चौरो विमोहे पतति $ मर्यादादूषकस् तथा & देवद्विजपितृद्वेष्टा % रत्नदूषयिता च यः ॥ BrP_22.14 ॥ स याति कृमिभक्ष्ये वै $ कृमीशे तु दुरिष्टिकृत् & पितृदेवातिथीन् यस् तु % पर्यश्नाति नराधमः ॥ BrP_22.15 ॥ लालाभक्ष्ये स यात्य् उग्रे $ शरकर्ता च वेधके & करोति कर्णिनो यश् च % यश् च खड्गादिकृन् नरः ॥ BrP_22.16 ॥ प्रयान्त्य् एते विशसने $ नरके भृशदारुणे & असत्प्रतिग्रहीता च % नरके यात्य् अधोमुखे ॥ BrP_22.17 ॥ अयाज्ययाजकस् तत्र $ तथा नक्षत्रसूचकः & कृमिपूये नरश् चैको % याति मिष्टान्नभुक् सदा ॥ BrP_22.18 ॥ लाक्षामांसरसानां च $ तिलानां लवणस्य च & विक्रेता ब्राह्मणो याति % तम् एव नरकं द्विजाः ॥ BrP_22.19 ॥ मार्जारकुक्कुटच्छाग- $ श्ववराहविहंगमान् & पोषयन् नरकं याति % तम् एव द्विजसत्तमाः ॥ BrP_22.20 ॥ रङ्गोपजीवी कैवर्तः $ कुण्डाशी गरदस् तथा & सूची माहिषिकश् चैव % पर्वगामी च यो द्विजः ॥ BrP_22.21 ॥ अगारदाही मित्रघ्नः $ शकुनिग्रामयाजकः & रुधिरान्धे पतन्त्य् एते % सोमं विक्रीणते च ये ॥ BrP_22.22 ॥ मधुहा ग्रामहन्ता च $ याति वैतरणीं नरः & रेतःपानादिकर्तारो % मर्यादाभेदिनश् च ये ॥ BrP_22.23 ॥ ते कृच्छ्रे यान्त्य् अशौचाश् च $ कुहकाजीविनश् च ये & असिपत्त्रवनं याति % वनच्छेदी वृथैव यः ॥ BrP_22.24 ॥ औरभ्रिका मृगव्याधा $ वह्निज्वाले पतन्ति वै & यान्ति तत्रैव ते विप्रा % यश् चापाकेषु वह्निदः ॥ BrP_22.25 ॥ व्रतोपलोपको यश् च $ स्वाश्रमाद् विच्युतश् च यः & संदंशयातनामध्ये % पततस् ताव् उभाव् अपि ॥ BrP_22.26 ॥ दिवा स्वप्नेषु स्यन्दन्ते $ ये नरा ब्रह्मचारिणः & पुत्रैर् अध्यापिता ये तु % ते पतन्ति श्वभोजने ॥ BrP_22.27 ॥ एते चान्ये च नरकाः $ शतशो ऽथ सहस्रशः & येषु दुष्कृतकर्माणः % पच्यन्ते यातनागताः ॥ BrP_22.28 ॥ तथैव पापान्य् एतानि $ तथान्यानि सहस्रशः & भुज्यन्ते जातिपुरुषैर् % नरकान्तरगोचरैः ॥ BrP_22.29 ॥ वर्णाश्रमविरुद्धं च $ कर्म कुर्वन्ति ये नराः & कर्मणा मनसा वाचा % निरयेषु पतन्ति ते ॥ BrP_22.30 ॥ अधःशिरोभिर् दृश्यन्ते $ नारकैर् दिवि देवताः & देवाश् चाधोमुखान् सर्वान् % अधः पश्यन्ति नारकान् ॥ BrP_22.31 ॥ स्थावराः कृमयो ऽज्वाश् च $ पक्षिणः पशवो नराः & धार्मिकास् त्रिदशास् तद्वन् % मोक्षिणश् च यथाक्रमम् ॥ BrP_22.32 ॥ सहस्रभागः प्रथमाद् $ द्वितीयो ऽनुक्रमात् तथा & सर्वे ह्य् एते महाभागा % यावन् मुक्तिसमाश्रयाः ॥ BrP_22.33 ॥ यावन्तो जन्तवः स्वर्गे $ तावन्तो नरकौकसः & पापकृद् याति नरकं % प्रायश्चित्तपराङ्मुखः ॥ BrP_22.34 ॥ पापानाम् अनुरूपाणि $ प्रायश्चित्तानि यद् यथा & तथा तथैव संस्मृत्य % प्रोक्तानि परमर्षिभिः ॥ BrP_22.35 ॥ पापे गुरूणि गुरुणि $ स्वल्पान्य् अल्पे च तद्विदः & प्रायश्चित्तानि विप्रेन्द्रा % जगुः स्वायंभुवादयः ॥ BrP_22.36 ॥ प्रायश्चित्तान्य् अशेषाणि $ तपःकर्मात्मकानि वै & यानि तेषाम् अशेषाणां % कृष्णानुस्मरणं परम् ॥ BrP_22.37 ॥ कृते पापे ऽनुतापो वै $ यस्य पुंसः प्रजायते & प्रायश्चित्तं तु तस्यैकं % हरिसंस्मरणं परम् ॥ BrP_22.38 ॥ प्रातर् निशि तथा संध्या- $ मध्याह्नादिषु संस्मरन् & नारायणम् अवाप्नोति % सद्यः पापक्षयान् नरः ॥ BrP_22.39 ॥ विष्णुसंस्मरणात् क्षीण- $ समस्तक्लेशसंचयः & मुक्तिं प्रयाति भो विप्रा % विष्णोस् तस्यानुकीर्तनात् ॥ BrP_22.40 ॥ वासुदेवे मनो यस्य $ जपहोमार्चनादिषु & तस्यान्तरायो विप्रेन्द्रा % देवेन्द्रत्वादिकं फलम् ॥ BrP_22.41 ॥ क्व नाकपृष्ठगमनं $ पुनरावृत्तिलक्षणम् & क्व जपो वासुदेवेति % मुक्तिबीजम् अनुत्तमम् ॥ BrP_22.42 ॥ तस्माद् अहर्निशं विष्णुं $ संस्मरन् पुरुषो द्विजः & न याति नरकं शुद्धः % संक्षीणाखिलपातकः ॥ BrP_22.43 ॥ मनःप्रीतिकरः स्वर्गो $ नरकस् तद्विपर्ययः & नरकस्वर्गसंज्ञे वै % पापपुण्ये द्विजोत्तमाः ॥ BrP_22.44 ॥ वस्त्व् एकम् एव दुःखाय $ सुखायेर्ष्योदयाय च & कोपाय च यतस् तस्माद् % वस्तु दुःखात्मकं कुतः ॥ BrP_22.45 ॥ तद् एव प्रीतये भूत्वा $ पुनर् दुःखाय जायते & तद् एव कोपालयतः % प्रसादाय च जायते ॥ BrP_22.46 ॥ तस्माद् दुःखात्मकं नास्ति $ न च किंचित् सुखात्मकम् & मनसः परिणामो ऽयं % सुखदुःखादिलक्षणः ॥ BrP_22.47 ॥ ज्ञानम् एव परं ब्रह्मा- $ ज्ञानं बन्धाय चेष्यते & ज्ञानात्मकम् इदं विश्वं % न ज्ञानाद् विद्यते परम् ॥ BrP_22.48 ॥ विद्याविद्ये हि भो विप्रा $ ज्ञानम् एवावधार्यताम् & एवम् एतद् मयाख्यातं % भवतां मण्डलं भुवः ॥ BrP_22.49 ॥ पातालानि च सर्वाणि $ तथैव नरका द्विजाः & समुद्राः पर्वताश् चैव % द्वीपा वर्षाणि निम्नगाः \ संक्षेपात् सर्वम् आख्यातं # किं भूयः श्रोतुम् इच्छथ ॥ BrP_22.50 ॥ {मुनय ऊचुः: } कथितं भवता सर्वम् $ अस्माकं सकलं तथा & भुवर्लोकादिकांल् lokä % श्रोतुम् इच्छामहे वयम् ॥ BrP_23.1 ॥ तथैव ग्रहसंस्थानं $ प्रमाणानि यथा तथा & समाचक्ष्व महाभाग % यथावल् लोमहर्षण ॥ BrP_23.2 ॥ {लोमहर्षण उवाच: } रविचन्द्रमसोर् यावन् $ मयूखैर् अवभास्यते & ससमुद्रसरिच्छैला % तावती पृथिवी स्मृता ॥ BrP_23.3 ॥ यावत्प्रमाणा पृथिवी $ विस्तारपरिमण्डला & नभस् तावत्प्रमाणं हि % विस्तारपरिमण्डलम् ॥ BrP_23.4 ॥ भूमेर् योजनलक्षे तु $ सौरं विप्रास् तु मण्डलम् & लक्षे दिवाकराच् चापि % मण्डलं शशिनः स्थितम् ॥ BrP_23.5 ॥ पूर्णे शतसहस्रे तु $ योजनानां निशाकरात् & नक्षत्रमण्डलं कृत्स्नम् % उपरिष्टात् प्रकाशते ॥ BrP_23.6 ॥ द्विलक्षे चोत्तरे विप्रा $ बुधो नक्षत्रमण्डलात् & तावत्प्रमाणभागे तु % बुधस्याप्य् उशना स्थितः ॥ BrP_23.7 ॥ अङ्गारको ऽपि शुक्रस्य $ तत्प्रमाणे व्यवस्थितः & लक्षद्वयेन भौमस्य % स्थितो देवपुरोहितः ॥ BrP_23.8 ॥ सौरिर् बृहस्पतेर् ऊर्ध्वं $ द्विलक्षे समवस्थितः & सप्तर्षिमण्डलं तस्माल् % लक्षम् एकं द्विजोत्तमाः ॥ BrP_23.9 ॥ ऋषिभ्यस् तु सहस्राणां $ शताद् ऊर्ध्वं व्यवस्थितः & मेढीभूतः समस्तस्य % ज्योतिश् चक्रस्य वै ध्रुवः ॥ BrP_23.10 ॥ त्रैलोक्यम् एतत् कथितं $ संक्षेपेण द्विजोत्तमाः & इज्याफलस्य भूर् एषा % इज्या चात्र प्रतिष्ठिता ॥ BrP_23.11 ॥ ध्रुवाद् ऊर्ध्वं महर्लोको $ यत्र ते कल्पवासिनः & एकयोजनकोटी तु % महर्लोको विधीयते ॥ BrP_23.12 ॥ द्वे कोट्यौ तु जनो लोको $ यत्र ते ब्रह्मणः सुताः & सनन्दनाद्याः कथिता % विप्राश् चामलचेतसः ॥ BrP_23.13 ॥ चतुर्गुणोत्तरं चोर्ध्वं $ जनलोकात् तपः स्मृतम् & वैराजा यत्र ते देवाः % स्थिता देहविवर्जिताः ॥ BrP_23.14 ॥ षड्गुणेन तपोलोकात् $ सत्यलोको विराजते & अपुनर्मारकं यत्र % सिद्धादिमुनिसेवितम् ॥ BrP_23.15 ॥ पादगम्यं तु यत् किंचिद् $ वस्त्व् अस्ति पृथिवीमयम् & स भूर्लोकः समाख्यातो % विस्तारो ऽस्य मयोदितः ॥ BrP_23.16 ॥ भूमिसूर्यान्तरं यत् तु $ सिद्धादिमुनिसेवितम् & भुवर्लोकस् तु सो ऽप्य् उक्तो % द्वितीयो मुनिसत्तमाः ॥ BrP_23.17 ॥ ध्रुवसूर्यान्तरं यत् तु $ नियुतानि चतुर्दश & स्वर्लोकः सो ऽपि कथितो % लोकसंस्थानचिन्तकैः ॥ BrP_23.18 ॥ त्रैलोक्यम् एतत् कृतकं $ विप्रैश् च परिपठ्यते & जनस् तपस् तथा सत्यम् % इति चाकृतकं त्रयम् ॥ BrP_23.19 ॥ कृतकाकृतको मध्ये $ महर्लोक इति स्मृतः & शून्यो भवति कल्पान्ते % यो ऽन्तं न च विनश्यति ॥ BrP_23.20 ॥ एते सप्त महालोका $ मया वः कथिता द्विजाः & पातालानि च सप्तैव % ब्रह्माण्डस्यैष विस्तरः ॥ BrP_23.21 ॥ एतद् अण्डकटाहेन $ तिर्यग् ऊर्ध्वम् अधस् तथा & कपित्थस्य यथा बीजं % सर्वतो वै समावृतम् ॥ BrP_23.22 ॥ दशोत्तरेण पयसा $ द्विजाश् चाण्डं च तद् वृतम् & स चाम्बुपरिवारो ऽसौ % वह्निना वेष्टितो बहिः ॥ BrP_23.23 ॥ वह्निस् तु वायुना वायुर् $ विप्रास् तु नभसावृतः & आकाशो ऽपि मुनिश्रेष्ठा % महता परिवेष्टितः ॥ BrP_23.24 ॥ दशोत्तराण्य् अशेषाणि $ विप्राश् चैतानि सप्त वै & महान्तं च समावृत्य % प्रधानं समवस्थितम् ॥ BrP_23.25 ॥ अनन्तस्य न तस्यान्तः $ संख्यानं चापि विद्यते & तद् अनन्तम् असंख्यातं % प्रमाणेनापि वै यतः ॥ BrP_23.26 ॥ हेतुभूतम् अशेषस्य $ प्रकृतिः सा परा द्विजाः & अण्डानां तु सहस्राणां % सहस्राण्य् अयुतानि च ॥ BrP_23.27 ॥ ईदृशानां तथा तत्र $ कोटिकोटिशतानि च & दारुण्य् अग्निर् यथा तैलं % तिले तद्वत् पुमान् इह ॥ BrP_23.28 ॥ प्रधाने ऽवस्थितो व्यापी $ चेतनात्मनिवेदनः & प्रधानं च पुमांश् चैव % सर्वभूतानुभूतया ॥ BrP_23.29 ॥ विष्णुशक्त्या द्विजश्रेष्ठा $ धृतौ संश्रयधर्मिणौ & तयोः सैव पृथग्भावे % कारणं संश्रयस्य च ॥ BrP_23.30 ॥ क्षोभकारणभूता च $ सर्गकाले द्विजोत्तमाः & यथा शैत्यं जले वातो % बिभर्ति कणिकागतम् ॥ BrP_23.31 ॥ जगच् छक्तिस् तथा विष्णोः $ प्रधानपुरुषात्मकम् & यथा च पादपो मूल- % स्कन्धशाखादिसंयुतः ॥ BrP_23.32 ॥ आद्यबीजात् प्रभवति $ बीजान्य् अन्यानि वै ततः & प्रभवन्ति ततस् तेभ्यो % भवन्त्य् अन्ये परे द्रुमाः ॥ BrP_23.33 ॥ ते ऽपि तल्लक्षणद्रव्य- $ कारणानुगता द्विजाः & एवम् अव्याकृतात् पूर्वं % जायन्ते महदादयः ॥ BrP_23.34 ॥ विशेषान्तास् ततस् तेभ्यः $ संभवन्ति सुरादयः & तेभ्यश् च पुत्रास् तेषां तु % पुत्राणां परमे सुताः ॥ BrP_23.35 ॥ बीजाद् वृक्षप्ररोहेण $ यथा नापचयस् तरोः & भूतानां भूतसर्गेण % नैवास्त्य् अपचयस् तथा ॥ BrP_23.36 ॥ संनिधानाद् यथाकाश- $ कालाद्याः कारणं तरोः & तथैवापरिणामेन % विश्वस्य भगवान् हरिः ॥ BrP_23.37 ॥ व्रीहिबीजे यथा मूलं $ नालं पत्त्राङ्कुरौ तथा & काण्डकोषास् तथा पुष्पं % क्षीरं तद्वच् च तण्डुलः ॥ BrP_23.38 ॥ तुषाः कणाश् च सन्तो वै $ यान्त्य् आविर्भावम् आत्मनः & प्ररोहहेतुसामग्र्यम् % आसाद्य मुनिसत्तमाः ॥ BrP_23.39 ॥ तथा कर्मस्व् अनेकेषु $ देवाद्यास् तनवः स्थिताः & विष्णुशक्तिं समासाद्य % प्ररोहम् उपयान्ति वै ॥ BrP_23.40 ॥ स च विष्णुः परं ब्रह्म $ यतः सर्वम् इदं जगत् & जगच् च यो यत्र चेदं % यस्मिन् विलयम् एष्यति ॥ BrP_23.41 ॥ तद् ब्रह्म परमं धाम $ सदसत् परमं पदम् & यस्य सर्वम् अभेदेन % जगद् एतच् चराचरम् ॥ BrP_23.42 ॥ स एव मूलप्रकृतिर् $ व्यक्तरूपी जगच् च सः & तस्मिन्न् एव लयं सर्वं % याति तत्र च तिष्ठति ॥ BrP_23.43 ॥ कर्ता क्रियाणां स च इज्यते क्रतुः BrP_23.44a स एव तत्कर्मफलं च तस्य यत् BrP_23.44b युगादि यस्माच् च भवेद् अशेषतो BrP_23.44c हरेर् न किंचिद् व्यतिरिक्तम् अस्ति तत् BrP_23.44d {लोमहर्षण उवाच: } तारामयं भगवतः $ शिशुमाराकृति प्रभोः & दिवि रूपं हरेर् यत् तु % तस्य पुच्छे स्थितो ध्रुवः ॥ BrP_24.1 ॥ सएष भ्रमन् भ्रामयति $ चन्द्रादित्यादिकान् ग्रहान् & भ्रमन्तम् अनु तं यान्ति % नक्षत्राणि च चक्रवत् ॥ BrP_24.2 ॥ सूर्याचन्द्रमसौ तारा $ नक्षत्राणि ग्रहैः सह & वातानीकमयैर् बन्धैर् % ध्रुवे बद्धानि तानि वै ॥ BrP_24.3 ॥ शिशुमाराकृति प्रोक्तं $ यद् रूपं ज्योतिषां दिवि & नारायणः परं धाम % तस्याधारः स्वयं हृदि ॥ BrP_24.4 ॥ उत्तानपादतनयस् $ तम् आराध्य प्रजापतिम् & स ताराशिशुमारस्य % ध्रुवः पुच्छे व्यवस्थितः ॥ BrP_24.5 ॥ आधारः शिशुमारस्य $ सर्वाध्यक्षो जनार्दनः & ध्रुवस्य शिशुमारश् च % ध्रुवे भानुर् व्यवस्थितः ॥ BrP_24.6 ॥ तद् आधारं जगच् चेदं $ सदेवासुरमानुषम् & येन विप्रा विधानेन % तन् मे शृणुत सांप्रतम् ॥ BrP_24.7 ॥ विवस्वान् अष्टभिर् मासैर् $ ग्रसत्य् अपो रसात्मिकाः & वर्षत्य् अम्बु ततश् चान्नम् % अन्नादम् अखिलं जगत् ॥ BrP_24.8 ॥ विवस्वान् अंशुभिस् तीक्ष्णैर् $ आदाय जगतो जलम् & सोमं पुष्यत्य् अथेन्दुश् च % vÃyunìÅmayair दिवि ॥ BrP_24.9 ॥ जलैर् विक्षिप्यते ऽभ्रेषु $ धूमाग्न्यनिलमूर्तिषु & न भ्रश्यन्ति यतस् तेभ्यो % जलान्य् अभ्राणि तान्य् अतः ॥ BrP_24.10 ॥ अभ्रस्थाः प्रपतन्त्य् आपो $ वायुना समुदीरिताः & संस्कारं कालजनितं % विप्राश् चासाद्य निर्मलाः ॥ BrP_24.11 ॥ सरित्समुद्रा भौमास् तु $ तथापः प्राणिसंभवाः & चतुष्प्रकारा भगवान् % आदत्ते सविता द्विजाः ॥ BrP_24.12 ॥ आकाशगङ्गासलिलं $ तथाहृत्य गभस्तिमान् & अनभ्रगतम् एवोर्व्यां % सद्यः क्षिपति रश्मिभिः ॥ BrP_24.13 ॥ तस्य संस्पर्शनिर्धूत- $ पापपङ्को द्विजोत्तमाः & न याति नरकं मर्त्यो % दिव्यं स्नानं हि तत् स्मृतम् ॥ BrP_24.14 ॥ दृष्टसूर्यं हि तद् वारि $ पतत्य् अभ्रैर् विना दिवः & आकाशगङ्गासलिलं % तद् गोभिः क्षिप्यते रवेः ॥ BrP_24.15 ॥ कृत्तिकादिषु ऋक्षेषु $ विषमेष्व् अम्बु यद् दिवः & दृष्ट्वार्कं पतितं ज्ञेयं % तद् गाङ्गं दिग्गजोह्नितम् ॥ BrP_24.16 ॥ युग्मर्क्षेषु तु यत् तोयं $ पतत्य् अर्कोद्गितं दिवः & तत् सूर्यरश्मिभिः सद्यः % समादाय निरस्यते ॥ BrP_24.17 ॥ उभयं पुण्यम् अत्यर्थं $ नृणां पापहरं द्विजाः & आकाशगङ्गासलिलं % दिव्यं स्नानं द्विजोत्तमाः ॥ BrP_24.18 ॥ यत् तु मेघैः समुत्सृष्टं $ वारि तत् प्राणिनां द्विजाः & पुष्णात्य् ओषधयः सर्वा % जीवनायामृतं हि तत् ॥ BrP_24.19 ॥ तेन वृद्धिं परां नीतः $ सकलश् चौषधीगणः & साधकः फलपाकान्तः % प्रजानां तु प्रजायते ॥ BrP_24.20 ॥ तेन यज्ञान् यथाप्रोक्तान् $ मानवाः शास्त्रचक्षुषः & कुर्वते ऽहरहश् चैव % देवान् आप्याययन्ति ते ॥ BrP_24.21 ॥ एवं यज्ञाश् च वेदाश् च $ वर्णाश् च द्विजपूर्वकाः & सर्वदेवनिकायाश् च % पशुभूतगणाश् च ये ॥ BrP_24.22 ॥ वृष्ट्या धृतम् इदं सर्वं $ जगत् स्थावरजङ्गमम् & सापि निष्पाद्यते वृष्टिः % सवित्रा मुनिसत्तमाः ॥ BrP_24.23 ॥ आधारभूतः सवितुर् $ ध्रुवो मुनिवरोत्तमाः & ध्रुवस्य शिशुमारो ऽसौ % सो ऽपि नारायणाश्रयः ॥ BrP_24.24 ॥ हृदि नारायणस् तस्य $ शिशुमारस्य संस्थितः & विभर्ता सर्वभूतानाम् % आदिभूतः सनातनः ॥ BrP_24.25 ॥ एवं मया मुनिश्रेष्ठा $ ब्रह्माण्डं समुदाहृतम् & भूसमुद्रादिभिर् युक्तं % किम् अन्यच् छ्रोतुम् इच्छथ ॥ BrP_24.26 ॥ {मुनय ऊचुः: } पृथिव्यां यानि तीर्थानि $ पुण्यान्य् आयतनानि च & वक्तुम् अर्हसि धर्मज्ञ % श्रोतुं नो वर्तते मनः ॥ BrP_25.1 ॥ {लोमहर्षण उवाच: } यस्य हस्तौ च पादौ च $ मनश् चैव सुसंयतम् & विद्या तपश् च कीर्तिश् च % स तीर्थफलम् अश्नुते ॥ BrP_25.2 ॥ मनो विशुद्धं पुरुषस्य तीर्थं BrP_25.3a वाचां तथा चेन्द्रियनिग्रहश् च BrP_25.3b एतानि तीर्थानि शरीरजानि BrP_25.3c स्वर्गस्य मार्गं प्रतिबोधयन्ति BrP_25.3d चित्तम् अन्तर्गतं दुष्टं $ तीर्थस्नानैर् न शुध्यति & शतशो ऽपि जलैर् धौतं % सुराभाण्डम् इवाशुचि ॥ BrP_25.4 ॥ न तीर्थानि न दानानि $ न व्रतानि न चाश्रमाः & दुष्टाशयं दम्भरुचिं % पुनन्ति व्युत्थितेन्द्रियम् ॥ BrP_25.5 ॥ इन्द्रियाणि वशे कृत्वा $ यत्र यत्र वसेन् नरः & तत्र तत्र कुरुक्षेत्रं % प्रयागं पुष्करं तथा ॥ BrP_25.6 ॥ तस्माच् छृणुध्वं वक्ष्यामि $ तीर्थान्य् आयतनानि च & संक्षेपेण मुनिश्रेष्ठाः % पृथिव्यां यानि कानि वै ॥ BrP_25.7 ॥ विस्तरेण न शक्यन्ते $ वक्तुं वर्षशतैर् अपि & प्रथमं पुष्करं तीर्थं % नैमिषारण्यम् एव च ॥ BrP_25.8 ॥ प्रयागं च प्रवक्ष्यामि $ धर्मारण्यं द्विजोत्तमाः & धेनुकं चम्पकारण्यं % सैन्धवारण्यम् एव च ॥ BrP_25.9 ॥ पुण्यं च मगधारण्यं $ दण्डकारण्यम् एव च & गया प्रभासं श्रीतीर्थं % दिव्यं कनखलं तथा ॥ BrP_25.10 ॥ भृगुतुङ्गं हिरण्याक्षं $ भीमारण्यं कुशस्थलीम् & लोहाकुलं सकेदारं % मन्दरारण्यम् एव च ॥ BrP_25.11 ॥ महाबलं कोटितीर्थं $ सर्वपापहरं तथा & रूपतीर्थं शूकरवं % चक्रतीर्थं महाफलम् ॥ BrP_25.12 ॥ योगतीर्थं सोमतीर्थं $ तीर्थं साहोटकं तथा & तीर्थं कोकामुखं पुण्यं % बदरीशैलम् एव च ॥ BrP_25.13 ॥ सोमतीर्थं तुङ्गकूटं $ तीर्थं स्कन्दाश्रमं तथा & कोटितीर्थं चाग्निपदं % तीर्थं पञ्चशिखं तथा ॥ BrP_25.14 ॥ धर्मोद्भवं कोटितीर्थं $ तीर्थं बाधप्रमोचनम् & गङ्गाद्वारं पञ्चकूटं % मध्यकेसरम् एव च ॥ BrP_25.15 ॥ चक्रप्रभं मतङ्गं च $ क्रुशदण्डं च विश्रुतम् & दंष्ट्राकुण्डं विष्णुतीर्थं % सार्वकामिकम् एव च ॥ BrP_25.16 ॥ तीर्थं मत्स्यतिलं चैव $ बदरी सुप्रभं तथा & ब्रह्मकुण्डं वह्निकुण्डं % तीर्थं सत्यपदं तथा ॥ BrP_25.17 ॥ चतुःस्रोतश् चतुःशृङ्गं $ शैलं द्वादशधारकम् & मानसं स्थूलशृङ्गं च % स्थूलदण्डं तथोर्वशी ॥ BrP_25.18 ॥ लोकपालं मनुवरं $ सोमाह्वशैलम् एव च & सदाप्रभं मेरुकुण्डं % तीर्थं सोमाभिषेचनम् ॥ BrP_25.19 ॥ महास्रोतं कोटरकं $ पञ्चधारं त्रिधारकम् & सप्तधारैकधारं च % तीर्थं चामरकण्टकम् ॥ BrP_25.20 ॥ शालग्रामं चक्रतीर्थं $ कोटिद्रुमम् अनुत्तमम् & बिल्वप्रभं देवह्रदं % तीर्थं विष्णुह्रदं तथा ॥ BrP_25.21 ॥ शङ्खप्रभं देवकुण्डं $ तीर्थं वज्रायुधं तथा & अग्निप्रभं च पुंनागं % देवप्रभम् अनुत्तमम् ॥ BrP_25.22 ॥ विद्याधरं सगान्धर्वं $ श्रीतीर्थं ब्रह्मणो ह्रदम् & सातीर्थं लोकपालाख्यं % मणिपुरगिरिं तथा ॥ BrP_25.23 ॥ तीर्थं पञ्चह्रदं चैव $ पुण्यं पिण्डारकं तथा & मलव्यं गोप्रभावं च % गोवरं वटमूलकम् ॥ BrP_25.24 ॥ स्नानदण्डं प्रयागं च $ गुह्यं विष्णुपदं तथा & कन्याश्रमं वायुकुण्डं % जम्बूमार्गं तथोत्तमम् ॥ BrP_25.25 ॥ गभस्तितीर्थं च तथा $ ययातिपतनं शुचि & कोटितीर्थं भद्रवटं % महाकालवनं तथा ॥ BrP_25.26 ॥ नर्मदातीर्थम् अपरं $ तीर्थवज्रं तथार्बुदम् & पिङ्गुतीर्थं सवासिष्ठं % तीर्थं च पृथसंगमम् ॥ BrP_25.27 ॥ तीर्थं दौर्वासिकं नाम $ तथा पिञ्जरकं शुभम् & ऋषितीर्थं ब्रह्मतुङ्गं % वसुतीर्थं कुमारिकम् ॥ BrP_25.28 ॥ शक्रतीर्थं पञ्चनदं $ रेणुकातीर्थम् एव च & पैतामहं च विमलं % रुद्रपादं तथोत्तमम् ॥ BrP_25.29 ॥ मणिमत्तं च कामाख्यं $ कृष्णतीर्थं कुशाविलम् & यजनं याजनं चैव % तथैव ब्रह्मवालुकम् ॥ BrP_25.30 ॥ पुष्पन्यासं पुण्डरीकं $ मणिपूरं तथोत्तरम् & दीर्घसत्त्रं हयपदं % तीर्थं चानशनं तथा ॥ BrP_25.31 ॥ गङ्गोद्भेदं शिवोद्भेदं $ नर्मदोद्भेदम् एव च & वस्त्रापदं दारुवलं % छायारोहणम् एव च ॥ BrP_25.32 ॥ सिद्धेश्वरं मित्रवलं $ कालिकाश्रमम् एव च & वटावटं भद्रवटं % कौशाम्बी च दिवाकरम् ॥ BrP_25.33 ॥ द्वीपं सारस्वतं चैव $ विजयं कामदं तथा & रुद्रकोटिं सुमनसं % तीर्थं सद्रावनामितम् ॥ BrP_25.34 ॥ स्यमन्तपञ्चकं तीर्थं $ ब्रह्मतीर्थं सुदर्शनम् & सततं पृथिवीसर्वं % पारिप्लवपृथूदकौ ॥ BrP_25.35 ॥ दशाश्वमेधिकं तीर्थं $ सर्पिजं विषयान्तिकम् & कोटितीर्थं पञ्चनदं % वाराहं यक्षिणीह्रदम् ॥ BrP_25.36 ॥ पुण्डरीकं सोमतीर्थं $ मुञ्जवटं तथोत्तमम् & बदरीवनम् आसीनं % रत्नमूलकम् एव च ॥ BrP_25.37 ॥ लोकद्वारं पञ्चतीर्थं $ कपिलातीर्थम् एव च & सूर्यतीर्थं शङ्खिनी च % गवां भवनम् एव च ॥ BrP_25.38 ॥ तीर्थं च यक्षराजस्य $ ब्रह्मावर्तं सुतीर्थकम् & कामेश्वरं मात्रितीर्थं % तीर्थं शीतवनं तथा ॥ BrP_25.39 ॥ स्नानलोमापहं चैव $ माससंसरकं तथा & दशाश्वमेधं केदारं % ब्रह्मोदुम्बरम् एव च ॥ BrP_25.40 ॥ सप्तर्षिकुण्डं च तथा $ तीर्थं देव्याः सुजम्बुकम् & ईटास्पदं कोटिकूटं % किंदानं किंजपं तथा ॥ BrP_25.41 ॥ कारण्डवं चावेध्यं च $ त्रिविष्टपम् अथापरम् & पाणिषातं मिश्रकं च % मधूवटमनोजवौ ॥ BrP_25.42 ॥ कौशिकी देवतीर्थं च $ तीर्थं च ऋणमोचनम् & दिव्यं च नृगधूमाख्यं % तीर्थं विष्णुपदं तथा ॥ BrP_25.43 ॥ अमराणां ह्रदं पुण्यं $ कोटितीर्थं तथापरम् & श्रीकुञ्जं शालितीर्थं च % नैमिषेयं च विश्रुतम् ॥ BrP_25.44 ॥ ब्रह्मस्थानं सोमतीर्थं $ कन्यातीर्थं तथैव च & ब्रह्मतीर्थं मनस्तीर्थं % तीर्थं वै कारुपावनम् ॥ BrP_25.45 ॥ सौगन्धिकवनं चैव $ मणितीर्थं सरस्वती & ईशानतीर्थं प्रवरं % पावनं päcayaj¤ikam ॥ BrP_25.46 // त्रिशूलधारं माहेन्द्रं $ देवस्थानं कृतालयम् & शाकंभरी देवतीर्थं % सुवर्णाख्यं किलं ह्रदम् ॥ BrP_25.47 ॥ क्षीरश्रवं विरूपाक्षं $ भृगुतीर्थं कुशोद्भवम् & ब्रह्मतीर्थं ब्रह्मयोनिं % नीलपर्वतम् एव च ॥ BrP_25.48 ॥ कुब्जाम्बकं भद्रवटं $ वसिष्ठपदम् एव च & स्वर्गद्वारं प्रजाद्वारं % कालिकाश्रमम् एव च ॥ BrP_25.49 ॥ रुद्रावर्तं सुगन्धाश्वं $ कपिलावनम् एव च & भद्रकर्णह्रदं चैव % शङ्कुकर्णह्रदं तथा ॥ BrP_25.50 ॥ सप्तसारस्वतं चैव $ तीर्थम् औशनसं तथा & कपालमोचनं चैव % अवकीर्णं च काम्यकम् ॥ BrP_25.51 ॥ चतुःसामुद्रिकं चैव $ शतकिं च सहस्रिकम् & रेणुकं पञ्चवटकं % विमोचनम् अथौजसम् ॥ BrP_25.52 ॥ स्थाणुतीर्थं कुरोस् तीर्थं $ स्वर्गद्वारं कुशध्वजम् & विश्वेश्वरं मानवकं % कूपं नारायणाश्रयम् ॥ BrP_25.53 ॥ गङ्गाह्रदं वटं चैव $ बदरीपाटनं तथा & इन्द्रमार्गम् एकरात्रं % क्षीरकावासम् एव च ॥ BrP_25.54 ॥ सोमतीर्थं दधीचं च $ श्रुततीर्थं च भो द्विजाः & कोटितीर्थस्थलीं चैव % भद्रकालीह्रदं तथा ॥ BrP_25.55 ॥ अरुन्धतीवनं चैव $ ब्रह्मावर्तं तथोत्तमम् & अश्ववेदी कुब्जावनं % यमुनाप्रभवं तथा ॥ BrP_25.56 ॥ वीरं प्रमोक्षं सिन्धूत्थम् $ ऋष कुल्या सकृत्तिकम् & उर्वीसंक्रमणं चैव % मायाविद्योद्भवं तथा ॥ BrP_25.57 ॥ महाश्रमो वैतसिका- $ रूपं सुन्दरिकाश्रमम् & बाहुतीर्थं चारुनदीं % विमलाशोकम् एव च ॥ BrP_25.58 ॥ तीर्थं पञ्चनदं चैव $ मार्कण्डेयस्य धीमतः & सोमतीर्थं सितोदं च % तीर्थं मत्स्योदरीं तथा ॥ BrP_25.59 ॥ सूर्यप्रभं सूर्यतीर्थम् $ अशोकवनम् एव च & अरुणास्पदं कामदं च % शुक्रतीर्थं सवालुकम् ॥ BrP_25.60 ॥ पिशाचमोचनं चैव $ सुभद्राह्रदम् एव च & कुण्डं विमलदण्डस्य % तीर्थं चण्डेश्वरस्य च ॥ BrP_25.61 ॥ ज्येष्ठस्थानह्रदं चैव $ पुण्यं ब्रह्मसरं तथा & जैगीषव्यगुहा चैव % हरिकेशवनं तथा ॥ BrP_25.62 ॥ अजामुखसरं चैव $ घण्टाकर्णह्रदं तथा & पुण्डरीकह्रदं चैव % वापी कर्कोटकस्य च ॥ BrP_25.63 ॥ सुवर्णस्योदपानं च $ श्वेततीर्थह्रदं तथा & कुण्डं घर्घरिकायाश् च % श्यामकूपं च चन्द्रिका ॥ BrP_25.64 ॥ श्मशानस्तम्भकूपं च $ विनायकह्रदं तथा & कूपं सिन्धूद्भवं चैव % पुण्यं ब्रह्मसरं तथा ॥ BrP_25.65 ॥ रुद्रावासं तथा तीर्थं $ नागतीर्थं पुलोमकम् & भक्तह्रदं क्षीरसरः % प्रेताधारं कुमारकम् ॥ BrP_25.66 ॥ ब्रह्मावर्तं कुशावर्तं $ दधिकर्णोदपानकम् & शृङ्गतीर्थं महातीर्थं % तीर्थश्रेष्ठा महानदी ॥ BrP_25.67 ॥ दिव्यं ब्रह्मसरं पुण्यं $ गयाशीर्षाक्षयं वटम् & दक्षिणं चोत्तरं चैव % गोमयं रूपशीतिकम् ॥ BrP_25.68 ॥ कपिलाह्रदं गृध्रवटं $ सावित्रीह्रदम् एव च & प्रभासनं सीतवनं % योनिद्वारं च धेनुकम् ॥ BrP_25.69 ॥ धन्यकं कोकिलाख्यं च $ मतङ्गह्रदम् एव च & पितृकूपं रुद्रतीर्थं % शक्रतीर्थं सुमालिनम् ॥ BrP_25.70 ॥ ब्रह्मस्थानं सप्तकुण्डं $ मणिरत्नह्रदं तथा & कौशिक्यं भरतं चैव % तीर्थं ज्येष्ठालिका तथा ॥ BrP_25.71 ॥ विश्वेश्वरं कल्पसरः $ कन्यासंवेत्यम् एव च & निश्चीवा प्रभवश् चैव % वसिष्ठाश्रमम् एव च ॥ BrP_25.72 ॥ देवकूटं च कूपं च $ वसिष्ठाश्रमम् एव च & वीराश्रमं ब्रह्मसरो % ब्रह्मवीरावकापिली ॥ BrP_25.73 ॥ कुमारधारा श्रीधारा $ गौरीशिखरम् एव च & शुनः कुण्डो ऽथ तीर्थं च % नन्दितीर्थं तथैव च ॥ BrP_25.74 ॥ कुमारवासं श्रीवासम् $ और्वीशीतार्थम् एव च & कुम्भकर्णह्रदं चैव % कौशिकीह्रदम् एव च ॥ BrP_25.75 ॥ धर्मतीर्थं कामतीर्थं $ तीर्थम् उद्दालकं तथा & संध्यातीर्थं कारतोयं % कपिलं लोहितार्णवम् ॥ BrP_25.76 ॥ शोणोद्भवं वंशगुल्मम् $ ऋषभं कलतीर्थकम् & पुण्यावतीह्रदं तीर्थं % तीर्थं बदरिकाश्रमम् ॥ BrP_25.77 ॥ रामतीर्थं पितृवनं $ विरजातीर्थम् एव च & मार्कण्डेयवनं चैव % कृष्णतीर्थं तथा वटम् ॥ BrP_25.78 ॥ रोहिणीकूपप्रवरम् $ इन्द्रद्युम्नसरं च यत् & सानुगर्तं समाहेन्द्रं % श्रीतीर्थं श्रीनदं तथा ॥ BrP_25.79 ॥ इषुतीर्थं वार्षभं च $ कावेरीह्रदम् एव च & कन्यातीर्थं च गोकर्णं % गायत्रीस्थानम् एव च ॥ BrP_25.80 ॥ बदरीह्रदम् अन्यच् च $ मध्यस्थानं विकर्णकम् & जातीह्रदं देवकूपं % कुशप्रवणम् एव च ॥ BrP_25.81 ॥ सर्वदेवव्रतं चैव $ कन्याश्रमह्रदं तथा & तथान्यद् वालखिल्यानां % सपूर्वाणां तथापरम् ॥ BrP_25.82 ॥ तथान्यच् च महर्षीणाम् $ अखण्डितह्रदं तथा & तीर्थेष्व् एतेषु विधिवत् % सम्यक् श्रद्धासमन्वितः ॥ BrP_25.83 ॥ स्नानं करोति यो मर्त्यः $ सोपवासो जितेन्द्रियः & देवान् ऋषीन् मनुष्यांश् च % पितॄन् संतर्प्य च क्रमात् ॥ BrP_25.84 ॥ अभ्यर्च्य देवतास् तत्र $ स्थित्वा च रजनीत्रयम् & पृथक् पृथक् फलं तेषु % प्रतितीर्थेषु भो द्विजाः ॥ BrP_25.85 ॥ प्राप्नोति हयमेधस्य $ नरो नास्त्य् अत्र संशयः & यस् त्व् इदं शृणुयान् नित्यं % तीर्थमाहात्म्यम् उत्तमम् \ पठेच् च श्रावयेद् वापि # सर्वपापैः प्रमुच्यते ॥ BrP_25.86 ॥ {मुनय ऊचुः: } पृथिव्याम् उत्तमां भूमिं $ धर्मकामार्थमोक्षदाम् & तीर्थानाम् उत्तमं तीर्थं % ब्रूहि नो वदतां वर ॥ BrP_26.1 ॥ {लोमहर्षण उवाच: } इमं प्रश्नं मम गुरुं $ पप्रच्छुर् मुनयः पुरा & तम् अहं संप्रवक्ष्यामि % यत् पृच्छध्वं द्विजोत्तमाः ॥ BrP_26.2 ॥ स्वाश्रमे सुमहापुण्ये $ नानापुष्पोपशोभिते & नानाद्रुमलताकीर्णे % नानामृगगणैर् युते ॥ BrP_26.3 ॥ पुंनागैः कर्णिकारैश् च $ सरलैर् देवदारुभिः & शालैस् तालैस् तमालैश् च % पनसैर् धवखादिरैः ॥ BrP_26.4 ॥ पाटलाशोकबकुलैः $ करवीरैः सचम्पकैः & अन्यैश् च विविधैर् वृक्षैर् % नानापुष्पोपशोभितैः ॥ BrP_26.5 ॥ कुरुक्षेत्रे समासीनं $ व्यासं मतिमतां वरम् & महाभारतकर्तारं % सर्वशास्त्रविशारदम् ॥ BrP_26.6 ॥ अध्यात्मनिष्ठं सर्वज्ञं $ सर्वभूतहिते रतम् & पुराणागमवक्तारं % वेदवेदाङ्गपारगम् ॥ BrP_26.7 ॥ पराशरसुतं शान्तं $ पद्मपत्त्रायतेक्षणम् & द्रष्टुम् अभ्याययुः प्रीत्या % मुनयः संशितव्रताः ॥ BrP_26.8 ॥ कश्यपो जमदग्निश् च $ भरद्वाजो ऽथ गौतमः & वसिष्ठो जैमिनिर् धौम्यो % मार्कण्डेयो ऽथ वाल्मिकिः ॥ BrP_26.9 ॥ विश्वामित्रः शतानन्दो $ वात्स्यो गार्ग्यो ऽथ आसुरिः & सुमन्तुर् भार्गवो नाम % कण्वो मेधातिथिर् गुरुः ॥ BrP_26.10 ॥ माण्डव्यश् च्यवनो धूम्रो $ ह्य् असितो देवलस् तथा & मौद्गल्यस् तृणयज्ञश् च % पिप्पलादो ऽकृतव्रणः ॥ BrP_26.11 ॥ संवर्तः कौशिको रैभ्यो $ मैत्रेयो हरितस् तथा & शाण्डिल्यश् च विभाण्डश् च % दुर्वासा लोमशस् तथा ॥ BrP_26.12 ॥ नारदः पर्वतश् चैव $ वैशंपायनगालवौ & भास्करिः पूरणः सूतः % पुलस्त्यः कपिलस् तथा ॥ BrP_26.13 ॥ उलूकः पुलहो वायुर् $ देवस्थानश् चतुर्भुजः & सनत्कुमारः पैलश् च % कृष्णः कृष्णानुभौतिकः ॥ BrP_26.14 ॥ एतैर् मुनिवरैश् चान्यैर् $ वृतः सत्यवतीसुतः & रराज स मुनिः श्रीमान् % नक्षत्रैर् इव चन्द्रमाः ॥ BrP_26.15 ॥ तान् आगतान् मुनीन् सर्वान् $ पूजयाम् आस वेदवित् & ते ऽपि तं प्रतिपूज्यैव % कथां चक्रुः परस्परम् ॥ BrP_26.16 ॥ कथान्ते ते मुनिश्रेष्ठाः $ कृष्णं सत्यवतीसुतम् & पप्रच्छुः संशयं सर्वे % तपोवननिवासिनः ॥ BrP_26.17 ॥ {मुनय ऊचुः: } मुने वेदांश् च शास्त्राणि $ पुराणागमभारतम् & भूतं भव्यं भविष्यं च % सर्वं जानासि वाङ्मयम् ॥ BrP_26.18 ॥ कष्टे ऽस्मिन् दुःखबहुले $ निःसारे भवसागरे & रागग्राहाकुले रौद्रे % विषयोदकसंप्लवे ॥ BrP_26.19 ॥ इन्द्रियावर्तकलिले $ दृष्टोर्मिशतसंकुले & मोहपङ्काविले दुर्गे % लोभगम्भीरदुस्तरे ॥ BrP_26.20 ॥ निमज्जज् जगद् आलोक्य $ निरालम्बम् अचेतनम् & पृच्छामस् त्वां महाभागं % ब्रूहि नो मुनिसत्तम ॥ BrP_26.21 ॥ श्रेयः किम् अत्र संसारे $ भैरवे लोमहर्षणे & उपदेशप्रदानेन % लोकान् उद्धर्तुम् अर्हसि ॥ BrP_26.22 ॥ दुर्लभं परमं क्षेत्रं $ वक्तुम् अर्हसि मोक्षदम् & पृथिव्यां कर्मभूमिं च % श्रोतुम् इच्छामहे वयम् ॥ BrP_26.23 ॥ कृत्वा किल नरः सम्यक् $ कर्म भूमौ यथोदितम् & प्राप्नोति परमां सिद्धिं % नरकं च विकर्मतः ॥ BrP_26.24 ॥ मोक्षक्षेत्रे तथा मोक्षं $ प्राप्नोति पुरुषः सुधीः & तस्माद् ब्रूहि महाप्राज्ञ % यत् पृष्टो ऽसि द्विजोत्तम ॥ BrP_26.25 ॥ श्रुत्वा तु वचनं तेषां $ मुनीनां भावितात्मनाम् & व्यासः प्रोवाच भगवान् % भूतभव्यभविष्यवित् ॥ BrP_26.26 ॥ {व्यास उवाच: } शृणुध्वं मुनयः सर्वे $ वक्ष्यामि यदि पृच्छथ & यः संवादो ऽभवत् पूर्वम् % ऋषीणां ब्रह्मणा सह ॥ BrP_26.27 ॥ मेरुपृष्ठे तु विस्तीर्णे $ नानारत्नविभूषिते & नानाद्रुमलताकीर्णे % नानापुष्पोपशोभिते ॥ BrP_26.28 ॥ नानापक्षिरुते रम्ये $ नानाप्रसवनाकुले & नानासत्त्वसमाकीर्णे % नानाश्चर्यसमन्विते ॥ BrP_26.29 ॥ नानावर्णशिलाकीर्णे $ नानाधातुविभूषिते & नानामुनिजनाकीर्णे % नानाश्रमसमन्विते ॥ BrP_26.30 ॥ तत्रासीनं जगन्नाथं $ जगद्योनिं चतुर्मुखम् & जगत्पतिं जगद्वन्द्यं % जगदाधारम् ईश्वरम् ॥ BrP_26.31 ॥ देवदानवगन्धर्वैर् $ यक्षविद्याधरोरगैः & मुनिसिद्धाप्सरोभिश् च % वृतम् अन्यैर् दिवालयैः ॥ BrP_26.32 ॥ केचित् स्तुवन्ति तं देवं $ केचिद् गायन्ति चाग्रतः & केचिद् वाद्यानि वाद्यन्ते % केचिन् नृत्यन्ति चापरे ॥ BrP_26.33 ॥ एवं प्रमुदिते काले $ सर्वभूतसमागमे & nÃnÃkusumagandhìhye % दक्षिणानिलसेविते ॥ BrP_26.34 ॥ भृग्वाद्यास् तं तदा देवं $ प्रणिपत्य पितामहम् & इमम् अर्थम् ऋषिवराः % पप्रच्छुः पितरं द्विजाः ॥ BrP_26.35 ॥ {ऋषय ऊचुः: } भगवञ् श्रोतुम् इच्छामः $ कर्मभूमिं महीतले & वक्तुम् अर्हसि देवेश % मोक्षक्षेत्रं च दुर्लभम् ॥ BrP_26.36 ॥ {व्यास उवाच: } तेषां वचनम् आकर्ण्य $ प्राह ब्रह्मा सुरेश्वरः & पप्रच्छुस् ते यथा प्रश्नं % तत् सर्वं मुनिसत्तमाः ॥ BrP_26.37 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनयः सर्वे $ यद् वो वक्ष्यामि सांप्रतम् & पुराणं वेदसंबद्धं % भुक्तिमुक्तिप्रदं शुभम् ॥ BrP_27.1 ॥ पृथिव्यां भारतं वर्षं $ कर्मभूमिर् उदाहृता & कर्मणः फलभूमिश् च % स्वर्गं च नरकं तथा ॥ BrP_27.2 ॥ तस्मिन् वर्षे नरः पापं $ कृत्वा धर्मं च भो द्विजाः & अवश्यं फलम् आप्नोति % अशुभस्य शुभस्य च ॥ BrP_27.3 ॥ ब्राह्मणाद्याः स्वकं कर्म $ कृत्वा सम्यक् सुसंयताः & प्राप्नुवन्ति परां सिद्धिं % तस्मिन् वर्षे न संशयः ॥ BrP_27.4 ॥ धर्मं चार्थं च कामं च $ मोक्षं च द्विजसत्तमाः & प्राप्नोति पुरुषः सर्वं % तस्मिन् वर्षे सुसंयतः ॥ BrP_27.5 ॥ इन्द्राद्याश् च सुराः सर्वे $ तस्मिन् वर्षे द्विजोत्तमाः & कृत्वा सुशोभनं कर्म % देवत्वं प्रतिपेदिरे ॥ BrP_27.6 ॥ अन्ये ऽपि लेभिरे मोक्षं $ पुरुषाः संयतेन्द्रियाः & तस्मिन् वर्षे बुधाः शान्ता % वीतरागा विमत्सराः ॥ BrP_27.7 ॥ ये चापि स्वर्गे तिष्ठन्ति $ विमानेन गतज्वराः & ते ऽपि कृत्वा शुभं कर्म % तस्मिन् वर्षे दिवं गताः ॥ BrP_27.8 ॥ निवासं भारते वर्ष $ आकाङ्क्षन्ति सदा सुराः & स्वर्गापवर्गफलदे % तत् पश्यामः कदा वयम् ॥ BrP_27.9 ॥ {मुनय ऊचुः: } यद् एतद् भवता प्रोक्तं $ कर्म नान्यत्र पुण्यदम् & पापाय वा सुरश्रेष्ठ % वर्जयित्वा च भारतम् ॥ BrP_27.10 ॥ ततः स्वर्गश् च मोक्षश् च $ मध्यमं तच् च गम्यते & न खल्व् अन्यत्र मर्त्यानां % भूमौ कर्म विधीयते ॥ BrP_27.11 ॥ तस्माद् विस्तरतो ब्रह्मन्न् $ अस्माकं भारतं वद & यदि ते ऽस्ति दयास्मासु % यथावस्थितिर् एव च ॥ BrP_27.12 ॥ तस्माद् वर्षम् इदं नाथ $ ये वास्मिन् वर्षपर्वताः & भेदाश् च तस्य वर्षस्य % ब्रूहि सर्वान् अशेषतः ॥ BrP_27.13 ॥ {ब्रह्मोवाच: } शृणुध्वं भारतं वर्षं $ नवभेदेन भो द्विजाः & समुद्रान्तरिता ज्ञेयास् % ते समाश् च परस्परम् ॥ BrP_27.14 ॥ इन्द्रद्वीपः कशेरुश् च $ ताम्रवर्णो गभस्तिमान् & नागद्वीपस् तथा सौम्यो % गान्धर्वो वारुणस् तथा ॥ BrP_27.15 ॥ अयं तु नवमस् तेषां $ द्वीपः सागरसंवृतः & योजनानां सहस्रं वै % द्वीपो ऽयं दक्षिणोत्तरः ॥ BrP_27.16 ॥ पूर्वे किराता यस्यासन् $ पश्चिमे यवनास् तथा & ब्राह्मणाः क्षत्रिया वैश्याः % शूद्राश् चान्ते स्थिता द्विजाः ॥ BrP_27.17 ॥ इज्यायुद्धवणिज्याद्यैः $ कर्मभिः कृतपावनाः & तेषां संव्यवहारश् च % एभिः कर्मभिर् इष्यते ॥ BrP_27.18 ॥ स्वर्गापवर्गहेतुश् च $ पुण्यं पापं च वै तथा & महेन्द्रो मलयः सह्यः % शुक्तिमान् ऋक्षपर्वतः ॥ BrP_27.19 ॥ विन्ध्यश् च पारियात्रश् च $ सप्तैवात्र कुलाचलाः & तेषां सहस्रशश् चान्ये % भूधरा ये समीपगाः ॥ BrP_27.20 ॥ विस्तारोच्छ्रयिणो रम्या $ विपुलाश् चित्रसानवः & कोलाहलः स वैभ्राजो % मन्दरो दर्दलाचलः ॥ BrP_27.21 ॥ वातंधयो वैद्युतश् च $ मैनाकः सुरसस् तथा & तुङ्गप्रस्थो नागगिरिर् % गोधनः पाण्डराचलः ॥ BrP_27.22 ॥ पुष्पगिरिर् वैजयन्तो $ रैवतो ऽर्बुद एव च & ऋष्यमूकः स गोमन्थः % कृतशैलः कृताचलः ॥ BrP_27.23 ॥ श्रीपार्वतश् चकोरश् च $ शतशो ऽन्ये च पर्वताः & तैर् विमिश्रा जनपदा % म्लेच्छाद्याश् चैव भागशः ॥ BrP_27.24 ॥ तैः पीयन्ते सरिच्छ्रेष्ठास् $ ता बुध्यध्वं द्विजोत्तमाः & गङ्गा सरस्वती सिन्धुश् % चन्द्रभागा तथापरा ॥ BrP_27.25 ॥ यमुना शतद्रुर् विपाशा $ वितस्तैरावती कुहूः & गोमती धूतपापा च % बाहुदा च दृषद्वती ॥ BrP_27.26 ॥ विपाशा देविका चक्षुर् $ निष्ठीवा गण्डकी तथा & कौशिकी चापगा चैव % हिमवत्पादनिःसृताः ॥ BrP_27.27 ॥ देवस्मृतिर् देववती $ वातघ्नी सिन्धुर् एव च & वेण्या तु चन्दना चैव % सदानीरा मही तथा ॥ BrP_27.28 ॥ चर्मण्वती वृषी चैव $ विदिशा वेदवत्य् अपि & सिप्रा ह्य् अवन्ती च तथा % पारियात्रानुगाः स्मृताः ॥ BrP_27.29 ॥ शोणा महानदी चैव $ नर्मदा सुरथा क्रिया & मन्दाकिनी दशार्णा च % चित्रकूटा तथापरा ॥ BrP_27.30 ॥ चित्रोत्पला वेत्रवती $ करमोदा पिशाचिका & तथान्यातिलघुश्रोणी % विपाप्मा शैवला नदी ॥ BrP_27.31 ॥ सधेरुजा शक्तिमती $ शकुनी त्रिदिवा क्रमुः & ऋक्षपादप्रसूता वै % तथान्या वेगवाहिनी ॥ BrP_27.32 ॥ सिप्रा पयोष्णी निर्विन्ध्या $ तापी चैव सरिद्वरा & वेणा वैतरणी चैव % सिनीवाली कुमुद्वती ॥ BrP_27.33 ॥ तोया चैव महागौरी $ दुर्गा चान्तःशिला तथा & विन्ध्यपादप्रसूतास् ता % नद्यः पुण्यजलाः शुभाः ॥ BrP_27.34 ॥ गोदावरी भीमरथी $ कृष्णवेणा तथापगा & तुङ्गभद्रा सुप्रयोगा % तथान्या पापनाशिनी ॥ BrP_27.35 ॥ सह्यपादविनिष्क्रान्ता $ इत्य् एताः सरितां वराः & कृतमाला ताम्रपर्णी % पुष्यजा प्रत्यलावती ॥ BrP_27.36 ॥ मलयाद्रिसमुद्भूताः $ पुण्याः शीतजलास् त्व् इमाः & पितृसोमर्षिकुल्या च % वञ्जुला त्रिदिवा च या ॥ BrP_27.37 ॥ लाङ्गुलिनी वंशकरा $ महेन्द्रप्रभवाः स्मृताः & सुविकाला कुमारी च % मनूगा मन्दगामिनी ॥ BrP_27.38 ॥ क्षयापलासिनी चैव $ शुक्तिमत्प्रभवाः स्मृताः & सर्वाः पुण्याः सरस्वत्यः % सर्वा गङ्गाः समुद्रगाः ॥ BrP_27.39 ॥ विश्वस्य मातरः सर्वाः $ सर्वाः पापहराः स्मृताः & अन्याः सहस्रशः प्रोक्ताः % क्षुद्रनद्यो द्विजोत्तमाः ॥ BrP_27.40 ॥ प्रावृट्कालवहाः सन्ति $ सदाकालवहाश् च याः & मत्स्या मुकुटकुल्याश् च % कुन्तलाः काशिकोशलाः ॥ BrP_27.41 ॥ अन्ध्रकाश् च कलिङ्गाश् च $ शमकाश् च वृकैः सह & मध्यदेशा जनपदाः % प्रायशो ऽमी प्रकीर्तिताः ॥ BrP_27.42 ॥ सह्यस्य चोत्तरे यस् तु $ यत्र गोदावरी नदी & पृथिव्याम् अपि कृत्स्नायां % स प्रदेशो मनोरमः ॥ BrP_27.43 ॥ गोवर्धनपुरं रम्यं $ भार्गवस्य महात्मनः & वाहीकराटधानाश् च % सुतीराः कालतोयदाः ॥ BrP_27.44 ॥ अपरान्ताश् च शूद्राश् च $ वाह्लिकाश् च सकेरलाः & गान्धारा यवनाश् चैव % सिन्धुसौवीरमद्रकाः ॥ BrP_27.45 ॥ शतद्रुहाः कलिङ्गाश् च $ पारदा हारभूषिकाः & माठराश् चैव कनकाः % कैकेया दम्भमालिकाः ॥ BrP_27.46 ॥ क्षत्रियोपमदेशाश् च $ वैश्यशूद्रकुलानि च & काम्बोजाश् चैव विप्रेन्द्रा % बर्बराश् च सलौकिकाः ॥ BrP_27.47 ॥ वीराश् चैव तुषाराश् च $ पह्लवाधायता नराः & आत्रेयाश् च भरद्वाजाः % पुष्कलाश् च दशेरकाः ॥ BrP_27.48 ॥ लम्पकाः शुनशोकाश् च $ कुलिका जाङ्गलैः सह & औषध्यश् चलचन्द्रा च % किरातानां च जातयः ॥ BrP_27.49 ॥ तोमरा हंसमार्गाश् च $ काश्मीराः करुणास् तथा & शूलिकाः कुहकाश् चैव % मागधाश् च तथैव च ॥ BrP_27.50 ॥ एते देशा उदीच्यास् तु $ प्राच्यान् देशान् निबोधत & अन्धा वामङ्कुराकाश् च % वल्लकाश् च मखान्तकाः ॥ BrP_27.51 ॥ तथापरे ऽङ्गा वङ्गाश् च $ मलदा मालवर्तिकाः & भद्रतुङ्गाः प्रतिजया % भार्याङ्गाश् चापमर्दकाः ॥ BrP_27.52 ॥ प्राग्ज्योतिषाश् च मद्राश् च $ विदेहास् ताम्रलिप्तकाः & मल्ला मगधका नन्दाः % प्राच्या जनपदास् तथा ॥ BrP_27.53 ॥ अथापरे जनपदा $ दक्षिणापथवासिनः & पूर्णाश् च केवलाश् चैव % गोलाङ्गूलास् तथैव च ॥ BrP_27.54 ॥ ऋषिका मुषिकाश् चैव $ कुमारा रामठाः शकाः & mahÃrëÂrà माहिषकाः % कलिङ्गाश् चैव सर्वशः ॥ BrP_27.55 ॥ आभीराः सह वैशिक्या $ अटव्याः सरवाश् च ये & पुलिन्दाश् चैव मौलेया % वैदर्भा दण्डकैः सह ॥ BrP_27.56 ॥ पौलिका मौलिकाश् चैव $ अश्मका भोजवर्धनाः & कौलिकाः कुन्तलाश् चैव % दम्भका नीलकालकाः ॥ BrP_27.57 ॥ दाक्षिणात्यास् त्व् अमी देशा $ अपरान्तान् निबोधत & शूर्पारकाः कालिधना % लोलास् तालकटैः सह ॥ BrP_27.58 ॥ इत्य् एते ह्य् अपरान्ताश् च $ शृणुध्वं विन्ध्यवासिनः & मलजाः कर्कशाश् चैव % मेलकाश् चोलकैः सह ॥ BrP_27.59 ॥ उत्तमार्णा दशार्णाश् च $ भोजाः किष्किन्धकैः सह & तोषलाः कोशलाश् चैव % त्रैपुरा वैदिशास् तथा ॥ BrP_27.60 ॥ तुम्बुरास् तु चराश् चैव $ यवनाः पवनैः सह & अभया रुण्डिकेराश् च % चर्चरा होत्रधर्तयः ॥ BrP_27.61 ॥ एते जनपदाः सर्वे $ तत्र विन्ध्यनिवासिनः & अतो देशान् प्रवक्ष्यामि % पर्वताश्रयिणश् च ये ॥ BrP_27.62 ॥ नीहारास् तुषमार्गाश् च $ कुरवस् तुङ्गणाः खसाः & कर्णप्रावरणाश् चैव % ऊर्णा दर्घाः सकुन्तकाः ॥ BrP_27.63 ॥ चित्रमार्गा मालवाश् च $ किरातास् तोमरैः सह & कृतत्रेतादिकश् चात्र % चतुर्युगकृतो विधिः ॥ BrP_27.64 ॥ एवं तु भारतं वर्षं $ नवसंस्थानसंस्थितम् & दक्षिणे परतो यस्य % पूर्वे चैव महोदधिः ॥ BrP_27.65 ॥ हिमवान् उत्तरेणास्य $ कार्मुकस्य यथा गुणः & तद् एतद् भारतं वर्षं % सर्वबीजं द्विजोत्तमाः ॥ BrP_27.66 ॥ ब्रह्मत्वम् अमरेशत्वं $ देवत्वं मरुतां तथा & मृगयक्षाप्सरोयोनिं % तद्वत् सर्पसरीसृपाः ॥ BrP_27.67 ॥ स्थावराणां च सर्वेषां $ मितो विप्राः शुभाशुभैः & प्रयान्ति कर्मभूर् विप्रा % नान्या लोकेषु विद्यते ॥ BrP_27.68 ॥ देवानाम् अपि भो विप्राः $ सदैवैष मनोरथः & अपि मानुष्यम् आप्स्यामो % देवत्वात् प्रच्युताः क्षितौ ॥ BrP_27.69 ॥ मनुष्यः कुरुते यत् तु $ तन् न शक्यं सुरासुरैः & तत्कर्मनिगडग्रस्तैस् % तत्कर्मक्षपणोन्मुखैः ॥ BrP_27.70 ॥ न भारतसमं वर्षं $ पृथिव्याम् अस्ति भो द्विजाः & यत्र विप्रादयो वर्णाः % प्राप्नुवन्त्य् abhivächitam ॥ BrP_27.71 // धन्यास् ते भारते वर्षे $ जायन्ते ये नरोत्तमाः & धर्मार्थकाममोक्षाणां % प्राप्नुवन्ति महाफलम् ॥ BrP_27.72 ॥ प्राप्यते यत्र तपसः $ फलं परमदुर्लभम् & सर्वदानफलं चैव % सर्वयज्ञफलं तथा ॥ BrP_27.73 ॥ तीर्थयात्राफलं चैव $ गुरुसेवाफलं तथा & देवताराधनफलं % स्वाध्यायस्य फलं द्विजाः ॥ BrP_27.74 ॥ यत्र देवाः सदा हृष्टा $ जन्म vächanti शोभनम् & नानाव्रतफलं चैव % नानाशास्त्रफलं तथा ॥ BrP_27.75 ॥ अहिंसादिफलं सम्यक् $ फलं sarvÃbhivächitam & ब्रह्मचर्यफलं चैव % गार्हस्थ्येन च यत् फलम् ॥ BrP_27.76 ॥ यत् फलं वनवासेन $ संन्यासेन च यत् फलम् & इष्टापूर्तफलं चैव % तथान्यच् छुभकर्मणाम् ॥ BrP_27.77 ॥ प्राप्यते भारते वर्षे $ न चान्यत्र द्विजोत्तमाः & कः शक्नोति गुणान् वक्तुं % भारतस्याखिलान् द्विजाः ॥ BrP_27.78 ॥ एवं सम्यङ् मया प्रोक्तं $ भारतं वर्षम् उत्तमम् & सर्वपापहरं पुण्यं % धन्यं बुद्धिविवर्धनम् ॥ BrP_27.79 ॥ य इदं शृणुयान् नित्यं $ पठेद् वा नियतेन्द्रियः & सर्वपापैर् विनिर्मुक्तो % विष्णुलोकं स गच्छति ॥ BrP_27.80 ॥ {ब्रह्मोवाच: } तत्रास्ते भारते वर्षे $ दक्षिणोदधिसंस्थितः & ओण्ड्रदेश इति ख्यातः % स्वर्गमोक्षप्रदायकः ॥ BrP_28.1 ॥ समुद्राद् उत्तरं तावद् $ यावद् विरजमण्डलम् & देशो ऽसौ पुण्यशीलानां % गुणैः सर्वैर् अलंकृतः ॥ BrP_28.2 ॥ तत्र देशप्रसूता ये $ ब्राह्मणाः संयतेन्द्रियाः & तपःस्वाध्यायनिरता % वन्द्याः पूज्याश् च ते सदा ॥ BrP_28.3 ॥ श्राद्धे दाने विवाहे च $ यज्ञे वाचार्यकर्मणि & प्रशस्ताः सर्वकार्येषु % तत्रदेशोद्भवा द्विजाः ॥ BrP_28.4 ॥ षट्कर्मनिरतास् तत्र $ ब्राह्मणा वेदपारगाः & इतिहासविदश् चैव % पुराणार्थविशारदाः ॥ BrP_28.5 ॥ सर्वशास्त्रार्थकुशला $ यज्वानो वीतमत्सराः & अग्निहोत्ररताः केचित् % केचित् स्मार्ताग्नितत्पराः ॥ BrP_28.6 ॥ पुत्रदारधनैर् युक्ता $ दातारः सत्यवादिनः & निवसन्त्य् उत्कले पुण्ये % यज्ञोत्सवविभूषिते ॥ BrP_28.7 ॥ इतरे ऽपि त्रयो वर्णाः $ क्षत्रियाद्याः सुसंयताः & स्वकर्मनिरताः शान्तास् % तत्र तिष्ठन्ति धार्मिकाः ॥ BrP_28.8 ॥ कोणादित्य इति ख्यातस् $ तस्मिन् देशे व्यवस्थितः & यं दृष्ट्वा भास्करं मर्त्यः % सर्वपापैः प्रमुच्यते ॥ BrP_28.9 ॥ {मुनय ऊचुः: } श्रोतुम् इच्छाम तद् ब्रूहि $ क्षेत्रं सूर्यस्य सांप्रतम् & तस्मिन् देशे सुरश्रेष्ठ % यत्रास्ते स दिवाकरः ॥ BrP_28.10 ॥ {ब्रह्मोवाच: } लवणस्योदधेस् तीरे $ पवित्रे सुमनोहरे & सर्वत्र वालुकाकीर्णे % देशे सर्वगुणान्विते ॥ BrP_28.11 ॥ चम्पकाशोकबकुलैः $ करवीरैः सपाटलैः & पुंनागैः कर्णिकारैश् च % बकुलैर् नागकेसरैः ॥ BrP_28.12 ॥ तगरैर् धवबाणैश् च $ अतिमुक्तैः सकुब्जकैः & मालतीकुन्दपुष्पैश् च % तथान्यैर् मल्लिकादिभिः ॥ BrP_28.13 ॥ केतकीवनखण्डैश् च $ सर्वर्तुकुसुमोज्ज्वलैः & कदम्बैर् लकुचैः शालैः % पनसैर् देवदारुभिः ॥ BrP_28.14 ॥ सरलैर् मुचुकुन्दैश् च $ चन्दनैश् च सितेतरैः & अश्वत्थैः सप्तपर्णैश् च % आम्रैर् आम्रातकैस् तथा ॥ BrP_28.15 ॥ तालैः पूगफलैश् चैव $ नारिकेरैः कपित्थकैः & अन्यैश् च विविधैर् वृक्षैः % सर्वतः समलंकृतम् ॥ BrP_28.16 ॥ क्षेत्रं तत्र रवेः पुण्यम् $ आस्ते जगति विश्रुतम् & समन्ताद् योजनं साग्रं % भुक्तिमुक्तिफलप्रदम् ॥ BrP_28.17 ॥ आस्ते तत्र स्वयं देवः $ सहस्रांशुर् दिवाकरः & कोणादित्य इति ख्यातो % भुक्तिमुक्तिफलप्रदः ॥ BrP_28.18 ॥ माघे मासि सिते पक्षे $ सप्तम्यां संयतेन्द्रियः & कृतोपवासो यत्रेत्य % स्नात्वा तु मकरालये ॥ BrP_28.19 ॥ कृतशौचो विशुद्धात्मा $ स्मरन् देवं दिवाकरम् & सागरे विधिवत् स्नात्वा % शर्वर्यन्ते समाहितः ॥ BrP_28.20 ॥ देवान् ऋषीन् मनुष्यांश् च $ पितॄन् संतर्प्य च द्विजाः & उत्तीर्य वाससी धौते % परिधाय सुनिर्मले ॥ BrP_28.21 ॥ आचम्य प्रयतो भूत्वा $ तीरे तस्य महोदधेः & उपविश्योदये काले % प्राङ्मुखः सवितुस् तदा ॥ BrP_28.22 ॥ विलिख्य पद्मं मेधावी $ रक्तचन्दनवारिणा & अष्टपत्त्रं kesarìhyaæ % वर्तुलं चोर्ध्वकर्णिकम् ॥ BrP_28.23 ॥ तिलतण्डुलतोयं च $ रक्तचन्दनसंयुतम् & रक्तपुष्पं सदर्भं च % प्रक्षिपेत् ताम्रभाजने ॥ BrP_28.24 ॥ ताम्राभावे ऽर्कपत्त्रस्य $ पुटे कृत्वा तिलादिकम् & पिधाय तन् मुनिश्रेष्ठाः % पात्रं पात्रेण विन्यसेत् ॥ BrP_28.25 ॥ करन्यासाङ्गविन्यासं $ कृत्वाङ्गैर् हृदयादिभिः & आत्मानं भास्करं ध्यात्वा % सम्यक् श्रद्धासमन्वितः ॥ BrP_28.26 ॥ मध्ये चाग्निदले धीमान् $ नैरृते श्वसने दले & कामारिगोचरे चैव % पुनर् मध्ये च पूजयेत् ॥ BrP_28.27 ॥ प्रभूतं विमलं सारम् $ आराध्यं परमं सुखम् & संपूज्य पद्मम् आवाह्य % गगनात् तत्र भास्करम् ॥ BrP_28.28 ॥ कर्णिकोपरि संस्थाप्य $ ततो मुद्रां प्रदर्शयेत् & कृत्वा स्नानादिकं सर्वं % ध्यात्वा तं सुसमाहितः ॥ BrP_28.29 ॥ सितपद्मोपरि रविं $ तेजोबिम्बे व्यवस्थितम् & पिङ्गाक्षं द्विभुजं रक्तं % पद्मपत्त्रारुणाम्बरम् ॥ BrP_28.30 ॥ सर्वलक्षणसंयुक्तं $ सर्वाभरणभूषितम् & सुरूपं वरदं शान्तं % प्रभामण्डलमण्डितम् ॥ BrP_28.31 ॥ उद्यन्तं भास्करं दृष्ट्वा $ सान्द्रसिन्दूरसंनिभम् & ततस् तत् पात्रम् आदाय % जानुभ्यां धरणीं गतः ॥ BrP_28.32 ॥ कृत्वा शिरसि तत् पात्रम् $ एकचित्तस् तु वाग्यतः & त्र्यक्षरेण तु मन्त्रेण % सूर्यायार्घ्यं निवेदयेत् ॥ BrP_28.33 ॥ अदीक्षितस् तु तस्यैव $ नाम्नैवार्घं प्रयच्छति & श्रद्धया भावयुक्तेन % भक्तिग्राह्यो रविर् यतः ॥ BrP_28.34 ॥ अग्निनिरृतिवाय्वीश- $ मध्यपूर्वादिदिक्षु च & हृच् छिरश् च शिखावर्म- % नेत्राण्य् अस्त्रं च पूजयेत् ॥ BrP_28.35 ॥ दत्त्वार्घ्यं गन्धधूपं च $ दीपं नैवेद्यम् एव च & जप्त्वा स्तुत्वा नमस् कृत्वा % मुद्रां बद्ध्वा विसर्जयेत् ॥ BrP_28.36 ॥ ये वार्घ्यं संप्रयच्छन्ति $ सूर्याय नियतेन्द्रियाः & ब्राह्मणाः क्षत्रिया वैश्याः % स्त्रियः शूद्राश् च संयताः ॥ BrP_28.37 ॥ भक्तिभावेन सततं $ विशुद्धेनान्तरात्मना & ते भुक्त्वाभिमतान् कामान् % प्राप्नुवन्ति परां गतिम् ॥ BrP_28.38 ॥ त्रैलोक्यदीपकं देवं $ भास्करं गगनेचरम् & ये संश्रयन्ति मनुजास् % ते स्युः सुखस्य भाजनम् ॥ BrP_28.39 ॥ यावन् न दीयते चार्घ्यं $ भास्कराय यथोदितम् & तावन् न पूजयेद् विष्णुं % शंकरं वा सुरेश्वरम् ॥ BrP_28.40 ॥ तस्मात् प्रयत्नम् आस्थाय $ दद्याद् अर्घ्यं दिने दिने & आदित्याय शुचिर् भूत्वा % पुष्पैर् गन्धैर् मनोरमैः ॥ BrP_28.41 ॥ एवं ददाति यश् चार्घ्यं $ सप्तम्यां सुसमाहितः & आदित्याय शुचिः स्नातः % स लभेद् ईप्सितं फलम् ॥ BrP_28.42 ॥ रोगाद् विमुच्यते रोगी $ वित्तार्थी लभते धनम् & विद्यां प्राप्नोति विद्यार्थी % सुतार्थी पुत्रवान् भवेत् ॥ BrP_28.43 ॥ यं यं कामम् अभिध्यायन् $ सूर्यायार्घ्यं प्रयच्छति & तस्य तस्य फलं सम्यक् % प्राप्नोति पुरुषः सुधीः ॥ BrP_28.44 ॥ स्नात्वा वै सागरे दत्त्वा $ सूर्यायार्घ्यं प्रणम्य च & नरो वा यदि वा नारी % सर्वकामफलं लभेत् ॥ BrP_28.45 ॥ ततः सूर्यालयं गच्छेत् $ पुष्पम् आदाय वाग्यतः & प्रविश्य पूजयेद् भानुं % कृत्वा तु त्रिः प्रदक्षिणम् ॥ BrP_28.46 ॥ पूजयेत् परया भक्त्या $ कोणार्कं मुनिसत्तमाः & गन्धैः पुष्पैस् तथा दीपैर् % धूपैर् नैवेद्यकैर् अपि ॥ BrP_28.47 ॥ दण्डवत् प्रणिपातैश् च $ जयशब्दैस् तथा स्तवैः & एवं संपूज्य तं देवं % सहस्रांशुं जगत्पतिम् ॥ BrP_28.48 ॥ दशानाम् अश्वमेधानां $ फलं प्राप्नोति मानवः & सर्वपापविनिर्मुक्तो % युवा दिव्यवपुर् नरः ॥ BrP_28.49 ॥ सप्तावरान् सप्त परान् $ वंशान् उद्धृत्य भो द्विजाः & विमानेनार्कवर्णेन % कामगेन सुवर्चसा ॥ BrP_28.50 ॥ उपगीयमानो गन्धर्वैः $ सूर्यलोकं स गच्छति & भुक्त्वा तत्र वरान् भोगान् % यावद् आभूतसंप्लवम् ॥ BrP_28.51 ॥ पुण्यक्षयाद् इहायातः $ प्रवरे योगिनां कुले & चतुर्वेदो भवेद् विप्रः % स्वधर्मनिरतः शुचिः ॥ BrP_28.52 ॥ योगं विवस्वतः प्राप्य $ ततो मोक्षम् अवाप्नुयात् & चैत्रे मासि सिते पक्षे % यात्रां दमनभञ्जिकाम् ॥ BrP_28.53 ॥ यः करोति नरस् तत्र $ पूर्वोक्तं स फलं लभेत् & शयनोत्थापने भानोः % संक्रान्त्यां विषुवायने ॥ BrP_28.54 ॥ वारे रवेस् तिथौ चैव $ पर्वकाले ऽथवा द्विजाः & ये तत्र यात्रां कुर्वन्ति % श्रद्धया संयतेन्द्रियाः ॥ BrP_28.55 ॥ विमानेनार्कवर्णेन $ सूर्यलोकं व्रजन्ति ते & आस्ते तत्र महादेवस् % तीरे नदनदीपतेः ॥ BrP_28.56 ॥ रामेश्वर इति ख्यातः $ सर्वकामफलप्रदः & ये तं पश्यन्ति कामारिं % स्नात्वा सम्यङ् महोदधौ ॥ BrP_28.57 ॥ गन्धैः पुष्पैस् तथा धूपैर् $ दीपैर् नैवेद्यकैर् वरैः & प्रणिपातैस् तथा स्तोत्रैर् % गीतैर् वाद्यैर् मनोहरैः ॥ BrP_28.58 ॥ राजसूयफलं सम्यग् $ वाजिमेधफलं तथा & प्राप्नुवन्ति महात्मानः % संसिद्धिं परमां तथा ॥ BrP_28.59 ॥ कामगेन विमानेन $ किङ्किणीजालमालिना & उपगीयमाना गन्धर्वैः % शिवलोकं व्रजन्ति ते ॥ BrP_28.60 ॥ आहूतसंप्लवं यावद् $ भुक्त्वा भोगान् मनोरमान् & पुण्यक्षयाद् इहागत्य % चातुर्वेदा भवन्ति ते ॥ BrP_28.61 ॥ शांकरं योगम् आस्थाय $ ततो मोक्षं व्रजन्ति ते & यस् तत्र सवितुः क्षेत्रे % प्राणांस् त्यजति मानवः ॥ BrP_28.62 ॥ स सूर्यलोकम् आस्थाय $ देववन् मोदते दिवि & पुनर् मानुषतां प्राप्य % राजा भवति धार्मिकः ॥ BrP_28.63 ॥ योगं रवेः समासाद्य $ ततो मोक्षम् अवाप्नुयात् & एवं मया मुनिश्रेष्ठाः % प्रोक्तं क्षेत्रं सुदुर्लभम् ॥ BrP_28.64 ॥ कोणार्कस्योदधेस् तीरे $ भुक्तिमुक्तिफलप्रदः ॥* BrP_28.65 ॥ {मुनय ऊचुः: } श्रुतो ऽस्माभिः सुरश्रेष्ठ $ भवता यद् उदाहृतम् & भास्करस्य परं क्षेत्रं % भुक्तिमुक्तिफलप्रदम् ॥ BrP_29.1 ॥ न तृप्तिम् अधिगच्छामः $ शृण्वन्तः सुखदां कथाम् & तव वक्त्रोद्भवां पुण्याम् % आदित्यस्याघनाशिनीम् ॥ BrP_29.2 ॥ अतः परं सुरश्रेष्ठ $ ब्रूहि नो वदतां वर & देवपूजाफलं यच् च % यच् च दानफलं प्रभो ॥ BrP_29.3 ॥ प्रणिपाते नमस्कारे $ तथा चैव प्रदक्षिणे & दीपधूपप्रदाने च % संमार्जनविधौ च यत् ॥ BrP_29.4 ॥ उपवासे च यत् पुण्यं $ यत् पुण्यं नक्तभोजने & अर्घश् च कीदृशः प्रोक्तः % कुत्र वा संप्रदीयते ॥ BrP_29.5 ॥ कथं च क्रियते भक्तिः $ कथं देवः प्रसीदति & एतत् सर्वं सुरश्रेष्ठ % श्रोतुम् इच्छामहे वयम् ॥ BrP_29.6 ॥ {ब्रह्मोवाच: } अर्घ्यं पूजादिकं सर्वं $ भास्करस्य द्विजोत्तमाः & भक्तिं श्रद्धां समाधिं च % कथ्यमानं निबोधत ॥ BrP_29.7 ॥ मनसा भावना भक्तिर् $ इष्टा श्रद्धा च कीर्त्यते & ध्यानं समाधिर् इत्य् उक्तं % शृणुध्वं सुसमाहिताः ॥ BrP_29.8 ॥ तत्कथां श्रावयेद् यस् तु $ तद्भक्तान् पूजयीत वा & अग्निशुश्रूषकश् चैव % स वै भक्तः सनातनः ॥ BrP_29.9 ॥ तच्चित्तस् तन्मनाश् चैव $ देवपूजारतः सदा & तत्कर्मकृद् भवेद् यस् तु % स वै भक्तः सनातनः ॥ BrP_29.10 ॥ देवार्थे क्रियमाणानि $ यः कर्माण्य् अनुमन्यते & कीर्तनाद् वा परो विप्राः % स वै भक्ततरो नरः ॥ BrP_29.11 ॥ नाभ्यसूयेत तद्भक्तान् $ न निन्द्याच् चान्यदेवताम् & आदित्यव्रतचारी च % स वै भक्ततरो नरः ॥ BrP_29.12 ॥ गच्छंस् तिष्ठन् स्वपञ् जिघ्रन्न् $ उन्मिषन् निमिषन्न् अपि & यः स्मरेद् भास्करं नित्यं % स वै भक्ततरो नरः ॥ BrP_29.13 ॥ एवंविधा त्व् इयं भक्तिः $ सदा कार्या विजानता & भक्त्या समाधिना चैव % स्तवेन मनसा तथा ॥ BrP_29.14 ॥ क्रियते नियमो यस् तु $ दानं विप्राय दीयते & प्रतिगृह्णन्ति तं देवा % मनुष्याः पितरस् तथा ॥ BrP_29.15 ॥ पत्त्रं पुष्पं फलं तोयं $ यद् भक्त्या समुपाहृतम् & प्रतिगृह्णन्ति तद् देवा % नास्तिकान् वर्जयन्ति च ॥ BrP_29.16 ॥ भावशुद्धिः प्रयोक्तव्या $ नियमाचारसंयुता & भावशुद्ध्या क्रियते यत् % तत् सर्वं सफलं भवेत् ॥ BrP_29.17 ॥ स्तुतिजप्योपहारेण $ पूजयापि विवस्वतः & उपवासेन भक्त्या वै % सर्वपापैः प्रमुच्यते ॥ BrP_29.18 ॥ प्रणिधाय शिरो भूम्यां $ नमस्कारं करोति यः & तत्क्षणात् सर्वपापेभ्यो % मुच्यते नात्र संशयः ॥ BrP_29.19 ॥ भक्तियुक्तो नरो यो ऽसौ $ रवेः कुर्यात् प्रदक्षिणाम् & प्रदक्षिणीकृता तेन % सप्तद्वीपा वसुंधरा ॥ BrP_29.20 ॥ सूर्यं मनसि यः कृत्वा $ कुर्याद् व्योमप्रदक्षिणाम् & प्रदक्षिणीकृतास् तेन % सर्वे देवा भवन्ति हि ॥ BrP_29.21 ॥ एकाहारो नरो भूत्वा $ षष्ठ्यां यो ऽर्चयते रविम् & नियमव्रतचारी च % भवेद् भक्तिसमन्वितः ॥ BrP_29.22 ॥ सप्तम्यां वा महाभागाः $ सो ऽश्वमेधफलं लभेत् & अहोरात्रोपवासेन % पूजयेद् यस् तु भास्करम् ॥ BrP_29.23 ॥ सप्तम्याम् अथवा षष्ठ्यां $ स याति परमां गतिम् & कृष्णपक्षस्य सप्तम्यां % सोपवासो जितेन्द्रियः ॥ BrP_29.24 ॥ सर्वरत्नोपहारेण $ पूजयेद् यस् तु भास्करम् & पद्मप्रभेण यानेन % सूर्यलोकं स गच्छति ॥ BrP_29.25 ॥ शुक्लपक्षस्य सप्तम्याम् $ उपवासपरो नरः & सर्वशुक्लोपहारेण % पूजयेद् यस् तु भास्करम् ॥ BrP_29.26 ॥ सर्वपापविनिर्मुक्तः $ सूर्यलोकं स गच्छति & अर्कसंपुटसंयुक्तम् % उदकं प्रसृतं पिबेत् ॥ BrP_29.27 ॥ क्रमवृद्ध्या चतुर्विंशम् $ एकैकं क्षपयेत् पुनः & द्वाभ्यां संवत्सराभ्यां तु % समाप्तनियमो भवेत् ॥ BrP_29.28 ॥ सर्वकामप्रदा ह्य् एषा $ प्रशस्ता ह्य् अर्कसप्तमी & शुक्लपक्षस्य सप्तम्यां % यदादित्यदिनं भवेत् ॥ BrP_29.29 ॥ सप्तमी विजया नाम $ तत्र दत्तं महत् फलम् & स्नानं दानं तपो होम % उपवासस् तथैव च ॥ BrP_29.30 ॥ सर्वं विजयसप्तम्यां $ महापातकनाशनम् & ये चादित्यदिने प्राप्ते % श्राद्धं कुर्वन्ति मानवाः ॥ BrP_29.31 ॥ यजन्ति च महाश्वेतं $ ते लभन्ते यथेप्सितम् & येषां धर्म्याः क्रियाः सर्वाः % सदैवोद्दिश्य भास्करम् ॥ BrP_29.32 ॥ न कुले जायते तेषां $ दरिद्रो व्याधितो ऽपि वा & श्वेतया रक्तया वापि % पीतमृत्तिकयापि वा ॥ BrP_29.33 ॥ उपलेपनकर्ता तु $ चिन्तितं लभते फलम् & चित्रभानुं विचित्रैस् तु % कुसुमैश् च सुगन्धिभिः ॥ BrP_29.34 ॥ पूजयेत् सोपवासो यः $ स कामान् ईप्सितांल् लभेत् & घृतेन दीपं प्रज्वाल्य % तिलतैलेन वा पुनः ॥ BrP_29.35 ॥ आदित्यं पूजयेद् यस् तु $ चक्षुषा न स हीयते & दीपदाता नरो नित्यं % ज्ञानदीपेन दीप्यते ॥ BrP_29.36 ॥ तिलाः पवित्रं तैलं वा $ तिलगोदानम् उत्तमम् & अग्निकार्ये च दीपे च % महापातकनाशनम् ॥ BrP_29.37 ॥ दीपं ददाति यो नित्यं $ देवतायतनेषु च & चतुष्पथेषु रथ्यासु % रूपवान् सुभगो भवेत् ॥ BrP_29.38 ॥ हविर्भिः प्रथमः कल्पो $ द्वितीयश् चौषधीरसैः & वसामेदोस्थिनिर्यासैर् % न तु देयः कथंचन ॥ BrP_29.39 ॥ भवेद् ऊर्ध्वगतिर् दीपो $ न कदाचिद् अधोगतिः & दाता दीप्यति चाप्य् एवं % न तिर्यग्गतिम् आप्नुयात् ॥ BrP_29.40 ॥ ज्वलमानं सदा दीपं $ न हरेन् नापि नाशयेत् & दीपहर्ता नरो बन्धं % नाशं क्रोधं तमो व्रजेत् ॥ BrP_29.41 ॥ दीपदाता स्वर्गलोके $ दीपमालेव राजते & यः समालभते नित्यं % कुङ्कुमागुरुचन्दनैः ॥ BrP_29.42 ॥ संपद्यते नरः प्रेत्य $ धनेन यशसा श्रिया & रक्तचन्दनसंमिश्रइ % रक्तपुष्पैः शुचिर् नरः ॥ BrP_29.43 ॥ उदये ऽर्घ्यं सदा दत्त्वा $ सिद्धिं संवत्सराल् लभेत् & उदयात् परिवर्तेत % यावद् अस्तमने स्थितः ॥ BrP_29.44 ॥ जपन्न् अभिमुखः किंचिन् $ मन्त्रं स्तोत्रम् अथापि वा & आदित्यव्रतम् एतत् तु % महापातकनाशनम् ॥ BrP_29.45 ॥ अर्घ्येण सहितं चैव $ सर्वे साङ्गं प्रदापयेत् & उदये श्रद्धया युक्तः % सर्वपापैः प्रमुच्यते ॥ BrP_29.46 ॥ सुवर्णधेनुअनड्वाह- $ वसुधावस्त्रसंयुतम् & अर्घ्यप्रदाता लभते % सप्तजन्मानुगं फलम् ॥ BrP_29.47 ॥ अग्नौ तोये ऽन्तरिक्षे च $ शुचौ भूम्यां तथैव च & प्रतिमायां तथा पिण्ड्यां % देयम् अर्घ्यं प्रयत्नतः ॥ BrP_29.48 ॥ नापसव्यं न सव्यं च $ दद्याद् अभिमुखः सदा & सघृतं गुग्गुलं वापि % रवेर् भक्तिसमन्वितः ॥ BrP_29.49 ॥ तत्क्षणात् सर्वपापेभ्यो $ मुच्यते नात्र संशयः & श्रीवासं चतुरस्रं च % देवदारुं तथैव च ॥ BrP_29.50 ॥ कर्पूरागरुधूपानि $ दत्त्वा वै स्वर्गगामिनः & अयने तूत्तरे सूर्यम् % अथवा दक्षिणायने ॥ BrP_29.51 ॥ पूजयित्वा विशेषेण $ सर्वपापैः प्रमुच्यते & विषुवेषूपरागेषु % षडशीतिमुखेषु च ॥ BrP_29.52 ॥ पूजयित्वा विशेषेण $ सर्वपापैः प्रमुच्यते & एवं वेलासु सर्वासु % सर्वकालं च मानवः ॥ BrP_29.53 ॥ भक्त्या पूजयते यो ऽर्कं $ सो ऽर्कलोके महीयते & कृसरैः पायसैः पूपैः % फलमूलघृतौदनैः ॥ BrP_29.54 ॥ बलिं कृत्वा तु सूर्याय $ सर्वान् कामान् अवाप्नुयात् & घृतेन तर्पणं कृत्वा % सर्वसिद्धो भवेन् नरः ॥ BrP_29.55 ॥ क्षीरेण तर्पणं कृत्वा $ मनस् तापैर् न युज्यते & दध्ना तु तर्पणं कृत्वा % कार्यसिद्धिं लभेन् नरः ॥ BrP_29.56 ॥ स्नानार्थम् आहरेद् यस् तु $ जलं भानोः समाहितः & तीर्थेषु शुचितापन्नः % स याति परमां गतिम् ॥ BrP_29.57 ॥ छत्त्रं ध्वजं वितानं वा $ पताकां चामराणि च & श्रद्धया भानवे दत्त्वा % गतिम् इष्टाम् अवाप्नुयात् ॥ BrP_29.58 ॥ यद् यद् द्रव्यं नरो भक्त्या $ आदित्याय प्रयच्छति & तत् तस्य शतसाहस्रम् % उत्पादयति भास्करः ॥ BrP_29.59 ॥ मानसं वाचिकं वापि $ कायजं यच् च दुष्कृतम् & सर्वं सूर्यप्रसादेन % तद् अशेषं व्यपोहति ॥ BrP_29.60 ॥ एकाहेनापि यद् भानोः $ पूजायाः प्राप्यते फलम् & यथोक्तदक्षिणैर् विप्रैर् % न तत् क्रतुशतैर् अपि ॥ BrP_29.61 ॥ {मुनय ऊचुः: } अहो देवस्य माहात्म्यं $ श्रुतम् एवं जगत्पते & भास्करस्य सुरश्रेष्ठ % वदतस् तेषु दुर्लभम् ॥ BrP_30.1 ॥ भूयः प्रब्रूहि देवेश $ यत् पृच्छामो जगत्पते & श्रोतुम् इच्छामहे ब्रह्मन् % परं कौतूहलं हि नः ॥ BrP_30.2 ॥ गृहस्थो ब्रह्मचारी च $ वानप्रस्थो ऽथ भिक्षुकः & य इच्छेन् मोक्षम् आस्थातुं % देवतां कां यजेत सः ॥ BrP_30.3 ॥ कुतो ह्य् अस्याक्षयः स्वर्गः $ कुतो निःश्रेयसं परम् & स्वर्गतश् चैव किं कुर्याद् % येन न च्यवते पुनः ॥ BrP_30.4 ॥ देवानां चात्र को देवः $ पितॄणां चैव कः पिता & यस्मात् परतरं नास्ति % तन् मे ब्रूहि सुरेश्वर ॥ BrP_30.5 ॥ कुतः सृष्टम् इदं विश्वं $ सर्वं स्थावरजङ्गमम् & प्रलये च कम् अभ्येति % तद् भवान् वक्तुम् अर्हति ॥ BrP_30.6 ॥ {ब्रह्मोवाच: } उद्यन्न् एवैष कुरुते $ जगद् वितिमिरं करैः & नातः परतरो देवः % कश्चिद् अन्यो द्विजोत्तमाः ॥ BrP_30.7 ॥ अनादिनिधनो ह्य् एष $ पुरुषः शाश्वतो ऽव्ययः & तापयत्य् एष त्रींल् लोकान् % भवन् रश्मिभिर् उल्बणः ॥ BrP_30.8 ॥ सर्वदेवमयो ह्य् एष $ तपतां तपनो वरः & सर्वस्य जगतो नाथः % सर्वसाक्षी जगत्पतिः ॥ BrP_30.9 ॥ संक्षिपत्य् एष भूतानि $ तथा विसृजते पुनः & एष भाति तपत्य् एष % वर्षत्य् एष गभस्तिभिः ॥ BrP_30.10 ॥ एष धाता विधाता च $ भूतादिर् भूतभावनः & न ह्य् एष क्षयम् आयाति % नित्यम् अक्षयमण्डलः ॥ BrP_30.11 ॥ पितॄणां च पिता ह्य् एष $ देवतानां हि देवता & ध्रुवं स्थानं स्मृतं ह्य् एतद् % यस्मान् न च्यवते पुनः ॥ BrP_30.12 ॥ सर्गकाले जगत् कृत्स्नम् $ आदित्यात् संप्रसूयते & प्रलये च तम् अभ्येति % भास्करं दीप्ततेजसम् ॥ BrP_30.13 ॥ योगिनश् चाप्य् असंख्यातास् $ त्यक्त्वा गृहकलेवरम् & वायुर् भूत्वा विशन्त्य् अस्मिंस् % तेजोराशौ दिवाकरे ॥ BrP_30.14 ॥ अस्य रश्मिसहस्राणि $ शाखा इव विहंगमाः & वसन्त्य् आश्रित्य मुनयः % संसिद्धा दैवतैः सह ॥ BrP_30.15 ॥ गृहस्था जनकाद्याश् च $ राजानो योगधर्मिणः & वालखिल्यादयश् चैव % ऋषयो ब्रह्मवादिनः ॥ BrP_30.16 ॥ वानप्रस्थाश् च ये चान्ये $ व्यासाद्या भिक्षवस् तथा & योगम् आस्थाय सर्वे ते % प्रविष्टाः सूर्यमण्डलम् ॥ BrP_30.17 ॥ शुको व्याससुतः श्रीमान् $ योगधर्मम् अवाप्य सः & आदित्यकिरणान् गत्वा % ह्य् अपुनर्भावम् आस्थितः ॥ BrP_30.18 ॥ शब्दमात्रश्रुतिमुखा $ ब्रह्मविष्णुशिवादयः & प्रत्यक्षो ऽयं परो देवः % सूर्यस् तिमिरनाशनः ॥ BrP_30.19 ॥ तस्माद् अन्यत्र भक्तिर् हि $ न कार्या शुभम् इच्छता & यस्माद् दृष्टेर् अगम्यास् ते % देवा विष्णुपुरोगमाः ॥ BrP_30.20 ॥ अतो भवद्भिः सततम् $ अभ्यर्च्यो भगवान् रविः & स हि माता पिता चैव % कृत्स्नस्य जगतो गुरुः ॥ BrP_30.21 ॥ अनाद्यो लोकनाथो ऽसौ $ रश्मिमाली जगत्पतिः & मित्रत्वे च स्थितो यस्मात् % तपस् तेपे द्विजोत्तमाः ॥ BrP_30.22 ॥ अनादिनिधनो ब्रह्मा $ नित्यश् चाक्षय एव च & सृष्ट्वा ससागरान् द्वीपान् % भुवनानि चतुर्दश ॥ BrP_30.23 ॥ लोकानां स हितार्थाय $ स्थितश् चन्द्रसरित्तटे & सृष्ट्वा प्रजापतीन् सर्वान् % सृष्ट्वा च विविधाः प्रजाः ॥ BrP_30.24 ॥ ततः शतसहस्रांशुर् $ अव्यक्तश् च पुनः स्वयम् & कृत्वा द्वादशधात्मानम् % आदित्यम् उपपद्यते ॥ BrP_30.25 ॥ इन्द्रो धाताथ पर्जन्यस् $ त्वष्टा पूषार्यमा भगः & विवस्वान् विष्णुर् अंशश् च % वरुणो मित्र एव च ॥ BrP_30.26 ॥ आभिर् द्वादशभिस् तेन $ सूर्येण परमात्मना & कृत्स्नं जगद् इदं व्याप्तं % मूर्तिभिश् च द्विजोत्तमाः ॥ BrP_30.27 ॥ तस्य या प्रथमा मूर्तिर् $ आदित्यस्येन्द्रसंज्ञिता & स्थिता सा देवराजत्वे % देवानां रिपुनाशिनी ॥ BrP_30.28 ॥ द्वितीया तस्य या मूर्तिर् $ नाम्ना धातेति कीर्तिता & स्थिता प्रजापतित्वेन % विविधाः सृजते प्रजाः ॥ BrP_30.29 ॥ तृतीयार्कस्य या मूर्तिः $ पर्जन्य इति विश्रुता & मेघेष्व् एव स्थिता सा तु % वर्षते च गभस्तिभिः ॥ BrP_30.30 ॥ चतुर्थी तस्य या मूर्तिर् $ नाम्ना त्वष्टेति विश्रुता & स्थिता वनस्पतौ सा तु % ओषधीषु च सर्वतः ॥ BrP_30.31 ॥ पञ्चमी तस्य या मूर्तिर् $ नाम्ना पूषेति विश्रुता & अन्ने व्यवस्थिता सा तु % प्रजां पुष्णाति नित्यशः ॥ BrP_30.32 ॥ मूर्तिः षष्ठी रवेर् या तु $ अर्यमा इति विश्रुता & वायोः संसरणा सा तु % देवेष्व् एव समाश्रिता ॥ BrP_30.33 ॥ भानोर् या सप्तमी मूर्तिर् $ नाम्ना भगेति विश्रुता & भूयिष्व् अवस्थिता सा तु % शरीरेषु च देहिनाम् ॥ BrP_30.34 ॥ मूर्तिर् या त्व् अष्टमी तस्य $ विवस्वान् इति विश्रुता & अग्नौ प्रतिष्ठिता सा तु % पचत्य् अन्नं शरीरिणाम् ॥ BrP_30.35 ॥ नवमी चित्रभानोर् या $ मूर्तिर् विष्णुश् च नामतः & प्रादुर्भवति सा नित्यं % देवानाम् अरिसूदनी ॥ BrP_30.36 ॥ दशमी तस्य या मूर्तिर् $ अंशुमान् इति विश्रुता & वायौ प्रतिष्ठिता सा तु % प्रह्लादयति वै प्रजाः ॥ BrP_30.37 ॥ मूर्तिस् त्व् एकादशी भानोर् $ नाम्ना वरुणसंज्ञिता & जलेष्व् अवस्थिता सा तु % प्रजां पुष्णाति नित्यशः ॥ BrP_30.38 ॥ मूर्तिर् या द्वादशी भानोर् $ नाम्ना मित्रेति संज्ञिता & लोकानां सा हितार्थाय % स्थिता चन्द्रसरित्तटे ॥ BrP_30.39 ॥ वायुभक्षस् तपस् तेपे $ स्थित्वा मैत्रेण चक्षुषा & अनुगृह्णन् सदा भक्तान् % वरैर् नानाविधैस् तु सः ॥ BrP_30.40 ॥ एवं सा जगतां मूर्तिर् $ हिता विहिता पुरा & तत्र मित्रः स्थितो यस्मात् % तस्मान् मित्रं परं स्मृतम् ॥ BrP_30.41 ॥ आभिर् द्वादशभिस् तेन $ सवित्रा परमात्मना & कृत्स्नं जगद् इदं व्याप्तं % मूर्तिभिश् च द्विजोत्तमाः ॥ BrP_30.42 ॥ तस्माद् ध्येयो नमस्यश् च $ द्वादशस्थासु मूर्तिषु & भक्तिमद्भिर् नरैर् नित्यं % तद्गतेनान्तरात्मना ॥ BrP_30.43 ॥ इत्य् एवं द्वादशादित्यान् $ नमस्कृत्वा तु मानवः & नित्यं श्रुत्वा पठित्वा च % सूर्यलोके महीयते ॥ BrP_30.44 ॥ {मुनय ऊचुः: } यदि तावद् अयं सूर्यश् $ चादिदेवः सनातनः & ततः कस्मात् तपस् तेपे % वरेप्सुः प्राकृतो यथा ॥ BrP_30.45 ॥ {ब्रह्मोवाच: } एतद् वः संप्रवक्ष्यामि $ परं गुह्यं विभावसोः & पृष्टं मित्रेण यत् पूर्वं % नारदाय महात्मने ॥ BrP_30.46 ॥ प्राङ् मयोक्तास् तु युष्मभ्यं $ रवेर् द्वादश मूर्तयः & मित्रश् च वरुणश् चोभौ % तासां तपसि संस्थितौ ॥ BrP_30.47 ॥ अब्भक्षो वरुणस् तासां $ तस्थौ पश्चिमसागरे & मित्रो मित्रवने चास्मिन् % वायुभक्षो ऽभवत् तदा ॥ BrP_30.48 ॥ अथ मेरुगिरेः शृङ्गात् $ प्रच्युतो गन्धमादनात् & नारदस् तु महायोगी % सर्वांल् लोकांश् चरन् वशी ॥ BrP_30.49 ॥ आजगामाथ तत्रैव $ यत्र मित्रो ऽचरत् तपः & तं दृष्ट्वा तु तपस्यन्तं % तस्य कौतूहलं ह्य् अभूत् ॥ BrP_30.50 ॥ यो ऽक्षयश् चाव्ययश् चैव $ व्यक्ताव्यक्तः सनातनः & धृतम् एकात्मकं येन % त्रैलोक्यं सुमहात्मना ॥ BrP_30.51 ॥ यः पिता सर्वदेवानां $ पराणाम् अपि यः परः & अयजद् देवताः कास् तु % पितॄन् वा कान् असौ यजेत् \ इति संचिन्त्य मनसा # तं देवं नारदो ऽब्रवीत् ॥ BrP_30.52 ॥ {नारद उवाच: } वेदेषु सपुराणेषु $ साङ्गोपाङ्गेषु गीयसे & त्वम् अजः शाश्वतो धाता % त्वं निधानम् अनुत्तमम् ॥ BrP_30.53 ॥ भूतं भव्यं भवच् चैव $ त्वयि सर्वं प्रतिष्ठितम् & चत्वारश् चाश्रमा देव % गृहस्थाद्यास् तथैव हि ॥ BrP_30.54 ॥ यजन्ति त्वाम् अहरहस् $ त्वां मूर्तित्वं समाश्रितम् & पिता माता च सर्वस्य % दैवतं त्वं हि शाश्वतम् ॥ BrP_30.55 ॥ यजसे पितरं कं त्वं $ देवं वापि न विद्महे ॥* BrP_30.56 ॥ {मित्र उवाच: } अवाच्यम् एतद् वक्तव्यं $ परं गुह्यं सनातनम् & त्वयि भक्तिमति ब्रह्मन् % प्रवक्ष्यामि यथातथम् ॥ BrP_30.57 ॥ यत् तत् सूक्ष्मम् अविज्ञेयम् $ अव्यक्तम् अचलं ध्रुवम् & इन्द्रियैर् इन्द्रियार्थैश् च % सर्वभूतैर् विवर्जितम् ॥ BrP_30.58 ॥ स ह्य् अन्तरात्मा भूतानां $ क्षेत्रज्ञश् चैव कथ्यते & त्रिगुणाद् व्यतिरिक्तो ऽसौ % पुरुषश् चैव कल्पितः ॥ BrP_30.59 ॥ हिरण्यगर्भो भगवान् $ सैव बुद्धिर् इति स्मृतः & महान् इति च योगेषु % प्रधानम् इति कथ्यते ॥ BrP_30.60 ॥ सांख्ये च कथ्यते योगे $ नामभिर् बहुधात्मकः & स च त्रिरूपो विश्वात्मा % शर्वो ऽक्षर इति स्मृतः ॥ BrP_30.61 ॥ धृतम् एकात्मकं तेन $ त्रैलोक्यम् इदम् आत्मना & अशरीरः शरीरेषु % सर्वेषु निवसत्य् असौ ॥ BrP_30.62 ॥ वसन्न् अपि शरीरेषु $ न स लिप्येत कर्मभिः & ममान्तरात्मा तव च % ये चान्ये देहसंस्थिताः ॥ BrP_30.63 ॥ सर्वेषां साक्षिभूतो ऽसौ $ न ग्राह्यः केनचित् क्वचित् & सगुणो निर्गुणो विश्वो % ज्ञानगम्यो ह्य् असौ स्मृतः ॥ BrP_30.64 ॥ सर्वतःपाणिपादान्तः $ सर्वतोक्षिशिरोमुखः & सर्वतःश्रुतिमांल् लोके % सर्वम् आवृत्य तिष्ठति ॥ BrP_30.65 ॥ विश्वमूर्धा विश्वभुजो $ विश्वपादाक्षिनासिकः & एकश् चरति वै क्षेत्रे % स्वैरचारी यथासुखम् ॥ BrP_30.66 ॥ क्षेत्राणीह शरीराणि $ तेषां चैव यथासुखम् & तानि वेत्ति स योगात्मा % ततः क्षेत्रज्ञ उच्यते ॥ BrP_30.67 ॥ अव्यक्ते च पुरे शेते $ पुरुषस् तेन चोच्यते & विश्वं बहुविधं ज्ञेयं % स च सर्वत्र उच्यते ॥ BrP_30.68 ॥ तस्मात् स बहुरूपत्वाद् $ विश्वरूप इति स्मृतः & तस्यैकस्य महत्त्वं हि % स चैकः पुरुषः स्मृतः ॥ BrP_30.69 ॥ महापुरुषशब्दं हि $ बिभर्त्य् एकः सनातनः & स तु विधिक्रियायत्तः % सृजत्य् आत्मानम् आत्मना ॥ BrP_30.70 ॥ शतधा सहस्रधा चैव $ तथा शतसहस्रधा & कोटिशश् च करोत्य् एष % प्रत्यगात्मानम् आत्मना ॥ BrP_30.71 ॥ आकाशात् पतितं तोयं $ याति स्वाद्वन्तरं यथा & भूमे रसविशेषेण % तथा गुणरसात् तु सः ॥ BrP_30.72 ॥ एक एव यथा वायुर् $ देहेष्व् एव हि पञ्चधा & एकत्वं च पृथक्त्वं च % तथा तस्य न संशयः ॥ BrP_30.73 ॥ स्थानान्तरविशेषाच् च $ यथाग्निर् लभते पराम् & संज्ञां तथा मुने सो ऽयं % ब्रह्मादिषु तथाप्नुयात् ॥ BrP_30.74 ॥ यथा दीपसहस्राणि $ दीप एकः प्रसूयते & तथा रूपसहस्राणि % स एकः संप्रसूयते ॥ BrP_30.75 ॥ यदा स बुध्यत्य् आत्मानं $ तदा भवति केवलः & एकत्वप्रलये चास्य % बहुत्वं च प्रवर्तते ॥ BrP_30.76 ॥ नित्यं हि नास्ति जगति $ भूतं स्थावरजङ्गमम् & अक्षयश् चाप्रमेयश् च % सर्वगश् च स उच्यते ॥ BrP_30.77 ॥ तस्माद् अव्यक्तम् उत्पन्नं $ त्रिगुणं द्विजसत्तमाः & अव्यक्ताव्यक्तभावस्था % या सा प्रकृतिर् उच्यते ॥ BrP_30.78 ॥ तां योनिं ब्रह्मणो विद्धि $ यो ऽसौ सदसदात्मकः & लोके च पूज्यते यो ऽसौ % दैवे पित्र्ये च कर्मणि ॥ BrP_30.79 ॥ नास्ति तस्मात् परो ह्य् अन्यः $ पिता देवो ऽपि वा द्विजाः & आत्मना स तु विज्ञेयस् % ततस् तं पूजयाम्य् अहम् ॥ BrP_30.80 ॥ स्वर्गेष्व् अपि हि ये केचित् $ तं नमस्यन्ति देहिनः & तेन गच्छन्ति देवर्षे % तेनोद्दिष्टफलां गतिम् ॥ BrP_30.81 ॥ तं देवाः स्वाश्रमस्थाश् च $ नानामूर्तिसमाश्रिताः & भक्त्या संपूजयन्त्य् आद्यं % गतिश् चैषां ददाति सः ॥ BrP_30.82 ॥ स हि सर्वगतश् चैव $ निर्गुणश् चैव कथ्यते & एवं मत्वा यथाज्ञानं % पूजयामि दिवाकरम् ॥ BrP_30.83 ॥ ये च तद्भाविता लोक $ एकतत्त्वं समाश्रिताः & एतद् अप्य् अधिकं तेषां % यद् एकं प्रविशन्त्य् उत ॥ BrP_30.84 ॥ इति गुह्यसमुद्देशस् $ तव नारद कीर्तितः & अस्मद्भक्त्यापि देवर्षे % त्वयापि परमं स्मृतम् ॥ BrP_30.85 ॥ सुरैर् वा मुनिभिर् वापि $ पुराणैर् वरदं स्मृतम् & सर्वे च परमात्मानं % पूजयन्ति दिवाकरम् ॥ BrP_30.86 ॥ {ब्रह्मोवाच: } एवम् एतत् पुराख्यातं $ नारदाय तु भानुना & मयापि च समाख्याता % कथा भानोर् द्विजोत्तमाः ॥ BrP_30.87 ॥ इदम् आख्यानम् आख्येयं $ मयाख्यातं द्विजोत्तमाः & न ह्य् अनादित्यभक्ताय % इदं देयं कदाचन ॥ BrP_30.88 ॥ यश् चैतच् छ्रावयेन् नित्यं $ यश् चैव शृणुयान् नरः & स सहस्रार्चिषं देवं % प्रविशेन् नात्र संशयः ॥ BrP_30.89 ॥ मुच्येतार्तस् तथा रोगाच् $ छ्रुत्वेमाम् आदितः कथाम् & जिज्ञासुर् लभते ज्ञानं % गतिम् इष्टां तथैव च ॥ BrP_30.90 ॥ क्षणेन लभते ऽध्वानम् $ इदं यः पठते मुने & यो यं कामयते कामं % स तं प्राप्नोत्य् असंशयम् ॥ BrP_30.91 ॥ तस्माद् भवद्भिः सततं $ स्मर्तव्यो भगवान् रविः & स च धाता विधाता च % सर्वस्य जगतः प्रभुः ॥ BrP_30.92 ॥ {ब्रह्मोवाच: } आदित्यमूलम् अखिलं $ त्रैलोक्यं मुनिसत्तमाः & भवत्य् अस्माज् जगत् सर्वं % सदेवासुरमानुषम् ॥ BrP_31.1 ॥ रुद्रोपेन्द्रमहेन्द्राणां $ विप्रेन्द्रत्रिदिवौकसाम् & महाद्युतिमतां चैव % तेजो ऽयं सार्वलौकिकम् ॥ BrP_31.2 ॥ सर्वात्मा सर्वलोकेशो $ देवदेवः प्रजापतिः & सूर्य एव त्रिलोकस्य % मूलं परमदैवतम् ॥ BrP_31.3 ॥ अग्नौ प्रास्ताहुतिः सम्यग् $ आदित्यम् उपतिष्ठते & आदित्याज् जायते वृष्टिर् % वृष्टेर् अन्नं ततः प्रजाः ॥ BrP_31.4 ॥ सूर्यात् प्रसूयते सर्वं $ तत्र चैव प्रलीयते & भावाभावौ हि लोकानाम् % आदित्यान् निःसृतौ पुरा ॥ BrP_31.5 ॥ एतत् तु ध्यानिनां ध्यानं $ मोक्षश् चाप्य् एष मोक्षिणाम् & तत्र गच्छन्ति निर्वाणं % जायन्ते ऽस्मात् पुनः पुनः ॥ BrP_31.6 ॥ क्षणा मुहूर्ता दिवसा $ निशा पक्षाश् च नित्यशः & मासाः संवत्सराश् चैव % ऋतवश् च युगानि च ॥ BrP_31.7 ॥ अथादित्याद् ऋते ह्य् एषां $ कालसंख्या न विद्यते & कालाद् ऋते न नियमो % नाग्नौ विहरणक्रिया ॥ BrP_31.8 ॥ ऋतूनाम् अविभागश् च $ ततः पुष्पफलं कुतः & कुतो वै सस्यनिष्पत्तिस् % तृणौषधिगणः कुतः ॥ BrP_31.9 ॥ अभावो व्यवहाराणां $ जन्तूनां दिवि चेह च & जगत्प्रभावाद् विशते % भास्कराद् वारितस्करात् ॥ BrP_31.10 ॥ नावृष्ट्या तपते सूर्यो $ नावृष्ट्या परिशुष्यति & नावृष्ट्या परिधिं धत्ते % वारिणा दीप्यते रविः ॥ BrP_31.11 ॥ वसन्ते कपिलः सूर्यो $ ग्रीष्मे käcanasaænibha÷ & श्वेतो वर्षासु वर्णेन % पाण्डुः शरदि भास्करः ॥ BrP_31.12 ॥ हेमन्ते ताम्रवर्णाभः $ शिशिरे लोहितो रविः & इति वर्णाः समाख्याताः % सूर्यस्य ऋतुसंभवाः ॥ BrP_31.13 ॥ ऋतुस्वभाववर्णैश् च $ सूर्यः क्षेमसुभिक्षकृत् & अथादित्यस्य नामानि % सामान्यानि द्विजोत्तमाः ॥ BrP_31.14 ॥ द्वादशैव पृथक्त्वेन $ तानि वक्ष्याम्य् अशेषतः & आदित्यः सविता सूर्यो % मिहिरो ऽर्कः प्रभाकरः ॥ BrP_31.15 ॥ मार्तण्डो भास्करो भानुश् $ चित्रभानुर् दिवाकरः & रविर् द्वादशभिस् तेषां % ज्ञेयः सामान्यनामभिः ॥ BrP_31.16 ॥ विष्णुर् धाता भगः पूषा $ मित्रेन्द्रौ वरुणो ऽर्यमा & विवस्वान् अंशुमांस् त्वष्टा % पर्जन्यो द्वादशः स्मृतः ॥ BrP_31.17 ॥ इत्य् एते द्वादशादित्याः $ पृथक्त्वेन व्यवस्थिताः & उत्तिष्ठन्ति सदा ह्य् एते % मासैर् द्वादशभिः क्रमात् ॥ BrP_31.18 ॥ विष्णुस् तपति चैत्रे तु $ वैशाखे चार्यमा तथा & vivasvä ज्येष्ठमासे तु % ëìhe चांशुमान् स्मृतः ॥ BrP_31.19 ॥ पर्जन्यः श्रावणे मासि $ वरुणः प्रौष्ठसंज्ञके & इन्द्र आश्वयुजे मासि % धाता तपति कार्त्तिके ॥ BrP_31.20 ॥ मार्गशीर्षे तथा मित्रः $ पौषे पूषा दिवाकरः & माघे भगस् तु विज्ञेयस् % त्वष्टा तपति फाल्गुने ॥ BrP_31.21 ॥ शतैर् द्वादशभिर् विष्णू $ रश्मिभिर् दीप्यते सदा & दीप्यते गोसहस्रेण % शतैश् च त्रिभिर् अर्यमा ॥ BrP_31.22 ॥ द्विःसप्तकैर् विवस्वांस् तु $ अंशुमान् पञ्चभिस् त्रिभिः & विवस्वान् इव पर्जन्यो % वरुणश् चार्यमा तथा ॥ BrP_31.23 ॥ मित्रवद् भगवांस् त्वष्टा $ सहस्रेण शतेन च & इन्द्रस् तु द्विगुणैः षड्भिर् % धातैकादशभिः शतैः ॥ BrP_31.24 ॥ सहस्रेण तु मित्रो वै $ पूषा तु नवभिः शतैः & उत्तरोपक्रमे ऽर्कस्य % वर्धन्ते रश्मयस् तथा ॥ BrP_31.25 ॥ दक्षिणोपक्रमे भूयो $ ह्रसन्ते सूर्यरश्मयः & एवं रश्मिसहस्रं तु % सूर्यलोकाद् अनुग्रहम् ॥ BrP_31.26 ॥ एवं नाम्नां चतुर्विंशद् $ एक एषां प्रकीर्तितः & विस्तरेण सहस्रं तु % पुनर् अन्यत् प्रकीर्तितम् ॥ BrP_31.27 ॥ {मुनय ऊचुः: } ये तन्नामसहस्रेण $ स्तुवन्त्य् अर्कं प्रजापते & तेषां भवति किं पुण्यं % गतिश् च परमेश्वर ॥ BrP_31.28 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ सारभूतं सनातनम् & अलं नामसहस्रेण % पठन्न् एवं स्तवं शुभम् ॥ BrP_31.29 ॥ यानि नामानि गुह्यानि $ पवित्राणि शुभानि च & तानि वः कीर्तयिष्यामि % शृणुध्वं भास्करस्य वै ॥ BrP_31.30 ॥ विकर्तनो विवस्वांश् च $ मार्तण्डो भास्करो रविः & लोकप्रकाशकः श्रीमांल् % लोकचक्षुर् महेश्वरः ॥ BrP_31.31 ॥ लोकसाक्षी त्रिलोकेशः $ कर्ता हर्ता तमिस्रहा & तपनस् तापनश् चैव % शुचिः सप्ताश्ववाहनः ॥ BrP_31.32 ॥ गभस्तिहस्तो ब्रह्मा च $ सर्वदेवनमस्कृतः & एकविंशति इत्य् एष % स्तव इष्टः सदा रवेः ॥ BrP_31.33 ॥ शरीरारोग्यदश् चैव $ धनवृद्धियशस्करः & स्तवराज इति ख्यातस् % त्रिषु लोकेषु विश्रुतः ॥ BrP_31.34 ॥ य एतेन द्विजश्रेष्ठा $ द्विसंध्ये ऽस्तमनोदये & स्तौति सूर्यं शुचिर् भूत्वा % सर्वपापैः प्रमुच्यते ॥ BrP_31.35 ॥ मानसं वाचिकं वापि $ देहजं कर्मजं तथा & एकजप्येन तत् सर्वं % नश्यत्य् अर्कस्य संनिधौ ॥ BrP_31.36 ॥ एकजप्यश् च होमश् च $ संध्योपासनम् एव च & धूपमन्त्रार्घ्यमन्त्रश् च % बलिमन्त्रस् तथैव च ॥ BrP_31.37 ॥ अन्नप्रदाने दाने च $ प्रणिपाते प्रदक्षिणे & पूजितो ऽयं महामन्त्रः % सर्वपापहरः शुभः ॥ BrP_31.38 ॥ तस्माद् यूयं प्रयत्नेन $ स्तवेनानेन वै द्विजाः & स्तुवीध्वं वरदं देवं % सर्वकामफलप्रदम् ॥ BrP_31.39 ॥ {मुनय ऊचुः: } निर्गुणः शाश्वतो देवस् $ त्वया प्रोक्तो दिवाकरः & पुनर् द्वादशधा जातः % श्रुतो ऽस्माभिस् त्वयोदितः ॥ BrP_32.1 ॥ स कथं तेजसो रश्मिः $ स्त्रिया गर्भे महाद्युतिः & संभूतो भास्करो जातस् % तत्र नः संशयो महान् ॥ BrP_32.2 ॥ {ब्रह्मोवाच: } दक्षस्य हि सुताः श्रेष्ठा $ बभूवुः षष्टिः शोभनाः & अदितिर् दितिर् दनुश् चैव % विनताद्यास् तथैव च ॥ BrP_32.3 ॥ दक्षस् ताः प्रददौ कन्याः $ कश्यपाय त्रयोदश & अदितिर् जनयाम् आस % देवांस् त्रिभुवनेश्वरान् ॥ BrP_32.4 ॥ दैत्यान् दितिर् दनुश् चोग्रान् $ दानवान् बलदर्पितान् & विनताद्यास् तथा चान्याः % सुषुवुः स्थानुजङ्गमान् ॥ BrP_32.5 ॥ तस्याथ पुत्रदौहित्रैः $ पौत्रदौहित्रकादिभिः & व्याप्तम् एतज् जगत् सर्वं % तेषां तासां च वै मुने ॥ BrP_32.6 ॥ तेषां कश्यपपुत्राणां $ प्रधाना देवतागणाः & सात्त्विका राजसाश् चान्ये % तामसाश् च गणाः स्मृताः ॥ BrP_32.7 ॥ देवान् यज्ञभुजश् चक्रे $ तथा त्रिभुवनेश्वरान् & स्रष्टा ब्रह्मविदां श्रेष्ठः % परमेष्ठी प्रजापतिः ॥ BrP_32.8 ॥ तान् अबाधन्त सहिताः $ सापत्न्याद् दैत्यदानवाः & ततो निराकृतान् पुत्रान् % दैतेयैर् दानवैस् तथा ॥ BrP_32.9 ॥ हतं त्रिभुवनं दृष्ट्वा $ अदितिर् मुनिसत्तमाः & आच्छिनद् यज्ञभागांश् च % क्षुधा saæpŬitÃn भृशम् ॥ BrP_32.10 ॥ आराधनाय सवितुः $ परं यत्नं प्रचक्रमे & एकाग्रा नियताहारा % परं नियमम् आस्थिता \ तुष्टाव तेजसां राशिं # गगनस्थं दिवाकरम् ॥ BrP_32.11 ॥ {अदितिर् उवाच: } नमस् तुभ्यं परं सूक्ष्मं $ सुपुण्यं बिभ्रते ऽतुलम् & धाम धामवताम् ईशं % धामाधारं च शाश्वतम् ॥ BrP_32.12 ॥ जगताम् उपकाराय $ त्वाम् अहं स्तौमि गोपते & आददानस्य यद् रूपं % तीव्रं तस्मै नमाम्य् अहम् ॥ BrP_32.13 ॥ ग्रहीतुम् अष्टमासेन $ कालेनाम्बुमयं रसम् & बिभ्रतस् तव यद् रूपम् % अतितीव्रं नतास्मि तत् ॥ BrP_32.14 ॥ समेतम् अग्निसोमाभ्यां $ नमस् तस्मै गुणात्मने & यद् रूपम् ऋग्यजुःसाम्नाम् % ऐक्येन तपते तव ॥ BrP_32.15 ॥ विश्वम् एतत् त्रयीसंज्ञं $ नमस् तस्मै विभावसो & यत् तु तस्मात् परं रूपम् % ओम् इत्य् उक्त्वाभिसंहितम् \ अस्थूलं स्थूलम् अमलं # नमस् तस्मै सनातन ॥ BrP_32.16 ॥ {ब्रह्मोवाच: } एवं सा नियता देवी $ चक्रे स्तोत्रम् अहर्निशम् & निराहारा विवस्वन्तम् % आरिराधयिषुर् द्विजाः ॥ BrP_32.17 ॥ ततः कालेन महता $ भगवांस् तपनो द्विजाः & प्रत्यक्षताम् अगात् तस्या % दाक्षायण्या द्विजोत्तमाः ॥ BrP_32.18 ॥ सा ददर्श महाकूटं $ तेजसो ऽम्बरसंवृतम् & भूमौ च संस्थितं भास्वज्- % ज्वालाभिर् अतिदुर्दृशम् \ तं दृष्ट्वा च ततो देवी # साध्वसं परमं गता ॥ BrP_32.19 ॥ {अदितिर् उवाच: } जगदाद्य प्रसीदेति $ न त्वां पश्यामि गोपते & प्रसादं कुरु पश्येयं % यद् रूपं ते दिवाकर \ भक्तानुकम्पक विभो # त्वद्भक्तान् पाहि मे सुतान् ॥ BrP_32.21 ॥ {ब्रह्मोवाच: } ततः स तेजसस् तस्माद् $ आविर्भूतो विभावसुः & अदृश्यत तदादित्यस् % तप्तताम्रोपमः प्रभुः ॥ BrP_32.22 ॥ ततस् तां प्रणतां देवीं $ तस्यासंदर्शने द्विजाः & प्राह भास्वान् वृणुष्वैकं % वरं मत्तो यम् इच्छसि ॥ BrP_32.23 ॥ प्रणता शिरसा सा तु $ jÃnupŬitamedinÅ & प्रत्युवाच विवस्वन्तं % वरदं समुपस्थितम् ॥ BrP_32.24 ॥ {अदितिर् उवाच: } देव प्रसीद पुत्राणां $ हृतं त्रिभुवनं मम & यज्ञभागाश् च दैतेयैर् % दानवैश् च बलाधिकैः ॥ BrP_32.25 ॥ तन्निमित्तं प्रसादं त्वं $ कुरुष्व मम गोपते & अंशेन तेषां भ्रातृत्वं % गत्वा तान् नाशये रिपून् ॥ BrP_32.26 ॥ यथा मे तनया भूयो $ यज्ञभागभुजः प्रभो & भवेयुर् अधिपाश् चैव % त्रैलोक्यस्य दिवाकर ॥ BrP_32.27 ॥ तथानुकल्पं पुत्राणां $ सुप्रसन्नो रवे मम & कुरु प्रसन्नार्तिहर % कार्यं कर्ता त्वम् उच्यते ॥ BrP_32.28 ॥ {ब्रह्मोवाच: } ततस् ताम् आह भगवान् $ भास्करो वारितस्करः & प्रणताम् अदितिं विप्राः % प्रसादसुमुखो विभुः ॥ BrP_32.29 ॥ {सूर्य उवाच: } सहस्रांशेन ते गर्भः $ संभूयाहम् अशेषतः & त्वत्पुत्रशत्रून् दक्षो ऽहं % नाशयाम्य् आशु निर्वृतः ॥ BrP_32.30 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा भगवान् भास्वान् $ अन्तर्धानम् उपागतः & निवृत्ता सापि तपसः % saæprÃptÃkhilavächità // BrP_32.31 // ततो रश्मिसहस्रात् तु $ सुषुम्नाख्यो रवेः करः & ततः संवत्सरस्यान्ते % तत्कामपूरणाय सः ॥ BrP_32.32 ॥ निवासं सविता चक्रे $ देवमातुस् तदोदरे & कृच्छ्रचान्द्रायणादींश् च % सा चक्रे सुसमाहिता ॥ BrP_32.33 ॥ शुचिना धारयाम्य् एनं $ दिव्यं गर्भम् इति द्विजाः & ततस् तां कश्यपः प्राह % किंचित्कोपप्लुताक्षरम् ॥ BrP_32.34 ॥ {कश्यप उवाच: } किं मारयसि गर्भाण्डम् $ इति नित्योपवासिनी & {ब्रह्मोवाच: } सा च तं प्राह गर्भाण्डम् % एतत् पश्येति कोपना \ न मारितं विपक्षाणां # मृत्युर् एव भविष्यति ॥ BrP_32.35 ॥ इत्य् उक्त्वा तं तदा गर्भम् $ उत्ससर्ज सुरारणिः & जाज्वल्यमानं तेजोभिः % पत्युर् वचनकोपिता ॥ BrP_32.36 ॥ तं दृष्ट्वा कश्यपो गर्भम् $ उद्यद्भास्करवर्चसम् & तुष्टाव प्रणतो भूत्वा % वाग्भिर् आद्याभिर् आदरात् ॥ BrP_32.37 ॥ संस्तूयमानः स तदा $ गर्भाण्डात् प्रकटो ऽभवत् & पद्मपत्त्रसवर्णाभस् % तेजसा व्याप्तदिङ्मुखः ॥ BrP_32.38 ॥ अथान्तरिक्षाद् Ãbhëya $ कश्यपं मुनिसत्तमम् & सतोयमेघगम्भीरा % वाग् उवाचाशरीरिणी ॥ BrP_32.39 ॥ {वाग् उवाच: } मारितंतेपतः प्रोक्तम् $ एतद् अण्डं त्वयादितेः & तस्मान् मुने सुतस् ते ऽयं % मार्तण्डाख्यो भविष्यति ॥ BrP_32.40 ॥ हनिष्यत्य् असुरांश् चायं $ यज्ञभागहरान् अरीन् & देवा निशम्येति वचो % गगनात् समुपागतम् ॥ BrP_32.41 ॥ प्रहर्षम् अतुलं याता $ दानवाश् च हतौजसः & ततो युद्धाय दैतेयान् % आजुहाव शतक्रतुः ॥ BrP_32.42 ॥ सह देवैर् मुदा युक्तो $ दानवाश् च तम् अभ्ययुः & तेषां युद्धम् अभूद् घोरं % देवानाम् असुरैः सह ॥ BrP_32.43 ॥ शस्त्रास्त्रवृष्टिसंदीप्त- $ समस्तभुवनान्तरम् & तस्मिन् युद्धे भगवता % मार्तण्डेन निरीक्षिताः ॥ BrP_32.44 ॥ तेजसा दह्यमानास् ते $ भस्मीभूता महासुराः & ततः प्रहर्षम् अतुलं % प्राप्ताः सर्वे दिवौकसः ॥ BrP_32.45 ॥ तुष्टुवुस् तेजसां योनिं $ मार्तण्डम् अदितिं तथा & स्वाधिकारांस् ततः प्राप्ता % यज्ञभागांश् च पूर्ववत् ॥ BrP_32.46 ॥ भगवान् अपि मार्तण्डः $ स्वाधिकारम् अथाकरोत् & कदम्बपुष्पवद् भास्वान् % अधश् चोर्ध्वं च रश्मिभिः \ वृतो ऽग्निपिण्डसदृशो # दध्रे नातिस्फुटं वपुः ॥ BrP_32.47 ॥ {मुनय ऊचुः: } कथं कान्ततरं पश्चाद् $ रूपं संलब्धवान् रविः & कदम्बगोलकाकारं % तन् मे ब्रूहि जगत्पते ॥ BrP_32.48 ॥ {ब्रह्मोवाच: } त्वष्टा तस्मै ददौ कन्यां $ संज्ञां नाम विवस्वते & प्रसाद्य प्रणतो भूत्वा % विश्वकर्मा प्रजापतिः ॥ BrP_32.49 ॥ त्रीण्य् अपत्यान्य् असौ तस्यां $ जनयाम् आस गोपतिः & द्वौ पुत्रौ सुमहाभागौ % कन्यां च यमुनां तथा ॥ BrP_32.50 ॥ यत् तेजो ऽभ्यधिकं तस्य $ मार्तण्डस्य विवस्वतः & तेनातितापयाम् आस % त्रींल् लोकान् सचराचरान् ॥ BrP_32.51 ॥ तद् रूपं गोलकाकारं $ दृष्ट्वा संज्ञा विवस्वतः & असहन्ती महत् तेजः % स्वां छायां वाक्यम् अब्रवीत् ॥ BrP_32.52 ॥ {संज्ञोवाच: } अहं यास्यामि भद्रं ते $ स्वम् एव भवनं पितुः & निर्विकारं त्वयात्रैव % स्थेयं मच्छासनाच् छुभे ॥ BrP_32.53 ॥ इमौ च बालकौ मह्यं $ कन्या च वरवर्णिनी & संभाव्या नैव चाख्येयम् % इदं भगवते त्वया ॥ BrP_32.54 ॥ {छायोवाच: } आ कचग्रहणाद् देवि $ आ शापान् नैव कर्हिचित् & आख्यास्यामि मतं तुभ्यं % गम्यतां यत्र vächitam ॥ BrP_32.55 // इत्य् उक्ता vrŬità संज्ञा $ जगाम पितृमन्दिरम् & वत्सराणां सहस्रं तु % वसमाना पितुर् गृहे ॥ BrP_32.56 ॥ भर्तुः समीपं याहीति $ पित्रोक्ता सा पुनः पुनः & आगच्छद् वडवा भूत्वा % कुरून् अथोत्तरांस् ततः ॥ BrP_32.57 ॥ तत्र तेपे तपः साध्वी $ निराहारा द्विजोत्तमाः & पितुः समीपं यातायां % संज्ञायां वाक्यतत्परा ॥ BrP_32.58 ॥ तद्रूपधारिणी छाया $ भास्करं समुपस्थिता & तस्यां च भगवान् सूर्यः % संज्ञेयम् इति चिन्तयन् ॥ BrP_32.59 ॥ तथैव जनयाम् आस $ द्वौ पुत्रौ कन्यकां तथा & संज्ञा तु पार्थिवी तेषाम् % आत्मजानां तथाकरोत् ॥ BrP_32.60 ॥ स्नेहं न पूर्वजातानां $ तथा कृतवती तु सा & मनुस् तत् क्षान्तवांस् तस्या % यमस् तस्या न चक्षमे ॥ BrP_32.61 ॥ बहुधा pŬyamÃnas तु $ पितुः पत्या सुदुःखितः & स वै कोपाच् च बाल्याच् च % भाविनो ऽर्थस्य वै बलात् \ पदा संतर्जयाम् आस # न तु देहे न्यपातयत् ॥ BrP_32.62 ॥ {छायोवाच: } पदा तर्जयसे यस्मात् $ पितुर् भार्यां गरीयसीम् & तस्मात् तवैष चरणः % पतिष्यति न संशयः ॥ BrP_32.63 ॥ {ब्रह्मोवाच: } यमस् तु तेन शापेन $ भृशं pŬitamÃnasa÷ & मनुना सह धर्मात्मा % पित्रे सर्वं न्यवेदयत् ॥ BrP_32.64 ॥ {यम उवाच: } स्नेहेन तुल्यम् अस्मासु $ माता देव न वर्तते & विसृज्य ज्यायसं भक्त्या % कनीयांसं बुभूषति ॥ BrP_32.65 ॥ तस्यां मयोद्यतः पादो $ न तु देहे निपातितः & बाल्याद् वा यदि वा मोहात् % तद् भवान् क्षन्तुम् अर्हसि ॥ BrP_32.66 ॥ शप्तो ऽहं तात कोपेन $ जनन्या तनयो यतः & ततो मन्ये न जननीम् % इमां वै तपतां वर ॥ BrP_32.67 ॥ तव प्रसादाच् चरणो $ भगवन् न पतेद् यथा & मातृशापाद् अयं मे ऽद्य % तथा चिन्तय गोपते ॥ BrP_32.68 ॥ {रविर् उवाच: } असंशयं महत् पुत्र $ भविष्यत्य् अत्र कारणम् & येन त्वाम् आविशत् क्रोधो % धर्मज्ञं धर्मशीलिनम् ॥ BrP_32.69 ॥ सर्वेषाम् एव शापानां $ प्रतिघातो हि विद्यते & न तु मात्राभिशप्तानां % क्वचिच् छापनिवर्तनम् ॥ BrP_32.70 ॥ न शक्यम् एतन् मिथ्या तु $ कर्तुं मातुर् वचस् तव & किंचित् ते ऽहं विधास्यामि % पुत्रस्नेहाद् अनुग्रहम् ॥ BrP_32.71 ॥ कृमयो मांसम् आदाय $ प्रयास्यन्ति महीतलम् & कृतं तस्या वचः सत्यं % त्वं च त्रातो भविष्यसि ॥ BrP_32.72 ॥ {ब्रह्मोवाच: } आदित्यस् त्व् अब्रवीच् छायां $ किमर्थं तनयेषु वै & तुल्येष्व् अप्य् अधिकः स्नेह % एकं प्रति कृतस् त्वया ॥ BrP_32.73 ॥ नूनं नैषां त्वं जननी $ संज्ञा कापि त्वम् आगता & निर्गुणेष्व् अप्य् अपत्येषु % माता शापं न दास्यति ॥ BrP_32.74 ॥ सा तत्परिहरन्ती च $ शापाद् भीता तदा रवेः & कथयाम् आस वृत्तान्तं % स श्रुत्वा श्वशुरं ययौ ॥ BrP_32.75 ॥ स चापि तं यथान्यायम् $ अर्चयित्वा तदा रविम् & निर्दग्धुकामं रोषेण % सान्त्वयानस् तम् अब्रवीत् ॥ BrP_32.76 ॥ {विश्वकर्मोवाच: } तवातितेजसा व्याप्तम् $ इदं रूपं सुदुःसहम् & असहन्ती तु तत् संज्ञा % वने चरति वै तपः ॥ BrP_32.77 ॥ द्रक्ष्यते तां भवान् अद्य $ स्वां भार्यां शुभचारिणीम् & रूपार्थं भवतो ऽरण्ये % चरन्तीं सुमहत् तपः ॥ BrP_32.78 ॥ श्रुतं मे ब्रह्मणो वाक्यं $ तव तेजोवरोधने & रूपं निर्वर्तयाम्य् अद्य % तव कान्तं दिवस्पते ॥ BrP_32.79 ॥ {ब्रह्मोवाच: } ततस् तथेति तं प्राह $ त्वष्टारं भगवान् रविः & ततो विवस्वतो रूपं % प्राग् आसीत् परिमण्डलम् ॥ BrP_32.80 ॥ विश्वकर्मा त्व् अनुज्ञातः $ शाकद्वीपे विवस्वता & भ्रमिम् आरोप्य तत्तेजः- % शातनायोपचक्रमे ॥ BrP_32.81 ॥ भ्रमताशेषजगतां $ नाभिभूतेन भास्वता & समुद्राद्रिवनोपेता % त्व् आरुरोह मही नभः ॥ BrP_32.82 ॥ गगनं चाखिलं विप्राः $ सचन्द्रग्रहतारकम् & अधोगतं महाभागा % बभूवाक्षिप्तम् आकुलम् ॥ BrP_32.83 ॥ विक्षिप्तसलिलाः सर्वे $ बभूवुश् च तथार्णवाः & व्यभिद्यन्त महाशैलाः % शीर्णसानुनिबन्धनाः ॥ BrP_32.84 ॥ ध्रुवाधाराण्य् अशेषाणि $ धिष्ण्यानि मुनिसत्तमाः & त्रुट्यद्रश्मिनिबन्धीनि % बन्धनानि अधो ययुः ॥ BrP_32.85 ॥ वेगभ्रमणसंपात- $ वायुक्षिप्ताः सहस्रशः & व्यशीर्यन्त महामेघा % घोरारावविराविणः ॥ BrP_32.86 ॥ भास्वद्भ्रमणविभ्रान्त- $ भूम्याकाशरसातलम् & जगद् आकुलम् अत्यर्थं % तदासीन् मुनिसत्तमाः ॥ BrP_32.87 ॥ त्रैलोक्यम् आकुलं वीक्ष्य $ भ्रममाणं सुरर्षयः & देवाश् च ब्रह्मणा सार्धं % भास्वन्तम् अभितुष्टुवुः ॥ BrP_32.88 ॥ आदिदेवो ऽसि देवानां $ जातस् त्वं भूतये भुवः & सर्गस्थित्यन्तकालेषु % त्रिधा भेदेन तिष्ठसि ॥ BrP_32.89 ॥ स्वस्ति ते ऽस्तु जगन्नाथ $ घर्मवर्षदिवाकर & इन्द्रादयस् तदा देवा % लिख्यमानम् अथास्तुवन् ॥ BrP_32.90 ॥ जय देव जगत्स्वामिञ् $ जयाशेषजगत्पते & ऋषयश् च ततः सप्त % वसिष्ठात्रिपुरोगमाः ॥ BrP_32.91 ॥ तुष्टुवुर् विविधैः स्तोत्रैः $ स्वस्ति स्वस्तीतिवादिनः & वेदोक्तिभिर् अथाग्र्याभिर् % वालखिल्याश् च तुष्टुवुः ॥ BrP_32.92 ॥ अग्निर् आद्याश् च भास्वन्तं $ लिख्यमानं मुदा युताः & त्वं नाथ मोक्षिणां मोक्षो % ध्येयस् त्वं ध्यानिनां परः ॥ BrP_32.93 ॥ त्वं गतिः सर्वभूतानां $ कर्मकाण्डविवर्तिनाम् & संपूज्यस् त्वं तु देवेश % शं नो ऽस्तु जगतां पते ॥ BrP_32.94 ॥ शं नो ऽस्तु द्विपदे नित्यं $ शं नश् चास्तु चतुष्पदे & ततो विद्याधरगणा % यक्षराक्षसपन्नगाः ॥ BrP_32.95 ॥ k­täjalipuÂÃ÷ सर्वे $ शिरोभिः प्रणता रविम् & ऊचुस् ते विविधा वाचो % मनःश्रोत्रसुखावहाः ॥ BrP_32.96 ॥ सह्यं भवतु तेजस् ते $ भूतानां भूतभावन & ततो हाहाहूहूश् चैव % नारदस् तुम्बुरुस् तथा ॥ BrP_32.97 ॥ उपगायितुम् आरब्धा $ गान्धर्वकुशला रविम् & षड्जमध्यमगान्धार- % गानत्रयविशारदाः ॥ BrP_32.98 ॥ मूर्छनाभिश् च तालैश् च $ संप्रयोगैः सुखप्रदम् & विश्वाची च घृताची च % उर्वश्य् अथ तिलोत्तमाः ॥ BrP_32.99 ॥ मेनका सहजन्या च $ रम्भा चाप्सरसां वरा & ननृतुर् जगताम् ईशे % लिख्यमाने विभावसौ ॥ BrP_32.100 ॥ भावहावविलासाद्यान् $ कुर्वत्यो ऽभिनयान् बहून् & प्रावाद्यन्त ततस् तत्र % वीणा वेण्वादिझर्झराः ॥ BrP_32.101 ॥ पणवाः पुष्कराश् चैव $ मृदङ्गाः पटहानकाः & देवदुन्दुभयः शङ्खाः % शतशो ऽथ सहस्रशः ॥ BrP_32.102 ॥ गायद्भिश् चैव नृत्यद्भिर् $ गन्धर्वैर् अप्सरोगणैः & तूर्यवादित्रघोषैश् च % सर्वं कोलाहलीकृतम् ॥ BrP_32.103 ॥ ततः k­täjalipuÂà $ भक्तिनम्रात्ममूर्तयः & लिख्यमानं सहस्रांशुं % प्रणेमुः सर्वदेवताः ॥ BrP_32.104 ॥ ततः कोलाहले तस्मिन् $ सर्वदेवसमागमे & तेजसः शातनं चक्रे % विश्वकर्मा शनैः शनैः ॥ BrP_32.105 ॥ आजानुलिखितश् चासौ $ निपुणं विश्वकर्मणा & नाभ्यनन्दत् तु लिखनं % ततस् तेनावतारितः ॥ BrP_32.106 ॥ न तु निर्भर्त्सितं रूपं $ तेजसो हननेन तु & कान्तात् कान्ततरं रूपम् % अधिकं शुशुभे ततः ॥ BrP_32.107 ॥ इति हिमजलघर्मकालहेतोर् BrP_32.108a हरकमलासनविष्णुसंस्तुतस्य BrP_32.108b तदुपरि लिखनं निशम्य भानोर् BrP_32.108c व्रजति दिवाकरलोकम् आयुषो ऽन्ते BrP_32.108d एवं जन्म रवेः पूर्वं $ बभूव मुनिसत्तमाः & रूपं च परमं तस्य % मया संपरिकीर्तितम् ॥ BrP_32.109 ॥ {मुनय ऊचुः: } भूयो ऽपि कथयास्माकं $ कथां सूर्यसमाश्रिताम् & न तृप्तिम् अधिगच्छामः % शृण्वन्तस् तां कथां शुभाम् ॥ BrP_33.1 ॥ यो ऽयं दीप्तो महातेजा $ वह्निराशिसमप्रभः & एतद् वेदितुम् इच्छामः % प्रभावो ऽस्य कुतः प्रभो ॥ BrP_33.2 ॥ {ब्रह्मोवाच: } तमोभूतेषु लोकेषु $ नष्टे स्थावरजङ्गमे & प्रकृतेर् गुणहेतुस् तु % पूर्वं बुद्धिर् अजायत ॥ BrP_33.3 ॥ अहंकारस् ततो जातो $ महाभूतप्रवर्तकः & वाय्वग्निर् आपः खं भूमिस् % ततस् त्व् अण्डम् अजायत ॥ BrP_33.4 ॥ तस्मिन्न् अण्डे त्व् इमे लोकाः $ सप्त चैव प्रतिष्ठिताः & पृथिवी सप्तभिर् द्वीपैः % समुद्रैश् चैव सप्तभिः ॥ BrP_33.5 ॥ तत्रैवावस्थितो ह्य् आसीद् $ अहं विष्णुर् महेश्वरः & vimƬhÃs तामसाः सर्वे % प्रध्यायन्ति तम् ईश्वरम् ॥ BrP_33.6 ॥ ततो वै सुमहातेजाः $ प्रादुर्भूतस् तमोनुदः & ध्यानयोगेन चास्माभिर् % विज्ञातः सविता तदा ॥ BrP_33.7 ॥ ज्ञात्वा च परमात्मानं $ सर्व एव पृथक् पृथक् & दिव्याभिः स्तुतिभिर् देवः % स्तुतो ऽस्माभिस् तदेश्वरः ॥ BrP_33.8 ॥ आदिदेवो ऽसि देवानाम् $ ऐश्वर्याच् च त्वम् ईश्वरः & आदिकर्तासि भूतानां % देवदेवो दिवाकरः ॥ BrP_33.9 ॥ जीवनः सर्वभूतानां $ देवगन्धर्वरक्षसाम् & मुनिकिंनरसिद्धानां % तथैवोरगपक्षिणाम् ॥ BrP_33.10 ॥ त्वं ब्रह्मा त्वं महादेवस् $ त्वं विष्णुस् त्वं प्रजापतिः & वायुर् इन्द्रश् च सोमश् च % विवस्वान् वरुणस् तथा ॥ BrP_33.11 ॥ त्वं कालः सृष्टिकर्ता च $ हर्ता भर्ता तथा प्रभुः & सरितः सागराः शैला % विद्युदिन्द्रधनूंषि च ॥ BrP_33.12 ॥ प्रलयः प्रभवश् चैव $ व्यक्ताव्यक्तः सनातनः & ईश्वरात् परतो विद्या % विद्यायाः परतः शिवः ॥ BrP_33.13 ॥ शिवात् परतरो देवस् $ त्वम् एव परमेश्वरः & सर्वतःपाणिपादान्तः % सर्वतोक्षिशिरोमुखः ॥ BrP_33.14 ॥ सहस्रांशुः सहस्रास्यः $ सहस्रचरणेक्षणः & भूतादिर् भूर् भुवः स्वश् च % महः सत्यं तपो जनः ॥ BrP_33.15 ॥ प्रदीप्तं दीपनं दिव्यं $ सर्वलोकप्रकाशकम् & दुर्निरीक्षं सुरेन्द्राणां % यद् रूपं तस्य ते नमः ॥ BrP_33.16 ॥ सुरसिद्धगणैर् जुष्टं $ भृग्वत्रिपुलहादिभिः & स्तुतं परमम् अव्यक्तं % यद् रूपं तस्य ते नमः ॥ BrP_33.17 ॥ वेद्यं वेदविदां नित्यं $ सर्वज्ञानसमन्वितम् & सर्वदेवातिदेवस्य % यद् रूपं तस्य ते नमः ॥ BrP_33.18 ॥ विश्वकृद् विश्वभूतं च $ वैश्वानरसुरार्चितम् & विश्वस्थितम् अचिन्त्यं च % यद् रूपं तस्य ते नमः ॥ BrP_33.19 ॥ परं यज्ञात् परं वेदात् $ परं लोकात् परं दिवः & परमात्मेत्य् अभिख्यातं % यद् रूपं तस्य ते नमः ॥ BrP_33.20 ॥ अविज्ञेयम् अनालक्ष्यम् $ अध्यानगतम् अव्ययम् & अनादिनिधनं चैव % यद् रूपं तस्य ते नमः ॥ BrP_33.21 ॥ नमो नमः कारणकारणाय BrP_33.22a नमो नमः पापविमोचनाय BrP_33.22b नमो नमस् ते दितिजार्दनाय BrP_33.22c नमो नमो रोगविमोचनाय BrP_33.22d नमो नमः सर्ववरप्रदाय BrP_33.23a नमो नमः सर्वसुखप्रदाय BrP_33.23b नमो नमः सर्वधनप्रदाय BrP_33.23c नमो नमः सर्वमतिप्रदाय BrP_33.23d स्तुतः स भगवान् एवं $ तैजसं रूपम् आस्थितः & उवाच वाचा कल्याण्या % को वरो वः प्रदीयताम् ॥ BrP_33.24 ॥ {देवा ऊचुः: } तवातितैजसं रूपं $ न कश्चित् सोढुम् उत्सहेत् & सहनीयं तद् भवतु % हिताय जगतः प्रभो ॥ BrP_33.25 ॥ एवम् अस्त्व् इति सो ऽप्य् उक्त्वा $ भगवान् आदिकृत् प्रभुः & लोकानां कार्यसिद्ध्यर्थं % घर्मवर्षहिमप्रदः ॥ BrP_33.26 ॥ ततः सांख्याश् च योगाश् च $ ये चान्ये मोक्षकाङ्क्षिणः & ध्यायन्ति ध्यायिनो देवं % हृदयस्थं दिवाकरम् ॥ BrP_33.27 ॥ सर्वलक्षणहीनो ऽपि $ युक्तो वा सर्वपातकैः & सर्वं च तरते पापं % देवम् अर्कं समाश्रितः ॥ BrP_33.28 ॥ अग्निहोत्रं च वेदाश् च $ यज्ञाश् च बहुदक्षिणाः & भानोर् भक्तिनमस्कार- % कलां नार्हन्ति षोडशीम् ॥ BrP_33.29 ॥ तीर्थानां परमं तीर्थं $ मङ्गलानां च मङ्गलम् & पवित्रं च पवित्राणां % प्रपद्यन्ते दिवाकरम् ॥ BrP_33.30 ॥ शक्राद्यैः संस्तुतं देवं $ ये नमस्यन्ति भास्करम् & सर्वकिल्बिषनिर्मुक्ताः % सूर्यलोकं व्रजन्ति ते ॥ BrP_33.31 ॥ {मुनय ऊचुः: } चिरात् प्रभृति नो ब्रह्मञ् $ श्रोतुम् इच्छा प्रवर्तते & नाम्नाम् अष्टशतं ब्रूहि % यत् त्वयोक्तं पुरा रवेः ॥ BrP_33.32 ॥ {ब्रह्मोवाच: } अष्टोत्तरशतं नाम्नां $ शृणुध्वं गदतो मम & भास्करस्य परं गुह्यं % स्वर्गमोक्षप्रदं द्विजाः ॥ BrP_33.33 ॥ ओं सूर्यो ऽर्यमा भगस् त्वष्टा $ पूषार्कः सविता रविः & गभस्तिमान् अजः कालो % मृत्युर् धाता प्रभाकरः ॥ BrP_33.34 ॥ पृथिव्य् आपश् च तेजश् च $ खं वायुश् च परायणम् & सोमो बृहस्पतिः शुक्रो % बुधो ऽङ्गारक एव च ॥ BrP_33.35 ॥ इन्द्रो विवस्वान् दीप्तांशुः $ शुचिः शौरिः शनैश्चरः & ब्रह्मा विष्णुश् च रुद्रश् च % स्कन्दो वैश्रवणो यमः ॥ BrP_33.36 ॥ वैद्युतो जाठरश् चाग्निर् $ ऐन्धनस् तेजसां पतिः & धर्मध्वजो वेदकर्ता % वेदाङ्गो वेदवाहनः ॥ BrP_33.37 ॥ कृतं त्रेता द्वापरश् च $ कलिः सर्वामराश्रयः & kalÃkëÂhÃmuhÆrtÃÓ च % क्षपा यामास् तथा क्षणाः ॥ BrP_33.38 ॥ संवत्सरकरो ऽश्वत्थः $ कालचक्रो विभावसुः & पुरुषः शाश्वतो योगी % व्यक्ताव्यक्तः सनातनः ॥ BrP_33.39 ॥ कालाध्यक्षः प्रजाध्यक्षो $ विश्वकर्मा तमोनुदः & वरुणः सागरो ऽंशश् च % जीमूतो जिवनो ऽरिहा ॥ BrP_33.40 ॥ भूताश्रयो भूतपतिः $ सर्वलोकनमस्कृतः & स्रष्टा संवर्तको वह्निः % सर्वस्यादिर् अलोलुपः ॥ BrP_33.41 ॥ अनन्तः कपिलो भानुः $ कामदः सर्वतोमुखः & जयो विशालो वरदः % सर्वभूतनिषेवितः ॥ BrP_33.42 ॥ मनः सुपर्णो भूतादिः $ शीघ्रगः प्राणधारणः & धन्वन्तरिर् धूमकेतुर् % आदिदेवो ऽदितेः सुतः ॥ BrP_33.43 ॥ द्वादशात्मा रविर् दक्षः $ पिता माता पितामहः & स्वर्गद्वारं प्रजाद्वारं % मोक्षद्वारं त्रिविष्टपम् ॥ BrP_33.44 ॥ देहकर्ता प्रशान्तात्मा $ विश्वात्मा विश्वतोमुखः & चराचरात्मा सूक्ष्मात्मा % मैत्रेयः करुणान्वितः ॥ BrP_33.45 ॥ एतद् वै कीर्तनीयस्य $ सूर्यस्यामिततेजसः & नाम्नाम् अष्टशतं रम्यं % मया प्रोक्तं द्विजोत्तमाः ॥ BrP_33.46 ॥ सुरगणपितृयक्षसेवितं ह्य् BrP_33.47a असुरनिशाकरसिद्धवन्दितम् BrP_33.47b वरकनकहुताशनप्रभं BrP_33.47c प्रणिपतितो ऽस्मि हिताय भास्करम् BrP_33.47d सूर्योदये यः सुसमाहितः पठेत् BrP_33.48a स पुत्रदारान् धनरत्नसंचयान् BrP_33.48b लभेत जातिस्मरतां नरः स तु BrP_33.48c स्मृतिं च मेधां च स विन्दते पराम् BrP_33.48d इमं स्तवं देववरस्य यो नरः BrP_33.49a प्रकीर्तयेच् छुद्धमनाः समाहितः BrP_33.49b विमुच्यते शोकदवाग्निसागराल् BrP_33.49c लभेत कामान् मनसा यथेप्सितान् BrP_33.49d {ब्रह्मोवाच: } यो ऽसौ सर्वगतो देवस् $ त्रिपुरारिस् त्रिलोचनः & उमाप्रियकरो रुद्रश् % चन्द्रार्धकृतशेखरः ॥ BrP_34.1 ॥ विद्राव्य विबुधान् सर्वान् $ सिद्धविद्याधरान् ऋषीन् & गन्धर्वयक्षनागांश् च % तथान्यांश् च समागतान् ॥ BrP_34.2 ॥ जघान पूर्वं दक्षस्य $ यजतो धरणीतले & यज्ञं समृद्धं ratnìhyaæ % सर्वसंभारसंभृतम् ॥ BrP_34.3 ॥ यस्य प्रतापसंत्रस्ताः $ शक्राद्यास् त्रिदिवौकसः & शान्तिं न लेभिरे विप्राः % कैलासं शरणं गताः ॥ BrP_34.4 ॥ स आस्ते तत्र वरदः $ शूलपाणिर् वृषध्वजः & पिनाकपाणिर् भगवान् % दक्षयज्ञविनाशनः ॥ BrP_34.5 ॥ महादेवो ऽकले देशे $ कृत्तिवासा वृषध्वजः & एकाम्रके मुनिश्रेष्ठाः % सर्वकामप्रदो हरः ॥ BrP_34.6 ॥ {मुनय ऊचुः: } किमर्थं स भवो देवः $ सर्वभूतहिते रतः & जघान यज्ञं दक्षस्य % देवैः सर्वैर् अलंकृतम् ॥ BrP_34.7 ॥ न ह्य् अल्पं कारणं तत्र $ प्रभो मन्यामहे वयम् & श्रोतुम् इच्छामहे ब्रूहि % परं कौतूहलं हि नः ॥ BrP_34.8 ॥ {ब्रह्मोवाच: } दक्षस्यासन्न् अष्ट कन्या $ याश् चैवं पतिसंगताः & स्वेभ्यो गृहेभ्यश् चानीय % ताः पिताभ्यर्चयद् गृहे ॥ BrP_34.9 ॥ ततस् त्व् अभ्यर्चिता विप्रा $ न्यवसंस् ताः पितुर् गृहे & तासां ज्येष्ठा सती नाम % पत्नी या त्र्यम्बकस्य वै ॥ BrP_34.10 ॥ नाजुहावात्मजां तां वै $ दक्षो रुद्रम् अभिद्विषन् & अकरोत् संनतिं दक्षे % न च कांचिन् महेश्वरः ॥ BrP_34.11 ॥ जामाता श्वशुरे तस्मिन् $ स्वभावात् तेजसि स्थितः & ततो ज्ञात्वा सती सर्वास् % तास् तु प्राप्ताः पितुर् गृहम् ॥ BrP_34.12 ॥ जगाम साप्य् अनाहूता $ सती तु स्वपितुर् गृहम् & ताभ्यो हीनां पिता चक्रे % सत्याः पूजाम् असंमताम् \ ततो ऽब्रवीत् सा पितरं # देवी क्रोधसमाकुला ॥ BrP_34.13 ॥ {सत्य् उवाच: } यवीयसीभ्यः श्रेष्ठाहं $ किं न पूजसि मां प्रभो & असत्कृताम् अवस्थां यः % कृतवान् असि गर्हिताम् \ अहं ज्येष्ठा वरिष्ठा च # मां त्वं सत्कर्तुम् अर्हसि ॥ BrP_34.14 ॥ {ब्रह्मोवाच: } एवम् उक्तो ऽब्रवीद् एनां $ दक्षः संरक्तलोचनः ॥* BrP_34.15 ॥ {दक्ष उवाच: } त्वत्तः श्रेष्ठा वरिष्ठाश् च $ पूज्या बालाः सुता मम & तासां ये चैव भर्तारस् % ते मे बहुमताः सति ॥ BrP_34.16 ॥ ब्रह्मिष्ठाश् च व्रतस्थाश् च $ महायोगाः सुधार्मिकाः & गुणैश् चैवाधिकाः श्लाघ्याः % सर्वे ते त्र्यम्बकात् सति ॥ BrP_34.17 ॥ वसिष्ठो ऽत्रिः पुलस्त्यश् च $ अङ्गिराः पुलहः क्रतुः & भृगुर् मरीचिश् च तथा % श्रेष्ठा जामातरो मम ॥ BrP_34.18 ॥ तैश् चापि स्पर्धते शर्वः $ सर्वे ते चैव तं प्रति & तेन त्वां न बुभूषामि % प्रतिकूलो हि मे भवः ॥ BrP_34.19 ॥ इत्य् उक्तवांस् तदा दक्षः $ saæpramƬhena चेतसा & शापार्थम् आत्मनश् चैव % येनोक्ता वै महर्षयः \ तथोक्ता पितरं सा वै # क्रुद्धा देवी तम् अब्रवीत् ॥ BrP_34.20 ॥ {सत्य् उवाच: } वाङ्मनःकर्मभिर् यस्माद् $ अदुष्टां मां विगर्हसि & तस्मात् त्यजाम्य् अहं देहम् % इमं तात तवात्मजम् ॥ BrP_34.21 ॥ {ब्रह्मोवाच: } ततस् तेनापमानेन $ सती दुःखाद् अमर्षिता & अब्रवीद् वचनं देवी % नमस्कृत्य स्वयंभुवे ॥ BrP_34.22 ॥ {सत्य् उवाच: } येनाहम् अपदेहा वै $ पुनर् देहेन भास्वता & तत्राप्य् अहम् asaæmƬhà % संभूता धार्मिकी पुनः \ गच्छेयं धर्मपत्नीत्वं # त्र्यम्बकस्यैव धीमतः ॥ BrP_34.23 ॥ {ब्रह्मोवाच: } तत्रैवाथ समासीना $ रुष्टात्मानं समादधे & धारयाम् आस चाग्नेयीं % धारणाम् आत्मनात्मनि ॥ BrP_34.24 ॥ ततः स्वात्मानम् उत्थाप्य $ वायुना समुदीरितः & सर्वाङ्गेभ्यो विनिःसृत्य % वह्निर् भस्म चकार ताम् ॥ BrP_34.25 ॥ तद् उपश्रुत्य निधनं $ सत्या देव्याः स शूलधृक् & संवादं च तयोर् बुद्ध्वा % याथातथ्येन शंकरः \ दक्षस्य च विनाशाय # चुकोप भगवान् प्रभुः ॥ BrP_34.26 ॥ {श्रीशंकर उवाच: } यस्माद् अवमता दक्ष $ सहसैवागता सती & प्रशस्ताश् चेतराः सर्वास् % त्वत्सुता भर्तृभिः सह ॥ BrP_34.27 ॥ तस्माद् वैवस्वते प्राप्ते $ पुनर् एते महर्षयः & उत्पत्स्यन्ति द्वितीये वै % तव यज्ञे ह्य् अयोनिजाः ॥ BrP_34.28 ॥ हुते वै ब्रह्मणः सत्त्रे $ चाक्षुषस्यान्तरे मनोः & अभिव्याहृत्य सप्तर्षीन् % दक्षं सो ऽभ्यशपत् पुनः ॥ BrP_34.29 ॥ भविता मानुषो राजा $ चाक्षुषस्यान्तरे मनोः & प्राचीनबर्हिषः पौत्रः % पुत्रश् चापि प्रचेतसः ॥ BrP_34.30 ॥ दक्ष इत्य् एव नाम्ना त्वं $ मारिषायां जनिष्यसि & कन्यायां शाखिनां चैव % प्राप्ते वै चाक्षुषान्तरे ॥ BrP_34.31 ॥ अहं तत्रापि ते विघ्नम् $ आचरिष्यामि दुर्मते & धर्मकामार्थयुक्तेषु % कर्मस्व् इह पुनः पुनः ॥ BrP_34.32 ॥ ततो वै व्याहृतो दक्षो $ रुद्रं सो ऽभ्यशपत् पुनः ॥* BrP_34.33 ॥ {दक्ष उवाच: } यस्मात् त्वं मत्कृते क्रूर $ ऋषीन् व्याहृतवान् असि & तस्मात् सार्धं सुरैर् यज्ञे % न त्वां यक्ष्यन्ति वै द्विजाः ॥ BrP_34.34 ॥ कृत्वाहुतिं तव क्रूर $ अपः स्पृशन्ति कर्मसु & इहैव वत्स्यसे लोके % दिवं हित्वायुगक्षयात् \ ततो देवैस् तु ते सार्धं # न तु पूजा भविष्यति ॥ BrP_34.35 ॥ {रुद्र उवाच: } चातुर्वर्ण्यं तु देवानां $ ते चाप्य् एकत्र भुञ्जते & न भोक्ष्ये सहितस् तैस् तु % ततो भोक्ष्याम्य् अहं पृथक् ॥ BrP_34.36 ॥ सर्वेषां चैव लोकानाम् $ आदिर् भूर्लोक उच्यते & तम् अहं धारयाम्य् एकः % स्वेच्छया न तवाज्ञया ॥ BrP_34.37 ॥ तस्मिन् धृते सर्वलोकाः $ सर्वे तिष्ठन्ति शाश्वताः & तस्माद् अहं वसामीह % सततं न तवाज्ञया ॥ BrP_34.38 ॥ {ब्रह्मोवाच: } ततो ऽभिव्याहृतो दक्षो $ रुद्रेणामिततेजसा & स्वायंभुवीं तनुं त्यक्त्वा % उत्पन्नो मानुषेष्व् इह ॥ BrP_34.39 ॥ यदा गृहपतिर् दक्षो $ यज्ञानाम् ईश्वरः प्रभुः & समस्तेनेह यज्ञेन % सो ऽयजद् दैवतैः सह ॥ BrP_34.40 ॥ अथ देवी सती यत् ते $ प्राप्ते वैवस्वते ऽन्तरे & मेनायां ताम् उमां देवीं % जनयाम् आस शैलरा॥ BrP_34.41 ॥ सा तु देवी सती पूर्वम् $ आसीत् पश्चाद् उमाभवत् & सहव्रता भवस्यैषा % नैतया मुच्यते भवः ॥ BrP_34.42 ॥ यावद् इच्छति संस्थानं $ प्रभुर् मन्वन्तरेष्व् इह & मारीचं कश्यपं देवी % यथादितिर् अनुव्रता ॥ BrP_34.43 ॥ सार्धं नारायणं श्रीस् तु $ मघवन्तं शची यथा & विष्णुं कीर्तिर् उषा सूर्यं % वसिष्ठं चाप्य् अरुन्धती ॥ BrP_34.44 ॥ नैतांस् तु विजहत्य् एता $ भर्तॄन् देव्यः कथंचन & एवं प्राचेतसो दक्षो % जज्ञे वै चाक्षुषे ऽन्तरे ॥ BrP_34.45 ॥ प्राचीनबर्हिषः पौत्रः $ पुत्रश् चापि प्रचेतसाम् & दशभ्यस् तु प्रचेतोभ्यो % मारिषायां पुनर् नृप ॥ BrP_34.46 ॥ जज्ञे रुद्राभिशापेन $ द्वितीयम् इति नः श्रुतम् & भृग्वादयस् तु ते सर्वे % जज्ञिरे वै महर्षयः ॥ BrP_34.47 ॥ आद्ये त्रेतायुगे पूर्वं $ मनोर् वैवस्वतस्य ह & देवस्य महतो यज्ञे % वारुणीं बिभ्रतस् तनुम् ॥ BrP_34.48 ॥ इत्य् एषो ऽनुशयो ह्य् आसीत् $ तयोर् जात्यन्तरे गतः & प्रजापतेश् च दक्षस्य % त्र्यम्बकस्य च धीमतः ॥ BrP_34.49 ॥ तस्मान् नानुशयः कार्यो $ वरेष्व् इह कदाचन & जात्यन्तरगतस्यापि % भावितस्य शुभाशुभैः \ जन्तोर् न भूतये ख्यातिस् # तन् न कार्यं विजानता ॥ BrP_34.50 ॥ {मुनय ऊचुः: } कथं रोषेण सा पूर्वं $ दक्षस्य दुहिता सती & त्यक्त्वा देहं पुनर् जाता % गिरिराजगृहे प्रभो ॥ BrP_34.51 ॥ देहान्तरे कथं तस्याः $ पूर्वदेहो बभूव ह & भवेन सह संयोगः % संवादश् च तयोः कथम् ॥ BrP_34.52 ॥ स्वयंवरः कथं वृत्तस् $ तस्मिन् महति जन्मनि & विवाहश् च जगन्नाथ % सर्वाश्चर्यसमन्वितः ॥ BrP_34.53 ॥ तत् सर्वं विस्तराद् ब्रह्मन् $ वक्तुम् अर्हसि सांप्रतम् & श्रोतुम् इच्छामहे पुण्यां % कथां चातिमनोहराम् ॥ BrP_34.54 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ कथां पापप्रणाशिनीम् & उमाशंकरयोः पुण्यां % सर्वकामफलप्रदाम् ॥ BrP_34.55 ॥ कदाचित् स्वगृहात् प्राप्तं $ कश्यपं द्विपदां वरम् & अपृच्छद् धिमवान् वृत्तं % लोके ख्यातिकरं हितम् ॥ BrP_34.56 ॥ केनाक्षयाश् च लोकाः स्युः $ ख्यातिश् च परमा मुने & तथैव चार्चनीयत्वं % सत्सु तत् कथयस्व मे ॥ BrP_34.57 ॥ {कश्यप उवाच: } अपत्येन महाबाहो $ सर्वम् एतद् अवाप्यते & ममाख्यातिर् अपत्येन % ब्रह्मणा ऋषिभिः सह ॥ BrP_34.58 ॥ किं न पश्यसि शैलेन्द्र $ यतो मां परिपृच्छसि & वर्तयिष्यामि यच् चापि % यथादृष्टं पुराचल ॥ BrP_34.59 ॥ वाराणसीम् अहं गच्छन्न् $ अपश्यं संस्थितं दिवि & विमानं सुनवं दिव्यम् % अनौपम्यं महर्धिमत् ॥ BrP_34.60 ॥ तस्याधस्ताद् आर्तनादं $ गर्तस्थाने शृणोम्य् अहम् & तम् अहं तपसा ज्ञात्वा % तत्रैवान्तर्हितः स्थितः ॥ BrP_34.61 ॥ अथागात् तत्र शैलेन्द्र $ विप्रो niyamavä शुचिः & तीर्थाभिषेकपूतात्मा % परे तपसि संस्थितः ॥ BrP_34.62 ॥ अथ स व्रजमानस् तु $ व्याघ्रेणाभीषितो द्विजः & विवेश तं तदा देशं % स गर्तो यत्र भूधर ॥ BrP_34.63 ॥ गर्तायां वीरणस्तम्बे $ लम्बमानांस् तदा मुनीन् & अपश्यद् आर्तो दुःखार्तांस् % तान् अपृच्छच् च स द्विजः ॥ BrP_34.64 ॥ {द्विज उवाच: } के यूयं वीरणस्तम्बे $ लम्बमाना ह्य् अधोमुखाः & दुःखिताः केन मोक्षश् च % युष्माकं भवितानघाः ॥ BrP_34.65 ॥ {पितर ऊचुः: } वयं ते कृतपुण्यस्य $ पितरः सपितामहाः & प्रपितामहाश् च क्लिश्यामस् % तव दुष्टेन कर्मणा ॥ BrP_34.66 ॥ नरको ऽयं महाभाग $ गर्तरूपेण संस्थितः & त्वं चापि वीरणस्तम्बस् % त्वयि लम्बामहे वयम् ॥ BrP_34.67 ॥ यावत् त्वं जीवसे विप्र $ तावद् एव वयं स्थिताः & मृते त्वयि गमिष्यामो % नरकं पापचेतसः ॥ BrP_34.68 ॥ यदि त्वं दारसंयोगं $ कृत्वापत्यं गुणोत्तरम् & उत्पादयसि तेनास्मान् % मुच्येम वयम् एनसः ॥ BrP_34.69 ॥ नान्येन तपसा पुत्र $ तीर्थानां च फलेन च & एतत् कुरु महाबुद्धे % तारयस्व पितॄन् भयात् ॥ BrP_34.70 ॥ {कश्यप उवाच: } स तथेति प्रतिज्ञाय $ आराध्य वृषभध्वजम् & पितॄन् गर्तात् समुद्धृत्य % गणपान् प्रचकार ह ॥ BrP_34.71 ॥ स्वयं रुद्रस्य दयितः $ सुवेशो नाम नामतः & संमतो बलवांश् चैव % रुद्रस्य गणपो ऽभवत् ॥ BrP_34.72 ॥ तस्मात् कृत्वा तपो घोरम् $ अपत्यं गुणवद् भृशम् & उत्पादयस्व शैलेन्द्र % सुतां त्वं वरवर्णिनीम् ॥ BrP_34.73 ॥ {ब्रह्मोवाच: } स एवम् उक्त्वा ऋषिणा $ शैलेन्द्रो नियमस्थितः & तपश् चकाराप्य् अतुलं % येन तुष्टिर् अभून् मम ॥ BrP_34.74 ॥ तदा तम् उत्पपाताहं $ वरदो ऽस्मीति चाब्रवम् & ब्रूहि तुष्टो ऽस्मि शैलेन्द्र % तपसानेन सुव्रत ॥ BrP_34.75 ॥ {हिमवान् उवाच: } भगवन् पुत्रम् इच्छामि $ गुणैः सर्वैर् अलंकृतम् & एवं वरं प्रयच्छस्व % यदि तुष्टो ऽसि मे प्रभो ॥ BrP_34.76 ॥ {ब्रह्मोवाच: } तस्य तद् वचनं श्रुत्वा $ गिरिराजस्य भो द्विजाः & तदा तस्मै वरं चाहं % दत्तवान् मनसेप्सितम् ॥ BrP_34.77 ॥ कन्या भवित्री शैलेन्द्र $ तपसानेन सुव्रत & यस्याः प्रभावात् सर्वत्र % कीर्तिम् आप्स्यसि शोभनाम् ॥ BrP_34.78 ॥ अर्चितः सर्वदेवानां $ तीर्थकोटिसमावृतः & पावनश् चैव पुण्येन % देवानाम् अपि सर्वतः ॥ BrP_34.79 ॥ ज्येष्ठा च सा भवित्री ते $ अन्ये चात्र ततः शुभे ॥* BrP_34.80 ॥ सो ऽपि कालेन शैलेन्द्रो $ मेनायाम् उदपादयत् & अपर्णाम् एकपर्णां च % तथा चैवैकपाटलाम् ॥ BrP_34.81 ॥ न्यग्रोधम् एकपर्णं तु $ पाटलं चैकपाटलाम् & अशित्वा त्व् एकपर्णां तु % अनिकेतस् तपो ऽचरत् ॥ BrP_34.82 ॥ शतं वर्षसहस्राणां $ दुश्चरं देवदानवैः & आहारम् एकपर्णं तु % एकपर्णा समाचरत् ॥ BrP_34.83 ॥ पाटलेन तथैकेन $ विदधे चैकपाटला & पूर्णे वर्षसहस्रे तु % आहारं ताः प्रचक्रतुः ॥ BrP_34.84 ॥ अपर्णा तु निराहारा $ तां माता pratyabhëata & निषेधयन्ती चो मेति % मातृस्नेहेन दुःखिता ॥ BrP_34.85 ॥ सा तथोक्ता तया मात्रा $ देवी दुश्चरचारिणी & तेनैव नाम्ना लोकेषु % विख्याता सुरपूजिता ॥ BrP_34.86 ॥ एतत् तु त्रिकुमारीकं $ जगत् स्थावरजङ्गमम् & एतासां तपसां वृत्तं % यावद् भूमिर् धरिष्यति ॥ BrP_34.87 ॥ तपःशरीरास् ताः सर्वास् $ तिस्रो योगं समाश्रिताः & सर्वाश् चैव महाभागास् % तथा च स्थिरयौवनाः ॥ BrP_34.88 ॥ ता लोकमातरश् चैव $ ब्रह्मचारिण्य एव च & अनुगृह्णन्ति लोकांश् च % तपसा स्वेन सर्वदा ॥ BrP_34.89 ॥ उमा तासां वरिष्ठा च $ ज्येष्ठा च वरवर्णिनी & महायोगबलोपेता % महादेवम् उपस्थिता ॥ BrP_34.90 ॥ दत्तकश् चोशना तस्य $ पुत्रः स भृगुनन्दनः & आसीत् तस्यैकपर्णा तु % देवलं सुषुवे सुतम् ॥ BrP_34.91 ॥ या तु तासां कुमारीणां $ तृतीया ह्य् एकपाटला & पुत्रं सा तम् अलर्कस्य % जैगीषव्यम् उपस्थिता ॥ BrP_34.92 ॥ तस्याश् च शङ्खलिखितौ $ स्मृतौ पुत्राव् अयोनिजौ & उमा तु या मया तुभ्यं % कीर्तिता वरवर्णिनी ॥ BrP_34.93 ॥ अथ तस्यास् तपोयोगात् $ त्रैलोक्यम् अखिलं तदा & प्रधूपितम् इहालक्ष्य % वचस् ताम् अहम् अब्रवम् ॥ BrP_34.94 ॥ देवि किं तपसा लोकांस् $ तापयिष्यसि शोभने & त्वया सृष्टम् इदं सर्वं % मा कृत्वा तद् विनाशय ॥ BrP_34.95 ॥ त्वं हि धारयसे लोकान् $ इमान् सर्वान् स्वतेजसा & ब्रूहि किं ते जगन्मातः % प्रार्थितं संप्रतीह नः ॥ BrP_34.96 ॥ {देव्य् उवाच: } यदर्थं तपसो ह्य् अस्य $ चरणं मे पितामह & त्वम् एव तद् विजानीषे % ततः पृच्छसि किं पुनः ॥ BrP_34.97 ॥ {ब्रह्मोवाच: } ततस् ताम् अब्रवं चाहं $ यदर्थं तप्यसे शुभे & स त्वां स्वयम् उपागम्य % इहैव वरयिष्यति ॥ BrP_34.98 ॥ शर्व एव पतिः श्रेष्ठः $ सर्वलोकेश्वरेश्वरः & वयं सदैव यस्येमे % वश्या वै किंकराः शुभे ॥ BrP_34.99 ॥ स देवदेवः परमेश्वरः स्वयं BrP_34.100a स्वयंभुर् आयास्यति देवि ते ऽन्तिकम् BrP_34.100b उदाररूपो विकृतादिरूपः BrP_34.100c समानरूपो ऽपि न यस्य कस्यचित् BrP_34.100d महेश्वरः पर्वतलोकवासी BrP_34.101a चराचरेशः प्रथमो ऽप्रमेयः BrP_34.101b विनेन्दुना हीन्द्रसमानवर्चसा BrP_34.101c विभीषणं रूपम् इवास्थितो यः BrP_34.101d {ब्रह्मोवाच: } ततस् ताम् अब्रुवन् देवास् $ तदा गत्वा तु सुन्दरीम् & देवि शीघ्रेण कालेन % धूर्जटिर् नीललोहितः ॥ BrP_35.1 ॥ स भर्ता तव देवेशो $ भविता मा तपः कृथाः & ततः प्रदक्षिणीकृत्य % देवा विप्रा गिरेः सुताम् ॥ BrP_35.2 ॥ जग्मुश् चादर्शनं तस्याः $ सा चापि विरराम ह & सा देवी सूक्तम् इत्य् एवम् % उक्त्वा स्वस्याश्रमे शुभे ॥ BrP_35.3 ॥ द्वारि जातम् अशोकं च $ समुपाश्रित्य चास्थिता & अथागाच् चन्द्रतिलकस् % त्रिदशार्तिहरो हरः ॥ BrP_35.4 ॥ विकृतं रूपम् आस्थाय $ ह्रस्वो बाहुक एव च & विभग्ननासिको भूत्वा % कुब्जः केशान्तपिङ्गलः ॥ BrP_35.5 ॥ उवाच विकृतास्यश् च $ देवि त्वां वरयाम्य् अहम् & अथोमा योगसंसिद्धा % ज्ञात्वा शंकरम् आगतम् ॥ BrP_35.6 ॥ अन्तर्भावविशुद्धात्मा $ कृपानुष्ठानलिप्सया & तम् उवाचार्घपाद्याभ्यां % मधुपर्केण चैव ह ॥ BrP_35.7 ॥ संपूज्य सुमनोभिस् तं $ ब्राह्मणं ब्राह्मणप्रिया ॥* BrP_35.8 ॥ {देव्य् उवाच: } भगवन् न स्वतन्त्राहं $ पिता मे त्व् अग्रणीर् गृहे & स प्रभुर् मम दाने वै % कन्याहं द्विजपुंगव ॥ BrP_35.9 ॥ गत्वा याचस्व पितरं $ मम शैलेन्द्रम् अव्ययम् & स चेद् ददाति मां विप्र % तुभ्यं तद् उचितं मम ॥ BrP_35.10 ॥ {ब्रह्मोवाच: } ततः स भगवान् देवस् $ तथैव विकृतः प्रभुः & उवाच शैलराजानं % सुतां मे यच्छ शैलरा॥ BrP_35.11 ॥ स तं विकृतरूपेण $ ज्ञात्वा रुद्रम् अथाव्ययम् & भीतः शापाच् च विमना % इदं वचनम् अब्रवीत् ॥ BrP_35.12 ॥ {शैलेन्द्र उवाच: } भगवन् नावमन्ये ऽहं $ ब्राह्मणान् भुवि देवताः & मनीषितं तु यत् पूर्वं % तच् छृणुष्व महामते ॥ BrP_35.13 ॥ स्वयंवरो मे दुहितुर् $ भविता विप्रपूजितः & वरयेद् यं स्वयं तत्र % स भर्तास्या भविष्यति ॥ BrP_35.14 ॥ तच् छ्रुत्वा शैलवचनं $ भगवान् वृषभध्वजः & देव्याः समीपम् आगत्य % इदम् आह महामनाः ॥ BrP_35.15 ॥ {शिव उवाच: } देवि पित्रा त्व् अनुज्ञातः $ स्वयंवर इति श्रुतिः & तत्र त्वं वरयित्री यं % स ते भर्ता भवेद् इति ॥ BrP_35.16 ॥ तद् आपृच्छ्य गमिष्यामि $ दुर्लभां त्वां वरानने & रूपवन्तं समुत्सृज्य % वृणोष्य् असदृशं कथम् ॥ BrP_35.17 ॥ {ब्रह्मोवाच: } तेनोक्ता सा तदा तत्र $ भावयन्ती तदीरितम् & भावं च रुद्रनिहितं % प्रसादं मनसस् तथा ॥ BrP_35.18 ॥ संप्राप्योवाच देवेशं $ मा ते ऽभूद् बुद्धिर् अन्यथा & अहं त्वां वरयिष्यामि % नाद्भुतं तु कथंचन ॥ BrP_35.19 ॥ अथवा ते ऽस्ति संदेहो $ मयि विप्र कथंचन & इहैव त्वां महाभाग % वरयामि मनोगतम् ॥ BrP_35.20 ॥ {ब्रह्मोवाच: } गृहीत्वा स्तबकं सा तु $ हस्ताभ्यां तत्र संस्थिता & स्कन्धे शंभोः समाधाय % देवी प्राह वृतो ऽसि मे ॥ BrP_35.21 ॥ ततः स भगवान् देवस् $ तया देव्या वृतस् तदा & उवाच तम् अशोकं वै % वाचा संजीवयन्न् इव ॥ BrP_35.22 ॥ {शिव उवाच: } यस्मात् तव सुपुण्येन $ स्तबकेन वृतो ऽस्म्य् अहम् & तस्मात् त्वं जरया त्यक्तस् % त्व् अमरः संभविष्यसि ॥ BrP_35.23 ॥ कामरूपी कामपुष्पः $ कामदो दयितो मम & sarvÃbharaïapu«pìhya÷ % सर्वपुष्पफलोपगः ॥ BrP_35.24 ॥ सर्वान्नभक्षकश् चैव $ अमृतस्वाद एव च & सर्वगन्धश् च देवानां % भविष्यसि दृढप्रियः ॥ BrP_35.25 ॥ निर्भयः सर्वलोकेषु $ भविष्यसि सुनिर्वृतः & आश्रमं वेदम् अत्यर्थं % चित्रकूटेति विश्रुतम् ॥ BrP_35.26 ॥ यो हि यास्यति पुण्यार्थी $ सो ऽश्वमेधम् अवाप्स्यति & यस् तु तत्र मृतश् चापि % ब्रह्मलोकं स गच्छति ॥ BrP_35.27 ॥ यश् चात्र नियमैर् युक्तः $ प्राणान् सम्यक् परित्यजेत् & स देव्यास् तपसा युक्तो % महागणपतिर् भवेत् ॥ BrP_35.28 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तदा देव $ आपृच्छ्य हिमवत्सुताम् & अन्तर्दधे जगत्स्रष्टा % सर्वभूतप ईश्वरः ॥ BrP_35.29 ॥ सापि देवी गते तस्मिन् $ भगवत्य् अमितात्मनि & तत एवोन्मुखी भूत्वा % शिलायां संबभूव ह ॥ BrP_35.30 ॥ उन्मुखी सा भवे तस्मिन् $ महेशे जगतां प्रभौ & निशेव चन्द्ररहिता % न बभौ विमनास् तदा ॥ BrP_35.31 ॥ अथ शुश्राव शब्दं च $ बालस्यार्तस्य शैलजा & सरस्य् उदकसंपूर्णे % समीपे चाश्रमस्य च ॥ BrP_35.32 ॥ स कृत्वा बालरूपं तु $ देवदेवः स्वयं शिवः & krŬÃheto÷ सरोमध्ये % ग्राहग्रस्तो ऽभवत् तदा ॥ BrP_35.33 ॥ योगमायां समास्थाय $ प्रपञ्चोद्भवकारणम् & तद् रूपं सरसो मध्ये % कृत्वैवं samabhëata ॥ BrP_35.34 // {बाल उवाच: } त्रातु मां कश्चिद् इत्य् आह $ ग्राहेण हृतचेतसम् & धिक् कष्टं बाल एवाहम् % अप्राप्तार्थमनोरथः ॥ BrP_35.35 ॥ प्रयामि निधनं वक्त्रे $ ग्राहस्यास्य दुरात्मनः & शोचामि न स्वकं देहं % ग्राहग्रस्तः सुदुःखितः ॥ BrP_35.36 ॥ यथा शोचामि पितरं $ मातरं च तपस्विनीम् & ग्राहगृहीतं मां श्रुत्वा % प्राप्तं निधनम् उत्सुकौ ॥ BrP_35.37 ॥ प्रियपुत्राव् एकपुत्रौ $ प्राणान् नूनं त्यजिष्यतः & अहो बत सुकष्टं वै % यो ऽहं बालो ऽकृताश्रमः \ अन्तर्ग्राहेण ग्रस्तस् तु # यास्यामि निधनं किल ॥ BrP_35.38 ॥ {ब्रह्मोवाच: } श्रुत्वा तु देवी तं नादं $ विप्रस्यार्तस्य शोभना & उत्थाय प्रस्थिता तत्र % यत्र तिष्ठत्य् असौ द्विजः ॥ BrP_35.39 ॥ सापश्यद् इन्दुवदना $ बालकं चारुरूपिणम् & ग्राहस्य मुखम् आपन्नं % वेपमानम् अवस्थितम् ॥ BrP_35.40 ॥ सो ऽपि ग्राहवरः श्रीमान् $ दृष्ट्वा देवीम् उपागताम् & तं गृहीत्वा द्रुतं यातो % मध्यं सरस एव हि ॥ BrP_35.41 ॥ स कृष्यमाणस् तेजस्वी $ नादम् आर्तं तदाकरोत् & अथाह देवी दुःखार्ता % बालं दृष्ट्वा ग्रहावृतम् ॥ BrP_35.42 ॥ {पार्वत्य् उवाच: } ग्राहराज महासत्त्व $ बालकं ह्य् एकपुत्रकम् & विमुञ्चेमं महादंष्ट्र % क्षिप्रं भीमपराक्रम ॥ BrP_35.43 ॥ {ग्राह उवाच: } यो देवि दिवसे षष्ठे $ प्रथमं समुपैति माम् & स आहारो मम पुरा % विहितो लोककर्तृभिः ॥ BrP_35.44 ॥ सो ऽयं मम महाभागे $ षष्ठे ऽहनि गिरीन्द्रजे & ब्रह्मणा प्रेरितो नूनं % नैनं मोक्ष्ये कथंचन ॥ BrP_35.45 ॥ {देव्य् उवाच: } यन् मया हिमवच्छृङ्गे $ चरितं तप उत्तमम् & तेन बालम् इमं मुञ्च % ग्राहराज नमो ऽस्तु ते ॥ BrP_35.46 ॥ {ग्राह उवाच: } मा व्ययस् तपसो देवि $ भृशं बाले शुभानने & यद् ब्रवीमि कुरु श्रेष्ठे % तथा मोक्षम् अवाप्स्यति ॥ BrP_35.47 ॥ {देव्य् उवाच: } ग्राहाधिप वदस्वाशु $ यत् सताम् अविगर्हितम् & तत् कृतं नात्र संदेहो % यतो मे ब्राह्मणाः प्रियाः ॥ BrP_35.48 ॥ {ग्राह उवाच: } यत् कृतं वै तपः किंचिद् $ भवत्या स्वल्पम् उत्तमम् & तत् सर्वं मे प्रयच्छाशु % ततो मोक्षम् अवाप्स्यति ॥ BrP_35.49 ॥ {देव्य् उवाच: } जन्मप्रभृति यत् पुण्यं $ महाग्राह कृतं मया & तत् ते सर्वं मया दत्तं % बालं मुञ्च महाग्रह ॥ BrP_35.50 ॥ {ब्रह्मोवाच: } प्रजज्वाल ततो ग्राहस् $ तपसा तेन भूषितः & आदित्य इव मध्याह्ने % दुर्निरीक्षस् तदाभवत् \ उवाच चैवं तुष्टात्मा # देवीं लोकस्य धारिणीम् ॥ BrP_35.51 ॥ {ग्राह उवाच: } देवि किं कृत्यम् एतत् ते $ सुनिश्चित्य महाव्रते & तपसो ऽप्य् अर्जनं दुःखं % तस्य त्यागो न शस्यते ॥ BrP_35.52 ॥ गृहाण तप एव त्वं $ बालं चेमं सुमध्यमे & तुष्टो ऽस्मि ते विप्रभक्त्या % वरं तस्माद् ददामि ते \ सा त्व् एवम् उक्ता ग्राहेण # उवाचेदं महाव्रता ॥ BrP_35.53 ॥ {देव्य् उवाच: } देहेनापि मया ग्राह $ रक्ष्यो विप्रः प्रयत्नतः & तपः पुनर् मया प्राप्यं % न प्राप्यो ब्राह्मणः पुनः ॥ BrP_35.54 ॥ सुनिश्चित्य महाग्राह $ कृतं बालस्य मोक्षणम् & न विप्रेभ्यस् तपः श्रेष्ठं % श्रेष्ठा मे ब्राह्मणा मताः ॥ BrP_35.55 ॥ दत्त्वा चाहं न गृह्णामि $ ग्राहेन्द्र विहितं हि ते & नहि कश्चिन् नरो ग्राह % प्रदत्तं पुनर् आहरेत् ॥ BrP_35.56 ॥ दत्तम् एतन् मया तुभ्यं $ नाददानि हि तत् पुनः & त्वय्य् एव रमताम् एतद् % बालश् चायं विमुच्यताम् ॥ BrP_35.57 ॥ {ब्रह्मोवाच: } तथोक्तस् तां प्रशस्याथ $ मुक्त्वा बालं नमस्य च & देवीम् आदित्यावभासस् % तत्रैवान्तरधीयत ॥ BrP_35.58 ॥ बालो ऽपि सरसस् तीरे $ मुक्तो ग्राहेण वै तदा & स्वप्नलब्ध इवार्थौघस् % तत्रैवान्तरधीयत ॥ BrP_35.59 ॥ तपसो ऽपचयं मत्वा $ देवी हिमगिरीन्द्रजा & भूय एव तपः कर्तुम् % आरेभे नियमस्थिता ॥ BrP_35.60 ॥ कर्तुकामां तपो भूयो $ ज्ञात्वा तां शंकरः स्वयम् & प्रोवाच वचनं विप्रा % मा कृथास् तप इत्य् उत ॥ BrP_35.61 ॥ मह्यम् एतत् तपो देवि $ त्वया दत्तं महाव्रते & तत् तेनैवाक्षयं तुभ्यं % भविष्यति सहस्रधा ॥ BrP_35.62 ॥ इति लब्ध्वा वरं देवी $ तपसो ऽक्षयम् उत्तमम् & स्वयंवरम् उदीक्षन्ती % तस्थौ प्रीता मुदा युता ॥ BrP_35.63 ॥ इदं पठेद् यो हि नरः सदैव BrP_35.64a बालानुभावाचरणं हि शंभोः BrP_35.64b स देहभेदं समवाप्य पूतो BrP_35.64c भवेद् गणेशस् तु कुमारतुल्यः BrP_35.64d {ब्रह्मोवाच: } विस्तृते हिमवत्पृष्ठे $ विमानशतसंकुले & अभवत् स तु कालेन % शैलपुत्र्याः स्वयंवरः ॥ BrP_36.1 ॥ अथ पर्वतराजो ऽसौ $ हिमवान् ध्यानकोविदः & दुहितुर् देवदेवेन % ज्ञात्वा तद् अभिमन्त्रितम् ॥ BrP_36.2 ॥ जानन्न् अपि महाशैलः $ समयारक्षणेप्सया & स्वयंवरं ततो देव्याः % सर्वलोकेष्व् अघोषयत् ॥ BrP_36.3 ॥ देवदानवसिद्धानां $ सर्वलोकनिवासिनाम् & वृणुयात् परमेशानं % समक्षं यदि मे सुता ॥ BrP_36.4 ॥ तद् एव सुकृतं श्लाघ्यं $ ममाभ्युदयसंमतम् & इति संचिन्त्य शैलेन्द्रः % कृत्वा हृदि महेश्वरम् ॥ BrP_36.5 ॥ आब्रह्मकेषु देवेषु $ देव्याः शैलेन्द्रसत्तमः & कृत्वा रत्नाकुलं देशं % स्वयंवरम् अचीकरत् ॥ BrP_36.6 ॥ अथैवम् आघोषितमात्र एव BrP_36.7a स्वयंवरे तत्र नगेन्द्रपुत्र्याः BrP_36.7b देवादयः सर्वजगन्निवासाः BrP_36.7c समाययुस् तत्र गृहीतवेशाः BrP_36.7d प्रफुल्लपद्मासनसंनिविष्टः BrP_36.8a सिद्धैर् वृतो योगिभिर् अप्रमेयैः BrP_36.8b विज्ञापितस् तेन महीध्रराज्ञा BrP_36.8c आगतस् तदाहं त्रिदिवैर् उपेतः BrP_36.8d अक्ष्णां सहस्रं सुररास बिभ्रद् BrP_36.9a दिव्याङ्गहारस्रगुदाररूपः BrP_36.9b ऐरावतं सर्वगजेन्द्रमुख्यं BrP_36.9c स्रवन्मदासारकृतप्रवाहम् BrP_36.9d आरुह्य सर्वामररास वज्रं BrP_36.10a बिभ्रत् समागात् पुरतः सुराणाम् BrP_36.10b तेजःप्रभावाधिकतुल्यरूपी BrP_36.10c प्रोद्भासयन् सर्वदिशो विवस्वान् BrP_36.10d हैमं विमानं सवलत्पताकम् BrP_36.11a ÃrƬha आगात् त्वरितं जवेन BrP_36.11b मणिप्रदीप्तोज्ज्वलकुण्डलश् च BrP_36.11c वह्न्यर्कतेजःप्रतिमे विमाने BrP_36.11d समभ्यगात् कश्यपसूनुर् एक BrP_36.12a आदित्यमध्याद् भगनामधारी BrP_36.12b पीनाङ्गयष्टिः सुकृताङ्गहार BrP_36.12c तेजोबलाज्ञासदृशप्रभावः BrP_36.12d दण्डं समागृह्य कृतान्त आगाद् BrP_36.13a आरुह्य भीमं महिषं जवेन BrP_36.13b महामहीध्रोच्छ्रयपीनगात्रः BrP_36.13c svarïÃdiratnäcitacÃruveÓa÷ BrP_36.13d समीरणः सर्वजगद्विभर्ता BrP_36.14a विमानम् आरुह्य समभ्यगाद् धि BrP_36.14b संतापयन् सर्वसुरासुरेशांस् BrP_36.14c तेजोधिकस् तेजसि संनिविष्टः BrP_36.14d वह्निः समभ्येत्य सुरेन्द्रमध्ये BrP_36.15a ज्वलन् प्रतस्थौ वरवेशधारी BrP_36.15b नानामणिप्रज्वलिताङ्गयष्टिर् BrP_36.15c जगद्वरं दिव्यविमानम् अग्र्यम् BrP_36.15d आरुह्य सर्वद्रविणाधिपेशः BrP_36.16a स राजराजस् त्वरितो ऽभ्यगाच् च BrP_36.16b आप्याययन् सर्वसुरासुरेशान् BrP_36.16c कान्त्या च वेशेन च चारुरूपः BrP_36.16d ज्वलन् महारत्नविचित्ररूपं BrP_36.17a विमानम् आरुह्य शशी समायात् BrP_36.17b श्यामाङ्गयष्टिः सुविचित्रवेशः BrP_36.17c सर्वाङ्ग आबद्धसुगन्धिमाल्यः BrP_36.17d तार्क्ष्यं समारुह्य महीध्रकल्पं BrP_36.18a गदाधरो ऽसौ त्वरितः समेतः BrP_36.18b अथाश्विनौ चापि भिषग्वरौ द्वाव् BrP_36.18c एकं विमानं त्वरयाधिरुह्य BrP_36.18d मनोहरौ प्रज्वलचारुवेशौ BrP_36.19a आजग्मतुर् देववरौ सुवीरौ BrP_36.19b सहस्रनागः स्फुरदग्निवर्णं BrP_36.19c बिभ्रत् तदानीं ज्वलनार्कतेजाः BrP_36.19d सार्धं स नागैर् अपरैर् महात्मा BrP_36.20a विमानम् आरुह्य समभ्यगाच् च BrP_36.20b दितेः सुतानां च महासुराणां BrP_36.20c वह्न्यर्कशक्रानिलतुल्यभासाम् BrP_36.20d वरानुरूपं प्रविधाय वेशं BrP_36.21a वृन्दं समागात् पुरतः सुराणाम् BrP_36.21b गन्धर्वराजः स च चारुरूपी BrP_36.21c दिव्याङ्गदो दिव्यविमानचारी BrP_36.21d गन्धर्वसंघैः सहितो ऽप्सरोभिः BrP_36.22a शक्राज्ञया तत्र समाजगाम BrP_36.22b अन्ये च देवास् त्रिदिवात् तदानीं BrP_36.22c पृथक् पृथक् चारुगृहीतवेशाः BrP_36.22d आजग्मुर् आरुह्य विमानपृष्ठं BrP_36.23a गन्धर्वयक्षोरगकिंनराश् च BrP_36.23b शचीपतिस् तत्र सुरेन्द्रमध्ये BrP_36.23c रराज राजाधिकलक्ष्यमूर्तिः BrP_36.23d आज्ञाबलैश्वर्यकृतप्रमोदः BrP_36.24a स्वयंवरं तं समलंचकार BrP_36.24b हेतुस् त्रिलोकस्य जगत्प्रसूतेर् BrP_36.24c माता च तेषां ससुरासुराणाम् BrP_36.24d पत्नी च शंभोः पुरुषस्य धीमतो BrP_36.25a गीता पुराणे प्रकृतिः परा या BrP_36.25b दक्षस्य कोपाद् धिमवद्गृहं सा BrP_36.25c कार्यार्थमायात् त्रिदिवौकसां हि BrP_36.25d विमानपृष्ठे मणिहेमजुष्टे BrP_36.26a स्थिता वलच्चामरवीजिताङ्गी BrP_36.26b सर्वर्तुपुष्पां सुसुगन्धमालां BrP_36.26c प्रगृह्य देवी प्रसभं प्रतस्थे BrP_36.26d {ब्रह्मोवाच: } मालां प्रगृह्य देव्यां तु $ स्थितायां देवसंसदि & शक्राद्यैर् आगतैर् देवैः % स्वयंवर उपागते ॥ BrP_36.27 ॥ देव्या जिज्ञासया शंभुर् $ भूत्वा पञ्चशिखः शिशुः & उत्सङ्गतलसंसुप्तो % बभूव सहसा विभुः ॥ BrP_36.28 ॥ ततो ददर्श तं देवी $ शिशुं पञ्चशिखं स्थितम् & ज्ञात्वा तं समवध्यानाज् % जगृहे प्रीतिसंयुता ॥ BrP_36.29 ॥ अथ सा शुद्धसंकल्पा $ काङ्क्षितं प्राप्य सत्पतिम् & निवृत्ता च तदा तस्थौ % कृत्वा सा हृदि तं विभुम् ॥ BrP_36.30 ॥ ततो दृष्ट्वा शिशुं देवा $ देव्या उत्सङ्गवर्तिनम् & को ऽयम् अत्रेति संमन्त्र्य % चुक्रुशुर् भृशमोहिताः ॥ BrP_36.31 ॥ वज्रम् आहारयत् तस्य $ बाहुम् उत्क्षिप्य वृत्रहा & स बाहुर् उत्थितस् तस्य % तथैव समतिष्ठत ॥ BrP_36.32 ॥ स्तम्भितः शिशुरूपेण $ देवदेवेन शंभुना & वज्रं क्षेप्तुं न शशाक % वृत्रहा चलितुं न च ॥ BrP_36.33 ॥ भगो नाम ततो देव $ आदित्यः काश्यपो बली & उत्क्षिप्य आयुधं दीप्तं % छेत्तुम् इच्छन् विमोहितः ॥ BrP_36.34 ॥ तस्यापि भगवान् बाहुं $ तथैवास्तम्भयत् तदा & बलं तेजश् च योगश् च % तथैवास्तम्भयद् विभुः ॥ BrP_36.35 ॥ शिरः प्रकम्पयन् विष्णुः $ शंकरं समवैक्षत & अथ तेषु स्थितेष्व् एवं % मन्युमत्सु सुरेषु च ॥ BrP_36.36 ॥ अहं परमसंविग्नो $ ध्यानम् आस्थाय सादरम् & बुद्धवान् देवदेवेशम् % उमोत्सङ्गे समास्थितम् ॥ BrP_36.37 ॥ ज्ञात्वाहं परमेशानं $ शीघ्रम् उत्थाय सादरम् & ववन्दे चरणं शंभोः % स्तुतवांस् तम् अहं द्विजाः ॥ BrP_36.38 ॥ पुराणैः सामसंगीतैः $ पुण्याख्यैर् गुह्यनामभिः & अजस् त्वम् अजरो देवः % स्रष्टा विभुः परापरम् ॥ BrP_36.39 ॥ प्रधानं पुरुषो यस् त्वं $ ब्रह्म ध्येयं तद् अक्षरम् & अमृतं परमात्मा च % ईश्वरः कारणं महत् ॥ BrP_36.40 ॥ ब्रह्मसृक् प्रकृतेः स्रष्टा $ सर्वकृत् प्रकृतेः परः & इयं च प्रकृतिर् देवी % सदा ते सृष्टिकारणम् ॥ BrP_36.41 ॥ पत्नीरूपं समास्थाय $ जगत्कारणम् आगता & नमस् तुभ्यं महादेव % देव्या वै सहिताय च ॥ BrP_36.42 ॥ प्रसादात् तव देवेश $ नियोगाच् च मया प्रजाः & देवाद्यास् तु इमाः सृष्टा % mƬhÃs त्वद्योगमायया ॥ BrP_36.43 ॥ कुरु प्रसादम् एतेषां $ यथापूर्वं भवन्त्व् इमे & तत एवम् अहं विप्रा % विज्ञाप्य परमेश्वरम् ॥ BrP_36.44 ॥ स्तम्भितान् सर्वदेवांस् तान् $ इदं चाहं तदोक्तवान् & mƬhÃÓ च देवताः सर्वा % नैनं बुध्यत शंकरम् ॥ BrP_36.45 ॥ गच्छध्वं शरणं शीघ्रम् $ एनम् एव महेश्वरम् & सार्धं मयैव देवेशं % परमात्मानम् अव्ययम् ॥ BrP_36.46 ॥ ततस् ते स्तम्भिताः सर्वे $ तथैव त्रिदिवौकसः & प्रणेमुर् मनसा शर्वं % भावशुद्धेन चेतसा ॥ BrP_36.47 ॥ अथ तेषां प्रसन्नो ऽभूद् $ देवदेवो महेश्वरः & यथापूर्वं चकाराशु % देवतानां तनूस् तदा ॥ BrP_36.48 ॥ तत एवं प्रवृत्ते तु $ सर्वदेवनिवारणे & वपुश् चकार देवेशस् % त्र्यक्षं परमम् अद्भुतम् ॥ BrP_36.49 ॥ तेजसा तस्य ते ध्वस्ताश् $ चक्षुः सर्वे न्यमीलयन् & तेभ्यः स परमं चक्षुः % स्ववपुर्दृष्टिशक्तिमत् ॥ BrP_36.50 ॥ प्रादात् परमदेवेशम् $ अपश्यंस् ते तदा विभुम् & ते दृष्ट्वा परमेशानं % तृतीयेक्षणधारिणम् ॥ BrP_36.51 ॥ शक्राद्या मेनिरे देवाः $ सर्व एव सुरेश्वराः & तस्य देवी तदा हृष्टा % समक्षं त्रिदिवौकसाम् ॥ BrP_36.52 ॥ पादयोः स्थापयाम् आस $ स्रङ्मालाम् अमितद्युतिः & साधु साध्व् इति ते होचुः % सर्वे देवाः पुनर् विभुम् ॥ BrP_36.53 ॥ सह देव्या नमश् चक्रुः $ शिरोभिर् भूतलाश्रितैः & अथास्मिन्न् अन्तरे विप्रास् % तम् अहं दैवतैः सह ॥ BrP_36.54 ॥ हिमवन्तं महाशैलम् $ उक्तवांश् च महाद्युतिम् & श्लाघ्यः पूज्यश् च वन्द्यश् च % सर्वेषां त्वं महान् असि ॥ BrP_36.55 ॥ शर्वेण सह संबन्धो $ यस्य ते ऽभ्युदयो महान् & क्रियतां चारुर् उद्वाहः % किमर्थं स्थीयते परम् \ ततः प्रणम्य हिमवांस् # तदा मां pratyabhëata ॥ BrP_36.56 // {हिमवान् उवाच: } त्वम् एव कारणं देव $ यस्य सर्वोदये मम & प्रसादः सहसोत्पन्नो % हेतुश् चापि त्वम् एव हि \ उद्वाहस् तु यदा यादृक् # तद् विधत्स्व पितामह ॥ BrP_36.57 ॥ {ब्रह्मोवाच: } तत एवं वचः श्रुत्वा $ गिरिराजस्य भो द्विजाः & उद्वाहः क्रियतां देव % इत्य् अहं चोक्तवान् विभुम् ॥ BrP_36.58 ॥ माम् आह शंकरो देवो $ यथेष्टम् इति लोकपः & तत्क्षणाच् च ततो विप्रा % अस्माभिर् निर्मितं पुरम् ॥ BrP_36.59 ॥ उद्वाहार्थं महेशस्य $ नानारत्नोपशोभितम् & रत्नानि मणयश् चित्रा % हेममौक्तिकम् एव च ॥ BrP_36.60 ॥ मूर्तिमन्त उपागम्य $ अलंचक्रुः पुरोत्तमम् & चित्रा मारकती भूमिः % सुवर्णस्तम्भशोभिता ॥ BrP_36.61 ॥ भास्वत्स्फटिकभित्तिश् च $ मुक्ताहारप्रलम्बिता & तस्मिन् द्वारि पुरे रम्य % उद्वाहार्थं विनिर्मिता ॥ BrP_36.62 ॥ शुशुभे देवदेवस्य $ महेशस्य महात्मनः & सोमादित्यौ समं तत्र % तापयन्तौ महामणी ॥ BrP_36.63 ॥ सौरभेयं मनोरम्यं $ गन्धम् आदाय मारुतः & प्रववौ सुखसंस्पर्शो % भवभक्तिं प्रदर्शयन् ॥ BrP_36.64 ॥ समुद्रास् तत्र चत्वारः $ शक्राद्याश् च सुरोत्तमाः & देवनद्यो महानद्यः % सिद्धा मुनय एव च ॥ BrP_36.65 ॥ गन्धर्वाप्सरसः सर्वे $ नागा यक्षाः सराक्षसाः & औदकाः खेचराश् चान्ये % किंनरा देवचारणाः ॥ BrP_36.66 ॥ तुम्बुरुर् नारदो हाहा $ हूहूश् चैव तु सामगाः & रम्याण्य् आदाय वाद्यानि % तत्राजग्मुस् तदा पुरम् ॥ BrP_36.67 ॥ ऋषयस् तु कथास् तत्र $ वेदगीतास् तपोधनाः & पुण्यान् वैवाहिकान् manträ % जेपुः संहृष्टमानसाः ॥ BrP_36.68 ॥ जगतो मातरः सर्वा $ देवकन्याश् च कृत्स्नशः & गायन्ति हर्षिताः सर्वा % उद्वाहे परमेष्ठिनः ॥ BrP_36.69 ॥ ऋतवः ष समं तत्र $ नानागन्धसुखावहाः & उद्वाहः शंकरस्येति % मूर्तिमन्त उपस्थिताः ॥ BrP_36.70 ॥ नीलजीमूतसंकाशैर् $ मन्त्रध्वनिप्रहर्षिभिः & केकायमानैः शिखिभिर् % नृत्यमानैश् च सर्वशः ॥ BrP_36.71 ॥ विलोलपिङ्गलस्पष्ट- $ विद्युल्लेखाविहासिता & kumudÃpŬaÓuklÃbhir % बलाकाभिश् च शोभिता ॥ BrP_36.72 ॥ प्रत्यग्रसंजातशिलीन्ध्रकन्दली BrP_36.73a लताद्रुमाद्युद्गतपल्लवा शुभा BrP_36.73b शुभाम्बुधाराप्रणयप्रबोधितैर् BrP_36.73c महालसैर् भेकगणैश् च नादिता BrP_36.73d प्रियेषु मानोद्धतमानसानां BrP_36.74a मनस्विनीनाम् अपि कामिनीनाम् BrP_36.74b मयूरकेकाभिरुतैः क्षणेन BrP_36.74c मनोहरैर् मानविभङ्गहेतुभिः BrP_36.74d तथा विवर्णोज्ज्वलचारुमूर्तिना BrP_36.75a शशाङ्कलेखाकुटिलेन सर्वतः BrP_36.75b पयोदसंघातसमीपवर्तिना BrP_36.75c महेन्द्रचापेन भृशं विराजिता BrP_36.75d विचित्रपुष्पाम्बुभवैः सुगन्धिभिर् BrP_36.76a घनाम्बुसंपर्कतया सुशीतलैः BrP_36.76b विकम्पयन्ती पवनैर् मनोहरैः BrP_36.76c सुराङ्गनानाम् अलकावलीः शुभाः BrP_36.76d गर्जत्पयोदस्थगितेन्दुबिम्बा BrP_36.77a नवाम्बुसिक्तोदकचारुदूर्वा BrP_36.77b निरीक्षिता सादरम् उत्सुकाभिर् BrP_36.77c निश्वासधूम्रं पथिकाङ्गनाभिः BrP_36.77d haæsanÆpuraÓabdìhyà $ समुन्नतपयोधरा & चलद्विद्युल्लताहारा % स्पष्टपद्मविलोचना ॥ BrP_36.78 ॥ असितजलदधीरध्वानवित्रस्तहंसा BrP_36.79a विमलसलिलधारोत्पातनम्रोत्पलाग्रा BrP_36.79b सुरभिकुसुमरेणुकॣप्तसर्वाङ्गशोभा BrP_36.79c गिरिदुहितृविवाहे प्रावृड् आविर्बभूव BrP_36.79d मेघकञ्चुकनिर्मुक्ता $ पद्मकोशोद्भवस्तनी & हंसनूपुरनिह्रादा % सर्वसस्यदिगन्तरा ॥ BrP_36.80 ॥ विस्तीर्णपुलिनश्रोणी $ कूजत्सारसमेखला & प्रफुल्लेन्दीवरश्याम- % विलोचनमनोहरा ॥ BrP_36.81 ॥ पक्वबिम्बाधरपुटा $ कुन्ददन्तप्रहासिनी & नवश्यामलताश्याम- % रोमराजिपुरस्कृता ॥ BrP_36.82 ॥ चन्द्रांशुहारवर्गेण $ कण्ठोरस्थलगामिना & प्रह्लादयन्ती चेतांसि % सर्वेषां त्रिदिवौकसाम् ॥ BrP_36.83 ॥ समदालिकुलोद्गीत- $ madhurasvarabhëiïÅ & चलत्कुमुदसंघात- % चारुकुण्डलशोभिनी ॥ BrP_36.84 ॥ रक्ताशोकप्रशाखोत्थ- $ पल्लवाङ्गुलिधारिणी & तत्पुष्पसंचयमयैर् % वासोभिः समलंकृता ॥ BrP_36.85 ॥ रक्तोत्पलाग्रचरणा $ जातीपुष्पनखावली & कदलीस्तम्भवामोरूः % शशाङ्कवदना तथा ॥ BrP_36.86 ॥ सर्वलक्षणसंपन्ना $ सर्वालंकारभूषिता & प्रेम्णा स्पृशति कान्तेव % सानुरागा मनोरमा ॥ BrP_36.87 ॥ निर्मुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना BrP_36.88a नीलाम्भोजविलोचना रविकरप्रोद्भिन्नपद्मस्तनी BrP_36.88b नानापुष्परजःसुगन्धिपवनप्रह्रादनी चेतसां BrP_36.88c तत्रासीत् कलहंसनूपुररवा देव्या विवाहे शरत् BrP_36.88d अत्यर्थशीतलाम्भोभिः $ प्लावयन्तौ दिशः सदा & ऋतू हेमन्तशिशिरौ % आजग्मतुर् अतिद्युती ॥ BrP_36.89 ॥ ताभ्याम् ऋतुभ्यां संप्राप्तो $ हिमवान् स नगोत्तमः & प्रालेयचूर्णवर्षिभ्यां % क्षिप्रं रौप्यहरो बभौ ॥ BrP_36.90 ॥ तेन प्रालेयवर्षेण $ घनेनैव हिमालयः & अगाधेन तदा रेजे % क्षीरोद इव सागरः ॥ BrP_36.91 ॥ ऋतुपार्ययसंप्राप्तो $ बभूव स महागिरिः & साधूपचारात् सहसा % कृतार्थ इव दुर्जनः ॥ BrP_36.92 ॥ प्रालेयपटलच्छन्नैः $ शृङ्गैस् तु शुशुभे नगः & छत्त्रैर् इव महाभागैः % पाण्डरैः पृथिवीपतिः ॥ BrP_36.93 ॥ मनोभवोद्रेककराः सुराणां BrP_36.94a सुराङ्गनानां च मुहुः समीराः BrP_36.94b स्वच्छाम्बुपूर्णाश् च तथा नलिन्यः BrP_36.94c पद्मोत्पलानां कुसुमैर् उपेताः BrP_36.94d विवाहे गुरुकन्याया $ वसन्तः समगाद् ऋतुः ॥* BrP_36.95 ॥ ईषत्समुद्भिन्नपयोधराग्रा BrP_36.96a नार्यो यथा रम्यतरा बभूवुः BrP_36.96b नात्युष्णशीतानि पयःसरांसि BrP_36.96c किञ्जल्कचूर्णैः कपिलीकृतानि BrP_36.96d चक्राह्वयुग्मैर् उपनादितानि BrP_36.96e ययुः प्रहृष्टाः सुरदन्तिमुख्याः BrP_36.96f priyaÇgÆÓ चूततरवश् $ चूतांश् चापि प्रियङ्गवः & तर्जयन्त इवान्योन्यं % मञ्जरीभिश् चकाशिरे ॥ BrP_36.97 ॥ हिमशृङ्गेषु शुक्लेषु $ तिलकाः कुसुमोत्कराः & शुशुभुः कार्यम् उद्दिश्य % वृद्धा इव समागताः ॥ BrP_36.98 ॥ फुल्लाशोकलतास् तत्र $ रेजिरे शालसंश्रिताः & कामिन्य इव कान्तानां % कण्ठालम्बितबाहवः ॥ BrP_36.99 ॥ तस्मिन्न् ऋतौ शुभ्रकदम्बनीपास् BrP_36.100a तालाः स्तमालाः सरलाः कपित्थाः BrP_36.100b अशोकसर्जार्जुनकोविदाराः BrP_36.101a पुंनागनागेश्वरकर्णिकाराः BrP_36.101b लवङ्गतालागुरुसप्तपर्णा BrP_36.101c nyagrodhaÓobhäjananÃrikelÃ÷ BrP_36.101d वृक्षास् तथान्ये फलपुष्पवन्तो BrP_36.102a दृश्या बभूवुः सुमनोहराङ्गाः BrP_36.102b जलाशयाश् चैव सुवर्णतोयाश् BrP_36.102c चक्राङ्गकारण्डवहंसजुष्टाः BrP_36.102d कोयष्टिदात्यूहबलाकयुक्ता BrP_36.103a दृश्यास् तु पद्मोत्पलमीनपूर्णाः BrP_36.103b खगाश् च नानाविधभूषिताङ्गा BrP_36.103c दृश्यास् तु वृक्षेषु सुचित्रपक्षाः BrP_36.103d krŬÃsu युक्तान् अथ तर्जयन्तः BrP_36.104a कुर्वन्ति शब्दं मदनेरिताङ्गाः BrP_36.104b तस्मिन् गिराव् अद्रिसुताविवाहे BrP_36.104c ववुश् च वाताः सुखशीतलाङ्गाः BrP_36.104d पुष्पाणि शुभ्राण्य् अपि पातयन्तः BrP_36.105a शनैर् नगेभ्यो मलयाद्रिजाताः BrP_36.105b तथैव सर्वे ऋतवश् च पुण्याश् BrP_36.105c चकाशिरे ऽन्योन्यविमिश्रिताङ्गाः BrP_36.105d येषां सुलिङ्गानि च कीर्तितानि BrP_36.106a ते तत्र आसन् सुमनोज्ञरूपाः BrP_36.106b समदालिकुलोद्गीत- $ शिलाकुसुमसंचयैः & परस्परं हि मालत्यो % भावयन्त्यो विरेजिरे ॥ BrP_36.107 ॥ नीलानि नीलाम्बुरुहैः पयांसि BrP_36.108a गौराणि गौरैश् च मृणालदण्डैः BrP_36.108b रक्तैश् च रक्तानि भृशं कृतानि BrP_36.108c मत्तद्विरेफावलिजुष्टपत्त्रैः BrP_36.108d हैमानि विस्तीर्णजलेषु केषुचिन् BrP_36.109a निरन्तरं चारुतराणि केषुचित् BrP_36.109b वैदूर्यनालानि सरःसु केषुचित् BrP_36.109c प्रजज्ञिरे पद्मवनानि सर्वतः BrP_36.109d वाप्यस् तत्राभवन् रम्याः $ कमलोत्पलपुष्पिताः & नानाविहंगसंजुष्टा % हैमसोपानपङ्क्तयः ॥ BrP_36.110 ॥ शृङ्गाणि तस्य तु गिरेः $ कर्णिकारैः सुपुष्पितैः & समुच्छ्रितान्य् अविरलैर् % हेमानीव बभुर् द्विजाः ॥ BrP_36.111 ॥ ईषद्विभिन्नकुसुमैः $ पाटलैश् चापि पाटलाः & संबभूवुर् दिशः सर्वाः % पवनाकम्पिमूर्तिभिः ॥ BrP_36.112 ॥ कृष्णार्जुना दशगुणा $ नीलाशोकमहीरुहाः & गिरौ ववृधिरे फुल्लाः % स्पर्धयन्तः परस्परम् ॥ BrP_36.113 ॥ चारुरावविजुष्टानि $ किंशुकानां वनानि च & पर्वतस्य नितम्बेषु % सर्वेषु च विरेजिरे ॥ BrP_36.114 ॥ तमालगुल्मैस् तस्यासीच् $ छोभा हिमवतस् तदा & नीलजीमूतसंघातैर् % निलीनैर् इव संधिषु ॥ BrP_36.115 ॥ निकामपुष्पैः सुविशालशाखैः BrP_36.116a समुच्छ्रितैश् चन्दनचम्पकैश् च BrP_36.116b प्रमत्तपुंस्कोकिलसंप्रलापैर् BrP_36.116c हिमाचलो ऽतीव तदा रराज BrP_36.116d श्रुत्वा शब्दं मृदुमदकलं सर्वतः कोकिलानां BrP_36.117a चञ्चत्पक्षाः समधुरतरं नीलकण्ठा विनेदुः BrP_36.117b तेषां शब्दैर् उपचितबलः पुष्पचापेषुहस्तः BrP_36.117c सज्जीभूतस् त्रिदशवनिता वेद्धुम् अङ्गेष्व् अनङ्गः BrP_36.117d पटुः सूर्यातपश् चापि $ प्रायशो ऽल्पजलाशयः & देवीविवाहसमये % ग्रीष्म आगाद् धिमाचलम् ॥ BrP_36.118 ॥ स चापि तरुभिस् तत्र $ बहुभिः कुसुमोत्करैः & शोभयाम् आस शृङ्गाणि % प्रालेयाद्रेः समन्ततः ॥ BrP_36.119 ॥ तथापि च गिरौ तत्र $ वायवः सुमनोहराः & ववुः पाटलविस्तीर्ण- % कदम्बार्जुनगन्धिनः ॥ BrP_36.120 ॥ वाप्यः प्रफुल्लपद्मौघ- $ केसरारुणमूर्तयः & अभवंस् तटसंघुष्ट- % फलहंसकदम्बकाः ॥ BrP_36.121 ॥ तथा कुरबकाश् चापि $ कुसुमापाण्डुमूर्तयः & सर्वेषु नगशृङ्गेषु % भ्रमरावलिसेविताः ॥ BrP_36.122 ॥ बकुलाश् च नितम्बेषु $ विशालेषु महीभृतः & उत्ससर्ज मनोज्ञानि % कुसुमानि समन्ततः ॥ BrP_36.123 ॥ इति कुसुमविचित्रसर्ववृक्षा BrP_36.124a विविधविहंगमनादरम्यदेशाः BrP_36.124b हिमगिरितनयाविवाहभूत्यै BrP_36.124c षड् उपययुर् ऋतवो मुनिप्रवीराः BrP_36.124d तत एवं प्रवृत्ते तु $ सर्वभूतसमागमे & नानावाद्यसमाकीर्णे % अहं तत्र द्विजातयः ॥ BrP_36.125 ॥ शैलपुत्रीम् अलंकृत्य $ योग्याभरणसंपदा & पुरं प्रवेशितवांस् तां % स्वयम् आदाय भो द्विजाः ॥ BrP_36.126 ॥ ततस् तु पुनर् एवेशम् $ अहं चैवोक्तवान् विभुम् & हविर् जुहोमि वह्नौ ते % उपाध्यायपदे स्थितः ॥ BrP_36.127 ॥ ददासि मह्यं यद्य् आज्ञां $ कर्तव्यो ऽयं क्रियाविधिः & माम् आह शंकरश् चैवं % देवदेवो जगत्पतिः ॥ BrP_36.128 ॥ {शिव उवाच: } यद् उद्दिष्टं सुरेशान $ तत् कुरुष्व यथेप्सितम् & कर्तास्मि वचनं सर्वं % ब्रह्मंस् तव जगद्विभो ॥ BrP_36.129 ॥ {ब्रह्मोवाच: } ततश् चाहं प्रहृष्टात्मा $ कुशान् आदाय सत्वरम् & हस्तं देवस्य देव्याश् च % योगबन्धेन युक्तवान् ॥ BrP_36.130 ॥ ज्वलनश् च स्वयं तत्र $ k­täjalipuÂa÷ स्थितः & श्रुतिगीतैर् महामन्त्रैर् % मूर्तिमद्भिर् उपस्थितैः ॥ BrP_36.131 ॥ यथोक्तविधिना हुत्वा $ सर्पिस् तद् अमृतं हविः & ततस् तं ज्वलनं सर्वं % कारयित्वा प्रदक्षिणम् ॥ BrP_36.132 ॥ मुक्त्वा हस्तसमायोगं $ सहितः सर्वदैवतैः & पुत्रैश् च मानसैः सिद्धैः % प्रहृष्टेनान्तरात्मना ॥ BrP_36.133 ॥ वृत्त उद्वाहकाले तु $ प्रणम्य च वृषध्वजम् & योगेनैव तयोर् विप्रास् % तद् उमापरमेशयोः ॥ BrP_36.134 ॥ उद्वाहः स परो वृत्तो $ यं देवा न विदुः क्वचित् & इति वः सर्वम् आख्यातं % स्वयंवरम् इदं शुभम् \ उद्वाहश् चैव देवस्य # शृणुध्वं परमाद्भुतम् ॥ BrP_36.135 ॥ {ब्रह्मोवाच: } अथ वृत्ते विवाहे तु $ भवस्यामिततेजसः & प्रहर्षम् अतुलं गत्वा % देवाः शक्रपुरोगमाः \ तुष्टुवुर् वाग्भिर् आद्याभिः # प्रणेमुस् ते महेश्वरम् ॥ BrP_37.1 ॥ {देवा ऊचुः: } नमः पर्वतलिङ्गाय $ पर्वतेशाय वै नमः & नमः पवनवेगाय % विरूपायाजिताय च \ नमः क्लेशविनाशाय # दात्रे च शुभसंपदाम् ॥ BrP_37.2 ॥ नमो नीलशिखण्डाय $ अम्बिकापतये नमः & नमः पवनरूपाय % शतरूपाय वै नमः ॥ BrP_37.3 ॥ नमो भैरवरूपाय $ विरूपनयनाय च & नमः सहस्रनेत्राय % सहस्रचरणाय च ॥ BrP_37.4 ॥ नमो देववयस्याय $ वेदाङ्गाय नमो नमः & विष्टम्भनाय शक्रस्य % बाह्वोर् वेदाङ्कुराय च ॥ BrP_37.5 ॥ चराचराधिपतये $ शमनाय नमो नमः & सलिलाशयलिङ्गाय % युगान्ताय नमो नमः ॥ BrP_37.6 ॥ नमः कपालमालाय $ कपालसूत्रधारिणे & नमः कपालहस्ताय % दण्डिने गदिने नमः ॥ BrP_37.7 ॥ नमस् त्रैलोक्यनाथाय $ पशुलोकरताय च & नमः खट्वाङ्गहस्ताय % प्रमथार्तिहराय च ॥ BrP_37.8 ॥ नमो यज्ञशिरोहन्त्रे $ कृष्णकेशापहारिणे & भगनेत्रनिपाताय % पूष्णो दन्तहराय च ॥ BrP_37.9 ॥ नमः पिनाकशूलासि- $ खड्गमुद्गरधारिणे & नमो ऽस्तु कालकालाय % तृतीयनयनाय च ॥ BrP_37.10 ॥ अन्तकान्तकृते चैव $ नमः पर्वतवासिने & सुवर्णरेतसे चैव % नमः कुण्डलधारिणे ॥ BrP_37.11 ॥ दैत्यानां योगनाशाय $ योगिनां गुरवे नमः & शशाङ्कादित्यनेत्राय % ललाटनयनाय च ॥ BrP_37.12 ॥ नमः श्मशानरतये $ श्मशानवरदाय च & नमो दैवतनाथाय % त्र्यम्बकाय नमो नमः ॥ BrP_37.13 ॥ गृहस्थसाधवे नित्यं $ जटिले ब्रह्मचारिणे & नमो मुण्डार्धमुण्डाय % पशूनां पतये नमः ॥ BrP_37.14 ॥ सलिले तप्यमानाय $ योगैश्वर्यप्रदाय च & नमः शान्ताय दान्ताय % प्रलयोत्पत्तिकारिणे ॥ BrP_37.15 ॥ नमो ऽनुग्रहकर्त्रे च $ स्थितिकर्त्रे नमो नमः & नमो रुद्राय वसव % आदित्यायाश्विने नमः ॥ BrP_37.16 ॥ नमः पित्रे ऽथ सांख्याय $ विश्वेदेवाय वै नमः & नमः शर्वाय उग्राय % शिवाय वरदाय च ॥ BrP_37.17 ॥ नमो भीमाय सेनान्ये $ पशूनां पतये नमः & शुचये वैरिहानाय % सद्योजाताय वै नमः ॥ BrP_37.18 ॥ महादेवाय चित्राय $ विचित्राय च वै नमः & प्रधानायाप्रमेयाय % कार्याय कारणाय च ॥ BrP_37.19 ॥ पुरुषाय नमस् ते ऽस्तु $ पुरुषेच्छाकराय च & नमः पुरुषसंयोग- % प्रधानगुणकारिणे ॥ BrP_37.20 ॥ प्रवर्तकाय प्रकृतेः $ पुरुषस्य च सर्वशः & कृताकृतस्य सत्कर्त्रे % फलसंयोगदाय च ॥ BrP_37.21 ॥ कालज्ञाय च सर्वेषां $ नमो नियमकारिणे & नमो वैषम्यकर्त्रे च % गुणानां वृत्तिदाय च ॥ BrP_37.22 ॥ नमस् ते देवदेवेश $ नमस् ते भूतभावन & शिव सौम्यमुखो द्रष्टुं % भव सौम्यो हि नः प्रभो ॥ BrP_37.23 ॥ {ब्रह्मोवाच: } एवं स भगवान् देवो $ जगत्पतिर् उमापतिः & स्तूयमानः सुरैः सर्वैर् % अमरान् इदम् अब्रवीत् ॥ BrP_37.24 ॥ {श्रीशंकर उवाच: } द्रष्टुं सुखश् च सौम्यश् च $ देवानाम् अस्मि भोः सुराः & वरं वरयत क्षिप्रं % दातास्मि तम् असंशयम् ॥ BrP_37.25 ॥ {ब्रह्मोवाच: } ततस् ते प्रणताः सर्वे $ सुरा ऊचुस् त्रिलोचनम् ॥* BrP_37.26 ॥ {देवा ऊचुः: } तवैव भगवन् हस्ते $ वर एषो ऽवतिष्ठताम् & यदा कार्यं तदा नस् त्वं % दास्यसे वरम् ईप्सितम् ॥ BrP_37.27 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति तान् उक्त्वा $ विसृज्य च सुरान् हरः & लोकांश् च प्रमथैः सार्धं % विवेश भवनं स्वकम् ॥ BrP_37.28 ॥ यस् तु हरोत्सवम् अद्भुतम् एनं BrP_37.29a गायति दैवतविप्रसमक्षम् BrP_37.29b सो ऽप्रतिरूपगणेशसमानो BrP_37.29c देहविपर्ययम् एत्य सुखी स्यात् BrP_37.29d {ब्रह्मोवाच: } विप्रवर्याः स्तवं हीमं $ शृणुयाद् वा पठेच् च यः & स सर्वलोकगो देवैः % पूज्यते 'mararì इव ॥ BrP_37.30 ॥ {ब्रह्मोवाच: } प्रविष्टे भवनं देवे $ सूपविष्टे वरासने & स वक्रो मन्मथः क्रूरो % देवं वेद्धुमना भवत् ॥ BrP_38.1 ॥ तम् अनाचारसंयुक्तं $ दुरात्मानं कुलाधमम् & लोकान् सर्वान् pŬayantaæ % सर्वाङ्गावरणात्मकम् ॥ BrP_38.2 ॥ ऋषीणां विघ्नकर्तारं $ नियमानां व्रतैः सह & चक्राह्वयस्य रूपेण % रत्या सह समागतम् ॥ BrP_38.3 ॥ अथाततायिनं विप्रा $ वेद्धुकामं सुरेश्वरः & नयनेन तृतीयेन % सावज्ञं समवैक्षत ॥ BrP_38.4 ॥ ततो ऽस्य नेत्रजो वह्निर् $ ज्वालामालासहस्रवान् & सहसा रतिभर्तारम् % अदहत् सपरिच्छदम् ॥ BrP_38.5 ॥ स दह्यमानः करुणम् $ आर्तो ऽक्रोशत विस्वरम् & प्रसादयंश् च तं देवं % पपात धरणीतले ॥ BrP_38.6 ॥ अथ सो ऽग्निपरीताङ्गो $ मन्मथो लोकतापनः & पपात सहसा मूर्छां % क्षणेन समपद्यत ॥ BrP_38.7 ॥ पत्नी तु करुणं तस्य $ विललाप सुदुःखिता & देवीं देवं च दुःखार्ता % अयाचत् करुणावती ॥ BrP_38.8 ॥ तस्याश् च करुणां ज्ञात्वा $ देवौ तौ करुणात्मकौ & ऊचतुस् तां समालोक्य % समाश्वास्य च दुःखिताम् ॥ BrP_38.9 ॥ {उमामहेश्वराव् ऊचतुः: } दग्ध एव ध्रुवं भद्रे $ नास्योत्पत्तिर् इहेष्यते & अशरीरो ऽपि ते भद्रे % कार्यं सर्वं करिष्यति ॥ BrP_38.10 ॥ यदा तु विष्णुर् भगवान् $ वसुदेवसुतः शुभे & तदा तस्य सुतो यश् च % पतिस् ते संभविष्यति ॥ BrP_38.11 ॥ {ब्रह्मोवाच: } ततः सा तु वरं लब्ध्वा $ कामपत्नी शुभानना & जगामेष्टं तदा देशं % प्रीतियुक्ता गतक्लमा ॥ BrP_38.12 ॥ दग्ध्वा कामं ततो विप्राः $ स तु देवो वृषध्वजः & रेमे तत्रोमया सार्धं % प्रहृष्टस् तु हिमाचले ॥ BrP_38.13 ॥ कन्दरेषु च रम्येषु $ पद्मिनीषु गुहासु च & निर्झरेषु च रम्येषु % कर्णिकारवनेषु च ॥ BrP_38.14 ॥ नदीतीरेषु कान्तेषु $ किंनराचरितेषु च & शृङ्गेषु शैलराजस्य % तडागेषु सरःसु च ॥ BrP_38.15 ॥ वनराजिषु रम्यासु $ नानापक्षिरुतेषु च & तीर्थेषु पुण्यतोयेषु % मुनीनाम् आश्रमेषु च ॥ BrP_38.16 ॥ एतेषु पुण्येषु मनोहरेषु BrP_38.17a देशेषु विद्याधरभूषितेषु BrP_38.17b गन्धर्वयक्षामरसेवितेषु BrP_38.17c रेमे स देव्या सहितस् त्रिनेत्रः BrP_38.17d देवैः सहेन्द्रैर् मुनियक्षसिद्धैर् BrP_38.18a गन्धर्वविद्याधरदैत्यमुख्यैः BrP_38.18b अन्यैश् च सर्वैर् विविधैर् वृतो ऽसौ BrP_38.18c तस्मिन् नगे हर्षम् अवाप शंभुः BrP_38.18d नृत्यन्ति तत्राप्सरसः सुरेशा BrP_38.19a गायन्ति गन्धर्वगणाः प्रहृष्टाः BrP_38.19b दिव्यानि वाद्यान्य् अथ वादयन्ति BrP_38.19c केचिद् द्रुतं देववरं स्तुवन्ति BrP_38.19d एवं स देवः स्वगणैर् उपेतो BrP_38.20a महाबलैः शक्रयमाग्नितुल्यैः BrP_38.20b देव्याः प्रियार्थं भगनेत्रहन्ता BrP_38.20c गिरिं न तत्याज तदा महात्मा BrP_38.20d {ऋषय ऊचुः: } देव्याः समं तु भगवांस् $ तिष्ठंस् तत्र स कामहा & अकरोत् किं महादेव % एतद् इच्छाम वेदितुम् ॥ BrP_38.21 ॥ {ब्रह्मोवाच: } भगवान् हिमवच्छृङ्गे $ स हि देव्याः प्रियेच्छया & गणेशैर् विविधाकारैर् % हासं संजनयन् मुहुः ॥ BrP_38.22 ॥ देवीं बालेन्दुतिलको $ रमयंश् च रराम च & महानुभावैः सर्वज्ञैः % कामरूपधरैः शुभैः ॥ BrP_38.23 ॥ अथ देव्य् आससादैका $ मातरं परमेश्वरी & आसीनां käcane शुभ्र % आसने परमाद्भुते ॥ BrP_38.24 ॥ अथ दृष्ट्वा सतीं देवीम् $ आगतां सुररूपिणीम् & आसनेन महार्हेण % शंपादयद् अनिन्दिताम् \ आसीनां ताम् अथोवाच # मेना हिमवतः प्रिया ॥ BrP_38.25 ॥ {मेनोवाच: } चिरस्यागमनं ते ऽद्य $ वद पुत्रि शुभेक्षणे & दरिद्रा krŬanais त्वं हि % भर्त्रा krŬasi संगता ॥ BrP_38.26 ॥ ये दरिद्रा भवन्ति स्म $ तथैव च निराश्रयाः & उमे त एवं krŬanti % यथा तव पतिः शुभे ॥ BrP_38.27 ॥ {ब्रह्मोवाच: } सैवम् उक्ताथ मात्रा तु $ नातिहृष्टमना भवत् & महत्या क्षमया युक्ता % न किंचित् ताम् उवाच ह \ विसृष्टा च तदा मात्रा # गत्वा देवम् उवाच ह ॥ BrP_38.28 ॥ {पार्वत्य् उवाच: } भगवन् देवदेवेश $ नेह वत्स्यामि भूधरे & अन्यं कुरु ममावासं % भुवनेषु महाद्युते ॥ BrP_38.29 ॥ {देव उवाच: } सदा त्वम् उच्यमाना वै $ मया वासार्थम् ईश्वरि & अन्यं न रोचितवती % वासं वै देवि कर्हिचित् ॥ BrP_38.30 ॥ इदानीं स्वयम् एव त्वं $ वासम् अन्यत्र शोभने & कस्मान् मृगयसे देवि % ब्रूहि तन् मे शुचिस्मिते ॥ BrP_38.31 ॥ {देव्य् उवाच: } गृहं गतास्मि देवेश $ पितुर् अद्य महात्मनः & दृष्ट्वा च तत्र मे माता % विजने लोकभावने ॥ BrP_38.32 ॥ आसनादिभिर् अभ्यर्च्य $ सा माम् एवम् abhëata & उमे तव सदा भर्ता % दरिद्रः krŬanai÷ शुभे ॥ BrP_38.33 ॥ krŬate नहि देवानां $ krŬà भवति तादृशी & यत् किल त्वं महादेव % गणैश् च विविधैस् तथा \ रमसे तद् अनिष्टं हि # मम मातुर् वृषध्वज ॥ BrP_38.34 ॥ {ब्रह्मोवाच: } ततो देवः प्रहस्याह $ देवीं हासयितुं प्रभुः ॥* BrP_38.35 ॥ {देव उवाच: } एवम् एव न संदेहः $ कस्मान् मन्युर् अभूत् तव & कृत्तिवासा ह्य् अवासाश् च % श्मशाननिलयश् च ह ॥ BrP_38.36 ॥ अनिकेतो ह्य् अरण्येषु $ पर्वतानां गुहासु च & विचरामि गणैर् नग्नैर् % वृतो ऽम्भोजविलोचने ॥ BrP_38.37 ॥ मा क्रुधो देवि मात्रे त्वं $ तथ्यं मातावदत् तव & नहि मातृसमो बन्धुर् % जन्तूनाम् अस्ति भूतले ॥ BrP_38.38 ॥ {देव्य् उवाच: } न मे ऽस्ति बन्धुभिः किंचित् $ कृत्यं सुरवरेश्वर & तथा कुरु महादेव % यथाहं सुखम् आप्नुयाम् ॥ BrP_38.39 ॥ {ब्रह्मोवाच: } श्रुत्वा स देव्या वचनं सुरेशस् BrP_38.40a तस्याः प्रियार्थे स्वगिरिं विहाय BrP_38.40b जगाम मेरुं सुरसिद्धसेवितं BrP_38.40c भार्यासहायः स्वगणैश् च युक्तः BrP_38.40d {ऋषय ऊचुः: } प्राचेतसस्य दक्षस्य $ कथं वैवस्वते ऽन्तरे & विनाशम् अगमद् ब्रह्मन् % हयमेधः प्रजापतेः ॥ BrP_39.1 ॥ देव्या मन्युकृतं बुद्ध्वा $ क्रुद्धः सर्वात्मकः प्रभुः & कथं विनाशितो यज्ञो % दक्षस्यामिततेजसः \ महादेवेन रोषाद् वै # तन् नः प्रब्रूहि विस्तरात् ॥ BrP_39.2 ॥ {ब्रह्मोवाच: } वर्णयिष्यामि वो विप्रा $ महादेवेन वै यथा & क्रोधाद् विध्वंसितो यज्ञो % देव्याः प्रियचिकीर्षया ॥ BrP_39.3 ॥ पुरा मेरोर् द्विजश्रेष्ठाः $ शृङ्गं त्रैलोक्यपूजितम् & ज्योतिःस्थलं नाम चित्रं % सर्वरत्नविभूषितम् ॥ BrP_39.4 ॥ अप्रमेयम् अनाधृष्यं $ सर्वलोकनमस्कृतम् & तत्र देवो गिरितटे % सर्वधातुविचित्रिते ॥ BrP_39.5 ॥ पर्यङ्क इव विस्तीर्ण $ उपविष्टो बभूव ह & शैलराजसुता चास्य % नित्यं पार्श्वस्थिताभवत् ॥ BrP_39.6 ॥ आदित्याश् च महात्मानो $ वसवश् च महौजसः & तथैव च महात्मानाव् % अश्विनौ भिषजां वरौ ॥ BrP_39.7 ॥ तथा वैश्रवणो राजा $ गुह्यकैः परिवारितः & यक्षाणाम् ईश्वरः श्रीमान् % कैलासनिलयः प्रभुः ॥ BrP_39.8 ॥ उपासते महात्मानम् $ उशना च महामुनिः & सनत्कुमारप्रमुखास् % तथैव परमर्षयः ॥ BrP_39.9 ॥ अङ्गिरःप्रमुखाश् चैव $ तथा देवर्षयो ऽपि च & विश्वावसुश् च गन्धर्वस् % तथा नारदपर्वतौ ॥ BrP_39.10 ॥ अप्सरोगणसंघाश् च $ समाजग्मुर् अनेकशः & ववौ सुखशिवो वायुर् % नानागन्धवहः शुचिः ॥ BrP_39.11 ॥ सर्वर्तुकुसुमोपेतः $ पुष्पवन्तो ऽभवन् द्रुमाः & तथा विद्याधराः साध्याः % सिद्धाश् चैव तपोधनाः ॥ BrP_39.12 ॥ महादेवं पशुपतिं $ पर्युपासत तत्र वै & भूतानि च तथान्यानि % नानारूपधराण्य् अथ ॥ BrP_39.13 ॥ राक्षसाश् च महारौद्राः $ पिशाचाश् च महाबलाः & बहुरूपधरा धृष्टा % नानाप्रहरणायुधाः ॥ BrP_39.14 ॥ देवस्यानुचरास् तत्र $ तस्थुर् वैश्वानरोपमाः & नन्दीश्वरश् च भगवान् % देवस्यानुमते स्थितः ॥ BrP_39.15 ॥ प्रगृह्य ज्वलितं शूलं $ दीप्यमानं स्वतेजसा & गङ्गा च सरितां श्रेष्ठा % सर्वतीर्थजलोद्भवा ॥ BrP_39.16 ॥ पर्युपासत तं देवं $ रूपिणी द्विजसत्तमाः & एवं स भगवांस् तत्र % पूज्यमानः सुरर्षिभिः ॥ BrP_39.17 ॥ देवैश् च सुमहाभागैर् $ महादेवो व्यतिष्ठत & कस्यचित् त्व् अथ कालस्य % दक्षो नाम प्रजापतिः ॥ BrP_39.18 ॥ पूर्वोक्तेन विधानेन $ यक्ष्यमाणो ऽभ्यपद्यत & ततस् तस्य मखे देवाः % सर्वे शक्रपुरोगमाः ॥ BrP_39.19 ॥ स्वर्गस्थानाद् अथागम्य $ दक्षम् आपेदिरे तथा & ते विमानैर् महात्मानो % ज्वलद्भिर् ज्वलनप्रभाः ॥ BrP_39.20 ॥ देवस्यानुमते ऽगच्छन् $ गङ्गाद्वारम् इति श्रुतिः & गन्धर्वाप्सरसाकीर्णं % नानाद्रुमलतावृतम् ॥ BrP_39.21 ॥ ऋषिसिद्धैः परिवृतं $ दक्षं धर्मभृतां वरम् & पृथिव्याम् अन्तरिक्षे च % ये च स्वर्लोकवासिनः ॥ BrP_39.22 ॥ सर्वे präjalayo भूत्वा $ उपतस्थुः प्रजापतिम् & आदित्या वसवो रुद्राः % साध्याः सर्वे मरुद्गणाः ॥ BrP_39.23 ॥ विष्णुना सहिताः सर्व $ आगता यज्ञभागिनः & ऊष्मपा धूमपाश् चैव % आज्यपाः सोमपास् तथा ॥ BrP_39.24 ॥ अश्विनौ मरुतश् चैव $ नानादेवगणैः सह & एते चान्ये च बहवो % भूतग्रामास् तथैव च ॥ BrP_39.25 ॥ जरायुजाण्डजाश् चैव $ तथैव स्वेदजोद्भिदः & आगताः सत्त्रिणः सर्वे % देवाः स्त्रीभिः सहर्षिभिः ॥ BrP_39.26 ॥ विराजन्ते विमानस्था $ दीप्यमाना इवाग्नयः & तान् दृष्ट्वा मन्युनाविष्टो % दधीचिर् वाक्यम् अब्रवीत् ॥ BrP_39.27 ॥ {दधीचिर् उवाच: } अपूज्यपूजने चैव $ पूज्यानां चाप्य् अपूजने & नरः पापम् अवाप्नोति % महद् वै नात्र संशयः ॥ BrP_39.28 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु विप्रर्षिः $ पुनर् दक्षम् abhëata ॥* BrP_39.29 // {दधीचिर् उवाच: } पूज्यं च पशुभर्तारं $ कस्मान् नार्चयसे प्रभुम् ॥ BrP_39.30 ॥ {दक्ष उवाच: } सन्ति मे बहवो रुद्राः $ शूलहस्ताः कपर्दिनः & एकादशस्थानगता % नान्यं विद्मो महेश्वरम् ॥ BrP_39.31 ॥ {दधीचिर् उवाच: } सर्वेषाम् एकमन्त्रो ऽयं $ ममेशो न निमन्त्रितः & यथाहं शंकराद् ऊर्ध्वं % नान्यं पश्यामि दैवतम् \ तथा दक्षस्य विपुलो # यज्ञो ऽयं न भविष्यति ॥ BrP_39.32 ॥ {दक्ष उवाच: } { दक्ष उवाच: } विष्णोश् च भागा विविधाः प्रदत्तास् BrP_39.33a तथा च रुद्रेभ्य उत प्रदत्ताः BrP_39.33b अन्ये ऽपि देवा निजभागयुक्ता BrP_39.33c ददामि भागं न तु शंकराय BrP_39.33d {ब्रह्मोवाच: } गतास् तु देवता ज्ञात्वा $ शैलराजसुता तदा & उवाच वचनं शर्वं % देवं पशुपतिं पतिम् ॥ BrP_39.34 ॥ {उमोवाच: } भगवन् कुत्र यान्त्य् एते $ देवाः शक्रपुरोगमाः & ब्रूहि तत्त्वेन तत्त्वज्ञ % संशयो मे महान् अयम् ॥ BrP_39.35 ॥ {महेश्वर उवाच: } दक्षो नाम महाभागे $ प्रजानां पतिर् उत्तमः & हयमेधेन यजते % तत्र यान्ति दिवौकसः ॥ BrP_39.36 ॥ {देव्य् उवाच: } यज्ञम् एतं महाभाग $ किमर्थं नानुगच्छसि & केन वा प्रतिषेधेन % गमनं ते न विद्यते ॥ BrP_39.37 ॥ {महेश्वर उवाच: } सुरैर् एव महाभागे $ सर्वम् एतद् अनुष्ठितम् & यज्ञेषु मम सर्वेषु % न भाग उपकल्पितः ॥ BrP_39.38 ॥ पूर्वागतेन गन्तव्यं $ मार्गेण वरवर्णिनि & न मे सुराः प्रयच्छन्ति % भागं यज्ञस्य धर्मतः ॥ BrP_39.39 ॥ {उमोवाच: } भगवन् सर्वदेवेषु $ प्रभावाभ्यधिको गुणैः & अजेयश् चाप्य् अधृष्यश् च % तेजसा यशसा श्रिया ॥ BrP_39.40 ॥ अनेन तु महाभाग $ प्रतिषेधेन भागतः & अतीव दुःखम् आपन्ना % वेपथुश् च महान् अयम् ॥ BrP_39.41 ॥ किं नाम दानं नियमं तपो वा BrP_39.42a कुर्याम् अहं येन पतिर् ममाद्य BrP_39.42b लभेत भागं भगवान् अचिन्त्यो BrP_39.42c यज्ञस्य चेन्द्राद्यमरैर् विचित्रम् BrP_39.42d {ब्रह्मोवाच: } एवं ब्रुवाणां भगवान् विचिन्त्य BrP_39.43a पत्नीं प्रहृष्टः क्षुभिताम् उवाच BrP_39.43b {महेश्वर उवाच: } न वेत्सि मां देवि कृशोदराङ्गि BrP_39.43c किं नाम युक्तं वचनं तवेदम् BrP_39.43d अहं विजानामि विशालनेत्रे BrP_39.44a ध्यानेन सर्वे च विदन्ति सन्तः BrP_39.44b तवाद्य मोहेन सहेन्द्रदेवा BrP_39.44c लोकत्रयं सर्वम् अथो विनष्टम् BrP_39.44d माम् अध्वरेशं नितरां स्तुवन्ति BrP_39.45a रथंतरं साम गायन्ति मह्यम् BrP_39.45b मां ब्राह्मणा ब्रह्ममन्त्रैर् यजन्ति BrP_39.45c ममाध्वर्यवः कल्पयन्ते च भागम् BrP_39.45d {देव्य् उवाच: } विकत्थसे प्राकृतवत् $ सर्वस्त्रीजनसंसदि & स्तौषि गर्वायसे चापि % स्वम् आत्मानं न संशयः ॥ BrP_39.46 ॥ {भगवान् उवाच: } नात्मानं स्तौमि देवेशि $ यथा त्वम् अनुगच्छसि & संस्रक्ष्यामि वरारोहे % भागार्थे वरवर्णिनि ॥ BrP_39.47 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा भगवान् पत्नीम् $ उमां प्राणैर् अपि प्रियाम् & सो ऽसृजद् भगवान् वक्त्राद् % भूतं क्रोधाग्निसंभवम् ॥ BrP_39.48 ॥ तम् उवाच मखं गच्छ $ दक्षस्य त्वं महेश्वरः & नाशयाशु क्रतुं तस्य % दक्षस्य मदनुज्ञया ॥ BrP_39.49 ॥ {ब्रह्मोवाच: } ततो रुद्रप्रयुक्तेन $ सिंहवेषेण लीलया & देव्या मन्युकृतं ज्ञात्वा % हतो दक्षस्य स क्रतुः ॥ BrP_39.50 ॥ मन्युना च महाभीमा $ भद्रकाली महेश्वरी & आत्मनः कर्मसाक्षित्वे % तेन सार्धं सहानुगा ॥ BrP_39.51 ॥ स एष भगवान् क्रोधः $ प्रेतावासकृतालयः & वीरभद्रेति विख्यातो % देव्या मन्युप्रमार्जकः ॥ BrP_39.52 ॥ सो ऽसृजद् रोमकूपेभ्य $ आत्मनैव गणेश्वरान् & रुद्रानुगान् गणान् रौद्रान् % रुद्रवीर्यपराक्रमान् ॥ BrP_39.53 ॥ रुद्रस्यानुचराः सर्वे $ सर्वे रुद्रपराक्रमाः & ते निपेतुस् ततस् तूर्णं % शतशो ऽथ सहस्रशः ॥ BrP_39.54 ॥ ततः किलकिलाशब्द $ आकाशं पूरयन्न् इव & समभूत् सुमहान् विप्राः % सर्वरुद्रगणैः कृतः ॥ BrP_39.55 ॥ तेन शब्देन महता $ त्रस्ताः सर्वे दिवौकसः & पर्वताश् च व्यशीर्यन्त % चकम्पे च वसुंधरा ॥ BrP_39.56 ॥ मरुतश् च ववुः क्रूराश् $ चुक्षुभे वरुणालयः & अग्नयो वै न दीप्यन्ते % न चादीप्यत भास्करः ॥ BrP_39.57 ॥ ग्रहा नैव प्रकाशन्ते $ नक्षत्राणि न तारकाः & ऋषयो न प्रभासन्ते % न देवा न च दानवाः ॥ BrP_39.58 ॥ एवं हि तिमिरीभूते $ निर्दहन्ति गणेश्वराः & प्रभञ्जन्त्य् अपरे यूपान् % घोरान् उत्पाटयन्ति च ॥ BrP_39.59 ॥ प्रणदन्ति तथा चान्ये $ विकुर्वन्ति तथा परे & त्वरितं वै प्रधावन्ति % वायुवेगा मनोजवाः ॥ BrP_39.60 ॥ चूर्ण्यन्ते यज्ञपात्राणि $ यज्ञस्यायतनानि च & शीर्यमाणान्य् अदृश्यन्त % तारा इव नभस्तलात् ॥ BrP_39.61 ॥ दिव्यान्नपानभक्ष्याणां $ राशयः पर्वतोपमाः & क्षीरनद्यस् तथा चान्या % घृतपायसकर्दमाः ॥ BrP_39.62 ॥ मधुमण्डोदका दिव्याः $ खण्डशर्करवालुकाः & षड्रसान् निवहन्त्य् अन्या % गुडकुल्या मनोरमाः ॥ BrP_39.63 ॥ उच्चावचानि मांसानि $ भक्ष्याणि विविधानि च & यानि कानि च दिव्यानि % लेह्यचोष्याणि यानि च ॥ BrP_39.64 ॥ भुञ्जन्ति विविधैर् वक्त्रैर् $ विलुम्पन्ति क्षिपन्ति च & रुद्रकोपा महाकोपाः % कालाग्निसदृशोपमाः ॥ BrP_39.65 ॥ भक्षयन्तो ऽथ शैलाभा $ भीषयन्तश् च सर्वतः & krŬanti विविधाकाराश् % चिक्षिपुः सुरयोषितः ॥ BrP_39.66 ॥ एवं गणाश् च तैर् युक्तो $ वीरभद्रः प्रतापवान् & रुद्रकोपप्रयुक्तश् च % सर्वदेवैः सुरक्षितम् ॥ BrP_39.67 ॥ तं यज्ञम् अदहच् छीघ्रं $ भद्रकाल्याः समीपतः & चक्रुर् अन्ये तथा नादान् % सर्वभूतभयंकरान् ॥ BrP_39.68 ॥ छित्त्वा शिरो ऽन्ये यज्ञस्य $ व्यनदन्त भयंकरम् & ततः शक्रादयो देवा % दक्षश् चैव प्रजापतिः \ ऊचुः präjalayo भूत्वा # कथ्यतां को भवान् इति ॥ BrP_39.69 ॥ {वीरभद्र उवाच: } नाहं देवो न दैत्यो वा $ न च भोक्तुम् इहागतः & नैव द्रष्टुं च देवेन्द्रा % न च कौतूहलान्विताः ॥ BrP_39.70 ॥ दक्षयज्ञविनाशार्थं $ संप्राप्तो ऽहं सुरोत्तमाः & वीरभद्रेति विख्यातो % रुद्रकोपाद् विनिःसृतः ॥ BrP_39.71 ॥ भद्रकाली च विख्याता $ देव्याः क्रोधाद् विनिर्गता & प्रेषिता देवदेवेन % यज्ञान्तिकम् उपागता ॥ BrP_39.72 ॥ शरणं गच्छ राजेन्द्र $ देवदेवम् उमापतिम् & वरं क्रोधो ऽपि देवस्य % न वरः परिचारकैः ॥ BrP_39.73 ॥ {ब्रह्मोवाच: } निखातोत्पाटितैर् यूपैर् $ अपविद्धैस् ततस् ततः & उत्पतद्भिः पतद्भिश् च % गृध्रैर् आमिषगृध्नुभिः ॥ BrP_39.74 ॥ पक्षवातविनिर्धूतैः $ शिवारुतविनादितैः & स तस्य यज्ञो नृपतेर् % बाध्यमानस् तदा गणैः ॥ BrP_39.75 ॥ आस्थाय मृगरूपं वै $ खम् एवाभ्यपतत् तदा & तं तु यज्ञं तथारूपं % गच्छन्तम् उपलभ्य सः ॥ BrP_39.76 ॥ धनुर् आदाय बाणं च $ तदर्थम् अगमत् प्रभुः & ततस् तस्य गणेशस्य % क्रोधाद् अमिततेजसः ॥ BrP_39.77 ॥ ललाटात् प्रसृतो घोरः $ स्वेदबिन्दुर् बभूव ह & तस्मिन् पतितमात्रे च % स्वेदबिन्दौ तदा भुवि ॥ BrP_39.78 ॥ प्रादुर्भूतो महान् अग्निर् $ ज्वलत्कालानलोपमः & तत्रोदपद्यत तदा % पुरुषो द्विजसत्तमाः ॥ BrP_39.79 ॥ ह्रस्वो ऽतिमात्रो रक्ताक्षो $ हरिच्छ्मश्रुर् विभीषणः & ऊर्ध्वकेशो ऽतिरोमाङ्गः % शोणकर्णस् तथैव च ॥ BrP_39.80 ॥ करालकृष्णवर्णश् च $ रक्तवासास् तथैव च & तं यज्ञं स महासत्त्वो % 'दहत् कक्षम् इवानलः ॥ BrP_39.81 ॥ देवाश् च प्रद्रुताः सर्वे $ गता भीता दिशो दश & तेन तस्मिन् विचरता % विक्रमेण तदा तु वै ॥ BrP_39.82 ॥ पृथिवी व्यचलत् सर्वा $ सप्तद्वीपा समन्ततः & महाभूते प्रवृत्ते तु % देवलोकभयंकरे ॥ BrP_39.83 ॥ तदा चाहं महादेवम् $ अब्रवं प्रतिपूजयन् & भवते ऽपि सुराः सर्वे % भागं दास्यन्ति वै प्रभो ॥ BrP_39.84 ॥ क्रियतां प्रतिसंहारः $ सर्वदेवेश्वर त्वया & इमाश् च देवताः सर्वा % ऋषयश् च सहस्रशः ॥ BrP_39.85 ॥ तव क्रोधान् महादेव $ न शान्तिम् उपलेभिरे & यश् चैष पुरुषो जातः % स्वेदजस् ते सुरर्षभ ॥ BrP_39.86 ॥ ज्वरो नामैष धर्मज्ञ $ लोकेषु प्रचरिष्यति & एकीभूतस्य न ह्य् अस्य % धारणे तेजसः प्रभो ॥ BrP_39.87 ॥ समर्था सकला पृथ्वी $ बहुधा सृज्यताम् अयम् & इत्य् उक्तः स मया देवो % भागे चापि प्रकल्पिते ॥ BrP_39.88 ॥ भगवान् मां तथेत्य् आह $ देवदेवः पिनाकधृक् & परां च प्रीतिम् अगमत् % स स्वयं च पिनाकधृक् ॥ BrP_39.89 ॥ दक्षो ऽपि मनसा देवं $ भवं शरणम् अन्वगात् & प्राणापानौ समारुध्य % चक्षुःस्थाने प्रयत्नतः ॥ BrP_39.90 ॥ विधार्य सर्वतो दृष्टिं $ बहुदृष्टिर् अमित्रजित् & स्मितं कृत्वाब्रवीद् वाक्यं % ब्रूहि किं करवाणि ते ॥ BrP_39.91 ॥ श्राविते च महाख्याने $ देवानां पितृभिः सह & तम् uvÃcäjaliæ कृत्वा % दक्षो देवं प्रजापतिः \ भीतः शङ्कितचित्तस् तु # sabëpavadanek«aïa÷ // BrP_39.92 // {दक्ष उवाच: } यदि प्रसन्नो भगवान् $ यदि वाहं तव प्रियः & यदि चाहम् अनुग्राह्यो % यदि देयो वरो मम ॥ BrP_39.93 ॥ यद् भक्ष्यं भक्षितं पीतं $ त्रासितं यच् च नाशितम् & चूर्णीकृतापविद्धं च % यज्ञसंभारम् ईदृशम् ॥ BrP_39.94 ॥ दीर्घकालेन महता $ प्रयत्नेन च संचितम् & न च मिथ्या भवेन् मह्यं % त्वत्प्रसादान् महेश्वर ॥ BrP_39.95 ॥ {ब्रह्मोवाच: } तथास्त्व् इत्य् आह भगवान् $ भगनेत्रहरो हरः & धर्माध्यक्षं महादेवं % त्र्यम्बकं च प्रजापतिः ॥ BrP_39.96 ॥ जानुभ्याम् अवनीं गत्वा $ दक्षो लब्ध्वा भवाद् वरम् & नाम्नां cëÂasahasreïa % स्तुतवान् वृषभध्वजम् ॥ BrP_39.97 ॥ {ब्रह्मोवाच: } एवं दृष्ट्वा तदा दक्षः $ शंभोर् वीर्यं द्विजोत्तमाः & präjali÷ प्रणतो भूत्वा % संस्तोतुम् उपचक्रमे ॥ BrP_40.1 ॥ {दक्ष उवाच: } नमस् ते देवदेवेश $ नमस् ते ऽन्धकसूदन & देवेन्द्र त्वं बलश्रेष्ठ % देवदानवपूजित ॥ BrP_40.2 ॥ सहस्राक्ष विरूपाक्ष $ त्र्यक्ष यक्षाधिपप्रिय & सर्वतःपाणिपादस् त्वं % सर्वतोक्षिशिरोमुखः ॥ BrP_40.3 ॥ सर्वतःश्रुतिमांल् लोके $ सर्वम् आवृत्य तिष्ठसि & शङ्कुकर्णो महाकर्णः % कुम्भकर्णो ऽर्णवालयः ॥ BrP_40.4 ॥ गजेन्द्रकर्णो गोकर्णः $ शतकर्णो नमो ऽस्तु ते & शतोदरः शतावर्तः % शतजिह्वः सनातनः ॥ BrP_40.5 ॥ गायन्ति त्वां गायत्रिणो $ अर्चयन्त्य् अर्कम् अर्किणः & देवदानवगोप्ता च % ब्रह्मा च त्वं शतक्रतुः ॥ BrP_40.6 ॥ मूर्तिमांस् त्वं महामूर्तिः $ समुद्रः सरसां निधिः & त्वयि सर्वा देवता हि % गावो गोष्ठ इवासते ॥ BrP_40.7 ॥ त्वत्तः शरीरे पश्यामि $ सोमम् अग्निजलेश्वरम् & आदित्यम् अथ विष्णुं च % ब्रह्माणं सबृहस्पतिम् ॥ BrP_40.8 ॥ क्रिया करणकार्ये च $ कर्ता कारणम् एव च & असच् च सदसच् चैव % तथैव प्रभवाव्ययौ ॥ BrP_40.9 ॥ नमो भवाय शर्वाय $ रुद्राय वरदाय च & पशूनां पतये चैव % नमो ऽस्त्व् अन्धकघातिने ॥ BrP_40.10 ॥ त्रिजटाय त्रिशीर्षाय $ त्रिशूलवरधारिणे & त्र्यम्बकाय त्रिनेत्राय % त्रिपुरघ्नाय वै नमः ॥ BrP_40.11 ॥ नमश् चण्डाय मुण्डाय $ विश्वचण्डधराय च & दण्डिने शङ्कुकर्णाय % दण्डिदण्डाय वै नमः ॥ BrP_40.12 ॥ नमो ऽर्धदण्डिकेशाय $ शुष्काय विकृताय च & विलोहिताय धूम्राय % नीलग्रीवाय वै नमः ॥ BrP_40.13 ॥ नमो ऽस्त्व् अप्रतिरूपाय $ विरूपाय शिवाय च & सूर्याय सूर्यपतये % सूर्यध्वजपताकिने ॥ BrP_40.14 ॥ नमः प्रमथनाशाय $ वृषस्कन्धाय वै नमः & नमो हिरण्यगर्भाय % हिरण्यकवचाय च ॥ BrP_40.15 ॥ hiraïyak­tacƬÃya $ हिरण्यपतये नमः & शत्रुघाताय चण्डाय % पर्णसंघशयाय च ॥ BrP_40.16 ॥ नमः स्तुताय स्तुतये $ स्तूयमानाय वै नमः & सर्वाय सर्वभक्षाय % सर्वभूतान्तरात्मने ॥ BrP_40.17 ॥ नमो होमाय मन्त्राय $ शुक्लध्वजपताकिने & नमो ऽनम्याय नम्याय % नमः किलकिलाय च ॥ BrP_40.18 ॥ नमस् त्वां शयमानाय $ शयितायोत्थिताय च & स्थिताय धावमानाय % कुब्जाय कुटिलाय च ॥ BrP_40.19 ॥ नमो नर्तनशीलाय $ मुखवादित्रकारिणे & बाधापहाय लुब्धाय % गीतवादित्रकारिणे ॥ BrP_40.20 ॥ नमो ज्येष्ठाय श्रेष्ठाय $ बलप्रमथनाय च & उग्राय च नमो नित्यं % नमश् च दशबाहवे ॥ BrP_40.21 ॥ नमः कपालहस्ताय $ सितभस्मप्रियाय च & विभीषणाय भीमाय % भीष्मव्रतधराय च ॥ BrP_40.22 ॥ नानाविकृतवक्त्राय $ खड्गजिह्वोग्रदंष्ट्रिणे & पक्षमासलवार्धाय % तुम्बीवीणाप्रियाय च ॥ BrP_40.23 ॥ अघोरघोररूपाय $ घोराघोरतराय च & नमः शिवाय शान्ताय % नमः शान्ततमाय च ॥ BrP_40.24 ॥ नमो बुद्धाय शुद्धाय $ संविभागप्रियाय च & पवनाय पतंगाय % नमः सांख्यपराय च ॥ BrP_40.25 ॥ नमश् चण्डैकघण्टाय $ घण्टाजल्पाय घण्टिने & सहस्रशतघण्टाय % घण्टामालाप्रियाय च ॥ BrP_40.26 ॥ प्राणदण्डाय नित्याय $ नमस् ते लोहिताय च & हूंहूंकाराय रुद्राय % भगाकारप्रियाय च ॥ BrP_40.27 ॥ नमो ऽपारवते नित्यं $ गिरिवृक्षप्रियाय च & नमो यज्ञाधिपतये % भूताय प्रसुताय च ॥ BrP_40.28 ॥ यज्ञवाहाय दान्ताय $ तप्याय च भगाय च & नमस् तटाय तट्याय % तटिनीपतये नमः ॥ BrP_40.29 ॥ अन्नदायान्नपतये $ नमस् त्व् अन्नभुजाय च & नमः सहस्रशीर्षाय % सहस्रचरणाय च ॥ BrP_40.30 ॥ सहस्रोद्धतशूलाय $ सहस्रनयनाय च & नमो बालार्कवर्णाय % बालरूपधराय च ॥ BrP_40.31 ॥ नमो बालार्करूपाय $ bÃlakrŬanakÃya च & नमः शुद्धाय बुद्धाय % क्षोभणाय क्षयाय च ॥ BrP_40.32 ॥ तरंगाङ्कितकेशाय $ मुक्तकेशाय वै नमः & नमः षट्कर्मनिष्ठाय % त्रिकर्मनियताय च ॥ BrP_40.33 ॥ वर्णाश्रमाणां विधिवत् $ पृथग्धर्मप्रवर्तिने & नमः श्रेष्ठाय ज्येष्ठाय % नमः कलकलाय च ॥ BrP_40.34 ॥ श्वेतपिङ्गलनेत्राय $ कृष्णरक्तेक्षणाय च & धर्मकामार्थमोक्षाय % क्रथाय क्रथनाय च ॥ BrP_40.35 ॥ सांख्याय सांख्यमुख्याय $ योगाधिपतये नमः & नमो रथ्याधिरथ्याय % चतुष्पथपथाय च ॥ BrP_40.36 ॥ कृष्णाजिनोत्तरीयाय $ व्यालयज्ञोपवीतिने & ईशान रुद्रसंघात % हरिकेश नमो ऽस्तु ते ॥ BrP_40.37 ॥ त्र्यम्बकायाम्बिकानाथ $ व्यक्ताव्यक्त नमो ऽस्तु ते & कालकामदकामघ्न % दुष्टोद्वृत्तनिषूदन ॥ BrP_40.38 ॥ सर्वगर्हित सर्वघ्न $ सद्योजात नमो ऽस्तु ते & उन्मादन शतावर्त- % गङ्गातोयार्द्रमूर्धज ॥ BrP_40.39 ॥ चन्द्रार्धसंयुगावर्त $ मेघावर्त नमो ऽस्तु ते & नमो ऽन्नदानकर्त्रे च % अन्नदप्रभवे नमः ॥ BrP_40.40 ॥ अन्नभोक्त्रे च गोप्त्रे च $ त्वम् एव प्रलयानल & जरायुजाण्डजाश् चैव % स्वेदजोद्भिज्ज एव च ॥ BrP_40.41 ॥ त्वम् एव देवदेवेश $ भूतग्रामश् चतुर्विधः & चराचरस्य स्रष्टा त्वं % प्रतिहर्ता त्वम् एव च ॥ BrP_40.42 ॥ त्वम् एव ब्रह्मा विश्वेश $ अप्सु ब्रह्म वदन्ति ते & सर्वस्य परमा योनिः % सुधांशो ज्योतिषां निधिः ॥ BrP_40.43 ॥ ऋक्सामानि तथौंकारम् $ आहुस् त्वां ब्रह्मवादिनः & हायि हायि हरे हायि % हुवाहावेति वासकृत् ॥ BrP_40.44 ॥ गायन्ति त्वां सुरश्रेष्ठाः $ सामगा ब्रह्मवादिनः & यजुर्मय ऋङ्मयश् च % सामाथर्वयुतस् तथा ॥ BrP_40.45 ॥ पठ्यसे ब्रह्मविद्भिस् त्वं $ कल्पोपनिषदां गणैः & ब्राह्मणाः क्षत्रिया वैश्याः % शूद्रा वर्णाश्रमाश् च ये ॥ BrP_40.46 ॥ त्वम् एवाश्रमसंघाश् च $ विद्युत् स्तनितम् एव च & संवत्सरस् त्वम् ऋतवो % मासा मासार्धम् एव च ॥ BrP_40.47 ॥ कला këÂhà निमेषाश् च $ नक्षत्राणि युगानि च & वृषाणां ककुदं त्वं हि % गिरीणां शिखराणि च ॥ BrP_40.48 ॥ सिंहो मृगाणां पतयस् $ तक्षकानन्तभोगिनाम् & क्षीरोदो ह्य् उदधीनां च % मन्त्राणां प्रणवस् तथा ॥ BrP_40.49 ॥ वज्रं प्रहरणानां च $ व्रतानां सत्यम् एव च & त्वम् एवेच्छा च द्वेषश् च % रागो मोहः शमः क्षमा ॥ BrP_40.50 ॥ व्यवसायो धृतिर् लोभः $ कामक्रोधौ जयाजयौ & त्वं गदी त्वं शरी चापी % खट्वाङ्गी मुद्गरी तथा ॥ BrP_40.51 ॥ छेत्ता भेत्ता प्रहर्ता च $ नेता मन्तासि नो मतः & दशलक्षणसंयुक्तो % धर्मो ऽर्थः काम एव च ॥ BrP_40.52 ॥ इन्दुः समुद्रः सरितः $ पल्वलानि सरांसि च & लतावल्ल्यस् तृणौषध्यः % पशवो मृगपक्षिणः ॥ BrP_40.53 ॥ द्रव्यकर्मगुणारम्भः $ कालपुष्पफलप्रदः & आदिश् चान्तश् च मध्यश् च % गायत्र्य् ओंकार एव च ॥ BrP_40.54 ॥ हरितो लोहितः कृष्णो $ नीलः पीतस् तथा क्षणः & कद्रुश् च कपिलो बभ्रुः % कपोतो मच्छकस् तथा ॥ BrP_40.55 ॥ सुवर्णरेता विख्यातः $ सुवर्णश् चाप्य् अथो मतः & सुवर्णनामा च तथा % सुवर्णप्रिय एव च ॥ BrP_40.56 ॥ त्वम् इन्द्रश् च यमश् चैव $ वरुणो धनदो ऽनलः & उत्फुल्लश् चित्रभानुश् च % स्वर्भानुर् भानुर् एव च ॥ BrP_40.57 ॥ होत्रं होता च होम्यं च $ हुतं चैव तथा प्रभुः & त्रिसौपर्णस् तथा ब्रह्मन् % यजुषां शतरुद्रियम् ॥ BrP_40.58 ॥ पवित्रं च पवित्राणां $ मङ्गलानां च मङ्गलम् & प्राणश् च त्वं रजश् च त्वं % तमः सत्त्वयुतस् तथा ॥ BrP_40.59 ॥ प्राणो ऽपानः समानश् च $ उदानो व्यान एव च & उन्मेषश् च निमेषश् च % क्षुत्तृङ्जृम्भा तथैव च ॥ BrP_40.60 ॥ लोहिताङ्गश् च दंष्ट्री च $ महावक्त्रो महोदरः & शुचिरोमा हरिच्छ्मश्रुर् % ऊर्ध्वकेशश् चलाचलः ॥ BrP_40.61 ॥ गीतवादित्रनृत्याङ्गो $ गीतवादनकप्रियः & मत्स्यो जालो जलो ऽजय्यो % जलव्यालः कुटीचरः ॥ BrP_40.62 ॥ विकालश् च सुकालश् च $ दुष्कालः कालनाशनः & मृत्युश् चैवाक्षयो ऽन्तश् च % क्षमामायाकरोत्करः ॥ BrP_40.63 ॥ संवर्तो वर्तकश् चैव $ संवर्तकबलाहकौ & घण्टाकी घण्टकी घण्टी % cƬÃlo लवणोदधिः ॥ BrP_40.64 ॥ ब्रह्मा कालाग्निवक्त्रश् च $ दण्डी मुण्डस् त्रिदण्डधृक् & चतुर्युगश् चतुर्वेदश् % चतुर्होत्रश् चतुष्पथः ॥ BrP_40.65 ॥ चातुराश्रम्यनेता च $ चातुर्वर्ण्यकरश् च ह & क्षराक्षरः प्रियो धूर्तो % गणैर् गण्यो गणाधिपः ॥ BrP_40.66 ॥ रक्तमाल्याम्बरधरो $ गिरीशो गिरिजाप्रियः & शिल्पीशः शिल्पिनः श्रेष्ठः % सर्वशिल्पिप्रवर्तकः ॥ BrP_40.67 ॥ भगनेत्रान्तकश् चण्डः $ पूष्णो दन्तविनाशनः & स्वाहा स्वधा वषट्कारो % नमस्कार नमो ऽस्तु ते ॥ BrP_40.68 ॥ gƬhavrataÓ च gƬhaÓ च $ gƬhavratani«evita÷ & तरणस् तारणश् चैव % सर्वभूतेषु तारणः ॥ BrP_40.69 ॥ धाता विधाता संधाता $ निधाता धारणो धरः & तपो ब्रह्म च सत्यं च % ब्रह्मचर्यं तथार्जवम् ॥ BrP_40.70 ॥ भूतात्मा भूतकृद् भूतो $ भूतभव्यभवोद्भवः & भूर् भुवः स्वरितश् चैव % भूतो ह्य् अग्निर् महेश्वरः ॥ BrP_40.71 ॥ ब्रह्मावर्तः सुरावर्तः $ कामावर्त नमो ऽस्तु ते & कामबिम्बविनिर्हन्ता % कर्णिकारस्रजप्रियः ॥ BrP_40.72 ॥ गोनेता गोप्रचारश् च $ गोवृषेश्वरवाहनः & त्रैलोक्यगोप्ता गोविन्दो % गोप्ता गोगर्ग एव च ॥ BrP_40.73 ॥ अखण्डचन्द्राभिमुखः $ सुमुखो दुर्मुखो ऽमुखः & चतुर्मुखो बहुमुखो % रणेष्व् अभिमुखः सदा ॥ BrP_40.74 ॥ हिरण्यगर्भः शकुनिर् $ धनदो ऽर्थपतिर् विरा& अधर्महा महादक्षो % दण्डधारो रणप्रियः ॥ BrP_40.75 ॥ तिष्ठन् स्थिरश् च स्थाणुश् च $ निष्कम्पश् च सुनिश्चलः & दुर्वारणो दुर्विषहो % दुःसहो दुरतिक्रमः ॥ BrP_40.76 ॥ दुर्धरो दुर्वशो नित्यो $ दुर्दर्पो विजयो जयः & शशः शशाङ्कनयन- % शीतोष्णः क्षुत् तृषा जरा ॥ BrP_40.77 ॥ आधयो व्याधयश् चैव $ व्याधिहा व्याधिपश् च यः & सह्यो यज्ञमृगव्याधो % व्याधीनाम् आकरो ऽकरः ॥ BrP_40.78 ॥ शिखण्डी पुण्डरीकश् च $ पुण्डरीकावलोकनः & दण्डधृक् चक्रदण्डश् च % रौद्रभागविनाशनः ॥ BrP_40.79 ॥ विषपो ऽमृतपश् चैव $ सुरापः क्षीरसोमपः & मधुपश् चापपश् चैव % सर्वपश् च बलाबलः ॥ BrP_40.80 ॥ वृषाङ्गराम्भो वृषभस् $ तथा वृषभलोचनः & वृषभश् चैव विख्यातो % लोकानां लोकसंस्कृतः ॥ BrP_40.81 ॥ चन्द्रादित्यौ चक्षुषी ते $ हृदयं च पितामहः & अग्निष्टोमस् तथा देहो % धर्मकर्मप्रसाधितः ॥ BrP_40.82 ॥ न ब्रह्मा न च गोविन्दः $ पुराण-ऋषयो न च & माहात्म्यं वेदितुं शक्ता % याथातथ्येन ते शिव ॥ BrP_40.83 ॥ शिवा या मूर्तयः सूक्ष्मास् $ ते मह्यं यान्तु दर्शनम् & ताभिर् मां सर्वतो रक्ष % पिता पुत्रम् इवौरसम् ॥ BrP_40.84 ॥ रक्ष मां रक्षणीयो ऽहं $ तवानघ नमो ऽस्तु ते & भक्तानुकम्पी भगवान् % भक्तश् चाहं सदा त्वयि ॥ BrP_40.85 ॥ यः सहस्राण्य् अनेकानि $ पुंसाम् आवृत्य दुर्दृशाम् & तिष्ठत्य् एकः समुद्रान्ते % स मे गोप्तास्तु नित्यशः ॥ BrP_40.86 ॥ यं विनिद्रा जितश्वासाः $ सत्त्वस्थाः समदर्शिनः & ज्योतिः पश्यन्ति युञ्जानास् % तस्मै योगात्मने नमः ॥ BrP_40.87 ॥ संभक्ष्य सर्वभूतानि $ युगान्ते समुपस्थिते & यः शेते जलमध्यस्थस् % तं प्रपद्ये ऽम्बुशायिनम् ॥ BrP_40.88 ॥ प्रविश्य वदनं राहोर् $ यः सोमं पिबते निशि & ग्रसत्य् अर्कं च स्वर्भानुर् % भूत्वा सोमाग्निर् एव च ॥ BrP_40.89 ॥ अङ्गुष्ठमात्राः पुरुषा $ देहस्थाः सर्वदेहिनाम् & रक्षन्तु ते च मां नित्यं % नित्यं चाप्याययन्तु माम् ॥ BrP_40.90 ॥ येनाप्य् उत्पादिता गर्भा $ अपो भागगताश् च ये & तेषां स्वाहा स्वधा चैव % आप्नुवन्ति स्वदन्ति च ॥ BrP_40.91 ॥ येन रोहन्ति देहस्थाः $ प्राणिनो रोदयन्ति च & हर्षयन्ति न कृष्यन्ति % नमस् तेभ्यस् तु नित्यशः ॥ BrP_40.92 ॥ ये समुद्रे नदीदुर्गे $ पर्वतेषु गुहासु च & वृक्षमूलेषु गोष्ठेषु % कान्तारगहनेषु च ॥ BrP_40.93 ॥ चतुष्पथेषु रथ्यासु $ चत्वरेषु सभासु च & हस्त्यश्वरथशालासु % जीर्णोद्यानालयेषु च ॥ BrP_40.94 ॥ येषु पञ्चसु भूतेषु $ दिशासु विदिशासु च & इन्द्रार्कयोर् मध्यगता % ये च चन्द्रार्करश्मिषु ॥ BrP_40.95 ॥ रसातलगता ये च $ ये च तस्मात् परं गताः & नमस् तेभ्यो नमस् तेभ्यो % नमस् तेभ्यस् तु सर्वशः ॥ BrP_40.96 ॥ सर्वस् त्वं सर्वगो देवः $ सर्वभूतपतिर् भवः & सर्वभूतान्तरात्मा च % तेन त्वं न निमन्त्रितः ॥ BrP_40.97 ॥ त्वम् एव चेज्यसे देव $ यज्ञैर् विविधदक्षिणैः & त्वम् एव कर्ता सर्वस्य % तेन त्वं न निमन्त्रितः ॥ BrP_40.98 ॥ अथवा मायया देव $ मोहितः सूक्ष्मया तव & तस्मात् तु कारणाद् वापि % त्वं मया न निमन्त्रितः ॥ BrP_40.99 ॥ प्रसीद मम देवेश $ त्वम् एव शरणं मम & त्वं गतिस् त्वं प्रतिष्ठा च % न चान्यो ऽस्तीति मे मतिः ॥ BrP_40.100 ॥ {ब्रह्मोवाच: } स्तुत्वैवं स महादेवं $ विरराम महामतिः & भगवान् अपि सुप्रीतः % पुनर् दक्षम् abhëata ॥ BrP_40.101 // {श्रीभगवान् उवाच: } परितुष्टो ऽस्मि ते दक्ष $ स्तवेनानेन सुव्रत & बहुना तु किम् उक्तेन % मत्समीपं गमिष्यसि ॥ BrP_40.102 ॥ {ब्रह्मोवाच: } तथैवम् अब्रवीद् वाक्यं $ त्रैलोक्याधिपतिर् भवः & कृत्वाश्वासकरं वाक्यं % सर्वज्ञो वाक्यसंहितम् ॥ BrP_40.103 ॥ {श्रीशिव उवाच: } दक्ष दुःखं न कर्तव्यं $ यज्ञविध्वंसनं प्रति & अहं यज्ञहनस् तुभ्यं % दृष्टम् एतत् पुरानघ ॥ BrP_40.104 ॥ भूयश् च त्वं वरम् इमं $ मत्तो गृह्णीष्व सुव्रत & प्रसन्नसुमुखो भूत्वा % ममैकाग्रमनाः शृणु ॥ BrP_40.105 ॥ अश्वमेधसहस्रस्य $ वाजपेयशतस्य वै & प्रजापते मत्प्रसादात् % फलभागी भविष्यसि ॥ BrP_40.106 ॥ वेदान् षडङ्गान् बुध्यस्व $ सांख्ययोगांश् च कृत्स्नशः & तपश् च विपुलं तप्त्वा % दुश्चरं देवदानवैः ॥ BrP_40.107 ॥ अब्दैर् द्वादशभिर् युक्तं $ gƬham अप्रज्ञनिन्दितम् & वर्णाश्रमकृतैर् धर्मैर् % विनीतं न क्वचित् क्वचित् ॥ BrP_40.108 ॥ समागतं व्यवसितं $ पशुपाशविमोक्षणम् & सर्वेषाम् आश्रमाणां च % मया पाशुपतं व्रतम् ॥ BrP_40.109 ॥ उत्पादितं दक्ष शुभं $ सर्वपापविमोचनम् & अस्य चीर्णस्य यत् सम्यक् % फलं भवति पुष्कलम् \ तच् चास्तु सुमहाभाग # मानसस् त्यज्यतां ज्वरः ॥ BrP_40.110 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु देवेशः $ सपत्नीकः सहानुगः & अदर्शनम् अनुप्राप्तो % दक्षस्यामिततेजसः ॥ BrP_40.111 ॥ अवाप्य च तथा भागं $ यथोक्तं चोमया भवः & ज्वरं च सर्वधर्मज्ञो % बहुधा व्यभजत् तदा ॥ BrP_40.112 ॥ शान्त्यर्थं सर्वभूतानां $ शृणुध्वम् अथ वै द्विजाः & शिखाभितापो नागानां % पर्वतानां शिलाजतु ॥ BrP_40.113 ॥ अपां तु नीलिकां विद्यान् $ निर्मोको भुजगेषु च & खोरकः सौरभेयाणाम् % ऊखरः पृथिवीतले ॥ BrP_40.114 ॥ शुनाम् अपि च धर्मज्ञा $ दृष्टिप्रत्यवरोधनम् & रन्ध्रागतम् अथाश्वानां % शिखोद्भेदश् च बर्हिणाम् ॥ BrP_40.115 ॥ नेत्ररागः कोकिलानां $ द्वेषः प्रोक्तो महात्मनाम् & जनानाम् अपि भेदश् च % सर्वेषाम् इति नः श्रुतम् ॥ BrP_40.116 ॥ शुकानाम् अपि सर्वेषां $ हिक्किका प्रोच्यते ज्वरः & शार्दूलेष्व् अथ वै विप्राः % श्रमो ज्वर इहोच्यते ॥ BrP_40.117 ॥ मानुषेषु च सर्वज्ञा $ ज्वरो नामैष कीर्तितः & मरणे जन्मनि तथा % मध्ये चापि निवेशितः ॥ BrP_40.118 ॥ एतन् माहेश्वरं तेजो $ ज्वरो नाम सुदारुणः & नमस्यश् चैव मान्यश् च % सर्वप्राणिभिर् ईश्वरः ॥ BrP_40.119 ॥ इमां ज्वरोत्पत्तिम् अदीनमानसः BrP_40.120a पठेत् सदा यः सुसमाहितो नरः BrP_40.120b विमुक्तरोगः स नरो मुदायुतो BrP_40.120c लभेत कामांश् च यथामनीषितान् BrP_40.120d दक्षप्रोक्तं स्तवं चापि $ कीर्तयेद् यः शृणोति वा & नाशुभं प्राप्नुयात् किंचिद् % दीर्घम् आयुर् अवाप्नुयात् ॥ BrP_40.121 ॥ यथा सर्वेषु देवेषु $ वरिष्ठो भगवान् भवः & तथा स्तवो वरिष्ठो ऽयं % स्तवानां दक्षनिर्मितः ॥ BrP_40.122 ॥ यशःस्वर्गसुरैश्वर्य- $ वित्तादिजयकाङ्क्षिभिः & स्तोतव्यो भक्तिम् आस्थाय % विद्याकामैश् च यत्नतः ॥ BrP_40.123 ॥ व्याधितो दुःखितो दीनो $ नरो ग्रस्तो भयादिभिः & राजकार्यनियुक्तो वा % मुच्यते महतो भयात् ॥ BrP_40.124 ॥ अनेनैव च देहेन $ गणानां च महेश्वरात् & इह लोके सुखं प्राप्य % gaïarì उपजायते ॥ BrP_40.125 ॥ न यक्षा न पिशाचा वा $ न नागा न विनायकाः & कुर्युर् विघ्नं गृहे तस्य % यत्र संस्तूयते भवः ॥ BrP_40.126 ॥ शृणुयाद् वा इदं नारी $ भक्त्याथ भवभाविता & पितृपक्षे भर्तृपक्षे % पूज्या भवति चैव ह ॥ BrP_40.127 ॥ शृणुयाद् वा इदं सर्वं $ कीर्तयेद् वाप्य् अभीक्ष्णशः & तस्य सर्वाणि कार्याणि % सिद्धिं गच्छन्त्य् अविघ्नतः ॥ BrP_40.128 ॥ मनसा चिन्तितं यच् च $ यच् च वाचाप्य् उदाहृतम् & सर्वं संपद्यते तस्य % स्तवस्यास्यानुकीर्तनात् ॥ BrP_40.129 ॥ देवस्य सगुहस्याथ $ देव्या नन्दीश्वरस्य च & बलिं विभजतः कृत्वा % दमेन नियमेन च ॥ BrP_40.130 ॥ ततः प्रयुक्तो गृह्णीयान् $ नामान्य् आशु यथाक्रमम् & ईप्सितांल् लभते ऽप्य् अर्थान् % कामान् भोगांश् च मानवः ॥ BrP_40.131 ॥ मृतश् च स्वर्गम् आप्नोति $ स्त्रीसहस्रसमावृतः & सर्वकामसुयुक्तो वा % युक्तो वा सर्वपातकैः ॥ BrP_40.132 ॥ पठन् दक्षकृतं स्तोत्रं $ सर्वपापैः प्रमुच्यते & मृतश् च गणसायुज्यं % पूज्यमानः सुरासुरैः ॥ BrP_40.133 ॥ वृषेण विनियुक्तेन $ विमानेन विराजते & आभूतसंप्लवस्थायी % रुद्रस्यानुचरो भवेत् ॥ BrP_40.134 ॥ इत्य् आह भगवान् व्यासः $ पराशरसुतः प्रभुः & नैतद् वेदयते कश्चिन् % नैतच् छ्राव्यं च कस्यचित् ॥ BrP_40.135 ॥ श्रुत्वेमं परमं गुह्यं $ ये ऽपि स्युः पापयोनयः & वैश्याः स्त्रियश् च शूद्राश् च % रुद्रलोकम् अवाप्नुयुः ॥ BrP_40.136 ॥ श्रावयेद् यश् च विप्रेभ्यः $ सदा पर्वसु पर्वसु & रुद्रलोकम् अवाप्नोति % द्विजो वै नात्र संशयः ॥ BrP_40.137 ॥ {लोमहर्षण उवाच: } श्रुत्वैवं वै मुनिश्रेष्ठाः $ कथां पापप्रणाशिनीम् & रुद्रक्रोधोद्भवां पुण्यां % व्यासस्य वदतो द्विजाः ॥ BrP_41.1 ॥ पार्वत्याश् च तथा रोषं $ क्रोधं शंभोश् च दुःसहम् & उत्पत्तिं वीरभद्रस्य % भद्रकाल्याश् च संभवम् ॥ BrP_41.2 ॥ दक्षयज्ञविनाशं च $ वीर्यं शंभोस् तथाद्भुतम् & पुनः प्रसादं देवस्य % दक्षस्य सुमहात्मनः ॥ BrP_41.3 ॥ यज्ञभागं च रुद्रस्य $ दक्षस्य च फलं क्रतोः & हृष्टा बभूवुः संप्रीता % विस्मिताश् च पुनः पुनः ॥ BrP_41.4 ॥ पप्रच्छुश् च पुनर् व्यासं $ कथाशेषं तथा द्विजाः & पृष्टः प्रोवाच तान् व्यासः % क्षेत्रम् एकाम्रकं पुनः ॥ BrP_41.5 ॥ {व्यास उवाच: } ब्रह्मप्रोक्तां कथां पुण्यां $ श्रुत्वा तु ऋषिपुंगवाः & प्रशशंसुस् तदा हृष्टा % romäcitatanÆruhÃ÷ // BrP_41.6 // {ऋषय ऊचुः: } अहो देवस्य माहात्म्यं $ त्वया शंभोः प्रकीर्तितम् & दक्षस्य च सुरश्रेष्ठ % यज्ञविध्वंसनं तथा ॥ BrP_41.7 ॥ एकाम्रकं क्षेत्रवरं $ वक्तुम् अर्हसि सांप्रतम् & श्रोतुम् इच्छामहे ब्रह्मन् % परं कौतूहलं हि नः ॥ BrP_41.8 ॥ {व्यास उवाच: } तेषां तद् वचनं श्रुत्वा $ लोकनाथश् चतुर्मुखः & प्रोवाच शंभोस् तत् क्षेत्रं % भूतले दुष्कृतच्छदम् ॥ BrP_41.9 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्यामि समासतः & सर्वपापहरं पुण्यं % क्षेत्रं परमदुर्लभम् ॥ BrP_41.10 ॥ लिङ्गकोटिसमायुक्तं $ वाराणसीसमं शुभम् & एकाम्रकेति विख्यातं % tÅrthëÂakasamanvitam // BrP_41.11 // एकाम्रवृक्षस् तत्रासीत् $ पुरा कल्पे द्विजोत्तमाः & नाम्ना तस्यैव तत् क्षेत्रम् % एकाम्रकम् इति श्रुतम् ॥ BrP_41.12 ॥ हृष्टपुष्टजनाकीर्णं $ नरनारीसमन्वितम् & विद्वांसगण भूयिष्ठं % धनधान्यादिसंयुतम् ॥ BrP_41.13 ॥ गृहगोपुरसंबाधं $ त्रिकचाद्वारभूषितम् & नानावणिक्समाकीर्णं % नानारत्नोपशोभितम् ॥ BrP_41.14 ॥ पुराट्टालकसंयुक्तं $ रथिभिः समलंकृतम् & राजहंसनिभैः शुभ्रैः % प्रासादैर् उपशोभितम् ॥ BrP_41.15 ॥ मार्गगद्वारसंयुक्तं $ सितप्राकारशोभितम् & रक्षितं शस्त्रसंघैश् च % परिखाभिर् अलंकृतम् ॥ BrP_41.16 ॥ सितरक्तैस् तथा पीतैः $ कृष्णश्यामैश् च वर्णकैः & समीरणोद्धताभिश् च % पताकाभिर् अलंकृतम् ॥ BrP_41.17 ॥ नित्योत्सवप्रमुदितं $ नानावादित्रनिस्वनैः & वीणावेणुमृदङ्गैश् च % क्षेपणीभिर् अलंकृतम् ॥ BrP_41.18 ॥ देवतायतनैर् दिव्यैः $ प्राकारोद्यानमण्डितैः & पूजाविचित्ररचितैः % सर्वत्र समलंकृतम् ॥ BrP_41.19 ॥ स्त्रियः प्रमुदितास् तत्र $ दृश्यन्ते तनुमध्यमाः & हारैर् अलंकृतग्रीवाः % पद्मपत्त्रायतेक्षणाः ॥ BrP_41.20 ॥ पीनोन्नतकुचाः श्यामाः $ पूर्णचन्द्रनिभाननाः & स्थिरालकाः सुकपोलाः % käcÅnÆpuranÃditÃ÷ // BrP_41.21 // सुकेश्यश् चारुजघनाः $ कर्णान्तायतलोचनाः & सर्वलक्षणसंपन्नाः % सर्वाभरणभूषिताः ॥ BrP_41.22 ॥ दिव्यवस्त्रधराः शुभ्राः $ काश्चित् käcanasaænibhÃ÷ & हंसवारणगामिन्यः % कुचभारावनामिताः ॥ BrP_41.23 ॥ दिव्यगन्धानुलिप्ताङ्गाः $ कर्णाभरणभूषिताः & मदालसाश् च सुश्रोण्यो % नित्यं प्रहसिताननाः ॥ BrP_41.24 ॥ ईषद्विस्पष्टदशना $ बिम्बौष्ठा मधुरस्वराः & ताम्बूलरञ्जितमुखा % विदग्धाः प्रियदर्शनाः ॥ BrP_41.25 ॥ सुभगाः प्रियवादिन्यो $ नित्यं यौवनगर्विताः & दिव्यवस्त्रधराः सर्वाः % सदा चारित्रमण्डिताः ॥ BrP_41.26 ॥ krŬanti ताः सदा तत्र $ स्त्रियश् चाप्सरसोपमाः & स्वे स्वे गृहे प्रमुदिता % दिवा रात्रौ वराननाः ॥ BrP_41.27 ॥ पुरुषास् तत्र दृश्यन्ते $ रूपयौवनगर्विताः & सर्वलक्षणसंपन्नाः % सुमृष्टमणिकुण्डलाः ॥ BrP_41.28 ॥ ब्राह्मणाः क्षत्रिया वैश्याः $ शूद्राश् च मुनिसत्तमाः & स्वधर्मनिरतास् तत्र % निवसन्ति सुधार्मिकाः ॥ BrP_41.29 ॥ अन्याश् च तत्र तिष्ठन्ति $ वारमुख्याः सुलोचनाः & घृताचीमेनकातुल्यास् % तथा समतिलोत्तमाः ॥ BrP_41.30 ॥ उर्वशीसदृशाश् चैव $ विप्रचित्तिनिभास् तथा & विश्वाचीसहजन्याभाः % प्रम्लोचासदृशास् तथा ॥ BrP_41.31 ॥ सर्वास् ताः प्रियवादिन्यः $ सर्वा विहसिताननाः & कलाकौशलसंयुक्ताः % सर्वास् ता गुणसंयुताः ॥ BrP_41.32 ॥ एवं पण्यस्त्रियस् तत्र $ नृत्यगीतविशारदाः & निवसन्ति मुनिश्रेष्ठाः % सर्वस्त्रीगुणगर्विताः ॥ BrP_41.33 ॥ प्रेक्षणालापकुशलाः $ सुन्दर्यः प्रियदर्शनाः & न रूपहीना दुर्वृत्ता % न परद्रोहकारिकाः ॥ BrP_41.34 ॥ यासां कटाक्षपातेन $ मोहं गच्छन्ति मानवाः & न तत्र निर्धनाः सन्ति % न मूर्खा न परद्विषः ॥ BrP_41.35 ॥ न रोगिणो न मलिना $ न कदर्या न मायिनः & न रूपहीना दुर्वृत्ता % न परद्रोहकारिणः ॥ BrP_41.36 ॥ तिष्ठन्ति मानवास् तत्र $ क्षेत्रे जगति विश्रुते & सर्वत्र सुखसंचारं % सर्वसत्त्वसुखावहम् ॥ BrP_41.37 ॥ नानाजनसमाकीर्णं $ सर्वसस्यसमन्वितम् & कर्णिकारैश् च पनसैश् % चम्पकैर् नागकेसरैः ॥ BrP_41.38 ॥ पाटलाशोकबकुलैः $ कपित्थैर् बहुलैर् धवैः & चूतनिम्बकदम्बैश् च % तथान्यैः पुष्पजातिभिः ॥ BrP_41.39 ॥ नीपकैर् धवखदिरैर् $ लताभिश् च विराजितम् & शालैस् तालैस् तमालैश् च % नारिकेलैः Óubhäjanai÷ ॥ BrP_41.40 // अर्जुनैः समपर्णैश् च $ कोविदारैः सपिप्पलैः & लकुचैः सरलैर् लोध्रैर् % हिन्तालैर् देवदारुभिः ॥ BrP_41.41 ॥ पलाशैर् मुचुकुन्दैश् च $ पारिजातैः सकुब्जकैः & कदलीवनखण्डैश् च % जम्बूपूगफलैस् तथा ॥ BrP_41.42 ॥ केतकीकरवीरैश् च $ अतिमुक्तैश् च किंशुकैः & मन्दारकुन्दपुष्पैश् च % तथान्यैः पुष्पजातिभिः ॥ BrP_41.43 ॥ नानापक्षिरुतैः सेव्यैर् $ उद्यानैर् नन्दनोपमैः & फलभारानतैर् वृक्षैः % सर्वर्तुकुसुमोत्करैः ॥ BrP_41.44 ॥ चकोरैः शतपत्त्रैश् च $ भृङ्गराजैश् च कोकिलैः & कलविङ्कैर् मयूरैश् च % प्रियपुत्रैः शुकैस् तथा ॥ BrP_41.45 ॥ जीवंजीवकहारीतैश् $ चातकैर् वनवेष्टितैः & नानापक्षिगणैश् चान्यैः % कूजद्भिर् मधुरस्वरैः ॥ BrP_41.46 ॥ दीर्घिकाभिस् तडागैश् च $ पुष्करिणीभिश् च वापिभिः & नानाजलाशयैश् चान्यैः % पद्मिनीखण्डमण्डितैः ॥ BrP_41.47 ॥ कुमुदैः पुण्डरीकैश् च $ तथा नीलोत्पलैः शुभैः & कादम्बैश् चक्रवाकैश् च % तथैव जलकुक्कुटैः ॥ BrP_41.48 ॥ कारण्डवैः प्लवैर् हंसैस् $ तथान्यैर् जलचारिभिः & एवं नानाविधैर् वृक्षैः % पुष्पैर् नानाविधैर् वरैः ॥ BrP_41.49 ॥ नानाजलाशयैः पुण्यैः $ शोभितं तत् समन्ततः & आस्ते तत्र स्वयं देवः % कृत्तिवासा वृषध्वजः ॥ BrP_41.50 ॥ हिताय सर्वलोकस्य $ भुक्तिमुक्तिप्रदः शिवः & पृथिव्यां यानि तीर्थानि % सरितश् च सरांसि च ॥ BrP_41.51 ॥ पुष्करिण्यस् तडागानि $ वाप्यः कूपाश् च सागराः & तेभ्यः पूर्वं समाहृत्य % जलबिन्दून् पृथक् पृथक् ॥ BrP_41.52 ॥ सर्वलोकहितार्थाय $ रुद्रः सर्वसुरैः सह & तीर्थं बिन्दुसरो नाम % तस्मिन् क्षेत्रे द्विजोत्तमाः ॥ BrP_41.53 ॥ चकार ऋषिभिः सार्धं $ तेन बिन्दुसरः स्मृतम् & अष्टम्यां बहुले पक्षे % मार्गशीर्षे द्विजोत्तमाः ॥ BrP_41.54 ॥ यस् तत्र यात्रां कुरुते $ विषुवे विजितेन्द्रियः & विधिवद् बिन्दुसरसि % स्नात्वा श्रद्धासमन्वितः ॥ BrP_41.55 ॥ देवान् ऋषीन् मनुष्यांश् च $ पितॄन् संतर्प्य वाग्यतः & तिलोदकेन विधिना % नामगोत्रविधानवित् ॥ BrP_41.56 ॥ स्नात्वैवं विधिवत् तत्र $ सो ऽश्वमेधफलं लभेत् & ग्रहोपरागे विषुवे % संक्रान्त्याम् अयने तथा ॥ BrP_41.57 ॥ युगादिषु षडशीत्यां $ तथान्यत्र शुभे तिथौ & ये तत्र दानं विप्रेभ्यः % प्रयच्छन्ति धनादिकम् ॥ BrP_41.58 ॥ अन्यतीर्थाच् छतगुणं $ फलं ते प्राप्नुवन्ति वै & पिण्डं ये संप्रयच्छन्ति % पितृभ्यः सरसस् तटे ॥ BrP_41.59 ॥ पितॄणाम् अक्षयां तृप्तिं $ ते कुर्वन्ति न संशयः & ततः शंभोर् गृहं गत्वा % वाग्यतः संयतेन्द्रियः ॥ BrP_41.60 ॥ प्रविश्य पूजयेच् छर्वं $ कृत्वा तं त्रिः प्रदक्षिणम् & घृतक्षीरादिभिः स्नानं % कारयित्वा भवं शुचिः ॥ BrP_41.61 ॥ चन्दनेन सुगन्धेन $ विलिप्य कुङ्कुमेन च & ततः संपूजयेद् देवं % चन्द्रमौलिम् उमापतिम् ॥ BrP_41.62 ॥ पुष्पैर् नानाविधैर् मेध्यैर् $ बिल्वार्ककमलादिभिः & आगमोक्तेन मन्त्रेण % वेदोक्तेन च शंकरम् ॥ BrP_41.63 ॥ अदीक्षितस् तु नाम्नैव $ मूलमन्त्रेण चार्चयेत् & एवं संपूज्य तं देवं % गन्धपुष्पानुरागिभिः ॥ BrP_41.64 ॥ धूपदीपैश् च नैवेद्यैर् $ उपहारैस् तथा स्तवैः & दण्डवत्प्रणिपातैश् च % गीतैर् वाद्यैर् मनोहरैः ॥ BrP_41.65 ॥ नृत्यजप्यनमस्कारैर् $ जयशब्दैः प्रदक्षिणैः & एवं संपूज्य विधिवद् % देवदेवम् उमापतिम् ॥ BrP_41.66 ॥ सर्वपापविनिर्मुक्तो $ रूपयौवनगर्वितः & कुलैकविंशम् उद्धृत्य % दिव्याभरणभूषिताः ॥ BrP_41.67 ॥ सौवर्णेन विमानेन $ किङ्किणीजालमालिना & उपगीयमानो गन्धर्वैर् % अप्सरोभिर् अलंकृतः ॥ BrP_41.68 ॥ उद्द्योतयन् दिशः सर्वाः $ शिवलोकं स गच्छति & भुक्त्वा तत्र सुखं विप्रा % मनसः प्रीतिदायकम् ॥ BrP_41.69 ॥ तल्लोकवासिभिः सार्धं $ यावद् आभूतसंप्लवम् & ततस् तस्माद् इहायातः % पृथिव्यां पुण्यसंक्षये ॥ BrP_41.70 ॥ जायते योगिनां गेहे $ चतुर्वेदी द्विजोत्तमाः & योगं पाशुपतं प्राप्य % ततो मोक्षम् अवाप्नुयात् ॥ BrP_41.71 ॥ शयनोत्थापने चैव $ संक्रान्त्याम् अयने तथा & अशोकाख्यां tathëÂamyÃæ % पवित्रारोपणे तथा ॥ BrP_41.72 ॥ ये च पश्यन्ति तं देवं $ कृत्तिवाससम् उत्तमम् & विमानेनार्कवर्णेन % शिवलोकं व्रजन्ति ते ॥ BrP_41.73 ॥ सर्वकाले ऽपि तं देवं $ ये पश्यन्ति सुमेधसः & ते ऽपि पापविनिर्मुक्ताः % शिवलोकं व्रजन्ति वै ॥ BrP_41.74 ॥ देवस्य पश्चिमे पूर्वे $ दक्षिणे चोत्तरे तथा & योजनद्वितयं सार्धं % क्षेत्रं तद् भुक्तिमुक्तिदम् ॥ BrP_41.75 ॥ तस्मिन् क्षेत्रवरे लिङ्गं $ भास्करेश्वरसंज्ञितम् & पश्यन्ति ये तु तं देवं % स्नात्वा कुण्डे महेश्वरम् ॥ BrP_41.76 ॥ आदित्येनार्चितं पूर्वं $ देवदेवं त्रिलोचनम् & सर्वपापविनिर्मुक्ता % विमानवरम् आस्थिताः ॥ BrP_41.77 ॥ उपगीयमाना गन्धर्वैः $ शिवलोकं व्रजन्ति ते & तिष्ठन्ति तत्र मुदिताः % कल्पम् एकं द्विजोत्तमाः ॥ BrP_41.78 ॥ भुक्त्वा तु विपुलान् bhogä $ शिवलोके मनोरमान् & पुण्यक्षयाद् इहायाता % जायन्ते प्रवरे कुले ॥ BrP_41.79 ॥ अथवा योगिनां गेहे $ वेदवेदाङ्गपारगाः & उत्पद्यन्ते द्विजवराः % सर्वभूतहिते रताः ॥ BrP_41.80 ॥ मोक्षशास्त्रार्थकुशलाः $ सर्वत्र समबुद्धयः & योगं शंभोर् वरं प्राप्य % ततो मोक्षं व्रजन्ति ते ॥ BrP_41.81 ॥ तस्मिन् क्षेत्रवरे पुण्ये $ लिङ्गं यद् दृश्यते द्विजाः & पूज्यापूज्यं च सर्वत्र % वने रथ्यान्तरे ऽपि वा ॥ BrP_41.82 ॥ चतुष्पथे श्मशाने वा $ यत्र कुत्र च तिष्ठति & दृष्ट्वा तल् लिङ्गम् अव्यग्रः % श्रद्धया सुसमाहितः ॥ BrP_41.83 ॥ स्नापयित्वा तु तं भक्त्या $ गन्धैः पुष्पैर् मनोहरैः & धूपैर् दीपैः सनैवेद्यैर् % नमस्कारैस् तथा स्तवैः ॥ BrP_41.84 ॥ दण्डवत्प्रणिपातैश् च $ नृत्यगीतादिभिस् तथा & संपूज्यैवं विधानेन % शिवलोकं व्रजेन् नरः ॥ BrP_41.85 ॥ नारी वा द्विजशार्दूलाः $ संपूज्य श्रद्धयान्विता & पूर्वोक्तं फलम् आप्नोति % नात्र कार्या विचारणा ॥ BrP_41.86 ॥ कः शक्नोति गुणान् वक्तुं $ समग्रान् मुनिसत्तमाः & तस्य क्षेत्रवरस्याथ % ऋते देवान् महेश्वरात् ॥ BrP_41.87 ॥ तस्मिन् क्षेत्रोत्तमे गत्वा $ श्रद्धयाश्रद्धयापि वा & माधवादिषु मासेषु % नरो वा यदि वाङ्गना ॥ BrP_41.88 ॥ यस्मिन् यस्मिंस् तिथौ विप्राः $ स्नात्वा बिन्दुसरोम्भसि & पश्येद् देवं विरूपाक्षं % देवीं च वरदां शिवाम् ॥ BrP_41.89 ॥ गणं चण्डं कार्त्तिकेयं $ गणेशं वृषभं तथा & कल्पद्रुमं च सावित्रीं % शिवलोकं स गच्छति ॥ BrP_41.90 ॥ स्नात्वा च कापिले तीर्थे $ विधिवत् पापनाशने & प्राप्नोत्य् अभिमतान् kÃmä % शिवलोकं स गच्छति ॥ BrP_41.91 ॥ यः स्तम्भ्यं तत्र विधिवत् $ करोति नियतेन्द्रियः & कुलैकविंशम् उद्धृत्य % शिवलोकं स गच्छति ॥ BrP_41.92 ॥ एकाम्रके शिवक्षेत्रे $ वाराणसीसमे शुभे & स्नानं करोति यस् तत्र % मोक्षं स लभते ध्रुवम् ॥ BrP_41.93 ॥ {ब्रह्मोवाच: } विरजे विरजा माता $ ब्रह्माणी संप्रतिष्ठिता & यस्याः संदर्शनान् मर्त्यः % पुनात्य् आसप्तमं कुलम् ॥ BrP_42.1 ॥ सकृद् दृष्ट्वा तु तां देवीं $ भक्त्यापूज्य प्रणम्य च & नरः स्ववंशम् उद्धृत्य % मम लोकं स गच्छति ॥ BrP_42.2 ॥ अन्याश् च तत्र तिष्ठन्ति $ विरजे लोकमातरः & सर्वपापहरा देव्यो % वरदा भक्तिवत्सलाः ॥ BrP_42.3 ॥ आस्ते वैतरणी तत्र $ सर्वपापहरा नदी & यस्यां स्नात्वा नरश्रेष्ठः % सर्वपापैः प्रमुच्यते ॥ BrP_42.4 ॥ आस्ते स्वयंभूस् तत्रैव $ क्रोडरूपी हरिः स्वयम् & दृष्ट्वा प्रणम्य तं भक्त्या % परं विष्णुं व्रजन्ति ते ॥ BrP_42.5 ॥ कापिले गोग्रहे सोमे $ तीर्थे चालाबुसंज्ञिते & मृत्युंजये क्रोडतीर्थे % वासुके सिद्धकेश्वरे ॥ BrP_42.6 ॥ तीर्थेष्व् एतेषु मतिमान् $ विरजे संयतेन्द्रियः & gatvëÂatÅrthaæ विधिवत् % स्नात्वा देवान् प्रणम्य च ॥ BrP_42.7 ॥ सर्वपापविनिर्मुक्तो $ विमानवरम् आस्थितः & उपगीयमानो गन्धर्वैर् % मम लोके महीयते ॥ BrP_42.8 ॥ विरजे यो मम क्षेत्रे $ पिण्डदानं करोति वै & स करोत्य् अक्षयां तृप्तिं % पितॄणां नात्र संशयः ॥ BrP_42.9 ॥ मम क्षेत्रे मुनिश्रेष्ठा $ विरजे ये कलेवरम् & परित्यजन्ति पुरुषास् % ते मोक्षं प्राप्नुवन्ति वै ॥ BrP_42.10 ॥ स्नात्वा यः सागरे मर्त्यो $ दृष्ट्वा च कपिलं हरिम् & पश्येद् देवीं च वाराहीं % स याति त्रिदशालयम् ॥ BrP_42.11 ॥ सन्ति चान्यानि तीर्थानि $ पुण्यान्य् आयतनानि च & तत्काले तु मुनिश्रेष्ठा % वेदितव्यानि तानि वै ॥ BrP_42.12 ॥ समुद्रस्योत्तरे तीरे $ तस्मिन् देशे द्विजोत्तमाः & आस्ते गुह्यं परं क्षेत्रं % मुक्तिदं पापनाशनम् ॥ BrP_42.13 ॥ सर्वत्र वालुकाकीर्णं $ पवित्रं सर्वकामदम् & दशयोजनविस्तीर्णं % क्षेत्रं परमदुर्लभम् ॥ BrP_42.14 ॥ अशोकार्जुनपुंनागैर् $ बकुलैः सरलद्रुमैः & पनसैर् नारिकेलैश् च % शालैस् तालैः कपित्थकैः ॥ BrP_42.15 ॥ चम्पकैः कर्णिकारैश् च $ चूतबिल्वैः सपाटलैः & कदम्बैः कोविदारैश् च % लकुचैर् नागकेसरैः ॥ BrP_42.16 ॥ प्राचीनामलकैर् लोध्रैर् $ नारङ्गैर् धवखादिरैः & सर्जभूर्जाश्वकर्णैश् च % तमालैर् देवदारुभिः ॥ BrP_42.17 ॥ मन्दारैः पारिजातैश् च $ न्यग्रोधागुरुचन्दनैः & खर्जूराम्रातकैः सिद्धैर् % मुचुकुन्दैः सकिंशुकैः ॥ BrP_42.18 ॥ अश्वत्थैः सप्तपर्णैश् च $ madhudhÃraÓubhäjanai÷ & शिंशपामलकैर् नीपैर् % निम्बतिन्दुविभीतकैः ॥ BrP_42.19 ॥ sarvartuphalagandhìhyai÷ $ सर्वर्तुकुसुमोज्ज्वलैः & मनोह्लादकरैः शुभ्रैर् % नानाविहगनादितैः ॥ BrP_42.20 ॥ श्रोत्ररम्यैः सुमधुरैर् $ बलनिर्मदनेरितैः & मनसः प्रीतिजनकैः % शब्दैः खगमुखेरितैः ॥ BrP_42.21 ॥ चकोरैः शतपत्त्रैश् च $ भृङ्गराजैस् तथा शुकैः & कोकिलैः कलविङ्कैश् च % हारीतैर् जीवजीवकैः ॥ BrP_42.22 ॥ प्रियपुत्रैश् चातकैश् च $ तथान्यैर् मधुरस्वरैः & श्रोत्ररम्यैः प्रियकरैः % कूजद्भिश् चार्वधिष्ठितैः ॥ BrP_42.23 ॥ केतकीवनखण्डैश् च $ अतिमुक्तैः सकुब्जकैः & मालतीकुन्दबाणैश् च % करवीरैः सितेतरैः ॥ BrP_42.24 ॥ जम्बीरकरुणाङ्कोलैर् $ dìimair बीजपूरकैः & मातुलुङ्गैः पूगफलैर् % हिन्तालैः कदलीवनैः ॥ BrP_42.25 ॥ अन्यैश् च विविधैर् वृक्षैः $ पुष्पैश् चान्यैर् मनोहरैः & लतावितानगुल्मैश् च % विविधैश् च जलाशयैः ॥ BrP_42.26 ॥ दीर्घिकाभिस् तडागैश् च $ पुष्करिणीभिश् च वापिभिः & नानाजलाशयैः पुण्यैः % पद्मिनीखण्डमण्डितैः ॥ BrP_42.27 ॥ सरांसि च मनोज्ञानि $ प्रसन्नसलिलानि च & कुमुदैः पुण्डरीकैश् च % तथा नीलोत्पलैः शुभैः ॥ BrP_42.28 ॥ कह्लारैः कमलैश् चापि $ आचितानि समन्ततः & कादम्बैश् चक्रवाकैश् च % तथैव जलकुक्कुटैः ॥ BrP_42.29 ॥ कारण्डवैः प्लवैर् हंसैः $ कूर्मैर् मत्स्यैश् च मद्गुभिः & दात्यूहसारसाकीर्णैः % कोयष्टिबकशोभितैः ॥ BrP_42.30 ॥ एतैश् चान्यैश् च कूजद्भिः $ समन्ताज् जलचारिभिः & खगैर् जलचरैश् चान्यैः % कुसुमैश् च जलोद्भवैः ॥ BrP_42.31 ॥ एवं नानाविधैर् वृक्षैः $ पुष्पैः स्थलजलोद्भवैः & ब्रह्मचारिगृहस्थैश् च % वानप्रस्थैश् च भिक्षुभिः ॥ BrP_42.32 ॥ स्वधर्मनिरतैर् वर्णैस् $ तथान्यैः समलंकृतम् & हृष्टपुष्टजनाकीर्णं % नरनारीसमाकुलम् ॥ BrP_42.33 ॥ अशेषविद्यानिलयं $ सर्वधर्मगुणाकरम् & एवं सर्वगुणोपेतं % क्षेत्रं परमदुर्लभम् ॥ BrP_42.34 ॥ आस्ते तत्र मुनिश्रेष्ठा $ विख्यातः पुरुषोत्तमः & यावद् उत्कलमर्यादा % दिक् क्रमेण प्रकीर्तिता ॥ BrP_42.35 ॥ तावत् कृष्णप्रसादेन $ देशः पुण्यतमो हि सः & यत्र तिष्ठति विश्वात्मा % देशे स पुरुषोत्तमः ॥ BrP_42.36 ॥ जगद्व्यापी जगन्नाथस् $ तत्र सर्वं प्रतिष्ठितम् & अहं रुद्रश् च शक्रश् च % देवाश् चाग्निपुरोगमाः ॥ BrP_42.37 ॥ निवसामो मुनिश्रेष्ठास् $ तस्मिन् देशे सदा वयम् & गन्धर्वाप्सरसः सर्वाः % पितरो देवमानुषाः ॥ BrP_42.38 ॥ यक्षा विद्याधराः सिद्धा $ मुनयः संशितव्रताः & ऋषयो वालखिल्याश् च % कश्यपाद्याः प्रजेश्वराः ॥ BrP_42.39 ॥ सुपर्णाः किंनरा नागास् $ तथान्ये स्वर्गवासिनः & साङ्गाश् च चतुरो वेदाः % शास्त्राणि विविधानि च ॥ BrP_42.40 ॥ इतिहासपुराणानि $ यज्ञाश् च वरदक्षिणाः & नद्यश् च विविधाः पुण्यास् % तीर्थान्य् आयतनानि च ॥ BrP_42.41 ॥ सागराश् च तथा शैलास् $ तस्मिन् देशे व्यवस्थिताः & एवं पुण्यतमे देशे % देवर्षिपितृसेविते ॥ BrP_42.42 ॥ सर्वोपभोगसहिते $ वासः कस्य न रोचते & श्रेष्ठत्वं कस्य देशस्य % किं चान्यद् अधिकं ततः ॥ BrP_42.43 ॥ आस्ते यत्र स्वयं देवो $ मुक्तिदः पुरुषोत्तमः & धन्यास् ते विबुधप्रख्या % ये वसन्त्य् उत्कले नराः ॥ BrP_42.44 ॥ तीर्थराजजले स्नात्वा $ पश्यन्ति पुरुषोत्तमम् & स्वर्गे वसन्ति ते मर्त्या % न ते यान्ति यमालये ॥ BrP_42.45 ॥ ये वसन्त्य् उत्कले क्षेत्रे $ पुण्ये श्रीपुरुषोत्तमे & सफलं जीवितं तेषाम् % उत्कलानां सुमेधसाम् ॥ BrP_42.46 ॥ ये पश्यन्ति सुरश्रेष्ठं $ प्रसन्नायतलोचनम् & चारुभ्रूकेशमुकुटं % चारुकर्णावतंसकम् ॥ BrP_42.47 ॥ चारुस्मितं चारुदन्तं $ चारुकुण्डलमण्डितम् & सुनासं सुकपोलं च % सुललाटं सुलक्षणम् ॥ BrP_42.48 ॥ त्रैलोक्यानन्दजननं $ कृष्णस्य मुखपङ्कजम् ॥* BrP_42.49 ॥ {ब्रह्मोवाच: } पुरा कृतयुगे विप्राः $ शक्रतुल्यपराक्रमः & बभूव नृपतिः श्रीमान् % इन्द्रद्युम्न इति श्रुतः ॥ BrP_43.1 ॥ सत्यवादी शुचिर् दक्षः $ सर्वशास्त्रविशारदः & रूपवान् सुभगः शूरो % दाता भोक्ता प्रियंवदः ॥ BrP_43.2 ॥ यष्टा समस्तयज्ञानां $ ब्रह्मण्यः सत्यसंगरः & धनुर्वेदे च वेदे च % शास्त्रे च निपुणः कृती ॥ BrP_43.3 ॥ वल्लभो नरनारीणां $ पौर्णमास्यां यथा शशी & आदित्य इव दुष्प्रेक्ष्यः % शत्रुसंघभयंकरः ॥ BrP_43.4 ॥ वैष्णवः सत्त्वसंपन्नो $ जितक्रोधो जितेन्द्रियः & अध्येता योगसांख्यानां % मुमुक्षुर् धर्मतत्परः ॥ BrP_43.5 ॥ एवं स पालयन् पृथ्वीं $ राजा सर्वगुणाकरः & तस्य बुद्धिः समुत्पन्ना % हरेर् आराधनं प्रति ॥ BrP_43.6 ॥ कथम् आराधयिष्यामि $ देवदेवं जनार्दनम् & कस्मिन् क्षेत्रे ऽथवा तीर्थे % नदीतीरे तथाश्रमे ॥ BrP_43.7 ॥ एवं चिन्तापरः सो ऽथ $ निरीक्ष्य मनसा महीम् & आलोक्य सर्वतीर्थानि % क्षेत्राण्य् अथ पुराण्य् अपि ॥ BrP_43.8 ॥ तानि सर्वाणि संत्यज्य $ जगामायतनं पुनः & विख्यातं परमं क्षेत्रं % मुक्तिदं पुरुषोत्तमम् ॥ BrP_43.9 ॥ स गत्वा तत् क्षेत्रवरं $ समृद्धबलवाहनः & अयजच् चाश्वमेधेन % विधिवद् भूरिदक्षिणः ॥ BrP_43.10 ॥ कारयित्वा महोत्सेधं $ प्रासादं चैव विश्रुतम् & तत्र संकर्षणं कृष्णं % सुभद्रां स्थाप्य वीर्यवान् ॥ BrP_43.11 ॥ पञ्चतीर्थं च विधिवत् $ कृत्वा तत्र महीपतिः & स्नानं दानं तपो होमं % देवताप्रेक्षणं तथा ॥ BrP_43.12 ॥ भक्त्या चाराध्य विधिवत् $ प्रत्यहं पुरुषोत्तमम् & प्रसादाद् देवदेवस्य % ततो मोक्षम् अवाप्तवान् ॥ BrP_43.13 ॥ मार्कण्डेयं च कृष्णं च $ दृष्ट्वा रामं च भो द्विजाः & सागरे चेन्द्रद्युम्नाख्ये % स्नात्वा मोक्षं लभेद् ध्रुवम् ॥ BrP_43.14 ॥ {मुनय ऊचुः: } कस्मात् स नृपतिः पूर्वम् $ इन्द्रद्युम्नो जगत्पतिः & जगाम परमं क्षेत्रं % मुक्तिदं पुरुषोत्तमम् ॥ BrP_43.15 ॥ गत्वा तत्र सुरश्रेष्ठ $ कथं स नृपसत्तमः & वाजिमेधेन विधिवद् % इष्टवान् पुरुषोत्तमम् ॥ BrP_43.16 ॥ कथं स सर्वफलदे $ क्षेत्रे परमदुर्लभे & प्रासादं कारयाम् आस % चेष्टं त्रैलोक्यविश्रुतम् ॥ BrP_43.17 ॥ कथं स कृष्णं रामं च $ सुभद्रां च प्रजापते & निर्ममे राजशार्दूलः % क्षेत्रं रक्षितवान् कथम् ॥ BrP_43.18 ॥ कथं तत्र महीपालः $ प्रासादे भुवनोत्तमे & स्थापयाम् आस मतिमान् % कृष्णादींस् त्रिदशार्चितान् ॥ BrP_43.19 ॥ एतत् सर्वं सुरश्रेष्ठ $ विस्तरेण यथातथम् & वक्तुम् अर्हस्य् अशेषेण % चरितं तस्य धीमतः ॥ BrP_43.20 ॥ न तृप्तिम् अधिगच्छामस् $ तव वाक्यामृतेन वै & श्रोतुम् इच्छामहे ब्रह्मन् % परं कौतूहलं हि नः ॥ BrP_43.21 ॥ {ब्रह्मोवाच: } साधु साधु द्विजश्रेष्ठा $ यत् पृच्छध्वं पुरातनम् & सर्वपापहरं पुण्यं % भुक्तिमुक्तिप्रदं शुभम् ॥ BrP_43.22 ॥ वक्ष्यामि तस्य चरितं $ यथावृत्तं कृते युगे & शृणुध्वं मुनिशार्दूलाः % प्रयताः संयतेन्द्रियाः ॥ BrP_43.23 ॥ अवन्ती नाम नगरी $ मालवे भुवि विश्रुता & बभूव तस्य नृपतेः % पृथिवी ककुदोपमा ॥ BrP_43.24 ॥ हृष्टपुष्टजनाकीर्णा $ दृढप्राकारतोरणा & दृढयन्त्रार्गलद्वारा % परिखाभिर् अलंकृता ॥ BrP_43.25 ॥ नानावणिक्समाकीर्णा $ नानाभाण्डसुविक्रिया & रथ्यापणवती रम्या % सुविभक्तचतुष्पथा ॥ BrP_43.26 ॥ गृहगोपुरसंबाधा $ वीथीभिः समलंकृता & राजहंसनिभैः शुभ्रैश् % चित्रग्रीवैर् मनोहरैः ॥ BrP_43.27 ॥ अनेकशतसाहस्रैः $ प्रासादैः समलंकृता & यज्ञोत्सवप्रमुदिता % गीतवादित्रनिस्वना ॥ BrP_43.28 ॥ नानावर्णपताकाभिर् $ ध्वजैश् च समलंकृता & हस्त्यश्वरथसंकीर्णा % पदातिगणसंकुला ॥ BrP_43.29 ॥ नानायोधसमाकीर्णा $ नानाजनपदैर् युता & ब्राह्मणैः क्षत्रियैर् वैश्यैः % शूद्रैश् चैव द्विजातिभिः ॥ BrP_43.30 ॥ समृद्धा सा मुनिश्रेष्ठा $ विद्वद्भिः समलंकृता & न तत्र मलिनाः सन्ति % न मूर्खा नापि निर्धनाः ॥ BrP_43.31 ॥ न रोगिणो न हीनाङ्गा $ न द्यूतव्यसनान्विताः & सदा हृष्टाः सुमनसो % दृश्यन्ते पुरुषाः स्त्रियः ॥ BrP_43.32 ॥ krŬanti स्म दिवा रात्रौ $ हृष्टास् तत्र पृथक् पृथक् & सुवेषाः पुरुषास् तत्र % दृश्यन्ते मृष्टकुण्डलाः ॥ BrP_43.33 ॥ सुरूपाः सुगुणाश् चैव $ दिव्यालंकारभूषिताः & कामदेवप्रतीकाशाः % सर्वलक्षणलक्षिताः ॥ BrP_43.34 ॥ सुकेशाः सुकपोलाश् च $ सुमुखाः श्मश्रुधारिणः & ज्ञातारः सर्वशास्त्राणां % भेत्तारः शत्रुवाहिनीम् ॥ BrP_43.35 ॥ दातारः सर्वरत्नानां $ भोक्तारः सर्वसंपदाम् & स्त्रियस् तत्र मुनिश्रेष्ठा % दृश्यन्ते सुमनोहराः ॥ BrP_43.36 ॥ हंसवारणगामिन्यः $ प्रफुल्लाम्भोजलोचनाः & सुमध्यमाः सुजघनाः % पीनोन्नतपयोधराः ॥ BrP_43.37 ॥ सुकेशाश् चारुवदनाः $ सुकपोलाः स्थिरालकाः & हावभावानतग्रीवाः % कर्णाभरणभूषिताः ॥ BrP_43.38 ॥ बिम्बौष्ठ्यो रञ्जितमुखास् $ ताम्बूलेन विराजिताः & सुवर्णाभरणोपेताः % सर्वालंकारभूषिताः ॥ BrP_43.39 ॥ श्यामावदाताः सुश्रोण्यः $ käcÅnÆpuranÃditÃ÷ & दिव्यमाल्याम्बरधरा % दिव्यगन्धानुलेपनाः ॥ BrP_43.40 ॥ विदग्धाः सुभगाः कान्ताश् $ चार्वङ्ग्यः प्रियदर्शनाः & रूपलावण्यसंयुक्ताः % सर्वाः प्रहसिताननाः ॥ BrP_43.41 ॥ krŬantyaÓ च मदोन्मत्ताः $ सभासु चत्वरेषु च & गीतवाद्यकथालापै % रमयन्त्यश् च ताः स्त्रियः ॥ BrP_43.42 ॥ वारमुख्याश् च दृश्यन्ते $ नृत्यगीतविशारदाः & प्रेक्षणालापकुशलाः % सर्वयोषिद्गुणान्विताः ॥ BrP_43.43 ॥ अन्याश् च तत्र दृश्यन्ते $ गुणाचार्याः कुलस्त्रियः & पतिव्रताश् च सुभगा % गुणैः सर्वैर् अलंकृताः ॥ BrP_43.44 ॥ वनैश् चोपवनैः पुण्यैर् $ उद्यानैश् च मनोरमैः & देवतायतनैर् दिव्यैर् % नानाकुसुमशोभितैः ॥ BrP_43.45 ॥ शालैस् तालैस् तमालैश् च $ बकुलैर् नागकेसरैः & पिप्पलैः कर्णिकारैश् च % चन्दनागुरुचम्पकैः ॥ BrP_43.46 ॥ पुंनागैर् नारिकेरैश् च $ पनसैः सरलद्रुमैः & नारङ्गैर् लकुचैर् लोध्रैः % सप्तपर्णैः Óubhäjanai÷ ॥ BrP_43.47 // चूतबिल्वकदम्बैश् च $ शिंशपैर् धवखादिरैः & पाटलाशोकतगरैः % करवीरैः सितेतरैः ॥ BrP_43.48 ॥ पीतार्जुनकभल्लातैः $ सिद्धैर् आम्रातकैस् तथा & न्यग्रोधाश्वत्थकाश्मर्यैः % पलाशैर् देवदारुभिः ॥ BrP_43.49 ॥ मन्दारैः पारिजातैश् च $ तिन्तिडीकविभीतकैः & प्राचीनामलकैः प्लक्षैर् % जम्बूशिरीषपादपैः ॥ BrP_43.50 ॥ कालेयैः käcanÃraiÓ च $ मधुजम्बीरतिन्दुकैः & खर्जूरागस्त्यबकुलैः % शाखोटकहरीतकैः ॥ BrP_43.51 ॥ कङ्कोलैर् मुचुकुन्दैश् च $ हिन्तालैर् बीजपूरकैः & केतकीवनखण्डैश् च % अतिमुक्तैः सकुब्जकैः ॥ BrP_43.52 ॥ मल्लिकाकुन्दबाणैश् च $ कदलीखण्डमण्डितैः & मातुलुङ्गैः पूगफलैः % करुणैः सिन्धुवारकैः ॥ BrP_43.53 ॥ बहुवारैः कोविदारैर् $ बदरैः सकरञ्जकैः & अन्यैश् च विविधैः पुष्प- % वृक्षैश् चान्यैर् मनोहरैः ॥ BrP_43.54 ॥ लतागुल्मैर् वितानैश् च $ उद्यानैर् नन्दनोपमैः & सदा kusumagandhìhyai÷ % सदा फलभरानतैः ॥ BrP_43.55 ॥ नानापक्षिरुतै रम्यैर् $ नानामृगगणावृतैः & चकोरैः शतपत्त्रैश् च % भृङ्गारैः प्रियपुत्रकैः ॥ BrP_43.56 ॥ कलविङ्कैर् मयूरैश् च $ शुकैः कोकिलकैस् तथा & कपोतैः खञ्जरीटैश् च % श्येनैः पारावतैस् तथा ॥ BrP_43.57 ॥ खगैश् चान्यैर् बहुविधैः $ श्रोत्ररम्यैर् मनोरमैः & सरितः पुष्करिण्यश् च % सरांसि सुबहूनि च ॥ BrP_43.58 ॥ अन्यैर् जलाशयैः पुण्यैः $ कुमुदोत्पलमण्डितैः & पद्मैः सितेतरैः शुभ्रैः % कह्लारैश् च सुगन्धिभिः ॥ BrP_43.59 ॥ अन्यैर् बहुविधैः पुष्पैर् $ जलजैः सुमनोहरैः & गन्धामोदकरैर् दिव्यैः % सर्वर्तुकुसुमोज्ज्वलैः ॥ BrP_43.60 ॥ हंसकारण्डवाकीर्णैश् $ चक्रवाकोपशोभितैः & सारसैश् च बलाकैश् च % कूर्मैर् मत्स्यैः सनक्रकैः ॥ BrP_43.61 ॥ जलपादैः कदम्बैश् च $ प्लवैश् च जलकुक्कुटैः & खगैर् जलचरैश् चान्यैर् % नानारवविभूषितैः ॥ BrP_43.62 ॥ नानावर्णैः सदा हृष्टैर् $ अञ्चितानि समन्ततः & एवं नानाविधैः पुष्पैर् % विविधैश् च जलाशयैः ॥ BrP_43.63 ॥ विविधैः पादपैः पुण्यैर् $ उद्यानैर् विविधैस् तथा & जलस्थलचरैश् चैव % विहगैश् चार्वधिष्ठितैः ॥ BrP_43.64 ॥ देवतायतनैर् दिव्यैः $ शोभिता सा महापुरी & तत्रास्ते भगवान् देवस् % त्रिपुरारिस् त्रिलोचनः ॥ BrP_43.65 ॥ महाकालेति विख्यातः $ सर्वकामप्रदः शिवः & शिवकुण्डे नरः स्नात्वा % विधिवत् पापनाशने ॥ BrP_43.66 ॥ देवान् पितॄन् ऋषींश् चैव $ संतर्प्य विधिवद् बुधः & गत्वा शिवालयं पश्चात् % कृत्वा तं त्रिः प्रदक्षिणम् ॥ BrP_43.67 ॥ प्रविश्य संयतो भूत्वा $ धौतवासा जितेन्द्रियः & स्नानैः पुष्पैस् तथा गन्धैर् % धूपैर् दीपैश् च भक्तितः ॥ BrP_43.68 ॥ नैवेद्यैर् उपहारैश् च $ गीतवाद्यैः प्रदक्षिणैः & दण्डवत्प्रणिपातैश् च % नृत्यैः स्तोत्रैश् च शंकरम् ॥ BrP_43.69 ॥ संपूज्य विधिवद् भक्त्या $ महाकालं सकृच् छिवम् & अश्वमेधसहस्रस्य % फलं प्राप्नोति मानवः ॥ BrP_43.70 ॥ पापैः सर्वैर् विनिर्मुक्तो $ विमानैः सार्वकामिकैः & आरुह्य त्रिदिवं याति % यत्र शंभोर् निकेतनम् ॥ BrP_43.71 ॥ दिव्यरूपधरः श्रीमान् $ दिव्यालंकारभूषितः & भुङ्क्ते तत्र वरान् भोगान् % यावद् आभूतसंप्लवम् ॥ BrP_43.72 ॥ शिवलोके मुनिश्रेष्ठा $ जरामरणवर्जितः & पुण्यक्षयाद् इहायातः % प्रवरे ब्राह्मणे कुले ॥ BrP_43.73 ॥ चतुर्वेदी भवेद् विप्रः $ सर्वशास्त्रविशारदः & योगं पाशुपतं प्राप्य % ततो मोक्षम् अवाप्नुयात् ॥ BrP_43.74 ॥ आस्ते तत्र नदी पुण्या $ शिप्रा नामेति विश्रुता & तस्यां स्नातस् तु विधिवत् % संतर्प्य पितृदेवताः ॥ BrP_43.75 ॥ सर्वपापविनिर्मुक्तो $ विमानवरम् आस्थितः & भुङ्क्ते बहुविधान् भोगान् % स्वर्गलोके नरोत्तमः ॥ BrP_43.76 ॥ आस्ते तत्रैव भगवान् $ देवदेवो जनार्दनः & गोविन्दस्वामिनामासौ % भुक्तिमुक्तिप्रदो हरिः ॥ BrP_43.77 ॥ तं दृष्ट्वा मुक्तिम् आप्नोति $ त्रिसप्तकुलसंयुतः & विमानेनार्कवर्णेन % किङ्किणीजालमालिना ॥ BrP_43.78 ॥ सर्वकामसमृद्धेन $ कामगेनास्थिरेण च & उपगीयमानो गन्धर्वैर् % विष्णुलोके महीयते ॥ BrP_43.79 ॥ भुङ्क्ते च विविधान् कामान् $ निरातङ्को गतज्वरः & आभूतसंप्लवं यावत् % सुरूपः सुभगः सुखी ॥ BrP_43.80 ॥ कालेनागत्य मतिमान् $ ब्राह्मणः स्यान् महीतले & प्रवरे योगिनां गेहे % वेदशास्त्रार्थतत्त्ववित् ॥ BrP_43.81 ॥ वैष्णवं योगम् आस्थाय $ ततो मोक्षम् अवाप्नुयात् & विक्रमस्वामिनामानं % विष्णुं तत्रैव भो द्विजाः ॥ BrP_43.82 ॥ दृष्ट्वा नरो वा नारी वा $ फलं पूर्वोदितं लभेत् & अन्ये ऽपि तत्र तिष्ठन्ति % देवाः शक्रपुरोगमाः ॥ BrP_43.83 ॥ मातरश् च मुनिश्रेष्ठाः $ सर्वकामफलप्रदाः & दृष्ट्वा तान् विधिवद् भक्त्या % संपूज्य प्रणिपत्य च ॥ BrP_43.84 ॥ सर्वपापविनिर्मुक्तो $ नरो याति त्रिविष्टपम् & एवं सा नगरी रम्या % राजसिंहेन पालिता ॥ BrP_43.85 ॥ नित्योत्सवप्रमुदिता $ यथेन्द्रस्यामरावती & purëÂÃdaÓasaæyuktà % सुविस्तीर्णचतुष्पथा ॥ BrP_43.86 ॥ धनुर्ज्याघोषनिनदा $ सिद्धसंगमभूषिता & विद्यावद्गणभूयिष्ठा % वेदनिर्घोषनादिता ॥ BrP_43.87 ॥ इतिहासपुराणानि $ शास्त्राणि विविधानि च & काव्यालापकथाश् चैव % श्रूयन्ते ऽहर्निशं द्विजाः ॥ BrP_43.88 ॥ एवं मया guïìhyà सा $ तदुयिनी?? समुदाहृता & यस्यां राजाभवत् पूर्वम् % इन्द्रद्युम्नो महामतिः ॥ BrP_43.89 ॥ {ब्रह्मोवाच: } तस्यां स नृपतिः पूर्वं $ कुर्वन् राज्यम् अनुत्तमम् & पालयाम् आस मतिमान् % प्रजाः पुत्रान् इवौरसान् ॥ BrP_44.1 ॥ सत्यवादी महाप्राज्ञः $ शूरः सर्वगुणाकरः & मतिमान् धर्मसंपन्नः % सर्वशस्त्रभृतां वरः ॥ BrP_44.2 ॥ satyavä शीलवान् दान्तः $ श्रीमान् परपुरंजयः & आदित्य इव तेजोभी % रूपैर् आश्विनयोर् इव ॥ BrP_44.3 ॥ वर्धमानसुराश्चर्यः $ शक्रतुल्यपराक्रमः & शारदेन्दुर् इवाभाति % लक्षणैः समलंकृतः ॥ BrP_44.4 ॥ आहर्ता सर्वयज्ञानां $ हयमेधादिकृत् तथा & दानैर् यज्ञैस् तपोभिश् च % तत्तुल्यो नास्ति भूपतिः ॥ BrP_44.5 ॥ सुवर्णमणिमुक्तानां $ गजाश्वानां च भूपतिः & प्रददौ विप्रमुख्येभ्यो % यागे यागे महाधनम् ॥ BrP_44.6 ॥ हस्त्यश्वरथमुख्यानां $ कम्बलाजिनवाससाम् & रत्नानां धनधान्यानाम् % अन्तस् तस्य न विद्यते ॥ BrP_44.7 ॥ एवं सर्वधनैर् युक्तो $ गुणैः सर्वैर् अलंकृतः & सर्वकामसमृद्धात्मा % कुर्वन् राज्यम् अकण्टकम् ॥ BrP_44.8 ॥ तस्येयं मतिर् उत्पन्ना $ सर्वयोगेश्वरं हरिम् & कथम् आराधयिष्यामि % भुक्तिमुक्तिप्रदं प्रभुम् ॥ BrP_44.9 ॥ विचार्य सर्वशास्त्राणि $ तन्त्राण्य् आगमविस्तरम् & इतिहासपुराणानि % वेदाङ्गानि च सर्वशः ॥ BrP_44.10 ॥ धर्मशास्त्राणि सर्वाणि $ नियमान् ­«ibhëitÃn & वेदाङ्गानि च शास्त्राणि % विद्यास्थानानि यानि च ॥ BrP_44.11 ॥ गुरुं संसेव्य यत्नेन $ ब्राह्मणान् वेदपारगान् & आधाय परमां këÂhÃæ % कृतकृत्यो ऽभवत् तदा ॥ BrP_44.12 ॥ संप्राप्य परमं तत्त्वं $ वासुदेवाख्यम् अव्ययम् & भ्रान्तिज्ञानाद् अतीतस् तु % मुमुक्षुः संयतेन्द्रियः ॥ BrP_44.13 ॥ कथम् आराधयिष्यामि $ देवदेवं सनातनम् & पीतवस्त्रं चतुर्बाहुं % शङ्खचक्रगदाधरम् ॥ BrP_44.14 ॥ वनमालावृतोरस्कं $ पद्मपत्त्रायतेक्षणम् & श्रीवत्सोरःसमायुक्तं % मुकुटाङ्गदशोभितम् ॥ BrP_44.15 ॥ स्वपुरात् स तु निष्क्रान्त $ उज्जयिन्याः प्रजापतिः & बलेन महता युक्तः % सभृत्यः सपुरोहितः ॥ BrP_44.16 ॥ अनुजग्मुस् तु तं सर्वे $ रथिनः शस्त्रपाणयः & रथैर् विमानसंकाशैः % पताकाध्वजसेवितैः ॥ BrP_44.17 ॥ सादिनश् च तथा सर्वे $ प्रासतोमरपाणयः & अश्वैः पवनसंकाशैर् % अनुजग्मुस् तु तं नृपम् ॥ BrP_44.18 ॥ हिमवत्संभवैर् मत्तैर् $ वारणैः पर्वतोपमैः & ईषादन्तैः सदा मत्तैः % प्रचण्डैः षष्टिहायनैः ॥ BrP_44.19 ॥ हेमकक्षैः सपताकैर् $ घण्टारवविभूषितैः & अनुजग्मुश् च तं सर्वे % गजयुद्धविशारदाः ॥ BrP_44.20 ॥ असंख्येयाश् च पादाता $ धनुष्प्रासासिपाणयः & दिव्यमाल्याम्बरधरा % दिव्यगन्धानुलेपनाः ॥ BrP_44.21 ॥ अनुजग्मुश् च तं सर्वे $ युवानो मृष्टकुण्डलाः & सर्वास्त्रकुशलाः शूराः % सदा संग्रामलालसाः ॥ BrP_44.22 ॥ अन्तःपुरनिवासिन्यः $ स्त्रियः सर्वाः स्वलंकृताः & बिम्बौष्ठचारुदशनाः % सर्वाभरणभूषिताः ॥ BrP_44.23 ॥ दिव्यवस्त्रधराः सर्वा $ दिव्यमाल्यविभूषिताः & दिव्यगन्धानुलिप्ताङ्गाः % शरच्चन्द्रनिभाननाः ॥ BrP_44.24 ॥ सुमध्यमाश् चारुवेषाश् $ cÃrukarïÃlakäcitÃ÷ & ताम्बूलरञ्जितमुखा % रक्षिभिश् च सुरक्षिताः ॥ BrP_44.25 ॥ यानैर् उच्चावचैः शुभ्रैर् $ maïikäcanabhÆ«itai÷ & उपगीयमानास् ताः सर्वा % गायनैः स्तुतिपाठकैः ॥ BrP_44.26 ॥ वेष्टिताः शस्त्रहस्तैश् च $ पद्मपत्त्रायतेक्षणाः & ब्राह्मणाः क्षत्रिया वैश्या % अनुजग्मुश् च तं नृपम् ॥ BrP_44.27 ॥ वणिग्ग्रामगणाः सर्वे $ नानापुरनिवासिनः & धनै रत्नैः सुवर्णैश् च % सदाराः सपरिच्छदाः ॥ BrP_44.28 ॥ अस्त्रविक्रयकाश् चैव $ ताम्बूलपण्यजीविनः & तृणविक्रयकाश् चैव % këÂhavikrayakÃrakÃ÷ // BrP_44.29 // रङ्गोपजीविनः सर्वे $ मांसविक्रयिणस् तथा & तैलविक्रयकाश् चैव % वस्त्रविक्रयकास् तथा ॥ BrP_44.30 ॥ फलविक्रयिणश् चैव $ पत्त्रविक्रयिणस् तथा & तथा जवसहाराश् च % रजकाश् च सहस्रशः ॥ BrP_44.31 ॥ गोपाला नापिताश् चैव $ तथान्ये वस्त्रसूचकाः & मेषपालाश् चाजपाला % मृगपालाश् च हंसकाः ॥ BrP_44.32 ॥ धान्यविक्रयिणश् चैव $ सक्तुविक्रयिणश् च ये & गुडविक्रयिकाश् चैव % तथा लवणजीविनः ॥ BrP_44.33 ॥ गायना नर्तकाश् चैव $ तथा मङ्गलपाठकाः & शैलूषाः कथकाश् चैव % पुराणार्थविशारदाः ॥ BrP_44.34 ॥ कवयः काव्यकर्तारो $ नानाकाव्यविशारदाः & विषघ्ना गारुडाश् चैव % नानारत्नपरीक्षकाः ॥ BrP_44.35 ॥ व्योकारास् ताम्रकाराश् च $ कांस्यकाराश् च रूठकाः & कौषकाराश् चित्रकाराः % कुन्दकाराश् च पावकाः ॥ BrP_44.36 ॥ दण्डकाराश् चासिकाराः $ सुराधूतोपजीविनः & मल्ला दूताश् च कायस्था % ये चान्ये कर्मकारिणः ॥ BrP_44.37 ॥ तन्तुवाया रूपकारा $ वार्तिकास् तैलपाठकाः & लावजीवास् तैत्तिरिका % मृगपक्ष्युपजीविनः ॥ BrP_44.38 ॥ गजवैद्याश् च वैद्याश् च $ नरवैद्याश् च ये नराः & वृक्षवैद्याश् च गोवैद्या % ये चान्ये छेददाहकाः ॥ BrP_44.39 ॥ एते नागरकाः सर्वे $ ये चान्ये नानुकीर्तिताः & अनुजग्मुस् तु राजानं % समस्तपुरवासिनः ॥ BrP_44.40 ॥ यथा व्रजन्तं पितरं $ ग्रामान्तरं समुत्सुकाः & अनुयान्ति यथा पुत्रास् % तथा तं ते ऽपि नागराः ॥ BrP_44.41 ॥ एवं स नृपतिः श्रीमान् $ वृतः सर्वैर् महाजनैः & हस्त्यश्वरथपादातैर् % जगाम च शनैः शनैः ॥ BrP_44.42 ॥ एवं गत्वा स नृपतिर् $ दक्षिणस्योदधेस् तटम् & सर्वैस् तैर् दीर्घकालेन % बलैर् अनुगतः प्रभुः ॥ BrP_44.43 ॥ ददर्श सागरं रम्यं $ नृत्यन्तम् इव च स्थितम् & अनेकशतसाहस्रैर् % ऊर्मिभिश् च समाकुलम् ॥ BrP_44.44 ॥ नानारत्नालयं पूर्णं $ नानाप्राणिसमाकुलम् & वीचीतरङ्गबहुलं % महाश्चर्यसमन्वितम् ॥ BrP_44.45 ॥ तीर्थराजं महाशब्दम् $ अपारं सुभयंकरम् & मेघवृन्दप्रतीकाशम् % अगाधं मकरालयम् ॥ BrP_44.46 ॥ मत्स्यैः कूर्मैश् च शङ्खैश् च $ शुक्तिकानक्रशङ्कुभिः & शिंशुमारैः कर्कटैश् च % वृतं सर्पैर् महाविषैः ॥ BrP_44.47 ॥ लवणोदं हरेः स्थानं $ शयनस्य नदीपतिम् & सर्वपापहरं पुण्यं % sarvavächÃphalapradam // BrP_44.48 // अनेकावर्तगम्भीरं $ दानवानां समाश्रयम् & अमृतस्यारणिं दिव्यं % देवयोनिम् अपां पतिम् ॥ BrP_44.49 ॥ विशिष्टं सर्वभूतानां $ प्राणिनां जीवधारणम् & सुपवित्रं पवित्राणां % मङ्गलानां च मङ्गलम् ॥ BrP_44.50 ॥ तीर्थानाम् उत्तमं तीर्थम् $ अव्ययं यादसां पतिम् & चन्द्रवृद्धिक्षयस्येव % यस्य मानं प्रतिष्ठितम् ॥ BrP_44.51 ॥ अभेद्यं सर्वभूतानां $ देवानाम् अमृतालयम् & उत्पत्तिस्थितिसंहार- % हेतुभूतं सनातनम् ॥ BrP_44.52 ॥ उपजीव्यं च सर्वेषां $ पुण्यं नदनदीपतिम् & दृष्ट्वा तं नृपतिश्रेष्ठो % विस्मयं परमं गतः ॥ BrP_44.53 ॥ निवासम् अकरोत् तत्र $ वेलाम् असाद्य सागरीम् & पुण्ये मनोहरे देशे % सर्वभूमिगुणैर् युते ॥ BrP_44.54 ॥ वृतं शालैः कदम्बैश् च $ पुंनागैः सरलद्रुमैः & पनसैर् नारिकेलैश् च % बकुलैर् नागकेसरैः ॥ BrP_44.55 ॥ तालैः पिप्पलैः खर्जूरैर् $ नारङ्गैर् बीजपूरकैः & शालैर् आम्रातकैर् लोध्रैर् % बकुलैर् बहुवारकैः ॥ BrP_44.56 ॥ कपित्थैः कर्णिकारैश् च $ पाटलाशोकचम्पकैः & dìimaiÓ च तमालैश् च % पारिजातैस् तथार्जुनैः ॥ BrP_44.57 ॥ प्राचीनामलकैर् बिल्वैः $ प्रियङ्गुवटखादिरैः & इङ्गुदीसप्तपर्णैश् च % अश्वत्थागस्त्यजम्बुकैः ॥ BrP_44.58 ॥ मधुकैः कर्णिकारैश् च $ बहुवारैः सतिन्दुकैः & पलाशबदरैर् नीपैः % siddhanimbaÓubhäjanai÷ // BrP_44.59 // वारकैः कोविदारैश् च $ भल्लातामलकैस् तथा & इति हिन्तालकाङ्कोलैः % करञ्जैः सविभीतकैः ॥ BrP_44.60 ॥ ससर्जमधुकाश्मर्यैः $ शाल्मलीदेवदारुभिः & शाखोठकैर् निम्बवटैः % कुम्भीकौष्ठहरीतकैः ॥ BrP_44.61 ॥ गुग्गुलैश् चन्दनैर् वृक्षैस् $ तथैवागुरुपाटलैः & जम्बीरकरुणैर् वृक्षैस् % तिन्तिडीरक्तचन्दनैः ॥ BrP_44.62 ॥ एवं नानाविधैर् वृक्षैस् $ तथान्यैर् बहुपादपैः & कल्पद्रुमैर् नित्यफलैः % सर्वर्तुकुसुमोत्करैः ॥ BrP_44.63 ॥ नानापक्षिरुतैर् दिव्यैर् $ मत्तकोकिलनादितैः & मयूरवरसंघुष्टैः % शुकसारिकसंकुलैः ॥ BrP_44.64 ॥ हारीतैर् भृङ्गराजैश् च $ चातकैर् बहुपुत्रकैः & जीवंजीवककाकोलैः % कलविङ्कैः कपोतकैः ॥ BrP_44.65 ॥ खगैर् नानाविधैश् चान्यैः $ श्रोत्ररम्यैर् मनोहरैः & पुष्पिताग्रेषु वृक्षेषु % कूजद्भिश् चार्वधिष्ठितैः ॥ BrP_44.66 ॥ केतकीवनखण्डैश् च $ सदा पुष्पधरैः सितैः & मल्लिकाकुन्दकुसुमैर् % यूथिकातगरैस् तथा ॥ BrP_44.67 ॥ कुटजैर् बाणपुष्पैश् च $ अतिमुक्तैः सकुब्जकैः & मालतीकरवीरैश् च % तथा kadalakäcanai÷ // BrP_44.68 // अन्यैर् नानाविधैः पुष्पैः $ सुगन्धैश् चारुदर्शनैः & वनोद्यानोपवनजैर् % नानावर्णैः सुगन्धिभिः ॥ BrP_44.69 ॥ विद्याधरगणाकीर्णैः $ सिद्धचारणसेवितैः & गन्धर्वोरगरक्षोभिर् % भूताप्सरसकिंनरैः ॥ BrP_44.70 ॥ मुनियक्षगणाकीर्णैर् $ नानासत्त्वनिषेवितैः & मृगैः शाखामृगैः सिंहैर् % वराहमहिषाकुलैः ॥ BrP_44.71 ॥ तथान्यैः कृष्णसाराद्यैर् $ मृगैः सर्वत्र शोभितैः & शार्दूलैर् दीप्तमातङ्गैस् % तथान्यैर् वनचारिभिः ॥ BrP_44.72 ॥ एवं नानाविधैर् वृक्षैर् $ उद्यानैर् नन्दनोपमैः & लतागुल्मवितानैश् च % विविधैश् च जलाशयैः ॥ BrP_44.73 ॥ हंसकारण्डवाकीर्णैः $ पद्मिनीखण्डमण्डितैः & कादम्बैश् च प्लवैर् हंसैश् % चक्रवाकोपशोभितैः ॥ BrP_44.74 ॥ कमलैः शतपत्त्रैश् च $ कह्लारैः कुमुदोत्पलैः & खगैर् जलचरैश् चान्यैः % पुष्पैर् जलसमुद्भवैः ॥ BrP_44.75 ॥ पर्वतैर् दीप्तशिखरैश् $ चारुकन्दरमण्डितैः & नानावृक्षसमाकीर्णैर् % नानाधातुविभूषितैः ॥ BrP_44.76 ॥ सर्वाश्चर्यमयैः शृङ्गैः $ सर्वभूतालयैः शुभैः & सर्वौषधिसमायुक्तैर् % विपुलैश् चित्रसानुभिः ॥ BrP_44.77 ॥ एवं सर्वैः समुदितैः $ शोभितं सुमनोहरैः & ददर्श स महीपालः % स्थानं त्रैलोक्यपूजितम् ॥ BrP_44.78 ॥ दशयोजनविस्तीर्णं $ पञ्चयोजनम् आयतम् & नानाश्चर्यसमायुक्तं % क्षेत्रं परमदुर्लभम् ॥ BrP_44.79 ॥ {मुनय ऊचुः: } तस्मिन् क्षेत्रवरे पुण्ये $ वैष्णवे पुरुषोत्तमे & किं तत्र प्रतिमा पूर्वं % न स्थिता वैष्णवी प्रभो ॥ BrP_45.1 ॥ येनासौ नृपतिस् तत्र $ गत्वा सबलवाहनः & स्थापयाम् आस कृष्णं च % रामं भद्रां शुभप्रदाम् ॥ BrP_45.2 ॥ संशयो नो महान् अत्र $ विस्मयश् च जगत्पते & श्रोतुम् इच्छामहे सर्वं % ब्रूहि तत्कारणं च नः ॥ BrP_45.3 ॥ {ब्रह्मोवाच: } शृणुध्वं पूर्वसंवृत्तां $ कथां पापप्रणाशिनीम् & प्रवक्ष्यामि समासेन % श्रिया पृष्टः पुरा हरिः ॥ BrP_45.4 ॥ सुमेरोः käcane शृङ्गे $ सर्वाश्चर्यसमन्विते & सिद्धविद्याधरैर् यक्षैः % किंनरैर् उपशोभिते ॥ BrP_45.5 ॥ देवदानवगन्धर्वैर् $ नागैर् अप्सरसां गणैः & मुनिभिर् गुह्यकैः सिद्धैः % सौपर्णैः समरुद्गणैः ॥ BrP_45.6 ॥ अन्यैर् देवालयैः साध्यैः $ कश्यपाद्यैः प्रजेश्वरैः & वालखिल्यादिभिश् चैव % शोभिते सुमनोहरे ॥ BrP_45.7 ॥ कर्णिकारवनैर् दिव्यैः $ सर्वर्तुकुसुमोत्करैः & जातरूपप्रतीकाशैर् % भूषिते सूर्यसंनिभैः ॥ BrP_45.8 ॥ अन्यैश् च बहुभिर् वृक्षैः $ शालतालादिभिर् वनैः & पुंनागाशोकसरल- % न्यग्रोधाम्रातकार्जुनैः ॥ BrP_45.9 ॥ पारिजाताम्रखदिर- $ नीपबिल्वकदम्बकैः & धवखादिरपालाश- % शीर्षामलकतिन्दुकैः ॥ BrP_45.10 ॥ नारिङ्गकोलबकुल- $ lodhradìimadÃrukai÷ & सर्जैश् च कर्णैस् तगरैः % शिशिभूर्जवनिम्बकैः ॥ BrP_45.11 ॥ अन्यैश् च käcanaiÓ चैव $ फलभारैश् च नामितैः & nÃnÃkusumagandhìhyair % भूषिते पुष्पपादपैः ॥ BrP_45.12 ॥ मालतीयूथिकामल्ली- $ कुन्दबाणकुरुण्टकैः & पाटलागस्त्यकुटज- % मन्दारकुसुमादिभिः ॥ BrP_45.13 ॥ अन्यैश् च विविधैः पुष्पैर् $ मनसः प्रीतिदायकैः & नानाविहगसंघैश् च % कूजद्भिर् मधुरस्वरैः ॥ BrP_45.14 ॥ पुंस्कोकिलरुतैर् दिव्यैर् $ मत्तबर्हिणनादितैः & एवं नानाविधैर् वृक्षैः % पुष्पैर् नानाविधैस् तथा ॥ BrP_45.15 ॥ खगैर् नानाविधैश् चैव $ शोभिते सुरसेविते & तत्र स्थितं जगन्नाथं % जगत्स्रष्टारम् अव्ययम् ॥ BrP_45.16 ॥ सर्वलोकविधातारं $ वासुदेवाख्यम् अव्ययम् & प्रणम्य शिरसा देवी % लोकानां हितकाम्यया \ पप्रच्छेमं महाप्रश्नं # पद्मजा तम् अनुत्तमम् ॥ BrP_45.17 ॥ {श्रीर् उवाच: } ब्रूहि त्वं सर्वलोकेश $ संशयं मे हृदि स्थितम् & मर्त्यलोके महाश्चर्ये % कर्मभूमौ सुदुर्लभे ॥ BrP_45.18 ॥ लोभमोहग्रहग्रस्ते $ कामक्रोधमहार्णवे & येन मुच्येत देवेश % अस्मात् संसारसागरात् ॥ BrP_45.19 ॥ आचक्ष्व सर्वदेवेश $ प्रणतां यदि मन्यसे & त्वदृते नास्ति लोके ऽस्मिन् % वक्ता संशयनिर्णये ॥ BrP_45.20 ॥ {ब्रह्मोवाच: } श्रुत्वैवं वचनं तस्या $ देवदेवो जनार्दनः & प्रोवाच परया प्रीत्या % परं सारामृतोपमम् ॥ BrP_45.21 ॥ {श्रीभगवान् उवाच: } सुखोपास्यः सुसाध्यश् च $ 'भिरामश् च सुसत्फलः & आस्ते तीर्थवरे देवि % विख्यातः पुरुषोत्तमः ॥ BrP_45.22 ॥ न तेन सदृशः कश्चित् $ त्रिषु लोकेषु विद्यते & कीर्तनाद् यस्य देवेशि % मुच्यते सर्वपातकैः ॥ BrP_45.23 ॥ न विज्ञातो ऽमरैः सर्वैर् $ न दैत्यैर् न च दानवैः & मरीच्याद्यैर् मुनिवरैर् % गोपितं मे वरानने ॥ BrP_45.24 ॥ तत् ते ऽहं संप्रवक्ष्यामि $ तीर्थराजं च सांप्रतम् & भावेनैकेन सुश्रोणि % शृणुष्व वरवर्णिनि ॥ BrP_45.25 ॥ आसीत् कल्पे समुत्पन्ने $ नष्टे स्थावरजङ्गमे & प्रलीना देवगन्धर्व- % दैत्यविद्याधरोरगाः ॥ BrP_45.26 ॥ तमोभूतम् इदं सर्वं $ न प्राज्ञायत किंचन & तस्मिञ् जागर्ति भूतात्मा % परमात्मा जगद्गुरुः ॥ BrP_45.27 ॥ श्रीमांस् त्रिमूर्तिकृद् देवो $ जगत्कर्ता महेश्वरः & वासुदेवेति विख्यातो % योगात्मा हरिर् ईश्वरः ॥ BrP_45.28 ॥ सो ऽसृजद् योगनिद्रान्ते $ नाभ्यम्भोरुहमध्यगम् & पद्मकेशरसंकाशं % ब्रह्माणं भूतम् अव्ययम् ॥ BrP_45.29 ॥ तादृग्भूतस् ततो ब्रह्मा $ सर्वलोकमहेश्वरः & पञ्चभूतसमायुक्तं % सृजते च शनैः शनैः ॥ BrP_45.30 ॥ मात्रायोनीनि भूतानि $ स्थूलसूक्ष्माणि यानि च & चतुर्विधानि सर्वाणि % स्थावराणि चराणि च ॥ BrP_45.31 ॥ ततः प्रजापतिर् ब्रह्मा $ चक्रे सर्वं चराचरम् & संचिन्त्य मनसात्मानं % ससर्ज विविधाः प्रजाः ॥ BrP_45.32 ॥ मरीच्यादीन् मुनीन् सर्वान् $ देवासुरपितॄन् अपि & यक्षविद्याधरांश् चान्यान् % गङ्गाद्याः सरितस् तथा ॥ BrP_45.33 ॥ नरवानरसिंहांश् च $ विविधांश् च विहंगमान् & जरायून् अण्डजान् देवि % स्वेदजोद्भेदजांस् तथा ॥ BrP_45.34 ॥ ब्रह्म क्षत्रं तथा वैश्यं $ शूद्रं चैव चतुष्टयम् & अन्त्यजातांश् च म्लेच्छांश् च % ससर्ज विविधान् पृथक् ॥ BrP_45.35 ॥ यत् किंचिज् जीवसंज्ञं तु $ तृणगुल्मपिपीलिकम् & ब्रह्मा भूत्वा जगत् सर्वं % निर्ममे स चराचरम् ॥ BrP_45.36 ॥ दक्षिणाङ्गे तथात्मानं $ संचिन्त्य पुरुषं स्वयम् & वामे चैव तु नारीं स % द्विधा भूतम् अकल्पयत् ॥ BrP_45.37 ॥ ततः प्रभृति लोके ऽस्मिन् $ प्रजा मैथुनसंभवाः & अधमोत्तममध्याश् च % मम क्षेत्राणि यानि च ॥ BrP_45.38 ॥ एवं संचिन्त्य देवो ऽसौ $ पुरा सलिलयोनिजः & जगाम ध्यानम् आस्थाय % वासुदेवात्मिकां तनुम् ॥ BrP_45.39 ॥ ध्यानमात्रेण देवेन $ स्वयम् एव जनार्दनः & तस्मिन् क्षणे समुत्पन्नः % सहस्राक्षः सहस्रपात् ॥ BrP_45.40 ॥ सहस्रशीर्षा पुरुषः $ पुण्डरीकनिभेक्षणः & सलिलध्वान्तमेघाभः % ÓrÅmä श्रीवत्सलक्षणः ॥ BrP_45.41 ॥ अपश्यत् सहसा तं तु $ ब्रह्मा लोकपितामहः & आसनैर् अर्घ्यपाद्यैश् च % अक्षतैर् अभिनन्द्य च ॥ BrP_45.42 ॥ तुष्टाव परमैः स्तोत्रैर् $ विरिञ्चिः सुसमाहितः & ततो ऽहम् उक्तवान् देवं % ब्रह्माणं कमलोद्भवम् \ कारणं वद मां तात # मम ध्यानस्य सांप्रतम् ॥ BrP_45.43 ॥ {ब्रह्मोवाच: } जगद्धिताय देवेश $ मर्त्यलोकैश् च दुर्लभम् & स्वर्गद्वारस्य मार्गाणि % यज्ञदानव्रतानि च ॥ BrP_45.44 ॥ योगः सत्यं तपः श्रद्धा $ तीर्थानि विविधानि च & विहाय सर्वम् एतेषां % सुखं तत्साधनं वद ॥ BrP_45.45 ॥ स्थानं जगत्पते मह्याम् $ उत्कृष्टं च यद् उच्यते & सर्वेषाम् उत्तमं स्थानं % ब्रूहि मे पुरुषोत्तम ॥ BrP_45.46 ॥ विधातुर् वचनं श्रुत्वा $ ततो ऽहं प्रोक्तवान् प्रिये & शृणु ब्रह्मन् प्रवक्ष्यामि % निर्मलं भुवि दुर्लभम् ॥ BrP_45.47 ॥ उत्तमं सर्वक्षेत्राणां $ धन्यं संसारतारणम् & गोब्राह्मणहितं पुण्यं % चातुर्वर्ण्यसुखोदयम् ॥ BrP_45.48 ॥ भुक्तिमुक्तिप्रदं नॄणां $ क्षेत्रं परमदुर्लभम् & महापुण्यं तु सर्वेषां % सिद्धिदं वै पितामहे ॥ BrP_45.49 ॥ तस्माद् आसीत् समुत्पन्नं $ तीर्थराजं सनातनम् & विख्यातं परमं क्षेत्रं % चतुर्युगनिषेवितम् ॥ BrP_45.50 ॥ सर्वेषाम् एव देवानाम् $ ऋषीणां ब्रह्मचारिणाम् & दैत्यदानवसिद्धानां % गन्धर्वोरगरक्षसाम् ॥ BrP_45.51 ॥ नागविद्याधराणां च $ स्थावरस्य चरस्य च & उत्तमः पुरुषो यस्मात् % तस्मात् स पुरुषोत्तमः ॥ BrP_45.52 ॥ दक्षिणस्योदधेस् तीरे $ न्यग्रोधो यत्र तिष्ठति & दशयोजनविस्तीर्णं % क्षेत्रं परमदुर्लभम् ॥ BrP_45.53 ॥ यस् तु कल्पे समुत्पन्ने $ महदुल्कानिबर्हणे & विनाशं नैवम् अभ्येति % स्वयं तत्रैवम् आस्थितः ॥ BrP_45.54 ॥ दृष्टमात्रे वटे तस्मिंश् $ छायाम् आक्रम्य चासकृत् & ब्रह्महत्यात् प्रमुच्येत % पापेष्व् अन्येषु का कथा ॥ BrP_45.55 ॥ प्रदक्षिणा कृता यैस् तु $ नमस्कारश् च जन्तुभिः & सर्वे विधूतपाप्मानस् % ते गताः केशवालयम् ॥ BrP_45.56 ॥ न्यग्रोधस्योत्तरे किंचिद् $ दक्षिणे केशवस्य तु & प्रासादस् तत्र तिष्ठेत् तु % पदं धर्ममयं हि तत् ॥ BrP_45.57 ॥ प्रतिमां तत्र वै दृष्ट्वा $ स्वयं देवेन निर्मिताम् & अनायासेन वै यान्ति % भुवनं मे ततो नराः ॥ BrP_45.58 ॥ गच्छमानांस् तु तान् प्रेक्ष्य $ एकदा धर्मराप्रिये & मदन्तिकम् अनुप्राप्य % प्रणम्य शिरसाब्रवीत् ॥ BrP_45.59 ॥ {यम उवाच: } नमस् ते भगवन् देव $ लोकनाथ जगत्पते & क्षीरोदवासिनं देवं % शेषभोगानुशायिनम् ॥ BrP_45.60 ॥ वरं वरेण्यं वरदं $ कर्तारम् अकृतं प्रभुम् & विश्वेश्वरम् अजं विष्णुं % सर्वज्ञम् अपराजितम् ॥ BrP_45.61 ॥ नीलोत्पलदलश्यामं $ पुण्डरीकनिभेक्षणम् & सर्वज्ञं निर्गुणं शान्तं % जगद्धातारम् अव्ययम् ॥ BrP_45.62 ॥ सर्वलोकविधातारं $ सर्वलोकसुखावहम् & पुराणं पुरुषं वेद्यं % व्यक्ताव्यक्तं सनातनम् ॥ BrP_45.63 ॥ परावराणां स्रष्टारं $ लोकनाथं जगद्गुरुम् & श्रीवत्सोरस्कसंयुक्तं % वनमालाविभूषितम् ॥ BrP_45.64 ॥ पीतवस्त्रं चतुर्बाहुं $ शङ्खचक्रगदाधरम् & हारकेयूरसंयुक्तं % मुकुटाङ्गदधारिणम् ॥ BrP_45.65 ॥ सर्वलक्षणसंपूर्णं $ सर्वेन्द्रियविवर्जितम् & कूटस्थम् अचलं सूक्ष्मं % ज्योतीरूपं सनातनम् ॥ BrP_45.66 ॥ भावाभावविनिर्मुक्तं $ व्यापिनं प्रकृतेः परम् & नमस्यामि जगन्नाथम् % ईश्वरं सुखदं प्रभुम् ॥ BrP_45.67 ॥ इत्य् एवं धर्मराजस् तु $ पुरा न्यग्रोधसंनिधौ & स्तुत्वा नानाविधैः स्तोत्रैः % प्रणामम् अकरोत् तदा ॥ BrP_45.68 ॥ तं दृष्ट्वा तु महाभागे $ प्रणतं präjalisthitam & स्तोत्रस्य कारणं देवि % पृष्टवान् अहम् अन्तकम् ॥ BrP_45.69 ॥ वैवस्वत महाबाहो $ सर्वदेवोत्तमो ह्य् असि & किमर्थं स्तुतवान् मां त्वं % संक्षेपात् तद् ब्रवीहि मे ॥ BrP_45.70 ॥ {धर्मराज उवाच: } अस्मिन्न् आयतने पुण्ये $ विख्याते पुरुषोत्तमे & इन्द्रनीलमयी श्रेष्ठा % प्रतिमा सार्वकामिकी ॥ BrP_45.71 ॥ तां दृष्ट्वा पुण्डरीकाक्ष $ भावेनैकेन श्रद्धया & श्वेताख्यं भवनं यान्ति % निष्कामाश् चैव मानवाः ॥ BrP_45.72 ॥ अतः कर्तुं न शक्नोमि $ व्यापारम् अरिसूदन & प्रसीद सुमहादेव % संहर प्रतिमां विभो ॥ BrP_45.73 ॥ श्रुत्वा वैवस्वतस्यैतद् $ वाक्यम् एतद् उवाच ह & यम तां गोपयिष्यामि % सिकताभिः समन्ततः ॥ BrP_45.74 ॥ ततः सा प्रतिमा देवि $ वल्लिभिर् गोपिता मया & यथा तत्र न पश्यन्ति % मनुजाः स्वर्गकाङ्क्षिणः ॥ BrP_45.75 ॥ प्रच्छाद्य वल्लिकैर् देवि $ जातरूपपरिच्छदैः & यमं प्रस्थापयाम् आस % स्वां पुरीं दक्षिणां दिशम् ॥ BrP_45.76 ॥ {ब्रह्मोवाच: } लुप्तायां प्रतिमायां तु $ इन्द्रनीलस्य भो द्विजाः & तस्मिन् क्षेत्रवरे पुण्ये % विख्याते पुरुषोत्तमे ॥ BrP_45.77 ॥ यो भूतस् तत्र वृत्तान्तो $ देवदेवो जनार्दनः & तं सर्वं कथयाम् आस % स तस्यै भगवान् पुरा ॥ BrP_45.78 ॥ इन्द्रद्युम्नस्य गमनं $ क्षेत्रसंदर्शनं तथा & क्षेत्रस्य वर्णनं चैव % प्रासादकरणं तथा ॥ BrP_45.79 ॥ हयमेधस्य यजनं $ स्वप्नदर्शनम् एव च & लवणस्योदधेस् तीरे % këÂhasya दर्शनं तथा ॥ BrP_45.80 ॥ दर्शनं वासुदेवस्य $ शिल्पिराजस्य च द्विजाः & निर्माणं प्रतिमायास् तु % यथावर्णं विशेषतः ॥ BrP_45.81 ॥ स्थापनं चैव सर्वेषां $ प्रासादे भुवनोत्तमे & यात्राकाले च विप्रेन्द्राः % कल्पसंकीर्तनं तथा ॥ BrP_45.82 ॥ मार्कण्डेयस्य चरितं $ स्थापनं शंकरस्य च & पञ्चतीर्थस्य माहात्म्यं % दर्शनं शूलपाणिनः ॥ BrP_45.83 ॥ वटस्य दर्शनं चैव $ व्युष्टिं तस्य च भो द्विजाः & दर्शनं बलदेवस्य % कृष्णस्य च विशेषतः ॥ BrP_45.84 ॥ सुभद्रायाश् च तत्रैव $ माहात्म्यं चैव सर्वशः & दर्शनं नरसिंहस्य % व्युष्टिसंकीर्तनं तथा ॥ BrP_45.85 ॥ अनन्तवासुदेवस्य $ दर्शनं गुणकीर्तनम् & श्वेतमाधवमाहात्म्यं % स्वर्गद्वारस्य दर्शनम् ॥ BrP_45.86 ॥ उदधेर् दर्शनं चैव $ स्नानं तर्पणम् एव च & समुद्रस्नानमाहात्म्यम् % इन्द्रद्युम्नस्य च द्विजाः ॥ BrP_45.87 ॥ पञ्चतीर्थफलं चैव $ महाज्येष्ठं तथैव च & स्थानं कृष्णस्य हलिनः % पर्वयात्राफलं तथा ॥ BrP_45.88 ॥ वर्णनं विष्णुलोकस्य $ क्षेत्रस्य च पुनः पुनः & पूर्वं कथितवान् सर्वं % तस्यै स पुरुषोत्तमः ॥ BrP_45.89 ॥ {मुनय ऊचुः: } श्रोतुम् इच्छामहे देव $ कथाशेषं महीपतेः & तस्मिन् क्षेत्रवरे गत्वा % किं चकार नराधिपः ॥ BrP_46.1 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्यामि समासतः & क्षेत्रसंदर्शनं चैव % कृत्यं तस्य च भूपतेः ॥ BrP_46.2 ॥ गत्वा तत्र महीपालः $ क्षेत्रे त्रैलोक्यविश्रुते & ददर्श रमणीयानि % स्थानानि सरितस् तथा ॥ BrP_46.3 ॥ नदी तत्र महापुण्या $ विन्ध्यपादविनिर्गता & स्वित्त्रोपलेति विख्याता % सर्वपापहरा शिवा ॥ BrP_46.4 ॥ गङ्गातुल्या महास्रोता $ दक्षिणार्णवगामिनी & महानदीति नाम्ना सा % पुण्यतोया सरिद्वरा ॥ BrP_46.5 ॥ दक्षिणस्योदधेर् गर्भं $ गतावर्तातिशोभिता & उभयोस् तटयोर् यस्या % ग्रामाश् च नगराणि च ॥ BrP_46.6 ॥ दृश्यन्ते मुनिशार्दूलाः $ सुसस्याः सुमनोहराः & हृष्टपुष्टजनाकीर्णा % वस्त्रालंकारभूषिताः ॥ BrP_46.7 ॥ ब्राह्मणाः क्षत्रिया वैश्याः $ शूद्रास् तत्र पृथक् पृथक् & स्वधर्मनिरताः शान्ता % दृश्यन्ते शुभलक्षणाः ॥ BrP_46.8 ॥ ताम्बूलपूर्णवदना $ मालादामविभूषिताः & वेदपूर्णमुखा विप्राः % सषडङ्गपदक्रमाः ॥ BrP_46.9 ॥ अग्निहोत्ररताः केचित् $ केचिद् औपासनक्रियाः & सर्वशास्त्रार्थकुशला % यज्वानो भूरिदक्षिणाः ॥ BrP_46.10 ॥ चत्वारे राजमार्गेषु $ वनेषूपवनेषु च & सभामण्डलहर्म्येषु % देवतायतनेषु च ॥ BrP_46.11 ॥ इतिहासपुराणानि $ वेदाः साङ्गाः सुलक्षणाः & काव्यशास्त्रकथास् तत्र % श्रूयन्ते च महाजनैः ॥ BrP_46.12 ॥ स्त्रियस् तद्देशवासिन्यो $ रूपयौवनगर्विताः & संपूर्णलक्षणोपेता % विस्तीर्णश्रोणिमण्डलाः ॥ BrP_46.13 ॥ सरोरुहमुखाः श्यामाः $ शरच्चन्द्रनिभाननाः & पीनोन्नतस्तनाः सर्वाः % समृद्ध्या चारुदर्शनाः ॥ BrP_46.14 ॥ सौवर्णवलयाक्रान्ता $ दिव्यैर् वस्त्रैर् अलंकृताः & कदलीगर्भसंकाशाः % पद्मकिञ्जल्कसप्रभाः ॥ BrP_46.15 ॥ बिम्बाधरपुटाः कान्ताः $ कर्णान्तायतलोचनाः & सुमुखाश् चारुकेशाश् च % हावभावावनामिताः ॥ BrP_46.16 ॥ काश्चित् पद्मपलाशाक्ष्यः $ काश्चिद् इन्दीवरेक्षणाः & विद्युद्विस्पष्टदशनास् % तन्वङ्ग्यश् च तथापराः ॥ BrP_46.17 ॥ कुटिलालकसंयुक्ताः $ सीमन्तेन विराजिताः & ग्रीवाभरणसंयुक्ता % माल्यदामविभूषिताः ॥ BrP_46.18 ॥ कुण्डलै रत्नसंयुक्तैः $ कर्णपूरैर् मनोहरैः & देवयोषित्प्रतीकाशा % दृश्यन्ते शुभलक्षणाः ॥ BrP_46.19 ॥ दिव्यगीतवरैर् धन्यैः $ krŬamÃnà वराङ्गनाः & वीणावेणुमृदङ्गैश् च % पणवैश् चैव गोमुखैः ॥ BrP_46.20 ॥ शङ्खदुन्दुभिनिर्घोषैर् $ नानावाद्यैर् मनोहरैः & krŬantyas ताः सदा हृष्टा % विलासिन्यः परस्परम् ॥ BrP_46.21 ॥ एवमादि तथानेक- $ गीतवाद्यविशारदाः & दिवा रात्रौ समायुक्ताः % कामोन्मत्ता वराङ्गनाः ॥ BrP_46.22 ॥ भिक्षुवैखानसैः सिद्धैः $ स्नातकैर् ब्रह्मचारिभिः & मन्त्रसिद्धैस् तपःसिद्धैर् % यज्ञसिद्धैर् निषेवितम् ॥ BrP_46.23 ॥ इत्य् एवं ददृशे राजा $ क्षेत्रं परमशोभनम् & अत्रैवाराधयिष्यामि % भगवन्तं सनातनम् ॥ BrP_46.24 ॥ जगद्गुरुं परं देवं $ परं पारं परं पदम् & सर्वेश्वरेश्वरं विष्णुम् % अनन्तम् अपराजितम् ॥ BrP_46.25 ॥ इदं तन्मानसं तीर्थं $ ज्ञातं मे पुरुषोत्तमम् & कल्पवृक्षो महाकायो % न्यग्रोधो यत्र तिष्ठति ॥ BrP_46.26 ॥ प्रतिमा चेन्द्रनीलाख्या $ स्वयं देवेन गोपिता & न चात्र दृश्यते चान्या % प्रतिमा वैष्णवी शुभा ॥ BrP_46.27 ॥ तथा यत्नं करिष्यामि $ यथा देवो जगत्पतिः & प्रत्यक्षं मम चाभ्येति % विष्णुः सत्यपराक्रमः ॥ BrP_46.28 ॥ यज्ञैर् दानैस् तपोभिश् च $ होमैर् ध्यानैस् तथार्चनैः & उपवासैश् च विधिवच् % चरेयं व्रतम् उत्तमम् ॥ BrP_46.29 ॥ अनन्यमनसा चैव $ तन्मना नान्यमानसः & विष्ण्वायतनविन्यासे % प्रारम्भं च करोम्य् अहम् ॥ BrP_46.30 ॥ {ब्रह्मोवाच: } एवं स पृथिवीपालश् $ चिन्तयित्वा द्विजोत्तमाः & प्रासादार्थं हरेस् तत्र % प्रारम्भम् अकरोत् तदा ॥ BrP_47.1 ॥ आनाय्य गणकान् सर्वान् $ ÃcÃryä शास्त्रपारगान् & भूमिं संशोध्य यत्नेन % राजा तु परया मुदा ॥ BrP_47.2 ॥ ब्राह्मणैर् ज्ञानसंपन्नैर् $ वेदशास्त्रार्थपारगैः & अमात्यैर् मन्त्रिभिश् चैव % वास्तुविद्याविशारदैः ॥ BrP_47.3 ॥ तैः सार्धं स समालोच्य $ सुमुहूर्ते शुभे दिने & सुचन्द्रतारासंयोगे % ग्रहानुकूल्यसंयुते ॥ BrP_47.4 ॥ जयमङ्गलशब्दैश् च $ नानावाद्यैर् मनोहरैः & वेदाध्ययननिर्घोषैर् % गीतैः सुमधुरस्वरैः ॥ BrP_47.5 ॥ पुष्पलाजाक्षतैर् गन्धैः $ पूर्णकुम्भैः सदीपकैः & ददाव् अर्घ्यं ततो राजा % श्रद्धया सुसमाहितः ॥ BrP_47.6 ॥ दत्त्वैवम् अर्घ्यं विधिवद् $ आनाय्य स महीपतिः & कलिङ्गाधिपतिं शूरम् % उत्कलाधिपतिं तथा \ कोशलाधिपतिं चैव # तान् उवाच तदा नृपः ॥ BrP_47.7 ॥ {राजोवाच: } गच्छध्वं सहिताः सर्वे $ शिलार्थे सुसमाहिताः & गृहीत्वा शिल्पिमुख्यांश् च % शिलाकर्मविशारदान् ॥ BrP_47.8 ॥ विन्ध्याचलं सुविस्तीर्णं $ बहुकन्दरशोभितम् & निरूप्य सर्वसानूनि % च्छेदयित्वा शिलाः शुभाः \ संवाह्यन्तां च शकटैर् # नौकाभिर् मा विलम्बथ ॥ BrP_47.9 ॥ {ब्रह्मोवाच: } एवं गन्तुं समादिश्य $ तान् नृपान् स महीपतिः & पुनर् एवाब्रवीद् वाक्यं % सामात्यान् सपुरोहितान् ॥ BrP_47.10 ॥ {राजोवाच: } गच्छन्तु दूताः सर्वत्र $ ममाज्ञां प्रवदन्तु वै & यत्र तिष्ठन्ति राजानः % पृथिव्यां तान् सुशीघ्रगाः ॥ BrP_47.11 ॥ हस्त्यश्वरथपादातैः $ सामात्यैः सपुरोहितैः & गच्छत सहिताः सर्व % इन्द्रद्युम्नस्य शासनात् ॥ BrP_47.12 ॥ {ब्रह्मोवाच: } एवं दूताः समाज्ञाता $ राज्ञा तेन महात्मना & गत्वा तदा नृपान् ऊचुर् % वचनं तस्य भूपतेः ॥ BrP_47.13 ॥ श्रुत्वा तु ते तथा सर्वे $ दूतानां वचनं नृपाः & आजग्मुस् त्वरिताः सर्वे % स्वसैन्यैः परिवारिताः ॥ BrP_47.14 ॥ ये नृपाः सर्वदिग्भागे $ ये च दक्षिणतः स्थिताः & पश्चिमायां स्थिता ये च % उत्तरापथसंस्थिताः ॥ BrP_47.15 ॥ प्रत्यन्तवासिनो ये ऽपि $ ये च संनिधिवासिनः & पार्वतीयाश् च ये केचित् % तथा द्वीपनिवासिनः ॥ BrP_47.16 ॥ रथैर् नागैः पदातैश् च $ वाजिभिर् धनविस्तरैः & संप्राप्ता बहुशो विप्राः % श्रुत्वेन्द्रद्युम्नशासनम् ॥ BrP_47.17 ॥ तान् आगतान् नृपान् दृष्ट्वा $ सामात्यान् सपुरोहितान् & प्रोवाच राजा हृष्टात्मा % कार्यम् उद्दिश्य सादरम् ॥ BrP_47.18 ॥ {राजोवाच: } शृणुध्वं नृपशार्दूला $ यथा किंचिद् ब्रवीम्य् अहम् & अस्मिन् क्षेत्रवरे पुण्ये % भुक्तिमुक्तिप्रदे शिवे ॥ BrP_47.19 ॥ हयमेधं महायज्ञं $ प्रासादं चैव वैष्णवम् & कथं शक्नोम्य् अहं कर्तुम् % इति चिन्ताकुलं मनः ॥ BrP_47.20 ॥ भवद्भिः सुसहायैस् तु $ सर्वम् एतत् करोम्य् अहम् & यदि यूयं सहाया मे % भवध्वं नृपसत्तमाः ॥ BrP_47.21 ॥ {ब्रह्मोवाच: } इत्य् एवं वदमानस्य $ राजराजस्य धीमतः & सर्वे प्रमुदिता हृष्टा % भूपास् ते तस्य शासनात् ॥ BrP_47.22 ॥ ववृषुर् धनरत्नैश् च $ सुवर्णमणिमौक्तिकैः & कम्बलाजिनरत्नैश् च % राङ्कवास्तरणैः शुभैः ॥ BrP_47.23 ॥ वज्रवैदूर्यमाणिक्यैः $ पद्मरागेन्द्रनीलकैः & गजैर् अश्वैर् धनैश् चान्यै % रथैश् चैव करेणुभिः ॥ BrP_47.24 ॥ असंख्येयैर् बहुविधैर् $ द्रव्यैर् उच्चावचैस् तथा & शालिव्रीहियवैश् चैव % mëamudgatilais तथा ॥ BrP_47.25 ॥ सिद्धार्थचणकैश् चैव $ गोधूमैर् मसुरादिभिः & श्यामाकैर् मधुकैश् चैव % नीवारैः सकुलत्थकैः ॥ BrP_47.26 ॥ अन्यैश् च विविधैर् धान्यैर् $ ग्राम्यारण्यैः सहस्रशः & बहुधान्यसहस्राणां % तण्डुलानां च राशिभिः ॥ BrP_47.27 ॥ गव्यस्य हविषः कुम्भैः $ शतशो ऽथ सहस्रशः & तथान्यैर् विविधैर् द्रव्यैर् % भक्ष्यभोज्यानुलेपनैः ॥ BrP_47.28 ॥ राजानः पूरयाम् आसुर् $ यत् किंचिद् द्रव्यसंभवैः & तान् दृष्ट्वा यज्ञसंभारान् % सर्वसंपत्समन्वितान् ॥ BrP_47.29 ॥ यज्ञकर्मविदो विप्रान् $ वेदवेदाङ्गपारगान् & शास्त्रेषु निपुणान् दक्षान् % कुशलान् sarvakarmasu ॥ BrP_47.30 // ­«ÅæÓ caiva mahar«ÅæÓ ca $ devar«ÅæÓ caiva तापसान् & ब्रह्मचारिगृहस्थांश् च % वानप्रस्थान् यतींस् तथा ॥ BrP_47.31 ॥ स्नातकान् ब्राह्मणांश् चान्यान् $ अग्निहोत्रे सदा स्थितान् & आचार्योपाध्यायवरान् % स्वाध्यायतपसान्वितान् ॥ BrP_47.32 ॥ sadasyä शास्त्रकुशलांस् $ तथान्यान् पावकान् बहून् & दृष्ट्वा तान् नृपतिः श्रीमान् % उवाच स्वं पुरोहितम् ॥ BrP_47.33 ॥ {राजोवाच: } ततः प्रयान्तु विद्वांसो $ ब्राह्मणा वेदपारगाः & वाजिमेधार्थसिद्ध्यर्थं % देशं पश्यन्तु यज्ञियम् ॥ BrP_47.34 ॥ {ब्रह्मोवाच: } इत्य् उक्तः स तथा चक्रे $ वचनं तस्य भूपतेः & हृष्टः स मन्त्रिभिः सार्धं % तदा राजपुरोहितः ॥ BrP_47.35 ॥ ततो ययौ पुरोधाश् च $ प्राज्ञः स्थपतिभिः सह & ब्राह्मणान् अग्रतः कृत्वा % कुशलान् यज्ञकर्मणि ॥ BrP_47.36 ॥ तं देशं धीवरग्रामं $ सप्रतोलिविटङ्किनम् & कारयाम् आस विप्रो ऽसौ % यज्ञवाटं यथाविधि ॥ BrP_47.37 ॥ प्रासादशतसंबाधं $ मणिप्रवरशोभितम् & इन्द्रसद्मनिभं रम्यं % हेमरत्नविभूषितम् ॥ BrP_47.38 ॥ स्तम्भान् कनकचित्रांश् च $ तोरणानि बृहन्ति च & यज्ञायतनदेशेषु % दत्त्वा शुद्धं च käcanam ॥ BrP_47.39 // अन्तःपुराणि राज्ञां च $ नानादेशनिवासिनाम् & कारयाम् आस धर्मात्मा % तत्र तत्र यथाविधि ॥ BrP_47.40 ॥ ब्राह्मणानां च वैश्यानां $ नानादेशसमीयुषाम् & कारयाम् आस विधिवच् % छालास् तत्राप्य् अनेकशः ॥ BrP_47.41 ॥ प्रियार्थं तस्य नृपतेर् $ आययुर् नृपसत्तमाः & रत्नान्य् अनेकान्य् आदाय % स्त्रियश् चाययुर् उत्सवे ॥ BrP_47.42 ॥ तेषां निर्विशतां स्वेषु $ शिबिरेषु महात्मनाम् & नदतः सागरस्येव % दिविस्पृग् अभवद् ध्वनिः ॥ BrP_47.43 ॥ तेषाम् अभ्यागतानां च $ स राजा मुनिसत्तमाः & व्यादिदेशायतनानि % शय्याश् चाप्य् उपचारतः ॥ BrP_47.44 ॥ भोजनानि विचित्राणि $ शालीक्षुयवगोरसैः & उपेत्य नृपतिश्रेष्ठो % व्यादिदेश स्वयं तदा ॥ BrP_47.45 ॥ तथा तस्मिन् महायज्ञे $ बहवो ब्रह्मवादिनः & ये च द्विजातिप्रवरास् % तत्रासन् द्विजसत्तमाः ॥ BrP_47.46 ॥ समाजग्मुः सशिष्यास् तान् $ प्रतिजग्राह पार्थिवः & सर्वांश् च तान् अनुययौ % यावद् आवसथान् इति ॥ BrP_47.47 ॥ स्वयम् एव महातेजा $ दम्भं त्यक्त्वा नृपोत्तमः & ततः कृत्वा स्वशिल्पं च % शिल्पिनो ऽन्ये च ये तदा ॥ BrP_47.48 ॥ कृत्स्नं यज्ञविधिं राज्ञे $ तदा तस्मै न्यवेदयन् & ततः श्रुत्वा नृपश्रेष्ठः % कृतं सर्वम् अतन्द्रितः \ हृष्टरोमाभवद् राजा # सह मन्त्रिभिर् अच्युतः ॥ BrP_47.49 ॥ {ब्रह्मोवाच: } तस्मिन् यज्ञे प्रवृत्ते तु $ वाग्मिनो हेतुवादिभिः & हेतुवादान् बहून् आहुः % परस्परजिगीषवः ॥ BrP_47.50 ॥ देवेन्द्रस्येव विहितं $ राजसिंहेन भो द्विजाः & ददृशुस् तोरणान्य् अत्र % शातकुम्भमयानि च ॥ BrP_47.51 ॥ शय्यासनविकारांश् च $ सुबहून् रत्नसंचयान् & घटपात्रीकटाहानि % कलशान् वर्धमानकान् ॥ BrP_47.52 ॥ नहि कश्चिद् असौवर्णम् $ अपश्यद् वसुधाधिपः & यूपांश् च शास्त्रपठितान् % दारवान् हेमभूषितान् ॥ BrP_47.53 ॥ उपक्षिप्तान् यथाकालं $ विधिवद् भूरिवर्चसः & स्थलजा जलजा ये च % पशवः केचन द्विजाः ॥ BrP_47.54 ॥ सर्वान् एव समानीतान् $ अपश्यंस् तत्र ते नृपाः & गाश् चैव महिषीश् चैव % तथा वृद्धस्त्रियो ऽपि च ॥ BrP_47.55 ॥ औदकानि च सत्त्वानि $ श्वापदानि वयांसि च & जरायुजाण्डजातानि % स्वेदजान्य् उद्भिदानि च ॥ BrP_47.56 ॥ पर्वतान्य् उपधान्यानि $ भूतानि ददृशुश् च ते & एवं प्रमुदितं सर्वं % पशुतो धनधान्यतः ॥ BrP_47.57 ॥ यज्ञवाटं नृपा दृष्ट्वा $ विस्मयं परमं गताः & ब्राह्मणानां विशां चैव % बहुमिष्टान्नम् ऋद्धिमत् ॥ BrP_47.58 ॥ पूर्णे शतसहस्रे तु $ विप्राणां तत्र भुञ्जताम् & दुन्दुभिर् मेघनिर्घोषान् % मुहुर्मुहुर् अथाकरोत् ॥ BrP_47.59 ॥ विननादासकृच् चापि $ दिवसे दिवसे गते & एवं स ववृधे यज्ञस् % तस्य राज्ञस् तु धीमतः ॥ BrP_47.60 ॥ अन्नस्य सुबहून् विप्रा $ उत्सर्गान् निर्गतोपमान् & दधिकुल्याश् च ददृशुः % पयसश् च ह्रदांस् तथा ॥ BrP_47.61 ॥ जम्बूद्वीपो हि सकलो $ नानाजनपदैर् युतः & द्विजाश् च तत्र दृश्यन्ते % राज्ञस् तस्य महामखे ॥ BrP_47.62 ॥ तत्र यानि सहस्राणि $ पुरुषाणां ततस् ततः & गृहीत्वा भाजनं जग्मुर् % बहूनि द्विजसत्तमाः ॥ BrP_47.63 ॥ श्राविणश् चापि ते सर्वे $ सुमृष्टमणिकुण्डलाः & पर्यवेषयन् dvijÃtŤ % शतशो ऽथ सहस्रशः ॥ BrP_47.64 ॥ विविधान्य् अनुपानानि $ पुरुषा ये ऽनुयायिनः & ते वै नृपोपभोज्यानि % ब्राह्मणेभ्यो ददुः सह ॥ BrP_47.65 ॥ समागतान् वेदविदो $ राज्ञश् च पृथिवीश्वरान् & पूजां चक्रे तदा तेषां % विधिवद् भूरिदक्षिणः ॥ BrP_47.66 ॥ दिग्देशाद् आगतान् राज्ञो $ महासंग्रामशालिनः & नटनर्तककादींश् च % गीतस्तुतिविशारदान् ॥ BrP_47.67 ॥ पत्न्यो मनोरमास् तस्य $ पीनोन्नतपयोधराः & इन्दीवरपलाशाक्ष्यः % शरच्चन्द्रनिभाननाः ॥ BrP_47.68 ॥ कुलशीलगुणोपेताः $ सहस्रैकं शताधिकम् & एवं तद्भूपपरम- % पत्नीगणसमन्वितम् ॥ BrP_47.69 ॥ रत्नमालाकुलं दिव्यं $ पताकाध्वजसेवितम् & रत्नहारयुतं रम्यं % चन्द्रकान्तिसमप्रभम् ॥ BrP_47.70 ॥ करिणः पर्वताकारान् $ मदसिक्तान् महाबलान् & शतशः कोटिसंघातैर् % दन्तिभिर् दन्तभूषणैः ॥ BrP_47.71 ॥ वातवेगजवैर् अश्वैः $ सिन्धुजातैः सुशोभनैः & श्वेताश्वैः श्यामकर्णैश् च % कोट्यनेकैर् जवान्वितैः ॥ BrP_47.72 ॥ संनद्धबद्धकक्षैश् च $ नानाप्रहरणोद्यतैः & असंख्येयैः पदातैश् च % देवपुत्रोपमैस् तथा ॥ BrP_47.73 ॥ इत्य् एवं ददृशे राजा $ यज्ञसंभारविस्तरम् & मुदं लेभे तदा राजा % संहृष्टो वाक्यम् अब्रवीत् ॥ BrP_47.74 ॥ {राजोवाच: } आनयध्वं हयश्रेष्ठं $ सर्वलक्षणलक्षितम् & चारयध्वं पृथिव्यां वै % राजपुत्राः सुसंयताः ॥ BrP_47.75 ॥ विद्वद्भिर् धर्मविद्भिश् च $ अत्र होमो विधीयताम् & कृष्णच्छागं च महिषं % कृष्णसारमृगं द्विजान् ॥ BrP_47.76 ॥ अनड्वाहं च गाश् चैव $ सर्वांश् च पशुपालकान् & इष्टयश् च प्रवर्तन्तां % प्रासादं वैष्णवं ततः ॥ BrP_47.77 ॥ सर्वम् एतच् च विप्रेभ्यो $ दीयतां मनसेप्सितम् & स्त्रियश् च रत्नकोट्यश् च % ग्रामाश् च नगराणि च ॥ BrP_47.78 ॥ सम्यक् समृद्धभूम्यश् च $ विषयाश् चैवम् अर्थिनाम् & अन्यानि द्रव्यजातानि % मनोज्ञानि बहूनि च ॥ BrP_47.79 ॥ सर्वेषां याचमानानां $ नास्ति ह्य् एतन् न bhëayet & तावत् प्रवर्ततां यज्ञो % यावद् देवः पुरा त्व् इह \ प्रत्यक्षं मम चाभ्येति # यज्ञस्यास्य समीपतः ॥ BrP_47.80 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तदा विप्रा $ राजसिंहो महाभुजः & ददौ सुवर्णसंघातं % कोटीनां चैव भूषणम् ॥ BrP_47.81 ॥ करेणुशतसाहस्रं $ वाजिनो नियुतानि च & अर्बुदं चैव वृषभं % स्वर्णशृङ्गीश् च धेनुकाः ॥ BrP_47.82 ॥ सुरूपाः सुरभीश् चैव $ कांस्यदोहाः पयस्विनीः & प्रायच्छत् स तु विप्रेभ्यो % वेदविद्भ्यो मुदा युतः ॥ BrP_47.83 ॥ वासांसि च महार्हाणि $ राङ्कवास्तरणानि च & सुशुक्लानि च शुभ्राणि % प्रवालमणिम् उत्तमम् ॥ BrP_47.84 ॥ अददात् स महायज्ञे $ रत्नानि विविधानि च ॥* BrP_47.85 ॥ वज्रवैदूर्यमाणिक्य- $ मुक्तिकाद्यानि यानि च & अलंकारवतीः शुभ्राः % कन्या राजीवलोचनाः ॥ BrP_47.86 ॥ शतानि पञ्च विप्रेभ्यो $ राजा हृष्टः प्रदत्तवान् & स्त्रियः पीनपयोभाराः % कञ्चुकैः स्वस्तनावृताः ॥ BrP_47.87 ॥ मध्यहीनाश् च सुश्रोण्यः $ पद्मपत्त्रायतेक्षणाः & हावभावान्वितग्रीवा % बह्व्यो वलयभूषिताः ॥ BrP_47.88 ॥ पादनूपुरसंयुक्ताः $ पट्टदुकूलवाससः & एकैकशो ऽददात् तस्मिन् % काम्याश् च कामिनीर् बहूः ॥ BrP_47.89 ॥ अर्थिभ्यो ब्राह्मणादिभ्यो $ हयमेधे द्विजोत्तमाः & भक्ष्यं भोज्यं च संपूर्णं % नानासंभारसंयुतम् ॥ BrP_47.90 ॥ खण्डकाद्यान्य् अनेकानि $ स्विन्नपक्वांश् च पिष्टकान् & अन्नान्य् अन्यानि मेध्यांश् च % घृतपूरांश् च खाण्डवान् ॥ BrP_47.91 ॥ मधुरांस् तर्जितान् पूपान् $ अन्नं मृष्टं सुपाकिकम् & प्रीत्यर्थं सर्वसत्त्वानां % दीयते ऽन्नं पुनः पुनः ॥ BrP_47.92 ॥ दत्तस्य दीयमानस्य $ धनस्यान्तो न विद्यते & एवं दृष्ट्वा महायज्ञं % देवदैत्याः सवारणाः ॥ BrP_47.93 ॥ गन्धर्वाप्सरसः सिद्धा $ ऋषयश् च प्रजेश्वराः & विस्मयं परमं याता % दृष्ट्वा क्रतुवरं शुभम् ॥ BrP_47.94 ॥ पुरोधा मन्त्रिणो राजा $ हृष्टास् तत्रैव सर्वशः & न तत्र मलिनः कश्चिन् % न दीनो न क्षुधान्वितः ॥ BrP_47.95 ॥ न वोपसर्गो न ग्लानिर् $ नाधयो व्याधयस् तथा & नाकालमरणं तत्र % न दंशो न ग्रहा विषम् ॥ BrP_47.96 ॥ हृष्टपुष्टजनाः सर्वे $ तस्मिन् राज्ञो महोत्सवे & ये च तत्र तपःसिद्धा % मुनयश् चिरजीविनः ॥ BrP_47.97 ॥ न जातं तादृशं यज्ञं $ धनधान्यसमन्वितम् & एवं स राजा विधिवद् % वाजिमेधं द्विजोत्तमाः \ क्रतुं समापयाम् आस # प्रासादं वैष्णवं तथा ॥ BrP_47.98 ॥ {मुनय ऊचुः: } ब्रूहि नो देवदेवेश $ यत् पृच्छामः पुरातनम् & यथा ताः प्रतिमाः पूर्वम् % इन्द्रद्युम्नेन निर्मिताः ॥ BrP_48.1 ॥ केन चैव प्रकारेण $ तुष्टस् तस्मै स माधवः & तत् सर्वं वद चास्माकं % परं कौतूहलं हि नः ॥ BrP_48.2 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ पुराणं वेदसंमितम् & कथयामि पुरा वृत्तं % प्रतिमानां च संभवम् ॥ BrP_48.3 ॥ प्रवृत्ते च महायज्ञे $ प्रासादे चैव निर्मिते & चिन्ता तस्य बभूवाथ % प्रतिमार्थम् अहर्निशम् ॥ BrP_48.4 ॥ न वेद्मि केन देवेशं $ सर्वेशं लोकपावनम् & सर्गस्थित्यन्तकर्तारं % पश्यामि पुरुषोत्तमम् ॥ BrP_48.5 ॥ चिन्ताविष्टस् त्व् अभूद् राजा $ शेते रात्रौ दिवापि न & न भुङ्क्ते विविधान् भोगान् % न च स्नानं प्रसाधनम् ॥ BrP_48.6 ॥ नैव वाद्येन गन्धेन $ गायनैर् वर्णकैर् अपि & न गजैर् मदयुक्तैश् च % न चानेकैर् हयान्वितैः ॥ BrP_48.7 ॥ नेन्द्रनीलैर् महानीलैः $ पद्मरागमयैर् न च & सुवर्णरजताद्यैश् च % वज्रस्फटिकसंयुतैः ॥ BrP_48.8 ॥ बहुरागार्थकामैर् वा $ न वन्यैर् अन्तरिक्षगैः & बभूव तस्य नृपतेर् % मनसस् तुष्टिवर्धनम् ॥ BrP_48.9 ॥ शैलमृद्दारुजातेषु $ प्रशस्तं किं महीतले & विष्णुप्रतिमायोग्यं च % सर्वलक्षणलक्षितम् ॥ BrP_48.10 ॥ एतैर् एव त्रयाणां तु $ दयितं स्यात् सुरार्चितम् & स्थापिते प्रीतिम् अभ्येति % इति चिन्तापरो ऽभवत् ॥ BrP_48.11 ॥ पञ्चरात्रविधानेन $ संपूज्य पुरुषोत्तमम् & चिन्ताविष्टो महीपालः % संस्तोतुम् उपचक्रमे ॥ BrP_48.12 ॥ वासुदेव नमस् ते ऽस्तु $ नमस् ते मोक्षकारण & त्राहि मां सर्वलोकेश % जन्मसंसारसागरात् ॥ BrP_49.1 ॥ निर्मलाम्बरसंकाश $ नमस् ते पुरुषोत्तम & संकर्षण नमस् ते ऽस्तु % त्राहि मां धरणीधर ॥ BrP_49.2 ॥ नमस् ते हेमगर्भाभ $ नमस् ते मकरध्वज & रतिकान्त नमस् ते ऽस्तु % त्राहि मां संवरान्तक ॥ BrP_49.3 ॥ नमस् ते ऽञ्जनसंकाश $ नमस् ते भक्तवत्सल & अनिरुद्ध नमस् ते ऽस्तु % त्राहि मां वरदो भव ॥ BrP_49.4 ॥ नमस् ते विबुधावास $ नमस् ते विबुधप्रिय & नारायण नमस् ते ऽस्तु % त्राहि मां शरणागतम् ॥ BrP_49.5 ॥ नमस् ते बलिनां श्रेष्ठ $ नमस् ते लाङ्गलायुध & चतुर्मुख जगद्धाम % त्राहि मां प्रपितामह ॥ BrP_49.6 ॥ नमस् ते नीलमेघाभ $ नमस् ते त्रिदशार्चित & त्राहि विष्णो जगन्नाथ % मग्नं मां भवसागरे ॥ BrP_49.7 ॥ प्रलयानलसंकाश $ नमस् ते दितिजान्तक & नरसिंह महावीर्य % त्राहि मां दीप्तलोचन ॥ BrP_49.8 ॥ यथा रसातलाद् उर्वी $ त्वया दंष्ट्रोद्धृता पुरा & तथा महावराहस् त्वं % त्राहि मां दुःखसागरात् ॥ BrP_49.9 ॥ तवैता मूर्तयः कृष्ण $ वरदाः संस्तुता मया & तवेमे बलदेवाद्याः % पृथग्रूपेण संस्थिताः ॥ BrP_49.10 ॥ अङ्गानि तव देवेश $ गरुत्माद्यास् तथा प्रभो & दिक्पालाः सायुधाश् चैव % केशवाद्यास् तथाच्युत ॥ BrP_49.11 ॥ ये चान्ये तव देवेश $ भेदाः प्रोक्ता मनीषिभिः & ते ऽपि सर्वे जगन्नाथ % प्रसन्नायतलोचन ॥ BrP_49.12 ॥ मयार्चिताः स्तुताः सर्वे $ तथा यूयं नमस्कृताः & प्रयच्छत वरं मह्यं % धर्मकामार्थमोक्षदम् ॥ BrP_49.13 ॥ भेदास् ते कीर्तिता ये तु $ हरे संकर्षणादयः & तव पूजार्थसंभूतास् % ततस् त्वयि समाश्रिताः ॥ BrP_49.14 ॥ न भेदस् तव देवेश $ विद्यते परमार्थतः & विविधं तव यद् रूपम् % उक्तं तद् उपचारतः ॥ BrP_49.15 ॥ अद्वैतं त्वां कथं द्वैतं $ वक्तुं शक्नोति मानवः & एकस् त्वं हि हरे व्यापी % चित्स्वभावो निरञ्जनः ॥ BrP_49.16 ॥ परमं तव यद् रूपं $ भावाभावविवर्जितम् & निर्लेपं निर्गुणं श्रेष्ठं % कूटस्थम् अचलं ध्रुवम् ॥ BrP_49.17 ॥ सर्वोपाधिविनिर्मुक्तं $ सत्तामात्रव्यवस्थितम् & तद् देवाश् च न जानन्ति % कथं जानाम्य् अहं प्रभो ॥ BrP_49.18 ॥ अपरं तव यद् रूपं $ पीतवस्त्रं चतुर्भुजम् & शङ्खचक्रगदापाणि- % मुकुटाङ्गदधारिणम् ॥ BrP_49.19 ॥ श्रीवत्सोरस्कसंयुक्तं $ वनमालाविभूषितम् & तद् अर्चयन्ति विबुधा % ये चान्ये तव संश्रयाः ॥ BrP_49.20 ॥ देवदेव सुरश्रेष्ठ $ भक्तानाम् अभयप्रद & त्राहि मां पद्मपत्त्राक्ष % मग्नं विषयसागरे ॥ BrP_49.21 ॥ नान्यं पश्यामि लोकेश $ यस्याहं शरणं व्रजे & त्वाम् ऋते कमलाकान्त % प्रसीद मधुसूदन ॥ BrP_49.22 ॥ जराव्याधिशतैर् युक्तो $ नानादुःखैर् nipŬita÷ & हर्षशोकान्वितो mƬha÷ % कर्मपाशैः सुयन्त्रितः ॥ BrP_49.23 ॥ पतितो ऽहं महारौद्रे $ घोरे संसारसागरे & विषमोदकदुष्पारे % रागद्वेषझषाकुले ॥ BrP_49.24 ॥ इन्द्रियावर्तगम्भीरे $ तृष्णाशोकोर्मिसंकुले & निराश्रये निरालम्बे % निःसारे ऽत्यन्तचञ्चले ॥ BrP_49.25 ॥ मायया मोहितस् तत्र $ भ्रमामि सुचिरं प्रभो & नानाजातिसहस्रेषु % जायमानः पुनः पुनः ॥ BrP_49.26 ॥ मया जन्मान्य् अनेकानि $ सहस्राण्य् अयुतानि च & विविधान्य् अनुभूतानि % संसारे ऽस्मिञ् जनार्दन ॥ BrP_49.27 ॥ वेदाः साङ्गा मयाधीताः $ शास्त्राणि विविधानि च & इतिहासपुराणानि % तथा शिल्पान्य् अनेकशः ॥ BrP_49.28 ॥ असंतोषाश् च संतोषाः $ संचयापचया व्ययाः & मया प्राप्ता जगन्नाथ % क्षयवृद्ध्यक्षयेतराः ॥ BrP_49.29 ॥ भार्यारिमित्रबन्धूनां $ वियोगाः संगमास् तथा & पितरो विविधा दृष्टा % मातरश् च तथा मया ॥ BrP_49.30 ॥ दुःखानि चानुभूतानि $ यानि सौख्यान्य् अनेकशः & प्राप्ताश् च बान्धवाः पुत्रा % भ्रातरो ज्ञातयस् तथा ॥ BrP_49.31 ॥ मयोषितं तथा स्त्रीणां $ कोष्ठे विण्मूत्रपिच्छले & गर्भवासे महादुःखम् % अनुभूतं तथा प्रभो ॥ BrP_49.32 ॥ दुःखानि यान्य् अनेकानि $ बाल्ययौवनगोचरे & वार्धके च हृषीकेश % तानि प्राप्तानि वै मया ॥ BrP_49.33 ॥ मरणे यानि दुःखानि $ यममार्गे यमालये & मया तान्य् अनुभूतानि % नरके यातनास् तथा ॥ BrP_49.34 ॥ कृमिकीटद्रुमाणां च $ हस्त्यश्वमृगपक्षिणाम् & महिषोष्ट्रगवां चैव % तथान्येषां वनौकसाम् ॥ BrP_49.35 ॥ द्विजातीनां च सर्वेषां $ शूद्राणां चैव योनिषु & धनिनां क्षत्रियाणां च % दरिद्राणां तपस्विनाम् ॥ BrP_49.36 ॥ नृपाणां नृपभृत्यानां $ तथान्येषां च देहिनाम् & गृहेषु तेषाम् उत्पन्नो % देव चाहं पुनः पुनः ॥ BrP_49.37 ॥ गतो ऽस्मि दासतां नाथ $ भृत्यानां बहुशो नृणाम् & दरिद्रत्वं चेश्वरत्वं % स्वामित्वं च तथा गतः ॥ BrP_49.38 ॥ हतो मया हताश् चान्ये $ घातितो घातितास् तथा & दत्तं ममान्यैर् अन्येभ्यो % मया दत्तम् अनेकशः ॥ BrP_49.39 ॥ पितृमातृसुहृद्भ्रातृ- $ कलत्राणां कृतेन च & धनिनां श्रोत्रियाणां च % दरिद्राणां तपस्विनाम् ॥ BrP_49.40 ॥ उक्तं दैन्यं च विविधं $ त्यक्त्वा लज्जां जनार्दन & देवतिर्यङ्मनुष्येषु % स्थावरेषु चरेषु च ॥ BrP_49.41 ॥ न विद्यते तथा स्थानं $ यत्राहं न गतः प्रभो & कदा मे नरके वासः % कदा स्वर्गे जगत्पते ॥ BrP_49.42 ॥ कदा मनुष्यलोकेषु $ कदा तिर्यग्गतेषु च & जलयन्त्रे यथा चक्रे % घटी रज्जुनिबन्धना ॥ BrP_49.43 ॥ याति चोर्ध्वम् अधश् चैव $ कदा मध्ये च तिष्ठति & तथा चाहं सुरश्रेष्ठ % कर्मरज्जुसमावृतः ॥ BrP_49.44 ॥ अधश् चोर्ध्वं तथा मध्ये $ भ्रमन् गच्छामि योगतः & एवं संसारचक्रे ऽस्मिन् % भैरवे रोमहर्षणे ॥ BrP_49.45 ॥ भ्रमामि सुचिरं कालं $ नान्तं पश्यामि कर्हिचित् & न जाने किं करोम्य् अद्य % हरे व्याकुलितेन्द्रियः ॥ BrP_49.46 ॥ शोकतृष्णाभिभूतो ऽहं $ कांदिशीको विचेतनः & इदानीं त्वाम् अहं देव % विह्वलः शरणं गतः ॥ BrP_49.47 ॥ त्राहि मां दुःखितं कृष्ण $ मग्नं संसारसागरे & कृपां कुरु जगन्नाथ % भक्तं मां यदि मन्यसे ॥ BrP_49.48 ॥ त्वदृते नास्ति मे बन्धुर् $ यो ऽसौ चिन्तां करिष्यति & देव त्वां नाथम् आसाद्य % न भयं मे ऽस्ति कुत्रचित् ॥ BrP_49.49 ॥ जीविते मरणे चैव $ योगक्षेमे ऽथवा प्रभो & ये तु त्वां विधिवद् देव % नार्चयन्ति नराधमाः ॥ BrP_49.50 ॥ सुगतिस् तु कथं तेषां $ भवेत् संसारबन्धनात् & किं तेषां कुलशीलेन % विद्यया जीवितेन च ॥ BrP_49.51 ॥ येषां न जायते भक्तिर् $ जगद्धातरि केशवे & प्रकृतिं त्व् आसुरीं प्राप्य % ये त्वां निन्दन्ति मोहिताः ॥ BrP_49.52 ॥ पतन्ति नरके घोरे $ जायमानाः पुनः पुनः & न तेषां निष्कृतिस् तस्माद् % विद्यते नरकार्णवात् ॥ BrP_49.53 ॥ ये दूषयन्ति दुर्वृत्तास् $ त्वां देव पुरुषाधमाः & यत्र यत्र भवेज् जन्म % मम कर्मनिबन्धनात् ॥ BrP_49.54 ॥ तत्र तत्र हरे भक्तिस् $ त्वयि चास्तु दृढा सदा & आराध्य त्वां सुरा दैत्या % नराश् चान्ये ऽपि संयताः ॥ BrP_49.55 ॥ अवापुः परमां सिद्धिं $ कस् त्वां देव न पूजयेत् & न शक्नुवन्ति ब्रह्माद्याः % स्तोतुं त्वां त्रिदशा हरे ॥ BrP_49.56 ॥ कथं मानुषबुद्ध्याहं $ स्तौमि त्वां प्रकृतेः परम् & तथा चाज्ञानभावेन % संस्तुतो ऽसि मया प्रभो ॥ BrP_49.57 ॥ तत् क्षमस्वापराधं मे $ यदि ते ऽस्ति दया मयि & कृतापराधे ऽपि हरे % क्षमां कुर्वन्ति साधवः ॥ BrP_49.58 ॥ तस्मात् प्रसीद देवेश $ भक्तस्नेहं समाश्रितः & स्तुतो ऽसि यन् मया देव % भक्तिभावेन चेतसा \ साङ्गं भवतु तत् सर्वं # वासुदेव नमो ऽस्तु ते ॥ BrP_49.59 ॥ {ब्रह्मोवाच: } इत्थं स्तुतस् तदा तेन $ प्रसन्नो गरुडध्वजः & ददौ तस्मै मुनिश्रेष्ठाः % सकलं मनसेप्सितम् ॥ BrP_49.60 ॥ यः संपूज्य जगन्नाथं $ प्रत्यहं स्तौति मानवः & स्तोत्रेणानेन मतिमान् % स मोक्षं लभते ध्रुवम् ॥ BrP_49.61 ॥ त्रिसंध्यं यो जपेद् विद्वान् $ इदं स्तोत्रवरं शुचिः & धर्मं चार्थं च कामं च % मोक्षं च लभते नरः ॥ BrP_49.62 ॥ यः पठेच् छृणुयाद् वापि $ श्रावयेद् वा समाहितः & स लोकं शाश्वतं विष्णोर् % याति निर्धूतकल्मषः ॥ BrP_49.63 ॥ धन्यं पापहरं चेदं $ भुक्तिमुक्तिप्रदं शिवम् & गुह्यं सुदुर्लभं पुण्यं % न देयं यस्य कस्यचित् ॥ BrP_49.64 ॥ न नास्तिकाय मूर्खाय $ न कृतघ्नाय मानिने & न दुष्टमतये दद्यान् % नाभक्ताय कदाचन ॥ BrP_49.65 ॥ दातव्यं भक्तियुक्ताय $ गुणशीलान्विताय च & विष्णुभक्ताय शान्ताय % श्रद्धानुष्ठानशालिने ॥ BrP_49.66 ॥ इदं समस्ताघविनाशहेतुः BrP_49.67a कारुण्यसंज्ञं सुखमोक्षदं च BrP_49.67b aÓe«avächÃphaladaæ वरिष्ठं BrP_49.67c स्तोत्रं मयोक्तं पुरुषोत्तमस्य BrP_49.67d ये तं सुसूक्ष्मं विमला मुरारिं BrP_49.68a ध्यायन्ति नित्यं पुरुषं पुराणम् BrP_49.68b ते मुक्तिभाजः प्रविशन्ति विष्णुं BrP_49.68c मन्त्रैर् यथाज्यं हुतम् अध्वराग्नौ BrP_49.68d एकः स देवो भवदुःखहन्ता BrP_49.69a परः परेषां न ततो ऽस्ति चान्यत् BrP_49.69b द्रष्टा स पाता स तु नाशकर्ता BrP_49.69c विष्णुः समस्ताखिलसारभूतः BrP_49.69d किं विद्यया किं स्वगुणैश् च तेषां BrP_49.70a यज्ञैश् च दानैश् च तपोभिर् उग्रैः BrP_49.70b येषां न भक्तिर् भवतीह कृष्णे BrP_49.70c जगद्गुरौ मोक्षसुखप्रदे च BrP_49.70d लोके स धन्यः स शुचिः स विद्वान् BrP_49.71a मखैस् तपोभिः स गुणैर् वरिष्ठः BrP_49.71b ज्ञाता स दाता स तु सत्यवक्ता BrP_49.71c यस्यास्ति भक्तिः पुरुषोत्तमाख्ये BrP_49.71d {ब्रह्मोवाच: } स्तुत्वैवं मुनिशार्दूलाः $ प्रणम्य च सनातनम् & वासुदेवं जगन्नाथं % सर्वकामफलप्रदम् ॥ BrP_50.1 ॥ चिन्ताविष्टो महीपालः $ कुशान् आस्तीर्य भूतले & वस्त्रं च तन्मना भूत्वा % सुष्वाप धरणीतले ॥ BrP_50.2 ॥ कथं प्रत्यक्षम् अभ्येति $ देवदेवो जनार्दनः & मम चार्तिहरो देवस् % तदासाव् इति चिन्तयन् ॥ BrP_50.3 ॥ सुप्तस्य तस्य नृपतेर् $ वासुदेवो जगद्गुरुः & आत्मानं दर्शयाम् आस % शङ्खचक्रगदाभृतम् ॥ BrP_50.4 ॥ स ददर्श तु सप्रेम $ देवदेवं जगद्गुरुम् & शङ्खचक्रधरं देवं % गदाचक्रोग्रपाणिनम् ॥ BrP_50.5 ॥ शार्ङ्गबाणधरं देवं $ ज्वलत्तेजोतिमण्डलम् & युगान्तादित्यवर्णाभं % नीलवैदूर्यसंनिभम् ॥ BrP_50.6 ॥ सुपर्णांसे तम् आसीनं $ षोडशार्धभुजं शुभम् & स चास्मै प्राब्रवीद् धीराः % साधु राजन् महामते ॥ BrP_50.7 ॥ क्रतुनानेन दिव्येन $ तथा भक्त्या च श्रद्धया & तुष्टो ऽस्मि ते महीपाल % वृथा किम् अनुशोचसि ॥ BrP_50.8 ॥ यद् अत्र प्रतिमा राजञ् $ जगत्पूज्या सनातनी & यथा सा प्राप्यते भूप % तदुपायं ब्रवीमि ते ॥ BrP_50.9 ॥ गतायाम् अद्य शर्वर्यां $ निर्मले भास्करोदिते & सागरस्य जलस्यान्ते % नानाद्रुमविभूषिते ॥ BrP_50.10 ॥ जलं तथैव वेलायां $ दृश्यते तत्र वै महत् & लवणस्योदधे राजंस् % तरङ्गैः समभिप्लुतम् ॥ BrP_50.11 ॥ कूलान्ते हि महावृक्षः $ स्थितः स्थलजलेषु च & वेलाभिर् हन्यमानश् च % न चासौ कम्पते द्रुमः ॥ BrP_50.12 ॥ परशुम् आदाय हस्तेन $ ऊर्मेर् अन्तस् ततो व्रज & एकाकी विहरन् राजन् % स त्वं पश्यसि पादपम् ॥ BrP_50.13 ॥ ईदृक् चिह्नं समालोक्य $ छेदय त्वम् अशङ्कितः & छेद्यमानं तु तं वृक्षं % प्रातर् अद्भुतदर्शनम् ॥ BrP_50.14 ॥ दृष्ट्वा तेनैव संचिन्त्य $ ततो भूपाल दर्शनात् & कुरु तां प्रतिमां दिव्यां % जहि चिन्तां विमोहिनीम् ॥ BrP_50.15 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा महाभागो $ जगामादर्शनं हरिः & स चापि स्वप्नम् आलोक्य % परं विस्मयम् आगतः ॥ BrP_50.16 ॥ तां निशां स समुद्वीक्ष्य $ स्थितस् तद्गतमानसः & व्याहरन् वैष्णवान् मन्त्रान् % सूक्तं चैव तदात्मकम् ॥ BrP_50.17 ॥ प्रगतायां रजन्यां तु $ उत्थितो नान्यमानसः & स स्नात्वा सागरे सम्यग् % यथावद् विधिना ततः ॥ BrP_50.18 ॥ दत्त्वा दानं च विप्रेभ्यो $ ग्रामांश् च नगराणि च & कृत्वा पौर्वाह्णिकं कर्म % जगाम स नृपोत्तमः ॥ BrP_50.19 ॥ न चाश्वो न पदातिश् च $ न गजो न च सारथिः & एकाकी स महावेलां % प्रविवेश महीपतिः ॥ BrP_50.20 ॥ तं ददर्श महावृक्षं $ तेजस्वन्तं महाद्रुमम् & महातिगमहारोहं % पुण्यं विपुलम् एव च ॥ BrP_50.21 ॥ महोत्सेधं महाकायं $ प्रसुप्तं च जलान्तिके & sÃndramäji«ÂhavarïÃbhaæ % नामजातिविवर्जितम् ॥ BrP_50.22 ॥ नरनाथस् तदा विप्रा $ द्रुमं दृष्ट्वा मुदान्वितः & परशुना शातयाम् आस % निशितेन दृढेन च ॥ BrP_50.23 ॥ द्वैधीकर्तुमनास् तत्र $ बभूवेन्द्रसखः स च & निरीक्ष्यमाणे këÂhe तु % बभूवाद्भुतदर्शनम् ॥ BrP_50.24 ॥ विश्वकर्मा च विष्णुश् च $ विप्ररूपधराव् उभौ & आजग्मतुर् महाभागौ % तदा तुल्याग्रजन्मनौ ॥ BrP_50.25 ॥ ज्वलमानौ स्वतेजोभिर् $ दिव्यस्रगनुलेपनौ & अथ तौ तं समागम्य % नृपम् इन्द्रसखं तदा ॥ BrP_50.26 ॥ ताव् ऊचतुर् महाराज $ किम् अत्र त्वं करिष्यसि & किमर्थं च महाबाहो % शातितश् च वनस्पतिः ॥ BrP_50.27 ॥ असहायो महादुर्गे $ निर्जने गहने वने & महासिन्धुतटे चैव % कथं वै शातितो द्रुमः ॥ BrP_50.28 ॥ {ब्रह्मोवाच: } तयोः श्रुत्वा वचो विप्राः $ स तु राजा मुदान्वितः & babhëe वचनं ताभ्यां % मृदुलं मधुरं तथा ॥ BrP_50.29 ॥ दृष्ट्वा तौ ब्राह्मणौ तत्र $ चन्द्रसूर्याव् इवागतौ & नमस्कृत्य जगन्नाथाव् % अवाङ्मुखम् अवस्थितः ॥ BrP_50.30 ॥ {राजोवाच: } देवदेवम् अनाद्यन्तम् $ अनन्तं जगतां पतिम् & आराधयितुं प्रतिमां % करोमीति मतिर् मम ॥ BrP_50.31 ॥ अहं स देवदेवेन $ परमेण महात्मना & स्वप्नान्ते च समुद्दिष्टो % भवद्भ्यां श्रावितं मया ॥ BrP_50.32 ॥ {ब्रह्मोवाच: } राज्ञस् तु वचनं श्रुत्वा $ देवेन्द्रप्रतिमस्य च & प्रहस्य तस्मै विश्वेशस् % तुष्टो वचनम् अब्रवीत् ॥ BrP_50.33 ॥ {विष्णुर् उवाच: } साधु साधु महीपाल $ यद् एतन् मतम् उत्तमम् & संसारसागरे घोरे % कदलीदलसंनिभे ॥ BrP_50.34 ॥ निःसारे दुःखबहुले $ कामक्रोधसमाकुले & इन्द्रियावर्तकलिले % दुस्तरे रोमहर्षणे ॥ BrP_50.35 ॥ नानाव्याधिशतावर्ते $ जलबुद्बुदसंनिभे & यतस् ते मतिर् उत्पन्ना % विष्णोर् आराधनाय वै ॥ BrP_50.36 ॥ धन्यस् त्वं नृपशार्दूल $ गुणैः सर्वैर् अलंकृतः & सप्रजा पृथिवी धन्या % सशैलवनकानना ॥ BrP_50.37 ॥ सपुरग्रामनगरा $ चतुर्वर्णैर् अलंकृता & यत्र त्वं नृपशार्दूल % प्रजाः पालयिता प्रभुः ॥ BrP_50.38 ॥ एह्य् एहि सुमहाभाग $ द्रुमे ऽस्मिन् सुखशीतले & आवाभ्यां सह तिष्ठ त्वं % कथाभिर् धर्मसंश्रितः ॥ BrP_50.39 ॥ अयं मम सहायस् तु $ आगतः शिल्पिनां वरः & विश्वकर्मसमः साक्षान् % निपुणः सर्वकर्मसु \ मयोद्दिष्टां तु प्रतिमां # करोत्य् एष तटं त्यज ॥ BrP_50.40 ॥ {ब्रह्मोवाच: } श्रुत्वैवं वचनं तस्य $ तदा राजा द्विजन्मनः & सागरस्य तटं त्यक्त्वा % गत्वा तस्य समीपतः ॥ BrP_50.41 ॥ तस्थौ स नृपतिश्रेष्ठो $ वृक्षच्छाये सुशीतले & ततस् तस्मै स विश्वात्मा % ददाव् आज्ञां द्विजाकृतिः ॥ BrP_50.42 ॥ शिल्पिमुख्याय विप्रेन्द्राः $ कुरुष्व प्रतिमा इति & कृष्णरूपं परं शान्तं % पद्मपत्त्रायतेक्षणम् ॥ BrP_50.43 ॥ श्रीवत्सकौस्तुभधरं $ शङ्खचक्रगदाधरम् & गौराङ्गं क्षीरवर्णाभं % द्वितीयं स्वस्तिकाङ्कितम् ॥ BrP_50.44 ॥ लाङ्गलास्त्रधरं देवम् $ अनन्ताख्यं महाबलम् & देवदानवगन्धर्व- % यक्षविद्याधरोरगैः ॥ BrP_50.45 ॥ न विज्ञातो हि तस्यान्तस् $ तेनानन्त इति स्मृतः & भगिनीं वासुदेवस्य % रुक्मवर्णां सुशोभनाम् ॥ BrP_50.46 ॥ तृतीयां वै सुभद्रां च $ सर्वलक्षणलक्षिताम् ॥* BrP_50.47 ॥ {ब्रह्मोवाच: } श्रुत्वैतद् वचनं तस्य $ विश्वकर्मा सुकर्मकृत् & तत्क्षणात् कारयाम् आस % प्रतिमाः शुभलक्षणाः ॥ BrP_50.48 ॥ प्रथमं शुक्लवर्णाभं $ शारदेन्दुसमप्रभम् & आरक्ताक्षं महाकायं % स्फटाविकटमस्तकम् ॥ BrP_50.49 ॥ नीलाम्बरधरं चोग्रं $ बलं बलमदोद्धतम् & कुण्डलैकधरं दिव्यं % गदामुशलधारिणम् ॥ BrP_50.50 ॥ द्वितीयं पुण्डरीकाक्षं $ नीलजीमूतसंनिभम् & अतसीपुष्पसंकाशं % पद्मपत्त्रायतेक्षणम् ॥ BrP_50.51 ॥ पीतवाससम् अत्युग्रं $ शुभं श्रीवत्सलक्षणम् & चक्रपूर्णकरं दिव्यं % सर्वपापहरं हरिम् ॥ BrP_50.52 ॥ तृतीयां स्वर्णवर्णाभां $ पद्मपत्त्रायतेक्षणाम् & विचित्रवस्त्रसंछन्नां % हारकेयूरभूषिताम् ॥ BrP_50.53 ॥ विचित्राभरणोपेतां $ रत्नहारावलम्बिताम् & पीनोन्नतकुचां रम्यां % विश्वकर्मा विनिर्ममे ॥ BrP_50.54 ॥ स तु राजाद्भुतं दृष्ट्वा $ क्षणेनैकेन निर्मिताः & दिव्यवस्त्रयुगच्छन्ना % नानारत्नैर् अलंकृताः ॥ BrP_50.55 ॥ सर्वलक्षणसंपन्नाः $ प्रतिमाः सुमनोहराः & विस्मयं परमं गत्वा % इदं वचनम् अब्रवीत् ॥ BrP_50.56 ॥ {इन्द्रद्युम्न उवाच: } किं देवौ समनुप्राप्तौ $ द्विजरूपधराव् उभौ & उभौ चाद्भुतकर्माणौ % देववृत्ताव् अमानुषौ ॥ BrP_50.57 ॥ देवौ वा मानुषौ वापि $ यक्षविद्याधरौ युवाम् & किं नु ब्रह्महृषीकेशौ % किं वसू किम् उताश्विनौ ॥ BrP_50.58 ॥ न वेद्मि सत्यसद्भावौ $ मायारूपेण संस्थितौ & युवां गतो ऽस्मि शरणम् % आत्मा तु मे प्रकाश्यताम् ॥ BrP_50.59 ॥ {श्रीभगवान् उवाच: } नाहं देवो न यक्षो वा $ न दैत्यो न च देवरा& न ब्रह्मा न च रुद्रो ऽहं % विद्धि मां पुरुषोत्तमम् ॥ BrP_51.1 ॥ अर्तिहा सर्वलोकानाम् $ अनन्तबलपौरुषः & आराधनीयो भूतानाम् % अन्तो यस्य न विद्यते ॥ BrP_51.2 ॥ पठ्यते सर्वशास्त्रेषु $ वेदान्तेषु निगद्यते & यम् आहुर् ज्ञानगम्येति % वासुदेवेति योगिनः ॥ BrP_51.3 ॥ अहम् एव स्वयं ब्रह्मा $ अहं विष्णुः शिवो ऽप्य् अहम् & इन्द्रो ऽहं देवराजश् च % जगत्संयमनो यमः ॥ BrP_51.4 ॥ पृथिव्यादीनि भूतानि $ त्रेताग्निर् हुतभुङ् नृप & वरुणो ऽपां पतिश् चाहं % धरित्री च महीधरः ॥ BrP_51.5 ॥ यत् किंचिद् वाङ्मयं लोके $ जगत् स्थावरजङ्गमम् & चराचरं च यद् विश्वं % मदन्यन् नास्ति किंचन ॥ BrP_51.6 ॥ प्रीतो ऽहं ते नृपश्रेष्ठ $ वरं वरय सुव्रत & यद् इष्टं तत् प्रयच्छामि % हृदि यत् ते व्यवस्थितम् ॥ BrP_51.7 ॥ मद्दर्शनम् अपुण्यानां $ स्वप्नान्ते ऽपि न जायते & त्वं पुनर् दृढभक्तित्वात् % प्रत्यक्षं दृष्टवान् असि ॥ BrP_51.8 ॥ {ब्रह्मोवाच: } श्रुत्वैवं वासुदेवस्य $ वचनं तस्य भो द्विजाः & romäcitatanur भूत्वा % इदं स्तोत्रं जगौ नृपः ॥ BrP_51.9 ॥ {राजोवाच: } श्रियः कान्त नमस् ते ऽस्तु $ श्रीपते पीतवाससे & श्रीद श्रीश श्रीनिवास % नमस् ते श्रीनिकेतन ॥ BrP_51.10 ॥ आद्यं पुरुषम् ईशानं $ सर्वेशं सर्वतोमुखम् & निष्कलं परमं देवं % प्रणतो ऽस्मि सनातनम् ॥ BrP_51.11 ॥ शब्दातीतं गुणातीतं $ भावाभावविवर्जितम् & निर्लेपं निर्गुणं सूक्ष्मं % सर्वज्ञं सर्वभावनम् ॥ BrP_51.12 ॥ प्रावृण्मेघप्रतीकाशं $ गोब्राह्मणहिते रतम् & सर्वेषाम् एव गोप्तारं % व्यापिनं सर्वभाविनम् ॥ BrP_51.13 ॥ शङ्खचक्रधरं देवं $ गदामुशलधारिणम् & नमस्ये वरदं देवं % नीलोत्पलदलच्छविम् ॥ BrP_51.14 ॥ नागपर्यङ्कशयनं $ क्षीरोदार्णवशायिनम् & नमस्ये ऽहं हृषीकेशं % सर्वपापहरं हरिम् ॥ BrP_51.15 ॥ पुनस् त्वां देवदेवेशं $ नमस्ये वरदं विभुम् & सर्वलोकेश्वरं विष्णुं % मोक्षकारणम् अव्ययम् ॥ BrP_51.16 ॥ {ब्रह्मोवाच: } एवं स्तुत्वा तु तं देवं $ प्रणिपत्य k­täjali÷ & उवाच प्रणतो भूत्वा % निपत्य धरणीतले ॥ BrP_51.17 ॥ {राजोवाच: } प्रीतो ऽसि यदि मे नाथ $ वृणोमि वरम् उत्तमम् & देवासुराः सगन्धर्वा % यक्षरक्षोमहोरगाः ॥ BrP_51.18 ॥ सिद्धविद्याधराः साध्याः $ किंनरा गुह्यकास् तथा & ऋषयो ये महाभागा % नानाशास्त्रविशारदाः ॥ BrP_51.19 ॥ parivrìyogayuktÃÓ च $ वेदतत्त्वार्थचिन्तकाः & मोक्षमार्गविदो ये ऽन्ये % ध्यायन्ति परमं पदम् ॥ BrP_51.20 ॥ निर्गुणं निर्मलं शान्तं $ यत् पश्यन्ति मनीषिनः & तत् पदं गन्तुम् इच्छामि % त्वत्प्रसादात् सुदुर्लभम् ॥ BrP_51.21 ॥ {श्रीभगवान् उवाच: } सर्वं भवतु भद्रं ते $ यथेष्टं सर्वम् आप्नुहि & भविष्यति यथाकामं % मत्प्रसादान् न संशयः ॥ BrP_51.22 ॥ दश वर्षसहस्राणि $ तथा नव शतानि च & अविच्छिन्नं महाराज्यं % कुरु त्वं नृपसत्तम ॥ BrP_51.23 ॥ प्रयास्यसि पदं दिव्यं $ दुर्लभं यत् सुरासुरैः & पूर्णमनोरथं शान्तं % गुह्यम् अव्यक्तम् अव्ययम् ॥ BrP_51.24 ॥ परात् परतरं सूक्ष्मं $ निर्लेपं निष्कलं ध्रुवम् & चिन्ताशोकविनिर्मुक्तं % क्रियाकारणवर्जितम् ॥ BrP_51.25 ॥ तद् अहं दर्शयिष्यामि $ ज्ञेयाख्यं परमं पदम् & यं प्राप्य परमानन्दं % प्राप्स्यसि परमां गतिम् ॥ BrP_51.26 ॥ कीर्तिश् च तव राजेन्द्र $ भवत्य् अत्र महीतले & यावद् घना नभो यावद् % यावच् चन्द्रार्कतारकम् ॥ BrP_51.27 ॥ यावत् समुद्राः सप्तैव $ यावन् मेर्वादिपर्वताः & तिष्ठन्ति दिवि देवाश् च % तावत् सर्वत्र चाव्यया ॥ BrP_51.28 ॥ इन्द्रद्युम्नसरो नाम $ तीर्थं यज्ञाङ्गसंभवम् & यत्र स्नात्वा सकृल् लोकः % शक्रलोकम् अवाप्नुयात् ॥ BrP_51.29 ॥ दापयिष्यति यः पिण्डांस् $ तटे ऽस्मिन् सरसः शुभे & कुलैकविंशम् उद्धृत्य % शक्रलोकं गमिष्यति ॥ BrP_51.30 ॥ पूज्यमानो ऽप्सरोभिश् च $ गन्धर्वैर् गीतनिस्वनैः & विमानेन वसेत् तत्र % यावद् इन्द्राश् चतुर्दश ॥ BrP_51.31 ॥ सरसो दक्षिणे भागे $ नैरृत्यां तु समाश्रिते & न्यग्रोधस् तिष्ठते तत्र % तत्समीपे तु मण्डपः ॥ BrP_51.32 ॥ केतकीवनसंछन्नो $ नानापादपसंकुलः & नारिकेलैर् असंख्येयैश् % चम्पकैर् बकुलावृतैः ॥ BrP_51.33 ॥ अशोकैः कर्णिकारैश् च $ पुंनागैर् नागकेसरैः & पाटलाम्रातसरलैश् % चन्दनैर् देवदारुभिः ॥ BrP_51.34 ॥ न्यग्रोधाश्वत्थखदिरैः $ पारिजातैः सहार्जुनैः & हिन्तालैश् चैव तालैश् च % शिंशपैर् बदरैस् तथा ॥ BrP_51.35 ॥ करञ्जैर् लकुचैः प्लक्षैः $ पनसैर् बिल्वधातुकैः & अन्यैर् बहुविधैर् वृक्षैः % शोभितः समलंकृतः ॥ BrP_51.36 ॥ ëìhasya सिते पक्षे $ पञ्चम्यां पितृदैवते & ऋक्षे नेष्यन्ति नस् तत्र % नीत्वा सप्त दिनानि वै ॥ BrP_51.37 ॥ मण्डपे स्थापयिष्यन्ति $ सुवेश्याभिः सुशोभनैः & krŬÃviÓe«abahulair % नृत्यगीतमनोहरैः ॥ BrP_51.38 ॥ चामरैः स्वर्णदण्डैश् च $ व्यजनै रत्नभूषणैः & वीजयन्तस् तथास्मभ्यं % स्थापयिष्यन्ति मङ्गलाः ॥ BrP_51.39 ॥ ब्रह्मचारी यतिश् चैव $ स्नातकाश् च द्विजोत्तमाः & वानप्रस्था गृहस्थाश् च % सिद्धाश् चान्ये च ब्राह्मणाः ॥ BrP_51.40 ॥ नानावर्णपदैः स्तोत्रैर् $ ऋग्यजुःसामनिस्वनैः & करिष्यन्ति स्तुतिं राजन् % रामकेशवयोः पुनः ॥ BrP_51.41 ॥ ततः स्तुत्वा च दृष्ट्वा च $ संप्रणम्य च भक्तितः & नरो वर्षायुतं दिव्यं % श्रीमद्धरिपुरे वसेत् ॥ BrP_51.42 ॥ पूज्यमानो ऽप्सरोभिश् च $ गन्धर्वैर् गीतनिस्वनैः & हरेर् अनुचरस् तत्र % krŬate केशवेन वै ॥ BrP_51.43 ॥ विमानेनार्कवर्णेन $ रत्नहारेण भ्राजता & सर्वकामैर् महाभोगैस् % तिष्ठते भुवनोत्तमे ॥ BrP_51.44 ॥ तपःक्षयादिहागत्य $ मनुष्यो ब्राह्मणो भवेत् & कोटीधनपतिः श्रीमांश् % चतुर्वेदी भवेद् ध्रुवम् ॥ BrP_51.45 ॥ {ब्रह्मोवाच: } एवं तस्मै वरं दत्त्वा $ कृत्वा च समयं हरिः & जगामादर्शनं विप्राः % सहितो विश्वकर्मणा ॥ BrP_51.46 ॥ स तु राजा तदा हृष्टो $ romäcitatanÆruha÷ & कृतकृत्यम् इवात्मानं % मेने संदर्शनाद् धरेः ॥ BrP_51.47 ॥ ततः कृष्णं च रामं च $ सुभद्रां च वरप्रदाम् & रथैर् विमानसंकाशैर् % maïikäcanacitritai÷ // BrP_51.48 // संवाह्य तास् तदा राजा $ महामङ्गलनिःस्वनैः & आनयाम् आस मतिमान् % सामात्यः सपुरोहितः ॥ BrP_51.49 ॥ नानावादित्रनिर्घोषैर् $ नानावेदस्वनैः शुभैः & संस्थाप्य च शुभे देशे % पवित्रे सुमनोहरे ॥ BrP_51.50 ॥ ततः शुभतिथौ काले $ नक्षत्रे शुभलक्षणे & प्रतिष्ठां कारयाम् आस % सुमुहूर्ते द्विजैः सह ॥ BrP_51.51 ॥ यथोक्तेन विधानेन $ विधिदृष्टेन कर्मणा & आचार्यानुमतेनैव % सर्वं कृत्वा महीपतिः ॥ BrP_51.52 ॥ आचार्याय तदा दत्त्वा $ दक्षिणां विधिवत् प्रभुः & ऋत्विग्भ्यश् च विधानेन % तथान्येभ्यो धनं ददौ ॥ BrP_51.53 ॥ कृत्वा प्रतिष्ठां विधिवत् $ प्रासादे भवनोत्तमे & स्थापयाम् आस तान् सर्वान् % विधिदृष्टेन कर्मणा ॥ BrP_51.54 ॥ ततः संपूज्य विधिना $ नानापुष्पैः सुगन्धिभिः & सुवर्णमणिमुक्ताद्यैर् % नानावस्त्रैः सुशोभनैः ॥ BrP_51.55 ॥ रत्नैश् च विविधैर् दिव्यैर् $ आसनैर् ग्रामपत्तनैः & ददौ चान्यान् स विषयान् % पुराणि नगराणि च ॥ BrP_51.56 ॥ एवं बहुविधं दत्त्वा $ राज्यं कृत्वा यथोचितम् & इष्ट्वा च विविधैर् यज्ञैर् % दत्त्वा दानान्य् अनेकशः ॥ BrP_51.57 ॥ कृतकृत्यस् ततो राजा $ त्यक्तसर्वपरिग्रहः & जगाम परमं स्थानं % तद् विष्णोः परमं पदम् ॥ BrP_51.58 ॥ एवं मया मुनिश्रेष्ठाः $ कथितो वो नृपोत्तमः & क्षेत्रस्य चैव माहात्म्यं % किम् अन्यच् छ्रोतुम् इच्छथ ॥ BrP_51.59 ॥ {विष्णुर् उवाच: } श्रुत्वैवं वचनं तस्य $ ब्रह्मणो ऽव्यक्तजन्मनः & आश्चर्यं मेनिरे विप्राः % पप्रच्छुश् च पुनर् मुदा ॥ BrP_51.60 ॥ {मुनय ऊचुः: } कस्मिन् काले सुरश्रेष्ठ $ गन्तव्यं पुरुषोत्तमम् & विधिना केन कर्तव्यं % पञ्चतीर्थम् इति प्रभो ॥ BrP_51.61 ॥ एकैकस्य च तीर्थस्य $ स्नानदानस्य यत् फलम् & देवताप्रेक्षणे चैव % ब्रूहि सर्वं पृथक् पृथक् ॥ BrP_51.62 ॥ {ब्रह्मोवाच: } निराहारः कुरुक्षेत्रे $ पादेनैकेन यस् तपेत् & जितेन्द्रियो जितक्रोधः % सप्तसंवत्सरायुतम् ॥ BrP_51.63 ॥ दृष्ट्वा सदा ज्येष्ठशुक्ल- $ द्वादश्यां पुरुषोत्तमम् & कृतोपवासः प्राप्नोति % ततो ऽधिकतरं फलम् ॥ BrP_51.64 ॥ तस्माज् ज्येष्ठे मुनिश्रेष्ठाः $ प्रयत्नेन सुसंयतैः & स्वर्गलोकेप्सुविप्राद्यैर् % द्रष्टव्यः पुरुषोत्तमः ॥ BrP_51.65 ॥ पञ्चतीर्थं तु विधिवत् $ कृत्वा ज्येष्ठे नरोत्तमः & शुक्लपक्षस्य द्वादश्यां % पश्येत् तं पुरुषोत्तमम् ॥ BrP_51.66 ॥ ये पश्यन्त्य् अव्ययं देवं $ द्वादश्यां पुरुषोत्तमम् & ते विष्णुलोकम् आसाद्य % न च्यवन्ते कदाचन ॥ BrP_51.67 ॥ तस्माज् ज्येष्ठे प्रयत्नेन $ गन्तव्यं भो द्विजोत्तमाः & कृत्वा तस्मिन् पञ्चतीर्थं % द्रष्टव्यः पुरुषोत्तमः ॥ BrP_51.68 ॥ सुदूरस्थो ऽपि यो भक्त्या $ कीर्तयेत् पुरुषोत्तमम् & अहन्य् अहनि शुद्धात्मा % सो ऽपि विष्णुपुरं व्रजेत् ॥ BrP_51.69 ॥ यात्रां करोति कृष्णस्य $ श्रद्धया यः समाहितः & सर्वपापविनिर्मुक्तो % विष्णुलोकं व्रजेन् नरः ॥ BrP_51.70 ॥ चक्रं दृष्ट्वा हरेर् दूरात् $ प्रासादोपरि संस्थितम् & सहसा मुच्यते पापान् % नरो भक्त्या प्रणम्य तत् ॥ BrP_51.71 ॥ {ब्रह्मोवाच: } आसीत् कल्पे मुनिश्रेष्ठाः $ संप्रवृत्ते महाक्षये & नष्टे ऽर्कचन्द्रे पवने % नष्टे स्थावरजङ्गमे ॥ BrP_52.1 ॥ उदिते प्रलयादित्ये $ प्रचण्डे घनगर्जिते & विद्युदुत्पातसंघातैः % संभग्ने तरुपर्वते ॥ BrP_52.2 ॥ लोके च संहृते सर्वे $ महदुल्कानिबर्हणे & शुष्केषु सर्वतोयेषु % सरःसु च सरित्सु च ॥ BrP_52.3 ॥ ततः संवर्तको वह्निर् $ वायुना सह भो द्विजाः & लोकं तु प्राविशत् सर्वम् % आदित्यैर् उपशोभितम् ॥ BrP_52.4 ॥ पश्चात् स पृथिवीं भित्त्वा $ प्रविश्य च रसातलम् & देवदानवयक्षाणां % भयं जनयते महत् ॥ BrP_52.5 ॥ निर्दहन् नागलोकं च $ यच् च किंचित् क्षिताव् इह & अधस्तान् मुनिशार्दूलाः % सर्वं नाशयते क्षणात् ॥ BrP_52.6 ॥ ततो योजनविंशानां $ सहस्राणि शतानि च & निर्दहत्य् आशुगो वायुः % स च संवर्तको ऽनलः ॥ BrP_52.7 ॥ सदेवासुरगन्धर्वं $ सयक्षोरगराक्षसम् & ततो दहति संदीप्तः % सर्वम् एव जगत् प्रभुः ॥ BrP_52.8 ॥ प्रदीप्तो ऽसौ महारौद्रः $ कल्पाग्निर् इति संश्रुतः & महाज्वालो महार्चिष्मान् % संप्रदीप्तमहास्वनः ॥ BrP_52.9 ॥ सूर्यकोटिप्रतीकाशो $ ज्वलन्न् इव स तेजसा & त्रैलोक्यं चादहत् तूर्णं % ससुरासुरमानुषम् ॥ BrP_52.10 ॥ एवंविधे महाघोरे $ महाप्रलयदारुणे & ऋषिः परमधर्मात्मा % ध्यानयोगपरो ऽभवत् ॥ BrP_52.11 ॥ एकः संतिष्ठते विप्रा $ मार्कण्डेयेति विश्रुतः & मोहपाशैर् निबद्धो ऽसौ % क्षुत्तृष्णाकुलितेन्द्रियाः ॥ BrP_52.12 ॥ स दृष्ट्वा तं महावह्निं $ शुष्ककण्ठौष्ठतालुकः & तृष्णार्तः प्रस्खलन् विप्रास् % तदासौ भयविह्वलः ॥ BrP_52.13 ॥ बभ्राम पृथिवीं सर्वां $ कांदिशीको विचेतनः & त्रातारं नाधिगच्छन् वै % इतश् चेतश् च धावति ॥ BrP_52.14 ॥ न लेभे च तदा शर्म $ यत्र विश्राम्यता द्विजाः & करोमि किं न जानामि % यस्याहं शरणं व्रजे ॥ BrP_52.15 ॥ कथं पश्यामि तं देवं $ पुरुषेशं सनातनम् & इति संचिन्तयन् देवम् % एकाग्रेण सनातनम् ॥ BrP_52.16 ॥ प्राप्तवांस् तत् पदं दिव्यं $ महाप्रलयकारणम् & पुरुषेशम् इति ख्यातं % वटराजं सनातनम् ॥ BrP_52.17 ॥ त्वरायुक्तो मुनिश् चासौ $ न्यग्रोधस्यान्तिकं ययौ & आसाद्य तं मुनिश्रेष्ठास् % तस्य मूले समाविशत् ॥ BrP_52.18 ॥ न कालाग्निभयं तत्र $ न चाङ्गारप्रवर्षणम् & न संवर्तागमस् तत्र % न च वज्राशनिस् तथा ॥ BrP_52.19 ॥ {ब्रह्मोवाच: } ततो गजकुलप्रख्यास् $ तडिन्मालाविभूषिताः & समुत्तस्थुर् महामेघा % नभस्य् अद्भुतदर्शनाः ॥ BrP_53.1 ॥ केचिन् नीलोत्पलश्यामाः $ केचित् कुमुदसंनिभाः & केचित् किञ्जल्कसंकाशाः % केचित् पीताः पयोधराः ॥ BrP_53.2 ॥ केचिद् धरितसंकाशाः $ काकाण्डसंनिभास् तथा & केचित् कमलपत्त्राभाः % केचिद् धिङ्गुलसंनिभाः ॥ BrP_53.3 ॥ केचित् पुरवराकाराः $ केचिद् गिरिवरोपमाः & केचिद् अञ्जनसंकाशाः % केचिन् मरकतप्रभाः ॥ BrP_53.4 ॥ विद्युन्मालापिनद्धाङ्गाः $ समुत्तस्थुर् महाघनाः & घोररूपा महाभागा % घोरस्वननिनादिताः ॥ BrP_53.5 ॥ ततो जलधराः सर्वे $ समावृण्वन् नभस्तलम् & तैर् इयं पृथिवी सर्वा % सपर्वतवनाकरा ॥ BrP_53.6 ॥ आपूरिता दिशः सर्वाः $ सलिलौघपरिप्लुताः & ततस् ते जलदा घोरा % वारिणा मुनिसत्तमाः ॥ BrP_53.7 ॥ सर्वतः प्लावयाम् आसुश् $ चोदिताः परमेष्ठिना & वर्षमाणा महातोयं % पूरयन्तो वसुंधराम् ॥ BrP_53.8 ॥ सुघोरम् अशिवं रौद्रं $ नाशयन्ति स्म पावकम् & ततो द्वादश वर्षाणि % पयोदाः समुपप्लवे ॥ BrP_53.9 ॥ धाराभिः पूरयन्तो वै $ चोद्यमाना महात्मना & ततः समुद्राः स्वां वेलाम् % अतिक्रामन्ति भो द्विजाः ॥ BrP_53.10 ॥ पर्वताश् च व्यशीर्यन्त $ मही चाप्सु निमज्जति & सर्वतः सुमहाभ्रान्तास् % ते पयोदा नभस्तलम् ॥ BrP_53.11 ॥ संवेष्टयित्वा नश्यन्ति $ वायुवेगसमाहताः & ततस् तं मारुतं घोरं % स विष्णुर् मुनिसत्तमाः ॥ BrP_53.12 ॥ आदिपद्मालयो देवः $ पीत्वा स्वपिति भो द्विजाः & तस्मिन्न् एकार्णवे घोरे % नष्टे स्थावरजङ्गमे ॥ BrP_53.13 ॥ नष्टे देवासुरनरे $ यक्षराक्षसवर्जिते & ततो मुनिः स विश्रान्तो % ध्यात्वा च पुरुषोत्तमम् ॥ BrP_53.14 ॥ ददर्श चक्षुर् उन्मील्य $ जलपूर्णां वसुंधराम् & नापश्यत् तं वटं नोर्वीं % न दिगादि न भास्करम् ॥ BrP_53.15 ॥ न चन्द्रार्काग्निपवनं $ न देवासुरपन्नगम् & तस्मिन्न् एकार्णवे घोरे % तमोभूते निराश्रये ॥ BrP_53.16 ॥ निमज्जन् स तदा विप्राः $ संतर्तुम् उपचक्रमे & बभ्रामासौ मुनिश् चार्त % इतश् चेतश् च संप्लवन् ॥ BrP_53.17 ॥ निममज्ज तदा विप्रास् $ त्रातारं नाधिगच्छति & एवं तं विह्वलं दृष्ट्वा % कृपया पुरुषोत्तमः \ प्रोवाच मुनिशार्दूलास् # तदा ध्यानेन तोषितः ॥ BrP_53.18 ॥ {श्रीभगवान् उवाच: } वत्स श्रान्तो ऽसि बालस् त्वं $ भक्तत्र मम सुव्रत & आगच्छागच्छ शीघ्रं त्वं % मार्कण्डेय ममान्तिकम् ॥ BrP_53.19 ॥ मा त्वयैव च भेतव्यं $ संप्राप्तो ऽसि ममाग्रतः & मार्कण्डेय मुने धीर % बालस् त्वं ÓramapŬita÷ ॥ BrP_53.20 // {ब्रह्मोवाच: } तस्य तद् वचनं श्रुत्वा $ मुनिः परमकोपितः & उवाच स तदा विप्रा % विस्मितश् चाभवन् मुहुः ॥ BrP_53.21 ॥ {मार्कण्डेय उवाच: } को ऽयं नाम्ना कीर्तयति $ तपः परिभवन्न् इव & बहुवर्षसहस्राख्यं % धर्षयन्न् इव मे वपुः ॥ BrP_53.22 ॥ न ह्य् एष समुदाचारो $ देवेष्व् अपि समाहितः & मां ब्रह्मा स च देवेशो % दीर्घायुर् इति bhëate ॥ BrP_53.23 // कस् तपो घोरशिरसो $ ममाद्य त्यक्तजीवितः & मार्कण्डेयेति चोक्त्वा मन्- % मृत्युं गन्तुम् इहेच्छति ॥ BrP_53.24 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तदा विप्राश् $ चिन्ताविष्टो ऽभवन् मुनिः & किं स्वप्नो ऽयं मया दृष्टः % किं वा मोहो ऽयम् आगतः ॥ BrP_53.25 ॥ इत्थं चिन्तयतस् तस्य $ उत्पन्ना दुःखहा मतिः & व्रजामि शरणं देवं % भक्त्याहं पुरुषोत्तमम् ॥ BrP_53.26 ॥ स गत्वा शरणं देवं $ मुनिस् तद्गतमानसः & ददर्श तं वटं भूयो % विशालं सलिलोपरि ॥ BrP_53.27 ॥ शाखायां तस्य सौवर्णं $ विस्तीर्णायां महाद्भुतम् & रुचिरं दिव्यपर्यङ्कं % रचितं विश्वकर्मणा ॥ BrP_53.28 ॥ वज्रवैदूर्यरचितं $ मणिविद्रुमशोभितम् & पद्मरागादिभिर् जुष्टं % रत्नैर् अन्यैर् अलंकृतम् ॥ BrP_53.29 ॥ नानास्तरणसंवीतं $ नानारत्नोपशोभितम् & नानाश्चर्यसमायुक्तं % प्रभामण्डलमण्डितम् ॥ BrP_53.30 ॥ तस्योपरि स्थितं देवं $ कृष्णं बालवपुर्धरम् & सूर्यकोटिप्रतीकाशं % दीप्यमानं सुवर्चसम् ॥ BrP_53.31 ॥ चतुर्भुजं सुन्दराङ्गं $ पद्मपत्त्रायतेक्षणम् & श्रीवत्सवक्षसं देवं % शङ्खचक्रगदाधरम् ॥ BrP_53.32 ॥ वनमालावृतोरस्कं $ दिव्यकुण्डलधारिणम् & हारभारार्पितग्रीवं % दिव्यरत्नविभूषितम् ॥ BrP_53.33 ॥ दृष्ट्वा तदा मुनिर् देवं $ विस्मयोत्फुल्ललोचनः & romäcitatanur देवं % प्रणिपत्येदम् अब्रवीत् ॥ BrP_53.34 ॥ {मार्कण्डेय उवाच: } अहो चैकार्णवे घोरे $ विनष्टे सचराचरे & कथम् एको ह्य् अयं बालस् % तिष्ठत्य् अत्र सुनिर्भयः ॥ BrP_53.35 ॥ {ब्रह्मोवाच: } भूतं भव्यं भविष्यं च $ जानन्न् अपि महामुनिः & न बुबोध तदा देवं % मायया तस्य मोहितः \ यदा न बुबुधे चैनं # तदा खेदाद् उवाच ह ॥ BrP_53.36 ॥ {मार्कण्डेय उवाच: } वृथा मे तपसो वीर्यं $ वृथा ज्ञानं वृथा क्रिया & वृथा मे जीवितं दीर्घं % वृथा मानुष्यम् एव च ॥ BrP_53.37 ॥ यो ऽहं सुप्तं न जानामि $ पर्यङ्के दिव्यबालकम् ॥* BrP_53.38 ॥ {ब्रह्मोवाच: } एवं संचिन्तयन् विप्रः $ प्लवमानो विचेतनः & त्राणार्थं विह्वलश् चासौ % निर्वेदं गतवांस् तदा ॥ BrP_53.39 ॥ ततो बालार्कसंकाशं $ स्वमहिम्ना व्यवस्थितम् & सर्वतेजोमयं विप्रा % न शशाकाभिवीक्षितुम् ॥ BrP_53.40 ॥ दृष्ट्वा तं मुनिम् आयान्तं $ स बालः प्रहसन्न् इव & प्रोवाच मुनिशार्दूलास् % तदा मेघौघनिस्वनः ॥ BrP_53.41 ॥ {श्रीभगवान् उवाच: } वत्स जानामि श्रान्तं त्वां $ त्राणार्थं माम् उपस्थितम् & शरीरं विश मे क्षिप्रं % विश्रामस् ते मयोदितः ॥ BrP_53.42 ॥ {ब्रह्मोवाच: } श्रुत्वा स वचनं तस्य $ किंचिन् नोवाच मोहितः & विवेश वदनं तस्य % विवृतं चावशो मुनिः ॥ BrP_53.43 ॥ {ब्रह्मोवाच: } स प्रविश्योदरे तस्य $ बालस्य मुनिसत्तमः & ददर्श पृथिवीं कृत्स्नां % नानाजनपदैर् वृताम् ॥ BrP_54.1 ॥ लवणेक्षुसुरासर्पिर्- $ दधिदुग्धजलोदधीन् & ददर्श तान् समुद्रांश् च % जम्बु प्लक्षं च शाल्मलम् ॥ BrP_54.2 ॥ कुशं क्रौञ्चं च शाकं च $ पुष्करं च ददर्श सः & भारतादीनि वर्षाणि % तथा सर्वांश् च पर्वतान् ॥ BrP_54.3 ॥ मेरुं च sarvaratnìhyaæ $ अपश्यत् कनकाचलम् & नानारत्नान्वितैः शृङ्गैर् % भूषितं बहुकन्दरम् ॥ BrP_54.4 ॥ नानामुनिजनाकीर्णं $ नानावृक्षवनाकुलम् & नानासत्त्वसमायुक्तं % नानाश्चर्यसमन्वितम् ॥ BrP_54.5 ॥ व्याघ्रैः सिंहैर् वराहैश् च $ चामरैर् महिषैर् गजैः & मृगैः शाखामृगैश् चान्यैर् % भूषितं सुमनोहरम् ॥ BrP_54.6 ॥ शक्राद्यैर् विविधैर् देवैः $ सिद्धचारणपन्नगैः & मुनियक्षाप्सरोभिश् च % वृतैश् चान्यैः सुरालयैः ॥ BrP_54.7 ॥ {ब्रह्मोवाच: } एवं सुमेरुं श्रीमन्तम् $ अपश्यन् मुनिसत्तमः & पर्यटन् स तदा विप्रस् % तस्य बालस्य चोदरे ॥ BrP_54.8 ॥ हिमवन्तं हेमकूटं $ निषधं गन्धमादनम् & श्वेतं च दुर्धरं नीलं % कैलासं मन्दरं गिरिम् ॥ BrP_54.9 ॥ महेन्द्रं मलयं विन्ध्यं $ पारियात्रं तथार्बुदम् & सह्यं च शुक्तिमन्तं च % मैनाकं वक्रपर्वतम् ॥ BrP_54.10 ॥ एताश् चान्याश् च बहवो $ यावन्तः पृथिवीधराः & ततस् तांस् तु मुनिश्रेष्ठाः % सो ऽपश्यद् रत्नभूषितान् ॥ BrP_54.11 ॥ कुरुक्षेत्रं च päcÃlÃn $ मत्स्यान् मद्रान् सकेकयान् & बाह्लीकान् शूरसेनांश् च % काश्मीरांस् तङ्गणान् खसान् ॥ BrP_54.12 ॥ पार्वतीयान् किरातांश् च $ कर्णप्रावरणान् मरून् & अन्त्यजान् अन्त्यजातींश् च % सो ऽपश्यत् तस्य चोदरे ॥ BrP_54.13 ॥ m­gä शाखामृगान् सिंहान् $ वराहान् s­marä शशान् & गजांश् चान्यांस् तथा सत्त्वान् % सो ऽपश्यत् तस्य चोदरे ॥ BrP_54.14 ॥ पृथिव्यां यानि तीर्थानि $ ग्रामाश् च नगराणि च & कृषिगोरक्षवाणिज्यं % क्रयविक्रयणं तथा ॥ BrP_54.15 ॥ शक्रादीन् vibudhä श्रेष्ठांस् $ तथान्यांश् च दिवौकसः & गन्धर्वाप्सरसो यक्षान् % ऋषींश् चैव सनातनान् ॥ BrP_54.16 ॥ दैत्यदानवसंघांश् च $ नागांश् च मुनिसत्तमाः & सिंहिकातनयांश् चैव % ये चान्ये सुरशत्रवः ॥ BrP_54.17 ॥ यत् किंचित् तेन लोके ऽस्मिन् $ दृष्टपूर्वं चराचरम् & अपश्यत् स तदा सर्वं % तस्य कुक्षौ द्विजोत्तमाः ॥ BrP_54.18 ॥ अथवा किं बहूक्तेन $ कीर्तितेन पुनः पुनः & ब्रह्मादिस्तम्बपर्यन्तं % यत् किंचित् सचराचरम् ॥ BrP_54.19 ॥ भूर्लोकं च भुवर्लोकं $ स्वर्लोकं च द्विजोत्तमाः & महर् जनस् तपः सत्यम् % अतलं वितलं तथा ॥ BrP_54.20 ॥ पातालं सुतलं चैव $ वितलं च रसातलम् & महातलं च ब्रह्माण्डम् % अपश्यत् तस्य चोदरे ॥ BrP_54.21 ॥ अव्याहता गतिस् तस्य $ तदाभूद् द्विजसत्तमाः & प्रसादात् तस्य देवस्य % स्मृतिलोपश् च नाभवत् ॥ BrP_54.22 ॥ भ्रममाणस् तदा कुक्षौ $ कृत्स्नं जगद् इदं द्विजाः & नान्तं जगाम देहस्य % तस्य विष्णोः कदाचन ॥ BrP_54.23 ॥ यदासौ नागतश् चान्तं $ तस्य देहस्य भो द्विजाः & तदा तं वरदं देवं % शरणं गतवान् मुनिः ॥ BrP_54.24 ॥ ततो ऽसौ सहसा विप्रा $ वायुवेगेन निःसृतः & महात्मनो मुखात् तस्य % विवृतात् पुरुषस्य सः ॥ BrP_54.25 ॥ {ब्रह्मोवाच: } स निष्क्रम्योदरात् तस्य $ बालस्य मुनिसत्तमाः & पुनश् चैकार्णवाम् उर्वीम् % अपश्यज् जनवर्जिताम् ॥ BrP_55.1 ॥ पूर्वदृष्टं च तं देवं $ ददर्श शिशुरूपिणम् & शाखायां वटवृक्षस्य % पर्यङ्कोपरि संस्थितम् ॥ BrP_55.2 ॥ श्रीवत्सवक्षसं देवं $ पीतवस्त्रं चतुर्भुजम् & जगद् आदाय तिष्ठन्तं % पद्मपत्त्रायतेक्षणम् ॥ BrP_55.3 ॥ सो ऽपि तं मुनिम् आयान्तं $ प्लवमानम् अचेतनम् & दृष्ट्वा मुखाद् विनिष्क्रान्तं % प्रोवाच प्रहसन्न् इव ॥ BrP_55.4 ॥ {श्रीभगवान् उवाच: } कच्चित् त्वयोषितं वत्स $ विश्रान्तं च ममोदरे & भ्रममाणश् च किं तत्र % आश्चर्यं दृष्टवान् असि ॥ BrP_55.5 ॥ भक्तो ऽसि मे मुनिश्रेष्ठ $ श्रान्तो ऽसि च ममाश्रितः & तेन त्वाम् उपकाराय % saæbhëe पश्य माम् इह ॥ BrP_55.6 ॥ {ब्रह्मोवाच: } श्रुत्वा स वचनं तस्य $ संप्रहृष्टतनूरुहः & ददर्श तं सुदुष्प्रेक्षं % रत्नैर् दिव्यैर् अलंकृतम् ॥ BrP_55.7 ॥ प्रसन्ना निर्मला दृष्टिर् $ मुहूर्तात् तस्य भो द्विजाः & प्रसादात् तस्य देवस्य % प्रादुर्भूता पुनर् नवा ॥ BrP_55.8 ॥ रक्ताङ्गुलितलौ पादौ $ ततस् तस्य सुरार्चितौ & प्रणम्य शिरसा विप्रा % हर्षगद्गदया गिरा ॥ BrP_55.9 ॥ k­täjalis तदा हृष्टो $ विस्मितश् च पुनः पुनः & दृष्ट्वा तं परमात्मानं % संस्तोतुम् उपचक्रमे ॥ BrP_55.10 ॥ {मार्कण्डेय उवाच: } देवदेव जगन्नाथ $ मायाबालवपुर्धर & त्राहि मां चारुपद्माक्ष % दुःखितं शरणागतम् ॥ BrP_55.11 ॥ संतप्तो ऽस्मि सुरश्रेष्ठ $ संवर्ताख्येन वह्निना & अङ्गारवर्षभीतं च % त्राहि मां पुरुषोत्तम ॥ BrP_55.12 ॥ शोषितश् च प्रचण्डेन $ वायुना जगदायुना & विह्वलो ऽहं तथा श्रान्तस् % त्राहि मां पुरुषोत्तम ॥ BrP_55.13 ॥ तापितश् च तशामात्यैः $ प्रलयावर्तकादिभिः & न शान्तिम् अधिगच्छामि % त्राहि मां पुरुषोत्तम ॥ BrP_55.14 ॥ तृषितश् च क्षुधाविष्टो $ दुःखितश् च जगत्पते & त्रातारं नात्र पश्यामि % त्राहि मां पुरुषोत्तम ॥ BrP_55.15 ॥ अस्मिन्न् एकार्णवे घोरे $ विनष्टे सचराचरे & न चान्तम् अधिगच्छामि % त्राहि मां पुरुषोत्तम ॥ BrP_55.16 ॥ तवोदरे च देवेश $ मया दृष्टं चराचरम् & विस्मितो ऽहं विषण्णश् च % त्राहि मां पुरुषोत्तम ॥ BrP_55.17 ॥ संसारे ऽस्मिन् निरालम्बे $ प्रसीद पुरुषोत्तम & प्रसीद विबुधश्रेष्ठ % प्रसीद विबुधप्रिय ॥ BrP_55.18 ॥ प्रसीद विबुधां नाथ $ प्रसीद विबुधालय & प्रसीद सर्वलोकेश % जगत्कारणकारण ॥ BrP_55.19 ॥ प्रसीद सर्वकृद् देव $ प्रसीद मम भूधर & प्रसीद सलिलावास % प्रसीद मधुसूदन ॥ BrP_55.20 ॥ प्रसीद कमलाकान्त $ प्रसीद त्रिदशेश्वर & प्रसीद कंसकेशीघ्न % प्रसीदारिष्टनाशन ॥ BrP_55.21 ॥ प्रसीद कृष्ण दैत्यघ्न $ प्रसीद दनुजान्तक & प्रसीद मथुरावास % प्रसीद यदुनन्दन ॥ BrP_55.22 ॥ प्रसीद शक्रावरज $ प्रसीद वरदाव्यय & त्वं मही त्वं जलं देव % त्वम् अग्निस् त्वं समीरणः ॥ BrP_55.23 ॥ त्वं नभस् त्वं मनश् चैव $ त्वम् अहंकार एव च & त्वं बुद्धिः प्रकृतिश् चैव % सत्त्वाद्यास् त्वं जगत्पते ॥ BrP_55.24 ॥ पुरुषस् त्वं जगद्व्यापी $ पुरुषाद् अपि चोत्तमः & त्वम् इन्द्रियाणि सर्वाणि % शब्दाद्या विषयाः प्रभो ॥ BrP_55.25 ॥ त्वं दिक्पालाश् च धर्माश् च $ वेदा यज्ञाः सदक्षिणाः & त्वम् इन्द्रस् त्वं शिवो देवस् % त्वं हविस् त्वं हुताशनः ॥ BrP_55.26 ॥ त्वं यमः पितृरादेव $ त्वं रक्षोधिपतिः स्वयम् & वरुणस् त्वम् अपां नाथ % त्वं वायुस् त्वं धनेश्वरः ॥ BrP_55.27 ॥ त्वम् ईशानस् त्वम् अनन्तस् $ त्वं गणेशश् च षण्मुखः & वसवस् त्वं तथा रुद्रास् % त्वम् आदित्याश् च खेचराः ॥ BrP_55.28 ॥ दानवास् त्वं तथा यक्षास् $ त्वं दैत्याः समरुद्गणाः & सिद्धाश् चाप्सरसो नागा % गन्धर्वास् त्वं सचारणाः ॥ BrP_55.29 ॥ पितरो वालखिल्याश् च $ प्रजानां पतयो ऽच्युत & मुनयस् त्वम् ऋषिगणास् % त्वम् अश्विनौ निशाचराः ॥ BrP_55.30 ॥ अन्याश् च जातयस् त्वं हि $ यत् किंचिज् जीवसंज्ञितम् & किं चात्र बहुनोक्तेन % ब्रह्मादिस्तम्बगोचरम् ॥ BrP_55.31 ॥ भूतं भव्यं भविष्यं च $ त्वं जगत् सचराचरम् & यत् ते रूपं परं देव % कूटस्थम् अचलं ध्रुवम् ॥ BrP_55.32 ॥ ब्रह्माद्यास् तन् न जानन्ति $ कथम् अन्ये ऽल्पमेधसः & देव शुद्धस्वभावो ऽसि % नित्यस् त्वं प्रकृतेः परः ॥ BrP_55.33 ॥ अव्यक्तः शाश्वतो ऽनन्तः $ सर्वव्यापी महेश्वरः & त्वम् आकाशः परः शान्तो % अजस् त्वं विभुर् अव्ययः ॥ BrP_55.34 ॥ एवं त्वां निर्गुणं स्तोतुं $ कः शक्नोति निरञ्जनम् & स्तुतो ऽसि यन् मया देव % विकलेनाल्पचेतसा \ तत् सर्वं देवदेवेश # क्षन्तुम् अर्हसि चाव्यय ॥ BrP_55.35 ॥ {ब्रह्मोवाच: } इत्थं स्तुतस् तदा तेन $ मार्कण्डेयेन भो द्विजाः & प्रीतः प्रोवाच भगवान् % मेघगम्भीरया गिरा ॥ BrP_56.1 ॥ {श्रीभगवान् उवाच: } ब्रूहि कामं मुनिश्रेष्ठ $ यत् ते मनसि वर्तते & ददामि सर्वं विप्रर्षे % मत्तो यद् abhivächasi ॥ BrP_56.2 // {ब्रह्मोवाच: } श्रुत्वा स वचनं विप्राः $ शिशोस् तस्य महात्मनः & उवाच परमप्रीतो % मुनिस् तद्गतमानसः ॥ BrP_56.3 ॥ {मार्कण्डेय उवाच: } ज्ञातुम् इच्छामि देव त्वां $ मायां वै तव चोत्तमाम् & त्वत्प्रसादाच् च देवेश % स्मृतिर् न परिहीयते ॥ BrP_56.4 ॥ द्रुतम् अन्तः शरीरेण $ सततं पर्यवर्तितम् & इच्छामि पुण्डरीकाक्ष % ज्ञातुं त्वाम् अहम् अव्ययम् ॥ BrP_56.5 ॥ इह भूत्वा शिशुः साक्षात् $ किं भवान् अवतिष्ठते & पीत्वा जगद् इदं सर्वम् % एतद् आख्यातुम् अर्हसि ॥ BrP_56.6 ॥ किमर्थं च जगत् सर्वं $ शरीरस्थं तवानघ & कियन्तं च त्वया कालम् % इह स्थेयम् अरिंदम ॥ BrP_56.7 ॥ ज्ञातुम् इच्छामि देवेश $ ब्रूहि सर्वम् अशेषतः & त्वत्तः कमलपत्त्राक्ष % विस्तरेण यथातथम् \ महद् एतद् अचिन्त्यं च # यद् अहं दृष्टवान् प्रभो ॥ BrP_56.8 ॥ {ब्रह्मोवाच: } इत्य् उक्तः स तदा तेन $ देवदेवो महाद्युतिः & सान्त्वयन् स तदा वाक्यम् % उवाच वदतां वरः ॥ BrP_56.9 ॥ {श्रीभगवान् उवाच: } कामं देवाश् च मां विप्र $ नहि जानन्ति तत्त्वतः & तव प्रीत्या प्रवक्ष्यामि % यथेदं विसृजाम्य् अहम् ॥ BrP_56.10 ॥ पितृभक्तो ऽसि विप्रर्षे $ माम् एव शरणं गतः & ततो दृष्टो ऽस्मि ते साक्षाद् % ब्रह्मचर्यं च ते महत् ॥ BrP_56.11 ॥ आपो नारा इति पुरा $ संज्ञाकर्म कृतं मया & तेन नारायणो ऽस्म्य् उक्तो % मम तास् त्व् अयनं सदा ॥ BrP_56.12 ॥ अहं नारायणो नाम $ प्रभवः शाश्वतो ऽव्ययः & विधाता सर्वभूतानां % संहर्ता च द्विजोत्तम ॥ BrP_56.13 ॥ अहं विष्णुर् अहं ब्रह्मा $ शक्रश् चापि सुराधिपः & अहं वैश्रवणो राजा % यमः प्रेताधिपस् तथा ॥ BrP_56.14 ॥ अहं शिवश् च सोमश् च $ कश्यपश् च प्रजापतिः & अहं धाता विधाता च % यज्ञश् चाहं द्विजोत्तम ॥ BrP_56.15 ॥ अग्निर् आस्यं क्षितिः पादौ $ चन्द्रादित्यौ च लोचने & द्यौर् मूर्धा खं दिशः श्रोत्रे % तथापः स्वेदसंभवाः ॥ BrP_56.16 ॥ सदिशं च नभः कायो $ वायुर् मनसि मे स्थितः & मया क्रतुशतैर् इष्टं % बहुभिश् चाप्तदक्षिणैः ॥ BrP_56.17 ॥ यजन्ते वेदविदुषो $ मां देवयजने स्थितम् & पृथिव्यां क्षत्रियेन्द्राश् च % पार्थिवाः स्वर्गकाङ्क्षिणः ॥ BrP_56.18 ॥ यजन्ते मां तथा वैश्याः $ स्वर्गलोकजिगीषवः & चतुःसमुद्रपर्यन्तां % मेरुमन्दरभूषणाम् ॥ BrP_56.19 ॥ शेषो भूत्वाहम् एको हि $ धारयामि वसुंधराम् & वाराहं रूपम् आस्थाय % ममेयं जगती पुरा ॥ BrP_56.20 ॥ मज्जमाना जले विप्र $ वीर्येणास्मि समुद्धृता & अग्निश् च vìavo विप्र % भूत्वाहं द्विजसत्तम ॥ BrP_56.21 ॥ पिबाम्य् अपः समाविष्टस् $ ताश् चैव विसृजाम्य् अहम् & ब्रह्म वक्त्रं भुजौ क्षत्रम् % ऊरू मे संश्रिता विशः ॥ BrP_56.22 ॥ पादौ शूद्रा भवन्तीमे $ विक्रमेण क्रमेण च & ऋग्वेदः सामवेदश् च % यजुर्वेदस् त्व् अथर्वणः ॥ BrP_56.23 ॥ मत्तः प्रादुर्भवन्त्य् एते $ माम् एव प्रविशन्ति च & यतयः शान्तिपरमा % यतात्मानो बुभुत्सवः ॥ BrP_56.24 ॥ कामक्रोधद्वेषमुक्ता $ निःसङ्गा वीतकल्मषाः & सत्त्वस्था निरहंकारा % नित्यम् अध्यात्मकोविदाः ॥ BrP_56.25 ॥ माम् एव सततं विप्राश् $ चिन्तयन्त उपासते & अहं संवर्तको ज्योतिर् % अहं संवर्तको ऽनलः ॥ BrP_56.26 ॥ अहं संवर्तकः सूर्यस् $ त्व् अहं संवर्तको ऽनिलः & तारारूपाणि दृश्यन्ते % यान्य् एतानि नभस्तले ॥ BrP_56.27 ॥ मम वै रोमकूपाणि $ विद्धि त्वं द्विजसत्तम & रत्नाकराः समुद्राश् च % सर्व एव चतुर्दिशः ॥ BrP_56.28 ॥ वसनं शयनं चैव $ निलयं चैव विद्धि मे & कामः क्रोधश् च हर्षश् च % भयं मोहस् तथैव च ॥ BrP_56.29 ॥ ममैव विद्धि रूपाणि $ सर्वाण्य् एतानि सत्तम & प्राप्नुवन्ति नरा विप्र % यत् कृत्वा कर्म शोभनम् ॥ BrP_56.30 ॥ सत्यं दानं तपश् चोग्रम् $ अहिंसां सर्वजन्तुषु & मद्विधानेन विहिता % मम देहविचारिणः ॥ BrP_56.31 ॥ मयाभिभूतविज्ञानाश् $ चेष्टयन्ति न कामतः & सम्यग् वेदम् अधीयाना % यजन्तो विविधैर् मखैः ॥ BrP_56.32 ॥ शान्तात्मानो जितक्रोधाः $ प्राप्नुवन्ति द्विजातयः & प्राप्तुं शक्यो न चैवाहं % नरैर् दुष्कृतकर्मभिः ॥ BrP_56.33 ॥ लोभाभिभूतैः कृपणैर् $ अनार्यैर् अकृतात्मभिः & तन् मां महाफलं विद्धि % नराणां भावितात्मनाम् ॥ BrP_56.34 ॥ सुदुष्प्रापं vimƬhÃnÃæ $ मां कुयोगनिषेविणाम् & यदा यदा हि धर्मस्य % ग्लानिर् भवति सत्तम ॥ BrP_56.35 ॥ अभ्युत्थानम् अधर्मस्य $ तदात्मानं सृजाम्य् अहम् & दैत्या हिंसानुरक्ताश् च % अवध्याः सुरसत्तमैः ॥ BrP_56.36 ॥ राक्षसाश् चापि लोके ऽस्मिन् $ यदोत्पत्स्यन्ति दारुणाः & तदाहं संप्रसूयामि % गृहेषु पुण्यकर्मणाम् ॥ BrP_56.37 ॥ प्रविष्टो मानुषं देहं $ सर्वं प्रशमयाम्य् अहम् & सृष्ट्वा देवमनुष्यांश् च % गन्धर्वोरगराक्षसान् ॥ BrP_56.38 ॥ स्थावराणि च भूतानि $ संहराम्य् आत्ममायया & कर्मकाले पुनर् देहम् % अनुचिन्त्य सृजाम्य् अहम् ॥ BrP_56.39 ॥ आविश्य मानुषं देहं $ मर्यादाबन्धकारणात् & श्वेतः कृतयुगे धर्मः % श्यामस् त्रेतायुगे मम ॥ BrP_56.40 ॥ रक्तो द्वापरम् आसाद्य $ कृष्णः कलियुगे तथा & त्रयो भागा ह्य् अधर्मस्य % तस्मिन् काले भवन्ति च ॥ BrP_56.41 ॥ अन्तकाले च संप्राप्ते $ कालो भूत्वातिदारुणः & त्रैलोक्यं नाशयाम्य् एकः % सर्वं स्थावरजङ्गमम् ॥ BrP_56.42 ॥ अहं त्रिधर्मा विश्वात्मा $ सर्वलोकसुखावहः & अभिन्नः सर्वगो ऽनन्तो % हृषीकेश उरुक्रमः ॥ BrP_56.43 ॥ कालचक्रं नयाम्य् एको $ ब्रह्मरूपं ममैव तत् & शमनं सर्वभूतानां % सर्वभूतकृतोद्यमम् ॥ BrP_56.44 ॥ एवं प्रणिहितः सम्यङ् $ ममात्मा मुनिसत्तम & सर्वभूतेषु विप्रेन्द्र % न च मां वेत्ति कश्चन ॥ BrP_56.45 ॥ सर्वलोके च मां भक्ताः $ पूजयन्ति च सर्वशः & यच् च किंचित् त्वया प्राप्तं % मयि क्लेशात्मकं द्विज ॥ BrP_56.46 ॥ सुखोदयाय तत् सर्वं $ श्रेयसे च तवानघ & यच् च किंचित् त्वया लोके % दृष्टं स्थावरजङ्गमम् ॥ BrP_56.47 ॥ विहितः सर्व एवासौ $ मयात्मा भूतभावनः & अहं नारायणो नाम % शङ्खचक्रगदाधरः ॥ BrP_56.48 ॥ यावद् युगानां विप्रर्षे $ सहस्रं परिवर्तते & तावत् स्वपिमि विश्वात्मा % सर्वविश्वानि मोहयन् ॥ BrP_56.49 ॥ एवं सर्वम् अहं कालम् $ इहासे मुनिसत्तम & अशिशुः शिशुरूपेण % यावद् ब्रह्मा न बुध्यते ॥ BrP_56.50 ॥ मया च दत्तो विप्रेन्द्र $ वरस् ते ब्रह्मरूपिणा & असकृत् परितुष्टेन % विप्रर्षिगणपूजित ॥ BrP_56.51 ॥ सर्वम् एकार्णवं कृत्वा $ नष्टे स्थावरजङ्गमे & निर्गतो ऽसि मयाज्ञातस् % ततस् ते दर्शितं जगत् ॥ BrP_56.52 ॥ अभ्यन्तरं शरीरस्य $ प्रविष्टो ऽसि यदा मम & दृष्ट्वा लोकं समस्तं हि % विस्मितो नावबुध्यसे ॥ BrP_56.53 ॥ ततो ऽसि वक्त्राद् विप्रर्षे $ द्रुतं निःसारितो मया & आख्यातस् ते मया चात्मा % दुर्ज्ञेयो हि सुरासुरैः ॥ BrP_56.54 ॥ यावत् स भगवान् ब्रह्मा $ न बुध्येत महातपाः & तावत् त्वम् इह विप्रर्षे % विश्रब्धश् चर वै सुखम् ॥ BrP_56.55 ॥ ततो विबुद्धे तस्मिंस् तु $ सर्वलोकपितामहे & एको भूतानि स्रक्ष्यामि % शरीराणि द्विजोत्तम ॥ BrP_56.56 ॥ आकाशं पृथिवीं ज्योतिर् $ वायुः सलिलम् एव च & लोके यच् च भवेत् किंचिद् % इह स्थावरजङ्गमम् ॥ BrP_56.57 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तदा विप्राः $ पुनस् तं प्राह माधवः & पूर्णे युगसहस्रे तु % मेघगम्भीरनिस्वनः ॥ BrP_56.58 ॥ {श्रीभगवान् उवाच: } मुने ब्रूहि यदर्थं मां $ स्तुतवान् परमार्थतः & वरं वृणीष्व यच् छ्रेष्ठं % ददामि नचिराद् अहम् ॥ BrP_56.59 ॥ आयुष्मान् असि देवानां $ मद्भक्तो ऽसि दृढव्रतः & तेन त्वम् असि विप्रेन्द्र % पुनर् दीर्घायुर् आप्नुहि ॥ BrP_56.60 ॥ {ब्रह्मोवाच: } श्रुत्वा वाणीं शुभां तस्य $ विलोक्य स तदा पुनः & मूर्ध्ना निपत्य सहसा % प्रणम्य पुनर् अब्रवीत् ॥ BrP_56.61 ॥ {मार्कण्डेय उवाच: } दृष्टं परं हि देवेश $ तव रूपं द्विजोत्तम & मोहो ऽयं विगतः सत्यं % त्वयि दृष्टे तु मे हरे ॥ BrP_56.62 ॥ एवम् एवम् अहं नाथ $ इच्छेयं त्वत्प्रसादतः & लोकानां च हितार्थाय % नानाभावप्रशान्तये ॥ BrP_56.63 ॥ शैवभागवतानां च $ वादार्थप्रतिषेधकम् & अस्मिन् क्षेत्रवरे पुण्ये % निर्मले पुरुषोत्तमे ॥ BrP_56.64 ॥ शिवस्यायतनं देव $ करोमि परमं महत् & प्रतिष्ठेय तथा तत्र % तव स्थाने च शंकरम् ॥ BrP_56.65 ॥ ततो ज्ञास्यन्ति लोके ऽस्मिन्न् $ एकमूर्ती हरीश्वरौ & प्रत्युवाच जगन्नाथः % स पुनस् तं महामुनिम् ॥ BrP_56.66 ॥ {श्रीभगवान् उवाच: } यद् एतत् परमं देवं $ कारणं भुवनेश्वरम् & लिङ्गम् आराधनार्थाय % नानाभावप्रशान्तये ॥ BrP_56.67 ॥ ममादिष्टेन विप्रेन्द्र $ कुरु शीघ्रं शिवालयम् & तत्प्रभावाच् छिवलोके % तिष्ठ त्वं च तथाक्षयम् ॥ BrP_56.68 ॥ शिवे संस्थापिते विप्र $ मम संस्थापनं भवेत् & नावयोर् अन्तरं किंचिद् % एकभावौ द्विधा कृतौ ॥ BrP_56.69 ॥ यो रुद्रः स स्वयं विष्णुर् $ यो विष्णुः स महेश्वरः & उभयोर् अन्तरं नास्ति % पवनाकाशयोर् इव ॥ BrP_56.70 ॥ मोहितो नाभिजानाति $ य एव गरुडध्वजः & वृषध्वजः स एवेति % त्रिपुरघ्नं त्रिलोचनम् ॥ BrP_56.71 ॥ तव नामाङ्कितं तस्मात् $ कुरु विप्र शिवालयम् & उत्तरे देवदेवस्य % कुरु तीर्थं सुशोभनम् ॥ BrP_56.72 ॥ मार्कण्डेयह्रदो नाम $ नरलोकेषु विश्रुतः & भविष्यति द्विजश्रेष्ठ % सर्वपापप्रणाशनः ॥ BrP_56.73 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा स तदा देवस् $ तत्रैवान्तरधीयत & मार्कण्डेयं मुनिश्रेष्ठाः % सर्वव्यापी जनार्दनः ॥ BrP_56.74 ॥ {ब्रह्मोवाच: } अतः परं प्रवक्ष्यामि $ पञ्चतीर्थविधिं द्विजाः & यत् फलं स्नानदानेन % देवताप्रेक्षणेन च ॥ BrP_57.1 ॥ मार्कण्डेयह्रदं गत्वा $ नरश् चोदङ्मुखः शुचिः & निमज्जेत् तत्र वारांस् त्रीन् % इमं मन्त्रम् उदीरयेत् ॥ BrP_57.2 ॥ संसारसागरे मग्नं $ पापग्रस्तम् अचेतनम् & त्राहि मां भगनेत्रघ्न % त्रिपुरारे नमो ऽस्तु ते ॥ BrP_57.3 ॥ नमः शिवाय शान्ताय $ सर्वपापहराय च & स्नानं करोमि देवेश % मम नश्यतु पातकम् ॥ BrP_57.4 ॥ नाभिमात्रे जले स्नात्वा $ विधिवद् देवता ऋषीन् & तिलोदकेन मतिमान् % पितॄंश् चान्यांश् च तर्पयेत् ॥ BrP_57.5 ॥ स्नात्वा तथैव चाचम्य $ ततो गच्छेच् छिवालयम् & प्रविश्य देवतागारं % कृत्वा तं त्रिः प्रदक्षिणम् ॥ BrP_57.6 ॥ मूलमन्त्रेण संपूज्य $ मार्कण्डेयस्य चेश्वरम् & अघोरेण च भो विप्राः % प्रणिपत्य प्रसादयेत् ॥ BrP_57.7 ॥ त्रिलोचन नमस् ते ऽस्तु $ नमस् ते शशिभूषण & त्राहि मां त्वं विरूपाक्ष % महादेव नमो ऽस्तु ते ॥ BrP_57.8 ॥ मार्कण्डेयह्रदे त्व् एवं $ स्नात्वा दृष्ट्वा च शंकरम् & दशानाम् अश्वमेधानां % फलं प्राप्नोति मानवः ॥ BrP_57.9 ॥ पापैः सर्वैर् विनिर्मुक्तः $ शिवलोकं स गच्छति & तत्र भुक्त्वा वरान् भोगान् % यावद् आभूतसंप्लवम् ॥ BrP_57.10 ॥ इहलोकं समासाद्य $ भवेद् विप्रो बहुश्रुतः & शांकरं योगम् आसाद्य % ततो मोक्षम् अवाप्नुयात् ॥ BrP_57.11 ॥ कल्पवृक्षं ततो गत्वा $ कृत्वा तं त्रिः प्रदक्षिणम् & पूजयेत् परया भक्त्या % मन्त्रेणानेन तं वटम् ॥ BrP_57.12 ॥ ओं नमो व्यक्तरूपाय $ महाप्रलयकारिणे & महद्रसोपविष्टाय % न्यग्रोधाय नमो ऽस्तु ते ॥ BrP_57.13 ॥ अमरस् त्वं सदा कल्पे $ हरेश् चायतनं वट & न्यग्रोध हर मे पापं % कल्पवृक्ष नमो ऽस्तु ते ॥ BrP_57.14 ॥ भक्त्या प्रदक्षिणं कृत्वा $ नत्वा कल्पवटं नरः & सहसा मुच्यते पापाज् % जीर्णत्वच इवोरगः ॥ BrP_57.15 ॥ छायां तस्य समाक्रम्य $ कल्पवृक्षस्य भो द्विजाः & ब्रह्महत्यां नरो जह्यात् % पापेष्व् अन्येषु का कथा ॥ BrP_57.16 ॥ दृष्ट्वा कृष्णाङ्गसंभूतं $ ब्रह्मतेजोमयं परम् & न्यग्रोधाकृतिकं विष्णुं % प्रणिपत्य च भो द्विजाः ॥ BrP_57.17 ॥ राजसूयाश्वमेधाभ्यां $ फलं प्राप्नोति चाधिकम् & तथा स्ववंशम् उद्धृत्य % विष्णुलोकं स गच्छति ॥ BrP_57.18 ॥ वैनतेयं नमस्कृत्य $ कृष्णस्य पुरतः स्थितम् & सर्वपापविनिर्मुक्तस् % ततो विष्णुपुरं व्रजेत् ॥ BrP_57.19 ॥ दृष्ट्वा वटं वैनतेयं $ यः पश्येत् पुरुषोत्तमम् & संकर्षणं सुभद्रां च % स याति परमां गतिम् ॥ BrP_57.20 ॥ प्रविश्यायतनं विष्णोः $ कृत्वा तं त्रिः प्रदक्षिणम् & संकर्षणं स्वमन्त्रेण % भक्त्यापूज्य प्रसादयेत् ॥ BrP_57.21 ॥ नमस् ते हलधृग् राम $ नमस् ते मुशलायुध & नमस् ते रेवतीकान्त % नमस् ते भक्तवत्सल ॥ BrP_57.22 ॥ नमस् ते बलिनां श्रेष्ठ $ नमस् ते धरणीधर & प्रलम्बारे नमस् ते ऽस्तु % त्राहि मां कृष्णपूर्वज ॥ BrP_57.23 ॥ एवं प्रसाद्य चानन्तम् $ अजेयं त्रिदशार्चितम् & कैलासशिखराकारं % चन्द्रात् कान्ततराननम् ॥ BrP_57.24 ॥ नीलवस्त्रधरं देवं $ फणाविकटमस्तकम् & महाबलं हलधरं % कुण्डलैकविभूषितम् ॥ BrP_57.25 ॥ रौहिणेयं नरो भक्त्या $ लभेद् अभिमतं फलम् & सर्वपापैर् विनिर्मुक्तो % विष्णुलोकं स गच्छति ॥ BrP_57.26 ॥ आभूतसंप्लवं यावद् $ भुक्त्वा तत्र सुखं नरः & पुण्यक्षयाद् इहागत्य % प्रवरे योगिनां कुले ॥ BrP_57.27 ॥ ब्राह्मणप्रवरो भूत्वा $ सर्वशास्त्रार्थपारगः & ज्ञानं तत्र समासाद्य % मुक्तिं प्राप्नोति दुर्लभाम् ॥ BrP_57.28 ॥ एवम् अभ्यर्च्य हलिनं $ ततः कृष्णं विचक्षणः & द्वादशाक्षरमन्त्रेण % पूजयेत् सुसमाहितः ॥ BrP_57.29 ॥ द्विषट्कवर्णमन्त्रेण $ भक्त्या ये पुरुषोत्तमम् & पूजयन्ति सदा धीरास् % ते मोक्षं प्राप्नुवन्ति वै ॥ BrP_57.30 ॥ न तां गतिं सुरा यान्ति $ योगिनो नैव सोमपाः & यां गतिं यान्ति भो विप्रा % द्वादशाक्षरतत्पराः ॥ BrP_57.31 ॥ तस्मात् तेनैव मन्त्रेण $ भक्त्या कृष्णं जगद्गुरुम् & संपूज्य गन्धपुष्पाद्यैः % प्रणिपत्य प्रसादयेत् ॥ BrP_57.32 ॥ जय कृष्ण जगन्नाथ $ जय सर्वाघनाशन & जय चाणूरकेशिघ्न % जय कंसनिषूदन ॥ BrP_57.33 ॥ जय पद्मपलाशाक्ष $ जय चक्रगदाधर & जय नीलाम्बुदश्याम % जय सर्वसुखप्रद ॥ BrP_57.34 ॥ जय देव जगत्पूज्य $ जय संसारनाशन & जय लोकपते नाथ % जय vächÃphalaprada // BrP_57.35 // संसारसागरे घोरे $ निःसारे दुःखफेनिले & क्रोधग्राहाकुले रौद्रे % विषयोदकसंप्लवे ॥ BrP_57.36 ॥ नानारोगोर्मिकलिले $ मोहावर्तसुदुस्तरे & निमग्नो ऽहं सुरश्रेष्ठ % त्राहि मां पुरुषोत्तम ॥ BrP_57.37 ॥ एवं प्रसाद्य देवेशं $ वरदं भक्तवत्सलम् & सर्वपापहरं देवं % सर्वकामफलप्रदम् ॥ BrP_57.38 ॥ पीनांसं द्विभुजं कृष्णं $ पद्मपत्त्रायतेक्षणम् & महोरस्कं महाबाहुं % पीतवस्त्रं शुभाननम् ॥ BrP_57.39 ॥ शङ्खचक्रगदापाणिं $ मुकुटाङ्गदभूषणम् & सर्वलक्षणसंयुक्तं % वनमालाविभूषितम् ॥ BrP_57.40 ॥ दृष्ट्वा नरो ऽञ्जलिं कृत्वा $ दण्डवत् प्रणिपत्य च & अश्वमेधसहस्राणां % फलं प्राप्नोति वै द्विजाः ॥ BrP_57.41 ॥ यत् फलं सर्वतीर्थेषु $ स्नाने दाने प्रकीर्तितम् & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.42 ॥ यत् फलं सर्वरत्नाद्यैर् $ इष्टे बहुसुवर्णके & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.43 ॥ यत् फलं सर्ववेदेषु $ सर्वयज्ञेषु यत् फलम् & तत् फलं समवाप्नोति % नरः कृष्णं प्रणम्य च ॥ BrP_57.44 ॥ यत् फलं सर्वदानेन $ व्रतेन नियमेन च & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.45 ॥ तपोभिर् विविधैर् उग्रैर् $ यत् फलं समुदाहृतम् & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.46 ॥ यत् फलं ब्रह्मचर्येण $ सम्यक् चीर्णेन तत्कृतम् & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.47 ॥ यत् फलं च गृहस्थस्य $ यथोक्ताचारवर्तिनः & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.48 ॥ यत् फलं वनवासेन $ वानप्रस्थस्य कीर्तितम् & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.49 ॥ संन्यासेन यथोक्तेन $ यत् फलं समुदाहृतम् & नरस् तत् फलम् आप्नोति % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_57.50 ॥ किं चात्र बहुनोक्तेन $ माहात्म्ये तस्य भो द्विजाः & दृष्ट्वा कृष्णं नरो भक्त्या % मोक्षं प्राप्नोति दुर्लभम् ॥ BrP_57.51 ॥ पापैर् विमुक्तः शुद्धात्मा $ कल्पकोटिसमुद्भवैः & श्रिया परमया युक्तः % सर्वैः समुदितो गुणैः ॥ BrP_57.52 ॥ सर्वकामसमृद्धेन $ विमानेन सुवर्चसा & त्रिसप्तकुलम् उद्धृत्य % नरो विष्णुपुरं व्रजेत् ॥ BrP_57.53 ॥ तत्र कल्पशतं यावद् $ भुक्त्वा भोगान् मनोरमान् & गन्धर्वाप्सरसैः सार्धं % यथा विष्णुश् चतुर्भुजः ॥ BrP_57.54 ॥ च्युतस् तस्माद् इहायातो $ विप्राणां प्रवरे कुले & सर्वज्ञः सर्ववेदी च % जायते गतमत्सरः ॥ BrP_57.55 ॥ स्वधर्मनिरतः शान्तो $ दाता भूतहिते रतः & आसाद्य वैष्णवं ज्ञानं % ततो मुक्तिम् अवाप्नुयात् ॥ BrP_57.56 ॥ ततः संपूज्य मन्त्रेण $ सुभद्रां भक्तवत्सलाम् & प्रसादयेत् ततो विप्राः % प्रणिपत्य k­täjali÷ ॥ BrP_57.57 // नमस् ते सर्वगे देवि $ नमस् ते शुभसौख्यदे & त्राहि मां पद्मपत्त्राक्षि % कात्यायनि नमो ऽस्तु ते ॥ BrP_57.58 ॥ एवं प्रसाद्य तां देवीं $ जगद्धात्रीं जगद्धिताम् & बलदेवस्य भगिनीं % सुभद्रां वरदां शिवाम् ॥ BrP_57.59 ॥ कामगेन विमानेन $ नरो विष्णुपुरं व्रजेत् & आभूतसंप्लवं यावत् % krŬitvà तत्र देववत् ॥ BrP_57.60 ॥ इह मानुषतां प्राप्तो $ ब्राह्मणो वेदविद् भवेत् & प्राप्य योगं हरेस् तत्र % मोक्षं च लभते ध्रुवम् ॥ BrP_57.61 ॥ {ब्रह्मोवाच: } एवं दृष्ट्वा बलं कृष्णं $ सुभद्रां प्रणिपत्य च & धर्मं चार्थं च कामं च % मोक्षं च लभते ध्रुवम् ॥ BrP_58.1 ॥ निष्क्रम्य देवतागारात् $ कृतकृत्यो भवेन् नरः & प्रणम्यायतनं पश्चाद् % व्रजेत् तत्र समाहितः ॥ BrP_58.2 ॥ इन्द्रनीलमयो विष्णुर् $ यत्रास्ते वालुकावृतः & अन्तर्धानगतं नत्वा % ततो विष्णुपुरं व्रजेत् ॥ BrP_58.3 ॥ सर्वदेवमयो यो ऽसौ $ हतवान् असुरोत्तमम् & स आस्ते तत्र भो विप्राः % सिंहार्धकृतविग्रहः ॥ BrP_58.4 ॥ भक्त्या दृष्ट्वा तु तं देवं $ प्रणम्य नरकेसरीम् & मुच्यते पातकैर् मर्त्यः % समस्तैर् नात्र संशयः ॥ BrP_58.5 ॥ नरसिंहस्य ये भक्ता $ भवन्ति भुवि मानवाः & न तेषां दुष्कृतं किंचित् % फलं स्याद् यद् यद् ईप्सितम् ॥ BrP_58.6 ॥ तस्मात् सर्वप्रयत्नेन $ नरसिंहं समाश्रयेत् & धर्मार्थकाममोक्षाणां % फलं यस्मात् प्रयच्छति ॥ BrP_58.7 ॥ {मुनय ऊचुः: } माहात्म्यं नरसिंहस्य $ सुखदं भुवि दुर्लभम् & यथा कथयसे देव % तेन नो विस्मयो महान् ॥ BrP_58.8 ॥ प्रभावं तस्य देवस्य $ विस्तरेण जगत्पते & श्रोतुम् इच्छामहे ब्रूहि % परं कौतूहलं हि नः ॥ BrP_58.9 ॥ यथा प्रसीदेद् देवो ऽसौ $ नरसिंहो महाबलः & भक्तानाम् उपकाराय % ब्रूहि देव नमो ऽस्तु ते ॥ BrP_58.10 ॥ प्रसादान् नरसिंहस्य $ या भवन्त्य् अत्र सिद्धयः & ब्रूहि ताः कुरु चास्माकं % प्रसादं प्रपितामह ॥ BrP_58.11 ॥ {ब्रह्मोवाच: } शृणुध्वं तस्य भो विप्राः $ प्रभावं गदतो मम & अजितस्याप्रमेयस्य % भुक्तिमुक्तिप्रदस्य च ॥ BrP_58.12 ॥ कः शक्नोति गुणान् वक्तुं $ समस्तांस् तस्य भो द्विजाः & सिंहार्धकृतदेहस्य % प्रवक्ष्यामि समासतः ॥ BrP_58.13 ॥ याः काश्चित् सिद्धयश् चात्र $ श्रूयन्ते दैवमानुषाः & प्रसादात् तस्य ताः सर्वाः % सिध्यन्ति नात्र संशयः ॥ BrP_58.14 ॥ स्वर्गे मर्त्ये च पाताले $ दिक्षु तोये पुरे नगे & प्रसादात् तस्य देवस्य % भवत्य् अव्याहता गतिः ॥ BrP_58.15 ॥ असाध्यं तस्य देवस्य $ नास्त्य् अत्र सचराचरे & नरसिंहस्य भो विप्राः % सदा भक्तानुकम्पिनः ॥ BrP_58.16 ॥ विधानं तस्य वक्ष्यामि $ भक्तानाम् उपकारकम् & येन प्रसीदेच् चैवासौ % सिंहार्धकृतविग्रहः ॥ BrP_58.17 ॥ शृणुध्वं मुनिशार्दूलाः $ कल्पराजं सनातनम् & नरसिंहस्य तत्त्वं च % यन् न ज्ञातं सुरासुरैः ॥ BrP_58.18 ॥ शाकयावकमूलैस् तु $ फलपिण्याकसक्तुकैः & पयोभक्षेण विप्रेन्द्रा % वर्तयेत् साधकोत्तमः ॥ BrP_58.19 ॥ कोशकौपीनवासाश् च $ ध्यानयुक्तो जितेन्द्रियः & अरण्ये विजने देशे % पर्वते सिन्धुसंगमे ॥ BrP_58.20 ॥ ऊषरे सिद्धक्षेत्रे च $ नरसिंहाश्रमे तथा & प्रतिष्ठाप्य स्वयं वापि % पूजां कृत्वा विधानतः ॥ BrP_58.21 ॥ द्वादश्यां शुक्लपक्षस्य $ उपोष्य मुनिपुंगवाः & जपेल् लक्षाणि वै विंशन् % मनसा संयतेन्द्रियः ॥ BrP_58.22 ॥ उपपातकयुक्तश् च $ महापातकसंयुतः & मुक्तो भवेत् ततो विप्राः % साधको नात्र संशयः ॥ BrP_58.23 ॥ कृत्वा प्रदक्षिणं तत्र $ नरसिंहं प्रपूजयेत् & पुण्यगन्धादिभिर् धूपैः % प्रणम्य शिरसा प्रभुम् ॥ BrP_58.24 ॥ कर्पूरचन्दनाक्तानि $ जातीपुष्पाणि मस्तके & प्रदद्यान् नरसिंहस्य % ततः सिद्धिः प्रजायते ॥ BrP_58.25 ॥ भगवान् सर्वकार्येषु $ न क्वचित् प्रतिहन्यते & तेजः सोढुं न शक्ताः स्युर् % ब्रह्मरुद्रादयः सुराः ॥ BrP_58.26 ॥ किं पुनर् दानवा लोके $ सिद्धगन्धर्वमानुषाः & विद्याधरा यक्षगणाः % सकिंनरमहोरगाः ॥ BrP_58.27 ॥ मन्त्रं यान् आसुरान् हन्तुं $ जपन्त्य् एके ऽन्यसाधकाः & ते सर्वे प्रलयं यान्ति % दृष्ट्वादित्याग्निवर्चसः ॥ BrP_58.28 ॥ सकृज्जप्तं तु कवचं $ रक्षेत् सर्वम् उपद्रवम् & द्विर्जप्तं कवचं दिव्यं % रक्षते देवदानवात् ॥ BrP_58.29 ॥ गन्धर्वाः किंनरा यक्षा $ विद्याधरमहोरगाः & भूताः पिशाचा रक्षांसि % ये चान्ये परिपन्थिनः ॥ BrP_58.30 ॥ त्रिर्जप्तं कवचं दिव्यम् $ अभेद्यं च सुरासुरैः & द्वादशाभ्यन्तरे चैव % योजनानां द्विजोत्तमाः ॥ BrP_58.31 ॥ रक्षते भगवान् देवो $ नरसिंहो महाबलः & ततो गत्वा बिलद्वारम् % उपोष्य रजनीत्रयम् ॥ BrP_58.32 ॥ palÃÓakëÂhai÷ प्रज्वाल्य $ भगवन्तं हुताशनम् & पलाशसमिधस् तत्र % जुहुयात् त्रिमधुप्लुताः ॥ BrP_58.33 ॥ द्वे शते द्विजशार्दूला $ वषट्कारेण साधकः & ततो विवरद्वारं तु % प्रकटं जायते क्षणात् ॥ BrP_58.34 ॥ ततो विशेत् तु निःशङ्कं $ कवची विवरं बुधः & गच्छतः संकटं तस्य % तमोमोहश् च नश्यति ॥ BrP_58.35 ॥ राजमार्गः सुविस्तीर्णो $ दृश्यते भ्रमराजितः & नरसिंहं स्मरंस् तत्र % पातालं विशते द्विजाः ॥ BrP_58.36 ॥ गत्वा तत्र जपेत् तत्त्वं $ नरसिंहाख्यम् अव्ययम् & ततः स्त्रीणां सहस्राणि % वीणावादनकर्मणाम् ॥ BrP_58.37 ॥ निर्गच्छन्ति पुरो विप्राः $ स्वागतं ता वदन्ति च & प्रवेशयन्ति ता हस्ते % गृहीत्वा साधकेश्वरम् ॥ BrP_58.38 ॥ ततो रसायनं दिव्यं $ पाययन्ति द्विजोत्तमाः & पीतमात्रे दिव्यदेहो % जायते सुमहाबलः ॥ BrP_58.39 ॥ krŬate सह कन्याभिर् $ यावद् आभूतसंप्लवम् & भिन्नदेहो वासुदेवे % लीयते नात्र संशयः ॥ BrP_58.40 ॥ यदा न रोचते वासस् $ तस्मान् निर्गच्छते पुनः & पट्टं शूलं च खड्गं च % रोचनां च मणिं तथा ॥ BrP_58.41 ॥ रसं रसायनं चैव $ pÃdukäjanam एव च & कृष्णाजिनं मुनिश्रेष्ठा % गुटिकां च मनोहराम् ॥ BrP_58.42 ॥ कमण्डलुं चाक्षसूत्रं $ यष्टिं संजीवनीं तथा & सिद्धविद्यां च शास्त्राणि % गृहीत्वा साधकेश्वरः ॥ BrP_58.43 ॥ ज्वलद्वह्निस्फुलिङ्गोर्मि- $ वेष्टितं त्रिशिखं हृदि & सकृन् न्यस्तं दहेत् सर्वं % वृजिनं जन्मकोटिजम् ॥ BrP_58.44 ॥ विषे न्यस्तं विषं हन्यात् $ कुष्ठं हन्यात् तनौ स्थितम् & स्वदेहे भ्रूणहत्यादि % कृत्वा दिव्येन शुध्यति ॥ BrP_58.45 ॥ महाग्रहगृहीतेषु $ ज्वलमानं विचिन्तयेत् & हृदन्ते वै ततः शीघ्रं % नश्येयुर् दारुणा ग्रहाः ॥ BrP_58.46 ॥ बालानां कण्ठके बद्धं $ रक्षा भवति नित्यशः & गण्डपिण्डकलूतानां % नाशनं कुरुते ध्रुवम् ॥ BrP_58.47 ॥ व्याधिजाते समिद्भिश् च $ घृतक्षीरेण होमयेत् & त्रिसंध्यं मासम् एकं तु % सर्वरोगान् विनाशयेत् ॥ BrP_58.48 ॥ असाध्यं तु न पश्यामि $ त्रैलोक्ये सचराचरे & यां यां कामयते सिद्धिं % तां तां प्राप्नोति स ध्रुवम् ॥ BrP_58.49 ॥ अष्टोत्तरशतं त्व् एके $ पूजयित्वा मृगाधिपम् & मृत्तिकाः सप्त वल्मीके % श्मशाने च चतुष्पथे ॥ BrP_58.50 ॥ रक्तचन्दनसंमिश्रा $ गवां क्षीरेण लोडयेत् & सिंहस्य प्रतिमां कृत्वा % प्रमाणेन षडङ्गुलाम् ॥ BrP_58.51 ॥ लिम्पेत् तथा भूर्जपत्त्रे $ रोचनया समालिखेत् & नरसिंहस्य कण्ठे तु % बद्ध्वा चैव हि मन्त्रवित् ॥ BrP_58.52 ॥ जपेत् संख्याविहीनं तु $ पूजयित्वा जलाशये & यावत् सप्ताहमात्रं तु % जपेत् संयमितेन्द्रियः ॥ BrP_58.53 ॥ जलाकीर्णा मुहूर्तेन $ जायते सर्वमेदिनी & अथवा शुष्कवृक्षाग्रे % नरसिंहं तु पूजयेत् ॥ BrP_58.54 ॥ जप्त्वा cëÂaÓataæ तत्त्वं $ वर्षन्तं विनिवारयेत् & तम् एवं पिञ्जके बद्ध्वा % भ्रामयेत् साधकोत्तमः ॥ BrP_58.55 ॥ महावातो मुहूर्तेन $ आगच्छेन् नात्र संशयः & पुनश् च धारयेत् क्षिप्रं % सप्तसप्तेन वारिणा ॥ BrP_58.56 ॥ अथ तां प्रतिमां द्वारि $ निखनेद् यस्य साधकः & गोत्रोत्सादो भवेत् तस्य % उद्धृते चैव शान्तिदः ॥ BrP_58.57 ॥ तस्मात् तं मुनिशार्दूला $ भक्त्या संपूजयेत् सदा & मृगराजं महावीर्यं % सर्वकामफलप्रदम् ॥ BrP_58.58 ॥ विमुक्तः सर्वपापेभ्यो $ विष्णुलोकं स गच्छति & ब्राह्मणाः क्षत्रिया वैश्याः % स्त्रियः शूद्रान्त्यजातयः ॥ BrP_58.59 ॥ संपूज्य तं सुरश्रेष्ठं $ भक्त्या सिंहवपुर्धरम् & मुच्यन्ते चाशुभैर् दुःखैर् % जन्मकोटिसमुद्भवैः ॥ BrP_58.60 ॥ संपूज्य तं सुरश्रेष्ठं $ प्राप्नुवन्त्य् abhivächitam & देवत्वम् अमरेशत्वं % गन्धर्वत्वं च भो द्विजाः ॥ BrP_58.61 ॥ यक्षविद्याधरत्वं च $ तथान्यच् cÃbhivächitam & दृष्ट्वा स्तुत्वा नमस्कृत्वा % संपूज्य नरकेसरीम् ॥ BrP_58.62 ॥ प्राप्नुवन्ति नरा राज्यं $ स्वर्गं मोक्षं च दुर्लभम् & नरसिंहं नरो दृष्ट्वा % लभेद् अभिमतं फलम् ॥ BrP_58.63 ॥ निर्मुक्तः सर्वपापेभ्यो $ विष्णुलोकं स गच्छति & सकृद् दृष्ट्वा तु तं देवं % भक्त्या सिंहवपुर्धरम् ॥ BrP_58.64 ॥ मुच्यते चाशुभैर् दुःखैर् $ जन्मकोटिसमुद्भवैः & संग्रामे संकटे दुर्गे % coravyÃghrÃdipŬite // BrP_58.65 // कान्तारे प्राणसंदेहे $ विषवह्निजलेषु च & राजादिभ्यः समुद्रेभ्यो % graharogÃdipŬite // BrP_58.66 // स्मृत्वा तं पुरुषः सर्वै $ राजग्रामैर् विमुच्यते & सूर्योदये यथा नाशं % तमो ऽभ्येति महत्तरम् ॥ BrP_58.67 ॥ तथा संदर्शने तस्य $ विनाशं यान्त्य् उपद्रवाः & guÂikäjanapÃtÃla- % पादुके च रसायनम् ॥ BrP_58.68 ॥ नरसिंहे प्रसन्ने तु $ प्राप्नोत्य् अन्यांश् च vächitÃn & यान् यान् कामान् अभिध्यायन् % भजते नरकेसरीम् ॥ BrP_58.69 ॥ तांस् तान् कामान् अवाप्नोति $ नरो नास्त्य् अत्र संशयः & दृष्ट्वा तं देवदेवेशं % भक्त्यापूज्य प्रणम्य च ॥ BrP_58.70 ॥ दशानाम् अश्वमेधानां $ फलं दशगुणं लभेत् & पापैः सर्वैर् विनिर्मुक्तो % गुणैः सर्वैर् अलंकृतः ॥ BrP_58.71 ॥ सर्वकामसमृद्धात्मा $ जरामरणवर्जितः & सौवर्णेन विमानेन % किङ्किणीजालमालिना ॥ BrP_58.72 ॥ सर्वकामसमृद्धेन $ कामगेन सुवर्चसा & तरुणादित्यवर्णेन % मुक्ताहारावलम्बिना ॥ BrP_58.73 ॥ दिव्यस्त्रीशतयुक्तेन $ दिव्यगन्धर्वनादिना & कुलैकविंशम् उद्धृत्य % देववन् मुदितः सुखी ॥ BrP_58.74 ॥ स्तूयमानो ऽप्सरोभिश् च $ विष्णुलोकं व्रजेन् नरः & भुक्त्वा तत्र वरान् भोगान् % विष्णुलोके द्विजोत्तमाः ॥ BrP_58.75 ॥ गन्धर्वैर् अप्सरैर् युक्तः $ कृत्वा रूपं चतुर्भुजम् & मनोह्लादकरं सौख्यं % यावद् आभूतसंप्लवम् ॥ BrP_58.76 ॥ पुण्यक्षयाद् इहायातः $ प्रवरे योगिनां कुले & चतुर्वेदी भवेद् विप्रो % वेदवेदाङ्गपारगः \ वैष्णवं योगम् आस्थाय # ततो मोक्षम् अवाप्नुयात् ॥ BrP_58.77 ॥ {ब्रह्मोवाच: } अनन्ताख्यं वासुदेवं $ दृष्ट्वा भक्त्या प्रणम्य च & सर्वपापविनिर्मुक्तो % नरो याति परं पदम् ॥ BrP_59.1 ॥ मया चाराधितश् चासौ $ शक्रेण तदनन्तरम् & विभीषणेन रामेण % कस् तं नाराधयेत् पुमान् ॥ BrP_59.2 ॥ श्वेतगङ्गां नरः स्नात्वा $ यः पश्येच् छ्वेतमाधवम् & मत्स्याख्यं माधवं चैव % श्वेतद्वीपं स गच्छति ॥ BrP_59.3 ॥ {मुनय ऊचुः: } श्वेतमाधवमाहात्म्यं $ वक्तुम् अर्हस्य् अशेषतः & विस्तरेण जगन्नाथ % प्रतिमां तस्य वै हरेः ॥ BrP_59.4 ॥ तस्मिन् क्षेत्रवरे पुण्ये $ विख्याते जगतीतले & श्वेताख्यं माधवं देवं % कस् तं स्थापितवान् पुरा ॥ BrP_59.5 ॥ {ब्रह्मोवाच: } अभूत् कृतयुगे विप्राः $ श्वेतो नाम नृपो बली & मतिमान् धर्मविच् छूरः % सत्यसंधो दृढव्रतः ॥ BrP_59.6 ॥ यस्य राज्ये तु वर्षाणां $ सहस्रं दश मानवाः & भवन्त्य् आयुष्मन्तो लोका % बालस् तस्मिन् न सीदति ॥ BrP_59.7 ॥ वर्तमाने तदा राज्ये $ किंचित् काले गते द्विजाः & कपालगौतमो नाम % ऋषिः परमधार्मिकः ॥ BrP_59.8 ॥ सुतो ऽस्याजातदन्तश् च $ मृतः कालवशाद् द्विजाः & तम् आदाय ऋषिर् धीमान् % नृपस्यान्तिकम् आनयत् ॥ BrP_59.9 ॥ दृष्ट्वैवं नृपतिः सुप्तं $ कुमारं गतचेतसम् & प्रतिज्ञाम् अकरोद् विप्रा % जीवनार्थं शिशोस् तदा ॥ BrP_59.10 ॥ {राजोवाच: } यावद् बालम् अहं त्व् एनं $ यमस्य सदने गतम् & नानये सप्तरात्रेण % चितां दीप्तां समारुहे ॥ BrP_59.11 ॥ {ब्रह्मोवाच: } एवम् उक्त्वासितैः पद्मैः $ शतैर् दशशतादिकैः & संपूज्य च महादेवं % राजा विद्यां पुनर् जपेत् ॥ BrP_59.12 ॥ अतिभक्तिं तु संचिन्त्य $ नृपस्य जगदीश्वरः & सांनिध्यम् अगमत् तुष्टो % श्मीत्य् उवाच सहोमया ॥ BrP_59.13 ॥ श्रुत्वैवं गिरम् ईशस्य $ विलोक्य सहसा हरम् & भस्मदिग्धं विरूपाक्षं % शरत्कुन्देन्दुवर्चसम् ॥ BrP_59.14 ॥ शार्दूलचर्मवसनं $ शशाङ्काङ्कितमूर्धजम् & महीं निपत्य सहसा % प्रणम्य स तदाब्रवीत् ॥ BrP_59.15 ॥ {श्वेत उवाच: } कारुण्यं यदि मे दृष्ट्वा $ प्रसन्नो ऽसि प्रभो यदि & कालस्य वशम् आपन्नो % बालको द्विजपुत्रकः ॥ BrP_59.16 ॥ जीवत्व् एष पुनर् बाल $ इत्य् एवं व्रतम् आहितम् & अकस्माच् च मृतं बालं % नियम्य भगवन् स्वयम् \ यथोक्तायुष्यसंयुक्तं # क्षेमं कुरु महेश्वर ॥ BrP_59.17 ॥ {ब्रह्मोवाच: } श्वेतस्यैतद् वचः श्रुत्वा $ मुदं प्राप हरस् तदा & कालम् आज्ञापयाम् आस % सर्वभूतभयंकरम् ॥ BrP_59.18 ॥ नियम्य कालं दुर्धर्षं $ यमस्याज्ञाकरं द्विजाः & बालं संजीवयाम् आस % मृत्योर् मुखगतं पुनः ॥ BrP_59.19 ॥ कृत्वा क्षेमं जगत् सर्वं $ मुनेः पुत्रं स तं द्विजाः & देव्या सहोमया देवस् % तत्रैवान्तरधीयत ॥ BrP_59.20 ॥ एवं संजीवयाम् आस $ मुनेः पुत्रं नृपोत्तमः ॥* BrP_59.21 ॥ {मुनय ऊचुः: } देवदेव जगन्नाथ $ त्रैलोक्यप्रभवाव्यय & ब्रूहि नः परमं तथ्यं % श्वेताख्यस्य च सांप्रतम् ॥ BrP_59.22 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ सर्वसत्त्वहितावहम् & प्रवक्ष्यामि यथातथ्यं % यत् पृच्छथ ममानघाः ॥ BrP_59.23 ॥ माधवस्य च माहात्म्यं $ सर्वपापप्रणाशनम् & यच् छ्रुत्वाभिमतान् कामान् % ध्रुवं प्राप्नोति मानवः ॥ BrP_59.24 ॥ श्रुतवान् ऋषिभिः पूर्वं $ माधवाख्यस्य भो द्विजाः & शृणुध्वं तां कथां दिव्यां % भयशोकार्तिनाशिनीम् ॥ BrP_59.25 ॥ स कृत्वा राज्यम् एकाग्र्यं $ वर्षाणां च सहस्रशः & विचार्य लौकिकान् धर्मान् % वैदिकान् नियमांस् तथा ॥ BrP_59.26 ॥ केशवाराधने विप्रा $ निश्चितं व्रतम् आस्थितः & स गत्वा परमं क्षेत्रं % सागरं दक्षिणाश्रयम् ॥ BrP_59.27 ॥ तटे तस्मिञ् शुभे रम्ये $ देशे कृष्णस्य चान्तिके & श्वेतो ऽथ कारयाम् आस % प्रासादं शुभलक्षणम् ॥ BrP_59.28 ॥ धन्वन्तरशतं चैकं $ देवदेवस्य दक्षिणे & ततः श्वेतेन विप्रेन्द्राः % श्वेतशैलमयेन च ॥ BrP_59.29 ॥ कृतः स bhagavä श्वेतो $ माधवश् चन्द्रसंनिभः & प्रतिष्ठां विधिवच् चक्रे % यथोद्दिष्टां स्वयं तु सः ॥ BrP_59.30 ॥ दत्त्वा दानं द्विजातिभ्यो $ दीनानाथतपस्विनाम् & अथानन्तरतो राजा % माधवस्य च संनिधौ ॥ BrP_59.31 ॥ महीं निपत्य सहसा $ ओंकारं द्वादशाक्षरम् & जपन् स मौनम् आस्थाय % मासम् एकं समाधिना ॥ BrP_59.32 ॥ निराहारो महाभागः $ सम्यग् विष्णुपदे स्थितः & जपान्ते स तु देवेशं % संस्तोतुम् उपचक्रमे ॥ BrP_59.33 ॥ {श्वेत उवाच: } ओं नमो वासुदेवाय $ नमः संकर्षणाय च & प्रद्युम्नायानिरुद्धाय % नमो नारायणाय च ॥ BrP_59.34 ॥ नमो ऽस्तु बहुरूपाय $ विश्वरूपाय वेधसे & निर्गुणायाप्रतर्क्याय % शुचये शुक्लकर्मणे ॥ BrP_59.35 ॥ ओं नमः पद्मनाभाय $ पद्मगर्भोद्भवाय च & नमो ऽस्तु पद्मवर्णाय % पद्महस्ताय ते नमः ॥ BrP_59.36 ॥ ओं नमः पुष्कराक्षाय $ सहस्राक्षाय mŬhu«e & नमः सहस्रपादाय % सहस्रभुजमन्यवे ॥ BrP_59.37 ॥ ओं नमो ऽस्तु वराहाय $ वरदाय सुमेधसे & वरिष्ठाय वरेण्याय % शरण्यायाच्युताय च ॥ BrP_59.38 ॥ ओं नमो बालरूपाय $ बालपद्मप्रभाय च & बालार्कसोमनेत्राय % मुञ्जकेशाय धीमते ॥ BrP_59.39 ॥ केशवाय नमो नित्यं $ नमो नारायणाय च & माधवाय वरिष्ठाय % गोविन्दाय नमो नमः ॥ BrP_59.40 ॥ ओं नमो विष्णवे नित्यं $ देवाय वसुरेतसे & मधुसूदनाय नमः % शुद्धायांशुधराय च ॥ BrP_59.41 ॥ नमो अनन्ताय सूक्ष्माय $ नमः श्रीवत्सधारिणे & त्रिविक्रमाय च नमो % दिव्यपीताम्बराय च ॥ BrP_59.42 ॥ सृष्टिकर्त्रे नमस् तुभ्यं $ गोप्त्रे धात्रे नमो नमः & नमो ऽस्तु गुणभूताय % निर्गुणाय नमो नमः ॥ BrP_59.43 ॥ नमो वामनरूपाय $ नमो वामनकर्मणे & नमो वामननेत्राय % नमो वामनवाहिने ॥ BrP_59.44 ॥ नमो रम्याय पूज्याय $ नमो ऽस्त्व् अव्यक्तरूपिणे & अप्रतर्क्याय शुद्धाय % नमो भयहराय च ॥ BrP_59.45 ॥ संसारार्णवपोताय $ प्रशान्ताय स्वरूपिणे & शिवाय सौम्यरूपाय % रुद्रायोत्तारणाय च ॥ BrP_59.46 ॥ भवभङ्गकृते चैव $ भवभोगप्रदाय च & भवसंघातरूपाय % भवसृष्टिकृते नमः ॥ BrP_59.47 ॥ ओं नमो दिव्यरूपाय $ सोमाग्निश्वसिताय च & सोमसूर्यांशुकेशाय % गोब्राह्मणहिताय च ॥ BrP_59.48 ॥ ओं नम ऋक्स्वरूपाय $ पदक्रमस्वरूपिणे & ऋक्स्तुताय नमस् तुभ्यं % नम ऋक्साधनाय च ॥ BrP_59.49 ॥ ओं नमो यजुषां धात्रे $ यजूरूपधराय च & यजुर्याज्याय जुष्टाय % यजुषां पतये नमः ॥ BrP_59.50 ॥ ओं नमः श्रीपते देव $ श्रीधराय वराय च & श्रियः कान्ताय दान्ताय % योगिचिन्त्याय योगिने ॥ BrP_59.51 ॥ ओं नमः सामरूपाय $ सामध्वनिवराय च & ओं नमः सामसौम्याय % सामयोगविदे नमः ॥ BrP_59.52 ॥ साम्ने च सामगीताय $ ओं नमः सामधारिणे & सामयज्ञविदे चैव % नमः सामकराय च ॥ BrP_59.53 ॥ नमस् त्व् अथर्वशिरसे $ नमो ऽथर्वस्वरूपिणे & नमो ऽस्त्व् अथर्वपादाय % नमो ऽथर्वकराय च ॥ BrP_59.54 ॥ ओं नमो वज्रशीर्षाय $ मधुकैटभघातिने & महोदधिजलस्थाय % वेदाहरणकारिणे ॥ BrP_59.55 ॥ नमो दीप्तस्वरूपाय $ हृषीकेशाय वै नमः & नमो भगवते तुभ्यं % वासुदेवाय ते नमः ॥ BrP_59.56 ॥ नारायण नमस् तुभ्यं $ नमो लोकहिताय च & ओं नमो मोहनाशाय % भवभङ्गकराय च ॥ BrP_59.57 ॥ गतिप्रदाय च नमो $ नमो बन्धहराय च & त्रैलोक्यतेजसां कर्त्रे % नमस् तेजःस्वरूपिणे ॥ BrP_59.58 ॥ योगीश्वराय शुद्धाय $ रामायोत्तरणाय च & सुखाय सुखनेत्राय % नमः सुकृतधारिणे ॥ BrP_59.59 ॥ वासुदेवाय वन्द्याय $ वामदेवाय वै नमः & देहिनां देहकर्त्रे च % भेदभङ्गकराय च ॥ BrP_59.60 ॥ देवैर् वन्दितदेहाय $ नमस् ते दिव्यमौलिने & नमो वासनिवासाय % वासव्यवहराय च ॥ BrP_59.61 ॥ ओं नमो वसुकर्त्रे च $ वसुवासप्रदाय च & नमो यज्ञस्वरूपाय % यज्ञेशाय च योगिने ॥ BrP_59.62 ॥ यतियोगकरेशाय $ नमो यज्ञाङ्गधारिणे & संकर्षणाय च नमः % प्रलम्बमथनाय च ॥ BrP_59.63 ॥ मेघघोषस्वनोत्तीर्ण- $ वेगलाङ्गलधारिणे & नमो ऽस्तु ज्ञानिनां ज्ञान % नारायणपरायण ॥ BrP_59.64 ॥ न मे ऽस्ति त्वाम् ऋते बन्धुर् $ नरकोत्तारणे प्रभो & अतस् त्वां सर्वभावेन % प्रणतो नतवत्सल ॥ BrP_59.65 ॥ मलं यत् कायजं वापि $ मानसं चैव केशव & न तस्यान्यो ऽस्ति देवेश % क्षालकस् त्वाम् ऋते ऽच्युत ॥ BrP_59.66 ॥ संसर्गाणि समस्तानि $ विहाय त्वाम् उपस्थितः & सङ्गो मे ऽस्तु त्वया सार्धम् % आत्मलाभाय केशव ॥ BrP_59.67 ॥ कष्टम् आपत् सुदुष्पारं $ संसारं वेद्मि केशव & तापत्रयपरिक्लिष्टस् % तेन त्वां शरणं गतः ॥ BrP_59.68 ॥ एषणाभिर् जगत् सर्वं $ मोहितं मायया तव & आकर्षितं च लोभाद्यैर् % अतस् त्वाम् अहम् आश्रितः ॥ BrP_59.69 ॥ नास्ति किंचित् सुखं विष्णो $ संसारस्थस्य देहिनः & यथा यथा हि यज्ञेश % त्वयि चेतः प्रवर्तते ॥ BrP_59.70 ॥ तथा फलविहीनं तु $ सुखम् आत्यन्तिकं लभेत् & नष्टो विवेकशून्यो ऽस्मि % दृश्यते जगद् आतुरम् ॥ BrP_59.71 ॥ गोविन्द त्राहि संसारान् $ माम् उद्धर्तुं त्वम् अर्हसि & मग्नस्य मोहसलिले % निरुत्तारे भवार्णवे \ उद्धर्ता पुण्डरीकाक्ष # त्वाम् ऋते ऽन्यो न विद्यते ॥ BrP_59.72 ॥ {ब्रह्मोवाच: } इत्थं स्तुतस् ततस् तेन $ राज्ञा श्वेतेन भो द्विजाः & तस्मिन् क्षेत्रवरे दिव्ये % विख्याते पुरुषोत्तमे ॥ BrP_59.73 ॥ भक्तिं तस्य तु संचिन्त्य $ देवदेवो जगद्गुरुः & आजगाम नृपस्याग्रे % सर्वैर् देवैर् वृतो हरिः ॥ BrP_59.74 ॥ नीलजीमूतसंकाशः $ पद्मपत्त्रायतेक्षणः & दधत् सुदर्शनं धीमान् % कराग्रे दीप्तमण्डलम् ॥ BrP_59.75 ॥ क्षीरोदजलसंकाशो $ विमलश् चन्द्रसंनिभः & रराज वामहस्ते ऽस्य % päcajanyo महाद्युतिः ॥ BrP_59.76 ॥ पक्षिराजध्वजः श्रीमान् $ गदाशार्ङ्गासिधृक् प्रभुः & उवाच साधु भो राजन् % यस्य ते मतिर् उत्तमा \ यद् इष्टं वर भद्रं ते # प्रसन्नो ऽस्मि तवानघ ॥ BrP_59.77 ॥ {ब्रह्मोवाच: } श्रुत्वैवं देवदेवस्य $ वाक्यं तत् परमामृतम् & प्रणम्य शिरसोवाच % श्वेतस् तद्गतमानसः ॥ BrP_59.78 ॥ {श्वेत उवाच: } यद्य् अहं भगवन् भक्तः $ प्रयच्छ वरम् उत्तमम् & आब्रह्मभवनाद् ऊर्ध्वं % वैष्णवं पदम् अव्ययम् ॥ BrP_59.79 ॥ विमलं विरजं शुद्धं $ संसारासङ्गवर्जितम् & तत् पदं गन्तुम् इच्छामि % त्वत्प्रसादाज् जगत्पते ॥ BrP_59.80 ॥ {श्रीभगवान् उवाच: } यत् पदं विबुधाः सर्वे $ मुनयः सिद्धयोगिनः & नाभिगच्छन्ति यद् रम्यं % परं पदम् अनामयम् ॥ BrP_59.81 ॥ यास्यसि परमं स्थानं $ राज्यामृतम् उपास्य च & सर्वांल् लोकान् अतिक्रम्य % मम लोकं गमिष्यसि ॥ BrP_59.82 ॥ कीर्तिस् तवात्र राजेन्द्र $ त्रींल् लोकांश् च गमिष्यति & सांनिध्यं मम चैवात्र % सर्वदैव भविष्यति ॥ BrP_59.83 ॥ श्वेतगङ्गेति गास्यन्ति $ सर्वे ते देवदानवाः & कुशाग्रेणापि राजेन्द्र % श्वेतगाङ्गेयम् अम्बु च ॥ BrP_59.84 ॥ स्पृष्ट्वा स्वर्गं गमिष्यन्ति $ मद्भक्ता ये समाहिताः & यस् त्व् इमां प्रतिमां गच्छेन् % माधवाख्यां शशिप्रभाम् ॥ BrP_59.85 ॥ शङ्खगोक्षीरसंकाशाम् $ अशेषाघविनाशिनीम् & तां प्रणम्य सकृद् भक्त्या % पुण्डरीकनिभेक्षणाम् ॥ BrP_59.86 ॥ विहाय सर्वलोकान् वै $ मम लोके महीयते & मन्वन्तराणि तत्रैव % देवकन्याभिर् आवृतः ॥ BrP_59.87 ॥ गीयमानश् च मधुरं $ सिद्धगन्धर्वसेवितः & भुनक्ति विपुलान् भोगान् % यथेष्टं मामकैः सह ॥ BrP_59.88 ॥ च्युतस् तस्माद् इहागत्य $ मनुष्यो ब्राह्मणो भवेत् & वेदवेदाङ्गविच् छ्रीमान् % भोगवांश् चिरजीवितः ॥ BrP_59.89 ॥ gajÃÓvarathayÃnìhyo $ धनधान्यावृतः शुचिः & रूपवान् बहुभाग्यश् च % पुत्रपौत्रसमन्वितः ॥ BrP_59.90 ॥ पुरुषोत्तमं पुनः प्राप्य $ वटमूले ऽथ सागरे & त्यक्त्वा देहं हरिं स्मृत्वा % ततः शान्तपदं व्रजेत् ॥ BrP_59.91 ॥ {ब्रह्मोवाच: } श्वेतमाधवम् आलोक्य $ समीपे मत्स्यमाधवम् & एकार्णवजले पूर्वं % रोहितं रूपम् आस्थितम् ॥ BrP_60.1 ॥ वेदानां हरणार्थाय $ रसातलतले स्थितम् & चिन्तयित्वा क्षितिं सम्यक् % तस्मिन् स्थाने प्रतिष्ठितम् ॥ BrP_60.2 ॥ आद्यावतरणं रूपं $ माधवं मत्स्यरूपिणम् & प्रणम्य प्रणतो भूत्वा % सर्वदुःखाद् विमुच्यते ॥ BrP_60.3 ॥ प्रयाति परमं स्थानं $ यत्र देवो हरिः स्वयम् & काले पुनर् इहायातो % राजा स्यात् पृथिवीतले ॥ BrP_60.4 ॥ वत्समाधवम् आसाद्य $ दुराधर्षो भवेन् नरः & दाता भोक्ता भवेद् यज्वा % वैष्णवः सत्यसंगरः ॥ BrP_60.5 ॥ योगं प्राप्य हरेः पश्चात् $ ततो मोक्षम् अवाप्नुयात् & मत्स्यमाधवमाहात्म्यं % मया संपरिकीर्तितम् \ यं दृष्ट्वा मुनिशार्दूलाः # सर्वान् कामान् अवाप्नुयात् ॥ BrP_60.6 ॥ {मुनय ऊचुः: } भगवञ् श्रोतुम् इच्छामो $ मार्जनं वरुणालये & क्रियते स्नानदानादि % तस्याशेषफलं वद ॥ BrP_60.7 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूला $ मार्जनस्य यथाविधि & भक्त्या तु तन्मना भूत्वा % संप्राप्य पुण्यम् उत्तमम् ॥ BrP_60.8 ॥ मार्कण्डेयह्रदे स्नानं $ पूर्वकाले प्रशस्यते & चतुर्दश्यां विशेषेण % सर्वपापप्रणाशनम् ॥ BrP_60.9 ॥ तद्वत् स्नानं समुद्रस्य $ सर्वकालं प्रशस्यते & पौर्णमास्यां विशेषेण % हयमेधफलं लभेत् ॥ BrP_60.10 ॥ मार्कण्डेयं वटं कृष्णं $ रौहिणेयं महोदधिम् & इन्द्रद्युम्नसरश् चैव % पञ्चतीर्थीविधिः स्मृतः ॥ BrP_60.11 ॥ पूर्णिमा ज्येष्ठमासस्य $ ज्येष्ठा ऋक्षं यदा भवेत् & तदा गच्छेद् विशेषेण % तीर्थराजं परं शुभम् ॥ BrP_60.12 ॥ कायवाङ्मानसैः शुद्धस् $ तद्भावो नान्यमानसः & सर्वद्वंद्वविनिर्मुक्तो % वीतरागो विमत्सरः ॥ BrP_60.13 ॥ कल्पवृक्षवटं रम्यं $ तत्र स्नात्वा जनार्दनम् & प्रदक्षिणं प्रकुर्वीत % त्रिवारं सुसमाहितः ॥ BrP_60.14 ॥ यं दृष्ट्वा मुच्यते पापात् $ सप्तजन्मसमुद्भवात् & पुण्यं चाप्नोति विपुलं % गतिम् इष्टां च भो द्विजाः ॥ BrP_60.15 ॥ तस्य नामानि वक्ष्यामि $ प्रमाणं च युगे युगे & यथासंख्यं च भो विप्राः % कृतादिषु यथाक्रमम् ॥ BrP_60.16 ॥ वटं वटेश्वरं कृष्णं $ पुराणपुरुषं द्विजाः & वटस्यैतानि नामानि % कीर्तितानि कृतादिषु ॥ BrP_60.17 ॥ योजनं पादहीनं च $ योजनार्धं तदर्धकम् & प्रमाणं कल्पवृक्षस्य % कृतादौ परिकीर्तितम् ॥ BrP_60.18 ॥ यथोक्तेन तु मन्त्रेण $ नमस्कृत्वा तु तं वटम् & दक्षिणाभिमुखो गच्छेद् % धन्वन्तरशतत्रयम् ॥ BrP_60.19 ॥ यत्रासौ दृश्यते विष्णुः $ स्वर्गद्वारं मनोरमम् & सागराम्भःसमाकृष्टं % këÂhaæ सर्वगुणान्वितम् ॥ BrP_60.20 ॥ प्रणिपत्य ततस् तं भोः $ परिपूज्य ततः पुनः & मुच्यते सर्वरोगाद्यैस् % तथा पापैर् ग्रहादिभिः ॥ BrP_60.21 ॥ उग्रसेनं पुरा दृष्ट्वा $ स्वर्गद्वारेण सागरम् & गत्वाचम्य शुचिस् तत्र % ध्यात्वा नारायणं परम् ॥ BrP_60.22 ॥ न्यसेद् अष्टाक्षरं मन्त्रं $ पश्चाद् धस्तशरीरयोः & ओं नमो नारायणायेति % यं वदन्ति मनीषिणः ॥ BrP_60.23 ॥ किं कार्यं बहुभिर् मन्त्रैर् $ मनोविभ्रमकारकैः & ओं नमो नारायणायेति % मन्त्रः सर्वार्थसाधकः ॥ BrP_60.24 ॥ आपो नरस्य सूनुत्वान् $ नारा इतीह कीर्तिताः & विष्णोस् तास् त्व् अयनं पूर्वं % तेन नारायणः स्मृतः ॥ BrP_60.25 ॥ नारायणपरा वेदा $ नारायणपरा द्विजाः & नारायणपरा यज्ञा % नारायणपराः क्रियाः ॥ BrP_60.26 ॥ नारायणपरा पृथ्वी $ नारायणपरं जलम् & नारायणपरो वह्निर् % नारायणपरं नभः ॥ BrP_60.27 ॥ नारायणपरो वायुर् $ नारायणपरं मनः & अहंकारश् च बुद्धिश् च % उभे नारायणात्मके ॥ BrP_60.28 ॥ भूतं भव्यं भविष्यं च $ यत् किंचिज् जीवसंज्ञितम् & स्थूलं सूक्ष्मं परं चैव % सर्वं नारायणात्मकम् ॥ BrP_60.29 ॥ शब्दाद्या विषयाः सर्वे $ श्रोत्रादीनीन्द्रियाणि च & प्रकृतिः पुरुषश् चैव % सर्वे नारायणात्मकाः ॥ BrP_60.30 ॥ जले स्थले च पाताले $ स्वर्गलोके ऽम्बरे नगे & अवष्टभ्य इदं सर्वम् % आस्ते नारायणः प्रभुः ॥ BrP_60.31 ॥ किं चात्र बहुनोक्तेन $ जगद् एतच् चराचरम् & ब्रह्मादिस्तम्बपर्यन्तं % सर्वं नारायणात्मकम् ॥ BrP_60.32 ॥ नारायणात् परं किंचिन् $ नेह पश्यामि भो द्विजाः & तेन व्याप्तम् इदं सर्वं % दृश्यादृश्यं चराचरम् ॥ BrP_60.33 ॥ आपो ह्य् आयतनं विष्णोः $ स च एवाम्भसां पतिः & तस्माद् अप्सु स्मरेन् नित्यं % नारायणम् अघापहम् ॥ BrP_60.34 ॥ स्नानकाले विशेषेण $ चोपस्थाय जले शुचिः & स्मरेन् नारायणं ध्यायेद् % धस्ते काये च विन्यसेत् ॥ BrP_60.35 ॥ ओंकारं च नकारं च $ अङ्गुष्ठे हस्तयोर् न्यसेत् & शेषैर् हस्ततलं यावत् % तर्जन्यादिषु विन्यसेत् ॥ BrP_60.36 ॥ ओंकारं वामपादे तु $ नकारं दक्षिणे न्यसेत् & मोकारं वामकट्यां तु % नाकारं दक्षिणे न्यसेत् ॥ BrP_60.37 ॥ राकारं नाभिदेशे तु $ यकारं वामबाहुके & णाकारं दक्षिणे न्यस्य % यकारं मूर्ध्नि विन्यसेत् ॥ BrP_60.38 ॥ अधश् चोर्ध्वं च हृदये $ पार्श्वतः पृष्ठतो ऽग्रतः & ध्यात्वा नारायणं पश्चाद् % आरभेत् कवचं बुधः ॥ BrP_60.39 ॥ पूर्वे मां पातु गोविन्दो $ दक्षिणे मधुसूदनः & पश्चिमे श्रीधरो देवः % केशवस् तु तथोत्तरे ॥ BrP_60.40 ॥ पातु विष्णुस् तथाग्नेये $ नैरृते माधवो ऽव्ययः & वायव्ये तु हृषीकेशस् % तथेशाने च वामनः ॥ BrP_60.41 ॥ भूतले पातु वाराहस् $ तथोर्ध्वं च त्रिविक्रमः & कृत्वैवं कवचं पश्चाद् % आत्मानं चिन्तयेत् ततः ॥ BrP_60.42 ॥ अहं नारायणो देवः $ शङ्खचक्रगदाधरः & एवं ध्यात्वा तदात्मानम् % इमं मन्त्रम् उदीरयेत् ॥ BrP_60.43 ॥ त्वम् अग्निर् द्विपदां नाथ $ रेतोधाः कामदीपनः & प्रधानः सर्वभूतानां % जीवानां प्रभुर् अव्ययः ॥ BrP_60.44 ॥ अमृतस्यारणिस् त्वं हि $ देवयोनिर् अपां पते & वृजिनं हर मे सर्वं % तीर्थराज नमो ऽस्तु ते ॥ BrP_60.45 ॥ एवम् उच्चार्य विधिवत् $ ततः स्नानं समाचरेत् & अन्यथा भो द्विजश्रेष्ठाः % स्नानं तत्र न शस्यते ॥ BrP_60.46 ॥ कृत्वा तु वैदिकैर् मन्त्रैर् $ अभिषेकं च मार्जनम् & अन्तर् जले जपेत् पश्चात् % त्रिर् आवृत्त्याघमर्षणम् ॥ BrP_60.47 ॥ हयमेधो यथा विप्राः $ सर्वपापहरः क्रतुः & तथाघमर्षणं चात्र % सूक्तं सर्वाघनाशनम् ॥ BrP_60.48 ॥ उत्तीर्य वाससी धौते $ निर्मले परिधाय वै & प्राणान् आयम्य चाचम्य % संध्यां चोपास्य भास्करम् ॥ BrP_60.49 ॥ उपतिष्ठेत् ततश् चोर्ध्वं $ क्षिप्त्वा pu«pajaläjalim & उपस्थायोर्ध्वबाहुश् च % तल्लिङ्गैर् भास्करं ततः ॥ BrP_60.50 ॥ गायत्रीं पावनीं देवीं $ जपेद् अष्टोत्तरं शतम् & अन्यांश् च सौरमन्त्रांश् च % जप्त्वा तिष्ठन् समाहितः ॥ BrP_60.51 ॥ कृत्वा प्रदक्षिणं सूर्यं $ नमस्कृत्योपविश्य च & स्वाध्यायं प्राङ्मुखः कृत्वा % तर्पयेद् दैवतान्य् ऋषीन् ॥ BrP_60.52 ॥ मनुष्यांश् च पितॄंश् चान्यान् $ नामगोत्रेण मन्त्रवित् & तोयेन तिलमिश्रेण % विधिवत् सुसमाहितः ॥ BrP_60.53 ॥ तर्पणं देवतानां च $ पूर्वं कृत्वा समाहितः & अधिकारी भवेत् पश्चात् % पितॄणां तर्पणे द्विजः ॥ BrP_60.54 ॥ श्राद्धे हवनकाले च $ पाणिनैकेन निर्वपेत् & तर्पणे तूभयं कुर्याद् % एष एव विधिः सदा ॥ BrP_60.55 ॥ अन्वारब्धेन सव्येन $ पाणिना दक्षिणेन तु & तृप्यताम् इति सिञ्चेत् तु % नामगोत्रेण वाग्यतः ॥ BrP_60.56 ॥ कायस्थैर् यस् तिलैर् मोहात् $ करोति पितृतर्पणम् & तर्पितास् तेन पितरस् % त्वङ्मांसरुधिरास्थिभिः ॥ BrP_60.57 ॥ अङ्गस्थैर् न तिलैः कुर्याद् $ देवतापितृतर्पणम् & रुधिरं तद् भवेत् तोयं % प्रदाता किल्बिषी भवेत् ॥ BrP_60.58 ॥ भूम्यां यद् दीयते तोयं $ दाता चैव जले स्थितः & वृथा तन् मुनिशार्दूला % नोपतिष्ठति कस्यचित् ॥ BrP_60.59 ॥ स्थले स्थित्वा जले यस् तु $ प्रयच्छेद् उदकं नरः & पितॄणां नोपतिष्ठेत % सलिलं तन् निरर्थकम् ॥ BrP_60.60 ॥ उदके नोदकं कुर्यात् $ पितृभ्यश् च कदाचन & उत्तीर्य तु शुचौ देशे % कुर्याद् उदकतर्पणम् ॥ BrP_60.61 ॥ नोदकेषु न पात्रेषु $ न क्रुद्धो नैकपाणिना & नोपतिष्ठति तत् तोयं % यद् भूम्यां न प्रदीयते ॥ BrP_60.62 ॥ पितॄणाम् अक्षयं स्थानं $ मही दत्ता मया द्विजाः & तस्मात् तत्रैव दातव्यं % पितॄणां प्रीतिम् इच्छता ॥ BrP_60.63 ॥ भूमिपृष्ठे समुत्पन्ना $ भूम्यां चैव च संस्थिताः & भूम्यां चैव लयं याता % भूमौ दद्यात् ततो जलम् ॥ BrP_60.64 ॥ आस्तीर्य च कुशान् साग्रांस् $ तान् आवाह्य स्वमन्त्रतः & प्राचीनाग्रेषु वै देवान् % याम्याग्रेषु तथा पितॄन् ॥ BrP_60.65 ॥ {ब्रह्मोवाच: } देवान् पितॄंस् तथा चान्यान् $ संतर्प्याचम्य वाग्यतः & हस्तमात्रं चतुष्कोणं % चतुर्द्वारं सुशोभनम् ॥ BrP_61.1 ॥ पुरं विलिख्य भो विप्रास् $ तीरे तस्य महोदधेः & मध्ये तत्र लिखेत् पद्मम् % अष्टपत्त्रं सकर्णिकम् ॥ BrP_61.2 ॥ एवं मण्डलम् आलिख्य $ पूजयेत् तत्र भो द्विजाः & अष्टाक्षरविधानेन % नारायणम् अजं विभुम् ॥ BrP_61.3 ॥ अतः परं प्रवक्ष्यामि $ कायशोधनम् उत्तमम् & अकारं हृदये ध्यात्वा % चक्ररेखासमन्वितम् ॥ BrP_61.4 ॥ ज्वलन्तं त्रिशिखं चैव $ दहन्तं पापनाशनम् & चन्द्रमण्डलमध्यस्थं % राकारं मूर्ध्नि चिन्तयेत् ॥ BrP_61.5 ॥ शुक्लवर्णं प्रवर्षन्तम् $ अमृतं प्लावयन् महीम् & एवं निर्धूतपापस् तु % दिव्यदेहस् ततो भवेत् ॥ BrP_61.6 ॥ अष्टाक्षरं ततो मन्त्रं $ न्यसेद् एवात्मनो बुधः & वामपादं समारभ्य % क्रमशश् चैव विन्यसेत् ॥ BrP_61.7 ॥ पञ्चाङ्गं वैष्णवं चैव $ चतुर्व्यूहं तथैव च & करशुद्धिं प्रकुर्वीत % मूलमन्त्रेण साधकः ॥ BrP_61.8 ॥ एकैकं चैव वर्णं तु $ अङ्गुलीषु पृथक् पृथक् & ओंकारं पृथिवीं शुक्लां % वामपादे तु विन्यसेत् ॥ BrP_61.9 ॥ नकारः शांभवः श्यामो $ दक्षिणे तु व्यवस्थितः & मोकारं कालम् एवाहुर् % वामकट्यां निधापयेत् ॥ BrP_61.10 ॥ नाकारः सर्वबीजं तु $ दक्षिणस्यां व्यवस्थितः & राकारस् तेज इत्य् आहुर् % नाभिदेशे व्यवस्थितः ॥ BrP_61.11 ॥ वायव्यो ऽयं यकारस् तु $ वामस्कन्धे समाश्रितः & णाकारः सर्वगो ज्ञेयो % दक्षिणांसे व्यवस्थितः \ यकारो ऽयं शिरस्थश् च # यत्र लोकाः प्रतिष्ठिताः ॥ BrP_61.12 ॥ ओं विष्णवे नमः शिरः ओं ज्वलनाय नमः शिखा । ओं विष्णवे नमः कवचम् ओं विष्णवे नमः स्फुरणं दिशोबन्धाय । ओं हुंफडस्त्रम् ओं शिरसि शुक्लो वासुदेव इति । ओं आं ललाटे रक्तः संकर्षणो गरुत्मान् वह्निस् तेज आदित्य इति । ओं आं ग्रीवायां पीतः प्रद्युम्नो वायुमेघ इति । ओं आं हृदये कृष्णो ऽनिरुद्धः सर्वशक्तिसमन्वित इति । एवं चतुर्व्यूहम् आत्मानं कृत्वा ततः कर्म समाचरेत् ॥61.13| ममाग्रे ऽवस्थितो विष्णुः $ पृष्ठतश् चापि केशवः & गोविन्दो दक्षिणे पार्श्वे % वामे तु मधुसूदनः ॥ BrP_61.14 ॥ उपरिष्टात् तु वैकुण्ठो $ वाराहः पृथिवीतले & अवान्तरदिशो यास् तु % तासु सर्वासु माधवः ॥ BrP_61.15 ॥ गच्छतस् तिष्ठतो वापि $ जाग्रतः स्वपतो ऽपि वा & नरसिंहकृता गुप्तिर् % वासुदेवमयो ह्य् अहम् ॥ BrP_61.16 ॥ एवं विष्णुमयो भूत्वा $ ततः कर्म समारभेत् & यथा देहे तथा देवे % सर्वतत्त्वानि योजयेत् ॥ BrP_61.17 ॥ ततश् चैव प्रकुर्वीत $ प्रोक्षणं प्रणवेन तु & फट्कारान्तं समुद्दिष्टं % सर्वविघ्नहरं शुभम् ॥ BrP_61.18 ॥ तत्रार्कचन्द्रवह्नीनां $ मण्डलानि विचिन्तयेत् & पद्ममध्ये न्यसेद् विष्णुं % पवनस्याम्बरस्य च ॥ BrP_61.19 ॥ ततो विचिन्त्य हृदय $ ओंकारं ज्योतीरूपिणम् & कर्णिकायां समासीनं % ज्योतीरूपं सनातनम् ॥ BrP_61.20 ॥ अष्टाक्षरं ततो मन्त्रं $ विन्यसेच् च यथाक्रमम् & तेन व्यस्तसमस्तेन % पूजनं परमं स्मृतम् ॥ BrP_61.21 ॥ द्वादशाक्षरमन्त्रेण $ यजेद् देवं सनातनम् & ततो ऽवधार्य हृदये % कर्णिकायां बहिर् न्यसेत् ॥ BrP_61.22 ॥ चतुर्भुजं महासत्त्वं $ सूर्यकोटिसमप्रभम् & चिन्तयित्वा महायोगं % ज्योतीरूपं सनातनम् \ ततश् चावाहयेन् मन्त्रं # क्रमेणाचिन्त्य मानसे ॥ BrP_61.23 ॥ आवाहनमन्त्रः: मीनरूपो वराहश् च नरसिंहो ऽथ वामनः । आयातु देवो वरदो मम नारायणो ऽग्रतः ॥BrP_61.24| ओं नमो नारायणाय नमः ॥BrP_61.24| स्थापनमन्त्रः: कर्णिकायां सुपीठे ऽत्र $ पद्मकल्पितम् आसनम् & सर्वसत्त्वहितार्थाय % तिष्ठ त्वं मधुसूदन ॥ BrP_61.25 ॥ ओं नमो नारायणाय नमः ॥BrP_61.25| अर्घमन्त्रः: ओं त्रैलोक्यपतीनां पतये देवदेवाय हृषीकेशाय विष्णवे नमः । ओं नमो नारायणाय नमः ॥BrP_61.26| पाद्यमन्त्रः: ओं पाद्यं पादयोर् देव $ पद्मनाभ सनातन & विष्णो कमलपत्त्राक्ष % गृहाण मधुसूदन ॥ BrP_61.27 ॥ ओं नमो नारायणाय नमः ॥BrP_61.27| मधुपर्कमन्त्रः: मधुपर्कं महादेव $ ब्रह्माद्यैः कल्पितं तव & मया निवेदितं भक्त्या % गृहाण पुरुषोत्तम ॥ BrP_61.28 ॥ ओं नमो नारायणाय नमः ॥BrP_61.28| {आचमनीयमन्त्रः: } मन्दाकिन्याः सितं वारि $ सर्वपापहरं शिवम् & गृहाणाचमनीयं त्वं % मया भक्त्या निवेदितम् ॥ BrP_61.29 ॥ ओं नमो नारायणाय नमः ॥BrP_61.29| {स्नानमन्त्रः: } त्वम् आपः पृथिवी चैव $ ज्योतिस् त्वं वायुर् एव च & लोकेश वृत्तिमात्रेण % वारिणा स्नापयाम्य् अहम् ॥ BrP_61.30 ॥ ओं नमो नारायणाय नमः ॥BrP_61.30| {वस्त्रमन्त्रः: } देवतत्त्वसमायुक्त $ यज्ञवर्णसमन्वित & स्वर्णवर्णप्रभे देव % वाससी तव केशव ॥ BrP_61.31 ॥ ओं नमो नारायणाय नमः ॥BrP_61.31| {विलेपनमन्त्रः: } शरीरं ते न जानामि $ चेष्टां चैव च केशव & मया निवेदितो गन्धः % प्रतिगृह्य विलिप्यताम् ॥ BrP_61.32 ॥ ओं नमो नारायणाय नमः ॥BrP_61.32| {उपवीतमन्त्रः: } ऋग्यजुःसाममन्त्रेण $ त्रिवृतं पद्मयोनिना & सावित्रीग्रन्थिसंयुक्तम् % उपवीतं तवार्पये ॥ BrP_61.33 ॥ ओं नमो नारायणाय नमः ॥BrP_61.33| {अलंकारमन्त्रः: } दिव्यरत्नसमायुक्त $ वह्निभानुसमप्रभ & गात्राणि तव शोभन्तु % सालंकाराणि माधव ॥ BrP_61.34 ॥ ओं नमो नारायणाय नमः ॥BrP_61.34| ओं नम इति प्रत्यक्षरं समस्तेन मूलमन्त्रेण वा पूजयेत् ॥61.35| {धूपमन्त्रः: } वनस्पतिरसो दिव्यो $ gandhìhya÷ सुरभिश् च ते & मया निवेदितो भक्त्या % धूपो ऽयं प्रतिगृह्यताम् ॥ BrP_61.36 ॥ ओं नमो नारायणाय नमः ॥61.36| {दीपमन्त्रः: } सूर्यचन्द्रसमो ज्योतिर् $ विद्युदग्न्योस् तथैव च & त्वम् एव ज्योतिषां देव % दीपो ऽयं प्रतिगृह्यताम् ॥ BrP_61.37 ॥ ओं नमो नारायणाय नमः ॥61.37| {नैवेद्यमन्त्रः: } अन्नं चतुर्विधं चैव $ रसैः षड्भिः समन्वितम् & मया निवेदितं भक्त्या % नैवेद्यं तव केशव ॥ BrP_61.38 ॥ ओं नमो नारायणाय नमः ॥61.38| पूर्वे दले वासुदेवं $ याम्ये संकर्षणं न्यसेत् & प्रद्युम्नं पश्चिमे कुर्याद् % अनिरुद्धं तथोत्तरे ॥ BrP_61.39 ॥ वाराहं च तथाग्नेये $ नरसिंहं च नैरृते & वायव्ये माधवं चैव % तथैशाने त्रिविक्रमम् ॥ BrP_61.40 ॥ tathëÂÃk«aradevasya $ गरुडं पुरतो न्यसेत् & वामपार्श्वे तथा चक्रं % शङ्खं दक्षिणतो न्यसेत् ॥ BrP_61.41 ॥ तथा महागदां चैव $ न्यसेद् देवस्य दक्षिणे & ततः शार्ङ्गं धनुर् विद्वान् % न्यसेद् देवस्य वामतः ॥ BrP_61.42 ॥ दक्षिणेनेषुधी दिव्ये $ खड्गं वामे च विन्यसेत् & श्रियं दक्षिणतः स्थाप्य % पुष्टिम् उत्तरतो न्यसेत् ॥ BrP_61.43 ॥ वनमालां च पुरतस् $ ततः श्रीवत्सकौस्तुभौ & विन्यसेद् धृदयादीनि % पूर्वादिषु चतुर्दिशम् ॥ BrP_61.44 ॥ ततो ऽस्त्रं देवदेवस्य $ कोणे चैव तु विन्यसेत् & इन्द्रम् अग्निं यमं चैव % नैरृतं वरुणं तथा ॥ BrP_61.45 ॥ वायुं धनदम् ईशानम् $ अनन्तं ब्रह्मणा सह & पूजयेत् तान्त्रिकैर् मन्त्रैर् % अधश् चोर्ध्वं तथैव च ॥ BrP_61.46 ॥ एवं संपूज्य देवेशं $ मण्डलस्थं जनार्दनम् & लभेद् अभिमतान् कामान् % नरो नास्त्य् अत्र संशयः ॥ BrP_61.47 ॥ अनेनैव विधानेन $ मण्डलस्थं जनार्दनम् & पूजितं यः संपश्येत % स विशेद् विष्णुम् अव्ययम् ॥ BrP_61.48 ॥ सकृद् अप्य् अर्चितो येन $ विधिनानेन केशवः & जन्ममृत्युजरां तीर्त्वा % स विष्णोः पदम् आप्नुयात् ॥ BrP_61.49 ॥ यः स्मरेत् सततं भक्त्या $ नारायणम् अतन्द्रितः & अन्वहं तस्य वासाय % श्वेतद्वीपः प्रकल्पितः ॥ BrP_61.50 ॥ ओंकारादिसमायुक्तं $ नमःकारान्तदीपितम् & तन्नाम सर्वतत्त्वानां % मन्त्र इत्य् अभिधीयते ॥ BrP_61.51 ॥ अनेनैव विधानेन $ गन्धपुष्पं निवेदयेत् & एकैकस्य प्रकुर्वीत % यथोद्दिष्टं क्रमेण तु ॥ BrP_61.52 ॥ मुद्रास् ततो निबध्नीयाद् $ यथोक्तक्रमचोदिताः & जपं चैव प्रकुर्वीत % मूलमन्त्रेण मन्त्रवित् ॥ BrP_61.53 ॥ अष्टाविंशतिम् अष्टौ वा $ शतम् अष्टोत्तरं तथा & कामेषु च यथाप्रोक्तं % यथाशक्ति समाहितः ॥ BrP_61.54 ॥ पद्मं शङ्खश् च श्रीवत्सो $ गदा गरुड एव च & चक्रं खड्गश् च शार्ङ्गं च % अष्टौ मुद्राः प्रकीर्तिताः ॥ BrP_61.55 ॥ {विसर्जनमन्त्रः: } गच्छ गच्छ परं स्थानं $ पुराणपुरुषोत्तम & यत्र ब्रह्मादयो देवा % विन्दन्ति परमं पदम् ॥ BrP_61.56 ॥ अर्चनं ये न जानन्ति $ हरेर् मन्त्रैर् यथोदितम् & ते तत्र मूलमन्त्रेण % पूजयन्त्व् अच्युतं सदा ॥ BrP_61.57 ॥ {ब्रह्मोवाच: } एवं संपूज्य विधिवद् $ भक्त्या तं पुरुषोत्तमम् & प्रणम्य शिरसा पश्चात् % सागरं च प्रसादयेत् ॥ BrP_62.1 ॥ प्राणस् त्वं सर्वभूतानां $ योनिश् च सरितां पते & तीर्थराज नमस् ते ऽस्तु % त्राहि माम् अच्युतप्रिय ॥ BrP_62.2 ॥ स्नात्वैवं सागरे सम्यक् $ तस्मिन् क्षेत्रवरे द्विजाः & तीरे चाभ्यर्च्य विधिवन् % नारायणम् अनामयम् ॥ BrP_62.3 ॥ रामं कृष्णं सुभद्रां च $ प्रणिपत्य च सागरम् & शतानाम् अश्वमेधानां % फलं प्राप्नोति मानवः ॥ BrP_62.4 ॥ सर्वपापविनिर्मुक्तः $ सर्वदुःखविवर्जितः & वृन्दारक इव श्रीमान् % रूपयौवनगर्वितः ॥ BrP_62.5 ॥ विमानेनार्कवर्णेन $ दिव्यगन्धर्वनादिना & कुलैकविंशम् उद्धृत्य % विष्णुलोकं स गच्छति ॥ BrP_62.6 ॥ भुक्त्वा तत्र वरान् भोगान् $ krŬitvà चाप्सरैः सह & मन्वन्तरशतं साग्रं % जरामृत्युविवर्जितः ॥ BrP_62.7 ॥ पुण्यक्षयाद् इहायातः $ कुले सर्वगुणान्विते & रूपवान् सुभगः श्रीमान् % सत्यवादी जितेन्द्रियः ॥ BrP_62.8 ॥ वेदशास्त्रार्थविद् विप्रो $ भवेद् यज्वा तु वैष्णवः & योगं च वैष्णवं प्राप्य % ततो मोक्षम् अवाप्नुयात् ॥ BrP_62.9 ॥ ग्रहोपरागे संक्रान्त्याम् $ अयने विषुवे तथा & युगादिषु षडशीत्यां % व्यतीपाते दिनक्षये ॥ BrP_62.10 ॥ ëìhyÃæ चैव कार्त्तिक्यां $ माघ्यां वान्ये शुभे तिथौ & ये तत्र दानं विप्रेभ्यः % प्रयच्छन्ति सुमेधसः ॥ BrP_62.11 ॥ फलं सहस्रगुणितम् $ अन्यतीर्थाल् लभन्ति ते & पितॄणां ये प्रयच्छन्ति % पिण्डं तत्र विधानतः ॥ BrP_62.12 ॥ अक्षयां पितरस् तेषां $ तृप्तिं संप्राप्नुवन्ति वै & एवं स्नानफलं सम्यक् % सागरस्य मयोदितम् ॥ BrP_62.13 ॥ दानस्य च फलं विप्राः $ पिण्डदानस्य चैव हि & धर्मार्थमोक्षफलदम् % आयुष्कीर्तियशस्करम् ॥ BrP_62.14 ॥ भुक्तिमुक्तिफलं नॄणां $ धन्यं दुःस्वप्ननाशनम् & सर्वपापहरं पुण्यं % सर्वकामफलप्रदम् ॥ BrP_62.15 ॥ नास्तिकाय न वक्तव्यं $ पुराणं च द्विजोत्तमाः & तावद् गर्जन्ति तीर्थानि % माहात्म्यैः स्वैः पृथक् पृथक् ॥ BrP_62.16 ॥ यावन् न तीर्थराजस्य $ माहात्म्यं वर्ण्यते द्विजाः & पुष्करादीनि तीर्थानि % प्रयच्छन्ति स्वकं फलम् ॥ BrP_62.17 ॥ तीर्थराजस् तु स पुनः $ सर्वतीर्थफलप्रदः & भूतले यानि तीर्थानि % सरितश् च सरांसि च ॥ BrP_62.18 ॥ विशन्ति सागरे तानि $ तेनासौ श्रेष्ठतां गतः & राजा समस्ततीर्थानां % सागरः सरितां पतिः ॥ BrP_62.19 ॥ तस्मात् समस्ततीर्थेभ्यः $ श्रेष्ठो ऽसौ सर्वकामदः & तमो नाशं यथाभ्येति % भास्करे ऽभ्युदिते द्विजाः ॥ BrP_62.20 ॥ स्नानेन तीर्थराजस्य $ तथा पापस्य संक्षयः & तीर्थराजसमं तीर्थं % न भूतं न भविष्यति ॥ BrP_62.21 ॥ अधिष्ठानं यदा यत्र $ प्रभोर् नारायणस्य वै & कः शक्नोति गुणान् वक्तुं % तीर्थराजस्य भो द्विजाः ॥ BrP_62.22 ॥ कोट्यो नवनवत्यस् तु $ यत्र तीर्थानि सन्ति वै & तस्मात् स्नानं च दानं च % होमं जप्यं सुरार्चनम् \ यत् किंचित् क्रियते तत्र # चाक्षयं क्रियते द्विजाः ॥ BrP_62.23 ॥ {ब्रह्मोवाच: } ततो गच्छेद् द्विजश्रेष्ठास् $ तीर्थं यज्ञाङ्गसंभवम् & इन्द्रद्युम्नसरो नाम % यत्रास्ते पावनं शुभम् ॥ BrP_63.1 ॥ गत्वा तत्र शुचिर् धीमान् $ आचम्य मनसा हरिम् & ध्यात्वोपस्थाय च जलम् % इमं मन्त्रम् उदीरयेत् ॥ BrP_63.2 ॥ अश्वमेधाङ्गसंभूत $ तीर्थ सर्वाघनाशन & स्नानं त्वयि करोम्य् अद्य % पापं हर नमो ऽस्तु ते ॥ BrP_63.3 ॥ एवम् उच्चार्य विधिवत् $ स्नात्वा देवान् ऋषीन् पितॄन् & तिलोदकेन चान्यांश् च % संतर्प्याचम्य वाग्यतः ॥ BrP_63.4 ॥ दत्त्वा पितॄणां पिण्डांश् च $ संपूज्य पुरुषोत्तमम् & दशाश्वमेधिकं सम्यक् % फलं प्राप्नोति मानवः ॥ BrP_63.5 ॥ सप्तावरान् सप्त परान् $ वंशान् उद्धृत्य देववत् & कामगेन विमानेन % विष्णुलोकं स गच्छति ॥ BrP_63.6 ॥ भुक्त्वा तत्र सुखान् भोगान् $ यावच् चन्द्रार्कतारकम् & च्युतस् तस्माद् इहायातो % मोक्षं च लभते ध्रुवम् ॥ BrP_63.7 ॥ एवं कृत्वा पञ्चतीर्थीम् $ एकादश्याम् उपोषितः & ज्येष्ठशुक्लपञ्चदश्यां % यः पश्येत् पुरुषोत्तमम् ॥ BrP_63.8 ॥ स पूर्वोक्तं फलं प्राप्य $ krŬitvà वाच्युतालये & प्रयाति परमं स्थानं % यस्मान् नावर्तते पुनः ॥ BrP_63.9 ॥ {मुनय ऊचुः: } मासान् अन्यान् परित्यज्य $ माघादीन् प्रपितामह & प्रशंससि कथं ज्येष्ठं % ब्रूहि तत्कारणं प्रभो ॥ BrP_63.10 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्यामि समासतः & ज्येष्ठं मासं यथा तेभ्यः % प्रशंसामि पुनः पुनः ॥ BrP_63.11 ॥ पृथिव्यां यानि तीर्थानि $ सरितश् च सरांसि च & पुष्करिण्यस् तडागानि % वाप्यः कूपास् तथा ह्रदाः ॥ BrP_63.12 ॥ नानानद्यः समुद्राश् च $ सप्ताहं पुरुषोत्तमे & ज्येष्ठशुक्लदशम्यादि % प्रत्यक्षं यान्ति सर्वदा ॥ BrP_63.13 ॥ स्नानदानादिकं तस्माद् $ देवताप्रेक्षणं द्विजाः & यत् किंचित् क्रियते तत्र % तस्मिन् काले ऽक्षयं भवेत् ॥ BrP_63.14 ॥ शुक्लपक्षस्य दशमी $ ज्येष्ठे मासि द्विजोत्तमाः & हरते दश पापानि % तस्माद् दशहरा स्मृता ॥ BrP_63.15 ॥ यस् तस्यां हलिनं कृष्णं $ पश्येद् भद्रां सुसंयतः & सर्वपापविनिर्मुक्तो % विष्णुलोकं व्रजेन् नरः ॥ BrP_63.16 ॥ उत्तरे दक्षिणे विप्रास् $ त्व् अयने पुरुषोत्तमम् & दृष्ट्वा रामं सुभद्रां च % विष्णुलोकं व्रजेन् नरः ॥ BrP_63.17 ॥ नरो दोलागतं दृष्ट्वा $ गोविन्दं पुरुषोत्तमम् & फाल्गुन्यां प्रयतो भूत्वा % गोविन्दस्य पुरं व्रजेत् ॥ BrP_63.18 ॥ विषुवद्दिवसे प्राप्ते $ पञ्चतीर्थीं विधानतः & कृत्वा संकर्षणं कृष्णं % दृष्ट्वा भद्रां च भो द्विजाः ॥ BrP_63.19 ॥ नरः समस्तयज्ञानां $ फलं प्राप्नोति दुर्लभम् & विमुक्तः सर्वपापेभ्यो % विष्णुलोकं च गच्छति ॥ BrP_63.20 ॥ यः पश्यति तृतीयायां $ कृष्णं चन्दनरूषितम् & वैशाखस्यासिते पक्षे % स यात्य् अच्युतमन्दिरम् ॥ BrP_63.21 ॥ ज्यैष्ठ्यां ज्येष्ठर्क्षयुक्तायां $ यः पश्येत् पुरुषोत्तमम् & कुलैकविंशम् उद्धृत्य % विष्णुलोकं स गच्छति ॥ BrP_63.22 ॥ {ब्रह्मोवाच: } यदा भवेन् महाज्यैष्ठी $ राशिनक्षत्रयोगतः & प्रयत्नेन तदा मर्त्यैर् % गन्तव्यं पुरुषोत्तमम् ॥ BrP_64.1 ॥ कृष्णं दृष्ट्वा महाज्यैष्ठ्यां $ रामं भद्रां च भो द्विजाः & नरो द्वादशयात्रायाः % फलं प्राप्नोति चाधिकम् ॥ BrP_64.2 ॥ प्रयागे च कुरुक्षेत्रे $ नैमिषे पुष्करे गये & गङ्गाद्वारे कुशावर्ते % गङ्गासागरसंगमे ॥ BrP_64.3 ॥ कोकामुखे शूकरे च $ मथुरायां मरुस्थले & शालग्रामे वायुतीर्थे % मन्दरे सिन्धुसागरे ॥ BrP_64.4 ॥ पिण्डारके चित्रकूटे $ प्रभासे कनखले द्विजाः & शङ्खोद्धारे द्वारकायां % तथा बदरिकाश्रमे ॥ BrP_64.5 ॥ लोहकुण्डे चाश्वतीर्थे $ सर्वपापप्रमोचने & कामालये कोटितीर्थे % तथा चामरकण्टके ॥ BrP_64.6 ॥ लोहार्गले जम्बुमार्गे $ सोमतीर्थे पृथूदके & उत्पलावर्तके चैव % पृथुतुङ्गे सुकुब्जके ॥ BrP_64.7 ॥ एकाम्रके च केदारे $ काश्यां च विरजे द्विजाः & कालञ्जरे च गोकर्णे % श्रीशैले गन्धमादने ॥ BrP_64.8 ॥ महेन्द्रे मलये विन्ध्ये $ पारियात्रे हिमालये & सह्ये च शुक्तिमन्ते च % गोमन्ते चार्बुदे तथा ॥ BrP_64.9 ॥ गङ्गायां सर्वतीर्थेषु $ यामुनेषु च भो द्विजाः & सारस्वतेषु गोमत्यां % ब्रह्मपुत्रेषु सप्तसु ॥ BrP_64.10 ॥ गोदावरी भीमरथी $ तुङ्गभद्रा च नर्मदा & तापी पयोउष्णी कावेरी % शिप्रा चर्मण्वती द्विजाः ॥ BrP_64.11 ॥ वितस्ता चन्द्रभागा च $ शतद्रुर् बाहुदा तथा & ऋषिकुल्या कुमारी च % विपाशा च दृषद्वती ॥ BrP_64.12 ॥ शरयूर् नाकगङ्गा च $ गण्डकी च महानदी & कौशिकी करतोया च % त्रिस्रोता मधुवाहिनी ॥ BrP_64.13 ॥ महानदी वैतरणी $ याश् चान्या नानुकीर्तिताः & अथवा किं बहूक्तेन % bhëitena द्विजोत्तमाः ॥ BrP_64.14 ॥ पृथिव्यां सर्वतीर्थेषु $ सर्वेष्व् आयतनेषु च & सागरेषु च शैलेषु % नदीषु च सरःसु च ॥ BrP_64.15 ॥ यत् फलं स्नानदानेन $ राहुग्रस्ते दिवाकरे & तत् फलं कृष्णम् आलोक्य % महाज्यैष्ठ्यां लभेन् नरः ॥ BrP_64.16 ॥ तस्मात् सर्वप्रयत्नेन $ गन्तव्यं पुरुषोत्तमे & महाज्यैष्ठ्यां मुनिश्रेष्ठा % सर्वकामफलेप्सुभिः ॥ BrP_64.17 ॥ दृष्ट्वा रामं महाज्येष्ठं $ कृष्णं सुभद्रया सह & विष्णुलोकं नरो याति % समुद्धृत्य समं कुलम् ॥ BrP_64.18 ॥ भुक्त्वा तत्र वरान् भोगान् $ यावद् आभूतसंप्लवम् & पुण्यक्षयाद् इहागत्य % चतुर्वेदी द्विजो भवेत् ॥ BrP_64.19 ॥ स्वधर्मनिरतः शान्तः $ कृष्णभक्तो जितेन्द्रियः & वैष्णवं योगम् आस्थाय % ततो मोक्षम् अवाप्नुयात् ॥ BrP_64.20 ॥ {मुनय ऊचुः: } कस्मिन् काले भवेत् स्नानं $ कृष्णस्य कमलोद्भव & विधिना केन तद् ब्रूहि % ततो विधिविदां वर ॥ BrP_65.1 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनयः स्नानं $ कृष्णस्य वदतो मम & रामस्य च सुभद्रायाः % पुण्यं सर्वाघनाशनम् ॥ BrP_65.2 ॥ मासि ज्येष्ठे च संप्राप्ते $ नक्षत्रे चन्द्रदैवते & पौर्णमास्यां तदा स्नानं % सर्वकालं हरेर् द्विजाः ॥ BrP_65.3 ॥ सर्वतीर्थमयः कूपस् $ तत्रास्ते निर्मलः शुचिः & तदा भोगवती तत्र % प्रत्यक्षा भवति द्विजाः ॥ BrP_65.4 ॥ तस्माज् ज्यैष्ठ्यां समुद्धृत्य $ haimìhyai÷ कलशैर् जलम् & कृष्णरामाभिषेकार्थं % सुभद्रायाश् च भो द्विजाः ॥ BrP_65.5 ॥ कृत्वा सुशोभनं मञ्चं $ पताकाभिर् अलंकृतम् & सुदृढं सुखसंचारं % वस्त्रैः पुष्पैर् अलंकृतम् ॥ BrP_65.6 ॥ विस्तीर्णं धूपितं धूपैः $ स्नानार्थं रामकृष्णयोः & सितवस्त्रपरिच्छन्नं % मुक्ताहारावलम्बितम् ॥ BrP_65.7 ॥ तत्र नानाविधैर् वाद्यैः $ कृष्णं नीलाम्बरं द्विजाः & मध्ये सुभद्रां चास्थाप्य % जयमङ्गलनिस्वनैः ॥ BrP_65.8 ॥ ब्राह्मणैः क्षत्रियैर् वैश्यैः $ शूद्रैश् चान्यैश् च जातिभिः & अनेकशतसाहस्रैर् % वृतं स्त्रीपुरुषैर् द्विजाः ॥ BrP_65.9 ॥ गृहस्थाः स्नातकाश् चैव $ यतयो ब्रह्मचारिणः & स्नापयन्ति तदा कृष्णं % मञ्चस्थं सहलायुधम् ॥ BrP_65.10 ॥ तथा समस्ततीर्थानि $ पूर्वोक्तानि द्विजोत्तमाः & स्वोदकैः पुष्पमिश्रैश् च % स्नापयन्ति पृथक् पृथक् ॥ BrP_65.11 ॥ पश्चात् पटहशङ्खाद्यैर् $ भेरीमुरजनिस्वनैः & काहलैस् तालशब्दैश् च % मृदङ्गैर् झर्झरैस् तथा ॥ BrP_65.12 ॥ अन्यैश् च विविधैर् वाद्यैर् $ घण्टास्वनविभूषितैः & स्त्रीणां मङ्गलशब्दैश् च % स्तुतिशब्दैर् मनोहरैः ॥ BrP_65.13 ॥ जयशब्दैस् तथा स्तोत्रैर् $ वीणावेणुनिनादितैः & श्रूयते sumahä शब्दः % सागरस्येव गर्जतः ॥ BrP_65.14 ॥ मुनीनां वेदशब्देन $ मन्त्रशब्दैस् तथापरैः & नानास्तोत्ररवैः पुण्यैः % सामशब्दोपबृंहितैः ॥ BrP_65.15 ॥ यतिभिः स्नातकैश् चैव $ गृहस्थैर् ब्रह्मचारिभिः & स्नानकाले सुरश्रेष्ठ % स्तुवन्ति परया मुदा ॥ BrP_65.16 ॥ श्यामैर् वेश्याजनैश् चैव $ कुचभारावनामिभिः & पीतरक्ताम्बराभिश् च % माल्यदामावनामिभिः ॥ BrP_65.17 ॥ सरत्नकुण्डलैर् दिव्यैः $ सुवर्णस्तबकान्वितैः & चामरै रत्नदण्डैश् च % वीज्येते रामकेशवौ ॥ BrP_65.18 ॥ यक्षविद्याधरैः सिद्धैः $ किंनरैश् चाप्सरोगणैः & परिवार्याम्बरगतैर् % देवगन्धर्वचारणैः ॥ BrP_65.19 ॥ आदित्या वसवो रुद्राः $ साध्या विश्वे मरुद्गणाः & लोकपालास् तथा चान्ये % स्तुवन्ति पुरुषोत्तमम् ॥ BrP_65.20 ॥ नमस् ते देवदेवेश $ पुराण पुरुषोत्तम & सर्गस्थित्यन्तकृद् देव % लोकनाथ जगत्पते ॥ BrP_65.21 ॥ त्रैलोक्यधारिणं देवं $ ब्रह्मण्यं मोक्षकारणम् & तं नमस्यामहे भक्त्या % सर्वकामफलप्रदम् ॥ BrP_65.22 ॥ स्तुत्वैवं विबुधाः कृष्णं $ रामं चैव महाबलम् & सुभद्रां च मुनिश्रेष्ठास् % तदाकाशे व्यवस्थिताः ॥ BrP_65.23 ॥ गायन्ति देवगन्धर्वा $ नृत्यन्त्य् अप्सरसस् तथा & देवतूर्याण्य् अवाद्यन्त % वाता वान्ति सुशीतलाः ॥ BrP_65.24 ॥ पुष्पमिश्रं तदा मेघा $ वर्षन्त्य् आकाशगोचराः & जयशब्दं च कुर्वन्ति % मुनयः सिद्धचारणाः ॥ BrP_65.25 ॥ शक्राद्या विबुधाः सर्व $ ऋषयः पितरस् तथा & प्रजानां पतयो नागा % ये चान्ये स्वर्गवासिनः ॥ BrP_65.26 ॥ ततो मङ्गलसंभारैर् $ विधिमन्त्रपुरस्कृतम् & आभिषेचनिकं द्रव्यं % गृहीत्वा देवतागणाः ॥ BrP_65.27 ॥ इन्द्रो विष्णुर् महावीर्यः $ सूर्याचन्द्रमसौ तथा & धाता चैव विधाता च % तथा चैवानिलानलौ ॥ BrP_65.28 ॥ पूषा भगो ऽर्यमा त्वष्टा $ अंशुनैव विवस्वता & पत्नीभ्यां सहितो धीमान् % मित्रेण वरुणेन च ॥ BrP_65.29 ॥ रुद्रैर् वसुभिर् आदित्यैर् $ अश्विभ्यां च वृतः प्रभुः & विश्वैर् देवैर् मरुद्भिश् च % साध्यैश् च पितृभिः सह ॥ BrP_65.30 ॥ गन्धर्वैर् अप्सरोभिश् च $ यक्षराक्षसपन्नगैः & देवर्षिभिर् असंख्येयैस् % तथा ब्रह्मर्षिभिर् वरैः ॥ BrP_65.31 ॥ वैखानसैर् वालखिल्यैर् $ वाय्वाहारैर् मरीचिपैः & भृगुभिश् चाङ्गिरोभिश् च % सर्वविद्यासुनिष्ठितैः ॥ BrP_65.32 ॥ सर्वविद्याधरैः पुण्यैर् $ योगसिद्धिभिर् आवृतः & पितामहः पुलस्त्यश् च % पुलहश् च महातपाः ॥ BrP_65.33 ॥ अङ्गिराः कश्यपो ऽत्रिश् च $ मरीचिर् भृगुर् एव च & क्रतुर् हरः प्रचेताश् च % मनुर् दक्षस् तथैव च ॥ BrP_65.34 ॥ ऋतवश् च ग्रहाश् चैव $ ज्योतींषि च द्विजोत्तमाः & मूर्तिमत्यश् च सरितो % देवाश् चैव सनातनाः ॥ BrP_65.35 ॥ समुद्राश् च ह्रदाश् चैव $ तीर्थानि विविधानि च & पृथिवी द्यौर् दिशश् चैव % पादपाश् च द्विजोत्तमाः ॥ BrP_65.36 ॥ अदितिर् देवमाता च $ ह्रीः श्रीः स्वाहा सरस्वती & उमा शची सिनीवाली % तथा चानुमतिः कुहूः ॥ BrP_65.37 ॥ राका च धिषणा चैव $ पत्न्यश् चान्या दिवौकसाम् & हिमवांश् चैव विन्ध्यश् च % मेरुश् चानेकशृङ्गवान् ॥ BrP_65.38 ॥ ऐरावतः सानुचरः $ kalÃkëÂhÃs तथैव च & मासार्धं मास-ऋतवस् % तथा रात्र्यहनी समाः ॥ BrP_65.39 ॥ उच्चैःश्रवा हयश्रेष्ठो $ नागराजश् च वामनः & अरुणो गरुडश् चैव % वृक्षाश् चौषधिभिः सह ॥ BrP_65.40 ॥ धर्मश् च भगवान् देवः $ समाजग्मुर् हि संगताः & कालो यमश् च मृत्युश् च % यमस्यानुचराश् च ये ॥ BrP_65.41 ॥ बहुलत्वाच् च नोक्ता ये $ विविधा देवतागणाः & ते देवस्याभिषेकार्थं % समायान्ति ततस् ततः ॥ BrP_65.42 ॥ गृहीत्वा ते तदा विप्राः $ सर्वे देवा दिवौकसः & आभिषेचनिकं द्रव्यं % मङ्गलानि च सर्वशः ॥ BrP_65.43 ॥ दिव्यसंभारसंयुक्तैः $ कलशैः käcanair द्विजाः & सारस्वतीभिः पुण्याभिर् % दिव्यतोयाभिर् एव च ॥ BrP_65.44 ॥ तोयेनाकाशगङ्गायाः $ कृष्णं रामेण संगतम् & सपुष्पैः käcanai÷ कुम्भैः % स्नापयन्त्य् अवनिस्थिताः ॥ BrP_65.45 ॥ संचरन्ति विमानानि $ देवानाम् अम्बरे तथा & उच्चावचानि दिव्यानि % कामगानि स्थिराणि च ॥ BrP_65.46 ॥ दिव्यरत्नविचित्राणि $ सेवितान्य् अप्सरोगणैः & गीतैर् वाद्यैः पताकाभिः % शोभितानि समन्ततः ॥ BrP_65.47 ॥ एवं तदा मुनिश्रेष्ठाः $ कृष्णं रामेण संगतम् & स्नापयित्वा सुभद्रां च % संस्तुवन्ति मुदान्विताः ॥ BrP_65.48 ॥ जय जय लोकपाल भक्तरक्षक जय जय प्रणतवत्सल जय जय भूतचरण जय जयादिदेव बहुकारण जय जय वासुदेव जय जयासुरसंहरण जय जय दिव्यमीन जय जय त्रिदशवर जय जय जलधिशयन । BrP_65.49/1 | जय जय योगिवर जय जय सूर्यनेत्र जय जय देवराज जय जय कैटभारे जय जय वेदवर जय जय कूर्मरूप जय जय यज्ञवर जय जय कमलनाभ जय जय शैलचर । BrP_65.49/2 | जय जय योगशायिञ् जय जय वेगधर जय जय विश्वमूर्ते जय जय चक्रधर जय जय भूतनाथ जय जय धरणीधर जय जय शेषशायिञ् जय जय पीतवासो जय जय सोमकान्त । BrP_65.49/3 | जय जय योगवास जय जय दहनवक्त्र जय जय धर्मवास जय जय गुणनिधान जय जय श्रीनिवास जय जय गरुडगमन जय जय सुखनिवास जय जय धर्मकेतो जय जय महीनिवास । BrP_65.49/4 | जय जय गहनचरित्र जय जय योगिगम्य जय जय मखनिवास जय जय वेदवेद्य जय शान्तिकर जय जय योगिचिन्त्य जय जय पुष्टिकर जय जय ज्ञानमूर्ते जय जय कमलाकर । BrP_65.49/5 | जय जय भाववेद्य जय जय मुक्तिकर जय जय विमलदेह जय जय सत्त्वनिलय जय जय गुणसमृद्ध जय जय यज्ञकर जय जय गुणविहीन जय जय मोक्षकर जय जय भूशरण्य । BrP_65.49/6 | जय जय कान्तियुत जय जय लोकशरण जय जय लक्ष्मीयुत जय जय पङ्कजाक्ष जय जय सृष्टिकर जय जय योगयुत जय जयातसीकुसुमश्यामदेह जय जय समुद्राविष्टदेह जय जय लक्ष्मीपङ्कजषट्चरण । BrP_65.49/7 | जय जय भक्तवश जय जय लोककान्त जय जय परमशान्त जय जय परमसार जय जय चक्रधर जय जय भोगियुत जय जय नीलाम्बर जय जय शान्तिकर जय जय मोक्षकर जय जय कलुषहर । BrP_65.49/8 | जय कृष्ण जगन्नाथ $ जय संकर्षणानुज & जय पद्मपलाशाक्ष % जय vächÃphalaprada // BrP_65.50 // जय मालावृतोरस्क $ जय चक्रगदाधर & जय पद्मालयाकान्त % जय विष्णो नमो ऽस्तु ते ॥ BrP_65.51 ॥ {ब्रह्मोवाच: } एवं स्तुत्वा तदा देवाः $ शक्राद्या हृष्टमानसाः & सिद्धचारणसंघाश् च % ये चान्ये स्वर्गवासिनः ॥ BrP_65.52 ॥ मुनयो वालखिल्याश् च $ कृष्णं रामेण संगतम् & सुभद्रां च मुनिश्रेष्ठाः % प्रणिपत्याम्बरे स्थिताः ॥ BrP_65.53 ॥ दृष्ट्वा स्तुत्वा नमस्कृत्वा $ तदा ते त्रिदिवौकसः & कृष्णं रामं सुभद्रां च % यान्ति स्वं स्वं निवेशनम् ॥ BrP_65.54 ॥ संचरन्ति विमानानि $ देवानाम् अम्बरे तदा & उच्चावचानि दिव्यानि % कामगानि स्थिराणि च ॥ BrP_65.55 ॥ दिव्यरत्नविचित्राणि $ सेवितान्य् अप्सरोगणैः & गीतैर् वाद्यैः पताकाभिः % शोभितानि समन्ततः ॥ BrP_65.56 ॥ तस्मिन् काले तु ये मर्त्याः $ पश्यन्ति पुरुषोत्तमम् & बलभद्रं सुभद्रां च % ते यान्ति पदम् अव्ययम् ॥ BrP_65.57 ॥ सुभद्रारामसहितं $ मञ्चस्थं पुरुषोत्तमम् & दृष्ट्वा निरामयं स्थानं % यान्ति नास्त्य् अत्र संशयः ॥ BrP_65.58 ॥ कपिलाशतदानेन $ यत् फलं पुष्करे स्मृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं सहलायुधम् \ सुभद्रां च मुनिश्रेष्ठाः # प्राप्नोति शुभकृन् नरः ॥ BrP_65.59 ॥ कन्याशतप्रदानेन $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.60 ॥ सुवर्णशतनिष्काणां $ दानेन यत् फलं स्मृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.61 ॥ गोसहस्रप्रदानेन $ यत् फलं परिकीर्तितम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.62 ॥ भूमिदानेन विधिवद् $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.63 ॥ यत् फलं चान्नदानेन $ अर्घातिथ्येन कीर्तितम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.64 ॥ वृषोत्सर्गेण विधिवद् $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.65 ॥ यत् फलं तोयदानेन $ ग्रीष्मे वान्यत्र कीर्तितम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.66 ॥ तिलधेनुप्रदानेन $ यत् फलं संप्रकीर्तितम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.67 ॥ गजाश्वरथदानेन $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.68 ॥ सुवर्णशृङ्गीदानेन $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.69 ॥ जलधेनुप्रदानेन $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.70 ॥ दानेन घृतधेन्वाश् च $ फलं यत् समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.71 ॥ चान्द्रायणेन चीर्णेन $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.72 ॥ मासोपवासैर् विधिवद् $ यत् फलं समुदाहृतम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं लभते नरः ॥ BrP_65.73 ॥ अथ किं बहुनोक्तेन $ bhëitena पुनः पुनः & तस्य देवस्य माहात्म्यं % मञ्चस्थस्य द्विजोत्तमाः ॥ BrP_65.74 ॥ यत् फलं सर्वतीर्थेषु $ व्रतैर् दानैश् च कीर्तितम् & तत् फलं कृष्णम् आलोक्य % मञ्चस्थं सहलायुधम् ॥ BrP_65.75 ॥ सुभद्रां च मुनिश्रेष्ठाः $ प्राप्नोति शुभकृन् नरः & तस्मान् नरो ऽथवा नारी % पश्येत् तं पुरुषोत्तमम् ॥ BrP_65.76 ॥ ततः समस्ततीर्थानां $ लभेत् स्नानादिकं फलम् & स्नानशेषेण कृष्णस्य % तोयेनात्माभिषिच्यते ॥ BrP_65.77 ॥ वन्ध्या मृतप्रजा या तु $ दुर्भगा grahapŬità & राक्षसाद्यैर् गृहीता वा % तथा रोगैश् च संहताः ॥ BrP_65.78 ॥ सद्यस् ताः स्नानशेषेण $ उदकेनाभिषेचिताः & प्राप्नुवन्तीप्सितान् कामान् % यान् यान् vächanti चेप्सितान् ॥ BrP_65.79 ॥ पुत्रार्थिनी लभेत् पुत्रान् $ सौभाग्यं च सुखार्थिनी & रोगार्ता मुच्यते रोगाद् % धनं च धनकाङ्क्षिणी ॥ BrP_65.80 ॥ पुण्यानि यानि तोयानि $ तिष्ठन्ति धरणीतले & तानि स्नानावशेषस्य % कलां नार्हन्ति षोडशीम् ॥ BrP_65.81 ॥ तस्मात् स्नानावशेषं यत् $ कृष्णस्य सलिलं द्विजाः & तेनाभिषिञ्चेद् गात्राणि % सर्वकामप्रदं हि तत् ॥ BrP_65.82 ॥ स्नातं पश्यन्ति ये कृष्णं $ व्रजन्तं दक्षिणामुखम् & ब्रह्महत्यादिभिः पापैर् % मुच्यन्ते ते न संशयः ॥ BrP_65.83 ॥ शास्त्रेषु यत् फलं प्रोक्तं $ पृथिव्-यस् त्रिप्रदक्षिणैः & दृष्ट्वा नरो लभेत् कृष्णं % व्रजन्तं दक्षिणामुखम् ॥ BrP_65.84 ॥ तीर्थयात्राफलं यत् तु $ पृथिव्यां समुदाहृतम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.85 ॥ बदर्यां यत् फलं प्रोक्तं $ दृष्ट्वा नारायणं नरम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.86 ॥ गङ्गाद्वारे कुरुक्षेत्रे $ स्नानदानेन यत् फलम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.87 ॥ प्रयागे च महामाघ्यां $ यत् फलं समुदाहृतम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.88 ॥ शालग्रामे महाचैत्र्यां $ स्नानदानेन यत् फलम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.89 ॥ महाभिधानकार्त्तिक्यां $ पुष्करे यत् फलं स्मृतम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.90 ॥ यत् फलं स्नानदानेन $ गङ्गासागरसंगमे & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.91 ॥ ग्रस्ते सूर्ये कुरुक्षेत्रे $ स्नानदानेन यत् फलम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.92 ॥ गङ्गायां सर्वतीर्थेषु $ यामुनेषु च भो द्विजाः & सारस्वतेषु तीर्थेषु % तथान्येषु सरःसु च ॥ BrP_65.93 ॥ यत् फलं स्नानदानेन $ विधिवत् समुदाहृतम् & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.94 ॥ पुष्करे चाथ तीर्थेषु $ गये चामरकण्टके & नैमिषादिषु तीर्थेषु % क्षेत्रेष्व् आयतनेषु च ॥ BrP_65.95 ॥ यत् फलं स्नानदानेन $ राहुग्रस्ते दिवाकरे & दृष्ट्वा नरो लभेत् कृष्णं % तत् फलं दक्षिणामुखम् ॥ BrP_65.96 ॥ अथ किं पुनर् उक्तेन $ bhëitena पुनः पुनः & यत् किंचित् कथितं चात्र % फलं पुण्यस्य कर्मणः ॥ BrP_65.97 ॥ वेदशास्त्रे पुराणे च $ भारते च द्विजोत्तमाः & धर्मशास्त्रेषु सर्वेषु % तथान्यत्र मनीषिभिः ॥ BrP_65.98 ॥ दृष्ट्वा नरो लभेत् कृष्णं $ तत् फलं सहलायुधम् & सकलं भद्रया सार्धं % व्रजन्तं दक्षिणामुखम् ॥ BrP_65.99 ॥ {ब्रह्मोवाच: } गुडिवामण्डपं यान्तं $ ये पश्यन्ति रथे स्थितम् & कृष्णं बलं सुभद्रां च % ते यान्ति भवनं हरेः ॥ BrP_66.1 ॥ ये पश्यन्ति तदा कृष्णं $ सप्ताहं मण्डपे स्थितम् & हलिनं च सुभद्रां च % विष्णुलोकं व्रजन्ति ते ॥ BrP_66.2 ॥ {मुनय ऊचुः: } केन सा निर्मिता यात्रा $ दक्षिणस्यां जगत्पते & यात्राफलं च किं तत्र % प्राप्यते ब्रूहि मानवैः ॥ BrP_66.3 ॥ किमर्थं सरसस् तीरे $ राज्ञस् तस्य जगत्पते & पवित्रे विजने देशे % गत्वा तत्र च मण्डपे ॥ BrP_66.4 ॥ कृष्णः संकर्षणश् चैव $ सुभद्रा च रथेन ते & स्वस्थानं संपरित्यज्य % सप्तरात्रं वसन्ति वै ॥ BrP_66.5 ॥ {ब्रह्मोवाच: } इन्द्रद्युम्नेन भो विप्राः $ पुरा वै प्रार्थितो हरिः & सप्ताहं सरसस् तीरे % मम यात्रा भवत्व् इति ॥ BrP_66.6 ॥ गुडिवा नाम देवेश $ भुक्तिमुक्तिफलप्रदा & तस्मै किल वरं चासौ % ददौ स पुरुषोत्तमः ॥ BrP_66.7 ॥ {श्रीभगवान् उवाच: } सप्ताहं सरसस् तीरे $ तव राजन् भविष्यति & गुडिवा नाम यात्रा मे % सर्वकामफलप्रदा ॥ BrP_66.8 ॥ ये मां तत्रार्चयिष्यन्ति $ श्रद्धया मण्डपे स्थितम् & संकर्षणं सुभद्रां च % विधिवत् सुसमाहिताः ॥ BrP_66.9 ॥ ब्राह्मणाः क्षत्रिया वैश्याः $ स्त्रियः शूद्राश् च वै नृप & पुष्पैर् गन्धैस् तथा धूपैर् % दीपैर् नैवेद्यकैर् वरैः ॥ BrP_66.10 ॥ उपहारैर् बहुविधैः $ प्रणिपातैः प्रदक्षिणैः & जयशब्दैस् तथा स्तोत्रैर् % गीतैर् वाद्यैर् मनोहरैः ॥ BrP_66.11 ॥ न तेषां दुर्लभं किंचित् $ फलं यस्य यद् ईप्सितम् & भविष्यति नृपश्रेष्ठ % मत्प्रसादाद् असंशयम् ॥ BrP_66.12 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु तं देवस् $ तत्रैवान्तरधीयत & स तु राजवरः श्रीमान् % कृतकृत्यो ऽभवत् तदा ॥ BrP_66.13 ॥ तस्मात् सर्वप्रयत्नेन $ गुडिवायां द्विजोत्तमाः & सर्वकामप्रदं देवं % पश्येत् तं पुरुषोत्तमम् ॥ BrP_66.14 ॥ अपुत्रो लभते पुत्रान् $ निर्धनो लभते धनम् & रोगाच् च मुच्यते रोगी % कन्या प्राप्नोति सत्पतिम् ॥ BrP_66.15 ॥ आयुः कीर्तिं यशो मेधां $ बलं विद्यां धृतिं पशून् & नरः संततिम् आप्नोति % रूपयौवनसंपदम् ॥ BrP_66.16 ॥ यान् यान् समीहते भोगान् $ दृष्ट्वा तं पुरुषोत्तमम् & नरो वाप्य् अथवा नारी % तांस् तान् प्राप्नोत्य् असंशयम् ॥ BrP_66.17 ॥ यात्रां कृत्वा गुडिवाख्यां $ विधिवत् सुसमाहितः & ëìhasya सिते पक्षे % नरो योषिद् अथापि वा ॥ BrP_66.18 ॥ दृष्ट्वा कृष्णं च रामं च $ सुभद्रां च द्विजोत्तमाः & दशपञ्चाश्वमेधानां % फलं प्राप्नोति चाधिकम् ॥ BrP_66.19 ॥ सप्तावरान् सप्त परान् $ वंशान् उद्धृत्य चात्मनः & कामगेन विमानेन % सर्वरत्नैर् अलंकृतः ॥ BrP_66.20 ॥ गन्धर्वैर् अप्सरोभिश् च $ सेव्यमानो यथोत्तरैः & रूपवान् सुभगः शूरो % नरो विष्णुपुरं व्रजेत् ॥ BrP_66.21 ॥ तत्र भुक्त्वा वरान् भोगान् $ यावद् आभूतसंप्लवम् & सर्वकामसमृद्धात्मा % जरामरणवर्जितः ॥ BrP_66.22 ॥ पुण्यक्षयाद् इहागत्य $ चतुर्वेदी द्विजो भवेत् & वैष्णवं योगम् आस्थाय % ततो मोक्षम् अवाप्नुयात् ॥ BrP_66.23 ॥ {मुनय ऊचुः: } एकैकस्यास् तु यात्रायाः $ फलं ब्रूहि पृथक् पृथक् & यत् प्राप्नोति नरः कृत्वा % नारी वा तत्र संयता ॥ BrP_67.1 ॥ {ब्रह्मोवाच: } प्रतियात्राफलं विप्राः $ शृणुध्वं गदतो मम & यत् प्राप्नोति नरः कृत्वा % तस्मिन् क्षेत्रे सुसंयतः ॥ BrP_67.2 ॥ गुडिवायां तथोत्थाने $ फाल्गुन्यां विषुवे तथा & यात्रां कृत्वा विधानेन % दृष्ट्वा कृष्णं प्रणम्य च ॥ BrP_67.3 ॥ संकर्षणं सुभद्रां च $ लभेत् सर्वत्र वै फलम् & नरो गच्छेद् विष्णुलोके % यावद् इन्द्राश् चतुर्दश ॥ BrP_67.4 ॥ यावद् यात्रां ज्येष्ठमासे $ करोति विधिवन् नरः & तावत् कल्पं विष्णुलोके % सुखं भुङ्क्ते न संशयः ॥ BrP_67.5 ॥ तस्मिन् क्षेत्रवरे पुण्ये $ रम्ये श्रीपुरुषोत्तमे & भुक्तिमुक्तिप्रदे नॄणां % सर्वसत्त्वसुखावहे ॥ BrP_67.6 ॥ ज्येष्ठे यात्रां नरः कृत्वा $ नारी वा संयतेन्द्रियः & यथोक्तेन विधानेन % दश द्वे च समाहितः ॥ BrP_67.7 ॥ प्रतिष्ठां कुरुते यस् तु $ शाठ्यदम्भविवर्जितः & स भुक्त्वा विविधान् भोगान् % मोक्षं चान्ते लभेद् ध्रुवम् ॥ BrP_67.8 ॥ {मुनय ऊचुः: } श्रोतुम् इच्छामहे देव $ प्रतिष्ठां वदतस् तव & विधानं चार्चनं दानं % फलं तत्र जगत्पतेः ॥ BrP_67.9 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रतिष्ठां विधिचोदिताम् & यां कृत्वा तु नरो भक्त्या % नारी वा लभते फलम् ॥ BrP_67.10 ॥ यात्रा द्वादश संपूर्णा $ यदा स्यात् तु द्विजोत्तमाः & तदा कुर्वीत विधिवत् % प्रतिष्ठां पापनाशिनीम् ॥ BrP_67.11 ॥ ज्येष्ठे मासि सिते पक्षे $ त्व् एकादश्यां समाहितः & गत्वा जलाशयं पुण्यम् % आचम्य प्रयतः शुचिः ॥ BrP_67.12 ॥ आवाह्य सर्वतीर्थानि $ ध्यात्वा नारायणं तथा & ततः स्नानं प्रकुर्वीत % विधिवत् सुसमाहितः ॥ BrP_67.13 ॥ यस्य यो विधिर् उद्दिष्ट $ ऋषिभिः स्नानकर्मणि & तेनैव तु विधानेन % स्नानं तस्य विधीयते ॥ BrP_67.14 ॥ स्नात्वा सम्यग् विधानेन $ ततो देवान् ऋषीन् पितॄन् & संतर्पयेत् तथान्यांश् च % नामगोत्रविधानवित् ॥ BrP_67.15 ॥ उत्तीर्य वाससी धौते $ निर्मले परिधाय वै & उपस्पृश्य विधानेन % भास्कराभिमुखस् ततः ॥ BrP_67.16 ॥ गायत्रीं पावनीं देवीं $ मनसा वेदमातरम् & सर्वपापहरां पुण्यां % जपेद् अष्टोत्तरं शतम् ॥ BrP_67.17 ॥ पुण्यांश् च सौरमन्त्रांश् च $ श्रद्धया सुसमाहितः & त्रिः प्रदक्षिणम् आवृत्य % भास्करं प्रणमेत् ततः ॥ BrP_67.18 ॥ वेदोक्तं त्रिषु वर्णेषु $ स्नानं जाप्यम् उदाहृतम् & स्त्रीशूद्रयोः स्नानजाप्यं % वेदोक्तविधिवर्जितम् ॥ BrP_67.19 ॥ ततो गच्छेद् गृहं मौनी $ पूजयेत् पुरुषोत्तमम् & प्रक्षाल्य हस्तौ पादौ च % उपस्पृश्य यथाविधि ॥ BrP_67.20 ॥ घृतेन स्नापयेद् देवं $ क्षीरेण तदनन्तरम् & मधुगन्धोदकेनैव % तीर्थचन्दनवारिणा ॥ BrP_67.21 ॥ ततो वस्त्रयुगं श्रेष्ठं $ भक्त्या तं परिधापयेत् & चन्दनागरुकर्पूरैः % कुङ्कुमेन विलेपयेत् ॥ BrP_67.22 ॥ पूजयेत् परया भक्त्या $ पद्मैश् च पुरुषोत्तमम् & अन्यैश् च वैष्णवैः पुष्पैर् % अर्चयेन् मल्लिकादिभिः ॥ BrP_67.23 ॥ संपूज्यैवं जगन्नाथं $ भुक्तिमुक्तिप्रदं हरिम् & धूपं चागुरुसंयुक्तं % दहेद् देवस्य चाग्रतः ॥ BrP_67.24 ॥ गुग्गुलं च मुनिश्रेष्ठा $ दहेद् गन्धसमन्वितम् & दीपं प्रज्वालयेद् भक्त्या % यथाशक्त्या घृतेन वै ॥ BrP_67.25 ॥ अन्यांश् च दीपकान् दद्याद् $ द्वादशैव समाहितः & घृतेन च मुनिश्रेष्ठास् % तिलतैलेन वा पुनः ॥ BrP_67.26 ॥ नैवेद्ये पायसापूप- $ शष्कुलीवटकं तथा & मोदकं फाणितं वाल्पं % फलानि च निवेदयेत् ॥ BrP_67.27 ॥ एवं पञ्चोपचारेण $ संपूज्य पुरुषोत्तमम् & नमः पुरुषोत्तमायेति % जपेद् अष्टोत्तरं शतम् ॥ BrP_67.28 ॥ ततः प्रसादयेद् देवं $ भक्त्या तं पुरुषोत्तमम् & नमस् ते सर्वलोकेश % भक्तानाम् अभयप्रद ॥ BrP_67.29 ॥ संसारसागरे मग्नं $ त्राहि मां पुरुषोत्तम & यास् ते मया कृता यात्रा % द्वादशैव जगत्पते ॥ BrP_67.30 ॥ प्रसादात् तव गोविन्द $ संपूर्णास् ता भवन्तु मे & एवं प्रसाद्य तं देवं % दण्डवत् प्रणिपत्य च ॥ BrP_67.31 ॥ ततो ऽर्चयेद् गुरुं भक्त्या $ पुष्पवस्त्रानुलेपनैः & नानयोर् अन्तरं यस्माद् % विद्यते मुनिसत्तमाः ॥ BrP_67.32 ॥ देवस्योपरि कुर्वीत $ श्रद्धया सुसमाहितः & नानापुष्पैर् मुनिश्रेष्ठा % विचित्रं पुष्पमण्डपम् ॥ BrP_67.33 ॥ कृत्वावधारणं पश्चाज् $ जागरं कारयेन् निशि & कथां च वासुदेवस्य % गीतिकां चापि कारयेत् ॥ BrP_67.34 ॥ ध्यायन् पठन् स्तुवन् देवं $ प्रणयेद् रजनीं बुधः & ततः प्रभाते विमले % द्वादश्यां द्वादशैव तु ॥ BrP_67.35 ॥ निमन्त्रयेद् व्रतस्नातान् $ ब्राह्मणान् वेदपारगान् & इतिहासपुराणज्ञाञ् % श्रोत्रियान् संयतेन्द्रियान् ॥ BrP_67.36 ॥ स्नात्वा सम्यग् विधानेन $ धौतवासा जितेन्द्रियः & स्नापयेत् पूर्ववत् तत्र % पूजयेत् पुरुषोत्तमम् ॥ BrP_67.37 ॥ गन्धैः पुष्पैर् उपहारैर् $ नैवेद्यैर् दीपकैस् तथा & उपचारैर् बहुविधैः % प्रणिपातैः प्रदक्षिणैः ॥ BrP_67.38 ॥ जाप्यैः स्तुतिनमस्कारैर् $ गीतवाद्यैर् मनोहरैः & संपूज्यैवं जगन्नाथं % ब्राह्मणान् पूजयेत् ततः ॥ BrP_67.39 ॥ द्वादशैव तु गास् तेभ्यो $ दत्त्वा कनकम् एव च & छत्त्रोपानद्युगं चैव % श्रद्धाभक्तिसमन्वितः ॥ BrP_67.40 ॥ भक्त्या तु सधनं तेभ्यो $ दद्याद् वस्त्रादिकं द्विजाः & सद्भावेन तु गोविन्दस् % तोष्यते पूजितो यतः ॥ BrP_67.41 ॥ आचार्याय ततो दद्याद् $ गोवस्त्रं कनकं तथा & छत्त्रोपानद्युगं चान्यत् % कांस्यपात्रं च भक्तितः ॥ BrP_67.42 ॥ ततस् तान् भोजयेद् विप्रान् $ भोज्यं पायसपूर्वकम् & पक्वान्नं भक्ष्यभोज्यं च % गुडसर्पिःसमन्वितम् ॥ BrP_67.43 ॥ ततस् तान् अन्नतृप्तांश् च $ ब्राह्मणान् स्वस्थमानसान् & द्वादशैवोदकुम्भांश् च % दद्यात् तेभ्यः समोदकान् ॥ BrP_67.44 ॥ दक्षिणां च यथाशक्त्या $ दद्यात् तेभ्यो विमत्सरः & कुम्भं च दक्षिणां चैव % आचार्याय निवेदयेत् ॥ BrP_67.45 ॥ एवं संपूज्य तान् विप्रान् $ गुरुं ज्ञानप्रदायकम् & पूजयेत् परया भक्त्या % विष्णुतुल्यं द्विजोत्तमाः ॥ BrP_67.46 ॥ सुवर्णवस्त्रगोधान्यैर् $ द्रव्यैश् चान्यैर् वरैर् बुधः & संपूज्य तं नमस्कृत्य % इमं मन्त्रम् उदीरयेत् ॥ BrP_67.47 ॥ सर्वव्यापी जगन्नाथः $ शङ्खचक्रगदाधरः & अनादिनिधनो देवः % प्रीयतां पुरुषोत्तमः ॥ BrP_67.48 ॥ इत्य् उच्चार्य ततो विप्रांस् $ त्रिः कृत्वा च प्रदक्षिणाम् & प्रणम्य शिरसा भक्त्या % आचार्यं तु विसर्जयेत् ॥ BrP_67.49 ॥ ततस् तान् ब्राह्मणान् भक्त्या $ चासीमान्तम् अनुव्रजेत् & अनुव्रज्य तु तान् सर्वान् % नमस्कृत्य निवर्तयेत् ॥ BrP_67.50 ॥ बान्धवैः स्वजनैर् युक्तस् $ ततो भुञ्जीत वाग्यतः & अन्यैश् चोपासकैर् दीनैर् % भिक्षुकैश् चान्नकाङ्क्षिभिः ॥ BrP_67.51 ॥ एवं कृत्वा नरः सम्यङ् $ नारी वा लभते फलम् & अश्वमेधसहस्राणां % राजसूयशतस्य च ॥ BrP_67.52 ॥ अतीतं शतम् आदाय $ पुरुषाणां नरोत्तमाः & भविष्यं च शतं विप्राः % स्वर्गत्या दिव्यरूपधृक् ॥ BrP_67.53 ॥ सर्वलक्षणसंपन्नः $ सर्वालंकारभूषितः & सर्वकामसमृद्धात्मा % देववद् विगतज्वरः ॥ BrP_67.54 ॥ रूपयौवनसंपन्नो $ गुणैः सर्वैर् अलंकृतः & स्तूयमानो ऽप्सरोभिश् च % गन्धर्वैः समलंकृतः ॥ BrP_67.55 ॥ विमानेनार्कवर्णेन $ कामगेन स्थिरेण च & पताकाध्वजयुक्तेन % सर्वरत्नैर् अलंकृतः ॥ BrP_67.56 ॥ उद्योतयन् दिशः सर्वा $ आकाशे विगतक्लमः & युवा महाबलो धीमान् % विष्णुलोकं स गच्छति ॥ BrP_67.57 ॥ तत्र कल्पशतं यावद् $ भुङ्क्ते भोगान् यथेप्सितान् & सिद्धाप्सरोभिर् गन्धर्वैः % सुरविद्याधरोरगैः ॥ BrP_67.58 ॥ स्तूयमानो मुनिवरैस् $ तिष्ठते विगतज्वरः & यथा देवो जगन्नाथः % शङ्खचक्रगदाधरः ॥ BrP_67.59 ॥ तथासौ मुदितो विप्राः $ कृत्वा रूपं चतुर्भुजम् & भुक्त्वा तत्र वरान् भोगान् % krŬÃæ कृत्वा सुरैः सह ॥ BrP_67.60 ॥ तदन्ते ब्रह्मसदनम् $ आयाति सर्वकामदम् & सिद्धविद्याधरैश् चापि % शोभितं सुरकिंनरैः ॥ BrP_67.61 ॥ कालं नवतिकल्पं तु $ तत्र भुक्त्वा सुखं नरः & तस्माद् आयाति विप्रेन्द्राः % सर्वकामफलप्रदम् ॥ BrP_67.62 ॥ रुद्रलोकं सुरगणैः $ सेवितं सुखमोक्षदम् & अनेकशतसाहस्रैर् % विमानैः समलंकृतम् ॥ BrP_67.63 ॥ सिद्धविद्याधरैर् यक्षैर् $ भूषितं दैत्यदानवैः & अशीतिकल्पकालं तु % तत्र भुक्त्वा सुखं नरः ॥ BrP_67.64 ॥ तदन्ते याति गोलोकं $ सर्वभोगसमन्वितम् & सुरसिद्धाप्सरोभिश् च % शोभितं सुमनोहरम् ॥ BrP_67.65 ॥ तत्र सप्ततिकल्पांस् तु $ भुक्त्वा भोगम् अनुत्तमम् & दुर्लभं त्रिषु लोकेषु % स्वस्थचित्तो यथामरः ॥ BrP_67.66 ॥ तस्माद् आगच्छते लोकं $ प्राजापत्यम् अनुत्तमम् & गन्धर्वाप्सरसैः सिद्धैर् % मुनिविद्याधरैर् वृतः ॥ BrP_67.67 ॥ षष्टिकल्पान् सुखं तत्र $ भुक्त्वा नानाविधं मुदा & तदन्ते शक्रभवनं % नानाश्चर्यसमन्वितम् ॥ BrP_67.68 ॥ गन्धर्वैः किंनरैः सिद्धैः $ सुरविद्याधरोरगैः & गुह्यकाप्सरसैः साध्यैर् % वृतैश् चान्यैः सुरोत्तमैः ॥ BrP_67.69 ॥ आगत्य तत्र पञ्चाशत् $ कल्पान् भुक्त्वा सुखं नरः & सुरलोकं ततो गत्वा % विमानैः समलंकृतः ॥ BrP_67.70 ॥ चत्वारिंशत् तु कल्पांस् तु $ भुक्त्वा भोगान् सुदुर्लभान् & आगच्छते ततो लोकं % नक्षत्राख्यं सुदुर्लभम् ॥ BrP_67.71 ॥ ततो भोगान् वरान् भुङ्क्ते $ त्रिंशत् कल्पान् यथेप्सितान् & तस्माद् आगच्छते लोकं % शशाङ्कस्य द्विजोत्तमाः ॥ BrP_67.72 ॥ यत्रासौ तिष्ठते सोमः $ सर्वैर् देवैर् अलंकृतः & तत्र विंशतिकल्पांस् तु % भुक्त्वा भोगं सुदुर्लभम् ॥ BrP_67.73 ॥ आदित्यस्य ततो लोकम् $ आयाति सुरपूजितम् & नानाश्चर्यमयं पुण्यं % गन्धर्वाप्सरःसेवितम् ॥ BrP_67.74 ॥ तत्र भुक्त्वा शुभान् भोगान् $ दश कल्पान् द्विजोत्तमाः & तस्माद् आयाति भुवनं % गन्धर्वाणां सुदुर्लभम् ॥ BrP_67.75 ॥ तत्र भोगान् समस्तांश् च $ कल्पम् एकं यथासुखम् & भुक्त्वा चायाति मेदिन्यां % राजा भवति धार्मिकः ॥ BrP_67.76 ॥ चक्रवर्ती महावीर्यो $ गुणैः सर्वैर् अलंकृतः & कृत्वा राज्यं स्वधर्मेण % यज्ञैर् इष्ट्वा सुदक्षिणैः ॥ BrP_67.77 ॥ तदन्ते योगिनां लोकं $ गत्वा मोक्षप्रदं शिवम् & तत्र भुक्त्वा वरान् भोगान् % यावद् आभूतसंप्लवम् ॥ BrP_67.78 ॥ तस्माद् आगच्छते चात्र $ जायते योगिनां कुले & प्रवरे वैष्णवे विप्रा % दुर्लभे साधुसंमते ॥ BrP_67.79 ॥ चतुर्वेदी विप्रवरो $ यज्ञैर् इष्ट्वाप्तदक्षिणैः & वैष्णवं योगम् आस्थाय % ततो मोक्षम् अवाप्नुयात् ॥ BrP_67.80 ॥ एवं यात्राफलं विप्रा $ मया सम्यग् उदाहृतम् & भुक्तिमुक्तिप्रदं नॄणां % किम् अन्यच् छ्रोतुम् इच्छथ ॥ BrP_67.81 ॥ {मुनय ऊचुः: } श्रोतुम् इच्छामहे देव $ विष्णुलोकम् अनामयम् & लोकानन्दकरं कान्तं % सर्वाश्चर्यसमन्वितम् ॥ BrP_68.1 ॥ प्रमाणं तस्य लोकस्य $ भोगं कान्तिं बलं प्रभो & कर्मणा केन गच्छन्ति % तत्र धर्मपरायणाः ॥ BrP_68.2 ॥ दर्शनात् स्पर्शनाद् वापि $ तीर्थस्नानादिनापि वा & विस्तराद् ब्रूहि तत्त्वेन % परं कौतूहलं हि नः ॥ BrP_68.3 ॥ {ब्रह्मोवाच: } शृणुध्वं मुनयः सर्वे $ यत् परं परमं पदम् & भक्तानाम् ईहितं धन्यं % पुण्यं संसारनाशनम् ॥ BrP_68.4 ॥ प्रवरं सर्वलोकानां $ विष्ण्वाख्यं वदतो मम & सर्वाश्चर्यमयं पुण्यं % स्थानं त्रैलोक्यपूजितम् ॥ BrP_68.5 ॥ अशोकैः पारिजातैश् च $ मन्दारैश् चम्पकद्रुमैः & मालतीमल्लिकाकुन्दैर् % बकुलैर् नागकेसरैः ॥ BrP_68.6 ॥ पुंनागैर् अतिमुक्तैश् च $ प्रियङ्गुतगरार्जुनैः & पाटलाचूतखदिरैः % कर्णिकारवनोज्ज्वलैः ॥ BrP_68.7 ॥ नारङ्गैः पनसैर् लोध्रैर् $ nimbadìimasarjakai÷ & द्राक्षालकुचखर्जूरैर् % मधुकेन्द्रफलैर् द्रुमैः ॥ BrP_68.8 ॥ कपित्थैर् नारिकेरैश् च $ तालैः श्रीफलसंभवैः & कल्पवृक्षैर् असंख्यैश् च % वन्यैर् अन्यैः सुशोभनैः ॥ BrP_68.9 ॥ सरलैश् चन्दनैर् नीपैर् $ devadÃruÓubhäjanai÷ & जातीलवङ्गकङ्कोलैः % कर्पूरामोदवासिभिः ॥ BrP_68.10 ॥ ताम्बूलपत्त्रनिचयैस् $ तथा पूगीफलद्रुमैः & अन्यैश् च विविधैर् वृक्षैः % सर्वर्तुफलशोभितैः ॥ BrP_68.11 ॥ पुष्पैर् नानाविधैश् चैव $ लतागुच्छसमुद्भवैः & नानाजलाशयैः पुण्यैर् % नानापक्षिरुतैर् वरैः ॥ BrP_68.12 ॥ दीर्घिकाशतसंघातैस् $ तोयपूर्णैर् मनोहरैः & कुमुदैः शतपत्त्रैश् च % पुष्पैः कोकनदैर् वरैः ॥ BrP_68.13 ॥ रक्तनीलोत्पलैः कान्तैः $ कह्लारैश् च सुगन्धिभिः & अन्यैश् च जलजैः पुष्पैर् % नानावर्णैः सुशोभनैः ॥ BrP_68.14 ॥ हंसकारण्डवाकीर्णैश् $ चक्रवाकोपशोभितैः & कोयष्टिकैश् च दात्यूहैः % कारण्डवरवाकुलैः ॥ BrP_68.15 ॥ चातकैः प्रियपुत्रैश् च $ जीवंजीवकजातिभिः & अन्यैर् दिव्यैर् जलचरैर् % विहारमधुरस्वनैः ॥ BrP_68.16 ॥ एवं नानाविधैर् दिव्यैर् $ नानाश्चर्यसमन्वितैः & वृक्षैर् जलाशयैः पुण्यैर् % भूषितं सुमनोहरैः ॥ BrP_68.17 ॥ तत्र दिव्यैर् विमानैश् च $ नानारत्नविभूषितैः & कामगैः käcanai÷ शुभ्रैर् % दिव्यगन्धर्वनादितैः ॥ BrP_68.18 ॥ तरुणादित्यसंकाशैर् $ अप्सरोभिर् अलंकृतैः & हेमशय्यासनयुतैर् % नानाभोगसमन्वितैः ॥ BrP_68.19 ॥ खेचरैः सपताकैश् च $ मुक्ताहारावलम्बिभिः & नानावर्णैर् असंख्यातैर् % जातरूपपरिच्छदैः ॥ BrP_68.20 ॥ nÃnÃkusumagandhìhyaiÓ $ चन्दनागुरुभूषितैः & सुखप्रचारबहुलैर् % नानावादित्रनिःस्वनैः ॥ BrP_68.21 ॥ मनोमारुततुल्यैश् च $ किङ्किणीस्तबकाकुलैः & विहरन्ति पुरे तस्मिन् % वैष्णवे लोकपूजिते ॥ BrP_68.22 ॥ नानाङ्गनाभिः सततं $ गन्धर्वाप्सरसादिभिः & चन्द्राननाभिः कान्ताभिर् % योषिद्भिः सुमनोहरैः ॥ BrP_68.23 ॥ पीनोन्नतकुचाग्राभिः $ सुमध्याभिः समन्ततः & श्यामावदातवर्णाभिर् % मत्तमातङ्गगामिभिः ॥ BrP_68.24 ॥ परिवार्य नरश्रेष्ठं $ वीजयन्ति स्म ताः स्त्रियः & चामरै रुक्मदण्डैश् च % नानारत्नविभूषितैः ॥ BrP_68.25 ॥ गीतनृत्यैस् तथा वाद्यैर् $ मोदमानैर् मदालसैः & यक्षविद्याधरैः सिद्धैर् % गन्धर्वैर् अप्सरोगणैः ॥ BrP_68.26 ॥ सुरसंघैश् च ऋषिभिः $ शुशुभे भुवनोत्तमम् & तत्र प्राप्य महाभोगान् % प्राप्नुवन्ति मनीषिणः ॥ BrP_68.27 ॥ वटराजसमीपे तु $ दक्षिणस्योदधेस् तटे & दृष्टो यैर् भगवान् कृष्णः % पुष्कराक्षो जगत्पतिः ॥ BrP_68.28 ॥ krŬanty अप्सरसैः सार्धं $ यावद् द्यौश् चन्द्रतारकम् & प्रतप्तहेमसंकाशा % जरामरणवर्जिताः ॥ BrP_68.29 ॥ सर्वदुःखविहीनाश् च $ तृष्णाग्लानिविवर्जिताः & चतुर्भुजा महावीर्या % वनमालाविभूषिताः ॥ BrP_68.30 ॥ ÓrÅvatsalächanair युक्ताः $ शङ्खचक्रगदाधराः & केचिन् नीलोत्पलश्यामाः % केचित् käcanasaænibhÃ÷ // BrP_68.31 // केचिन् मरकतप्रख्याः $ केचिद् वैदूर्यसंनिभाः & श्यामवर्णाः कुण्डलिनस् % तथान्ये वज्रसंनिभाः ॥ BrP_68.32 ॥ न तादृक् सर्वदेवानां $ भान्ति लोका द्विजोत्तमाः & यादृग् भाति हरेर् लोकः % सर्वाश्चर्यसमन्वितः ॥ BrP_68.33 ॥ न तत्र पुनरावृत्तिर् $ गमनाज् जायते द्विजाः & प्रभावात् तस्य देवस्य % यावद् आभूतसंप्लवम् ॥ BrP_68.34 ॥ विचरन्ति पुरे दिव्ये $ रूपयौवनगर्विताः & कृष्णं रामं सुभद्रां च % पश्यन्ति पुरुषोत्तमे ॥ BrP_68.35 ॥ प्रतप्तहेमसंकाशं $ तरुणादित्यसंनिभम् & पुरमध्ये हरेर् भाति % मन्दिरं रत्नभूषितम् ॥ BrP_68.36 ॥ अनेकशतसाहस्रैः $ पताकैः समलंकृतम् & योजनायुतविस्तीर्णं % हेमप्राकारवेष्टितम् ॥ BrP_68.37 ॥ नानावर्णैर् ध्वजैश् चित्रैः $ कल्पितैः सुमनोहरैः & विभाति शारदो यद्वन् % नक्षत्रैः सह चन्द्रमाः ॥ BrP_68.38 ॥ चतुर्द्वारं सुविस्तीर्णं $ कञ्चुकिभिः सुरक्षितम् & पुरसप्तकसंयुक्तं % महोत्सेकं मनोहरम् ॥ BrP_68.39 ॥ प्रथमं käcanaæ तत्र $ द्वितीयं मरकतैर् युतम् & इन्द्रनीलं तृतीयं तु % महानीलं ततः परम् ॥ BrP_68.40 ॥ पुरं तु पञ्चमं दीप्तं $ पद्मरागमयं पुरम् & षष्ठं वज्रमयं विप्रा % वैदूर्यं सप्तमं पुरम् ॥ BrP_68.41 ॥ नानारत्नमयैर् हेम- $ प्रवालाङ्कुरभूषितैः & स्तम्भैर् अद्भुतसंकाशैर् % भाति तद् भवनं महत् ॥ BrP_68.42 ॥ दृश्यन्ते तत्र सिद्धाश् च $ भासयन्ति दिशो दश & पौर्णमास्यां सनक्षत्रो % यथा भाति निशाकरः ॥ BrP_68.43 ॥ ÃrƬhas तत्र भगवान् $ सलक्ष्मीको जनार्दनः & पीताम्बरधरः श्यामः % श्रीवत्सलक्ष्मसंयुतः ॥ BrP_68.44 ॥ ज्वलत् सुदर्शनं चक्रं $ घोरं सर्वास्त्रनायकम् & दधार दक्षिणे हस्ते % सर्वतेजोमयं हरिः ॥ BrP_68.45 ॥ कुन्देन्दुरजतप्रख्यं $ हारगोक्षीरसंनिभम् & आदाय तं मुनिश्रेष्ठाः % सव्यहस्तेन केशवः ॥ BrP_68.46 ॥ यस्य शब्देन सकलं $ संक्षोभं जायते जगत् & विश्रुतं päcajanyeti % सहस्रावर्तभूषितम् ॥ BrP_68.47 ॥ दुष्कृतान्तकरीं रौद्रां $ दैत्यदानवनाशिनीम् & ज्वलद्वह्निशिखाकारां % दुःसहां त्रिदशैर् अपि ॥ BrP_68.48 ॥ कौमोदकीं गदां चासौ $ धृतवान् दक्षिणे करे & वामे विस्फुरति ह्य् अस्य % शार्ङ्गं सूर्यसमप्रभम् ॥ BrP_68.49 ॥ शरैर् आदित्यसंकाशैर् $ ज्वालामालाकुलैर् वरैः & यो ऽसौ संहरते देवस् % त्रैलोक्यं सचराचरम् ॥ BrP_68.50 ॥ सर्वानन्दकरः श्रीमान् $ सर्वशास्त्रविशारदः & सर्वलोकगुरुर् देवः % सर्वैर् देवैर् नमस्कृतः ॥ BrP_68.51 ॥ सहस्रमूर्धा देवेशः $ सहस्रचरणेक्षणः & सहस्राख्यः सहस्राङ्गः % सहस्रभुजवान् प्रभुः ॥ BrP_68.52 ॥ सिंहासनगतो देवः $ पद्मपत्त्रायतेक्षणः & विद्युद्विस्पष्टसंकाशो % जगन्नाथो जगद्गुरुः ॥ BrP_68.53 ॥ परीतः सुरसिद्धैश् च $ गन्धर्वाप्सरसां गणैः & यक्षविद्याधरैर् नागैर् % मुनिसिद्धैः सचारणैः ॥ BrP_68.54 ॥ सुपर्णैर् दानवैर् दैत्यै $ राक्षसैर् गुह्यकिंनरैः & अन्यैर् देवगणैर् दिव्यैः % स्तूयमानो विराजते ॥ BrP_68.55 ॥ तत्रस्था सततं कीर्तिः $ प्रज्ञा मेधा सरस्वती & बुद्धिर् मतिस् तथा क्षान्तिः % सिद्धिमूर्तिस् तथा द्युतिः ॥ BrP_68.56 ॥ गायत्री चैव सावित्री $ मङ्गला सर्वमङ्गला & प्रभा मतिस् तथा कान्तिस् % तत्र नारायणी स्थिता ॥ BrP_68.57 ॥ श्रद्धा च कौशिकी देवी $ विद्युत् सौदामिनी तथा & निद्रा रात्रिस् तथा माया % तथान्यामरयोषितः ॥ BrP_68.58 ॥ वासुदेवस्य सर्वास् ता $ भवने संप्रतिष्ठिताः & अथ किं बहुनोक्तेन % सर्वं तत्र प्रतिष्ठितम् ॥ BrP_68.59 ॥ घृताची मेनका रम्भा $ सहजन्या तिलोत्तमा & उर्वशी चैव निम्लोचा % तथान्या वामना परा ॥ BrP_68.60 ॥ मन्दोदरी च सुभगा $ विश्वाची विपुलानना & भद्राङ्गी चित्रसेना च % प्रम्लोचा सुमनोहरा ॥ BrP_68.61 ॥ मुनिसंमोहिनी रामा $ चन्द्रमध्या शुभानना & सुकेशी नीलकेशा च % तथा मन्मथदीपिनी ॥ BrP_68.62 ॥ अलम्बुषा मिश्रकेशी $ तथान्या मुञ्जिकस्थला & क्रतुस्थला वराङ्गी च % पूर्वचित्तिस् तथा परा ॥ BrP_68.63 ॥ परावती महारूपा $ शशिलेखा शुभानना & हंसलीलानुगामिन्यो % मत्तवारणगामिनी ॥ BrP_68.64 ॥ बिम्बौष्ठी नवगर्भा च $ विख्याताः सुरयोषितः & एताश् चान्या अप्सरसो % रूपयौवनगर्विताः ॥ BrP_68.65 ॥ सुमध्याश् चारुवदनाः $ सर्वालंकारभूषिताः & गीतमाधुर्यसंयुक्ताः % सर्वलक्षणसंयुताः ॥ BrP_68.66 ॥ गीतवाद्ये च कुशलाः $ सुरगन्धर्वयोषितः & नृत्यन्त्य् अनुदिनं तत्र % यत्रासौ पुरुषोत्तमः ॥ BrP_68.67 ॥ न तत्र रोगो नो ग्लानिर् $ न मृत्युर् न हिमातपौ & न क्षुत् पिपासा न जरा % न वैरूप्यं न चासुखम् ॥ BrP_68.68 ॥ परमानन्दजननं $ सर्वकामफलप्रदम् & विष्णुलोकात् परं लोकं % नात्र पश्यामि भो द्विजाः ॥ BrP_68.69 ॥ ये लोकाः स्वर्गलोके तु $ श्रूयन्ते पुण्यकर्मणाम् & विष्णुलोकस्य ते विप्राः % कलां नार्हन्ति षोडशीम् ॥ BrP_68.70 ॥ एवं हरेः पुरस्थानं $ सर्वभोगगुणान्वितम् & सर्वसौख्यकरं पुण्यं % सर्वाश्चर्यमयं द्विजाः ॥ BrP_68.71 ॥ न तत्र नास्तिका यान्ति $ पुरुषा विषयात्मकाः & न कृतघ्ना न पिशुना % नो स्तेना नाजितेन्द्रियाः ॥ BrP_68.72 ॥ ये ऽर्चयन्ति सदा भक्त्या $ वासुदेवं जगद्गुरुम् & ते तत्र वैष्णवा यान्ति % विष्णुलोकं न संशयः ॥ BrP_68.73 ॥ दक्षिणस्योदधेस् तीरे $ क्षेत्रे परमदुर्लभे & दृष्ट्वा कृष्णं च रामं च % सुभद्रां च द्विजोत्तमाः ॥ BrP_68.74 ॥ कल्पवृक्षसमीपे तु $ ये त्यजन्ति कलेवरम् & ते तत्र मनुजा यान्ति % मृता ये पुरुषोत्तमे ॥ BrP_68.75 ॥ वटसागरयोर् मध्ये $ यः स्मरेत् पुरुषोत्तमम् & ते ऽपि तत्र नरा यान्ति % ये मृताः पुरुषोत्तमे ॥ BrP_68.76 ॥ ते ऽपि तत्र परं स्थानं $ यान्ति नास्त्य् अत्र संशयः & एवं मया मुनिश्रेष्ठा % विष्णुलोकः सनातनः \ सर्वानन्दकरः प्रोक्तो # भुक्तिमुक्तिफलप्रदः ॥ BrP_68.77 ॥ {मुनय ऊचुः: } बह्वाश्चर्यस् त्वया प्रोक्तो $ विष्णुलोको जगत्पते & नित्यानन्दकरः श्रीमान् % भुक्तिमुक्तिफलप्रदः ॥ BrP_69.1 ॥ क्षेत्रं च दुर्लभं लोके $ कीर्तितं पुरुषोत्तमम् & त्यक्त्वा यत्र नरो देहं % याति सालोक्यतां हरेः ॥ BrP_69.2 ॥ सम्यक् क्षेत्रस्य माहात्म्यं $ त्वया सम्यक् प्रकीर्तितम् & यत्र स्वदेहसंत्यागाद् % विष्णुलोकं व्रजेन् नरः ॥ BrP_69.3 ॥ अहो मोक्षस्य मार्गो ऽयं $ देहत्यागस् त्वयोदितः & नराणाम् उपकाराय % पुरुषाख्ये न संशयः ॥ BrP_69.4 ॥ अनायासेन देवेश $ देहं त्यक्त्वा नरोत्तमाः & तस्मिन् क्षेत्रे परं विष्णोः % पदं यान्ति निरामयम् ॥ BrP_69.5 ॥ श्रुत्वा क्षेत्रस्य माहात्म्यं $ विस्मयो नो महान् अभूत् & प्रयागपुष्करादीनि % क्षेत्राण्य् आयतनानि च ॥ BrP_69.6 ॥ पृथिव्यां सर्वतीर्थानि $ सरितश् च सरांसि च & न तथा तानि सर्वाणि % प्रशंससि सुरोत्तम ॥ BrP_69.7 ॥ यथा प्रशंससि क्षेत्रं $ पुरुषाख्यं पुनः पुनः & ज्ञातो ऽस्माभिर् अभिप्रायस् % तवेदानीं पितामह ॥ BrP_69.8 ॥ येन प्रशंससि क्षेत्रं $ मुक्तिदं पुरुषोत्तमम् & पुरुषाख्यसमं नूनं % क्षेत्रं नास्ति महीतले \ तेन त्वं विबुधश्रेष्ठ # प्रशंससि पुनः पुनः ॥ BrP_69.9 ॥ {ब्रह्मोवाच: } सत्यं सत्यं मुनिश्रेष्ठा $ भवद्भिः समुदाहृतम् & पुरुषाख्यसमं क्षेत्रं % नास्त्य् अत्र पृथिवीतले ॥ BrP_69.10 ॥ सन्ति यानि तु तीर्थानि $ पुण्यान्य् आयतनानि च & तानि श्रीपुरुषाख्यस्य % कलां नार्हन्ति षोडशीम् ॥ BrP_69.11 ॥ यथा सर्वेश्वरो विष्णुः $ सर्वलोकोत्तमोत्तमः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.12 ॥ आदित्यानां यथा विष्णुः $ श्रेष्ठत्वे समुदाहृतः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.13 ॥ नक्षत्राणां यथा सोमः $ सरसां सागरो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.14 ॥ वसूनां पावको यद्वद् $ रुद्राणां शंकरो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.15 ॥ वर्णानां ब्राह्मणो यद्वद् $ वैनतेयश् च पक्षिणाम् & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.16 ॥ शिखरिणां यथा मेरुः $ पर्वतानां हिमालयः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.17 ॥ प्रमदानां यथा लक्ष्मीः $ सरितां जाह्नवी यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.18 ॥ ऐरावतो गजेन्द्राणां $ महर्षीणां भृगुर् यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.19 ॥ सेनानीनां यथा स्कन्दः $ सिद्धानां कपिलो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.20 ॥ उच्चैःश्रवा यथाश्वानां $ कवीनाम् उशना कविः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.21 ॥ मुनीनां च यथा व्यासः $ कुबेरो यक्षरक्षसाम् & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.22 ॥ इन्द्रियाणां मनो यद्वद् $ भूतानाम् अवनी यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.23 ॥ अश्वत्थः सर्ववृक्षाणां $ पवनः प्लवतां यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.24 ॥ भूषणानां तु सर्वेषां $ यथा cƬÃmaïir द्विजाः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.25 ॥ गन्धर्वाणां चित्ररथः $ शस्त्राणां कुलिशो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.26 ॥ अकारः सर्ववर्णानां $ गायत्री छन्दसां यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.27 ॥ सर्वाङ्गेभ्यो यथा श्रेष्ठम् $ उत्तमाङ्गं द्विजोत्तमाः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.28 ॥ अरुन्धती यथा स्त्रीणां $ सतीनां श्रेष्ठतां गता & तथा समस्ततीर्थानां % श्रेष्ठं तत् पुरुषोत्तमम् ॥ BrP_69.29 ॥ यथा समस्तविद्यानां $ मोक्षविद्या परा स्मृता & तथा समस्ततीर्थानां % श्रेष्ठं तत् पुरुषोत्तमम् ॥ BrP_69.30 ॥ मनुष्याणां यथा राजा $ धेनूनाम् अपि कामधुक् & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.31 ॥ सुवर्णं सर्वरत्नानां $ सर्पाणां वासुकिर् यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.32 ॥ प्रह्लादः सर्वदैत्यानां $ रामः शस्त्रभृतां यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.33 ॥ झषाणां मकरो यद्वन् $ मृगाणां m­garì यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.34 ॥ समुद्राणां यथा श्रेष्ठः $ क्षीरोदः सरितां पतिः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.35 ॥ वरुणो यादसां यद्वद् $ यमः संयमिनां यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.36 ॥ देवर्षीणां यथा श्रेष्ठो $ नारदो मुनिसत्तमाः & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.37 ॥ धातूनां käcanaæ यद्वत् $ पवित्राणां च दक्षिणा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.38 ॥ प्रजापतिर् यथा दक्ष $ ऋषीणां कश्यपो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.39 ॥ ग्रहाणां भास्करो यद्वन् $ मन्त्राणां प्रणवो यथा & तथा समस्ततीर्थानां % वरिष्ठं पुरुषोत्तमम् ॥ BrP_69.40 ॥ अश्वमेधस् तु यज्ञानां $ यथा श्रेष्ठः प्रकीर्तितः & तथा समस्ततीर्थानां % क्षेत्रं च तद् द्विजोत्तमाः ॥ BrP_69.41 ॥ ओषधीनां यथा धान्यं $ तृणेषु t­ïarì यथा & तथा समस्ततीर्थानाम् % उत्तमं पुरुषोत्तमम् ॥ BrP_69.42 ॥ यथा समस्ततीर्थानां $ धर्मः संसारतारकः & तथा समस्ततीर्थानां % श्रेष्ठं तत् पुरुषोत्तमम् ॥ BrP_69.43 ॥ {ब्रह्मोवाच: } सर्वेषां चैव तीर्थानां $ क्षेत्राणां च द्विजोत्तमाः & जपहोमव्रतानां च % तपोदानफलानि च ॥ BrP_70.1 ॥ न तत् पश्यामि भो विप्रा $ यत् तेन सदृशं भुवि & किं चात्र बहुनोक्तेन % bhëitena पुनः पुनः ॥ BrP_70.2 ॥ सत्यं सत्यं पुनः सत्यं $ क्षेत्रं तत् परमं महत् & पुरुषाख्यं सकृद् दृष्ट्वा % सागराम्भःसमाप्लुतम् ॥ BrP_70.3 ॥ ब्रह्मविद्यां सकृज् ज्ञात्वा $ गर्भवासो न विद्यते & हरेः संनिहिते स्थान % उत्तमे पुरुषोत्तमे ॥ BrP_70.4 ॥ संवत्सरम् उपासीत $ मासमात्रम् अथापि वा & तेन जप्तं हुतं तेन % तेन तप्तं तपो महत् ॥ BrP_70.5 ॥ स याति परमं स्थानं $ यत्र योगेश्वरो हरिः & भुक्त्वा भोगान् विचित्रांश् च % देवयोषित्समन्वितः ॥ BrP_70.6 ॥ कल्पान्ते पुनर् आगत्य $ मर्त्यलोके नरोत्तमः & जायते योगिनां विप्रा % ज्ञानज्ञेयोद्यतो गृहे ॥ BrP_70.7 ॥ संप्राप्य वैष्णवं योगं $ हरेः स्वच्छन्दतां व्रजेत् & कल्पवृक्षस्य रामस्य % कृष्णस्य भद्रया सह ॥ BrP_70.8 ॥ मार्कण्डेयेन्द्रद्युम्नस्य $ माहात्म्यं माधवस्य च & स्वर्गद्वारस्य माहात्म्यं % सागरस्य विधिः क्रमात् ॥ BrP_70.9 ॥ मार्जनस्य यथाकाले $ भागीरथ्याः समागमम् & सर्वम् एतन् मया ख्यातं % यत् परं श्रोतुम् इच्छथ ॥ BrP_70.10 ॥ इन्द्रद्युम्नस्य माहात्म्यम् $ एतच् च कथितं मया & सर्वाश्चर्यं समाख्यातं % रहस्यं पुरुषोत्तमम् \ पुराणं परमं गुह्यं # धन्यं संसारमोचनम् ॥ BrP_70.11 ॥ {मुनय ऊचुः: } नहि नस् तृप्तिर् अस्तीह $ शृण्वतां तीर्थविस्तरम् & पुनर् एव परं गुह्यं % वक्तुम् अर्हस्य् अशेषतः \ परं तीर्थस्य माहात्म्यं # सर्वतीर्थोत्तमोत्तमम् ॥ BrP_70.12 ॥ {ब्रह्मोवाच: } इमम् एव पुरा प्रश्नं $ पृष्टो ऽस्मि द्विजसत्तमाः & नारदेन प्रयत्नेन % तदा तं प्रोक्तवान् अहम् ॥ BrP_70.13 ॥ {नारद उवाच: } तपसो यज्ञदानानां $ तीर्थानां पावनं स्मृतम् & सर्वं श्रुतं मया त्वत्तो % जगद्योने जगत्पते ॥ BrP_70.14 ॥ कियन्ति सन्ति तीर्थानि $ स्वर्गमर्त्यरसातले & सर्वेषाम् एव तीर्थानां % सर्वदा किं विशिष्यते ॥ BrP_70.15 ॥ {ब्रह्मोवाच: } चतुर्विधानि तीर्थानि $ स्वर्गे मर्त्ये रसातले & दैवानि मुनिशार्दूल % आसुराण्य् आरुषाणि च ॥ BrP_70.16 ॥ मानुषाणि त्रिलोकेषु $ विख्यातानि सुरादिभिः & मानुषेभ्यश् च तीर्थेभ्य % आर्षं तीर्थम् अनुत्तमम् ॥ BrP_70.17 ॥ आर्षेभ्यश् चैव तीर्थेभ्य $ आसुरं बहुपुण्यदम् & आसुरेभ्यस् तथा पुण्यं % दैवं तत् सार्वकामिकम् ॥ BrP_70.18 ॥ ब्रह्मविष्णुशिवैश् चैव $ निर्मितं दैवम् उच्यते & त्रिभ्यो यद् एकं जायेत % तस्मान् नातः परं विदुः ॥ BrP_70.19 ॥ त्रयाणाम् अपि लोकानां $ तीर्थं मेध्यम् उदाहृतम् & तत्रापि जाम्बवं द्वीपं % तीर्थं बहुगुणोदयम् ॥ BrP_70.20 ॥ जाम्बवे भारतं वर्षं $ तीर्थं त्रैलोक्यविश्रुतम् & कर्मभूमिर् यतः पुत्र % तस्मात् तीर्थं तद् उच्यते ॥ BrP_70.21 ॥ तत्रैव यानि तीर्थानि $ यान्य् उक्तानि मया तव & हिमवद्विन्ध्ययोर् मध्ये % षण्नद्यो देवसंभवाः ॥ BrP_70.22 ॥ तथैव देवजा ब्रह्मन् $ दक्षिणार्णवविन्ध्ययोः & एता द्वादश नद्यस् तु % प्राधान्येन प्रकीर्तिताः ॥ BrP_70.23 ॥ अभिसंपूजितं यस्माद् $ भारतं बहुपुण्यदम् & कर्मभूमिर् अतो देवैर् % वर्षं तस्मात् प्रकीर्तितम् ॥ BrP_70.24 ॥ आर्षाणि चैव तीर्थानि $ देवजानि क्वचित् क्वचित् & आसुरैर् आवृतान्य् आसंस् % तद् एवासुरम् उच्यते ॥ BrP_70.25 ॥ दैवेष्व् एव प्रदेशेषु $ तपस् तप्त्वा महर्षयः & दैवप्रभावात् तपस % आर्षाण्य् अपि च तान्य् अपि ॥ BrP_70.26 ॥ आत्मनः श्रेयसे मुक्त्यै $ पूजायै भूतये ऽथवा & आत्मनः फलभूत्यर्थं % यशसो ऽवाप्तये पुनः ॥ BrP_70.27 ॥ मानुषैः कारितान्य् आहुर् $ मानुषाणीति नारद & एवं चतुर्विधो भेदस् % तीर्थानां मुनिसत्तम ॥ BrP_70.28 ॥ भेदं न कश्चिज् जानाति $ श्रोतुं युक्तो ऽसि नारद & बहवः पण्डितंमन्याः % शृण्वन्ति कथयन्ति च \ सुकृती को ऽपि जानाति # वक्तुं श्रोतुं निजैर् गुणैः ॥ BrP_70.29 ॥ {नारद उवाच: } तेषां स्वरूपं भेदं च $ श्रोतुम् इच्छामि तत्त्वतः & यच् छ्रुत्वा सर्वपापेभ्यो % मुच्यते नात्र संशयः ॥ BrP_70.30 ॥ ब्रह्मन् कृतयुगादौ तु $ उपायो ऽन्यो न विद्यते & तीर्थसेवां विना स्वल्पा- % यासेनाभीष्टदायिनीम् ॥ BrP_70.31 ॥ न त्वया सदृशो धातर् $ वक्ता ज्ञाताथवा क्वचित् & त्वं नाभिकमले विष्णोः % संजातो ऽखिलपूर्वजः ॥ BrP_70.32 ॥ {ब्रह्मोवाच: } गोदावरी भीमरथी $ तुङ्गभद्रा च वेणिका & तापी पयोउष्णी विन्ध्यस्य % दक्षिणे तु प्रकीर्तिताः ॥ BrP_70.33 ॥ भागीरथी नर्मदा तु $ यमुना च सरस्वती & विशोका च वितस्ता च % हिमवत्पर्वताश्रिताः ॥ BrP_70.34 ॥ एता नद्यः पुण्यतमा $ देवतीर्थान्य् उदाहृताः & गयः कोल्लासुरो वृत्रस् % त्रिपुरो ह्य् अन्धकस् तथा ॥ BrP_70.35 ॥ हयमूर्धा च लवणो $ नमुचिः शृङ्गकस् तथा & यमः पातालकेतुश् च % मयः पुष्कर एव च ॥ BrP_70.36 ॥ एतैर् आवृततीर्थानि $ आसुराणि शुभानि च & प्रभासो भार्गवो ऽगस्तिर् % नरनारायणौ तथा ॥ BrP_70.37 ॥ वसिष्ठश् च भरद्वाजो $ गोतमः कश्यपो मनुः & इत्यादिमुनिजुष्टानि % ऋषितीर्थानि नारद ॥ BrP_70.38 ॥ अम्बरीषो हरिश्चन्द्रो $ मान्धाता मनुर् एव च & कुरुः कनखलश् चैव % भद्राश्वः सगरस् तथा ॥ BrP_70.39 ॥ अश्वयूपो नाचिकेता $ वृषाकपिर् अरिंदमः & इत्यादिमानुषैर् विप्र % निर्मितानि शुभानि च ॥ BrP_70.40 ॥ यशसः फलभूत्यर्थं $ निर्मितानीह नारद & स्वतोउद्भूतानि दैवानि % यत्र क्वापि जगत्त्रये \ पुण्यतीर्थानि तान्य् आहुस् # तीर्थभेदो मयोदितः ॥ BrP_70.41 ॥ {नारद उवाच: } त्रिदैवत्यं तु यत् तीर्थं $ सर्वेभ्यो ह्य् उक्तम् उत्तमम् & तस्य स्वरूपभेदं च % विस्तरेण ब्रवीतु मे ॥ BrP_71.1 ॥ {ब्रह्मोवाच: } तावद् अन्यानि तीर्थानि $ तावत् ताः पुण्यभूमयः & तावद् यज्ञादयो यावत् % त्रिदैवत्यं न दृश्यते ॥ BrP_71.2 ॥ गङ्गेयं सरितां श्रेष्ठा $ सर्वकामप्रदायिनी & त्रिदैवत्या मुनिश्रेष्ठ % तदुत्पत्तिम् अतः शृणु ॥ BrP_71.3 ॥ वर्षाणाम् अयुतात् पूर्वं $ देवकार्य उपस्थिते & तारको बलवान् आसीन् % मद्वराद् अतिगर्वितः ॥ BrP_71.4 ॥ देवानां परमैश्वर्यं $ हृतं तेन बलीयसा & ततस् ते शरणं जग्मुर् % देवाः सेन्द्रपुरोगमाः ॥ BrP_71.5 ॥ क्षीरोदशायिनं देवं $ जगतां प्रपितामहम् & k­täjalipuÂà देवा % विष्णुम् ऊचुर् अनन्यगाः ॥ BrP_71.6 ॥ {देवा ऊचुः: } त्वं त्राता जगतां नाथ $ देवानां कीर्तिवर्धन & सर्वेश्वर जगद्योने % त्रयीमूर्ते नमो ऽस्तु ते ॥ BrP_71.7 ॥ लोकस्रष्टासुरान् हन्ता $ त्वम् एव जगतां पतिः & स्थित्युत्पत्तिविनाशानां % कारणं त्वं जगन्मय ॥ BrP_71.8 ॥ त्राता न कोप्य् अस्ति जगत्त्रये ऽपि BrP_71.9a शरीरिणां सर्वविपद्गतानाम् BrP_71.9b त्वया विना वारिजपत्त्रनेत्र BrP_71.9c तापत्रयाणां शरणं न चान्यत् BrP_71.9d पिता च माता जगतो ऽखिलस्य BrP_71.10a त्वम् एव सेवासुलभो ऽसि विष्णो BrP_71.10b प्रसीद पाहीश महाभयेभ्यो BrP_71.10c श्मदार्तिहन्ता वद कस् त्वदन्यः BrP_71.10d आदिकर्ता वराहस् त्वं $ मत्स्यः कूर्मस् तथैव च & इत्यादिरूपभेदैर् नो % रक्षसे भय आगते ॥ BrP_71.11 ॥ हृतस्वाम्यान् सुरगणान् $ हृतदारान् गतापदः & कस्मान् न रक्षसे देव % अनन्यशरणान् हरे ॥ BrP_71.12 ॥ {ब्रह्मोवाच: } ततः प्रोवाच bhagavä $ शेषशायी जगत्पतिः & कस्माच् च भयम् आपन्नं % तद् ब्रुवन्तु गतज्वराः \ ततः श्रियः पतिं प्राहुस् # तं तारकवधं प्रति ॥ BrP_71.13 ॥ {देवा ऊचुः: } तारकाद् भयम् आपन्नं $ भीषणं रोमहर्षणम् & न युद्धैस् तपसा शापैर् % हन्तुं नैव क्षमा वयम् ॥ BrP_71.14 ॥ अर्वाग्दशाहाद् यो बालस् $ तस्मान् मृत्युम् अवाप्स्यति & तस्माद् देव न चान्येभ्यस् % तत्र नीतिर् विधीयताम् ॥ BrP_71.15 ॥ {ब्रह्मोवाच: } पुनर् नारायणः प्राह $ नाहं बलोत्कटः सुराः & न मत्तो मदपत्याच् च % न देवेभ्यो वधो भवेत् ॥ BrP_71.16 ॥ ईश्वराद् यदि जायेत $ अपत्यं बहुशक्तिकम् & तस्माद् वधम् अवाप्नोति % तारको लोकदारुणः ॥ BrP_71.17 ॥ तद् गच्छामः सुराः सर्वे $ यतितुम् ऋषिभिः सह & भार्यार्थं प्रथमो यत्नः % कर्तव्यः प्रभविष्णुभिः ॥ BrP_71.18 ॥ तथेत्य् उक्त्वा सुरगणा $ जग्मुस् ते च नगोत्तमम् & हिमवन्तं रत्नमयं % मेनां च हिमवत्प्रियाम् ॥ BrP_71.19 ॥ इदम् ऊचुः सर्व एव $ सभार्यं तुहिनं गिरिम् ॥* BrP_71.20 ॥ {देवा ऊचुः: } दाक्षायणी लोकमाता $ या शक्तिः संस्थिता गिरौ & बुद्धिः प्रज्ञा धृतिर् मेधा % लज्जा पुष्टिः सरस्वती ॥ BrP_71.21 ॥ एवं त्व् अनेकधा लोके $ या स्थिता लोकपावनी & देवानां कार्यसिद्ध्यर्थं % युवयोर् गर्भम् आविशत् ॥ BrP_71.22 ॥ समुत्पन्ना जगन्माता $ शंभोः पत्नी भविष्यति & अस्माकं भवतां चापि % पालनी च भविष्यति ॥ BrP_71.23 ॥ {ब्रह्मोवाच: } हिमवान् अपि तद् वाक्यं $ सुराणाम् अभिनन्द्य च & मेना चापि महोत्साहा % अस्त्व् इत्य् एवं वचो ऽब्रवीत् ॥ BrP_71.24 ॥ तदोत्पन्ना जगद्धात्री $ गौरी हिमवतो गृहे & शिवध्यानरता नित्यं % तन्निष्ठा तन्मनोगता ॥ BrP_71.25 ॥ तां वै प्रोचुः सुरगणा $ ईशार्थे तप आविश & तथा हिमवतः पृष्ठे % गौरी तेपे तपो महत् ॥ BrP_71.26 ॥ पुनः संमन्त्रयाम् आसुर् $ ईशो ध्यायति तां शिवाम् & आत्मानं वा तथान्यद् वा % न जानीमः कथं भवः ॥ BrP_71.27 ॥ मेनकायाः सुतायां तु $ चित्तं दध्यात् सुरेश्वरः & तत्र नीतिर् विधातव्या % ततः श्रैष्ठ्यम् अवाप्स्यथ \ ततः प्राह महाबुद्धिर् # वाचस्पतिर् उदारधीः ॥ BrP_71.28 ॥ {बृहस्पतिर् उवाच: } यस् त्व् अयं मदनो धीमान् $ कन्दर्पः पुष्पचापधृक् & स विध्यतु शिवं शान्तं % बाणैः पुष्पमयैः शुभैः ॥ BrP_71.29 ॥ तेन विद्धस् त्रिनेत्रो ऽपि $ ईशायां बुद्धिम् आदधेत् & परिणेष्यत्य् असौ नूनं % तदा तां गिरिजां हरः ॥ BrP_71.30 ॥ जयिनः पञ्चबाणस्य $ न बाणाः क्वापि कुण्ठिताः & तथोढायां जगद्धात्र्यां % शंभोः पुत्रो भविष्यति ॥ BrP_71.31 ॥ जातः पुत्रस् त्रिनेत्रस्य $ तारकं स हनिष्यति & वसन्तं च सहायार्थं % शोभिष्ठं कुसुमाकरम् ॥ BrP_71.32 ॥ आह्लादनं च मनसा $ कामायैनं प्रयच्छथ ॥* BrP_71.33 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा सुरगणा $ मदनं कुसुमाकरम् & प्रेषयाम् आसुर् अव्यग्राः % शिवान्तिकम् अरिंदमाः ॥ BrP_71.34 ॥ स जगाम त्वरा कामो $ धृतचापो समाधवः & रत्या च सहितः कामः % कर्तुं कर्म सुदुष्करम् ॥ BrP_71.35 ॥ गृहीत्वा सशरं चापम् $ इदं तस्य मनो ऽभवत् & मया वेध्यस् त्व् अवेध्यो वै % शंभुर् लोकगुरुः प्रभुः ॥ BrP_71.36 ॥ त्रैलोक्यजयिनो बाणाः $ शंभौ मे किं दृढा न वा & तेनासौ चाग्निनेत्रेण % भस्मशेषस् तदा कृतः ॥ BrP_71.37 ॥ तद् एव कर्म सुदृढम् $ ईक्षितुं सुरसत्तमाः & आजग्मुस् तत्र यद् वृत्तं % शृणु विस्मयकारकम् ॥ BrP_71.38 ॥ शंभुं दृष्ट्वा सुरगणा $ यावत् पश्यन्ति मन्मथम् & तावच् च भस्मसाद्भूतं % कामं दृष्ट्वा भयातुराः \ तुष्टुवुस् त्रिदशेशानं # k­täjalipuÂÃ÷ सुराः ॥ BrP_71.39 ॥ {देवा ऊचुः: } तारकाद् भयम् आपन्नं $ कुरु पत्नीं गिरेः सुताम् ॥* BrP_71.40 ॥ {ब्रह्मोवाच: } विद्धचित्तो हरो ऽप्य् आशु $ मेने वाक्यं सुरोदितम् & अरुन्धतीं वसिष्ठं च % मां तु चक्रधरं तथा ॥ BrP_71.41 ॥ प्रेषयाम् आसुर् अमरा $ विवाहाय परस्परम् & संबन्धो ऽपि तथाप्य् आसीद् % धिमवल्लोकनाथयोः ॥ BrP_71.42 ॥ {ब्रह्मोवाच: } हिमवत्पर्वते श्रेष्ठे $ नानारत्नविचित्रिते & नानावृक्षलताकीर्णे % नानाद्विजनिषेविते ॥ BrP_72.1 ॥ नदीनदसरःकूप- $ तडागादिभिर् आवृते & देवगन्धर्वयक्षादि- % सिद्धचारणसेविते ॥ BrP_72.2 ॥ शुभमारुतसंपन्ने $ हर्षोत्कर्षैककारणे & मेरुमन्दरकैलास- % मैनाकादिनगैर् वृते ॥ BrP_72.3 ॥ वसिष्ठागस्त्यपौलस्त्य- $ लोमशादिभिर् आवृते & महोत्सवे वर्तमाने % विवाहः समजायत ॥ BrP_72.4 ॥ तत्र वेदी रत्नमयी $ शोभिता स्वर्णभूषिता & वज्रमाणिक्यवैदूर्य- % तन्मयस्तम्भशोभिता ॥ BrP_72.5 ॥ जयालक्ष्मीशुभाक्षान्ति- $ कीर्तिपुष्ट्यादिसंवृता & मेरुमन्दरकैलास- % रैवतैः परिशोभितैः ॥ BrP_72.6 ॥ पूजितो लोकनाथेन $ विष्णुना प्रभविष्णुना & मैनाकः पर्वतश्रेष्ठो % रेजे ऽतीव हिरण्मयः ॥ BrP_72.7 ॥ ऋषयो लोकपालाश् च $ आदित्याः समरुद्गणाः & विवाहे वेदिकां चक्रुर् % देवदेवस्य शूलिनः ॥ BrP_72.8 ॥ विश्वकर्मा स्वयं त्वष्टा $ वेदीं चक्रे सतोरणाम् & सुरभी नन्दिनी नन्दा % सुनन्दा कामदोहिनी ॥ BrP_72.9 ॥ आभिस् तु शोभितेशान्या $ विवाहः समजायत & समुद्राः सरितो नागा % ओषध्यो लोकमातरः ॥ BrP_72.10 ॥ सवनस्पतिबीजाश् च $ सर्वे तत्र समाययुः & भुवः कर्म इला चक्रे % ओषध्यस् त्व् अन्नकर्म च ॥ BrP_72.11 ॥ वरुणः पानकर्माणि $ दानकर्म धनाधिपः & अग्निश् चकार तत्रान्नं % यच् चेष्टं लोकनाथयोः ॥ BrP_72.12 ॥ तत्र तत्र पृथक् पूजां $ चक्रे विष्णुः सनातनः & वेदाश् च सरहस्या वै % गायन्ति च हसन्ति च ॥ BrP_72.13 ॥ नृत्यन्त्य् अप्सरसः सर्वा $ जगुर् गन्धर्वकिंनराः & लाजाधृक् चापि मैनाको % बभूव मुनिसत्तम ॥ BrP_72.14 ॥ पुण्याहवाचनं वृत्तम् $ अन्तर्वेश्मनि नारद & वेदिकायाम् उपाविष्टौ % दंपती सुरसत्तमौ ॥ BrP_72.15 ॥ प्रतिष्ठाप्याग्निं विधिवद् $ अश्मानं चापि पुत्रक & हुत्वा लाजांश् च विधिवत् % प्रदक्षिणम् अथाकरोत् ॥ BrP_72.16 ॥ अश्मनः स्पर्शहेतोश् च $ देव्यङ्गुष्ठं करे ऽस्पृशत् & विष्णुना प्रेरितः शंभुर् % दक्षिणस्य पदस्य च ॥ BrP_72.17 ॥ ताम् अदर्शम् अहं तत्र $ होमं कुर्वन् हरान्तिके & दृष्टे ऽङ्गुष्ठे दुष्टबुद्ध्या % वीर्यं सुस्राव मे तदा ॥ BrP_72.18 ॥ लज्जया कलुषीभूतः $ स्कन्नं वीर्यम् अचूर्णयम् & मद्वीर्याच् चूर्णितात् सूक्ष्माद् % वालखिल्यास् तु जज्ञिरे ॥ BrP_72.19 ॥ ततो महान् अभूत् तत्र $ हाहाकारः सुरोदितः & लज्जया परिभूतो ऽहं % निर्गतस् तु तदासनात् ॥ BrP_72.20 ॥ पश्यत्सु देवसंघेषु $ तूष्णींभूतेषु नारद & गच्छन्तं मां महादेवो % दृष्ट्वा नन्दिनम् अब्रवीत् ॥ BrP_72.21 ॥ {शिव उवाच: } ब्रह्माणम् आह्वयस्वेह $ गतपापं करोम्य् अहम् & कृतापराधे ऽपि जने % सन्तः सकृपमानसाः \ मोहयन्त्य् अपि विद्वांसं # विषयाणाम् इयं स्थितिः ॥ BrP_72.22 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा स भगवान् $ उमया सहितः शिवः & ममानुकम्पया चैव % लोकानां हितकाम्यया ॥ BrP_72.23 ॥ एतच् चकार लोकेशः $ शृणु नारद यत्नतः & पापिनां पापमोक्षाय % भूमिर् आपो भविष्यति ॥ BrP_72.24 ॥ तयोश् च सारसर्वस्वम् $ आहरिष्यामि पावनम् & एवं निश्चित्य भगवांस् % तयोः सारं समाहरत् ॥ BrP_72.25 ॥ भूमिं कमण्डलुं कृत्वा $ तत्रापः संनिवेश्य च & पावमान्यादिभिः सूक्तैर् % अभिमन्त्र्य च यत्नतः ॥ BrP_72.26 ॥ त्रिजगत्पावनीं शक्तिं $ तत्र सस्मार पापहा & माम् उवाच स लोकेशो % गृहाणेमं कमण्डलुम् ॥ BrP_72.27 ॥ आपो वै मातरो देव्यो $ भूमिर् माता तथापरा & स्थित्युत्पत्तिविनाशानां % हेतुत्वम् उभयोः स्थितम् ॥ BrP_72.28 ॥ अत्र प्रतिष्ठितो धर्मो $ ह्य् अत्र यज्ञः सनातनः & अत्र भुक्तिश् च मुक्तिश् च % स्थावरं जङ्गमं तथा ॥ BrP_72.29 ॥ स्मरणान् मानसं पापं $ वचनाद् वाचिकं तथा & स्नानपानाभिषेकाच् च % प्रणश्यत्य् अपि कायिकम् ॥ BrP_72.30 ॥ एतद् एवामृतं लोके $ नैतस्मात् पावनं परम् & मयाभिमन्त्रितं ब्रह्मन् % गृहाणेमं कमण्डलुम् ॥ BrP_72.31 ॥ अत्रत्यं वारि यः कश्चित् $ स्मरेद् अपि पठेद् अपि & स सर्वकामान् आप्नोति % गृहाणेमं कमण्डलुम् ॥ BrP_72.32 ॥ भूतेभ्यश् चापि पञ्चभ्य $ आपो भूतं महोदितम् & तासाम् उत्कृष्टम् एतस्माद् % गृहाणेमं कमण्डलुम् ॥ BrP_72.33 ॥ अत्र यद् वारि शोभिष्ठं $ पुण्यं पावनम् एव च & स्पृष्ट्वा स्मृत्वा च दृष्ट्वा च % ब्रह्मन् पापाद् विमोक्ष्यसे ॥ BrP_72.34 ॥ एवम् उक्त्वा महादेवः $ प्रादान् मम कमण्डलुम् & ततः सुरगणाः सर्वे % भक्त्या प्रोचुः सुरेश्वरम् \ आह्लादश् च महांस् तत्र # जयशब्दो व्यवर्तत ॥ BrP_72.35 ॥ देवोत्सवे मातुर् अजः पदाग्रं BrP_72.38a समीक्ष्य पापात् पतितत्वम् आप BrP_72.38b प्रादात् कृपालुः स्मरणात् पवित्रां BrP_72.38c गङ्गां पिता पुण्यकमण्डलुस्थाम् BrP_72.38d {नारद उवाच: } कमण्डलुस्थिता देवी $ तव पुण्यविवर्धिनी & यथा मर्त्यं गता नाथ % तन् मे विस्तरतो वद ॥ BrP_73.1 ॥ {ब्रह्मोवाच: } बलिर् नाम महादैत्यो $ देवारिर् अपराजितः & धर्मेण यशसा चैव % प्रजासंरक्षणेन च ॥ BrP_73.2 ॥ गुरुभक्त्या च सत्येन $ वीर्येण च बलेन च & त्यागेन क्षमया चैव % त्रैलोक्ये नोपमीयते ॥ BrP_73.3 ॥ तस्यर्द्धिम् उन्नतां दृष्ट्वा $ देवाश् चिन्तापरायणाः & मिथः समूचुर् अमरा % जेष्यामो वै कथं बलिम् ॥ BrP_73.4 ॥ तस्मिञ् शासति राज्यं तु $ त्रैलोक्यं हतकण्टकम् & नारयो व्याधयो वापि % नाधयो वा कथंचन ॥ BrP_73.5 ॥ अनावृष्टिर् अधर्मो वा $ नास्तिशब्दो न दुर्जनः & स्वप्ने ऽपि नैव दृश्येत % बलौ राज्यं प्रशासति ॥ BrP_73.6 ॥ तस्योन्नतिशरैर् भग्नाः $ कीर्तिखड्गद्विधाकृताः & तस्याज्ञाशक्तिभिन्नाङ्गा % देवाः शर्म न लेभिरे ॥ BrP_73.7 ॥ ततः संमन्त्रयाम् आसुः $ कृत्वा मात्सर्यम् अग्रतः & तद्यशोग्निप्रदीप्ताङ्गा % विष्णुं जग्मुः सुविह्वलाः ॥ BrP_73.8 ॥ {देवा ऊचुः: } आर्ताः स्म गतसत्त्वाः स्म $ शङ्खचक्रगदाधर & अस्मदर्थे भवान् नित्यम् % आयुधानि बिभर्ति च ॥ BrP_73.9 ॥ त्वयि नाथे जगन्नाथ $ अस्माकं दुःखम् ईदृशम् & त्वां तु प्रणमती वाणी % कथं दैत्यं नमस्यति ॥ BrP_73.10 ॥ मनसा कर्मणा वाचा $ त्वाम् एव शरणं गताः & त्वदङ्घ्रिशरणाः सन्तः % कथं दैत्यं नमेमहि ॥ BrP_73.11 ॥ यजामस् त्वां महायज्ञैर् $ वदामो वाग्भिर् अच्युत & त्वदेकशरणाः सन्तः % कथं दैत्यं नमेमहि ॥ BrP_73.12 ॥ त्वद्वीर्यम् आश्रिता नित्यं $ देवाः सेन्द्रपुरोगमाः & त्वया दत्तं पदं प्राप्य % कथं दैत्यं नमेमहि ॥ BrP_73.13 ॥ स्रष्टा त्वं ब्रह्ममूर्त्या तु $ विष्णुर् भूत्वा तु रक्षसि & संहर्ता रुद्रशक्त्या त्वं % कथं दैत्यं नमेमहि ॥ BrP_73.14 ॥ ऐश्वर्यं कारणं लोके $ विनैश्वर्यं तु किं फलम् & हतैश्वर्याः सुरेशान % कथं दैत्यं नमेमहि ॥ BrP_73.15 ॥ अनादिस् त्वं जगद्धातर् $ अनन्तस् त्वं जगद्गुरुः & अन्तवन्तम् अमुं शत्रुं % कथं दैत्यं नमेमहि ॥ BrP_73.16 ॥ तवैश्वर्येण पुष्टाङ्गा $ जित्वा त्रैलोक्यम् ओजसा & स्थिराः स्यामः सुरेशान % कथं दैत्यं नमेमहि ॥ BrP_73.17 ॥ {ब्रह्मोवाच: } इत्य् एतद् एव वचनं $ श्रुत्वा दैतेयसूदनः & उवाच सर्वान् अमरान् % देवानां कार्यसिद्धये ॥ BrP_73.18 ॥ {श्रीभगवान् उवाच: } मद्भक्तो ऽसौ बलिर् दैत्यो $ ह्य् अवध्यो ऽसौ सुरासुरैः & यथा भवन्तो मत्पोष्यास् % तथा पोष्यो बलिर् मम ॥ BrP_73.19 ॥ विना तु संगरं देवा $ हत्वा राज्यं त्रिविष्टपे & बलिं निबध्य मन्त्रोक्त्या % राज्यं वः प्रददाम्य् अहम् ॥ BrP_73.20 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा सुरगणाः $ संजग्मुर् दिवम् एव हि & भगवान् अपि देवेशो % ह्य् अदित्या गर्भम् आविशत् ॥ BrP_73.21 ॥ तस्मिन्न् उत्पद्यमाने तु $ उत्सवाश् च बभूविरे & जातो ऽसौ वामनो ब्रह्मन् % यज्ञेशो यज्ञपूरुषः ॥ BrP_73.22 ॥ एतस्मिन्न् अन्तरे ब्रह्मन् $ हयमेधाय दीक्षितः & बलिर् बलवतां श्रेष्ठ % ऋषिमुख्यैः समाहितः ॥ BrP_73.23 ॥ पुरोधसा च शुक्रेण $ वेदवेदाङ्गवेदिना & मखे तस्मिन् वर्तमाने % यजमाने बलौ तथा ॥ BrP_73.24 ॥ आर्त्विज्य ऋषिमुख्ये तु $ शुक्रे तत्र पुरोधसि & हविर्भागार्थम् आसन्न- % देवगन्धर्वपन्नगे ॥ BrP_73.25 ॥ दीयतां भुज्यतां पूजा $ क्रियतां च पृथक् पृथक् & परिपूर्णं पुनः पूर्णम् % एवं वाक्ये प्रवर्तति ॥ BrP_73.26 ॥ शनैस् तद्देशम् अभ्यागाद् $ वामनः सामगायनः & यज्ञवाटम् अनुप्राप्तो % वामनश् चित्रकुण्डलः ॥ BrP_73.27 ॥ प्रशंसमानस् तं यज्ञं $ वामनं प्रेक्ष्य भार्गवः & ब्रह्मरूपधरं देवं % वामनं दैत्यसूदनम् ॥ BrP_73.28 ॥ दातारं यज्ञतपसां $ फलं हन्तारं रक्षसाम् & ज्ञात्वा त्वरन्न् अथोवाच % राजानं भूरितेजसम् ॥ BrP_73.29 ॥ जेतारं क्षत्रधर्मेण $ दातारं भक्तितो धनम् & बलिं बलवतां श्रेष्ठं % सभार्यं दीक्षितं मखे ॥ BrP_73.30 ॥ ध्यायन्तं यज्ञपुरुषम् $ उत्सृजन्तं हविः पृथक् & तम् आह भृगुशार्दूलः % शुक्रः परमबुद्धिमान् ॥ BrP_73.31 ॥ {शुक्र उवाच: } यो ऽसौ तव मखं प्राप्तो $ ब्राह्मणो वामनाकृतिः & नासौ विप्रो बले सत्यं % यज्ञेशो यज्ञवाहनः ॥ BrP_73.32 ॥ शिशुस् त्वां याचितुं प्राप्तो $ नूनं देवहिताय हि & मया च सह संमन्त्र्य % पश्चाद् देयं त्वया प्रभो ॥ BrP_73.33 ॥ {ब्रह्मोवाच: } बलिस् तु भार्गवं प्राह $ पुरोधसम् अरिंदमः ॥* BrP_73.34 ॥ {बलिर् उवाच: } धन्यो ऽहं मम यज्ञेशो $ गृहम् आयाति मूर्तिमान् & आगत्य याचते किंचित् % किं मन्त्र्यम् अवशिष्यते ॥ BrP_73.35 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा सभार्यो ऽसौ $ शुक्रेण च पुरोधसा & जगाम यत्र विप्रेन्द्रो % वामनो ऽदितिनन्दनः ॥ BrP_73.36 ॥ k­täjalipuÂo भूत्वा $ केनार्थित्वं तद् उच्यताम् & वामनो ऽपि तदा प्राह % पदत्रयमितां भुवम् ॥ BrP_73.37 ॥ देहि राजेन्द्र नान्येन $ कार्यम् अस्ति धनेन किम् & तथेत्य् उक्त्वा तु कलशान् % नानारत्नविभूषितात् ॥ BrP_73.38 ॥ वारिधारां पुरस्कृत्य $ वामनाय भुवं ददौ & पश्यत्सु ऋषिमुख्येषु % शुक्रे चैव पुरोधसि ॥ BrP_73.39 ॥ पश्यत्सु लोकनाथेषु $ वामनाय भुवं ददौ & पश्यत्सु दैत्यसंघेषु % जयशब्दे प्रवर्तति ॥ BrP_73.40 ॥ शनैस् तु वामनः प्राह $ स्वस्ति राजन् सुखी भव & देहि मे संमितां भूमिं % त्रिपदाम् आशु गम्यते ॥ BrP_73.41 ॥ तथेत्य् उवाच दैत्येशो $ यावत् पश्यति वामनम् & यज्ञेशो यज्ञपुरुषश् % चन्द्रादित्यौ स्तनान्तरे ॥ BrP_73.42 ॥ यथा स्यातां सुरा मूर्ध्नि $ ववृधे विक्रमाकृतिः & अनन्तश् चाच्युतो देवो % विक्रान्तो विक्रमाकृतिः \ तं दृष्ट्वा दैत्यराप्राह # सभार्यो विनयान्वितः ॥ BrP_73.43 ॥ {बलिर् उवाच: } क्रमस्व विष्णो लोकेश $ यावच्छक्त्या जगन्मय & जितं मया सुरेशान % सर्वभावेन विश्वकृत् ॥ BrP_73.44 ॥ {ब्रह्मोवाच: } तद्वाक्यसमकालं तु $ विष्णुः प्राह महाक्रतुः ॥* BrP_73.45 ॥ {विष्णुर् उवाच: } दैत्येश्वर महाबाहो $ क्रमिष्ये पश्य दैत्यरा॥* BrP_73.46 ॥ {ब्रह्मोवाच: } एवं वदन्तं स प्राह $ क्रम विष्णो पुनः पुनः ॥* BrP_73.47 ॥ {ब्रह्मोवाच: } कूर्मपृष्ठे पदं न्यस्य $ बलियज्ञे पदं न्यसत् & द्वितीयं तु पदं प्राप % ब्रह्मलोकं सनातनम् ॥ BrP_73.48 ॥ तृतीयस्य पदस्यात्र $ स्थानं नास्त्य् असुरेश्वर & क्व क्रमिष्ये भुवं देहि % बलिं तं हरिर् अब्रवीत् \ विहस्य बलिर् अप्य् आह # सभार्यः स k­täjali÷ ॥ BrP_73.49 // {बलिर् उवाच: } त्वया सृष्टं जगत् सर्वं $ न स्रष्टाहं सुरेश्वर & त्वद्दोषाद् अल्पम् अभवत् % किं करोमि जगन्मय ॥ BrP_73.50 ॥ तथापि नानृतपूर्वं $ कदाचिद् वच्मि केशव & सत्यवाक्यं च मां कुर्वन् % मत्पृष्ठे हि पदं न्यस ॥ BrP_73.51 ॥ {ब्रह्मोवाच: } ततः प्रसन्नो भगवांस् $ त्रयीमूर्तिः सुरार्चितः ॥* BrP_73.52 ॥ {भगवान् उवाच: } वरं वृणीष्व भद्रं ते $ भक्त्या प्रीतो ऽस्मि दैत्यरा॥ BrP_73.53 ॥ {ब्रह्मोवाच: } स तु प्राह जगन्नाथं $ न याचे त्वां त्रिविक्रमम् & स तु प्रादात् स्वयं विष्णुः % प्रीतः सन् मनसेप्सितम् ॥ BrP_73.54 ॥ रसातलपतित्वं च $ भावि चेन्द्रपदं पुनः & आत्माधिपत्यं च हरिर् % अविनाशि यशो विभुः ॥ BrP_73.55 ॥ एवं दत्त्वा बलेः सर्वं $ ससुतं भार्ययान्वितम् & रसातले हरिः स्थाप्य % बलिं त्व् अमरवैरिणम् ॥ BrP_73.56 ॥ शतक्रतोस् तथा प्रादात् $ सुरराज्यं यथाभवम् & एतस्मिन्न् अन्तरे तत्र % पदं प्रागात् सुरार्चितम् ॥ BrP_73.57 ॥ द्वितीयं तत् पदं विष्णोः $ पितुर् मम महामते & यत् पदं समनुप्राप्तं % गृहं दृष्ट्वाप्य् अचिन्तयम् ॥ BrP_73.58 ॥ किं कृत्यं यच् छुभं मे स्यात् $ पदे विष्णोः समागते & सर्वस्वं च समालोक्य % श्रेष्ठो मे स्यात् कमण्डलुः ॥ BrP_73.59 ॥ तद् वारि यत् पुण्यतमं $ दत्तं च त्रिपुरारिणा & वरं वरेण्यं वरदं % वरं शान्तिकरं परम् ॥ BrP_73.60 ॥ शुभं च शुभदं नित्यं $ भुक्तिमुक्तिप्रदायकम् & मातृस्वरूपं लोकानाम् % अमृतं भेषजं शुचि ॥ BrP_73.61 ॥ पवित्रं पावनं पूज्यं $ ज्येष्ठं श्रेष्ठं गुणान्वितम् & स्मरणाद् एव लोकानां % पावनं किं नु दर्शनात् ॥ BrP_73.62 ॥ तादृग् वारि शुचिर् भूत्वा $ कल्पये ऽर्घाय मे पितुः & इति संचिन्त्य तद् वारि % गृहीत्वार्घाय कल्पितम् ॥ BrP_73.63 ॥ विष्णोः पादे तु पतितम् $ अर्घवारि सुमन्त्रितम् & तद् वारि पतितं मेरौ % चतुर्धा व्यगमद् भुवम् ॥ BrP_73.64 ॥ पूर्वे तु दक्षिणे चैव $ पश्चिमे चोत्तरे तथा & दक्षिणे यत् तु पतितं % जटाभिः शंकरो मुने ॥ BrP_73.65 ॥ जग्राह पश्चिमे यत् तु $ पुनः प्रायात् कमण्डलुम् & उत्तरे पतितं यत् तु % विष्णुर् जग्राह तज् जलम् ॥ BrP_73.66 ॥ पूर्वस्मिन्न् ऋषयो देवा $ पितरो लोकपालकाः & जगृहुः शुभदं वारि % तस्माच् छ्रेष्ठं तद् उच्यते ॥ BrP_73.67 ॥ या दक्षिणां दिशं प्राप्ता $ आपो वै लोकमातरः & विष्णुपादप्रसूतास् ता % ब्रह्मण्या लोकमातरः ॥ BrP_73.68 ॥ महेश्वरजटासंस्थाः $ पर्वजातशुभोदयाः & तासां प्रभावस्मरणात् % सर्वकामान् अवाप्नुयात् ॥ BrP_73.69 ॥ {नारद उवाच: } कमण्डलुस्थिता देवी $ महेश्वरजटागता & श्रुता देव यथा मर्त्यम् % आगता तद् ब्रवीतु मे ॥ BrP_74.1 ॥ {ब्रह्मोवाच: } महेश्वरजटास्था या $ आपो देव्यो महामते & तासां च द्विविधो भेद % आहर्तुर् द्वयकारणात् ॥ BrP_74.2 ॥ एकांशो ब्राह्मणेनात्र $ व्रतदानसमाधिना & गोतमेन शिवं पूज्य % आहृतो लोकविश्रुतः ॥ BrP_74.3 ॥ अपरस् तु महाप्राज्ञ $ क्षत्रियेण बलीयसा & आराध्य शंकरं देवं % तपोभिर् नियमैस् तथा ॥ BrP_74.4 ॥ भगीरथेन भूपेन $ आहृतो ऽंशो ऽपरस् तथा & एवं द्वैरूप्यम् अभवद् % गङ्गाया मुनिसत्तम ॥ BrP_74.5 ॥ {नारद उवाच: } महेश्वरजटास्था या $ हेतुना केन गौतमः & आहर्ता क्षत्रियेणापि % आहृता केन तद् वद ॥ BrP_74.6 ॥ {ब्रह्मोवाच: } यथानीता पुरा वत्स $ ब्राह्मणेनेतरेण वा & तत् सर्वं विस्तरेणाहं % वदिष्ये प्रीतये तव ॥ BrP_74.7 ॥ यस्मिन् काले सुरेशस्य $ उमा पत्न्य् अभवत् प्रिया & तस्मिन्न् एवाभवद् गङ्गा % प्रिया शंभोर् महामते ॥ BrP_74.8 ॥ मम दोषापनोदाय $ चिन्तयानः शिवस् तदा & उमया सहितः श्रीमान् % देवीं प्रेक्ष्य विशेषतः ॥ BrP_74.9 ॥ रसवृत्तौ स्थितो यस्मान् $ निर्ममे रसम् उत्तमम् & रसिकत्वात् प्रियत्वाच् च % स्त्रैणत्वात् पावनत्वतः ॥ BrP_74.10 ॥ सर्वाभ्यो ह्य् अधिकप्रीतिर् $ गङ्गाभूद् द्विजसत्तम & सैवोद्भूता जटामार्गात् % कस्मिंश्चित् कारणान्तरे \ स तु संगोपयाम् आस # गङ्गां शंभुर् जटागताम् ॥ BrP_74.12 ॥ शिरसा च धृतां ज्ञात्वा $ न शशाक उमा तदा & सोढुं ब्रह्मञ् जटाजूटे % स्थितां दृष्ट्वा पुनः पुनः ॥ BrP_74.13 ॥ अमर्षेण भवं गोरी $ प्रेरयस्वेत्य् abhëata & नैवासौ प्रैरयच् छंभू % रसिको रसम् उत्तमम् ॥ BrP_74.14 ॥ जटास्व् एव तदा देवीं $ गोपायन्तं विमृश्य सा & विनायकं जयां स्कन्दं % रहो वचनम् अब्रवीत् ॥ BrP_74.15 ॥ नैवायं त्रिदशेशानो $ गङ्गां त्यजति कामुकः & सापि प्रिया शिवस्याद्य % कथं त्यजति तां प्रियाम् ॥ BrP_74.16 ॥ एवं विमृश्य बहुशो $ गौरी चाह विनायकम् ॥* BrP_74.17 ॥ {पार्वत्य् उवाच: } न देवैर् नासुरैर् यक्षैर् $ न सिद्धैर् भवतापि च & न राजभिर् अथान्यैर् वा % न गङ्गां त्यजति प्रभुः ॥ BrP_74.18 ॥ पुनस् तप्स्यामि वा गत्वा $ हिमवन्तं नगोत्तमम् & अथवा ब्राह्मणैः पुण्यैस् % तपोभिर् हतकल्मषैः ॥ BrP_74.19 ॥ तैर् वा जटास्थिता गङ्गा $ प्रार्थिता भुवम् आप्नुयात् ॥* BrP_74.20 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा मातृवाक्यं $ मातरं प्राह विघ्नरा& भ्रात्रा स्कन्देन जयया % संमन्त्र्येह च युज्यते ॥ BrP_74.21 ॥ तत् कुर्मो मस्तकाद् गङ्गां $ यथा त्यजति मे पिता & एतस्मिन्न् अन्तरे ब्रह्मन्न् % अनावृष्टिर् अजायत ॥ BrP_74.22 ॥ द्विर् द्वादश समा मर्त्ये $ सर्वप्राणिभयावहा & ततो विनष्टम् अभवज् % जगत् स्थावरजङ्गमम् ॥ BrP_74.23 ॥ विना तु गौतमं पुण्यम् $ आश्रमं सर्वकामदम् & स्रष्टुकामः पुरा पुत्र % स्थावरं जङ्गमं तथा ॥ BrP_74.24 ॥ कृतो यज्ञो मया पूर्वं $ स देवयजनो गिरिः & मन्नामा तत्र विख्यातस् % ततो ब्रह्मगिरिः सदा ॥ BrP_74.25 ॥ तम् आश्रित्य नगश्रेष्ठं $ सर्वदास्ते स गौतमः & तस्याश्रमे महापुण्ये % श्रेष्ठे ब्रह्मगिरौ शुभे ॥ BrP_74.26 ॥ आधयो व्याधयो वापि $ दुर्भिक्षं वाप्य् अवर्षणम् & भयशोकौ च दारिद्र्यं % न श्रूयन्ते कदाचन ॥ BrP_74.27 ॥ तदाश्रमं विनान्यत्र $ हव्यं वा कव्यम् एव च & नास्ति पुत्र तथा दाता % होता यष्टा तथैव च ॥ BrP_74.28 ॥ यदैव गौतमो विप्रो $ ददाति च जुहोति च & तदैवाप्य् अयनं स्वर्गे % सुराणाम् अपि नान्यतः ॥ BrP_74.29 ॥ देवलोके ऽपि मर्त्ये वा $ श्रूयते गौतमो मुनिः & होता दाता च भोक्ता च % स एवेति जना विदुः ॥ BrP_74.30 ॥ तच् छ्रुत्वा मुनयः सर्वे $ नानाश्रमनिवासिनः & गौतमाश्रमम् आपृच्छन्न् % आगच्छन्तस् तपोधनाः ॥ BrP_74.31 ॥ तेषां मुनीनां सर्वेषाम् $ आगतानां स गौतमः & शिष्यवत् पुत्रवद् भक्त्या % पितृवत् पोषको ऽभवत् ॥ BrP_74.32 ॥ यस्य यथेप्सितं कामं $ यथायोग्यं यथाक्रमम् & यथानुरूपं सर्वेषां % शुश्रूषाम् अकरोन् मुनिः ॥ BrP_74.33 ॥ आज्ञया गौतमस्यासन्न् $ ओषध्यो लोकमातरः & आराधिताः पुनस् तेन % ब्रह्मविष्णुमहेश्वराः ॥ BrP_74.34 ॥ जायन्ते च तदौषध्यो $ लूयन्ते च तदैव हि & संपत्स्यन्ते तदोप्यन्ते % गौतमस्य तपोबलात् ॥ BrP_74.35 ॥ सर्वाः समृद्धयस् तस्य $ संसिध्यन्ते मनोगताः & प्रत्यहं वक्ति विनयाद् % गौतमस् त्व् आगतान् मुनीन् ॥ BrP_74.36 ॥ पुत्रवच् छिष्यवच् चैव $ प्रेष्यवत् करवाणि किम् & पितृवत् पोषयाम् आस % संवत्सरगणान् बहून् ॥ BrP_74.37 ॥ एवं वसत्सु मुनिषु $ त्रैलोक्ये ख्यातिर् आश्रयात् & ततो विनायकः प्राह % मातरं भ्रातरं जयाम् ॥ BrP_74.38 ॥ {विनायक उवाच: } देवानां सदने मातर् $ गीयते गौतमो द्विजः & यन् न साध्यं सुरगणैर् % गौतमः कृतवान् इति ॥ BrP_74.39 ॥ एवं श्रुतं मया देवि $ ब्राह्मणस्य तपोबलम् & स विप्रश् चालयेद् एनां % मातर् गङ्गां जटागताम् ॥ BrP_74.40 ॥ तपसा वान्यतो वापि $ पूजयित्वा त्रिलोचनम् & स एव च्यावयेद् एनां % जटास्थां मे पितृप्रियाम् ॥ BrP_74.41 ॥ तत्र नीतिर् विधातव्या $ तां विप्रो याचयेद् यथा & तत्प्रभावात् सरिच्छ्रेष्ठा % शिरसो ऽवतरत्य् अपि ॥ BrP_74.42 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा मातरं भ्रात्रा $ जयया सह विघ्नरा& जगाम गौतमो यत्र % ब्रह्मसूत्रधरः कृशः ॥ BrP_74.43 ॥ वसन् कतिपयाहःसु $ गौतमाश्रममण्डले & उवाच ब्राह्मणान् सर्वांस् % तत्र तत्र च विघ्नरा॥ BrP_74.44 ॥ गच्छामः स्वम् अधिष्ठानम् $ आश्रमाणि शुचीनि च & पुष्टाः स्म गौतमान्नेन % पृच्छामो गौतमं मुनिम् ॥ BrP_74.45 ॥ इति संमन्त्र्य पृच्छन्ति $ मुनयो मुनिसत्तमाः & स तान् निवारयाम् आस % स्नेहबुद्ध्या मुनीन् पृथक् ॥ BrP_74.46 ॥ {गौतम उवाच: } k­täjali÷ सविनयम् $ आसध्वम् इह चैव हि & युष्मच्चरणशुश्रूषां % करोमि मुनिपुंगवाः ॥ BrP_74.47 ॥ शुश्रूषौ पुत्रवन् नित्यं $ मयि तिष्ठति नोचितम् & भवतां भूमिदेवानाम् % आश्रमान्तरसेवनम् ॥ BrP_74.48 ॥ इदम् एवाश्रमं पुण्यं $ सर्वेषाम् इति मे मतिः & अलम् अन्येन मुनय % आश्रमेण गतेन वा ॥ BrP_74.49 ॥ {ब्रह्मोवाच: } इति श्रुत्वा मुनेर् वाक्यं $ विघ्नकृत्यम् अनुस्मरन् & उवाच präjalir भूत्वा % ब्राह्मणान् स गणाधिपः ॥ BrP_74.50 ॥ {गणाधिप उवाच: } अन्नक्रीता वयं किं नो $ निवारयत गौतमः & साम्ना नैव वयं शक्ता % गन्तुं स्वं स्वं निवेशनम् ॥ BrP_74.51 ॥ नायम् अर्हति दण्डं वा $ उपकारी द्विजोत्तमः & तस्माद् बुद्ध्या व्यवस्यामि % तत् सर्वैर् अनुमन्यताम् ॥ BrP_74.52 ॥ {ब्रह्मोवाच: } ततः सर्वे द्विजश्रेष्ठाः $ क्रियताम् इत्य् अनुब्रुवन् & एतस्य तूपकाराय % लोकानां हितकाम्यया ॥ BrP_74.53 ॥ ब्राह्मणानां च सर्वेषां $ श्रेयो यत् स्यात् तथा कुरु & ब्राह्मणानां वचः श्रुत्वा % मेने वाक्यं गणाधिपः ॥ BrP_74.54 ॥ {विनायक उवाच: } क्रियते गुणरूपं यद् $ गौतमस्य विशेषतः ॥* BrP_74.55 ॥ {ब्रह्मोवाच: } अनुमान्य द्विजान् सर्वान् $ पुनः पुनर् उदारधीः & स्वयं च ब्राह्मणो भूत्वा % प्रणम्य ब्राह्मणान् पुनः \ मातुर् मते स्थितो vidvä # जयां प्राह गणेश्वरः ॥ BrP_74.56 ॥ {विनायक उवाच: } यथा नान्यो विजानीते $ तथा कुरु शुभानने & गोरूपधारिणी गच्छ % गौतमो यत्र तिष्ठति ॥ BrP_74.57 ॥ शालीन् खाद विनाश्याथ $ विकारं कुरु भामिनि & कृते प्रहारे हुंकारे % प्रेक्षिते चापि किंचन \ पत दीनं स्वनं कृत्वा # न म्रियस्व न जीव च ॥ BrP_74.58 ॥ {ब्रह्मोवाच: } तथा चकार विजया $ विघ्नेश्वरमते स्थिता & यत्रासीद् गौतमो विप्रो % जया गोरूपधारिणी ॥ BrP_74.59 ॥ जगाम शालीन् खादन्ती $ तां ददर्श स गौतमः & गां दृष्ट्वा विकृतां विप्रस् % तां तृणेन न्यवारयत् ॥ BrP_74.60 ॥ निवार्यमाणा सा तेन $ स्वनं कृत्वा पपात गौः & तस्यां तु पतितायां च % हाहाकारो महान् अभूत् ॥ BrP_74.61 ॥ स्वनं श्रुत्वा च दृष्ट्वा च $ गौतमस्य विचेष्टितम् & व्यथिता ब्राह्मणाः प्राहुर् % विघ्नराजपुरस्कृताः ॥ BrP_74.62 ॥ {ब्राह्मणा ऊचुः: } इतो गच्छामहे सर्वे $ न स्थातव्यं तवाश्रमे & पुत्रवत् पोषिताः सर्वे % पृष्टो ऽसि मुनिपुंगव ॥ BrP_74.63 ॥ {ब्रह्मोवाच: } इति श्रुत्वा मुनिर् वाक्यं $ विप्राणां गच्छतां तदा & वज्राहत इवासीत् स % विप्राणां पुरतो ऽपतत् ॥ BrP_74.64 ॥ तम् ऊचुर् ब्राह्मणाः सर्वे $ पश्येमां पतितां भुवि & रुद्राणां मातरं देवीं % जगतां पावनीं प्रियाम् ॥ BrP_74.65 ॥ तीर्थदेवस्वरूपिण्याम् $ अस्यां गवि विधेर् बलात् & पतितायां मुनिश्रेष्ठ % गन्तव्यम् अवशिष्यते ॥ BrP_74.66 ॥ चीर्णं व्रतं क्षयं याति $ यथा वासस् त्वदाश्रमे & वयं नान्यधना ब्रह्मन् % केवलं तु तपोधनाः ॥ BrP_74.67 ॥ {ब्रह्मोवाच: } विप्राणां पुरतः स्थित्वा $ विनीतः प्राह गौतमः ॥* BrP_74.68 ॥ {गौतम उवाच: } भवन्त एव शरणं $ पूतं मां कर्तुम् अर्हथ ॥* BrP_74.69 ॥ {ब्रह्मोवाच: } ततः प्रोवाच भगवान् $ vighnarì ब्राह्मणैर् वृतः ॥* BrP_74.70 ॥ {विघ्नराज उवाच: } नैवेयं म्रियते तत्र $ नैव जीवति तत्र किम् & वदामो ऽस्मिन् सुसंदिग्धे % निष्कृतिं गतिम् एव वा ॥ BrP_74.71 ॥ {गौतम उवाच: } कथम् उत्थास्यतीयं गौर् $ अथ चास्मिंश् च निष्कृतिम् & वक्तुम् अर्हथ तत् सर्वं % करिष्ये ऽहम् असंशयम् ॥ BrP_74.72 ॥ {ब्राह्मणा ऊचुः: } सर्वेषां च मतेनायं $ वदिष्यति च बुद्धिमान् & एतद् वाक्यम् अथास्माकं % प्रमाणं तव गौतम ॥ BrP_74.73 ॥ {ब्रह्मोवाच: } ब्राह्मणैः प्रेर्यमाणो ऽसौ $ गौतमेन बलीयसा & विघ्नकृद् ब्रह्मवपुषा % प्राह सर्वान् इदं वचः ॥ BrP_74.74 ॥ {विघ्नराज उवाच: } सर्वेषां च मतेनाहं $ वदिष्यामि यथार्थवत् & अनुमन्यन्तु मुनयो % मद्वाक्यं गौतमो ऽपि च ॥ BrP_74.75 ॥ महेश्वरजटाजूटे $ ब्रह्मणो ऽव्यक्तजन्मनः & कमण्डलुस्थितं वारि % तिष्ठतीति हि शुश्रुम ॥ BrP_74.76 ॥ तद् आनयस्व तरसा $ तपसा नियमेन च & तेनाभिषिञ्च गाम् एतां % भगवन् भुवम् आश्रिताम् \ ततो वत्स्यामहे सर्वे # पूर्ववत् तव वेश्मनि ॥ BrP_74.77 ॥ {ब्रह्मोवाच: } इत्य् उक्तवति विप्रेन्द्रे $ ब्राह्मणानां च संसदि & तत्रापतत् पुष्पवृष्टिर् % जयशब्दो व्यवर्धत \ ततः k­täjalir नम्रो # गौतमो वाक्यम् अब्रवीत् ॥ BrP_74.78 ॥ {गौतम उवाच: } तपसाग्निप्रसादेन $ देवब्रह्मप्रसादतः & भवतां च प्रसादेन % मत्संकल्पो ऽनुसिध्यताम् ॥ BrP_74.79 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति तं विप्रा $ आपृच्छन् मुनिपुंगवम् & स्वानि स्थानानि ते जग्मुः % समृद्धान्य् अन्नवारिभिः ॥ BrP_74.80 ॥ यातेषु तेषु विप्रेषु $ भ्रात्रा सह गणेश्वरः & जयया सह सुप्रीतः % कृतकृत्यो न्यवर्तत ॥ BrP_74.81 ॥ गतेषु ब्रह्मवृन्देषु $ गणेशे च गते तथा & गौतमो ऽपि मुनिश्रेष्ठस् % तपसा हतकल्मषः ॥ BrP_74.82 ॥ ध्यायंस् तदर्थं स मुनिः $ किम् इदं मम संस्थितम् & इत्य् एवं बहुशो ध्यायञ् % ज्ञानेन ज्ञातवान् द्विज ॥ BrP_74.83 ॥ निश्चित्य देवकार्यार्थम् $ आत्मनः किल्बिषां गतिम् & लोकानाम् उपकारं च % शंभोः प्रीणनम् एव च ॥ BrP_74.84 ॥ उमायाः प्रीणनं चापि $ गङ्गानयनम् एव च & सर्वं श्रेयस्करं मन्ये % मयि नैव च किल्बिषम् ॥ BrP_74.85 ॥ इत्य् एवं मनसा ध्यायन् $ सुप्रीतो ऽभूद् द्विजोत्तमः & आराध्य जगताम् ईशं % त्रिनेत्रं वृषभध्वजम् ॥ BrP_74.86 ॥ आनयिष्ये सरिच्छ्रेष्ठां $ प्रीता 'स्तु गिरिजा मम & सपत्नी जगदम्बाया % महेश्वरजटास्थिता ॥ BrP_74.87 ॥ एवं हि संकल्प्य मुनिप्रवीरः BrP_74.88a स गौतमो ब्रह्मगिरेर् जगाम BrP_74.88b कैलासम् आधिष्ठितम् उग्रधन्वना BrP_74.88c सुरार्चितं प्रियया ब्रह्मवृन्दैः BrP_74.88d {नारद उवाच: } कैलासशिखरं गत्वा $ गौतमो भगवान् ऋषिः & किं चकार तपो वापि % कां चक्रे स्तुतिम् उत्तमाम् ॥ BrP_75.1 ॥ {ब्रह्मोवाच: } गिरिं गत्वा ततो वत्स $ वाचं संयम्य गौतमः & आस्तीर्य स कुशान् प्राज्ञः % कैलासे पर्वतोत्तमे ॥ BrP_75.2 ॥ उपविश्य शुचिर् भूत्वा $ स्तोत्रं चेदं ततो जगौ & अपतत् पुष्पवृष्टिश् च % स्तूयमाने महेश्वरे ॥ BrP_75.3 ॥ {गौतम उवाच: } भोगार्थिनां भोगम् अभीप्सितं च BrP_75.4a दातुं महान्त्य् अष्टवपूंषि धत्ते BrP_75.4b सोमो जनानां गुणवन्ति नित्यं BrP_75.4c देवं महादेवम् इति स्तुवन्ति BrP_75.4d कर्तुं स्वकीयैर् विषयैः सुखानि BrP_75.5a भर्तुं समस्तं सचराचरं च BrP_75.5b संपत्तये ह्य् अस्य विवृद्धये च BrP_75.5c महीमयं रूपम् इतीश्वरस्य BrP_75.5d सृष्टेः स्थितेः संहरणाय भूमेर् BrP_75.6a आधारम् आधातुम् अपां स्वरूपम् BrP_75.6b भेजे शिवः शान्ततनुर् जनानां BrP_75.6c सुखाय धर्माय जगत् प्रतिष्ठितम् BrP_75.6d कालव्यवस्थाम् अमृतस्रवं च BrP_75.7a जीवस्थितिं सृष्टिम् अथो विनाशनम् BrP_75.7b मुदं प्रजानां सुखम् उन्नतिं च BrP_75.7c चक्रे ऽर्कचन्द्राग्निमयं शरीरम् BrP_75.7d वृद्धिं गतिं शक्तिम् अथाक्षराणि BrP_75.8a जीवव्यवस्थां मुदम् अप्य् अनेकाम् BrP_75.8b स्रष्टुं कृतं वायुर् इतीशरूपं BrP_75.8c त्वं वेत्सि नूनं भगवन् भवन्तम् BrP_75.8d भेदैर् विना नैव कृतिर् न धर्मो BrP_75.9a नात्मीयम् अन्यन् न दिशो ऽन्तरिक्षम् BrP_75.9b द्यावापृथिव्यौ न च भुक्तिमुक्ती BrP_75.9c तस्माद् इदं व्योमवपुस् तवेश BrP_75.9d धर्मं व्यवस्थापयितुं व्यवस्य BrP_75.10a ऋक्सामशास्त्राणि यजुश् च शाखाः BrP_75.10b लोके च गाथाः स्मृतयः पुराणम् BrP_75.10c इत्यादिशब्दात्मकताम् उपैति BrP_75.10d यष्टा क्रतुर् यान्य् अपि साधनानि BrP_75.11a ऋत्विक्प्रदेशं फलदेशकालाः BrP_75.11b त्वम् एव शंभो परमार्थतत्त्वं BrP_75.11c वदन्ति यज्ञाङ्गमयं वपुस् ते BrP_75.11d कर्ता प्रदाता प्रतिभूः प्रदानं BrP_75.12a सर्वज्ञसाक्षी पुरुषः परश् च BrP_75.12b प्रत्यात्मभूतः परमार्थरूपस् BrP_75.12c त्वम् एव सर्वं किम् उ वाग्विलासैः BrP_75.12d न वेदशास्त्रैर् गुरुभिः प्रदिष्टो BrP_75.13a न नासि बुद्ध्यादिभिर् अप्रधृष्यः BrP_75.13b अजो ऽप्रमेयः शिवशब्दवाच्यस् BrP_75.13c त्वम् अस्ति सत्यं भगवन् नमस् ते BrP_75.13d आत्मैकतां स्वप्रकृतिं कदाचिद् BrP_75.14a ऐक्षच् छिवः संपद् इयं ममेति BrP_75.14b पृथक् तदैवाभवद् अप्रतर्क्य BrP_75.14c अचिन्त्यप्रभावो बहुविश्वमूर्तिः BrP_75.14d भावे ऽभिवृद्धा च भवे भवे च BrP_75.15a स्वकारणं कारणम् आस्थिता च BrP_75.15b नित्या शिवा सर्वसुलक्षणा वा BrP_75.15c विलक्षणा विश्वकरस्य शक्तिः BrP_75.15d उत्पादनं संस्थितिर् अन्नवृद्धि BrP_75.16a लयाः सतां यत्र सनातनास् ते BrP_75.16b एकैव मूर्तिर् न समस्ति किंचिद् BrP_75.16c असाध्यम् अस्या दयिता हरस्य BrP_75.16d यदर्थम् अन्नानि धनानि जीवा BrP_75.17a यच्छन्ति कुर्वन्ति तपांसि धर्मान् BrP_75.17b सापीयम् अम्बा जगतो जनित्री BrP_75.17c प्रिया तु सोमस्य महासुकीर्तिः BrP_75.17d यद् ईक्षितं काङ्क्षति वासवो ऽपि BrP_75.18a यन्नामतो मङ्गलम् आप्नुयाच् च BrP_75.18b या व्याप्य विश्वं विमलीकरोति BrP_75.18c सोमा सदा सोमसमानरूपा BrP_75.18d ब्रह्मादिजीवस्य चराचरस्य BrP_75.19a बुद्ध्यक्षिचैतन्यमनःसुखानि BrP_75.19b यस्याः प्रसादात् फलवन्ति नित्यं BrP_75.19c वागीश्वरी लोकगुरोः सुरम्या BrP_75.19d चतुर्मुखस्यापि मनो मलीनं BrP_75.20a किम् अन्यजन्तोर् इति चिन्त्य माता BrP_75.20b गङ्गावतारं विविधैर् उपायैः BrP_75.20c सर्वं जगत् पावयितुं चकार BrP_75.20d श्रुतीः समालक्ष्य हरप्रभुत्वं BrP_75.21a विश्वस्य लोकः सकलैः प्रमाणैः BrP_75.21b कृत्वा च धर्मान् बुभुजे च भोगान् BrP_75.21c विभूतिर् एषा तु सदाशिवस्य BrP_75.21d कार्यक्रियाकारकसाधनानां BrP_75.22a वेदोदितानाम् अथ लौकिकानाम् BrP_75.22b यत् साध्यम् उत्कृष्टतमं प्रियं च BrP_75.22c प्रोक्ता च सा सिद्धिर् अनादिकर्तुः BrP_75.22d ध्यात्वा वरं ब्रह्म परं प्रधानं BrP_75.23a यत् सारभूतं यद् उपासितव्यम् BrP_75.23b यत् प्राप्य मुक्ता न पुनर् भवन्ति BrP_75.23c सद्योगिनो मुक्तिर् उमापतिः सः BrP_75.23d यथा यथा शंभुर् अमेयमाया BrP_75.24a रूपाणि धत्ते जगतो हिताय BrP_75.24b तद्योगयोग्यानि तथैव धत्से BrP_75.24c पतिव्रतात्वं त्वयि मातर् एवम् BrP_75.24d {ब्रह्मोवाच: } इत्य् एवं स्तुवतस् तस्य $ पुरस्ताद् वृषभध्वजः & उमया सहितः श्रीमान् % गणेशादिगणैर् वृतः ॥ BrP_75.25 ॥ साक्षाद् आगत्य तं शंभुः $ प्रसन्नो वाक्यम् अब्रवीत् ॥* BrP_75.26 ॥ {शिव उवाच: } किं ते गौतम दास्यामि $ भक्तिस्तोत्रव्रतैः शुभैः & परितुष्टो ऽस्मि याचस्व % देवानाम् अपि दुष्करम् ॥ BrP_75.27 ॥ {ब्रह्मोवाच: } इति श्रुत्वा जगन्मूर्तेर् $ वाक्यं वाक्यविशारदः & har«abëpaparÅtÃÇgo % गौतमः पर्यचिन्तयत् ॥ BrP_75.28 ॥ अहो दैवम् अहो धर्मो $ ह्य् अहो वै विप्रपूजनम् & अहो लोकगतिश् चित्रा % अहो धातर् नमो ऽस्तु ते ॥ BrP_75.29 ॥ {गौतम उवाच: } जटास्थितां शुभां गङ्गां $ देहि मे त्रिदशार्चित & यदि तुष्टो ऽसि देवेश % त्रयीधाम नमो ऽस्तु ते ॥ BrP_75.30 ॥ {ईश्वर उवाच: } त्रयाणाम् उपकारार्थं $ लोकानां याचितं त्वया & आत्मनस् तूपकाराय % तद् याचस्वाकुतोभयः ॥ BrP_75.31 ॥ {गौतम उवाच: } स्तोत्रेणानेन ये भक्तास् $ त्वां च देवीं स्तुवन्ति वै & सर्वकामसमृद्धाः स्युर् % एतद् धि वरयाम्य् अहम् ॥ BrP_75.32 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति देवेशः $ परितुष्टो ऽब्रवीद् वचः & अन्यान् अपि वरान् मत्तो % याचस्व विगतज्वरः ॥ BrP_75.33 ॥ एवम् उक्तस् तु हर्षेण $ गौतमः प्राह शंकरम् ॥* BrP_75.34 ॥ {गौतम उवाच: } इमां देवीं जटासंस्थां $ पावनीं लोकपावनीम् & तव प्रियां जगन्नाथ % उत्सृज ब्रह्मणो गिरौ ॥ BrP_75.35 ॥ सर्वासां तीर्थभूता तु $ यावद् गच्छति सागरम् & ब्रह्महत्यादिपापानि % मनोवाक्कायिकानि च ॥ BrP_75.36 ॥ स्नानमात्रेण सर्वाणि $ विलयं यान्तु शंकर & चन्द्रसूर्योपरागे च % अयने विषुवे तथा ॥ BrP_75.37 ॥ संक्रान्तौ वैधृतौ पुण्य- $ तीर्थेष्व् अन्येषु यत् फलम् & अस्यास् तु स्मरणाद् एव % तत् पुण्यं जायतां हर ॥ BrP_75.38 ॥ श्लाघ्यं कृते तपः प्रोक्तं $ त्रेतायां यज्ञकर्म च & द्वापरे यज्ञदाने च % दानम् एव कलौ युगे ॥ BrP_75.39 ॥ युगधर्माश् च ये सर्वे $ देशधर्मास् तथैव च & देशकालादिसंयोगे % यो धर्मो यत्र शस्यते ॥ BrP_75.40 ॥ यद् अन्यत्र कृतं पुण्यं $ स्नानदानादिसंयमैः & अस्यास् तु स्मरणाद् एव % तत् पुण्यं जायतां हर ॥ BrP_75.41 ॥ यत्र यत्र त्व् इयं याति $ यावत् सागरगामिनी & तत्र तत्र त्वया भाव्यम् % एष चास्तु वरो वरः ॥ BrP_75.42 ॥ योजनानां तूपरि तु $ दश यावच् च संख्यया & तदन्तरप्रविष्टानां % महापातकिनाम् अपि ॥ BrP_75.43 ॥ तत् पितॄणां च तेषां च $ स्नानायागच्छतां शिव & स्नाने चाप्य् अन्तरे मृत्योर् % मुक्तिभाजो भवन्तु वै ॥ BrP_75.44 ॥ एकतः सर्वतीर्थानि $ स्वर्गमर्त्यरसातले & एषा तेभ्यो विशिष्टा तु % अलं शंभो नमो ऽस्तु ते ॥ BrP_75.45 ॥ {ब्रह्मोवाच: } तद् गौतमवचः श्रुत्वा $ तथास्त्व् इत्य् अब्रवीच् छिवः & अस्याः परतरं तीर्थं % न भूतं न भविष्यति ॥ BrP_75.46 ॥ सत्यं सत्यं पुनः सत्यं $ वेदे च परिनिष्ठितम् & सर्वेषां गौतमी पुण्या % इत्य् उक्त्वान्तरधीयत ॥ BrP_75.47 ॥ ततो गते भगवति लोकपूजिते BrP_75.48a तदाज्ञया पूर्णबलः स गौतमः BrP_75.48b जटां समादाय सरिद्वरां तां BrP_75.48c सुरैर् वृतो ब्रह्मगिरिं विवेश BrP_75.48d ततस् तु गौतमे प्राप्ते $ जटाम् आदाय नारद & पुष्पवृष्टिर् अभूत् तत्र % समाजग्मुः सुरेश्वराः ॥ BrP_75.49 ॥ ऋषयश् च महाभागा $ ब्राह्मणाः क्षत्रियास् तथा & जयशब्देन तं विप्रं % पूजयन्तो मुदान्विताः ॥ BrP_75.50 ॥ {नारद उवाच: } महेश्वरजटाजुटाद् $ गङ्गाम् आदाय गौतमः & आगत्य ब्रह्मणः पुण्ये % ततः किम् अकरोद् गिरौ ॥ BrP_76.1 ॥ {ब्रह्मोवाच: } आदाय गौतमो गङ्गां $ शुचिः प्रयतमानसः & पूजितो देवगन्धर्वैस् % तथा गिरिनिवासिभिः ॥ BrP_76.2 ॥ गिरेर् मूर्ध्नि जटां स्थाप्य $ स्मरन् देवं त्रिलोचनम् & उवाच präjalir भूत्वा % गङ्गां स द्विजसत्तमः ॥ BrP_76.3 ॥ {गौतम उवाच: } त्रिलोचनजटोद्भूते $ सर्वकामप्रदायिनि & क्षमस्व मातः शान्तासि % सुखं याहि हितं कुरु ॥ BrP_76.4 ॥ {ब्रह्मोवाच: } एवम् उक्ता गौतमेन $ गङ्गा प्रोवाच गौतमम् & दिव्यरूपधरा देवी % दिव्यस्रगनुलेपना ॥ BrP_76.5 ॥ {गङ्गोवाच: } गच्छेयं देवसदनम् $ अथवापि कमण्डलुम् & रसातलं वा गच्छेयं % जातस् त्वं सत्यवाग् असि ॥ BrP_76.6 ॥ {गौतम उवाच: } त्रयाणाम् उपकारार्थं $ लोकानां याचिता मया & शंभुना च तथा दत्ता % देवि तन् नान्यथा भवेत् ॥ BrP_76.7 ॥ {ब्रह्मोवाच: } तद् गौतमवचः श्रुत्वा $ गङ्गा मेने द्विजेरितम् & त्रेधात्मानं विभज्याथ % स्वर्गमर्त्यरसातले ॥ BrP_76.8 ॥ स्वर्गे चतुर्धा व्यगमत् $ सप्तधा मर्त्यमण्डले & रसातले चतुर्धैव % सैवं पञ्चदशाकृतिः ॥ BrP_76.9 ॥ सर्वत्र सर्वभूतैव $ सर्वपापविनाशिनी & सर्वकामप्रदा नित्यं % सैव वेदे प्रगीयते ॥ BrP_76.10 ॥ मर्त्या मर्त्यगताम् एव $ पश्यन्ति न तलं गताम् & नैव स्वर्गगतां मर्त्याः % पश्यन्त्य् अज्ञानबुद्धयः ॥ BrP_76.11 ॥ यावत् सागरगा देवी $ तावद् देवमयी स्मृता & उत्सृष्टा गौतमेनैव % प्रायात् पूर्वार्णवं प्रति ॥ BrP_76.12 ॥ ततो देवर्षिभिर् जुष्टां $ मातरं जगतः शुभाम् & गौतमो मुनिशार्दूलः % प्रदक्षिणम् अथाकरोत् ॥ BrP_76.13 ॥ त्रिलोचनं सुरेशानं $ प्रथमं पूज्य गौतमः & उभयोस् तीरयोः स्नानं % करोमीति दधे मतिम् ॥ BrP_76.14 ॥ स्मृतमात्रस् तदा तत्रा- $ विरासीत् करुणार्णवः & तत्र स्नानं कथं सिध्येद् % इत्य् एवं शर्वम् अब्रवीत् ॥ BrP_76.15 ॥ k­täjalipuÂo भूत्वा $ भक्तिनम्रस् त्रिलोचनम् ॥* BrP_76.16 ॥ {गौतम उवाच: } देवदेव महेशान $ तीर्थस्नानविधिं मम & ब्रूहि सम्यङ् महेशान % लोकानां हितकाम्यया ॥ BrP_76.17 ॥ {शिव उवाच: } महर्षे शृणु सर्वं च $ विधिं गोदावरीभवम् & पूर्वं नान्दीमुखं कृत्वा % देहशुद्धिं विधाय च ॥ BrP_76.18 ॥ ब्राह्मणान् भोजयित्वा च $ तेषाम् आज्ञां प्रगृह्य च & ब्रह्मचर्येण गच्छन्ति % पतितालापवर्जिताः ॥ BrP_76.19 ॥ यस्य हस्तौ च पादौ च $ मनश् चैव सुसंयतम् & विद्या तपश् च कीर्तिश् च % स तीर्थफलम् अश्नुते ॥ BrP_76.20 ॥ भावदुष्टिं परित्यज्य $ स्वधर्मपरिनिष्ठितः & श्रान्तसंवाहनं कुर्वन् % दद्याद् अन्नं यथोचितम् ॥ BrP_76.21 ॥ अकिंचनेभ्यः साधुभ्यो $ दद्याद् वस्त्राणि कम्बलान् & शृण्वन् हरिकथां दिव्यां % तथा गङ्गासमुद्भवाम् \ अनेन विधिना गच्छन् # सम्यक् तीर्थफलं लभेत् ॥ BrP_76.22 ॥ {ब्रह्मोवाच: } त्र्यम्बकश् च इति प्राह $ गौतमं मुनिभिर् वृतम् ॥* BrP_77.1 ॥ {शिव उवाच: } द्विहस्तमात्रे तीर्थानि $ संभविष्यन्ति गौतम & सर्वत्राहं संनिहितः % सर्वकामप्रदस् तथा ॥ BrP_77.2 ॥ {ब्रह्मोवाच: } गङ्गाद्वारे प्रयागे च $ तथा सागरसंगमे & एतेषु पुण्यदा पुंसां % मुक्तिदा सा भगीरथी ॥ BrP_7.3 ॥ नर्मदा तु सरिच्छ्रेष्ठा $ पर्वते ऽमरकण्टके & यमुना संगता तत्र % प्रभासे तु सरस्वती ॥ BrP_77.4 ॥ कृष्णा भीमरथी चैव $ तुङ्गभद्रा तु नारद & तिसृणां संगमो यत्र % तत् तीर्थं मुक्तिदं नृणाम् ॥ BrP_77.5 ॥ पयोउष्णी संगता यत्र $ तत्रत्या तच् च मुक्तिदम् & इयं तु गौतमी वत्स % यत्र क्वापि ममाज्ञया ॥ BrP_77.6 ॥ सर्वेषां सर्वदा नॄणां $ स्नानान् मुक्तिं प्रदास्यति & किंचित्काले पुण्यतमं % किंचित्तीर्थं सुरागमे ॥ BrP_77.7 ॥ सर्वेषां सर्वदा तीर्थं $ गौतमी नात्र संशयः & तिस्रः कोट्यो ऽर्धकोटी च % योजनानां शतद्वये ॥ BrP_77.8 ॥ तीर्थानि मुनिशार्दूल $ संभविष्यन्ति गौतम & इयं माहेश्वरी गङ्गा % गौतमी वैष्णवीति च ॥ BrP_77.9 ॥ ब्राह्मी गोदावरी नन्दा $ सुनन्दा कामदायिनी & ब्रह्मतेजःसमानीता % सर्वपापप्रणाशनी ॥ BrP_77.10 ॥ स्मरणाद् एव पापौघ- $ हन्त्री मम सदा प्रिया & पञ्चानाम् अपि भूतानाम् % आपः श्रेष्ठत्वम् आगताः ॥ BrP_77.11 ॥ तत्रापि तीर्थभूतास् तु $ तस्माद् आपः पराः स्मृताः & तासां भागीरथी श्रेष्ठा % ताभ्यो ऽपि गौतमी तथा ॥ BrP_77.12 ॥ आनीता सजटा गङ्गा $ अस्या नान्यच् छुभावहम् & स्वर्गे भुवि तले वापि % तीर्थं सर्वार्थदं मुने ॥ BrP_77.13 ॥ {ब्रह्मोवाच: } इत्य् एतत् कथितं पुत्र $ गौतमाय महात्मने & साक्षाद् धरेण तुष्टेन % मया तव निवेदितम् ॥ BrP_77.14 ॥ एवं सा गौतमी गङ्गा $ सर्वेभ्यो ऽप्य् अधिका मता & तत्स्वरूपं च कथितं % कुतो ऽन्या श्रवणस्पृहा ॥ BrP_77.15 ॥ {नारद उवाच: } द्विविधा सैव गदिता $ एकापि सुरसत्तम & एको भेदस् तु कथितो % ब्राह्मणेनाहृतो यतः ॥ BrP_78.1 ॥ क्षत्रियेणापरो ऽप्य् अंशो $ जटास्व् एव व्यवस्थितः & भवस्य देवदेवस्य % आहृतस् तद् वदस्व मे ॥ BrP_78.2 ॥ {ब्रह्मोवाच: } वैवस्वतान्वये जात $ इक्ष्वाकुकुलसंभवः & पुरा वै सगरो नाम % राजासीद् अतिधार्मिकः ॥ BrP_78.3 ॥ यज्वा दानपरो नित्यं $ धर्माचारविचारवान् & तस्य भार्याद्वयं चासीत् % पतिभक्तिपरायणम् ॥ BrP_78.4 ॥ तस्य वै संततिर् नाभूद् $ इति चिन्तापरो ऽभवत् & वसिष्ठं गृहम् आहूय % संपूज्य विधिवत् ततः ॥ BrP_78.5 ॥ उवाच वचनं राजा $ संततेः कारणं प्रति & इति तद्वचनं श्रुत्वा % ध्यात्वा राजानम् अब्रवीत् ॥ BrP_78.6 ॥ {वसिष्ठ उवाच: } सपत्नीकः सदा राजन्न् $ ऋषिपूजापरो भव ॥* BrP_78.7 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा स मुनिर् विप्र $ यथास्थानं जगाम ह & एकदा तस्य राजर्षेर् % गृहम् आगात् तपोनिधिः ॥ BrP_78.8 ॥ तस्यर्षेः पूजनं चक्रे $ स संतुष्टो ऽब्रवीद् वचम् & वरं ब्रूहि महाभागेत्य् % उक्ते पुत्रान् स चावृणोत् ॥ BrP_78.9 ॥ स मुनिः प्राह राजानम् $ एकस्यां वंशधारकः & पुत्रो भूयात् तथान्यस्यां % षष्टिसाहस्रकं सुताः ॥ BrP_78.10 ॥ वरं दत्त्वा मुनौ याते $ पुत्रा जाताः सहस्रशः & स यज्ञान् सुबहूंश् चक्रे % हयमेधान् सुदक्षिणान् ॥ BrP_78.11 ॥ एकस्मिन् हयमेधे वै $ दीक्षितो विधिवन् नृपः & पुत्रान् न्ययोजयद् राजा % ससैन्यान् हयरक्षणे ॥ BrP_78.12 ॥ क्वचिद् अन्तरम् आसाद्य $ हयं जह्रे शतक्रतुः & मार्गमाणाश् च ते पुत्रा % नैवापश्यन् हयं तदा ॥ BrP_78.13 ॥ सहस्राणां तथा षष्टिर् $ नानायुद्धविशारदाः & तेषु पश्यत्सु रक्षांसि % पुत्रेषु सगरस्य हि ॥ BrP_78.14 ॥ प्रोक्षितं तद् धयं नीत्वा $ ते रसातलम् आगमन् & राक्षसान् मायया युक्तान् % नैवापश्यन्त सागराः ॥ BrP_78.15 ॥ न दृष्ट्वा ते हयं पुत्राः $ सगरस्य बलीयसः & इतश् चेतश् चरन्तस् ते % नैवापश्यन् हयं तदा ॥ BrP_78.16 ॥ देवलोकं तदा जग्मुः $ पर्वतांश् च सरांसि च & वनानि च विचिन्वन्तो % नैवापश्यन् हयं तदा ॥ BrP_78.17 ॥ कृतस्वस्त्ययनो राजा $ ऋत्विग्भिः कृतमङ्गलः & अदृष्ट्वा तु पशुं रम्यं % राजा चिन्ताम् उपेयिवान् ॥ BrP_78.18 ॥ अटन्तः सागराः सर्वे $ देवलोकम् उपागमन् & हयं तम् अनुचिन्वन्तस् % तत्रापि न हयो ऽभवत् ॥ BrP_78.19 ॥ ततो महीं समाजग्मुः $ पर्वतांश् च वनानि च & तत्रापि च हयं नैव % दृष्टवन्तो नृपात्मजाः ॥ BrP_78.20 ॥ एतस्मिन्न् अन्तरे तत्र $ दैवी वाग् अभवत् तदा & रसातले हयो बद्ध % आस्ते नान्यत्र सागराः ॥ BrP_78.21 ॥ इति श्रुत्वा ततो वाक्यं $ गन्तुकामा रसातलम् & अखनन् पृथिवीं सर्वां % परितः सागरास् ततः ॥ BrP_78.22 ॥ ते क्षुधार्ता मृदं शुष्कां $ भक्षयन्तस् त्व् अहर्निशम् & न्यखनंश् चापि जग्मुश् च % सत्वरास् ते रसातलम् ॥ BrP_78.23 ॥ तान् आगतान् भूपसुतान् $ सागरान् बलिनः कृतीन् & श्रुत्वा रक्षांसि संत्रस्ता % व्यगमन् कपिलान्तिकम् ॥ BrP_78.24 ॥ कपिलो ऽपि महाप्राज्ञस् $ तत्र शेते रसातले & पुरा च साधितं तेन % देवानां कार्यम् उत्तमम् ॥ BrP_78.25 ॥ विनिद्रेण ततः श्रान्तः $ सिद्धे कार्ये सुरान् प्रति & अब्रवीत् कपिलः श्रीमान् % निद्रास्थानं प्रयच्छथ ॥ BrP_78.26 ॥ रसातलं ददुस् तस्मै $ पुनर् आह सुरान् मुनिः & यो माम् उत्थापयेन् मन्दो % भस्मी भूयाच् च सत्वरम् ॥ BrP_78.27 ॥ ततः शये तलगतो $ नो चेन् न स्वप्न एव हि & तथेत्य् उक्तः सुरगणैस् % तत्र शेते रसातले ॥ BrP_78.28 ॥ तस्य प्रभावं ते ज्ञात्वा $ राक्षसा मायया युताः & सागराणां च सर्वेषां % वधोपायं प्रचक्रिरे ॥ BrP_78.29 ॥ विना युद्धेन ते भीता $ राक्षसाः सत्वरास् तदा & आगत्य यत्र स मुनिः % कपिलः कोपनो महान् ॥ BrP_78.30 ॥ शिरोदेशे हयं ते वै $ बद्ध्वाथ त्वरयान्विताः & दूरे स्थित्वा मौनिनश् च % प्रेक्षन्तः किं भवेद् इति ॥ BrP_78.31 ॥ ततस् तु सागराः सर्वे $ निर्विशन्तो रसातलम् & ददृशुस् ते हयं बद्धं % शयानं पुरुषं तथा ॥ BrP_78.32 ॥ तं मेनिरे च हर्तारं $ क्रतुहन्तारम् एव च & एनं हत्वा महापापं % नयामो ऽश्वं नृपान्तिकम् ॥ BrP_78.33 ॥ केचिद् ऊचुः पशुं बद्धं $ नयामो ऽनेन किं फलम् & तदाहुर् अपरे शूरा % राजानः शासका वयम् ॥ BrP_78.34 ॥ उत्थाप्यैनं महापापं $ हन्मः क्षात्रेण वर्चसा & ते तं जघ्नुर् मुनिं पादैर् % ब्रुवन्तो निष्ठुराणि च ॥ BrP_78.35 ॥ ततः कोपेन महता $ कपिलो मुनिसत्तमः & सागरान् ईक्षयाम् आस % तान् कोपाद् भस्मसात् करोत् ॥ BrP_78.36 ॥ जज्वलुस् ते ततस् तत्र $ सागराः सर्व एव हि & तत् तु सर्वं न जानाति % दीक्षितः सगरो नृपः ॥ BrP_78.37 ॥ नारदः कथयाम् आस $ सगराय महात्मने & कपिलस्य तु संस्थानं % हयस्यापि तु संस्थितिम् ॥ BrP_78.38 ॥ राक्षसानां तु विकृतिं $ सागराणां च नाशनम् & ततश् चिन्तापरो राजा % कर्तव्यं नावबुध्यत ॥ BrP_78.39 ॥ अपरो ऽपि सुतश् चासीद् $ असमञ्जा इति श्रुतः & स तु बालांस् तथा पौरान् % मौर्ख्यात् क्षिपति चाम्भसि ॥ BrP_78.40 ॥ सगरो ऽप्य् अथ विज्ञप्तः $ पौरैः संमिलितैस् तदा & दुर्नयं तस्य तं ज्ञात्वा % ततः क्रुद्धो ऽब्रवीन् नृपः ॥ BrP_78.41 ॥ स्वान् अमात्यांस् तदा राजा $ देशत्यागं करोत्व् अयम् & असमञ्जाः क्षत्रधर्म- % त्यागी वै बालघातकः ॥ BrP_78.42 ॥ सगरस्य तु तद् वाक्यं $ श्रुत्वामात्यास् त्वरान्विताः & तत्यजुर् नृपतेः पुत्रम् % असमञ्जा गतो वनम् ॥ BrP_78.43 ॥ सागरा ब्रह्मशापेन $ नष्टाः सर्वे रसातले & एको ऽपि च वनं प्राप्त % इदानीं का गतिर् मम ॥ BrP_78.44 ॥ अंशुमान् इति विख्यातः $ पुत्रस् तस्यासमञ्जसः & आनाय्य बालकं राजा % कार्यं तस्मै न्यवेदयत् ॥ BrP_78.45 ॥ कपिलं च समाराध्य $ अंशुमान् अपि बालकः & सगराय हयं प्रादात् % ततः पूर्णो ऽभवत् क्रतुः ॥ BrP_78.46 ॥ तस्यापि पुत्रस् तेजस्वी $ दिलीप इति धार्मिकः & तस्यापि पुत्रो मतिमान् % भगीरथ इति श्रुतः ॥ BrP_78.47 ॥ पितामहानां सर्वेषां $ गतिं श्रुत्वा सुदुःखितः & सगरं नृपशार्दूलं % पप्रच्छ विनयान्वितः ॥ BrP_78.48 ॥ सागराणां तु सर्वेषां $ निष्कृतिस् तु कथं भवेत् & भगीरथं नृपः प्राह % कपिलो वेत्ति पुत्रक ॥ BrP_78.49 ॥ तस्य तद् वचनं श्रुत्वा $ बालः प्रायाद् रसातलम् & कपिलं च नमस्कृत्वा % सर्वं तस्मै न्यवेदयत् ॥ BrP_78.50 ॥ स मुनिस् तु चिरं ध्यात्वा $ तपसाराध्य शंकरम् & जटाजलेन स्वपितॄन् % आप्लाव्य नृपसत्तम ॥ BrP_78.51 ॥ ततः कृतार्थो भविता $ त्वं च ते पितरस् तथा & तथा करोमीति मुनिं % प्रणम्य पुनर् अब्रवीत् ॥ BrP_78.52 ॥ क्व गच्छे ऽहं मुनिश्रेष्ठ $ कर्तव्यं चापि तद् वद ॥* BrP_78.53 ॥ {कपिल उवाच: } कैलासं तं नरश्रेष्ठ $ गत्वा स्तुहि महेश्वरम् & तपः कुरु यथाशक्ति % ततश् चेप्सितम् आप्स्यसि ॥ BrP_78.54 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा स मुनेर् वाक्यं $ मुनिं नत्वा त्व् अगान् नगम् & कैलासं स शुचिर् भूत्वा % बालो बालक्रियान्वितः \ तपसे निश्चयं कृत्वा # उवाच स भगीरथः ॥ BrP_78.55 ॥ {भगीरथ उवाच: } बालो ऽहं बालबुद्धिश् च $ बालचन्द्रधर प्रभो & नाहं किमपि जानामि % ततः प्रीतो भव प्रभो ॥ BrP_78.56 ॥ वाग्भिर् मनोभिः कृतिभिः कदाचिन् BrP_78.57a ममोपकुर्वन्ति हिते रता ये BrP_78.57b तेभ्यो हितार्थं त्व् इह चामरेश BrP_78.57c सोमं नमस्यामि सुरादिपूज्यम् BrP_78.57d उत्पादितो यैर् अभिवर्धितश् च BrP_78.58a समानगोत्रश् च समानधर्मा BrP_78.58b तेषाम् अभीष्टानि शिवः करोतु BrP_78.58c बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् BrP_78.58d {ब्रह्मोवाच: } एवं तु ब्रुवतस् तस्य $ पुरस्ताद् अभवच् छिवः & वरेण च्छन्दयानो वै % भगीरथम् उवाच ह ॥ BrP_78.59 ॥ {शिव उवाच: } यन् न साध्यं सुरगणैर् $ देयं तत् ते मया ध्रुवम् & वदस्व निर्भयो भूत्वा % भगीरथ महामते ॥ BrP_78.60 ॥ {ब्रह्मोवाच: } भगीरथः प्रणम्येशं $ हृष्टः प्रोवाच शंकरम् ॥* BrP_78.61 ॥ {भगीरथ उवाच: } जटास्थितां पितॄणां मे $ पावनाय सरिद्वराम् & ताम् एव देहि देवेश % सर्वम् आप्तं ततो भवेत् ॥ BrP_78.62 ॥ {ब्रह्मोवाच: } महेशो ऽपि विहस्याथ $ भगीरथम् उवाच ह ॥* BrP_78.63 ॥ {शिव उवाच: } दत्ता मयेयं ते पुत्र $ पुनस् तां स्तुहि सुव्रत ॥* BrP_78.64 ॥ {ब्रह्मोवाच: } तद् देववचनं श्रुत्वा $ तदर्थं तु तपो महत् & स्तुतिं चकार गङ्गाया % भक्त्या प्रयतमानसः ॥ BrP_78.65 ॥ तस्या अपि प्रसादं च $ प्राप्य बालो ऽप्य् अबालवत् & गङ्गां महेश्वरात् प्राप्ताम् % आदायागाद् रसातलम् ॥ BrP_78.66 ॥ न्यवेदयत् स मुनये $ कपिलाय महात्मने & यथोदितप्रकारेण % गङ्गां संस्थाप्य यत्नतः ॥ BrP_78.67 ॥ प्रदक्षिणम् अथावर्त्य $ k­täjalipuÂo ऽब्रवीत् ॥* BrP_78.68 ॥ {भगीरथ उवाच: } देवि मे पितरः शापात् $ कपिलस्य महामुनेः & प्राप्तास् ते विगतिं मातस् % तस्मात् तान् पातुम् अर्हसि ॥ BrP_78.69 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा सुरनदी $ सर्वेषाम् उपकारिका & लोकानाम् उपकारार्थं % पितॄणां पावनाय च ॥ BrP_78.70 ॥ अगस्त्यपीतस्याम्भोधेः $ पूरणाय विशेषतः & स्मरणाद् एव पापानां % नाशाय सुरनिम्नगा ॥ BrP_78.71 ॥ भगीरथोदितं चक्रे $ रसातलतले स्थितान् & भस्मीभूतान् नृपसुतान् % सागरांश् च विशेषतः ॥ BrP_78.72 ॥ विनिर्दग्धान् अथाप्लाव्य $ खातपूरम् अथाकरोत् & ततो मेरुं समाप्लाव्य % स्थितां बालो ऽब्रवीन् नृपः ॥ BrP_78.73 ॥ कर्मभूमौ त्वया भाव्यं $ तथेत्य् आगाद् धिमालयम् & हिमवत्पर्वतात् पुण्याद् % भारतं वर्षम् अभ्यगात् ॥ BrP_78.74 ॥ तन्मध्यतः पुण्यनदी $ प्रायात् पूर्वार्णवं प्रति & एवम् एषापि ते प्रोक्ता % गङ्गा क्षात्रा महामुने ॥ BrP_78.75 ॥ माहेश्वरी वैष्णवी च $ सैव ब्राह्मी च पावनी & भागीरथी देवनदी % हिमवच्छिखराश्रया ॥ BrP_78.76 ॥ महेश्वरजटावारि $ एवं द्वैविध्यम् आगतम् & विन्ध्यस्य दक्षिणे गङ्गा % गौतमी सा निगद्यते \ उत्तरे सापि विन्ध्यस्य # भागीरथ्य् अभिधीयते ॥ BrP_78.77 ॥ {नारद उवाच: } न मनस् तृप्तिम् आधत्ते $ कथाः शृण्वत् त्वयेरिताः & पृथक् तीर्थफलं श्रोतुं % प्रवृत्तं मम मानसम् ॥ BrP_79.1 ॥ क्रमशो ब्राह्मणानीतां $ गङ्गां मे प्रथमं वद & पृथक् तीर्थफलं पुण्यं % सेतिहासं यथाक्रमम् ॥ BrP_79.2 ॥ {ब्रह्मोवाच: } तीर्थानां च पृथग् भावं $ फलं माहात्म्यम् एव च & सर्वं वक्तुं न शक्नोमि % न च त्वं श्रवणे क्षमः ॥ BrP_79.3 ॥ तथापि किंचिद् वक्ष्यामि $ शृणु नारद यत्नतः & यान्य् उक्तानि च तीर्थानि % श्रुतिवाक्यानि यानि च ॥ BrP_79.4 ॥ तानि वक्ष्यामि संक्षेपान् $ नमस्कृत्वा त्रिलोचनम् & यत्रासौ भगवान् आसीत् % प्रत्यक्षस् त्र्यम्बको मुने ॥ BrP_79.5 ॥ त्र्यम्बकं नाम तत् तीर्थं $ भुक्तिमुक्तिप्रदायकम् & वाराहम् अपरं तीर्थं % त्रिषु लोकेषु विश्रुतम् ॥ BrP_79.6 ॥ तस्य रूपं प्रवक्ष्यामि $ नाम विष्णोर् यथाभवत् & पुरा देवान् पराभूय % यज्ञम् आदाय राक्षसः ॥ BrP_79.7 ॥ रसातलम् अनुप्राप्तः $ सिन्धुसेन इति श्रुतः & यज्ञे तलम् अनुप्राप्ते % निर्यज्ञा ह्य् अभवन् मही ॥ BrP_79.8 ॥ नायं लोको ऽस्ति न परो $ यज्ञे नष्ट इतीत्वराः & सुरास् तम् एव विविशू % रसातलम् अनुद्विषम् ॥ BrP_79.9 ॥ नाशक्नुवंस् तु तं जेतुं $ देवा इन्द्रपुरोगमाः & विष्णुं पुराणपुरुषं % गत्वा तस्मै न्यवेदयन् ॥ BrP_79.10 ॥ राक्षसस्य तु तत् कर्म $ यज्ञभ्रंशम् अशेषतः & ततः प्रोवाच भगवान् % वाराहं वपुर् आस्थितः ॥ BrP_79.11 ॥ शङ्खचक्रगदापाणिर् $ गत्वा चैव रसातलम् & आनयिष्ये मखं पुण्यं % हत्वा राक्षसपुंगवान् ॥ BrP_79.12 ॥ स्वः प्रयान्तु सुराः सर्वे $ व्येतु वो मानसो ज्वरः & येन गङ्गा तलं प्राप्ता % पथा तेनैव चक्रधृक् ॥ BrP_79.13 ॥ जगाम तरसा पुत्र $ भुवं भित्त्वा रसातलम् & स वराहवपुः श्रीमान् % रसातलनिवासिनः ॥ BrP_79.14 ॥ राक्षसान् दानवान् हत्वा $ मुखे धृत्वा महाध्वरम् & वाराहरूपी भगवान् % मखम् आदाय यज्ञभुक् ॥ BrP_79.15 ॥ येन प्राप तलं विष्णुः $ पथा तेनैव शत्रुजित् & मुखे न्यस्य महायज्ञं % निश्चक्राम रसातलात् ॥ BrP_79.16 ॥ तत्र ब्रह्मगिरौ देवाः $ प्रतीक्षां चक्रिरे हरेः & पथस् तस्माद् विनिःसृत्य % गङ्गास्रवणम् अभ्यगात् ॥ BrP_79.17 ॥ प्राक्षालयच् च स्वाङ्गानि $ असृग्लिप्तानि नारद & गङ्गाम्भसा तत्र कुण्डं % वाराहम् अभवत् ततः ॥ BrP_79.18 ॥ मुखे न्यस्तं महायज्ञं $ देवानां पुरतो हरिः & दत्तवांस् त्रिदशश्रेष्ठो % मुखाद् यज्ञो ऽभ्यजायत ॥ BrP_79.19 ॥ ततः प्रभृति यज्ञाङ्गं $ प्रधानं स्रुव उच्यते & वाराहरूपम् अभवद् % एवं वै कारणान्तरात् ॥ BrP_79.20 ॥ तस्मात् पुण्यतमं तीर्थं $ वाराहं सर्वकामदम् & तत्र स्नानं च दानं च % सर्वक्रतुफलप्रदम् ॥ BrP_79.21 ॥ तत्र स्थितो ऽपि यः कश्चित् $ पितॄन् स्मरति पुण्यकृत् & विमुक्ताः सर्वपापेभ्यः % पितरः स्वर्गम् आप्नुयुः ॥ BrP_79.22 ॥ {ब्रह्मोवाच: } कुशावर्तस्य माहात्म्यम् $ अहं वक्तुं न ते क्षमः & तस्य स्मरणमात्रेण % कृतकृत्यो भवेन् नरः ॥ BrP_80.1 ॥ कुशावर्तम् इति ख्यातं $ नराणां सर्वकामदम् & कुशेनावर्तितं यत्र % गौतमेन महात्मना ॥ BrP_80.2 ॥ कुशेनावर्तयित्वा तु $ आनयाम् आस तां मुनिः & तत्र स्नानं च दानं च % पितॄणां तृप्तिदायकम् ॥ BrP_80.3 ॥ नीलगङ्गा सरिच्छ्रेष्ठा $ निःसृता नीलपर्वतात् & तत्र स्नानादि यत् किंचित् % करोति प्रयतो नरः ॥ BrP_80.4 ॥ सर्वं तद् अक्षयं विद्यात् $ पितॄणां तृप्तिदायकम् & विश्रुतं त्रिषु लोकेषु % कपोतं तीर्थम् उत्तमम् ॥ BrP_80.5 ॥ तस्य रूपं च वक्ष्यामि $ मुने शृणु महाफलम् & तत्र ब्रह्मगिरौ कश्चिद् % व्याधः परमदारुणः ॥ BrP_80.6 ॥ हिनस्ति ब्राह्मणान् साधून् $ यतीन् गोपक्षिणो मृगान् & एवंभूतः स पापात्मा % क्रोधनो 'n­tabhëaïa÷ ॥ BrP_80.7 // भीषणाकृतिर् अत्युग्रो $ नीलाक्षो ह्रस्वबाहुकः & दन्तुरो नष्टनासाक्षो % ह्रस्वपात् पृथुकुक्षिकः ॥ BrP_80.8 ॥ ह्रस्वोदरो ह्रस्वभुजो $ विकृतो गर्दभस्वनः & पाशहस्तः पापचित्तः % पापिष्ठः सधनुः सदा ॥ BrP_80.9 ॥ तस्य भार्या तथाभूता $ अपत्यान्य् अपि नारद & तया तु प्रेर्यमाणो ऽसौ % विवेश गहनं वनम् ॥ BrP_80.10 ॥ स जघान मृगान् पापः $ पक्षिणो बहुरूपिणः & पञ्जरे प्राक्षिपत् कांश्चिज् % जीवमानांस् तथेतरान् ॥ BrP_80.11 ॥ क्षुधया परितप्ताङ्गो $ विह्वलस् तृषया तथा & भ्रान्तदेशो बहुतरं % न्यवर्तत गृहं प्रति ॥ BrP_80.12 ॥ ततो ऽपराह्णे संप्राप्ते $ निवृत्ते मधुमाधवे & क्षणात् तडिद् गर्जितं च % साभ्रं चैवाभवत् तदा ॥ BrP_80.13 ॥ ववौ वायुः साश्मवर्षो $ वारिधारातिभीषणः & स गच्छंल् लुब्धकः श्रान्तः % पन्थानं नावबुध्यत ॥ BrP_80.14 ॥ जलं स्थलं गर्तम् अथो $ पन्थानम् अथवा दिशः & न बुबोध तदा पापः % श्रान्तः शरणम् अप्य् अथ ॥ BrP_80.15 ॥ क्व गच्छामि क्व तिष्ठेयं $ किं करोमीत्य् अचिन्तयत् & सर्वेषां प्राणिनां प्राणान् % आहर्ताहं यथान्तकः ॥ BrP_80.16 ॥ ममाप्य् अन्तकरं भूतं $ संप्राप्तं चाश्मवर्षणम् & त्रातारं नैव पश्यामि % शिलां वा वृक्षम् अन्तिके ॥ BrP_80.17 ॥ एवं बहुविधं व्याधो $ विचिन्त्यापश्यद् अन्तिके & वने वनस्पतिम् इव % नक्षत्राणां यथात्रिजम् ॥ BrP_80.18 ॥ मृगाणां च यथा सिंहम् $ आश्रमाणां गृहाधिपम् & इन्द्रियाणां मन इव % त्रातारं प्राणिनां नगम् ॥ BrP_80.19 ॥ श्रेष्ठं विटपिनं शुभ्रं $ शाखापल्लवमण्डितम् & तम् आश्रित्योपविष्टो ऽभूत् % क्लिन्नवासा स लुब्धकः ॥ BrP_80.20 ॥ स्मरन् भार्याम् अपत्यानि $ जीवेयुर् अथवा न वा & एतस्मिन्न् अन्तरे तत्र % चास्तं प्राप्तो दिवाकरः ॥ BrP_80.21 ॥ तम् एव नगम् आश्रित्य $ कपोतो भार्यया सह & पुत्रपौत्रैः परिवृतो % ह्य् आस्ते तत्र नगोत्तमे ॥ BrP_80.22 ॥ सुखेन निर्भयो भूत्वा $ सुतृप्तः प्रीत एव च & बहवो वत्सरा याता % वसतस् तस्य पक्षिणः ॥ BrP_80.23 ॥ पतिव्रता तस्य भार्या $ सुप्रीता तेन चैव हि & कोटरे तन्नगे श्रेष्ठे % जलवाय्वग्निवर्जिते ॥ BrP_80.24 ॥ भार्यापुत्रैः परिवृतः $ सर्वदास्ते कपोतकः & तस्मिन् दिने दैववशात् % कपोतश् च कपोतकी ॥ BrP_80.25 ॥ भक्ष्यार्थं तु उभौ यातौ $ कपोतो नगम् अभ्यगात् & सापि दैववशात् पुत्र % पञ्जरस्थैव वर्तते ॥ BrP_80.26 ॥ गृहीता लुब्धकेनाथ $ जीवमानेव वर्तते & कपोतको ऽप्य् अपत्यानि % मातृहीनान्य् उदीक्ष्य च ॥ BrP_80.27 ॥ वर्षं च भीषणं प्राप्तम् $ अस्तं यातो दिवाकरः & स्वकोटरं तया हीनम् % आलोक्य विललाप सः ॥ BrP_80.28 ॥ तां बद्धां पञ्जरस्थां वा $ न बुबोध कपोतरा& अन्वारेभे कपोतो वै % प्रियाया गुणकीर्तनम् ॥ BrP_80.29 ॥ नाद्याप्य् आयाति कल्याणी $ मम हर्षविवर्धिनी & मम धर्मस्य जननी % मम देहस्य चेश्वरी ॥ BrP_80.30 ॥ धर्मार्थकाममोक्षाणां $ सैव नित्यं सहायिनी & तुष्टे हसन्ती रुष्टे च % मम दुःखप्रमार्जनी ॥ BrP_80.31 ॥ सखी मन्त्रेषु सा नित्यं $ मम वाक्यरता सदा & नाद्याप्य् आयाति कल्याणी % संप्रयाते ऽपि भास्करे ॥ BrP_80.32 ॥ न जानाति व्रतं मन्त्रं $ दैवं धर्मार्थम् एव च & पतिव्रता पतिप्राणा % पतिमन्त्रा पतिप्रिया ॥ BrP_80.33 ॥ नाद्याप्य् आयाति कल्याणी $ किं करोमि क्व यामि वा & किं मे गृहं काननं च % तया हीनं हि दृश्यते ॥ BrP_80.34 ॥ तया युक्तं श्रिया युक्तं $ भीषणं वापि शोभनम् & नाद्याप्य् आयाति मे कान्ता % यया गृहम् उदीरितम् ॥ BrP_80.35 ॥ विनानया न जीविष्ये $ त्यजे वापि प्रियां तनुम् & किं कुर्वन्तु त्व् अपत्यानि % लुप्तधर्मस् त्व् अहं पुनः ॥ BrP_80.36 ॥ एवं विलपतस् तस्य $ भर्तुर् वाक्यं निशम्य सा & पञ्जरस्थैव सा वाक्यं % भर्तारम् इदम् अब्रवीत् ॥ BrP_80.37 ॥ {कपोतक्य् उवाच: } अत्राहम् अस्मि बद्धैव $ विवशास्मि खगोत्तम & आनीताहं लुब्धकेन % बद्धा पाशैर् महामते ॥ BrP_80.38 ॥ धन्यास्म्य् अनुगृहीतास्मि $ पतिर् वक्ति गुणान् मम & सतो वाप्य् असतो वापि % कृतार्थाहं न संशयः ॥ BrP_80.39 ॥ तुष्टे भर्तरि नारीणां $ तुष्टाः स्युः सर्वदेवताः & विपर्यये तु नारीणाम् % अवश्यं नाशम् आप्नुयात् ॥ BrP_80.40 ॥ त्वं दैवं त्वं प्रभुर् मह्यं $ त्वं सुहृत् त्वं परायणम् & त्वं व्रतं त्वं परं ब्रह्म % स्वर्गो मोक्षस् त्वम् एव च ॥ BrP_80.41 ॥ मा चिन्तां कुरु कल्याण $ धर्मे बुद्धिं स्थिरां कुरु & त्वत्प्रसादाच् च भुक्ता हि % भोगाश् च विविधा मया \ अलं खेदेन मज्जेन # धर्मे बुद्धिं कुरु स्थिराम् ॥ BrP_80.43 ॥ {ब्रह्मोवाच: } इति श्रुत्वा प्रियावाक्यम् $ उत्ततार नगोत्तमात् & यत्र सा पञ्जरस्था तु % कपोती वर्तते त्वरम् ॥ BrP_80.44 ॥ ताम् आगत्य प्रियां दृष्ट्वा $ मृतवच् चापि लुब्धकम् & मोचयामीति ताम् आह % निश्चेष्टो लुब्धको ऽधुना ॥ BrP_80.45 ॥ मा मुञ्चस्व महाभाग $ ज्ञात्वा संबन्धम् अस्थिरम् & लुब्धानां खेचरा ह्य् अन्नं % जीवो जीवस्य चाशनम् ॥ BrP_80.46 ॥ नापराधं स्मराम्य् अस्य $ धर्मबुद्धिं स्थिरां कुरु & गुरुर् अग्निर् द्विजातीनां % वर्णानां ब्राह्मणो गुरुः ॥ BrP_80.47 ॥ पतिर् एव गुरुः स्त्रीणां $ सर्वस्याभ्यागतो गुरुः & अभ्यागतम् अनुप्राप्तं % वचनैस् तोषयन्ति ये ॥ BrP_80.48 ॥ तेषां वागीश्वरी देवी $ तृप्ता भवति निश्चितम् & तस्यान्नस्य प्रदानेन % शक्रस् तृप्तिम् अवाप्नुयात् ॥ BrP_80.49 ॥ पितरः पादशौचेन $ अन्नाद्येन प्रजापतिः & तस्योपचाराद् वै लक्ष्मीर् % विष्णुना प्रीतिम् आप्नुयात् ॥ BrP_80.50 ॥ शयने सर्वदेवास् तु $ तस्मात् पूज्यतमो ऽतिथिः & अभ्यागतम् अनुश्रान्तं % सूर्योढं गृहम् आगतम् \ तं विद्याद् देवरूपेण # सर्वक्रतुफलो ह्य् असौ ॥ BrP_80.51 ॥ अभ्यागतं श्रान्तम् अनुव्रजन्ति BrP_80.52a देवाश् च सर्वे पितरो ऽग्नयश् च BrP_80.52b तस्मिन् हि तृप्ते मुदम् आप्नुवन्ति BrP_80.52c गते निराशे ऽपि च ते निराशाः BrP_80.52d तस्मात् सर्वात्मना कान्त $ दुःखं त्यक्त्वा शमं व्रज & कृत्वा तिष्ठ शुभां बुद्धिं % धर्मकृत्यं समाचर ॥ BrP_80.53 ॥ उपकारो ऽपकारश् च $ प्रवराव् इति संमतौ & उपकारिषु सर्वो ऽपि % करोत्य् उपकृतिं पुनः ॥ BrP_80.54 ॥ अपकारिषु यः साधुः $ पुण्यभाक् स उदाहृतः ॥* BrP_80.55 ॥ {कपोत उवाच: } आवयोर् अनुरूपं च $ त्वयोक्तं साधु मन्यसे & किंतु वक्तव्यम् अप्य् अस्ति % तच् छृणुष्व वरानने ॥ BrP_80.56 ॥ सहस्रं भरते कश्चिच् $ छतम् अन्यो दशापरः & आत्मानं च सुखेनान्यो % वयं कष्टोदरंभराः ॥ BrP_80.57 ॥ गर्तधान्यधनाः केचित् $ कुशूलधनिनो ऽपरे & घटक्षिप्तधनाः केचिच् % चञ्चुक्षिप्तधना वयम् ॥ BrP_80.58 ॥ पूजयामि कथं श्रान्तम् $ अभ्यागतम् इमं शुभे ॥* BrP_80.59 ॥ {कपोत्य् उवाच: } अग्निर् आपः शुभा वाणी $ t­ïakëÂhÃdikaæ च यत् & एतद् अप्य् अर्थिने देयं % शीतार्तो लुब्धकस् त्व् अयम् ॥ BrP_80.60 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा प्रियावाक्यं $ वृक्षम् आरुह्य पक्षिरा& आलोकयाम् आस तदा % वह्निं दूरं ददर्श ह ॥ BrP_80.61 ॥ स तु गत्वा वह्निदेशं $ चञ्चुनोल्मुकम् आहरत् & पुरो ऽग्निं ज्वालयाम् आस % लुब्धकस्य कपोतकः ॥ BrP_80.62 ॥ Óu«kakëÂhÃni पर्णानि $ तृणानि च पुनः पुनः & अग्नौ निक्षेपयाम् आस % निशीथे स कपोतरा॥ BrP_80.63 ॥ तम् अग्निं ज्वलितं दृष्ट्वा $ लुब्धकः शीतदुःखितः & अवशानि स्वकाङ्गानि % प्रताप्य सुखम् आप्तवान् ॥ BrP_80.64 ॥ क्षुधाग्निना दह्यमानं $ व्याधं दृष्ट्वा कपोतकी & मा मुञ्चस्व महाभाग % इति भर्तारम् अब्रवीत् ॥ BrP_80.65 ॥ स्वशरीरेण दुःखार्तं $ लुब्धकं प्रीणयामि तम् & इष्टातिथीनां ये लोकास् % तांस् त्वं प्राप्नुहि सुव्रत ॥ BrP_80.66 ॥ {कपोत उवाच: } मयि तिष्ठति नैवायं $ तव धर्मो विधीयते & इष्टातिथिर् भवामीह % अनुजानीहि मां शुभे ॥ BrP_80.67 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वाग्निं त्रिर् आवर्त्य $ स्मरन् देवं चतुर्भुजम् & विश्वात्मकं महाविष्णुं % शरण्यं भक्तवत्सलम् ॥ BrP_80.68 ॥ यथासुखं जुषस्वेति $ वदन्न् अग्निं तथाविशत् & तं दृष्ट्वाग्नौ क्षिप्तजीवं % लुब्धको वाक्यम् अब्रवीत् ॥ BrP_80.69 ॥ {लुब्धक उवाच: } अहो मानुषदेहस्य $ धिग् जीवितम् इदं मम & यद् इदं पक्षिराजेन % मदर्थे साहसं कृतम् ॥ BrP_80.70 ॥ {ब्रह्मोवाच: } एवं ब्रुवन्तं तं लुब्धं $ पक्षिणी वाक्यम् अब्रवीत् ॥* BrP_80.71 ॥ {कपोतक्य् उवाच: } मां त्वं मुञ्च महाभाग $ दूरं यात्य् एष मे पतिः ॥* BrP_80.72 ॥ {ब्रह्मोवाच: } तस्यास् तद् वचनं श्रुत्वा $ पञ्जरस्थां कपोतकीम् & लुब्धको मोचयाम् आस % तरसा भीतवत् तदा ॥ BrP_80.73 ॥ सापि प्रदक्षिणं कृत्वा $ पतिम् अग्निं तदा जगौ ॥* BrP_80.74 ॥ {कपोत्य् उवाच: } स्त्रीणाम् अयं परो धर्मो $ यद् भर्तुर् अनुवेशनम् & वेदे च विहितो मार्गः % सर्वलोकेषु पूजितः ॥ BrP_80.75 ॥ व्यालग्राही यथा व्यालं $ बिलाद् उद्धरते बलात् & एवं त्व् अनुगता नारी % सह भर्त्रा दिवं व्रजेत् ॥ BrP_80.76 ॥ तिस्रः कोट्यो ऽर्धकोटी च $ यानि रोमाणि मानुषे & तावत्कालं वसेत् स्वर्गे % भर्तारं यानुगच्छति ॥ BrP_80.77 ॥ नमस्कृत्वा भुवं देवान् $ गङ्गां चापि वनस्पतीन् & आश्वास्य तान्य् अपत्यानि % लुब्धकं वाक्यम् अब्रवीत् ॥ BrP_80.78 ॥ {कपोत्य् उवाच: } त्वत्प्रसादान् महाभाग $ उपपन्नं ममेदृशम् & अपत्यानां क्षमस्वेह % भर्त्रा यामि त्रिविष्टपम् ॥ BrP_80.79 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा पक्षिणी साध्वी $ प्रविवेश हुताशनम् & प्रविष्टायां हुतवहे % जयशब्दो न्यवर्तत ॥ BrP_80.80 ॥ गगने सूर्यसंकाशं $ विमानम् अतिशोभनम् & tadÃrƬhau सुरनिभौ % दंपती ददृशे ततः ॥ BrP_80.81 ॥ हर्षेण प्रोचतुर् उभौ $ लुब्धकं विस्मयान्वितम् ॥* BrP_80.82 ॥ {दंपती ऊचतुः: } गच्छावस् त्रिदशस्थानम् $ आपृष्टो ऽसि महामते & आवयोः स्वर्गसोपानम् % अतिथिस् त्वं नमो ऽस्तु ते ॥ BrP_80.83 ॥ {ब्रह्मोवाच: } विमानवरम् ÃrƬhau $ तौ दृष्ट्वा लुब्धको ऽपि सः & सधनुः पञ्जरं त्यक्त्वा % k­täjalir abhëata // BrP_80.84 // {लुब्धक उवाच: } न त्यक्तव्यो महाभागौ $ देयं किंचिद् अजानते & अहम् अत्रातिथिर् मान्यो % निष्कृतिं वक्तुम् अर्हथः ॥ BrP_80.85 ॥ {दंपती ऊचतुः: } गौतमीं गच्छ भद्रं ते $ तस्याः पापं निवेदय & तत्रैवाप्लवनात् पक्षं % सर्वपापैर् विमोक्ष्यसे ॥ BrP_80.86 ॥ मुक्तपापः पुनस् तत्र $ गङ्गायाम् अवगाहने & अश्वमेधफलं पुण्यं % प्राप्य पुण्यो भविष्यसि ॥ BrP_80.87 ॥ सरिद्वरायां गौतम्यां $ ब्रह्मविष्ण्वीशसंभुवि & पुनर् आप्लवनाद् एव % त्यक्त्वा देहं मलीमसम् ॥ BrP_80.88 ॥ विमानवरम् ÃrƬha÷ $ स्वर्गं गन्तास्य् असंशयम् ॥* BrP_80.89 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा वचनं ताभ्यां $ तथा चक्रे स लुब्धकः & विमानवरम् ÃrƬho % दिव्यरूपधरो ऽभवत् ॥ BrP_80.90 ॥ दिव्यमाल्याम्बरधरः $ पूज्यमानो ऽप्सरोगणैः & कपोतश् च कपोती च % तृतीयो लुब्धकस् तथा \ गङ्गायाश् च प्रभावेण # सर्वे वै दिवम् आक्रमन् ॥ BrP_80.91 ॥ ततः प्रभृति तत् तीर्थं $ कापोतम् इति विश्रुतम् & तत्र स्नानं च दानं च % पितृपूजनम् एव च ॥ BrP_80.92 ॥ जपयज्ञादिकं कर्म $ तद् आनन्त्याय कल्पते ॥* BrP_80.93 ॥ {ब्रह्मोवाच: } कार्त्तिकेयं परं तीर्थं $ कौमारम् इति विश्रुतम् & यन्नामश्रवणाद् एव % कुलवान् रूपवान् भवेत् ॥ BrP_81.1 ॥ निहते तारके दैत्ये $ स्वस्थे जाते त्रिविष्टपे & कार्त्तिकेयं सुतं ज्येष्ठं % प्रीत्या प्रोवाच पार्वती ॥ BrP_81.2 ॥ यथासुखं भुङ्क्ष्व भोगांस् $ त्रैलोक्ये मनसः प्रियान् & ममाज्ञया प्रीतमनाः % पितुश् चैव प्रसादतः ॥ BrP_81.3 ॥ एवम् उक्तः स वै मात्रा $ विशाखो देवतास्त्रियः & यथासुखं बलाद् रेमे % देवपत्न्यो ऽपि रेमिरे ॥ BrP_81.4 ॥ ततः संभुज्यमानासु $ देवपत्नीषु नारद & नाशक्नुवन् वारयितुं % कार्त्तिकेयं दिवौकसः ॥ BrP_81.5 ॥ ततो निवेदयाम् आसुः $ पार्वत्यै पुत्रकर्म तत् & असकृद् वार्यमाणो ऽपि % मात्रा देवैः स शक्तिधृक् ॥ BrP_81.6 ॥ नैवासाव् अकरोद् वाक्यं $ स्त्रीष्व् आसक्तस् तु षण्मुखः & अभिशापभयाद् भीता % पार्वती पर्यचिन्तयत् ॥ BrP_81.7 ॥ पुत्रस्नेहात् तथैवेशा $ देवानां कार्यसिद्धये & देवपत्न्यश् चिरं रक्ष्या % इति मत्वा पुनः पुनः ॥ BrP_81.8 ॥ यस्यां तु रमते स्कन्दः $ पार्वती त्व् अपि तादृशी & तद्रूपम् आत्मनः कृत्वा % वर्तयाम् आस पार्वती ॥ BrP_81.9 ॥ इन्द्रस्य वरुणस्यापि $ भार्याम् आहूय षण्मुखः & यावत् पश्यति तस्यां तु % मातृरूपम् अपश्यत ॥ BrP_81.10 ॥ ताम् अपास्य नमस्याथ $ पुनर् अन्याम् अथाह्वयत् & तस्यां तु मातृरूपं स % प्रेक्ष्य लज्जाम् उपेयिवान् ॥ BrP_81.11 ॥ एवं बह्वीषु तद् रूपं $ दृष्ट्वा मातृमयं जगत् & इति संचिन्त्य गाङ्गेयो % वैराग्यम् अगमत् तदा ॥ BrP_81.12 ॥ स तु मातृकृतं ज्ञात्वा $ प्रवृत्तस्य निवर्तनम् & निवार्यश् चेद् अहं भोगात् % किंतु पूर्वं प्रवर्तितः ॥ BrP_81.13 ॥ तस्मान् मातृकृतं सर्वं $ मम हास्यास्पदं त्व् इति & लज्जया परया युक्तो % गौतमीम् अगमत् तदा ॥ BrP_81.14 ॥ इयं च मातृरूपा मे $ शृणोतु मम bhëitam & इतः स्त्रीनामधेयं यन् % मम मातृसमं मतम् ॥ BrP_81.15 ॥ एवं ज्ञात्वा लोकनाथः $ पार्वत्या सह शंकरः & पुत्रं निवारयाम् आस % वृत्तम् इत्य् अब्रवीद् गुरुः ॥ BrP_81.16 ॥ ततः सुरपतिः प्रीतः $ किं ददामीति चिन्तयन् & k­täjalipuÂa÷ स्कन्दः % पितरं पुनर् अब्रवीत् ॥ BrP_81.17 ॥ {स्कन्द उवाच: } सेनापतिः सुरपतिस् $ तव पुत्रो ऽहम् इत्य् अपि & अलम् एतेन देवेश % किं वरैः सुरपूजित ॥ BrP_81.18 ॥ अथवा दातुकामो ऽसि $ लोकानां हितकाम्यया & याचे ऽहं नात्मना देव % तद् अनुज्ञातुम् अर्हसि ॥ BrP_81.19 ॥ महापातकिनः केचिद् $ गुरुदाराभिगामिनः & अत्राप्लवनमात्रेण % धौतपापा भवन्तु ते ॥ BrP_81.20 ॥ आप्नुवन्तूत्तमां जातिं $ तिर्यञ्चो ऽपि सुरेश्वर & कुरूपो रूपसंपत्तिम् % अत्र स्नानाद् अवाप्नुयात् ॥ BrP_81.21 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति तं शंभुः $ प्रत्यनन्दत् सुतेरितम् & ततः प्रभृति तत् तीर्थं % कार्त्तिकेयम् इति श्रुतम् \ तत्र स्नानं च दानं च # सर्वक्रतुफलप्रदम् ॥ BrP_81.22 ॥ {ब्रह्मोवाच: } यत् ख्यातं कृत्तिकातीर्थं $ कार्त्तिकेयाद् अनन्तरम् & तस्य श्रवणमात्रेण % सोमपानफलं लभेत् ॥ BrP_82.1 ॥ पुरा तारकनाशाय $ भवरेतो ऽपिबत् कविः & रेतोगर्भं कविं दृष्ट्वा % ऋषिपत्न्यो ऽस्पृहन् मुने ॥ BrP_82.2 ॥ सप्तर्षीणाम् ऋतुस्नातां $ वर्जयित्वा त्व् अरुन्धतीम् & तासु गर्भः समभवत् % षट्सु स्त्रीषु तदाग्नितः ॥ BrP_82.3 ॥ तप्यमानास् तु शोभिष्ठा $ ऋतुस्नातास् तु ता मुने & किं कुर्मः क्व नु गच्छामः % किं कृत्वा सुकृतं भवेत् ॥ BrP_82.4 ॥ इत्य् उक्त्वा ता मिथो गङ्गां $ व्यग्रा गत्वा vyapŬayan & ताभ्यस् ते निःसृता गर्भाः % फेनरूपास् तदाम्भसि ॥ BrP_82.5 ॥ अम्भसा त्व् एकतां प्राप्ता $ वायुना सर्व एव हि & एकरूपस् तदा ताभ्यः % षण्मुखः समजायत ॥ BrP_82.6 ॥ स्रावयित्वा तु तान् गर्भान् $ ऋषिपत्न्यो गृहान् ययुः & तासां विकृतरूपाणि % दृष्ट्वा ते ऋषयो ऽब्रुवन् ॥ BrP_82.7 ॥ गम्यतां गम्यतां शीघ्रं $ स्वैरी वृत्तिर् न युज्यते & स्त्रीणाम् इति ततो वत्स % निरस्ताः पतिभिस् तु ताः ॥ BrP_82.8 ॥ ततो दुःखं समाविष्टास् $ त्यक्ताः स्वपतिभिश् च ष & ता दृष्ट्वा नारदः प्राह % कार्त्तिकेयो हरोद्भवः ॥ BrP_82.9 ॥ गाङ्गेयो ऽग्निभवश् चेति $ विख्यातस् तारकान्तकः & तं यान्तु न चिराद् एव % प्रीतो भोगं प्रदास्यति ॥ BrP_82.10 ॥ देवर्षेर् वचनाद् एव $ समभ्येत्य च षण्मुखम् & कृत्तिकाः स्वयम् एवैतद् % यथावृत्तं न्यवेदयत् ॥ BrP_82.11 ॥ ताभ्यो वाक्यं कृत्तिकाभ्यः $ कार्त्तिकेयो ऽनुमन्य च & गौतमीं यान्तु सर्वाश् च % स्नात्वापूज्य महेश्वरम् ॥ BrP_82.12 ॥ एष्यामि चाहं तत्रैव $ यास्यामि सुरमन्दिरम् & तथेत्य् उक्त्वा कृत्तिकाश् च % स्नात्वा गङ्गां च गौतमीम् ॥ BrP_82.13 ॥ देवेश्वरं च संपूज्य $ कार्त्तिकेयानुशासनात् & देवेश्वरप्रसादेन % प्रययुः सुरमन्दिरम् ॥ BrP_82.14 ॥ ततः प्रभृति तत् तीर्थं $ कृत्तिकातीर्थम् उच्यते & कार्त्तिक्यां कृत्तिकायोगे % तत्र यः स्नानम् आचरेत् ॥ BrP_82.15 ॥ सर्वक्रतुफलं प्राप्य $ राजा भवति धार्मिकः & तत्तीर्थस्मरणं वापि % यः करोति शृणोति च \ सर्वपापविनिर्मुक्तो # दीर्घम् आयुर् अवाप्नुयात् ॥ BrP_82.16 ॥ {ब्रह्मोवाच: } दशाश्वमेधिकं तीर्थं $ तच् छृणुष्व महामुने & यस्य श्रवणमात्रेण % हयमेधफलं लभेत् ॥ BrP_83.1 ॥ विश्वकर्मसुतः श्रीमान् $ विश्वरूपो महाबलः & तस्यापि प्रथमः पुत्रस् % तत्पुत्रो भौवनो विभुः ॥ BrP_83.2 ॥ पुरोधाः कश्यपस् तस्य $ सर्वज्ञानविशारदः & तम् अपृच्छन् महाबाहुर् % भौवनः सार्वभौवनः ॥ BrP_83.3 ॥ यक्ष्ये ऽहं हयमेधैश् च $ युगपद् दशभिर् मुने & इत्य् अपृच्छद् गुरुं विप्रं % क्व यक्ष्यामि सुरान् इति ॥ BrP_83.4 ॥ सो ऽवदद् देवयजनं $ तत्र तत्र नृपोत्तम & यत्र यत्र द्विजश्रेष्ठाः % प्रावर्तन्त महाक्रतून् ॥ BrP_83.5 ॥ तत्राभवन्न् ऋषिगणा $ आर्त्विज्ये मखमण्डले & युगपद् दशमेधानि % प्रवृत्तानि पुरोधसा ॥ BrP_83.6 ॥ पूर्णतां नाययुस् तानि $ दृष्ट्वा चिन्तापरो नृपः & विहाय देवयजनं % पुनर् अन्यत्र तान् क्रतून् ॥ BrP_83.7 ॥ उपाक्रामत् तथा तत्र $ विघ्नदोषास् तम् आययुः & दृष्ट्वापूर्णांस् ततो यज्ञान् % राजा गुरुम् abhëata ॥ BrP_83.8 // {राजोवाच: } देशदोषात् कालदोषान् $ मम दोषात् तवापि वा & पूर्णतां नाप्नुवन्ति स्म % दशमेधानि वाजिनः ॥ BrP_83.9 ॥ {ब्रह्मोवाच: } ततश् च दुःखितो राजा $ कश्यपेन पुरोधसा & गीष्पतेर् भ्रातरं ज्येष्ठं % गत्वा संवर्तम् ऊचतुः ॥ BrP_83.10 ॥ {कश्यपभौवनाव् ऊचतुः: } भगवन् युगपत् कार्याण्य् $ अश्वमेधानि मानद & दश संपूर्णतां यान्ति % तं देशं तं गुरुं वद ॥ BrP_83.11 ॥ {ब्रह्मोवाच: } ततो ध्यात्वा ऋषिश्रेष्ठः $ संवर्तो भौवनं तदा & अब्रवीद् गच्छ ब्रह्माणं % गुरुं देशं वदिष्यति ॥ BrP_83.12 ॥ भौवनो ऽपि महाप्राज्ञः $ कश्यपेन महात्मना & आगत्य माम् अब्रवीच् च % गुरुं देशादिकं च यत् ॥ BrP_83.13 ॥ ततो ऽहम् अब्रवं पुत्र $ भौवनं कश्यपं तथा & गौतमीं गच्छ राजेन्द्र % स देशः क्रतुपुण्यवान् ॥ BrP_83.14 ॥ अयम् एव गुरुः श्रेष्ठः $ कश्यपो वेदपारगः & गुरोर् अस्य प्रसादेन % गौतम्याश् च प्रसादतः ॥ BrP_83.15 ॥ एकेन हयमेधेन $ तत्र स्नानेन वा पुनः & सेत्स्यन्ति तत्र यज्ञाश् च % दशमेधानि वाजिनः ॥ BrP_83.16 ॥ तच् छ्रुत्वा भौवनो राजा $ गौतमीतीरम् अभ्यगात् & कश्यपेन सहायेन % हयमेधाय दीक्षितः ॥ BrP_83.17 ॥ ततः प्रवृत्ते यज्ञेशे $ हयमेधे महाक्रतौ & संपूर्णे तु तदा राजा % पृथिवीं दातुम् उद्यतः ॥ BrP_83.18 ॥ ततो ऽन्तरिक्षे वाग् उच्चैर् $ उवाच नृपसत्तमम् & पूजयित्वा स्थितं विप्रान् % ऋत्विजो ऽथ सदस्पतीन् ॥ BrP_83.19 ॥ {आकाशवाग् उवाच: } पुरोधसे कश्यपाय $ सशैलवनकाननाम् & पृथिवीं दातुकामेन % दत्तं सर्वं त्वया नृप ॥ BrP_83.20 ॥ भूमिदानस्पृहां त्यक्त्वा $ अन्नं देहि महाफलम् & नान्नदानसमं पुण्यं % त्रिषु लोकेषु विद्यते ॥ BrP_83.21 ॥ विशेषतस् तु गङ्गायाः $ श्रद्धया पुलिने मुने & त्वया तु हयमेधो ऽयं % कृतः सबहुदक्षिणः \ कृतकृत्यो ऽसि भद्रं ते # नात्र कार्या विचारणा ॥ BrP_83.22 ॥ {ब्रह्मोवाच: } तथापि दातुकामं तं $ मही प्रोवाच भौवनम् ॥* BrP_83.23 ॥ {पृथिव्य् उवाच: } विश्वकर्मज सार्वभौम $ मा मां देहि पुनः पुनः & निमज्जे ऽहं सलिलस्य % मध्ये तस्मान् न दीयताम् ॥ BrP_83.24 ॥ {ब्रह्मोवाच: } ततश् च भौवनो भीतः $ किं देयम् इति चाब्रवीत् & पुनश् चोवाच सा पृथ्वी % भौवनं ब्राह्मणैर् वृतम् ॥ BrP_83.25 ॥ {भूम्य् उवाच: } तिला गावो धनं धान्यं $ यत् किंचिद् गौतमीतटे & सर्वं तद् अक्षयं दानं % किं मां भौवन दास्यसि ॥ BrP_83.26 ॥ गङ्गातीरं समाश्रित्य $ ग्रासम् एकं ददाति यः & तेनाहं सकला दत्ता % किं मां भौवन दास्यसि ॥ BrP_83.27 ॥ {ब्रह्मोवाच: } तद् भुवो वचनं श्रुत्वा $ भौवनः सार्वभौवनः & तथेति मत्वा विप्रेभ्यो % ह्य् अन्नं प्रादात् सुविस्तरम् ॥ BrP_83.28 ॥ ततः प्रभृति तत् तीर्थं $ दशाश्वमेधिकं विदुः & दशानाम् अश्वमेधानां % फलं स्नानाद् अवाप्यते ॥ BrP_83.29 ॥ {ब्रह्मोवाच: } पैशाचं तीर्थम् अपरं $ पूजितं ब्रह्मवादिभिः & तस्य स्वरूपं वक्ष्यामि % गौतम्या दक्षिणे तटे ॥ BrP_84.1 ॥ गिरिर् ब्रह्मगिरेः पार्श्वे $ अञ्जनो नाम नारद & तस्मिञ् शैले मुनिवर % शापभ्रष्टा वराप्सरा ॥ BrP_84.2 ॥ अञ्जना नाम तत्रासीद् $ उत्तमाङ्गेन वानरी & केसरी नाम तद्भर्ता % अद्रिकेति तथापरा ॥ BrP_84.3 ॥ सापि केसरिणो भार्या $ शापभ्रष्टा वराप्सरा & उत्तमाङ्गेन मार्जारी % साप्य् आस्ते ऽञ्जनपर्वते ॥ BrP_84.4 ॥ दक्षिणार्णवम् अभ्यागात् $ केसरी लोकविश्रुतः & एतस्मिन्न् अन्तरे ऽगस्त्यो % 'ञ्जनं पर्वतम् अभ्यगात् ॥ BrP_84.5 ॥ अञ्जना चाद्रिका चैव $ अगस्त्यम् ऋषिसत्तमम् & पूजयाम् आसतुर् उभे % यथान्यायं यथासुखम् ॥ BrP_84.6 ॥ ततः प्रसन्नो भगवान् $ आहोभे व्रियतां वरः & ते आहतुर् उभे ऽगस्त्यं % पुत्रौ देहि मुनीश्वर ॥ BrP_84.7 ॥ सर्वेभ्यो बलिनौ श्रेष्ठौ $ सर्वलोकोपकारकौ & तथेत्य् उक्त्वा मुनिश्रेष्ठो % जगामाशां स दक्षिणाम् ॥ BrP_84.8 ॥ ततः कदाचित् ते काले $ अञ्जना चाद्रिका तथा & गीतं नृत्यं च हास्यं च % कुर्वत्यौ गिरिमूर्धनि ॥ BrP_84.9 ॥ वायुश् च निरृतिश् चापि $ ते दृष्ट्वा सस्मितौ सुरौ & कामाक्रान्तधियौ चोभौ % तदा सत्वरम् ईयतुः ॥ BrP_84.10 ॥ भार्ये भवेताम् उभयोर् $ आवां देवौ वरप्रदौ & ते अप्य् ऊचतुर् अस्त्व् एतद् % रेमाते गिरिमूर्धनि ॥ BrP_84.11 ॥ अञ्जनायां तथा वायोर् $ हनुमान् समजायत & अद्रिकायां च निरृतेर् % अद्रिर् नाम पिशाचरा॥ BrP_84.12 ॥ पुनस् ते आहतुर् उभे $ पुत्रौ जातौ मुनेर् वरात् & आवयोर् विकृतं रूपम् % उत्तमाङ्गेन दूषितम् ॥ BrP_84.13 ॥ शापाच् छचीपतेस् तत्र $ युवाम् आज्ञातुम् अर्हथः & ततः प्रोवाच भगवान् % वायुश् च निरृतिस् तथा ॥ BrP_84.14 ॥ गौतम्यां स्नानदानाभ्यां $ शापमोक्षो भविष्यति & इत्य् उक्त्वा ताव् उभौ प्रीतौ % तत्रैवान्तरधीयताम् ॥ BrP_84.15 ॥ ततो ऽञ्जनां समादाय $ अद्रिः पैशाचमूर्तिमान् & भ्रातुर् हनुमतः प्रीत्यै % स्नापयाम् आस मातरम् ॥ BrP_84.16 ॥ तथैव हनुमान् गङ्गाम् $ आदायाद्रिम् अतित्वरन् & मार्जाररूपिणीं नीत्वा % गौतम्यास् तीरम् आप्तवान् ॥ BrP_84.17 ॥ ततः प्रभृति तत् तीर्थं $ पैशाचं cäjanaæ तथा & ब्रह्मणो गिरिम् आसाद्य % सर्वकामप्रदं शुभम् ॥ BrP_84.18 ॥ योजनानां त्रिपञ्चाशन् $ मार्जारं पूर्वतो भवेत् & मार्जारसंज्ञितात् तस्माद् % धनूमन्तं वृषाकपिम् ॥ BrP_84.19 ॥ फेनासंगमम् आख्यातं $ सर्वकामप्रदं शुभम् & तस्य स्वरूपं व्युष्टिश् च % तत्रैव प्रोच्यते शुभा ॥ BrP_84.20 ॥ {ब्रह्मोवाच: } क्षुधातीर्थम् इति ख्यातं $ शृणु नारद तन्मनाः & कथ्यमानं महापुण्यं % सर्वकामप्रदं नृणाम् ॥ BrP_85.1 ॥ ऋषिर् आसीत् पुरा कण्वस् $ तपस्वी वेदवित्तमः & परिभ्रमन्न् आश्रमाणि % क्षुधया paripŬita÷ ॥ BrP_85.2 // गौतमस्याश्रमं पुण्यं $ समृद्धं चान्नवारिणा & आत्मानं च क्षुधायुक्तं % समृद्धं चापि गौतमम् ॥ BrP_85.3 ॥ वीक्ष्य कण्वो ऽथ वैषम्यं $ वैराग्यम् अगमत् तदा & गौतमो ऽपि द्विजश्रेष्ठो % ह्य् अहं तपसि निष्ठितः ॥ BrP_85.4 ॥ समेन याच्ञायुक्ता स्यात् $ तस्माद् गौतमवेश्मनि & न भोक्ष्ये ऽहं क्षुधार्तो ऽपि % pŬite ऽपि कलेवरे ॥ BrP_85.5 ॥ गच्छेयं गौतमीं गङ्गाम् $ अर्जयेयं च संपदम् & इति निश्चित्य मेधावी % गत्वा गङ्गां च पावनीम् ॥ BrP_85.6 ॥ स्नात्वा शुचिर् यतमना $ उपविश्य कुशासने & तुष्टाव गौतमीं गङ्गां % क्षुधां च परमापदम् ॥ BrP_85.7 ॥ {कण्व उवाच: } नमो ऽस्तु गङ्गे परमार्तिहारिणि BrP_85.8a नमः क्षुधे सर्वजनार्तिकारिणि BrP_85.8b नमो महेशानजटोद्भवे शुभे BrP_85.8c नमो महामृत्युमुखाद् विनिसृते BrP_85.8d पुण्यात्मनां शान्तरूपे $ क्रोधरूपे दुरात्मनाम् & सरिद्रूपेण सर्वेषां % तापपापापहारिणि ॥ BrP_85.9 ॥ क्षुधारूपेण सर्वेषां $ तापपापप्रदे नमः & नमः श्रेयस्करि देवि % नमः पापप्रतर्दिनि \ नमः शान्तिकरि देवि # नमो दारिद्र्यनाशिनि ॥ BrP_85.10 ॥ {ब्रह्मोवाच: } इत्य् एवं स्तुवतस् तस्य $ पुरस्ताद् अभवद् द्वयम् & एकं गाङ्गं मनोहारि % ह्य् अपरं भीषणाकृति \ पुनः k­täjalir भूत्वा # नमस्कृत्वा द्विजोत्तमः ॥ BrP_85.11 ॥ {कण्व उवाच: } सर्वमङ्गलमाङ्गल्ये $ ब्राह्मि माहेश्वरि शुभे & वैष्णवि त्र्यम्बके देवि % गोदावरि नमो ऽस्तु ते ॥ BrP_85.12 ॥ त्र्यम्बकस्य जटोद्भूते $ गौतमस्याघनाशिनि & सप्तधा सागरं यान्ति % गोदावरि नमो ऽस्तु ते ॥ BrP_85.13 ॥ सर्वपापकृतां पापे $ धर्मकामार्थनाशिनि & दुःखलोभमयि देवि % क्षुधे तुभ्यं नमो नमः ॥ BrP_85.14 ॥ {ब्रह्मोवाच: } तत् कण्ववचनं श्रुत्वा $ सुप्रीते आहतुर् द्विजम् ॥* BrP_85.15 ॥ {गङ्गाक्षुधे ऊचतुः: } अभीष्टं वद कल्याण $ वरान् वरय सुव्रत ॥* BrP_85.16 ॥ {ब्रह्मोवाच: } प्रोवाच प्रणतो गङ्गां $ कण्वः क्षुधां यथाक्रमम् ॥* BrP_85.17 ॥ {कण्व उवाच: } देहि देवि मनोज्ञानि $ कामानि विभवं मम & आयुर् वित्तं च भुक्तिं च % मुक्तिं गङ्गे प्रयच्छ मे ॥ BrP_85.18 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा गौतमीं गङ्गां $ क्षुधां चाह द्विजोत्तमः ॥* BrP_85.19 ॥ {कण्व उवाच: } मयि मद्वंशजे चापि $ क्षुधे तृष्णे दरिद्रिणि & याहि पापतरे रूक्षे % न भूयास् त्वं कदाचन ॥ BrP_85.20 ॥ अनेन स्तवेन ये वै $ त्वां स्तुवन्ति क्षुधातुराः & तेषां दारिद्र्यदुःखानि % न भवेयुर् वरो ऽपरः ॥ BrP_85.21 ॥ अस्मिंस् तीर्थे महापुण्ये $ स्नानदानजपादिकम् & ये कुर्वन्ति नरा भक्त्या % लक्ष्मीभाजो भवन्तु ते ॥ BrP_85.22 ॥ यस् त्व् इदं पठते स्तोत्रं $ तीर्थे वा यदि वा गृहे & तस्य दारिद्र्यदुःखेभ्यो % न भयं स्याद् वरो ऽपरः ॥ BrP_85.23 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति चोक्त्वा ते $ कण्वं याते स्वम् आलयम् & ततः प्रभृति तत् तीर्थं % काण्वं गाङ्गं क्षुधाभिधम् \ सर्वपापहरं वत्स # पितॄणां प्रीतिवर्धनम् ॥ BrP_85.25 ॥ {ब्रह्मोवाच: } अस्ति ब्रह्मन् महातीर्थं $ चक्रतीर्थम् इति श्रुतम् & तत्र स्नानान् नरो भक्त्या % हरेर् लोकम् अवाप्नुयात् ॥ BrP_86.1 ॥ एकादश्यां तु शुक्लायाम् $ उपोष्य पृथिवीपते & गणिकासंगमे स्नात्वा % प्राप्नुयाद् अक्षयं पदम् ॥ BrP_86.2 ॥ पुरा तत्र यथा वृत्तं $ तन् मे निगदतः शृणु & आसीद् विश्वधरो नाम % वैश्यो बहुधनान्वितः ॥ BrP_86.3 ॥ उत्तरे वयसि श्रेष्ठस् $ तस्य पुत्रो ऽभवद् ऋषे & गुणवान् रूपसंपन्नो % विलासी शुभदर्शनः ॥ BrP_86.4 ॥ प्राणेभ्यो ऽपि प्रियः पुत्रः $ काले पञ्चत्वम् आगतः & तथा दृष्ट्वा तु तं पुत्रं % दंपती du÷khapŬitau ॥ BrP_86.5 // कुर्वाते स्म तदा तेन $ सहैव मरणे मतिम् & हा पुत्र हन्त कालेन % पापेन सुदुरात्मना ॥ BrP_86.6 ॥ यौवने वर्तमानो ऽपि $ नीतो ऽसि गुणसागर & आवयोश् च तथैव त्वं % प्राणेभ्यो ऽपि सुदुर्लभः ॥ BrP_86.7 ॥ इत्थं तु रुदितं श्रुत्वा $ दंपत्योः करुणं यमः & त्यक्त्वा निजपुरं तूर्णं % कृपयाविष्टमानसः ॥ BrP_86.8 ॥ गोदावर्याः शुभे तीरे $ स्थितो ध्यायञ् जनार्दनम् & अपि स्वल्पेन कालेन % प्रजा वृद्धाः समन्ततः ॥ BrP_86.9 ॥ इयत इति मे पृथ्वी $ कथ्यतां केन पूरिता & न कश्चिन् म्रियते जन्तुर् % भाराक्रान्ता वसुंधरा ॥ BrP_86.10 ॥ ततो देवी गता तूर्णं $ वसुधा मुनिसत्तम & यत्रास्ति सुरसंयुक्तः % शक्रः परपुरंजयः \ दृष्ट्वा वसुंधराम् इन्द्रः # प्रणिपत्येदम् अब्रवीत् ॥ BrP_86.11 ॥ {इन्द्र उवाच: } किम् आगमनकार्यं त $ इति मे पृथ्वि कथ्यताम् ॥* BrP_86.12 ॥ {धरोवाच: } भारेण गुरुणा शक्र $ pŬitÃhaæ विना वधम् & कारणं प्रष्टुम् आयाता % किम् इदं कथ्यतां मम ॥ BrP_86.13 ॥ {ब्रह्मोवाच: } इति श्रुत्वा महीवाक्यम् $ इन्द्रो वचनम् अब्रवीत् ॥* BrP_86.14 ॥ {इन्द्र उवाच: } कारणं यदि नाम स्यात् $ तदानीं ज्ञायते मया & सुराणां हि पतिर् यस्माद् % अहं सर्वासु मेदिनि ॥ BrP_86.15 ॥ {ब्रह्मोवाच: } अथ पृथ्वी तदा वाक्यं $ श्रुत्वा चाह शचीपतिम् & यम आदिश्यतां तर्हि % यथा संहरते प्रजाः ॥ BrP_86.16 ॥ इति श्रुत्वा वचो मह्या $ आदिष्टाः सिद्धकिंनराः & यमस्यानयने शीघ्रं % महेन्द्रेण महामुने ॥ BrP_86.17 ॥ ततस् ते सत्वरं याताः $ सर्वे वैवस्वतं पुरम् & नैवापश्यन् यमं तत्र % ते सिद्धाः सह किंनरैः \ तथागत्य पुनर् वेगाद् # वार्त्ता शक्रे निवेदिता ॥ BrP_86.18 ॥ {सिद्धकिंनरा ऊचुः: } यमो यमपुरे नाथ $ अस्माभिर् नावलोकितः & महतापि सुयत्नेन % वीक्ष्यमाणः समन्ततः ॥ BrP_86.19 ॥ {ब्रह्मोवाच: } इति श्रुत्वा वचस् तेषां $ पृष्टः शक्रेण वै तदा & सविता स पिता तस्य % यमः कुत्रास्त इत्य् अथ ॥ BrP_86.20 ॥ {सूर्य उवाच: } शक्र गोदावरीतीरे $ कृतान्तो वर्तते ऽधुना & चरंस् तत्र तपस् तीव्रं % न जाने किं नु कारणम् ॥ BrP_86.21 ॥ {ब्रह्मोवाच: } इति श्रुत्वा वचो भानोः $ शक्रः शङ्काम् उपाविशत् ॥* BrP_86.22 ॥ {शक्र उवाच: } अहो कष्टं महाकष्टं $ नष्टा मे सुरनाथता & गोदावर्यां तपः कुर्याद् % यमो वै दुष्टचेष्टितः \ जिघृक्षुर् मत्पदं नूनं # देवा इति मतिर् मम ॥ BrP_86.23 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा सहसेन्द्रेण $ आहूतश् चाप्सरोगणः ॥* BrP_86.24 ॥ {इन्द्र उवाच: } का भवतीषु कालस्य $ स्थितस्य तपसि द्विषः & तपःप्रणाशने शक्ता % इति मे शीघ्रम् उच्यताम् ॥ BrP_86.25 ॥ {ब्रह्मोवाच: } इति शक्रवचः श्रुत्वा $ नोचे कापि महामुने & अथ शक्रः प्रकोपेण % प्रत्युवाचाप्सरोगणम् ॥ BrP_86.26 ॥ {इन्द्र उवाच: } उत्तरं नाब्रवीत् किंचिद् $ यामस् तर्हि वयं स्वयम् & सज्जा भवन्तु विबुधाः % सैन्यैर् आयान्तु मा चिरम् \ घातयामो वयं शत्रुं # तपसा स्वर्गकामुकम् ॥ BrP_86.27 ॥ {ब्रह्मोवाच: } इत्य् उक्ते सति देवानां $ सेना प्रादुर्बभूव ह & इतीन्द्रहृदयं ज्ञात्वा % हरिणा लोकधारिणा ॥ BrP_86.28 ॥ प्रेषितं चक्रिणा चक्रं $ रक्षणाय यमस्य हि & चक्रं यत्राभवत् तत्र % चक्रतीर्थम् अनुत्तमम् ॥ BrP_86.29 ॥ अथेन्द्रं मेनका प्राह $ शङ्कितेति वचस् तदा ॥* BrP_86.30 ॥ {मेनकोवाच: } कालावलोकने नालं $ काचिद् अस्ति सुरेश्वर & मरणं च वरं देव % भवतो न यमात् पुनः ॥ BrP_86.31 ॥ रूपयौवनमत्तेयं $ गणिकायाचनं प्रभो & प्रेषणं तत् प्रयच्छैषा % स्वामित्वं मन्यते त्वया ॥ BrP_86.32 ॥ {ब्रह्मोवाच: } इति श्रुत्वा वचस् तस्याः $ शक्रः सुरवरेश्वरः & आदिदेशाबलां क्षामां % सत्कृत्य गणिकां तथा ॥ BrP_86.33 ॥ {शक्र उवाच: } गणिके गच्छ मे कार्यं $ कुरु सुन्दरि मा चिरम् & कृतकृत्यागता भूयो % वल्लभा मे यथा शची ॥ BrP_86.34 ॥ {ब्रह्मोवाच: } इत्य् आकर्ण्य वचः शक्राद् $ उत्पत्य गणिका दिशः & क्षणेन यमसांनिध्यम् % आयाता चारुरूपिणी ॥ BrP_86.35 ॥ यमान्तिकम् अनुप्राप्ता $ द्योतयन्ती दिशो दश & सलीलं ललितं बाला % जगौ हिन्दोलकङ्कलम् ॥ BrP_86.36 ॥ ततश् चचाल कालस्य $ मनो लोलं चलाचलम् & अथोन्मील्य यमो नेत्रे % कामपावकपूरिते ॥ BrP_86.37 ॥ तस्यां व्यापारयाम् आस $ श्रेयःशत्रौ महामुने & ततो विलीय सा सद्यः % सरित्त्वम् अगमत् तदा ॥ BrP_86.38 ॥ गौतम्यां तु समागम्य $ गणिकागणकिंकरैः & गीयमाना गता स्वर्गे % तस्य तीर्थप्रभावतः ॥ BrP_86.39 ॥ गच्छन्तीं गणिकां दृष्ट्वा $ विमानस्थां दिवं प्रति & विस्मयं परमं प्राप्तः % कालस् तरललोचनः \ अथादित्येन चागत्य # एवम् उक्तो यमस् तदा ॥ BrP_86.40 ॥ {सूर्य उवाच: } कुरु पुत्र निजं कर्म $ प्रजानां त्वं परिक्षयम् & पश्य वातं सदा वान्तं % सृजन्तं वेधसं प्रजाः \ पर्यटन्तं त्रिलोकीं मां # वहन्तीं वसुधां प्रजाः ॥ BrP_86.41 ॥ {ब्रह्मोवाच: } इति श्रुत्वा यमो वाक्यं $ पितुर् वचनम् अब्रवीत् ॥* BrP_86.42 ॥ {यम उवाच: } एतन् न गर्हितं कर्म $ कुर्याम् अहम् इदं ध्रुवम् & कर्मण्य् अस्मिन् महाक्रूरे % समादेष्टुं न वार्हसि ॥ BrP_86.43 ॥ इति श्रुत्वा च तद् वाक्यं $ भानुर् वचनम् अब्रवीत् & किं नाम गर्हितं कर्म % तव कर्तुम् अलं यम ॥ BrP_86.44 ॥ किं न दृष्टा त्वया यान्ती $ गणिका गणकिंकरैः & गीयमाना दिवं सद्यो % गौतमीतोयम् आप्लुता ॥ BrP_86.45 ॥ त्वया चात्र तपस् तीव्रं $ कृतं पुत्र सुदुष्करम् & नैवान्तं तस्य पश्यामि % तस्माद् गच्छ निजं पुरम् ॥ BrP_86.46 ॥ इत्य् उक्त्वा भगवान् भानुस् $ तत्र स्नात्वा गतो दिवम् & यमो ऽपि संगमे स्नात्वा % ततो निजपुरं ययौ ॥ BrP_86.47 ॥ भूतहापि ततः शङ्कां $ तत्याज च महामुने & तथा दृष्ट्वा यमं यान्तं % चक्रे चक्रं प्रयाणकम् ॥ BrP_86.48 ॥ भगवान् यत्र गोविन्दो $ वनमालाविभूषितः & इति यः शृणुयान् मर्त्यः % पठेद् वापि समाहितः ॥ BrP_86.49 ॥ आपदस् तस्य नश्यन्ति $ दीर्घम् आयुर् अवाप्नुयात् ॥* BrP_86.50 ॥ {ब्रह्मोवाच: } अहल्यासंगमं चेह $ तीर्थं त्रैलोक्यपावनम् & शृणु सम्यङ् मुनिश्रेष्ठ % तत्र वृत्तम् इदं यथा ॥ BrP_87.1 ॥ कौतुकेनातिमहता $ मया पूर्वं मुनीश्वर & सृष्टा कन्या बहुविधा % रूपवत्यो गुणान्विताः ॥ BrP_87.2 ॥ तासाम् एकां श्रेष्ठतमां $ निर्ममे शुभलक्षणाम् & तां बालां चारुसर्वाङ्गीं % दृष्ट्वा रूपगुणान्विताम् ॥ BrP_87.3 ॥ को वास्याः पोषणे शक्त $ इति मे बुद्धिर् आविशत् & न दैत्यानां सुराणां च % न मुनीनां तथैव च ॥ BrP_87.4 ॥ नास्त्य् अस्याः पोषणे शक्तिर् $ इति मे बुद्धिर् अन्वभूत् & गुणज्येष्ठाय विप्राय % तपोयुक्ताय धीमते ॥ BrP_87.5 ॥ सर्वलक्षणयुक्ताय $ वेदवेदाङ्गवेदिने & गौतमाय महाप्राज्ञाम् % अददां पोषणाय ताम् ॥ BrP_87.6 ॥ पालयस्व मुनिश्रेष्ठ $ यावद् आप्स्यति यौवनम् & यौवनस्थां पुनः साध्वीम् % आनयेथा ममान्तिकम् ॥ BrP_87.7 ॥ एवम् उक्त्वा गौतमाय $ प्रादां कन्यां सुमध्यमाम् & ताम् आदाय मुनिश्रेष्ठ % तपसा हतकल्मषः ॥ BrP_87.8 ॥ तां पोषयित्वा विधिवद् $ अलंकृत्य ममान्तिकम् & निर्विकारो मुनिश्रेष्ठो % ह्य् अहल्याम् आनयत् तदा ॥ BrP_87.9 ॥ तां दृष्ट्वा विबुधाः सर्वे $ शक्राग्निवरुणादयः & मम देया सुरेशान % इत्य् ऊचुस् ते पृथक् पृथक् ॥ BrP_87.10 ॥ तथैव मुनयः साध्या $ दानवा यक्षराक्षसाः & तान् सर्वान् आगतान् दृष्ट्वा % कन्यार्थम् अथ संगतान् ॥ BrP_87.11 ॥ इन्द्रस्य तु विशेषेण $ महांश् चाभूत् तदा ग्रहः & गौतमस्य तु माहात्म्यं % गाम्भीर्यं धैर्यम् एव च ॥ BrP_87.12 ॥ स्मृत्वा सुविस्मितो भूत्वा $ ममैवम् अभवत् सुधीः & देयेयं गौतमायैव % नान्ययोग्या शुभानना ॥ BrP_87.13 ॥ तस्माऐ एव तु तां दास्ये $ तथाप्य् एवम् अचिन्तयम् & सर्वेषां च मतिर् धैर्यं % मथितं बालयानया ॥ BrP_87.14 ॥ अहल्येति सुरैः प्रोक्तं $ मया च ऋषिभिस् तदा & देवान् ऋषींस् तदा वीक्ष्य % मया तत्रोक्तम् उच्चकैः ॥ BrP_87.15 ॥ तस्मै सा दीयते सुभ्रूर् $ यः पृथिव्याः प्रदक्षिणाम् & कृत्वोपतिष्ठते पूर्वं % न चान्यस्मै पुनः पुनः ॥ BrP_87.16 ॥ ततः सर्वे सुरगणाः $ श्रुत्वा वाक्यं मयेरितम् & अहल्यार्थं सुरा जग्मुः % पृथिव्याश् च प्रदक्षिणे ॥ BrP_87.17 ॥ गतेषु सुरसंघेषु $ गौतमो ऽपि मुनीश्वर & प्रयत्नम् अकरोत् किंचिद् % अहल्यार्थम् इमं तथा ॥ BrP_87.18 ॥ एतस्मिन्न् अन्तरे ब्रह्मन् $ सुरभिः सर्वकामधुक् & अर्धप्रसूता ह्य् अभवत् % तां ददर्श स गौतमः ॥ BrP_87.19 ॥ तस्याः प्रदक्षिणं चक्रे $ इयम् उर्वीति संस्मरन् & लिङ्गस्य च सुरेशस्य % प्रदक्षिणम् अथाकरोत् ॥ BrP_87.20 ॥ तयोः प्रदक्षिणं कृत्वा $ गौतमो मुनिसत्तमः & सर्वेषां चैव देवानाम् % एकं चापि प्रदक्षिणम् ॥ BrP_87.21 ॥ नैवाभवद् भुवो गन्तुः $ संजातं द्वितयं मम & एवं निश्चित्य स मुनिर् % ममान्तिकम् अथाभ्यगात् ॥ BrP_87.22 ॥ नमस्कृत्वाब्रवीद् वाक्यं $ गौतमो मां महामतिः & कमलासन विश्वात्मन् % नमस् ते ऽस्तु पुनः पुनः ॥ BrP_87.23 ॥ प्रदक्षिणीकृता ब्रह्मन् $ मयेयं वसुधाखिला & यद् अत्र युक्तं देवेश % जानीते तद् भवान् स्वयम् ॥ BrP_87.24 ॥ मया तु ध्यानयोगेन $ ज्ञात्वा गौतमम् अब्रवम् & तवैव दीयते सुभ्रूः % प्रदक्षिणम् इदं कृतम् ॥ BrP_87.25 ॥ धर्मं जानीहि विप्रर्षे $ दुर्ज्ञेयं निगमैर् अपि & अर्धप्रसूता सुरभिः % सप्तद्वीपवती मही ॥ BrP_87.26 ॥ कृता प्रदक्षिणा तस्याः $ पृथिव्याः सा कृता भवेत् & लिङ्गं प्रदक्षिणीकृत्य % तद् एव फलम् आप्नुयात् ॥ BrP_87.27 ॥ तस्मात् सर्वप्रयत्नेन $ मुने गौतम सुव्रत & तुष्टो ऽहं तव धैर्येण % ज्ञानेन तपसा तथा ॥ BrP_87.28 ॥ दत्तेयम् ऋषिशार्दूल $ कन्या लोकवरा मया & इत्य् उक्त्वाहं गौतमाय % अहल्याम् अददां मुने ॥ BrP_87.29 ॥ जाते विवाहे ते देवाः $ कृत्वेलायाः प्रदक्षिणम् & शनैः शनैर् अथागत्य % ददृशुः सर्व एव ते ॥ BrP_87.30 ॥ तं गौतमम् अहल्यां च $ दांपत्यं प्रीतिवर्धनम् & ते चागत्याथ पश्यन्तो % विस्मिताश् चाभवन् सुराः ॥ BrP_87.31 ॥ अतिक्रान्ते विवाहे तु $ सुराः सर्वे दिवं ययुः & समत्सरः शचीभर्ता % ताम् ईक्ष्य च दिवं ययौ ॥ BrP_87.32 ॥ ततः प्रीतमनास् तस्मै $ गौतमाय महात्मने & प्रादां ब्रह्मगिरिं पुण्यं % सर्वकामप्रदं शुभम् ॥ BrP_87.33 ॥ अहल्यायां मुनिश्रेष्ठो $ रेमे तत्र स गौतमः & गौतमस्य कथां पुण्यां % श्रुत्वा शक्रस् त्रिविष्टपे ॥ BrP_87.34 ॥ तम् आश्रमं तं च मुनिं $ तस्य भार्याम् अनिन्दिताम् & भूत्वा ब्राह्मणवेषेण % द्रष्टुम् आगाच् छतक्रतुः ॥ BrP_87.35 ॥ स दृष्ट्वा भवनं तस्य $ भार्यां च विभवं तथा & पापीयसीं मतिं कृत्वा % अहल्यां समुदैक्षत ॥ BrP_87.36 ॥ नात्मानं न परं देशं $ कालं शापाद् ऋषेर् भयम् & न बुबोध तदा वत्स % कामाकृष्टः शतक्रतुः ॥ BrP_87.37 ॥ तद्ध्यानपरमो नित्यं $ सुरराज्येन गर्वितः & संतप्ताङ्गः कथं कुर्यां % प्रवेशो मे कथं भवेत् ॥ BrP_87.38 ॥ एवं वसन् विप्ररूपो $ नान्तरं त्व् अध्यगच्छत & स कदाचिन् महाप्राज्ञः % कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ BrP_87.39 ॥ सहितो गौतमः शिष्यैर् $ निर्गतश् चाश्रमाद् बहिः & आश्रमं गौतमीं विप्रान् % धान्यानि विविधानि च ॥ BrP_87.40 ॥ द्रष्टुं गतो मुनिवर $ इन्द्रस् तं समुदैक्षत & इदम् अन्तरम् इत्य् उक्त्वा % चक्रे कार्यं मनःप्रियम् ॥ BrP_87.41 ॥ रूपं कृत्वा गौतमस्य $ प्रियेप्सुः स शतक्रतुः & तां दृष्ट्वा चारुसर्वाङ्गीम् % अहल्यां वाक्यम् अब्रवीत् ॥ BrP_87.42 ॥ {इन्द्र उवाच: } आकृष्टो ऽहं तव गुणै $ रूपं स्मृत्वा स्खलत्पदः & इति ब्रुवन् हसन् हस्तम् % आदायान्तः समाविशत् ॥ BrP_87.43 ॥ न बुबोध त्व् अहल्या तं $ जारं मेने तु गौतमम् & रममाणा यथासौख्यं % प्रागाच् छिष्यैः स गौतमः ॥ BrP_87.44 ॥ आगच्छन्तं नित्यम् एव $ अहल्या प्रियवादिनी & प्रतियाति प्रियं वक्ति % तोषयन्ती च तं गुणैः ॥ BrP_87.45 ॥ ताम् अदृष्ट्वा महाप्राज्ञो $ मेने तन् महद् अद्भुतम् & द्वारस्थितं मुनिश्रेष्ठं % सर्वे पश्यन्ति नारद ॥ BrP_87.46 ॥ अग्निहोत्रस्य शालाया $ रक्षिणो गृहकर्मिणः & ऊचुर् मुनिवरं भीता % गौतमं विस्मयान्विताः ॥ BrP_87.47 ॥ {रक्षिण ऊचुः: } भगवन् किम् इदं चित्रं $ बहिर् अन्तश् च दृश्यसे & प्रिययान्तः प्रविष्टो ऽसि % तथैव च बहिर् भवान् \ अहो तपःप्रभावो ऽयं # नानारूपधरो भवान् ॥ BrP_87.48 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा विस्मितस् त्व् अन्तः $ प्रविष्टः को नु तिष्ठति & प्रिये अहल्ये भवति % किं मां न pratibhëase \ इत्य् ऋषेर् वचनं श्रुत्वा # अहल्या जारम् अब्रवीत् ॥ BrP_87.50 ॥ {अहल्योवाच: } को भवान् मुनिरूपेण $ पापं त्वं कृतवान् असि & इति ब्रुवती शयनाद् % उत्थिता सत्वरं भयात् ॥ BrP_87.51 ॥ स चापि पापकृच् छक्रो $ बिडालो ऽभून् मुनेर् भयात् & त्रस्तां च विकृतां दृष्ट्वा % स्वप्रियां दूषितां तदा ॥ BrP_87.52 ॥ उवाच स मुनिः कोपात् $ किम् इदं साहसं कृतम् & इति ब्रुवन्तं भर्तारं % सापि नोवाच लज्जिता ॥ BrP_87.53 ॥ अन्वेषयंस् तु तं जारं $ बिडालं ददृशे मुनिः & को भवान् इति तं प्राह % भस्मीकुर्यां मृषावदन् ॥ BrP_87.54 ॥ {इन्द्र उवाच: } k­täjalipuÂo भूत्वा $ चैवम् आह शचीपतिः & शचीभर्ता पुरां भेत्ता % तपोधन पुरुष्टुतः ॥ BrP_87.55 ॥ ममेदं पापम् आपन्नं $ सत्यम् उक्तं मयानघ & महद्विगर्हितं कर्म % कृतवान् अस्म्य् अहं मुने ॥ BrP_87.56 ॥ स्मरसायकनिर्भिन्न- $ हृदयाः किं न कुर्वते & ब्रह्मन् मयि महापापे % क्षमस्व करुणानिधे ॥ BrP_87.57 ॥ सन्तः कृतापराधे ऽपि $ न रौक्ष्यं जातु कुर्वते & निशम्य तद् वचो विप्रो % हरिम् आह रुषान्वितः ॥ BrP_87.58 ॥ {गौतम उवाच: } भगभक्त्या कृतं पापं $ सहस्रभगवान् भव & ताम् अप्य् आह मुनिः कोपात् % त्वं च शुष्कनदी भव ॥ BrP_87.59 ॥ ततः प्रसादयाम् आस $ कथयन्ती तदाकृतिम् ॥* BrP_87.60 ॥ {अहल्योवाच: } मनसाप्य् अन्यपुरुषं $ पापिष्ठाः कामयन्ति याः & अक्षयान् यान्ति नरकांस् % तासां सर्वे ऽपि पूर्वजाः ॥ BrP_87.61 ॥ भूत्वा प्रसन्नो भगवन्न् $ अवधारय मद्वचः & तव रूपेण चागत्य % माम् अगात् साक्षिणस् त्व् इमे ॥ BrP_87.62 ॥ तथेति रक्षिणः procur $ अहल्या सत्यवादिनी & ध्यानेनापि मुनिर् ज्ञात्वा % शान्तः प्राह पतिव्रताम् ॥ BrP_87.63 ॥ {गौतम उवाच: } यदा तु संगता भद्रे $ गौतम्या सरिदीशया & नदी भूत्वा पुना रूपं % प्राप्स्यसे प्रियकृन् मम ॥ BrP_87.64 ॥ इत्य् ऋषेर् वचनं श्रुत्वा $ तथा चक्रे पतिव्रता & तया तु संगता देव्या % अहल्या गौतमप्रिया ॥ BrP_87.65 ॥ पुनस् तद् रूपम् अभवद् $ यन् मया निर्मितं पुरा & ततः k­täjalipuÂa÷ % सुरराप्राह गौतमम् ॥ BrP_87.66 ॥ {इन्द्र उवाच: } मां पाहि मुनिशार्दूल $ पापिष्ठं गृहम् आगतम् & पादयोः पतितं दृष्ट्वा % कृपया प्राह गौतमः ॥ BrP_87.67 ॥ {गौतम उवाच: } गौतमीं गच्छ भद्रं ते $ स्नानं कुरु पुरंदर & क्षणान् निर्धूतपापस् त्वं % सहस्राक्षो भविष्यसि ॥ BrP_87.68 ॥ उभयं विस्मयकरं $ दृष्टवान् अस्मि नारद & अहल्यायाः पुनर्भावं % शचीभर्ता सहस्रदृक् ॥ BrP_87.69 ॥ ततः प्रभृति तत् तीर्थम् $ अहल्यासंगमं शुभम् & इन्द्रतीर्थम् इति ख्यातं % सर्वकामप्रदं नृणाम् ॥ BrP_87.70 ॥ {ब्रह्मोवाच: } तस्माद् अप्य् अपरं तीर्थं $ जनस्थानम् इति श्रुतम् & चतुर्योजनविस्तीर्णं % स्मरणान् मुक्तिदं नृणाम् ॥ BrP_88.1 ॥ वैवस्वतान्वये जातो $ राजाभूज् जनकः पुरा & सो ऽपांपतेस् तु तनुजाम् % उपयेमे गुणार्णवाम् ॥ BrP_88.2 ॥ धर्मार्थकाममोक्षाणां $ जनकां जनको नृपः & अनुरूपगुणत्वाच् च % तस्य भार्या गुणार्णवा ॥ BrP_88.3 ॥ याज्ञवल्क्यश् च विप्रेन्द्रस् $ तस्य राज्ञः पुरोहितः & तम् अपृच्छन् नृपश्रेष्ठो % याज्ञवल्क्यं पुरोहितम् ॥ BrP_88.4 ॥ {जनक उवाच: } भुक्तिमुक्ती उभे श्रेष्ठे $ निर्णीते मुनिसत्तमैः & दासीदासेभतुरग- % रथाद्यैर् भुक्तिर् उत्तमा ॥ BrP_88.5 ॥ किंत्व् अन्तविरसा भुक्तिर् $ मुक्तिर् एका निरत्यया & भुक्तेर् मुक्तिः श्रेष्ठतमा % भुक्त्या मुक्तिं कथं व्रजेत् ॥ BrP_88.6 ॥ सर्वसङ्गपरित्यागान् $ मुक्तिप्राप्तिः सुदुःखतः & तद् ब्रूहि द्विजशार्दूल % सुखान् मुक्तिः कथं भवेत् ॥ BrP_88.7 ॥ {याज्ञवल्क्य उवाच: } अपांपतिस् तव गुरुः $ श्वशुरः प्रियकृत् तथा & तं गत्वा पृच्छ नृपते % उपदेक्ष्यति ते हितम् ॥ BrP_88.8 ॥ याज्ञवल्क्यश् च जनको $ राजानं वरुणं तदा & गत्वा चोचतुर् अव्यग्रौ % मुक्तिमार्गं यथाक्रमम् ॥ BrP_88.9 ॥ {वरुण उवाच: } द्विधा तु संस्थिता मुक्तिः $ कर्मद्वारे ऽप्य् अकर्मणि & वेदे च निश्चितो मार्गः % कर्म ज्यायो ह्य् अकर्मणः ॥ BrP_88.10 ॥ सर्वं च कर्मणा बद्धं $ पुरुषार्थचतुष्टयम् & अकर्मणैवाप्यत इति % मुक्तिमार्गो मृषोच्यते ॥ BrP_88.11 ॥ कर्मणा सर्वधान्यानि $ सेत्स्यन्ति नृपसत्तम & तस्मात् सर्वात्मना कर्म % कर्तव्यं वैदिकं नृभिः ॥ BrP_88.12 ॥ तेन भुक्तिं च मुक्तिं च $ प्राप्नुवन्तीह मानवाः & अकर्मणः कर्म पुण्यं % कर्म चाप्य् आश्रमेषु च ॥ BrP_88.13 ॥ जात्याश्रितं च राजेन्द्र $ तत्रापि शृणु धर्मवित् & आश्रमाणि च चत्वारि % कर्मद्वाराणि मानद ॥ BrP_88.14 ॥ चतुर्णाम् आश्रमाणां च $ गार्हस्थ्यं पुण्यदं स्मृतम् & तस्माद् भुक्तिश् च मुक्तिश् च % भवतीति मतिर् मम ॥ BrP_88.15 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा तु जनको $ याज्ञवल्क्यश् च बुद्धिमान् & वरुणं पूजयित्वा तु % पुनर् वचनम् ऊचतुः ॥ BrP_88.16 ॥ को देशः किं च तीर्थं स्याद् $ भुक्तिमुक्तिप्रदायकम् & तद् वदस्व सुरश्रेष्ठ % सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ BrP_88.17 ॥ {वरुण उवाच: } पृथिव्यां भारतं वर्षं $ दण्डकं तत्र पुण्यदम् & तस्मिन् क्षेत्रे कृतं कर्म % भुक्तिमुक्तिप्रदं नृणाम् ॥ BrP_88.18 ॥ तीर्थानां गौतमी गङ्गा $ श्रेष्ठा मुक्तिप्रदा नृणाम् & तत्र यज्ञेन दानेन % भोगान् मुक्तिम् अवाप्स्यति ॥ BrP_88.19 ॥ {ब्रह्मोवाच: } याज्ञवल्क्यश् च जनको $ वाचं श्रुत्वा ह्य् अपांपतेः & वरुणेन ह्य् अनुज्ञातौ % स्वपुरीं जग्मतुस् तदा ॥ BrP_88.20 ॥ अश्वमेधादिकं कर्म $ चकार जनको नृपः & याजयाम् आस विप्रेन्द्रो % याज्ञवल्क्यश् च तं नृपम् ॥ BrP_88.21 ॥ गङ्गातीरं समाश्रित्य $ यज्ञान् मुक्तिम् अवाप रा& तथा जनकराजानो % बहवस् तत्र कर्मणा ॥ BrP_88.22 ॥ मुक्तिं प्रापुर् महाभागा $ गौतम्याश् च प्रसादतः & ततः प्रभृति तत् तीर्थं % जनस्थानेति विश्रुतम् ॥ BrP_88.23 ॥ जनकानां यज्ञसदो $ जनस्थानं प्रकीर्तितम् & चतुर्योजनविस्तीर्णं % स्मरणात् सर्वपापनुत् ॥ BrP_88.24 ॥ तत्र स्नानेन दानेन $ पितॄणां तर्पणेन तु & तीर्थस्य स्मरणाद् वापि % गमनाद् भक्तिसेवनात् ॥ BrP_88.25 ॥ सर्वान् कामान् अवाप्नोति $ मुक्तिं च समवाप्नुयात् ॥* BrP_88.26 ॥ {ब्रह्मोवाच: } अरुणा वरुणा चैव $ नद्यौ पुण्यतरे शुभे & तयोश् च संगमः पुण्यो % गङ्गायां मुनिसत्तम ॥ BrP_89.1 ॥ तदुत्पत्तिं शृणुष्वेह $ सर्वपापविनाशिनीम् & कश्यपस्य सुतो ज्येष्ठ % आदित्यो लोकविश्रुतः ॥ BrP_89.2 ॥ त्रैलोक्यचक्षुस् तीक्ष्णांशुः $ सप्ताश्वो लोकपूजितः & तस्य पत्नी उषा ख्याता % tvëÂrÅ त्रैलोक्यसुन्दरी ॥ BrP_89.3 ॥ भर्तुः प्रतापतीव्रत्वम् $ असहन्ती सुमध्यमा & चिन्तयाम् आस किं कृत्यं % मम स्याद् इति भामिनी ॥ BrP_89.4 ॥ तस्याः पुत्रौ महाराज्ञौ $ मनुर् वैवस्वतो यमः & यमुना च नदी पुण्या % शृणु विस्मयकारणम् ॥ BrP_89.5 ॥ साकरोद् आत्मनश् छायाम् $ आत्मरूपेण यत्नतः & ताम् अब्रवीत् ततश् चोषा % त्वं च मत्सदृशी भव ॥ BrP_89.6 ॥ भर्तारं त्वम् अपत्यानि $ पालयस्व ममाज्ञया & यावद् आगमनं मे स्यात् % पत्युस् तावत् प्रिया भव ॥ BrP_89.7 ॥ नाख्यातव्यं त्वया क्वापि $ अपत्यानां तथा प्रिये & तथेत्य् आह च सा छाया % निर्जगाम गृहाद् उषा ॥ BrP_89.8 ॥ इत्य् उक्त्वा सा जगामाशु $ शान्तं रूपम् अभीप्सती & सा गत्वोषा गृहं त्वष्टुः % पित्रे सर्वं न्यवेदयत् \ त्वष्टापि चकितः प्राह # तां सुतां सुतवत्सलः ॥ BrP_89.9 ॥ {त्वष्टोवाच: } नैतद् युक्तं भर्तृमत्या $ यत् स्वैरेण प्रवर्तनम् & अपत्यानां कथं वृत्तिर् % भर्तुर् वा सवितुस् तव \ बिभेमि भद्रे शिष्टो ऽहं # भर्तुर् गेहं पुनर् व्रज ॥ BrP_89.10 ॥ {ब्रह्मोवाच: } एवम् उक्ता तु पित्रा सा $ नेत्य् उक्त्वा वै पुनः पुनः & उत्तरं च कुरोर् देशं % जगाम तपसे त्वरा ॥ BrP_89.11 ॥ तत्र तेपे तपस् तीव्रं $ वडवारूपधारिणी & दुष्प्रेक्षं तं स्वकं कान्तं % ध्यायन्ती निश्चला उषा ॥ BrP_89.12 ॥ एतस्मिन्न् अन्तरे तात $ छाया चोषास्वरूपिणी & पत्यौ सा वर्तयाम् आस % अपत्यान्य् अथ जज्ञिरे ॥ BrP_89.13 ॥ सावर्णिश् च शनिश् चैव $ विष्टिर् या दुष्टकन्यका & सा छाया वर्तयाम् आस % वैषम्येणैव नित्यशः ॥ BrP_89.14 ॥ स्वेष्व् अपत्येषु चोषाया $ यमस् तत्र चुकोप ह & वैषम्येणाथ वर्तन्तीं % छायां तां मातरं तदा ॥ BrP_89.15 ॥ tìayÃm आस पादेन $ दक्षिणाशापतिर् यमः & पुत्रदौर्जन्यसंक्षोभाच् % छाया वैवस्वतं यमम् ॥ BrP_89.16 ॥ शशाप पाप ते पादो $ विशीर्यतु ममाज्ञया & विशीर्णचरणो दुःखाद् % रुदन् पितरम् अभ्यगात् \ सवित्रे तं तु वृत्तान्तं # न्यवेदयद् अशेषतः ॥ BrP_89.17 ॥ {यम उवाच: } नेयं माता सुरश्रेष्ठ $ यया शप्तो ऽहम् ईदृशः & अपत्येषु विरुद्धेषु % जननी नैव कुप्यते ॥ BrP_89.18 ॥ यद् बाल्याद् अब्रवं किंचिद् $ अथवा दुष्कृतं कृतम् & नैव कुप्यति सा माता % तस्मान् नेयं ममाम्बिका ॥ BrP_89.19 ॥ यद् अपत्यकृतं किंचित् $ साध्व् असाधु यथा तथा & मात्य् अस्यां सर्वम् अप्य् एतत् % तस्मान् मातेति गीयते ॥ BrP_89.20 ॥ प्रधक्ष्यन्तीव मां तात $ नित्यं पश्यति चक्षुषा & वक्त्य् अग्निकालसदृशा % वाचा नेयं मदम्बिका ॥ BrP_89.21 ॥ {ब्रह्मोवाच: } तत् पुत्रवचनं श्रुत्वा $ सविताचिन्तयत् ततः & इयं छाया नास्य माता % उषा माता तु सान्यतः ॥ BrP_89.22 ॥ मम शान्तिम् अभीप्सन्ती $ देशे ऽन्यस्मिंस् तपोरता & उत्तरे च कुरौ tvëÂrÅ % वडवारूपधारिणी ॥ BrP_89.23 ॥ तत्रास्ते सा इति ज्ञात्वा $ जगामेशो दिवाकरः & यत्र सा वर्तते कान्ता % अश्वरूपः स्वयं तदा ॥ BrP_89.24 ॥ तां दृष्ट्वा वडवारूपां $ पर्यधावद् धयाकृतिः & कामातुरं हयं दृष्ट्वा % श्रुत्वा वै हेषितस्वनम् ॥ BrP_89.25 ॥ उषा पतिव्रतोपेता $ पतिध्यानपरायणा & हयधर्षणसंभीता % को न्व् अयं चेत्य् अजानती ॥ BrP_89.26 ॥ अपलायत् पतौ प्राप्ते $ दक्षिणाभिमुखी त्वरा & को नु मे रक्षको ऽत्र स्याद् % ऋषयो वाथवा सुराः ॥ BrP_89.27 ॥ धावन्तीं तां प्रियाम् अश्वाम् $ अश्वरूपधरः स्वयम् & पर्यधावद् यतो याति % उषा भानुस् ततस् ततः ॥ BrP_89.28 ॥ स्मरग्रहवशे जातः $ को दुश्चेष्टं न चेष्टते & भागीरथीं नदीश् चान्या % वनान्य् उपवनानि च ॥ BrP_89.29 ॥ नर्मदां चाथ विन्ध्यं च $ दक्षिणाभिमुखाव् उभौ & अतिक्रम्य भयोद्विग्ना % tvëÂry अभ्यगाच् च गौतमीम् ॥ BrP_89.30 ॥ त्रातारः सन्ति मुनयो $ जनस्थान इति श्रुतम् & ऋषीणाम् आश्रमं साश्वा % प्रविष्टा गौतमीं तथा ॥ BrP_89.31 ॥ अनुप्राप्तस् तथा चाश्वो $ भानुस् तद्रूपवांस् ततः & अश्वं निवारयाम् आसुर् % जनस्था मुनिदारकाः \ ततः कोपाद् ऋषींस् तांश् च # शशापोषापतिः प्रभुः ॥ BrP_89.32 ॥ {भानुर् उवाच: } निवारयथ मां यस्माद् $ वटा यूयं भविष्यथ ॥* BrP_89.33 ॥ {ब्रह्मोवाच: } ज्ञानदृष्ट्या तु मुनयो $ मेनिरे ऽश्वम् उषापतिम् & स्तुवन्तो देवदेवेशं % भानुं तं मुनयो मुदा ॥ BrP_89.34 ॥ स्तूयमानो मुनिगणैर् $ अश्वां भानुर् अथागमत् & वडवाया मुखे लग्नं % मुखं चाश्वस्वरूपिणम् ॥ BrP_89.35 ॥ ज्ञात्वा tvëÂrÅ च भर्तारं $ मुखाद् वीर्यं प्रसुस्रुवे & तयोर् वीर्येण गङ्गायाम् % अश्विनौ समजायताम् ॥ BrP_89.36 ॥ तत्रागच्छन् सुरगणाः $ सिद्धाश् च मुनयस् तथा & नद्यो गावस् तथौषध्यो % देवा ज्योतिर्गणास् तथा ॥ BrP_89.37 ॥ सप्ताश्वश् च रथः पुण्यो $ ह्य् अरुणो भानुसारथिः & यमो मनुश् च वरुणः % शनिर् वैवस्वतस् तथा ॥ BrP_89.38 ॥ यमुना च नदी पुण्या $ तापी चैव महानदी & तत्तद्रूपं समास्थाय % नद्यस् ता विस्मयान् मुने ॥ BrP_89.39 ॥ द्रष्टुं ते विस्मयाविष्टा $ आजग्मुः श्वशुरस् तथा & अभिप्रायं विदित्वा तु % श्वशुरं भानुर् अब्रवीत् ॥ BrP_89.40 ॥ {भानुर् उवाच: } उषायाः प्रीतये त्वष्टः $ कुर्वत्यास् तप उत्तमम् & yantrÃrƬhaæ च मां कृत्वा % छिन्धि तेजांस्य् अनेकशः \ यावत् सौख्यं भवेद् अस्यास् # तावच् छिन्धि प्रजापते ॥ BrP_89.41 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा ततस् त्वष्टा $ सोमनाथस्य संनिधौ & तेजसां छेदनं चक्रे % प्रभासं तु ततो विदुः ॥ BrP_89.42 ॥ भर्त्रा च संगता यत्र $ गौतम्याम् अश्वरूपिणी & अश्विनोर् यत्र चोत्पत्तिर् % अश्वतीर्थं तद् उच्यते ॥ BrP_89.43 ॥ भानुतीर्थं तद् आख्यातं $ तथा पञ्चवटाश्रमः & तापी च यमुना चैव % पितरं द्रष्टुम् आगते ॥ BrP_89.44 ॥ अरुणावरुणानद्योर् $ गङ्गायां संगमः शुभः & देवानां तत्र तीर्थानाम् % आगतानां पृथक् पृथक् ॥ BrP_89.45 ॥ नव त्रीणि सहस्राणि $ तीर्थानि गुणवन्ति च & तत्र स्नानं च दानं च % सर्वम् अक्षयपुण्यदम् ॥ BrP_89.46 ॥ स्मरणात् पठनाद् वापि $ श्रवणाद् अपि नारद & सर्वपापविनिर्मुक्तो % धर्मवान् स सुखी भवेत् ॥ BrP_89.47 ॥ {ब्रह्मोवाच: } गारुडं नाम यत् तीर्थं $ सर्वविघ्नप्रशान्तिदम् & तस्य प्रभावं वक्ष्यामि % शृणु नारद यत्नतः ॥ BrP_90.1 ॥ मणिनाग इति त्व् आसीच् $ छेषपुत्रो महाबलः & गरुडस्य भयाद् भक्त्या % तोषयाम् आस शंकरम् ॥ BrP_90.2 ॥ ततः प्रसन्नो भगवान् $ परमेष्ठी महेश्वरः & तम् उवाच महानागं % वरं वरय पन्नग ॥ BrP_90.3 ॥ नागः प्राह प्रभो मह्यं $ देहि मे गरुडाभयम् & तथेत्य् आह च तं शंभुर् % गरुडाद् अभयं भवेत् ॥ BrP_90.4 ॥ निर्गतो निर्भयो नागो $ गरुडाद् अरुणानुजात् & क्षीरोदशायी यत्रास्ते % क्षीरार्णवसमीपतः ॥ BrP_90.5 ॥ इतश् चेतश् च चरति $ नागो ऽसौ सुखशीतले & गरुडो ऽपि च यत्रास्ते % तं देशम् अपि यात्य् असौ ॥ BrP_90.6 ॥ गरुडः पन्नगं दृष्ट्वा $ चरन्तं निर्भयेन तु & तं गृहीत्वा महानागं % प्राक्षिपत् स्वस्य वेश्मनि ॥ BrP_90.7 ॥ तं बद्ध्वा गारुडैः पाशैर् $ गरुडो नागसत्तमम् & एतस्मिन्न् अन्तरे नन्दी % प्रोवाचेशं जगत्प्रभुम् ॥ BrP_90.8 ॥ {नन्दिकेश्वर उवाच: } नूनं नागो न चायाति $ भक्षितो बद्ध एव वा & गरुडेन सुरेशान % जीवन् नागो न संव्रजेत् ॥ BrP_90.9 ॥ {ब्रह्मोवाच: } नन्दिनो वचनं श्रुत्वा $ ज्ञात्वा शंभुर् अथाब्रवीत् ॥* BrP_90.10 ॥ {शिव उवाच: } गरुडस्य गृहे नागो $ बद्धस् तिष्ठति सत्वरम् & गत्वा तं जगताम् ईशं % विष्णुं स्तुहि जनार्दनम् ॥ BrP_90.11 ॥ बद्धं नागं काश्यपेन $ मद्वाक्याद् आनय स्वयम् & तत् प्रभोर् वचनं श्रुत्वा % नन्दी गत्वा श्रियः पतिम् ॥ BrP_90.12 ॥ व्यज्ञापयत् स्वयं वाक्यं $ विष्णुं लोकपरायणम् & नारायणः प्रीतमना % गरुडं वाक्यम् अब्रवीत् ॥ BrP_90.13 ॥ {विष्णुर् उवाच: } विनतात्मज मे वाक्यान् $ नन्दिने देहि पन्नगम् & कम्पमानस् तद् आकर्ण्य % नेत्य् उवाच विहंगमः \ विष्णुम् अप्य् अब्रवीत् कोपात् # सुपर्णो नन्दिनो ऽन्तिके ॥ BrP_90.14 ॥ {गरुड उवाच: } यद् यत् प्रियतमं किंचिद् $ भृत्येभ्यः प्रभविष्णवः & दास्यन्त्य् अन्ये भवान् नैव % मयानीतं हरिष्यति ॥ BrP_90.15 ॥ पश्य देवं त्रिनयनं $ नागं मोक्ष्यति नन्दिना & मयोपपादितं नागं % त्वं तु दास्यसि नन्दिने ॥ BrP_90.16 ॥ त्वां वहामि सदा स्वामिन् $ मम देयं सदा त्वया & मयोपपादितं नागं % वक्तुं देहीति नोचितम् ॥ BrP_90.17 ॥ सतां प्रभूणां नेयं स्याद् $ वृत्तिः सद्वृत्तिकारिणाम् & सन्तो दास्यन्ति भृत्येभ्यो % मदुपात्तहरो भवान् ॥ BrP_90.18 ॥ daityä जयसि संग्रामे $ मद्बलेनैव केशव & अहं महाबलीत्य् एवं % मुधैव श्लाघते भवान् ॥ BrP_90.19 ॥ {ब्रह्मोवाच: } गरुडस्येति तद् वाक्यं $ श्रुत्वा चक्रगदाधरः & विहस्य नन्दिनः पार्श्वे % पश्यद्भिर् लोकपालकैः ॥ BrP_90.20 ॥ इदम् आह महाबुद्धिर् $ मां समुह्य कृशो भवान् & त्वद्बलाद् असुरान् sarvä % जेष्ये ऽहं खगसत्तम ॥ BrP_90.21 ॥ इत्य् उक्त्वा श्रीपतिर् ब्रह्मञ् $ शान्तकोपो ऽब्रवीद् इदम् & वहाङ्गुलिं करस्याशु % कनिष्ठां नन्दिनो ऽन्तिके ॥ BrP_90.22 ॥ गरुडस्य ततो मूर्ध्नि $ न्यस्येदं पुनर् अब्रवीत् & सत्यं मां वहसे नित्यं % पश्य धर्मं विहंगम ॥ BrP_90.23 ॥ न्यस्तायां च ततो ऽङ्गुल्यां $ शिरः कुक्षौ समाविशत् & कुक्षिश् च चरणस्यान्तः % प्राविशच् चूर्णितो ऽभवत् \ ततः k­täjalir दीनो # व्यथितो लज्जयान्वितः ॥ BrP_90.24 ॥ {गरुड उवाच: } त्राहि त्राहि जगन्नाथ $ भृत्यं माम् अपराधिनम् & त्वं प्रभुः सर्वलोकानां % धर्ता धार्यस् त्वम् एव च ॥ BrP_90.25 ॥ अपराधसहस्राणि $ क्षमन्ते प्रभविष्णवः & कृतापराधे ऽपि जने % महती यस्य वै कृपा ॥ BrP_90.26 ॥ वदन्ति मुनयः सर्वे $ त्वाम् एव करुणाकरम् & रक्षस्वार्तं जगन्मातर् % माम् अम्बुजनिवासिनि \ कमले बालकं दीनम् # आर्तं तनयवत्सले ॥ BrP_90.27 ॥ {ब्रह्मोवाच: } ततः कृपान्विता देवी $ श्रीर् अप्य् आह जनार्दनम् ॥* BrP_90.28 ॥ {कमलोवाच: } रक्ष नाथ स्वकं भृत्यं $ गरुडं विपदं गतम् & जनार्दन उवाचेदं % नन्दिनं शंभुवाहनम् ॥ BrP_90.29 ॥ {विष्णुर् उवाच: } नय नागं सगरुडं $ शंभोर् अन्तिकम् एव च & तत्प्रसादाच् च गरुडो % महेश्वरनिरीक्षितः \ आत्मीयं च पुना रूपं # गरुडः समवाप्स्यति ॥ BrP_90.30 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा च वृषभो $ नागेन गरुडेन च & शनैः स शंकरं गत्वा % सर्वं तस्मै न्यवेदयत् \ शंकरो ऽपि गरुत्मन्तं # प्रोवाच शशिशेखरः ॥ BrP_90.31 ॥ {शिव उवाच: } याहि गङ्गां महाबाहो $ गौतमीं लोकपावनीम् & सर्वकामप्रदां शान्तां % ताम् आप्लुत्य पुनर् वपुः ॥ BrP_90.32 ॥ प्राप्स्यसे सर्वकामांश् च $ शतधाथ सहस्रधा & सर्वपापोपतप्ता ये % दुर्दैवोन्मूलितोद्यमाः \ प्राणिनो ऽभीष्टदा तेषां # शरणं खग गौतमी ॥ BrP_90.33 ॥ {ब्रह्मोवाच: } तद्वाक्यं प्रणतो भूत्वा $ श्रुत्वा तु गरुडो ऽभ्यगात् & गङ्गाम् आप्लुत्य गरुडः % शिवं विष्णुं ननाम सः ॥ BrP_90.34 ॥ ततः स्वर्णमयः पक्षी $ वज्रदेहो महाबलः & वेगी भवन् मुनिश्रेष्ठ % पुनर् विष्णुम् इयात् सुधीः ॥ BrP_90.35 ॥ ततः प्रभृति तत् तीर्थं $ गारुडं सर्वकामदम् & तत्र स्नानादि यत् किंचित् % करोति प्रयतो नरः \ सर्वं तद् अक्षयं वत्स # शिवविष्णुप्रियावहम् ॥ BrP_90.36 ॥ {ब्रह्मोवाच: } ततो गोवर्धनं तीर्थं $ सर्वपापप्रणाशनम् & पितॄणां पुण्यजननं % स्मरणाद् अपि पापनुत् ॥ BrP_91.1 ॥ तस्य प्रभाव एष स्यान् $ मया दृष्टस् तु नारद & ब्राह्मणः कर्षकः कश्चिज् % जाबालिर् इति विश्रुतः ॥ BrP_91.2 ॥ न विमुञ्चत्य् अनड्वाहौ $ मध्यं याते ऽपि भास्करे & प्रतोदेन प्रतुदति % पृष्ठतो ऽपि च पार्श्वयोः ॥ BrP_91.3 ॥ तौ गावाव् अश्रुपूर्णाक्षौ $ दृष्ट्वा गौः कामदोहिनी & सुरभिर् जगतां माता % नन्दिने सर्वम् अब्रवीत् ॥ BrP_91.4 ॥ स चापि व्यथितो भूत्वा $ शंभवे तन् न्यवेदयत् & शंभुश् च वृषभं प्राह % सर्वं सिध्यतु ते वचः ॥ BrP_91.5 ॥ शिवाज्ञासहितो नन्दी $ गोजातं सर्वम् आहरत् & नष्टेषु गोषु सर्वेषु % स्वर्गे मर्त्ये ततस् त्वरा ॥ BrP_91.6 ॥ माम् अवोचन् सुरगणा $ विना गोभिर् न जीव्यते & तान् अवोचं सुरान् sarvä % शंकरं यात याचत ॥ BrP_91.7 ॥ तथैवेशं तु ते सर्वे $ स्तुत्वा कार्यं न्यवेदयन् & ईशो ऽपि विबुधान् आह % जानाति वृषभो मम ॥ BrP_91.8 ॥ ते वृषं procur अमरा $ देहि गा उपकारिणः & वृषो ऽपि विबुधान् आह % गोसवः क्रियतां क्रतुः ॥ BrP_91.9 ॥ ततः प्राप्स्यथ गाः सर्वा $ या दिव्या याश् च मानुषाः & ततः प्रवर्तते यज्ञो % गोसवो देवनिर्मितः ॥ BrP_91.10 ॥ गौतम्याश् च शुभे पार्श्वे $ गावो ववृधिरे ततः & गोवर्धनं तु तत् तीर्थं % देवानां प्रीतिवर्धनम् ॥ BrP_91.11 ॥ तत्र स्नानं मुनिश्रेष्ठ $ गोसहस्रफलप्रदम् & किंचिद् दानादिना यत् स्यात् % फलं तत् तु न विद्महे ॥ BrP_91.12 ॥ {ब्रह्मोवाच: } पापप्रणाशनं नाम $ तीर्थं पापभयापहम् & नामधेयं प्रवक्ष्यामि % शृणु नारद यत्नतः ॥ BrP_92.1 ॥ धृतव्रत इति ख्यातो $ ब्राह्मणो लोकविश्रुतः & तस्य भार्या मही नाम % तरुणी लोकसुन्दरी ॥ BrP_92.2 ॥ तस्य पुत्रः सूर्यनिभः $ सनाज्जात इति श्रुतः & धृतव्रतं तथाकर्षन् % मृत्युः कालेरितो मुने ॥ BrP_92.3 ॥ ततः सा बालविधवा $ बालपुत्रा सुरूपिणी & त्रातारं नैव पश्यन्ती % गालवाश्रमम् अभ्यगात् ॥ BrP_92.4 ॥ तस्मै पुत्रं निवेद्याथ $ स्वैरिणी पापमोहिता & सा बभ्राम बहून् देशान् % पुंस्कामा कामचारिणी ॥ BrP_92.5 ॥ तत्पुत्रो गालवगृहे $ वेदवेदाङ्गपारगः & जातो ऽपि मातृदोषेण % वेश्येरितमतिस् त्व् अभूत् ॥ BrP_92.6 ॥ जनस्थानम् इति ख्यातं $ नानाजातिसमावृतम् & तत्रासौ पण्यवेषेण % अध्यास्ते च मही तथा ॥ BrP_92.7 ॥ तत्सुतो ऽपि बहून् देशान् $ परिबभ्राम कामुकः & सो ऽपि कालवशात् तत्र % जनस्थाने ऽवसत् तदा ॥ BrP_92.8 ॥ स्त्रियम् आकाङ्क्षते वेश्यां $ धृतव्रतसुतो द्विजः & मही चापि धनं दातॄन् % पुरुषान् समपेक्षते ॥ BrP_92.9 ॥ मेने न पुत्रम् आत्मीयं $ स चापि न तु मातरम् & तयोः समागमश् चासीद् % विधिना मातृपुत्रयोः ॥ BrP_92.10 ॥ एवं बहुतिथे काले $ पुत्रे मातरि गच्छति & तयोः परस्परं ज्ञानं % नैवासीन् मातृपुत्रयोः ॥ BrP_92.11 ॥ एवं प्रवर्तमानस्य $ पितृधर्मेण सन्मतिः & आसीत् तस्याप्य् असद्वृत्तेः % शृणु नारद चित्रवत् ॥ BrP_92.12 ॥ स्वैरस्थित्या वर्तमानो $ नेदं स परिहातवान् & ब्राह्मीं संध्याम् अनुष्ठाय % तद् ऊर्ध्वं तु धनार्जनम् ॥ BrP_92.13 ॥ विद्याबलेन वित्तानि $ बहून्य् आर्ज्य ददात्य् असौ & तथा स प्रातर् उत्थाय % गङ्गां गत्वा यथाविधि ॥ BrP_92.14 ॥ शौचादि स्नानसंध्यादि $ सर्वं कार्यं यथाक्रमम् & कृत्वा तु ब्राह्मणान् नत्वा % ततो ऽभ्येति स्वकर्मसु ॥ BrP_92.15 ॥ प्रातःकाले गौतमीं तु $ यदा याति विरूपवान् & कुष्ठसर्वाङ्गशिथिलः % पूयशोणितनिःस्रवः ॥ BrP_92.16 ॥ स्नात्वा तु गौतमीं गङ्गां $ यदा याति सुरूपधृक् & शान्तः सूर्याग्निसदृशो % मूर्तिमान् इव भास्करः ॥ BrP_92.17 ॥ एतद् रूपद्वयं स्वस्य $ नैव पश्यति स द्विजः & गालवो यत्र भगवांस् % तपोज्ञानपरायणः ॥ BrP_92.18 ॥ आश्रित्य गौतमीं देवीं $ आस्ते च मुनिभिर् वृतः & ब्राह्मणो ऽपि च तत्रैव % नित्यं तीर्थं समेत्य च ॥ BrP_92.19 ॥ गालवं च नमस्याथ $ ततो याति स्वमन्दिरम् & गङ्गायाः सेवनात् पूर्वं % सनाज्जातस्य यद् वपुः ॥ BrP_92.20 ॥ स्नानसंध्योत्तरे काले $ पुनर् यद् अपि तद् द्विजे & उभयं तस्य तद् रूपं % गालवो नित्यम् एव च ॥ BrP_92.21 ॥ दृष्ट्वा सविस्मयो मेने $ किंचिद् अस्त्य् अत्र कारणम् & एवं सविस्मयो भूत्वा % गालवः प्राह तं द्विजम् ॥ BrP_92.22 ॥ गच्छन्तं तु नमस्याथ $ सनाज्जातं गुरुर् गृहम् & आहूय यत्नतो धीमान् % कृपया विस्मयेन च ॥ BrP_92.23 ॥ {गालव उवाच: } को भवान् क्व च गन्तासि $ किं करोषि क्व भोक्ष्यसि & किंनामा त्वं क्व शय्या ते % का ते भार्या वदस्व मे ॥ BrP_92.24 ॥ {ब्रह्मोवाच: } गालवस्य वचः श्रुत्वा $ ब्राह्मणो ऽप्य् आह तं मुनिम् ॥* BrP_92.25 ॥ {ब्राह्मण उवाच: } श्वः कथ्यते मया सर्वं $ ज्ञात्वा कार्यविनिर्णयम् ॥* BrP_92.26 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा गालवं तं $ सनाज्जातो गृहं ययौ & भुक्त्वा रात्रौ तया सम्यक् % शय्याम् आसाद्य बन्धकीम् \ उवाच चकितः स्मृत्वा # गालवस्य तु यद् वचः ॥ BrP_92.27 ॥ {ब्राह्मण उवाच: } त्वं तु सर्वगुणोपेता $ बन्धक्य् अपि पतिव्रता & आवयोः सदृशी प्रीतिर् % यावज्जीवं प्रवर्तताम् ॥ BrP_92.28 ॥ तथापि किंचित् पृच्छामि $ किंनाम्नी त्वं क्व वा कुलम् & किं नु स्थानं क्व वा बन्धुर् % मम सर्वं निवेद्यताम् ॥ BrP_92.29 ॥ {बन्धक्य् उवाच: } धृतव्रत इति ख्यातो $ ब्राह्मणो दीक्षितः शुचिः & तस्य भार्या मही चाहं % मत्पुत्रो गालवाश्रमे ॥ BrP_92.30 ॥ उत्सृष्टो मतिमान् बालः $ सनाज्जात इति श्रुतः & अहं तु पूर्वदोषेण % त्यक्त्वा धर्मं कुलागतम् \ स्वैरिणी त्व् इह वर्ते ऽहं # विद्धि मां ब्राह्मणीं द्विज ॥ BrP_92.31 ॥ {ब्रह्मोवाच: } तस्यास् तद् वचनं श्रुत्वा $ मर्मविद्ध इवाभवत् & पपात सहसा भूमौ % वेश्या तं वाक्यम् अब्रवीत् ॥ BrP_92.32 ॥ {वेश्योवाच: } किं तु जातं द्विजश्रेष्ठ $ क्व च प्रीतिर् गता तव & किं तु वाक्यं मया चोक्तं % तव चित्तविरोधकृत् ॥ BrP_92.33 ॥ आत्मानम् आत्मनाश्वास्य $ ब्राह्मणो वाक्यम् अब्रवीत् ॥* BrP_92.34 ॥ {ब्राह्मण उवाच: } धृतव्रतः पिता विप्रस् $ तत्पुत्रो ऽहं सनाद्यतः & माता मही मम इयं % मम दैवाद् उपागता ॥ BrP_92.35 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा तस्य वाक्यं $ साप्य् अभूद् अतिदुःखिता & तयोस् तु शोचतोः पश्चात् % प्रभाते विमले रवौ \ गालवं मुनिशार्दूलं # गत्वा विप्रो न्यवेदयत् ॥ BrP_92.36 ॥ {ब्राह्मण उवाच: } धृतव्रतसुतो ब्रह्मंस् $ त्वया पूर्वं तु पालितः & उपनीतस् त्वया चैव % मही माता मम प्रभो ॥ BrP_92.37 ॥ किं करोमि च किं कृत्वा $ निष्कृतिर् मम वै भवेत् ॥* BrP_92.38 ॥ {ब्रह्मोवाच: } तद् विप्रवचनं श्रुत्वा $ गालवः प्राह मा शुचः & तवेदं द्विविधं रूपं % नित्यं पश्याम्य् अपूर्ववत् ॥ BrP_92.39 ॥ ततः पृष्टो ऽसि वृत्तान्तं $ श्रुतं ज्ञातं मया यथा & यत् कृत्यं तव तत् सर्वं % गङ्गायां प्रत्यगात् क्षयम् ॥ BrP_92.40 ॥ अस्य तीर्थस्य माहात्म्याद् $ अस्या देव्याः प्रसादतः & पूतो ऽसि प्रत्यहं वत्स % नात्र कार्या विचारणा ॥ BrP_92.41 ॥ प्रभाते तव रूपाणि $ सपापानि त्व् अहर्निशम् & पश्ये ऽहं पुनर् अप्य् एव % रूपं तव गुणोत्तमम् ॥ BrP_92.42 ॥ आगच्छन्तं त्व् आगोयुक्तं $ गच्छन्तं त्वाम् अनागसम् & पश्यामि नित्यं तस्मात् त्वं % पूतो देव्या कृतो ऽधुना ॥ BrP_92.43 ॥ तस्मान् न कार्यं ते किंचिद् $ अवशिष्टं भविष्यति & इयं च माता ते विप्र % ज्ञाता या चैव बन्धकी ॥ BrP_92.44 ॥ पश्चात्तापं गतात्यन्तं $ निवृत्ता त्व् अथ पातकात् & भूतानां विषये प्रीतिर् % वत्स स्वाभाविकी यतः ॥ BrP_92.45 ॥ सत्सङ्गतो महापुण्यान् $ निवृत्तिर् दैवतो भवेत् & अत्यर्थम् अनुतप्तेयं % प्रागाचरितपुण्यतः ॥ BrP_92.46 ॥ स्नानं कृत्वा चात्र तीर्थे $ ततः पूता भविष्यति & तथा तौ चक्रतुर् उभौ % मातापुत्रौ च नारद ॥ BrP_92.47 ॥ स्नानाद् बभूवतुर् उभौ $ गतपापाव् असंशयम् & ततः प्रभृति तत् तीर्थं % धौतपापं प्रचक्षते ॥ BrP_92.48 ॥ पापप्रणाशनं नाम $ गालवं चेति विश्रुतम् & महापातकम् अल्पं वा % तथा यच् चोपपातकम् \ तत् सर्वं नाशयेद् एतद् # धौतपापं सुपुण्यदम् ॥ BrP_92.49 ॥ {ब्रह्मोवाच: } यत्र दाशरथी रामः $ सीतया सहितो द्विज & पितॄन् संतर्पयाम् आस % पितृतीर्थं ततो विदुः ॥ BrP_93.1 ॥ तत्र स्नानं च दानं च $ पितॄणां तर्पणं तथा & सर्वम् अक्षयताम् एति % नात्र कार्या विचारणा ॥ BrP_93.2 ॥ यत्र दाशरथी रामो $ विश्वामित्रं महामुनिम् & पूजयाम् आस राजेन्द्रो % मुनिभिस् तत्त्वदर्शिभिः ॥ BrP_93.3 ॥ विश्वामित्रं तु तत् तीर्थम् $ ऋषिजुष्टं सुपुण्यदम् & तत्स्वरूपं च वक्ष्यामि % पठितं वेदवादिभिः ॥ BrP_93.4 ॥ अनावृष्टिर् अभूत् पूर्वं $ प्रजानाम् अतिभीषणा & विश्वामित्रो महाप्राज्ञः % सशिष्यो गौतमीम् अगात् ॥ BrP_93.5 ॥ शिष्यान् पुत्रांश् च जायां च $ कृशान् दृष्ट्वा क्षुधातुरान् & व्यथितः कौशिकः ÓrÅmä % शिष्यान् इदम् उवाच ह ॥ BrP_93.6 ॥ {विश्वामित्र उवाच: } यथा कथंचिद् यत् किंचिद् $ यत्र क्वापि यथा तथा & आनीयतां किंतु भक्ष्यं % भोज्यं वा मा विलम्ब्यताम् \ इदानीम् एव गन्तव्यम् # आनेतव्यं क्षणेन तु ॥ BrP_93.7 ॥ {ब्रह्मोवाच: } ऋषेस् तद् वचनाच् छिष्याः $ क्षुधितास् त्वरया ययुः & अटमाना इतश् चेतो % मृतं ददृशिरे शुनम् ॥ BrP_93.8 ॥ तम् आदाय त्वरायुक्ता $ आचार्याय न्यवेदयन् & सो ऽपि तं भद्रम् इत्य् उक्त्वा % प्रतिजग्राह पाणिना ॥ BrP_93.9 ॥ विशसध्वं श्वमांसं च $ क्षालयध्वं च वारिणा & पचध्वं मन्त्रवच् चापि % हुत्वाग्नौ तु यथाविधि ॥ BrP_93.10 ॥ देवान् ऋषीन् पितॄन् अन्यांस् $ तर्पयित्वातिथीन् गुरून् & सर्वे भोक्ष्यामहे शेषम् % इत्य् उवाच स कौशिकः ॥ BrP_93.11 ॥ विश्वामित्रवचः श्रुत्वा $ शिष्याश् चक्रुस् तथैव तत् & पच्यमाने श्वमांसे तु % देवदूतो ऽग्निर् अभ्यगात् \ देवानां सदने सर्वं # देवेभ्यस् तन् न्यवेदयत् ॥ BrP_93.12 ॥ {अग्निर् उवाच: } देवैः श्वमांसं भोक्तव्यम् $ आपन्नम् ऋषिकल्पितम् ॥* BrP_93.13 ॥ {ब्रह्मोवाच: } अग्नेस् तद्वचनाद् इन्द्रः $ श्येनो भूत्वा विहायसि & स्थालीम् अथाहरत् पूर्णां % मांसेन पिहितां तदा ॥ BrP_93.14 ॥ तत् कर्म दृष्ट्वा शिष्यास् ते $ ऋषेः श्येनं न्यवेदयन् & हृता स्थाली मुनिश्रेष्ठ % श्येनेनाकृतबुद्धिना ॥ BrP_93.15 ॥ ततश् चुकोप bhagavä $ शप्तुकामस् तदा हरिम् & ततो ज्ञात्वा सुरपतिः % स्थालीं चक्रे मधुप्लुताम् ॥ BrP_93.16 ॥ पुनर् निवेशयाम् आस $ उल्कास्व् एव खगो हरिः & मधुना तु समायुक्तां % विश्वामित्रश् चुकोप ह \ स्थालीं वीक्ष्य ततः कोपाद् # इदम् आह स कौशिकः ॥ BrP_93.17 ॥ {विश्वामित्र उवाच: } श्वमांसम् एव नो देहि $ त्वं हरामृतम् उत्तमम् & नो चेत् त्वां भस्मसात् कुर्याम् % इन्द्रो भीतस् तदाब्रवीत् ॥ BrP_93.18 ॥ {इन्द्र उवाच: } मधु हुत्वा यथान्यायं $ पिब पुत्रैः समन्वितः & किम् अनेन श्वमांसेन % अमेध्येन महामुने ॥ BrP_93.19 ॥ {ब्रह्मोवाच: } विश्वामित्रो ऽपि नेत्य् आह $ भुक्तेनैकेन किं फलम् & प्रजाः सर्वाश् च सीदन्ति % किं तेन मधुना हरे ॥ BrP_93.20 ॥ सर्वेषाम् अमृतं चेत् स्याद् $ भोक्ष्ये ऽहम् अमृतं शुचि & अथवा देवपितरो % भोक्ष्यन्तीदं श्वमांसकम् ॥ BrP_93.21 ॥ पश्चाद् अहं तच् च मांसं $ भोक्ष्ये नानृतम् अस्ति मे & ततो भीतः सहस्राक्षो % मेघान् आहूय तत्क्षणात् ॥ BrP_93.22 ॥ ववर्ष चामृतं वारि $ ह्य् अमृतेनार्पिताः प्रजाः & पश्चात् तद् अमृतं पुण्यं % हरिदत्तं यथाविधि ॥ BrP_93.23 ॥ तर्पयित्वा सुरान् आदौ $ तर्पयित्वा जगत्त्रयम् & विप्रः saæbhuktavä शिष्यैर् % विश्वामित्रः स्वभार्यया ॥ BrP_93.24 ॥ ततः प्रभृति तत् तीर्थम् $ आख्यातं चातिपुण्यदम् & यत्रागतः सुरपतिर् % लोकानाम् अमृतार्पणम् ॥ BrP_93.25 ॥ संजातं मांसवर्जं तु $ तत् तीर्थं पुण्यदं नृणाम् & तत्र स्नानं च दानं च % सर्वक्रतुफलप्रदम् ॥ BrP_93.26 ॥ ततः प्रभृति तत् तीर्थं $ विश्वामित्रम् इति स्मृतम् & मधुतीर्थम् अथैन्द्रं च % श्येनं पर्जन्यम् एव च ॥ BrP_93.27 ॥ {ब्रह्मोवाच: } श्वेततीर्थम् इति ख्यातं $ त्रैलोक्ये विश्रुतं शुभम् & तस्य श्रवणमात्रेण % सर्वपापैः प्रमुच्यते ॥ BrP_94.1 ॥ श्वेतो नाम पुरा विप्रो $ गौतमस्य प्रियः सखा & आतिथ्यपूजानिरतो % गौतमीतीरम् आश्रितः ॥ BrP_94.2 ॥ मनसा कर्मणा वाचा $ शिवभक्तिपरायणः & ध्यायन्तं तं द्विजश्रेष्ठं % पूजयन्तं सदा शिवम् ॥ BrP_94.3 ॥ पूर्णायुषं द्विजवरं $ शिवभक्तिपरायणम् & नेतुं दूताः समाजग्मुर् % दक्षिणाशापतेस् तदा ॥ BrP_94.4 ॥ नाशक्नुवन् गृहं तस्य $ प्रवेष्टुम् अपि नारद & तदा काले व्यतिक्रान्ते % चित्रको मृत्युम् अब्रवीत् ॥ BrP_94.5 ॥ {चित्रक उवाच: } किं नायाति क्षीणजीवो $ मृत्यो श्वेतः कथं त्व् इति & नाद्याप्य् आयान्ति दूतास् ते % मृत्योर् नैवोचितं तु ते ॥ BrP_94.6 ॥ {ब्रह्मोवाच: } ततश् च कुपितो मृत्युः $ प्रायाच् छ्वेतगृहं स्वयम् & बहिःस्थितांस् तदा पश्यन् % मृत्युर् दूतान् भयार्दितान् \ प्रोवाच किम् इदं दूता # मृत्युम् ऊचुश् च दूतकाः ॥ BrP_94.7 ॥ {दूता ऊचुः: } शिवेन रक्षितं श्वेतं $ वयं नो वीक्षितुं क्षमाः & येषां प्रसन्नो गिरिशस् % तेषां का नाम भीतयः ॥ BrP_94.8 ॥ {ब्रह्मोवाच: } पाशपाणिस् तदा मृत्युः $ प्राविशद् यत्र स द्विजः & नासौ विप्रो विजानाति % मृत्युं वा यमकिंकरान् ॥ BrP_94.9 ॥ शिवं पूजयते भक्त्या $ श्वेतस्य तु समीपतः & मृत्युं पाशधरं दृष्ट्वा % दण्डी प्रोवाच विस्मितः ॥ BrP_94.10 ॥ {दण्ड्य् उवाच: } किम् अत्र वीक्षसे मृत्यो $ दण्डिनं मृत्युर् अब्रवीत् ॥* BrP_94.11 ॥ {मृत्युर् उवाच: } श्वेतं नेतुम् इहायातस् $ तस्माद् वीक्षे द्विजोत्तमम् ॥* BrP_94.12 ॥ {ब्रह्मोवाच: } त्वं गच्छेत्य् अब्रवीद् दण्डी $ मृत्युः पाशान् अथाक्षिपत् & श्वेताय मुनिशार्दूल % ततो दण्डी चुकोप ह ॥ BrP_94.13 ॥ शिवदत्तेन दण्डेन $ दण्डी मृत्युम् atìayat & ततः पाशधरो मृत्युः % पपात धरणीतले ॥ BrP_94.14 ॥ ततस् ते सत्वरं दूता $ हतं मृत्युम् अवेक्ष्य च & यमाय सर्वम् अवदन् % वधं मृत्योस् तु दण्डिना ॥ BrP_94.15 ॥ ततश् च कुपितो धर्मो $ यमो महिषवाहनः & चित्रगुप्तं बहुबलं % यमदण्डं च रक्षकम् ॥ BrP_94.16 ॥ महिषं भूतवेतालान् $ आधिव्याधींस् तथैव च & अक्षिरोगान् कुक्षिरोगान् % कर्णशूलं तथैव च ॥ BrP_94.17 ॥ ज्वरं च त्रिविधं पापं $ नरकाणि पृथक् पृथक् & त्वरन्ताम् इति तान् उक्त्वा % जगाम त्वरितो यमः ॥ BrP_94.18 ॥ एतैर् अन्यैः परिवृतो $ यत्र श्वेतो द्विजोत्तमः & तम् आयान्तं यमं दृष्ट्वा % नन्दी प्रोवाच सायुधः ॥ BrP_94.19 ॥ विनायकं तथा स्कन्दं $ भूतनाथं तु दण्डिनम् & तत्र तद् युद्धम् अभवत् % सर्वलोकभयावहम् ॥ BrP_94.20 ॥ कार्त्तिकेयः स्वयं शक्त्या $ बिभेद यमकिंकरान् & दक्षिणाशापतिं चापि % निजघान बलान्वितम् ॥ BrP_94.21 ॥ हतावशिष्टा याम्यास् ते $ आदित्याय न्यवेदयन् & आदित्यो ऽपि सुरैः सार्धं % श्रुत्वा तन् महद् अद्भुतम् ॥ BrP_94.22 ॥ लोकपालैर् अनुवृतो $ ममान्तिकम् उपागमत् & अहं विष्णुश् च भगवान् % इन्द्रो ऽग्निर् वरुणस् तथा ॥ BrP_94.23 ॥ चन्द्रादित्याव् अश्विनौ च $ लोकपाला मरुद्गणाः & एते चान्ये च बहवो % वयं याता यमान्तिकम् ॥ BrP_94.24 ॥ मृत आस्ते दक्षिणेशो $ गङ्गातीरे बलान्वितः & समुद्राश् च नदा नागा % नानाभूतान्य् अनेकशः ॥ BrP_94.25 ॥ तत्राजग्मुः सुरेशानं $ द्रष्टुं वैवस्वतं यमम् & तं दृष्ट्वा हतसैन्यं च % यमं देवा भयार्दिताः \ k­täjalipuÂÃ÷ शंभुम् # ऊचुः सर्वे पुनः पुनः ॥ BrP_94.26 ॥ {देवा ऊचुः: } भक्तिप्रियत्वं ते नित्यं $ दुष्टहन्तृत्वम् एव च & आदिकर्तर् नमस् तुभ्यं % नीलकण्ठ नमो ऽस्तु ते \ ब्रह्मप्रिय नमस् ते ऽस्तु # देवप्रिय नमो ऽस्तु ते ॥ BrP_94.27 ॥ श्वेतं द्विजं भक्तम् अनायुषं ते BrP_94.28a नेतुं यमादिः सकलो ऽसमर्थः BrP_94.28b संतोषम् आप्ताः परमं समीक्ष्य BrP_94.28c भक्तप्रियत्वं त्वयि नाथ सत्यम् BrP_94.28d ये त्वां प्रपन्नाः शरणं कृपालुं BrP_94.29a नालं कृतान्तो ऽप्य् अनुवीक्षितुं तान् BrP_94.29b एवं विदित्वा शिव एव सर्वे BrP_94.29c त्वाम् एव भक्त्या परया भजन्ते BrP_94.29d त्वम् एव जगतां नाथ $ किं न स्मरसि शंकर & त्वां विना कः समर्थो ऽत्र % व्यवस्थां कर्तुम् ईश्वरः ॥ BrP_94.30 ॥ {ब्रह्मोवाच: } एवं तु स्तुवतां तेषां $ पुरस्ताद् अभवच् छिवः & किं ददामीति तान् आह % इदम् ऊचुः सुरा अपि ॥ BrP_94.31 ॥ {देवा ऊचुः: } अयं वैवस्वतो धर्मो $ नियन्ता सर्वदेहिनाम् & धर्माधर्मव्यवस्थायां % स्थापितो लोकपालकः ॥ BrP_94.32 ॥ नायं वधम् अवाप्नोति $ नापराधी न पापकृत् & विना तेन जगद्धातुर् % नैव किंचिद् भविष्यति ॥ BrP_94.33 ॥ तस्माज् जीवय देवेश $ यमं सबलवाहनम् & प्रार्थना सफला नाथ % महत्सु न वृथा भवेत् ॥ BrP_94.34 ॥ {ब्रह्मोवाच: } ततः प्रोवाच bhagavä $ जीवयेयम् असंशयम् & यमं यदि वचो मे ऽद्य % अनुमन्यन्ति देवताः ॥ BrP_94.35 ॥ ततः प्रोचुः सुराः सर्वे $ कुर्मो वाक्यं त्वयोदितम् & हरिब्रह्मादिसहितं % वशे यस्याखिलं जगत् ॥ BrP_94.36 ॥ ततः प्रोवाच भगवान् $ अमरान् समुपागतान् & मद्भक्तो न मृतिं यातु % नेत्य् ऊचुर् अमराः पुनः ॥ BrP_94.37 ॥ अमराः स्युस् ततो देव $ सर्वलोकाश् चराचराः & अमर्त्यमर्त्यभेदो ऽयं % न स्याद् देव जगन्मय ॥ BrP_94.38 ॥ पुनर् अप्य् आह tä शंभुः $ शृण्वन्तु मम bhëitam & मद्भक्तानां वैष्णवानां % गौतमीम् अनुसेवताम् ॥ BrP_94.39 ॥ वयं तु स्वामिनो नित्यं $ न मृत्युः स्वाम्यम् अर्हति & वार्त्ताप्य् एषां न कर्तव्या % यमेन तु कदाचन ॥ BrP_94.40 ॥ आधिव्याध्यादिभिर् जातु $ कार्यो नाभिभवः क्वचित् & ये शिवं शरणं यातास् % ते मुक्तास् तत्क्षणाद् अपि ॥ BrP_94.41 ॥ सानुगस्य यमस्यातो $ नमस्याः सर्व एव ते & तथेत्य् ऊचुः सुरगणा % देवदेवं शिवं प्रति ॥ BrP_94.42 ॥ ततश् च भगवान् नाथो $ नन्दिनं प्राह वाहनम् ॥* BrP_94.43 ॥ {शिव उवाच: } गौतम्या उदकेन त्वम् $ अभिषिञ्च मृतं यमम् ॥* BrP_94.44 ॥ {ब्रह्मोवाच: } ततो यमादयः सर्वे $ अभिषिक्तास् तु नन्दिना & उत्थिताश् च सजीवास् ते % दक्षिणाशां ततो गताः ॥ BrP_94.45 ॥ उत्तरे गौतमीतीरे $ विष्ण्वाद्याः सर्वदैवताः & स्थिता आसन् पूजयन्तो % देवदेवं महेश्वरम् ॥ BrP_94.46 ॥ तत्रासन्न् अयुतान्य् अष्ट $ सहस्राणि चतुर्दश & तथा ष च सहस्राणि % पुनः ष च तथैव च ॥ BrP_94.47 ॥ षड् दक्षिणे तथा तीरे $ तीर्थानाम् अयुतत्रयम् & पुण्यम् आख्यानम् एतद् धि % श्वेततीर्थस्य नारद ॥ BrP_94.48 ॥ यत्रासौ पतितो मृत्युर् $ मृत्युतीर्थं तद् उच्यते & तस्य श्रवणमात्रेण % सहस्रं जीवते समाः ॥ BrP_94.49 ॥ तत्र स्नानं च दानं च $ सर्वपापप्रणाशनम् & श्रवणं पठनं चापि % स्मरणं च मलक्षयम् \ करोति सर्वलोकानां # भुक्तिमुक्तिप्रदायकम् ॥ BrP_94.50 ॥ {ब्रह्मोवाच: } शुक्रतीर्थम् इति ख्यातं $ सर्वसिद्धिकरं नृणाम् & सर्वपापप्रशमनं % सर्वव्याधिविनाशनम् ॥ BrP_95.1 ॥ अङ्गिराश् च भृगुश् चैव $ ऋषी परमधार्मिकौ & तयोः पुत्रौ महाप्राज्ञौ % रूपबुद्धिविलासिनौ ॥ BrP_95.2 ॥ जीवः कविर् इति ख्यातौ $ मातापित्रोर् वशे रतौ & उपनीतौ सुतौ दृष्ट्वा % पितराव् ऊचतुर् मिथः ॥ BrP_95.3 ॥ {ऋषी ऊचतुः: } आवयोर् एक एवास्तु $ शास्ता नित्यं च पुत्रयोः & तस्माद् एकः शासिता स्यात् % तिष्ठत्व् एको यथासुखम् ॥ BrP_95.4 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा ततः शीघ्रम् $ अङ्गिराः प्राह भार्गवम् & अध्यापयिष्ये सदृशं % सुखं तिष्ठतु भार्गवः ॥ BrP_95.5 ॥ एतच् छ्रुत्वा चाङ्गिरसो $ वाक्यं भृगुकुलोद्वहः & तथेति मत्वाङ्गिरसे % शुक्रं तस्मै न्यवेदयत् ॥ BrP_95.6 ॥ उभाव् अपि सुतौ नित्यम् $ अध्यापयति वै पृथक् & वैषम्यबुद्ध्या तौ बालौ % चिराच् छुक्रो ऽब्रवीद् इदम् ॥ BrP_95.7 ॥ {शुक्र उवाच: } वैषम्येण गुरो मां त्वम् $ अध्यापयसि नित्यशः & गुरूणां नेदम् उचितं % वैषम्यं पुत्रशिष्ययोः ॥ BrP_95.8 ॥ वैषम्येण च वर्तन्ते $ mƬhÃ÷ शिष्येषु देशिकाः & नैषा विषमबुद्धीनां % संख्या पापस्य विद्यते ॥ BrP_95.9 ॥ आचार्य सम्यग् ज्ञातो ऽसि $ नमस्ये ऽहं पुनः पुनः & गच्छेयं गुरुम् अन्यं वै % माम् अनुज्ञातुम् अर्हसि ॥ BrP_95.10 ॥ गच्छेयं पितरं ब्रह्मन् $ यद्य् असौ विषमो भवेत् & ततो वान्यत्र गच्छामि % स्वामिन् पृष्टो ऽसि गम्यते ॥ BrP_95.11 ॥ {ब्रह्मोवाच: } गुरुं बृहस्पतिं दृष्ट्वा $ अनुज्ञातस् त्व् अगात् ततः & अवाप्तविद्यः पितरं % गच्छेयं चेत्य् अचिन्तयत् ॥ BrP_95.12 ॥ तस्मात् कम् अनुपृच्छेयम् $ उत्कृष्टः को गुरुर् भवेत् & इति स्मरन् महाप्राज्ञम् % अपृच्छद् वृद्धगौतमम् ॥ BrP_95.13 ॥ {शुक्र उवाच: } को गुरुः स्यान् मुनिश्रेष्ठ $ मम ब्रूहि गुरुर् भवेत् & त्रयाणाम् अपि लोकानां % यो गुरुस् तं व्रजाम्य् अहम् ॥ BrP_95.14 ॥ {ब्रह्मोवाच: } स प्राह जगताम् ईशं $ शंभुं देवं जगद्गुरुम् & क्वाराधयामि गिरिशम् % इत्य् उक्तः प्राह गौतमः ॥ BrP_95.15 ॥ {गौतम उवाच: } गौतम्यां तु शुचिर् भूत्वा $ स्तोत्रैस् तोषय शंकरम् & ततस् तुष्टो जगन्नाथः % स ते विद्यां प्रदास्यति ॥ BrP_95.16 ॥ {ब्रह्मोवाच: } गौतमस्य तु तद्वाक्यात् $ प्रागाद् गङ्गां स भार्गवः & स्नात्वा भूत्वा शुचिः सम्यक् % स्तुतिं चक्रे स बालकः ॥ BrP_95.17 ॥ {शुक्र उवाच: } बालो ऽहं बालबुद्धिश् च $ बालचन्द्रधर प्रभो & नाहं जानामि ते किंचित् % स्तुतिं कर्तुं नमो ऽस्तु ते ॥ BrP_95.18 ॥ परित्यक्तस्य गुरुणा $ न ममास्ति सुहृत् सखा & त्वं प्रभुः सर्वभावेन % जगन्नाथ नमो ऽस्तु ते ॥ BrP_95.19 ॥ गुरुर् गुरुमतां देव $ महतां च महान् असि & अहम् अल्पतरो बालो % जगन्मय नमो ऽस्तु ते ॥ BrP_95.20 ॥ विद्यार्थं हि सुरेशान $ नाहं वेद्मि भवद्गतिम् & मां त्वं च कृपया पश्य % लोकसाक्षिन् नमो ऽस्तु ते ॥ BrP_95.21 ॥ {ब्रह्मोवाच: } एवं तु स्तुवतस् तस्य $ प्रसन्नो ऽभूत् सुरेश्वरः ॥* BrP_95.22 ॥ {शिव उवाच: } कामं वरय भद्रं ते $ यच् चापि सुरदुर्लभम् ॥* BrP_95.23 ॥ {ब्रह्मोवाच: } कविर् अप्य् आह देवेशं $ k­täjalir उदारधीः ॥* BrP_95.24 ॥ {शुक्र उवाच: } ब्रह्मादिभिश् च ऋषिभिर् $ या विद्या नैव गोचरा & तां विद्यां नाथ याचिष्ये % त्वं गुरुर् मम दैवतम् ॥ BrP_95.25 ॥ {ब्रह्मोवाच: } मृतसंजीविनीं विद्याम् $ अज्ञातां त्रिदशैर् अपि & तां दत्तवान् सुरश्रेष्ठस् % तस्मै शुक्राय याचते ॥ BrP_95.26 ॥ इतरा लौकिकी विद्या $ वैदिकी चान्यगोचरा & किं पुनः शंकरे तुष्टे % विचार्यम् अवशिष्यते ॥ BrP_95.27 ॥ स तु लब्ध्वा महाविद्यां $ प्रायात् स्वपितरं गुरुम् & दैत्यानां च गुरुश् चासीद् % विद्यया पूजितः कविः ॥ BrP_95.28 ॥ ततः कदाचित् तां विद्यां $ कस्मिंश्चित् कारणान्तरे & कचो बृहस्पतिसुतो % विद्यां प्राप्तः कवेस् तु ताम् ॥ BrP_95.29 ॥ कचाद् बृहस्पतिश् चापि $ ततो देवाः पृथक् पृथक् & अवापुर् महतीं विद्यां % याम् आहुर् मृतजीविनीम् ॥ BrP_95.30 ॥ यत्र सा कविना प्राप्ता $ विद्यापूज्य महेश्वरम् & गौतम्या उत्तरे पारे % शुक्रतीर्थं तद् उच्यते ॥ BrP_95.31 ॥ मृतसंजीविनीतीर्थम् $ आयुरारोग्यवर्धनम् & स्नानं दानं च यत् किंचित् % सर्वम् अक्षयपुण्यदम् ॥ BrP_95.32 ॥ {ब्रह्मोवाच: } इन्द्रतीर्थम् इति ख्यातं $ ब्रह्महत्याविनाशनम् & स्मरणाद् अपि पापौघ- % क्लेशसंघविनाशनम् ॥ BrP_96.1 ॥ पुरा वृत्रवधे वृत्ते $ ब्रह्महत्या तु नारद & शचीपतिं चानुगता % तां दृष्ट्वा भीतवद् धरिः ॥ BrP_96.2 ॥ इन्द्रस् ततो वृत्रहन्ता $ इतश् चेतश् च धावति & यत्र यत्र त्व् असौ याति % हत्या सापीन्द्रगामिनी ॥ BrP_96.3 ॥ स महत् सर आविश्य $ पद्मनालम् उपागमत् & तत्रासौ तन्तुवद् भूत्वा % वासं चक्रे शचीपतिः ॥ BrP_96.4 ॥ सरस्तीरे ऽपि हत्यासीद् $ दिव्यं वर्षसहस्रकम् & एतस्मिन्न् अन्तरे देवा % निरिन्द्रा ह्य् अभवन् मुने ॥ BrP_96.5 ॥ मन्त्रयाम् आसुर् अव्यग्राः $ कथम् इन्द्रो भवेद् इति & तत्राहम् अवदं देवान् % हत्यास्थानं प्रकल्प्य च ॥ BrP_96.6 ॥ इन्द्रस्य पावनार्थाय $ गौतम्याम् अभिषिच्यताम् & यत्राभिषिक्तः पूतात्मा % पुनर् इन्द्रो भविष्यति ॥ BrP_96.7 ॥ तथा ते निश्चयं कृत्वा $ गौतमीं शीघ्रम् आगमन् & तत्र स्नातं सुरपतिं % देवाश् च ऋषयस् तथा ॥ BrP_96.8 ॥ अभिषेक्तुकामास् ते सर्वे $ शचीकान्तं च तस्थिरे & अभिषिच्यमानम् इन्द्रं तं % प्रकोपाद् गौतमो ऽब्रवीत् ॥ BrP_96.9 ॥ {गौतम उवाच: } अभिषेक्ष्यन्ति पापिष्ठं $ महेन्द्रं गुरुतल्पगम् & तान् सर्वान् भस्मसात् कुर्यां % शीघ्रं यान्त्व् असुरारयः ॥ BrP_96.10 ॥ {ब्रह्मोवाच: } तद् ऋषेर् वचनं श्रुत्वा $ परिहृत्य च गौतमीम् & नर्मदाम् अगमन् सर्व % इन्द्रम् आदाय सत्वराः ॥ BrP_96.11 ॥ उत्तरे नर्मदातीरे $ अभिषेकाय तस्थिरे & अभिषेक्ष्यमाणम् इन्द्रं तं % माण्डव्यो भगवान् ऋषिः ॥ BrP_96.12 ॥ अब्रवीद् भस्मसात् कुर्यां $ यदि स्याद् अभिषेचनम् & पूजयाम् आसुर् अमरा % माण्डव्यं युक्तिभिः स्तवैः ॥ BrP_96.13 ॥ {देवा ऊचुः: } अयम् इन्द्रः सहस्राक्षो $ यस्मिन् देशे ऽभिषिच्यते & तत्रातिदारुणं विघ्नं % मुने समुपजायते ॥ BrP_96.14 ॥ तच्छान्तिं कुरु कल्याण $ प्रसीद वरदो भव & मलनिर्यातनं यस्मिन् % कुर्मस् तस्मिन् वरान् बहून् ॥ BrP_96.15 ॥ देशे दास्यामहे सर्वे $ तद् अनुज्ञातुम् अर्हसि & यस्मिन् देशे सुरेन्द्रस्य % अभिषेको भविष्यति ॥ BrP_96.16 ॥ स सर्वकामदः पुंसां $ धान्यवृक्षफलैर् युतः & नानावृष्टिर् न दुर्भिक्षं % भवेद् अत्र कदाचन ॥ BrP_96.17 ॥ {ब्रह्मोवाच: } मेने ततो मुनिश्रेष्ठो $ माण्डव्यो लोकपूजितः & अभिषेकः कृतस् तत्र % मलनिर्यातनं तथा ॥ BrP_96.18 ॥ देवैस् तदोक्तो मुनिभिः $ स देशो मालवस् ततः & अभिषिक्ते सुरपतौ % जाते च विमले तदा ॥ BrP_96.19 ॥ आनीय गौतमीं गङ्गां $ तं पुण्यायाभिषेचिरे & सुराश् च ऋषयश् चैव % अहं विष्णुस् तथैव च ॥ BrP_96.20 ॥ वसिष्ठो गौतमश् चापि $ अगस्त्यो ऽत्रिश् च कश्यपः & एते चान्ये च ऋषयो % देवा यक्षाः सपन्नगाः ॥ BrP_96.21 ॥ स्नानं तत्पुण्यतोयेन $ अकुर्वन्न् अभिषेचनम् & मया पुनः शचीभर्ता % कमण्डलुभवेन च ॥ BrP_96.22 ॥ वारिणाप्य् अभिषिक्तश् च $ तत्र पुण्याभवन् नदी & सिक्ता चेति च तत्रासीत् % ते गङ्गायां च संगते ॥ BrP_96.23 ॥ संगमौ तत्र विख्यातौ $ सर्वदा मुनिसेवितौ & ततः प्रभृति तत् तीर्थं % पुण्यासंगमम् उच्यते ॥ BrP_96.24 ॥ सिक्तायाः संगमे पुण्यम् $ ऐन्द्रं तद् अभिधीयते & तत्र सप्त सहस्राणि % तीर्थान्य् आसञ् शुभानि च ॥ BrP_96.25 ॥ तेषु स्नानं च दानं च $ विशेषेण तु संगमे & सर्वं तद् अक्षयं विद्यान् % नात्र कार्या विचारणा ॥ BrP_96.26 ॥ यद् एतत् पुण्यम् आख्यानं $ यः पठेच् च शृणोति वा & सर्वपापैः स मुच्येत % मनोवाक्कायकर्मजैः ॥ BrP_96.27 ॥ {ब्रह्मोवाच: } पौलस्त्यं तीर्थम् आख्यातं $ सर्वसिद्धिप्रदं नृणाम् & प्रभावं तस्य वक्ष्यामि % भ्रष्टराज्यप्रदायकम् ॥ BrP_97.1 ॥ उत्तराशापतिः पूर्वम् $ ऋद्धिसिद्धिसमन्वितः & पुरा लङ्कापतिश् चासीज् % ज्येष्ठो विश्रवसः सुतः ॥ BrP_97.2 ॥ तस्यैते भ्रातरश् चासन् $ बलवन्तो ऽमितप्रभाः & सापत्ना रावणश् चैव % कुम्भकर्णो विभीषणः ॥ BrP_97.3 ॥ ते ऽपि विश्रवसः पुत्रा $ राक्षस्यां राक्षसास् तु ते & मद्दत्तेन विमानेन % धनदो भ्रातृभिः सह ॥ BrP_97.4 ॥ ममान्तिकं भक्तियुक्तो $ नित्यम् एति तु याति च & रावणस्य तु या माता % कुपिता साब्रवीत् सुतान् ॥ BrP_97.5 ॥ {रावणमातोवाच: } मरिष्ये न च जीविष्ये $ पुत्रा वैरूप्यकारणात् & देवाश् च दानवाश् चासन् % सापत्ना भ्रातरो मिथः ॥ BrP_97.6 ॥ अन्योन्यवधम् ईप्सन्ते $ जयैश्वर्यवशानुगाः & तद्भवन्तो न पुरुषा % न शक्ता न जयैषिणः \ सापत्न्यं यो ऽनुमन्यते # तस्य जीवो निरर्थकः ॥ BrP_97.7 ॥ {ब्रह्मोवाच: } तन् मातृवचनं श्रुत्वा $ भ्रातरस् ते त्रयो मुने & जग्मुस् ते तपसे ऽरण्यं % कृतवन्तस् तपो महत् ॥ BrP_97.8 ॥ मत्तो वरान् अवापुश् च $ त्रय एते च राक्षसाः & मातुलेन मरीचेन % तथा मातामहेन तु ॥ BrP_97.9 ॥ तन्मातृवचनाच् चापि $ ततो लङ्काम् अयाचत & रक्षोभावान् मातृदोषाद् % भ्रात्रोर् वैरम् अभून् महत् ॥ BrP_97.10 ॥ ततस् तद् अभवद् युद्धं $ देवदानवयोर् इव & युद्धे जित्वाग्रजं शान्तं % धनदं भ्रातरं तथा ॥ BrP_97.11 ॥ पुष्पकं च पुरीं लङ्कां $ सर्वं चैव व्यपाहरत् & रावणो घोषयाम् आस % त्रैलोक्ये सचराचरे ॥ BrP_97.12 ॥ यो दद्याद् आश्रयं भ्रातुः $ स च वध्यो भवेन् मम & भ्रात्रा निरस्तो वैश्रवणो % नैव प्रापाश्रयं क्वचित् \ पितामहं पुलस्त्यं तं # गत्वा नत्वाब्रवीद् वचः ॥ BrP_97.13 ॥ {धनद उवाच: } भ्रात्रा निरस्तो दुष्टेन $ किं करोमि वदस्व मे & आश्रयः शरणं यत् स्याद् % दैवं वा तीर्थम् एव च ॥ BrP_97.14 ॥ {ब्रह्मोवाच: } तत् पौत्रवचनं श्रुत्वा $ पुलस्त्यो वाक्यम् अब्रवीत् ॥* BrP_97.15 ॥ {पुलस्त्य उवाच: } गौतमीं गच्छ पुत्र त्वं $ स्तुहि देवं महेश्वरम् & तत्र नास्य प्रवेशः स्याद् % गङ्गाया जलमध्यतः ॥ BrP_97.16 ॥ सिद्धिं प्राप्स्यसि कल्याणीं $ तथा कुरु मया सह ॥* BrP_97.17 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा जगामासौ $ सभार्यो धनदस् तथा & पित्रा मात्रा च वृद्धेन % पुलस्त्येन धनेश्वरः ॥ BrP_97.18 ॥ गत्वा तु गौतमीं गङ्गां $ शुचिः स्नात्वा यतव्रतः & तुष्टाव देवदेवेशं % भुक्तिमुक्तिप्रदं शिवम् ॥ BrP_97.19 ॥ {धनद उवाच: } स्वामी त्वम् एवास्य चराचरस्य BrP_97.20a विश्वस्य शंभो न परो ऽस्ति कश्चित् BrP_97.20b त्वाम् अप्य् अवज्ञाय यदीह मोहात् BrP_97.20c प्रगल्भते कोपि स शोच्य एव BrP_97.20d त्वम् अष्टमूर्त्या सकलं बिभर्षि BrP_97.21a त्वदाज्ञया वर्तत एव सर्वम् BrP_97.21b तथापि वेदेति बुधो भवन्तं BrP_97.21c न जात्व् अविद्वान् महिमा पुरातनम् BrP_97.21d मलप्रसूतं यद् अवोचद् अम्बा BrP_97.22a हास्यात् सुतो ऽयं तव देव शूरः BrP_97.22b त्वत्प्रेक्षिताद् यः स च विघ्नराजो BrP_97.22c जज्ञे त्व् अहो चेष्टितम् ईशदृष्टेः BrP_97.22d अश्रुप्लुताङ्गी गिरिजा समीक्ष्य BrP_97.23a वियुक्तदांपत्यम् इतीशम् ऊचे BrP_97.23b मनोभवो ऽभून् मदनो रतिश् च BrP_97.23c सौभाग्यपूर्वत्वम् अवाप सोमात् BrP_97.23d {ब्रह्मोवाच: } इत्यादि स्तुवतस् तस्य $ पुरतो ऽभूत् त्रिलोचनः & वरेण च्छन्दयाम् आस % हर्षान् नोवाच किंचन ॥ BrP_97.24 ॥ तूष्णींभूते तु धनदे $ पुलस्त्ये च महेश्वरे & पुनः पुनर् वरस्वेति % शिवे वादिनि हर्षिते ॥ BrP_97.25 ॥ एतस्मिन्न् अन्तरे तत्र $ वाग् उवाचाशरीरिणी & प्राप्तव्यं धनपालत्वं % वदन्तीदं महेश्वरम् ॥ BrP_97.26 ॥ पुलस्त्यस्य तु यच् चित्तं $ पितुर् वैश्रवणस्य तु & विदित्वेव तदा वाणी % शुभम् अर्थम् उदीरयत् ॥ BrP_97.27 ॥ भूतवद् भवितव्यं स्याद् $ दास्यमानं तु दत्तवत् & प्राप्तव्यं प्राप्तवत् तत्र % दैवी वाग् अभवच् छुभा ॥ BrP_97.28 ॥ प्रभूतशत्रुः परिभूतदुःखः BrP_97.29a संपूज्य सोमेश्वरम् आप लिङ्गम् BrP_97.29b दिगीश्वरत्वं द्रविणप्रभुत्वम् BrP_97.29c अपारदातृत्वकलत्रपुत्रान् BrP_97.29d तां वाचं धनदः श्रुत्वा $ देवदेवं त्रिशूलिनम् & एवं भवतु नामेति % धनदो वाक्यम् अब्रवीत् ॥ BrP_97.30 ॥ तथैवास्त्व् इति देवेशो $ दैवीं वाचम् अमन्यत & पुलस्त्यं च वरैः पुण्यैस् % तथा विश्रवसं मुनिम् ॥ BrP_97.31 ॥ धनपालं च देवेशो $ ह्य् अभिनन्द्य ययौ शिवः & ततः प्रभृति तत् तीर्थं % पौलस्त्यं धनदं विदुः ॥ BrP_97.32 ॥ तथा वैश्रवसं पुण्यं $ सर्वकामप्रदं शुभम् & तेषु स्नानादि यत् किंचित् % तत् सर्वं बहुपुण्यदम् ॥ BrP_97.33 ॥ {ब्रह्मोवाच: } अग्नितीर्थम् इति ख्यातं $ सर्वक्रतुफलप्रदम् & सर्वविघ्नोपशमनं % तत्तीर्थस्य फलं शृणु ॥ BrP_98.1 ॥ जातवेदा इति ख्यातो $ अग्नेर् भ्राता स हव्यवा& हव्यं वहन्तं देवानां % गौतम्यास् तीर एव तु ॥ BrP_98.2 ॥ ऋषीणां सत्त्रसदने $ अग्नेर् भ्रातरम् उत्तमम् & भ्रातुः प्रियं तथा दक्षं % मधुर् दितिसुतो बली ॥ BrP_98.3 ॥ जघान ऋषिमुख्येषु $ पश्यत्सु च सुरेष्व् अपि & हव्यं देवा नैव चापुर् % मृते वै जातवेदसि ॥ BrP_98.4 ॥ मृते भ्रातरि स त्व् अग्निः $ प्रिये वै जातवेदसि & कोपेन महताविष्टो % गाङ्गम् अम्भः समाविशत् ॥ BrP_98.5 ॥ गङ्गाम्भसि समाविष्टे $ ह्य् अग्नौ देवाश् च मानुषाः & जीवम् उत्सर्जयाम् आसुर् % अग्निजीवा यतो मताः ॥ BrP_98.6 ॥ यत्राग्निर् जलम् आविष्टस् $ तं देशं सर्व एव ते & आजग्मुर् विबुधाः सर्व % ऋषयः पितरस् तथा ॥ BrP_98.7 ॥ विनाग्निना न जीवामः $ स्तुवन्तो ऽग्निं विशेषतः & अग्निं जलगतं दृष्ट्वा % प्रियं चोचुर् दिवौकसः ॥ BrP_98.8 ॥ {देवा ऊचुः: } devä जीवय हव्येन $ कव्येन च पितॄंस् तथा & मानुषान् अन्नपाकेन % बीजानां क्लेदनेन च ॥ BrP_98.9 ॥ {ब्रह्मोवाच: } अग्निर् अप्य् आह तान् devä $ शक्तो यो मे गतो ऽनुजः & क्रियमाणे भवत्कार्ये % या गतिर् जातवेदसः ॥ BrP_98.10 ॥ सा वापि स्यान् मम सुरा $ नोत्सहे कार्यसाधने & कार्यं तु सर्वतस् तस्य % भवतां जातवेदसः ॥ BrP_98.11 ॥ इमां स्थितिम् अनुप्राप्तो $ न जाने मे कथं भवेत् & इह चामुत्र च व्याप्तौ % शक्तिर् अप्य् अत्र नो भवेत् ॥ BrP_98.12 ॥ अथापि क्रियमाणे वै $ कार्ये सैव गतिर् मम & देवास् तम् ऊचुर् भावेन % सर्वेण ऋषयस् तथा ॥ BrP_98.13 ॥ आयुः कर्मणि च प्रीतिर् $ व्याप्तौ शक्तिश् च दीयते & प्रयाजान् अनुयाजांश् च % दास्यामो हव्यवाहन ॥ BrP_98.14 ॥ देवानां त्वं मुखं श्रेष्ठम् $ आहुत्यः प्रथमास् तव & त्वया दत्तं तु यद् द्रव्यं % भोक्ष्यामः सुरसत्तम ॥ BrP_98.15 ॥ {ब्रह्मोवाच: } ततस् तुष्टो ऽभवद् वह्निर् $ देववाक्याद् यथाक्रमम् & इह चामुत्र च व्याप्तौ % हव्ये वा लौकिके तथा ॥ BrP_98.16 ॥ सर्वत्र वह्निर् अभयः $ समर्थो ऽभूत् सुराज्ञया & जातवेदा बृहद्भानुः % सप्तार्चिर् नीललोहितः ॥ BrP_98.17 ॥ जलगर्भः शमीगर्भो $ यज्ञगर्भः स उच्यते & जलाद् आकृष्य विबुधा % अभिषिच्य विभावसुम् ॥ BrP_98.18 ॥ उभयत्र पदे वासः $ सर्वगो ऽग्निस् ततो ऽभवत् & यथागतं सुरा जग्मुर् % वह्नितीर्थं तद् उच्यते ॥ BrP_98.19 ॥ तत्र सप्त शतान्य् आसंस् $ तीर्थानि गुणवन्ति च & तेषु स्नानं च दानं च % यः करोति जितात्मवान् ॥ BrP_98.20 ॥ अश्वमेधफलं साग्रं $ प्राप्नोत्य् अविकलं शुभम् & देवतीर्थं च तत्रैव % आग्नेयं जातवेदसम् ॥ BrP_98.21 ॥ अग्निप्रतिष्ठितं लिङ्गं $ तत्रास्ते ऽनेकवर्णवत् & तद्देवदर्शनाद् एव % सर्वक्रतुफलं लभेत् ॥ BrP_98.22 ॥ {ब्रह्मोवाच: } ऋणप्रमोचनं नाम $ तीर्थं वेदविदो विदुः & तस्य स्वरूपं वक्ष्यामि % शृणु नारद तन्मनाः ॥ BrP_99.1 ॥ आसीत् पृथुश्रवा नाम $ प्रियः कक्षीवतः सुतः & न दारसंग्रहं लेभे % वैराग्यान् नाग्निपूजनम् ॥ BrP_99.2 ॥ कनीयांस् तु समर्थो ऽपि $ परिवित्तिभयान् मुने & नाकरोद् दारकर्मादि % नैवाग्नीनाम् उपासनम् ॥ BrP_99.3 ॥ ततः प्रोचुः पितृगणाः $ पुत्रं कक्षीवतः शुभम् & ज्येष्ठं चैव कनिष्ठं च % पृथक् पृथग् इदं वचः ॥ BrP_99.4 ॥ {पितर ऊचुः: } ऋणत्रयापनोदाय $ क्रियतां दारसंग्रहः ॥* BrP_99.5 ॥ {ब्रह्मोवाच: } नेत्य् उवाच ततो ज्येष्ठः $ किम् ऋणं केन युज्यते & कनीयांस् तु पितॄन् प्राह % न योग्यो दारसंग्रहः ॥ BrP_99.6 ॥ ज्येष्ठे सति महाप्राज्ञः $ परिवित्तिभयाद् इति & ताव् उभौ पुनर् अप्य् एवम् % ऊचुस् ते वै पितामहाः ॥ BrP_99.7 ॥ {पितर ऊचुः: } याताम् उभौ गौतमीं तु $ पुण्यां कक्षीवतः सुतौ & कुरुतां गौतमीस्नानं % सर्वाभीष्टप्रदायकम् ॥ BrP_99.8 ॥ गच्छतां गौतमीं गङ्गां $ लोकत्रितयपावनीम् & स्नानं च तर्पणं तस्यां % कुरुतां श्रद्धयान्वितौ ॥ BrP_99.9 ॥ दृष्टावनामिता ध्याता $ गौतमी सर्वकामदा & न देशकालजात्यादि- % नियमो ऽत्रावगाहने \ ज्येष्ठो ऽनृणस् ततो भूयात् # परिवित्तिर् न चेतरः ॥ BrP_99.10 ॥ {ब्रह्मोवाच: } ततः पृथुश्रवा ज्येष्ठः $ कृत्वा स्नानं सतर्पणम् & त्रयाणाम् अपि लोकानां % काक्षीवतो ऽनृणो ऽभवत् ॥ BrP_99.11 ॥ ततः प्रभृति तत् तीर्थम् $ ऋणमोचनम् उच्यते & श्रौतस्मार्त-ऋणेभ्यश् च % इतरेभ्यश् च नारद \ तत्र स्नानेन दानेन # ऋणी मुक्तः सुखी भवेत् ॥ BrP_99.12 ॥ {ब्रह्मोवाच: } सुपर्णासंगमं नाम $ काद्रवासंगमं तथा & महेश्वरो यत्र देवो % गङ्गापुलिनम् आश्रितः ॥ BrP_100.1 ॥ अग्निकुण्डं च तत्रैव $ रौद्रं वैष्णवम् एव च & सौरं सौम्यं तथा ब्राह्मं % कौमारं वारुणं तथा ॥ BrP_100.2 ॥ अप्सरा च नदी यत्र $ संगता गङ्गया तथा & तत्तीर्थस्मरणाद् एव % कृतकृत्यो भवेन् नरः ॥ BrP_100.3 ॥ सर्वपापप्रशमनं $ शृणु यत्नेन नारद & इन्द्रेण हिंसिताः पूर्वं % वालखिल्या महर्षयः \ दत्तार्धतपसः sarve # procus te काश्यपं मुनिम् ॥ BrP_100.4 ॥ {वालखिल्या ऊचुः: } पुत्रम् उत्पादयानेन $ इन्द्रदर्पहरं शुभम् & तपसो ऽर्धं तु दास्यामस् % तथेत्य् आह मुनिस् तु तान् ॥ BrP_100.5 ॥ सुपर्णायां ततो गर्भम् $ आदधे स प्रजापतिः & कद्र्वां चैव शनैर् ब्रह्मन् % सर्पाणां सर्पमातरि ॥ BrP_100.6 ॥ ते गर्भिण्याव् उभे आह $ गन्तुकामः प्रजापतिः & अपराधो न च क्वापि % कार्यो गमनम् एव च ॥ BrP_100.7 ॥ अन्यत्र गमनाच् छापो $ भविष्यति न संशयः ॥* BrP_100.8 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा स ययौ पत्न्यौ $ गते भर्तरि ते उभे & तदैव जग्मतुः सत्त्रम् % ऋषीणां भावितात्मनाम् ॥ BrP_100.9 ॥ ब्रह्मवृन्दसमाकीर्णं $ गङ्गातीरसमाश्रितम् & उन्मत्ते ते उभे नित्यं % वयःसंपत्तिगर्विते ॥ BrP_100.10 ॥ निवार्यमाणे बहुशो $ मुनिभिस् तत्त्वदर्शिभिः & विकुर्वत्यौ तत्र सत्त्रे % समानि च हवींषि च ॥ BrP_100.11 ॥ योषितां दुर्विलसितं $ कः संवरितुम् ईश्वरः & ते दृष्ट्वा चुक्षुभुर् विप्रा % अपमार्गरते उभे ॥ BrP_100.12 ॥ अपमार्गस्थिते यस्माद् $ आपगे हि भविष्यथः & सुपर्णा चैव कद्रूश् च % नद्यौ ते संबभूवतुः ॥ BrP_100.13 ॥ स कदाचिद् गृहं प्रायात् $ कश्यपो ऽथ प्रजापतिः & ऋषिभ्यस् तत्र वृत्तान्तं % शापं ताभ्यां सविस्तरम् ॥ BrP_100.14 ॥ श्रुत्वा तु विस्मयाविष्टः $ किं करोमीत्य् अचिन्तयत् & ऋषिभ्यः कथयाम् आस % वालखिल्या इति श्रुताः ॥ BrP_100.15 ॥ त ऊचुः कश्यपं विप्रं $ गत्वा गङ्गां तु गौतमीम् & तत्र स्तुहि महेशानं % पुनर् भार्ये भविष्यतः ॥ BrP_100.16 ॥ ब्रह्महत्याभयाद् एव $ यत्र देवो महेश्वरः & गङ्गामध्ये सदा ह्य् आस्ते % मध्यमेश्वरसंज्ञया ॥ BrP_100.17 ॥ तथेत्य् उक्त्वा कश्यपो ऽपि $ स्नात्वा गङ्गां जितव्रतः & तुष्टाव स्तवनैः पुण्यैर् % देवदेवं महेश्वरम् ॥ BrP_100.18 ॥ {कश्यप उवाच: } लोकत्रयैकाधिपतेर् न यस्य BrP_100.19a कुत्रापि वस्तुन्य् अभिमानलेशः BrP_100.19b स सिद्धनाथो ऽखिलविश्वकर्ता BrP_100.19c भर्ता शिवाया भवतु प्रसन्नः BrP_100.19d तापत्रयोष्णद्युतितापितानाम् BrP_100.20a इतस् ततो वै परिधावतां च BrP_100.20b शरीरिणां स्थावरजङ्गमानां BrP_100.20c त्वम् एव दुःखव्यपनोददक्षः BrP_100.20d सत्त्वादियोगस् त्रिविधो ऽपि यस्य BrP_100.21a शक्रादिभिर् वक्तुम् अशक्य एव BrP_100.21b विचित्रवृत्तिं परिचिन्त्य सोमं BrP_100.21c सुखी सदा दानपरो वरेण्यः BrP_100.21d {ब्रह्मोवाच: } इत्यादिस्तुतिभिर् देवः $ स्तुतो गौरीपतिः शिवः & प्रसन्नो ह्य् अददाच् छंभुः % कश्यपाय वरान् बहून् ॥ BrP_100.22 ॥ भार्यार्थिनं तु तं प्राह $ स्यातां भार्ये उभे तु ते & नदीस्वरूपे पत्न्यौ ये % गङ्गां प्राप्य सरिद्वराम् ॥ BrP_100.23 ॥ तत्संगमनमात्रेण $ ताभ्यां भूयात् स्वकं वपुः & ते गर्भिण्यौ पुनर् जाते % गङ्गायाश् च प्रसादतः ॥ BrP_100.24 ॥ ततः प्रजापतिः प्रीतो $ भार्ये प्राप्य महामनाः & आह्वयाम् आस तान् विप्रान् % गौतमीतीरम् आश्रितान् ॥ BrP_100.25 ॥ सीमन्तोन्नयनं चक्रे $ ताभ्यां प्रीतः प्रजापतिः & ब्राह्मणान् पूजयाम् आस % विधिदृष्टेन कर्मणा ॥ BrP_100.26 ॥ भुक्तवत्स्व् अथ विप्रेषु $ कश्यपस्याथ मन्दिरे & भर्तृसमीपोपविष्टा % कद्रूर् विप्रान् निरीक्ष्य च ॥ BrP_100.27 ॥ ततः कद्रूर् ऋषीन् अक्ष्णा $ प्राहसत् ते च चुक्षुभुः & येनाक्ष्णा हसिता पापे % भज्यतां ते ऽक्षि पापवत् ॥ BrP_100.28 ॥ काणाभवत् ततः कद्रूः $ सर्पमातेति योच्यते & ततः प्रसादयाम् आस % कश्यपो भगवान् ऋषीन् ॥ BrP_100.29 ॥ ततः प्रसन्नास् te procur $ गौतमी सरितां वरा & अपराधसहस्रेभ्यो % रक्षिष्यति च सेवनात् ॥ BrP_100.30 ॥ भार्यान्वितस् तथा चक्रे $ कश्यपो मुनिसत्तमः & ततः प्रभृति तत् तीर्थम् % उभयोः संगमं विदुः \ सर्वपापप्रशमनं # सर्वक्रतुफलप्रदम् ॥ BrP_100.31 ॥ {ब्रह्मोवाच: } पुरूरवसम् आख्यातं $ तीर्थं वेदविदो विदुः & स्मरणाद् एव पापानां % नाशनं किं तु दर्शनात् ॥ BrP_101.1 ॥ पुरूरवा ब्रह्मसदः $ प्राप्य तत्र सरस्वतीम् & यदृच्छया देवनदीं % हसन्तीं ब्रह्मणो ऽन्तिके \ तां दृष्ट्वा रूपसंपन्नाम् # उर्वशीं प्राह भूपतिः ॥ BrP_101.2 ॥ {राजोवाच: } केयं रूपवती साध्वी $ स्थितेयं ब्रह्मणो ऽन्तिके & सर्वासाम् उत्तमा योषिद् % दीपयन्ती सभाम् इमाम् ॥ BrP_101.3 ॥ {ब्रह्मोवाच: } उर्वशी प्राह राजानम् $ इयं देवनदी शुभा & सरस्वती ब्रह्मसुता % नित्यम् एति च याति च \ तच् छ्रुत्वा विस्मितो राजा # आनयेमां ममान्तिकम् ॥ BrP_101.4 ॥ {ब्रह्मोवाच: } उर्वशी पुनर् अप्य् आह $ राजानं भूरिदक्षिणम् ॥* BrP_101.5 ॥ {उर्वश्य् उवाच: } आनीयते महाराज $ तस्याः सर्वं निवेद्य च ॥* BrP_101.6 ॥ {ब्रह्मोवाच: } ततस् तां प्राहिणोत् तत्र $ राजा प्रीत्या तदोर्वशीम् & सा गत्वा राजवचनं % न्यवेदयद् अथोर्वशी ॥ BrP_101.7 ॥ सरस्वत्य् अपि तन् मेने $ उर्वश्या यन् निवेदितम् & सा तथेति प्रतिज्ञाय % प्रायाद् यत्र पुरूरवाः ॥ BrP_101.8 ॥ सरस्वत्यास् ततस् तीरे $ स रेमे बहुलाः समाः & सरस्वान् अभवत् पुत्रो % यस्य पुत्रो बृहद्रथः ॥ BrP_101.9 ॥ तां गच्छन्तीं नृपगृहं $ नित्यम् एव सरस्वतीम् & सरस्वन्तं ततो लक्ष्म % ज्ञात्वान्येषु तथा कृतम् ॥ BrP_101.10 ॥ तस्यै ददाव् अहं शापं $ भूया इति महानदी & मच्छापभीता वागीशा % प्रागाद् देवीं च गौतमीम् ॥ BrP_101.11 ॥ कमण्डलुभवां पूतां $ मातरं लोकपावनीम् & तापत्रयोपशमनीम् % ऐहिकामुष्मिकप्रदाम् ॥ BrP_101.12 ॥ सा गत्वा गौतमीं देवीं $ प्राह मच्छापम् आदितः & गङ्गापि माम् उवाचेदं % विशापां कर्तुम् अर्हसि ॥ BrP_101.13 ॥ न युक्तं यत् सरस्वत्याः $ शापं त्वं दत्तवान् असि & स्त्रीणाम् एष स्वभावो वै % पुंस्कामा योषितो यतः ॥ BrP_101.14 ॥ स्वभावचपला ब्रह्मन् $ योषितः सकला अपि & त्वं कथं तु न जानीषे % जगत्स्रष्टाम्बुजासन ॥ BrP_101.15 ॥ विडम्बयति कं वा न $ कामो वापि स्वभावतः & ततो विशापम् अवदं % दृश्यापि स्यात् सरस्वती ॥ BrP_101.16 ॥ तस्माच् छापान् नदी मर्त्ये $ दृश्यादृश्या सरस्वती & यत्रैषा संगता देवी % गङ्गायां शापविह्वला ॥ BrP_101.17 ॥ तत्र प्रायान् नृपवरो $ धार्मिकः स पुरूरवाः & तपस् तप्त्वा समाराध्य % देवं सिद्धेश्वरं हरम् ॥ BrP_101.18 ॥ सर्वान् कामान् अथावाप $ गङ्गायाश् च प्रसादतः & ततः प्रभृति तत् तीर्थं % पुरूरवसम् उच्यते ॥ BrP_101.19 ॥ सरस्वतीसंगमं च $ ब्रह्मतीर्थं तद् उच्यते & सिद्धेश्वरो यत्र देवः % सर्वकामप्रदं तु तत् ॥ BrP_101.20 ॥ {ब्रह्मोवाच: } सावित्री चैव गायत्री $ श्रद्धा मेधा सरस्वती & एतानि पञ्च तीर्थानि % पुण्यानि मुनयो विदुः ॥ BrP_102.1 ॥ तत्र स्नात्वा तु पीत्वा तु $ मुच्यते सर्वकल्मषात् & सावित्री चैव गायत्री % श्रद्धा मेधा सरस्वती ॥ BrP_102.2 ॥ एता मम सुता ज्येष्ठा $ धर्मसंस्थानहेतवः & सर्वासाम् उत्तमां कांचिन् % निर्ममे लोकसुन्दरीम् ॥ BrP_102.3 ॥ तां दृष्ट्वा विकृता बुद्धिर् $ ममासीन् मुनिसत्तम & गृह्यमाणा मया बाला % सा मां दृष्ट्वा पलायिता ॥ BrP_102.4 ॥ मृगीभूता तु सा बाला $ मृगो ऽहम् अभवं तदा & मृगव्याधो ऽभवच् छंभुर् % धर्मसंरक्षणाय च ॥ BrP_102.5 ॥ ता मद्भीताः पञ्च सुता $ गङ्गाम् ईयुर् महानदीम् & ततो महेश्वरः प्रायाद् % धर्मसंरक्षणाय सः ॥ BrP_102.6 ॥ धनुर् गृहीत्वा सशरम् $ ईशो ऽपि मृगरूपिणम् & माम् उवाच वधिष्ये त्वां % मृगव्याधस् तदा हरः ॥ BrP_102.7 ॥ तत्कर्मणो निवृत्तो ऽहं $ प्रादां कन्यां विवस्वते & सावित्र्याद्याः पञ्च सुता % नदीरूपेण संगताः ॥ BrP_102.8 ॥ ता आगताः पुनश् चापि $ स्वर्गं लोकं ममान्तिकम् & यत्र ताः संगता देव्या % पञ्च तीर्थानि नारद ॥ BrP_102.9 ॥ संगतानि च पुण्यानि $ पञ्च नद्यः सरस्वती & तेषु स्नानं तथा दानं % यत् किंचित् कुरुते नरः ॥ BrP_102.10 ॥ सर्वकामप्रदं तत् स्यान् $ नैष्कर्म्यान् मुक्तिदं स्मृतम् & तत्राभवन् मृगव्याधं % तीर्थं सर्वार्थदं नृणाम् \ स्वर्गमोक्षफलं चान्यद् # ब्रह्मतीर्थफलं स्मृतम् ॥ BrP_102.11 ॥ {ब्रह्मोवाच: } शमीतीर्थम् इति ख्यातं $ सर्वपापोपशान्तिदम् & तस्याख्यानं प्रवक्ष्यामि % शृणु यत्नेन नारद ॥ BrP_103.1 ॥ आसीत् प्रियव्रतो नाम $ क्षत्रियो जयतां वरः & गौतम्या दक्षिणे तीरे % दीक्षां चक्रे पुरोधसा ॥ BrP_103.2 ॥ हयमेध उपक्रान्ते $ ऋत्विग्भिर् ऋषिभिर् वृते & तस्य राज्ञो महाबाहोर् % वसिष्ठस् तु पुरोहितः ॥ BrP_103.3 ॥ तद्यज्ञवाटम् अगमद् $ दानवो ऽथ हिरण्यकः & तं दानवम् अभिप्रेक्ष्य % देवास् त्व् इन्द्रपुरोगमाः ॥ BrP_103.4 ॥ भीताः केचिद् दिवं जग्मुर् $ हव्यवाशमिम् आविशत् & अश्वत्थं विष्णुर् अगमद् % भानुर् अर्कं वटं शिवः ॥ BrP_103.5 ॥ सोमः पलाशम् अगमद् $ गङ्गाम्भो हव्यवाहनः & अश्विनौ तु हयं गृह्य % वायसो ऽभूद् यमः स्वयम् ॥ BrP_103.6 ॥ एतस्मिन्न् अन्तरे तत्र $ वसिष्ठो भगवान् ऋषिः & यष्टिम् आदाय दैतेयान् % न्यवारयद् अथाज्ञया ॥ BrP_103.7 ॥ ततः प्रवृत्तः पुनर् एव यज्ञो BrP_103.8a दैत्यो गतः स्वेन बलेन युक्तः BrP_103.8b इमानि तीर्थानि ततः शुभानि BrP_103.8c दशाश्वमेधस्य फलानि दद्युः BrP_103.8d प्रथमं तु शमीतीर्थं $ द्वितीयं वैष्णवं विदुः & आर्कं शैवं च सौम्यं च % वासिष्ठं सर्वकामदम् ॥ BrP_103.9 ॥ देवाश् च ऋषयः सर्वे $ निवृत्ते मखविस्तरे & तुष्टाः procur वसिष्ठं तं % यजमानं प्रियव्रतम् ॥ BrP_103.10 ॥ तांश् च वृक्षांस् तां च गङ्गां $ मुदा युक्ताः पुनः पुनः & हयमेधस्य निष्पत्त्यै % एते याता इतस् ततः ॥ BrP_103.11 ॥ हयमेधफलं दद्युस् $ तीर्थानीत्य् अवदन् सुराः & तस्मात् स्नानेन दानेन % तेषु तीर्थेषु नारद \ हयमेधफलं पुण्यं # प्राप्नोति न मृषा वचः ॥ BrP_103.12 ॥ {ब्रह्मोवाच: } विश्वामित्रं हरिश्चन्द्रं $ शुनःशेपं च रोहितम् & वारुणं ब्राह्मम् आग्नेयम् % ऐन्द्रम् ऐन्दवम् ऐश्वरम् ॥ BrP_104.1 ॥ मैत्रं च वैष्णवं चैव $ याम्यम् आश्विनम् औशनम् & एतेषां पुण्यतीर्थानां % नामधेयं शृणुष्व मे ॥ BrP_104.2 ॥ हरिश्चन्द्र इति त्व् आसीद् $ इक्ष्वाकुप्रभवो नृपः & तस्य गृहे मुनी प्राप्तौ % नारदः पर्वतस् तथा \ कृत्वातिथ्यं तयोः सम्यग् # घरिश्चन्द्रो ऽब्रवीद् ऋषी ॥ BrP_104.3 ॥ {हरिश्चन्द्र उवाच: } पुत्रार्थं क्लिश्यते लोकः $ किं पुत्रेण भविष्यति & ज्ञानी वाप्य् अथवाज्ञानी % उत्तमो मध्यमो ऽथवा \ एतं मे संशयं नित्यं # ब्रूताम् ऋषिवराव् उभौ ॥ BrP_104.4 ॥ {ब्रह्मोवाच: } ताव् ऊचतुर् हरिश्चन्द्रं $ पर्वतो नारदस् तथा ॥* BrP_104.5 ॥ {नारदपर्वताव् ऊचतुः: } एकधा दशधा राजञ् $ शतधा च सहस्रधा & उत्तरं विद्यते सम्यक् % तथाप्य् एतद् उदीर्यते ॥ BrP_104.6 ॥ नापुत्रस्य परो लोको $ विद्यते नृपसत्तम & जाते पुत्रे पिता स्नानं % यः करोति जनाधिप ॥ BrP_104.7 ॥ दशानाम् अश्वमेधानाम् $ अभिषेकफलं लभेत् & आत्मप्रतिष्ठा पुत्रात् स्याज् % जायते चामरोत्तमः ॥ BrP_104.8 ॥ अमृतेनामरा देवाः $ पुत्रेण ब्राह्मणादयः & त्रिऋणान् मोचयेत् पुत्रः % पितरं च पितामहान् ॥ BrP_104.9 ॥ किं तु मूलं किम् उ जलं $ किं तु श्मश्रूणि किं तपः & विना पुत्रेण राजेन्द्र % स्वर्गो मुक्तिः सुतात् स्मृताः ॥ BrP_104.10 ॥ पुत्र एव परो लोको $ धर्मः कामो ऽर्थ एव च & पुत्रो मुक्तिः परं ज्योतिस् % तारकः सर्वदेहिनाम् ॥ BrP_104.11 ॥ विना पुत्रेण राजेन्द्र $ स्वर्गमोक्षौ सुदुर्लभौ & पुत्र एव परो लोके % धर्मकामार्थसिद्धये ॥ BrP_104.12 ॥ विना पुत्रेण यद् दत्तं $ विना पुत्रेण यद् धुतम् & विना पुत्रेण यज् जन्म % व्यर्थं तद् अवभाति मे ॥ BrP_104.13 ॥ तस्मात् पुत्रसमं किंचित् $ काम्यं नास्ति जगत्त्रये & तच् छ्रुत्वा विस्मयवांस् ताव् % उवाच नृपः पुनः ॥ BrP_104.14 ॥ {हरिश्चन्द्र उवाच: } कथं मे स्यात् सुतो ब्रूतां $ यत्र क्वापि यथातथम् & येन केनाप्य् उपायेन % कृत्वा किंचित् तु पौरुषम् \ मन्त्रेण यागदानाभ्याम् # उत्पाद्यो ऽसौ सुतो मया ॥ BrP_104.15 ॥ {ब्रह्मोवाच: } ताव् ऊचतुर् नृपश्रेष्ठं $ हरिश्चन्द्रं सुतार्थिनम् & ध्यात्वा क्षणं तथा सम्यग् % गौतमीं याहि मानद ॥ BrP_104.16 ॥ तत्रापांपतिर् उत्कृष्टं $ ददाति मनसीप्सितम् & वरुणः सर्वदाता वै % मुनिभिः परिकीर्तितः ॥ BrP_104.17 ॥ स तु प्रीतः शनैः काले $ तव पुत्रं प्रदास्यति & एतच् छ्रुत्वा नृपश्रेष्ठो % मुनिवाक्यं तथाकरोत् ॥ BrP_104.18 ॥ तोषयाम् आस वरुणं $ गौतमीतीरम् आश्रितः & ततश् च तुष्टो वरुणो % हरिश्चन्द्रम् उवाच ह ॥ BrP_104.19 ॥ {वरुण उवाच: } पुत्रं दास्यामि ते राजंल् $ लोकत्रयविभूषणम् & यदि यक्ष्यसि तेनैव % तव पुत्रो भवेद् ध्रुवम् ॥ BrP_104.20 ॥ {ब्रह्मोवाच: } हरिश्चन्द्रो ऽपि वरुणं $ यक्ष्ये तेनेत्य् अवोचत & ततो गत्वा हरिश्चन्द्रश् % चरुं कृत्वा तु वारुणम् ॥ BrP_104.21 ॥ भार्यायै नृपतिः प्रादात् $ ततो जातः सुतो नृपात् & जाते पुत्रे अपाम् ईशः % प्रोवाच वदतां वरः ॥ BrP_104.22 ॥ {वरुण उवाच: } अद्यैव पुत्रो यष्टव्यः $ स्मरसे वचनं पुरा ॥* BrP_104.23 // {ब्रह्मोवाच: } हरिश्चन्द्रो ऽपि वरुणं $ प्रोवाचेदं क्रमागतम् ॥* BrP_104.24 // {हरिश्चन्द्र उवाच: } निर्दशो मेध्यतां याति $ पशुर् यक्ष्ये ततो ह्य् अहम् ॥* BrP_104.25 // {ब्रह्मोवाच: } तच् छ्रुत्वा वचनं राज्ञो $ वरुणो ऽगात् स्वम् आलयम् & निर्दशे पुनर् अभ्येत्य % यजस्वेत्य् आह तं नृपम् ॥ BrP_104.26 ॥ राजापि वरुणं प्राह $ निर्दन्तो निष्फलः पशुः & पशोर् दन्तेषु जातेषु % एहि गच्छाधुनाप्पते ॥ BrP_104.27 ॥ तच् छ्रुत्वा राजवचनं $ पुनः प्रायाद् अपांपतिः & जातेषु चैव दन्तेषु % सप्तवर्षेषु नारद ॥ BrP_104.28 ॥ पुनर् अप्य् आह राजानं $ यजस्वेति ततो ऽब्रवीत् & राजापि वरुणं प्राह % पत्स्यन्तीमे अपांपते ॥ BrP_104.29 ॥ संपत्स्यन्ति तथा चान्ये $ ततो यक्ष्ये व्रजाधुना & पुनः प्रायात् स वरुणः % पुनर्दन्तेषु नारद \ यजस्वेति नृपं प्राह # राजा प्राह त्व् अपांपतिम् ॥ BrP_104.30 ॥ {राजोवाच: } यदा तु क्षत्रियो यज्ञे $ पशुर् भवति वारिप & धनुर्वेदं यदा वेत्ति % तदा स्यात् पशुर् उत्तमः ॥ BrP_104.31 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा राजवचनं $ वरुणो ऽगात् स्वम् आलयम् & यदास्त्रेषु च शस्त्रेषु % समर्थो ऽभूत् स रोहितः ॥ BrP_104.32 ॥ सर्ववेदेषु शास्त्रेषु $ वेत्ताभूत् स त्व् अरिंदमः & युवराज्यम् अनुप्राप्ते % रोहिते षोडशाब्दिके ॥ BrP_104.33 ॥ प्रीतिमान् अगमत् तत्र $ यत्र राजा सरोहितः & आगत्य वरुणः प्राह % यजस्वाद्य सुतं स्वकम् ॥ BrP_104.34 ॥ ओम् इत्य् उक्त्वा नृपवर $ ऋत्विजः प्राह भूपतिः & रोहितं च सुतं ज्येष्ठं % शृण्वतो वरुणस्य च ॥ BrP_104.35 ॥ {हरिश्चन्द्र उवाच: } एहि पुत्र महावीर $ यक्ष्ये त्वां वरुणाय हि ॥* BrP_104.36 // {ब्रह्मोवाच: } किम् एतद् इत्य् अथोवाच $ रोहितः पितरं प्रति & पितापि तद् यथावृत्तम् % आचचक्षे सविस्तरम् \ रोहितः पितरं प्राह # शृण्वतो वरुणस्य च ॥ BrP_104.37 ॥ {रोहित उवाच: } अहं पूर्वं महाराज $ ऋत्विग्भिः सपुरोहितः & विष्णवे लोकनाथाय % यक्ष्ये ऽहं त्वरितं शुचिः \ पशुना वरुणेनाथ # तद् अनुज्ञातुम् अर्हसि ॥ BrP_104.38 ॥ {ब्रह्मोवाच: } रोहितस्य तु तद् वाक्यं $ श्रुत्वा वारीश्वरस् तदा & कोपेन महताविष्टो % जलोदरम् अथाकरोत् ॥ BrP_104.39 ॥ हरिश्चन्द्रस्य नृपते $ रोहितः स वनं ययौ & गृहीत्वा स धनुर् दिव्यं % rathÃrƬho गतव्यथः ॥ BrP_104.40 ॥ यत्र चाराध्य वरुणं $ हरिश्चन्द्रो जनेश्वरः & गङ्गायां प्राप्तवान् पुत्रं % तत्रागात् सो ऽपि रोहितः ॥ BrP_104.41 ॥ व्यतीतान्य् अथ वर्षाणि $ पञ्च षष्ठे प्रवर्तति & तत्र स्थित्वा नृपसुतः % शुश्राव नृपते रुजम् ॥ BrP_104.42 ॥ मया पुत्रेण जातेन $ पितुर् वै क्लेशकारिणा & किं फलं किं नु कृत्यं स्याद् % इत्य् एवं पर्यचिन्तयत् ॥ BrP_104.43 ॥ तस्यास् तीरे ऋषीन् पुण्यान् $ अपश्यन् नृपतेः सुतः & गङ्गातीरे वर्तमानम् % अपश्यद् ऋषिसत्तमम् ॥ BrP_104.44 ॥ अजीगर्तम् इति ख्यातम् $ ऋषेस् तु वयसः सुतम् & त्रिभिः पुत्रैर् अनुवृतं % भार्यया क्षीणवृत्तिकम् \ तं दृष्ट्वा नृपतेः पुत्रो # नमस्येदं वचो ऽब्रवीत् ॥ BrP_104.45 ॥ {रोहित उवाच: } क्षीणवृत्तिः कृशः कस्माद् $ दुर्मना इव लक्ष्यसे ॥* BrP_104.46 // {ब्रह्मोवाच: } अजीगर्तो ऽपि चोवाच $ रोहितं नृपतेः सुतम् ॥* BrP_104.47 // {अजीगर्त उवाच: } वर्तनं नास्ति देहस्य $ भोक्तारो बहवश् च मे & विनान्नेन मरिष्यामो % ब्रूहि किं करवामहे ॥ BrP_104.48 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा पुनर् अप्य् आह $ नृपपुत्र ऋषिं तदा ॥* BrP_104.49 // {रोहित उवाच: } तव किं वर्तते चित्ते $ तद् ब्रूहि वदतां वर ॥* BrP_104.50 // {अजीगर्त उवाच: } हिरण्यं रजतं गावो $ धान्यं वस्त्रादिकं न मे & विद्यते नृपशार्दूल % वर्तनं नास्ति मे ततः ॥ BrP_104.51 ॥ सुता मे सन्ति भार्या च $ अहं वै पञ्चमस् तथा & नैतेषां कतमस्यापि % क्रेतान्नेन नृपोत्तम ॥ BrP_104.52 ॥ {रोहित उवाच: } किं क्रीणासि महाबुद्धे $ 'जीगर्त सत्यम् एव मे & वद नान्यच् च वक्तव्यं % विप्रा वै सत्यवादिनः ॥ BrP_104.53 ॥ {अजीगर्त उवाच: } त्रयाणाम् अपि पुत्राणाम् $ एकं वा मां तथैव च & भार्यां वापि गृहाणेमां % क्रीत्वा जीवामहे वयम् ॥ BrP_104.54 ॥ {रोहित उवाच: } किं भार्यया महाबुद्धे $ किं त्वया वृद्धरूपिणा & युवानं देहि पुत्रं मे % पुत्राणां यं त्वम् इच्छसि ॥ BrP_104.55 ॥ {अजीगर्त उवाच: } ज्येष्ठपुत्रं शुनःपुच्छं $ नाहं क्रीणामि रोहित & माता कनीयसं चापि % न क्रीणाति ततो ऽनयोः \ मध्यमं तु शुनःशेपं # क्रीणामि वद तद्धनम् ॥ BrP_104.56 ॥ {रोहित उवाच: } वरुणाय पशुः कल्प्यः $ पुरुषो गुणवत्तरः & यदि क्रीणासि मूल्यं त्वं % वद सत्यं महामुने ॥ BrP_104.57 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा त्व् अजीगर्तः $ पुत्रमूल्यम् अकल्पयत् & गवां सहस्रं धान्यानां % निष्कानां चापि वाससाम् \ राजपुत्र वरं देहि # दास्यामि स्वसुतं तव ॥ BrP_104.58 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा रोहितो ऽपि $ प्रादात् सवसनं धनम् & दत्त्वा जगाम पितरम् % ऋषिपुत्रेण रोहितः \ पित्रे निवेदयाम् आस # क्रयक्रीतम् ऋषेः सुतम् ॥ BrP_104.59 ॥ {रोहित उवाच: } वरुणाय यजस्व त्वं $ पशुना त्वम् अरुग् भव ॥* BrP_104.60 // {ब्रह्मोवाच: } तथोवाच हरिश्चन्द्रः $ पुत्रवाक्याद् अनन्तरम् ॥* BrP_104.61 // {हरिश्चन्द्र उवाच: } ब्राह्मणाः क्षत्रिया वैश्या $ राज्ञा पाल्या इति श्रुतिः & विशेषतस् तु वर्णानां % गुरवो हि द्विजोत्तमाः ॥ BrP_104.62 ॥ विष्णोर् अपि हि ये पूज्या $ मादृशाः कुत एव हि & अवज्ञयापि येषां स्यान् % नृपाणां स्वकुलक्षयः ॥ BrP_104.63 ॥ तान् पशून् कृत्वा कृपणं $ कथं रक्षितुम् उत्सहे & अहं च ब्राह्मणं कुर्यां % पशुं नैतद् धि युज्यते ॥ BrP_104.64 ॥ वरं हि जातु मरणं $ न कथंचिद् द्विजं पशुम् & करोमि तस्मात् पुत्र त्वं % ब्राह्मणेन सुखं व्रज ॥ BrP_104.65 ॥ {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे तत्र $ वाग् उवाचाशरीरिणी ॥* BrP_104.66 // {आकाशवाग् उवाच: } गौतमीं गच्छ राजेन्द्र $ ऋत्विग्भिः सपुरोहितः & पशुना विप्रपुत्रेण % रोहितेन सुतेन च ॥ BrP_104.67 ॥ त्वया कार्यः क्रतुश् चैव $ शुनःशेपवधं विना & क्रतुः पूर्णो भवेत् तत्र % तस्माद् याहि महामते ॥ BrP_104.68 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा वचनं शीघ्रं $ गङ्गाम् अगान् नृपोत्तमः & विश्वामित्रेण ऋषिणा % वसिष्ठेन पुरोधसा ॥ BrP_104.69 ॥ वामदेवेन ऋषिणा $ तथान्यैर् मुनिभिः सह & प्राप्य गङ्गां गौतमीं तां % नरमेधाय दीक्षितः ॥ BrP_104.70 ॥ वेदिमण्डपकुण्डादि $ यूपपश्वादि चाकरोत् & कृत्वा सर्वं यथान्यायं % तस्मिन् यज्ञे प्रवर्तिते ॥ BrP_104.71 ॥ शुनःशेपं पशुं यूपे $ निबध्याथ समन्त्रकम् & वारिभिः प्रोक्षितं दृष्ट्वा % विश्वामित्रो ऽब्रवीद् इदम् ॥ BrP_104.72 ॥ {विश्वामित्र उवाच: } देवान् ऋषीन् हरिश्चन्द्रं $ रोहितं च विशेषतः & अनुजानन्त्व् इमं सर्वे % शुनःशेपं द्विजोत्तमम् ॥ BrP_104.73 ॥ येभ्यस् त्व् अयं हविर् देयो $ देवेभ्यो ऽयं पृथक् पृथक् & अनुजानन्तु ते सर्वे % शुनःशेपं विशेषतः ॥ BrP_104.74 ॥ वसाभिर् लोमभिस् त्वग्भिर् $ मांसैः सन्मन्त्रितैर् मखे & अग्नौ होष्यः पशुश् चायं % शुनःशेपो द्विजोत्तमः ॥ BrP_104.75 ॥ उपासिताः स्युर् विप्रेन्द्रास् $ ते सर्वे त्व् अनुमन्य माम् & गौतमीं यान्तु विप्रेन्द्राः % स्नात्वा देवान् पृथक् पृथक् ॥ BrP_104.76 ॥ मन्त्रैः स्तोत्रैः स्तुवन्तस् ते $ मुदं यान्तु शिवे रताः & एनं रक्षन्तु मुनयो % देवाश् च हविषो भुजः ॥ BrP_104.77 ॥ {ब्रह्मोवाच: } तथेत्य् ऊचुश् च मुनयो $ मेने च नृपसत्तमः & ततो गत्वा शुनःशेपो % गङ्गां त्रैलोक्यपावनीम् ॥ BrP_104.78 ॥ स्नात्वा तुष्टाव तान् देवान् $ ये तत्र हविषो भुजः & ततस् तुष्टाः सुरगणाः % शुनःशेपं च ते मुने \ अवदन्त सुराः सर्वे # विश्वामित्रस्य शृण्वतः ॥ BrP_104.79 ॥ {सुरा ऊचुः: } क्रतुः पूर्णो भवत्व् एष $ शुनःशेपवधं विना ॥* BrP_104.80 // {ब्रह्मोवाच: } विशेषेणाथ वरुणश् $ चावदन् नृपसत्तमम् & ततः पूर्णो ऽभवद् राज्ञो % नृमेधो लोकविश्रुतः ॥ BrP_104.81 ॥ देवानां च प्रसादेन $ मुनीनां च प्रसादतः & तीर्थस्य तु प्रसादेन % राज्ञः पूर्णो ऽभवत् क्रतुः ॥ BrP_104.82 ॥ विश्वामित्रः शुनःशेपं $ पूजयाम् आस संसदि & अकरोद् आत्मनः पुत्रं % पूजयित्वा सुरान्तिके ॥ BrP_104.83 ॥ ज्येष्ठं चकार पुत्राणाम् $ आत्मनः स तु कौशिकः & न मेनिरे ये च पुत्रा % विश्वामित्रस्य धीमतः ॥ BrP_104.84 ॥ शुनःशेपस्य च ज्यैष्ठ्यं $ tä शशाप स कौशिकः & ज्यैष्ठ्यं ये मेनिरे पुत्राः % पूजयाम् आस तान् सुतान् ॥ BrP_104.85 ॥ वरेण मुनिशार्दूलस् $ तद् एतत् कथितं मया & एतत् सर्वं यत्र जातं % गौतम्या दक्षिणे तटे ॥ BrP_104.86 ॥ तत्र तीर्थानि पुण्यानि $ विख्यातानि सुरादिभिः & बहूनि तेषां नामानि % मत्तः शृणु महामते ॥ BrP_104.87 ॥ हरिश्चन्द्रं शुनःशेपं $ विश्वामित्रं सरोहितम् & इत्याद्य् अष्ट सहस्राणि % तीर्थान्य् अथ चतुर्दश ॥ BrP_104.88 ॥ तेषु स्नानं च दानं च $ नरमेधफलप्रदम् & आख्यातं चास्य माहात्म्यं % तीर्थस्य मुनिसत्तम ॥ BrP_104.89 ॥ यः पठेत् पाठयेद् वापि $ शृणुयाद् वापि भक्तितः & अपुत्रः पुत्रम् आप्नोति % यच् चान्यन् मनसः प्रियम् ॥ BrP_104.90 ॥ {ब्रह्मोवाच: } सोमतीर्थम् इति ख्यातं $ पितॄणां प्रीतिवर्धनम् & तत्र वृत्तं महापुण्यं % शृणु यत्नेन नारद ॥ BrP_105.1 ॥ सोमो राजामृतमयो $ गन्धर्वाणां पुराभवत् & न देवानां तदा देवा % माम् अभ्येत्येदम् अब्रुवन् ॥ BrP_105.2 ॥ {देवा ऊचुः: } गन्धर्वैर् आहृतः सोमो $ देवानां प्राणदः पुरा & तम् अध्यायन् सुरगणा % ऋषयस् त्व् अतिदुःखिताः \ यथा स्यात् सोमो ह्य् अस्माकं # तथा नीतिर् विधीयताम् ॥ BrP_105.3 ॥ {ब्रह्मोवाच: } तत्र वाग् विबुधान् आह $ गन्धर्वाः स्त्रीषु कामुकाः & तेभ्यो दत्त्वाथ मां देवाः % सोमम् आहर्तुम् अर्हथ ॥ BrP_105.4 ॥ वाचं प्रत्यूचुर् अमरास् $ त्वां दातुं न क्षमा वयम् & विना तेनापि न स्थातुं % शक्यं नैव त्वया विना ॥ BrP_105.5 ॥ पुनर् वाग् अब्रवीद् देवान् $ पुनर् एष्याम्य् अहं त्व् इह & अत्र बुद्धिर् विधातव्या % क्रियतां क्रतुर् उत्तमः ॥ BrP_105.6 ॥ गौतम्या दक्षिणे तीरे $ भवेद् देवागमो यदि & मखं तु विषयं कृत्वा % आयान्तु सुरसत्तमाः ॥ BrP_105.7 ॥ गन्धर्वाः स्त्रीप्रिया नित्यं $ पणध्वं तं मया सह & तथेत्य् उक्त्वा सुरगणाः % सरस्वत्या वचःस्थिताः ॥ BrP_105.8 ॥ देवदूतैः पृथग् देवान् $ यक्षान् गन्धर्वपन्नगान् & आह्वानं चक्रिरे तत्र % पुण्ये देवगिरौ तदा ॥ BrP_105.9 ॥ ततो देवगिरिर् नाम $ पर्वतस्याभवन् मुने & तत्रागमन् सुरगणा % गन्धर्वा यक्षकिंनराः ॥ BrP_105.10 ॥ देवाः सिद्धाश् च ऋषयस् $ tathëÂau देवयोनयः & ऋषिभिर् गौतमीतीरे % क्रियमाणे महाध्वरे ॥ BrP_105.11 ॥ तत्र देवैः परिवृतः $ सहस्राक्षो 'bhyabhëata ॥* BrP_105.12 // {इन्द्र उवाच: } गन्धर्वान् अथ संपूज्य $ सरस्वत्याः समीपतः & सरस्वत्या पणध्वं नो % युष्माकम् अमृतात्मना ॥ BrP_105.13 ॥ {ब्रह्मोवाच: } तच् छक्रवचनात् ते वै $ गन्धर्वाः स्त्रीषु कामुकाः & सोमं दत्त्वा सुरेभ्यस् तु % जगृहुस् तां सरस्वतीम् ॥ BrP_105.14 ॥ सोमो ऽभवच् चामराणां $ गन्धर्वाणां सरस्वती & अवसत् तत्र वागीशा % तथापि च सुरान्तिके ॥ BrP_105.15 ॥ आयाति च रहो नित्यम् $ उपांशु क्रियताम् इति & अत एव हि सोमस्य % क्रयो भवति नारद ॥ BrP_105.16 ॥ उपांशुना वर्तितव्यं $ सोमक्रयण एव हि & ततो ऽभवद् देवतानां % सोमश् चापि सरस्वती ॥ BrP_105.17 ॥ गन्धर्वाणां नैव सोमो $ नैवासीच् च सरस्वती & तत्रागमन् सर्व एव % सोमार्थं गौतमीतटम् ॥ BrP_105.18 ॥ गावो देवाः पर्वता यक्षरक्षाः BrP_105.19a सिद्धाः साध्या मुनयो गुह्यकाश् BrP_105.19b गन्धर्वास् ते मरुतः पन्नगाश् BrP_105.19c सर्वौषध्यो मातरो लोकपालाः BrP_105.19d रुद्रादित्या वसवश् चाश्विनौ च BrP_105.19e ये ऽन्ये देवा यज्ञभागस्य योग्याः BrP_105.19f पञ्चविंशतिनद्यस् तु $ गङ्गायां संगता मुने & पूर्णाहुतिर् यत्र दत्ता % पूर्णाख्यानं तद् उच्यते ॥ BrP_105.20 ॥ गौतम्यां संगता यास् तु $ सर्वाश् चापि यथोदिताः & तन्नामधेयतीर्थानि % संक्षेपाच् छृणु नारद ॥ BrP_105.21 ॥ सोमतीर्थं च गान्धर्वं $ देवतीर्थम् अतः परम् & पूर्णातीर्थं ततः शालं % श्रीपर्णासंगमं तथा ॥ BrP_105.22 ॥ स्वागतासंगमं पुण्यं $ कुसुमायाश् च संगमम् & पुष्टिसंगमम् आख्यातं % कर्णिकासंगमं शुभम् ॥ BrP_105.23 ॥ वैणवीसंगमश् चैव $ कृशरासंगमस् तथा & वासवीसंगमश् चैव % शिवशर्या तथा शिखी ॥ BrP_105.24 ॥ कुसुम्भिका उपारथ्या $ शान्तिजा देवजा तदा & अजो वृद्धः सुरो भद्रो % गौतम्या सह संगताः ॥ BrP_105.25 ॥ एते चान्ये च बहवो $ नदीनदसहायगाः & पृथिव्यां यानि तीर्थानि % ह्य् अगमन् देवपर्वते ॥ BrP_105.26 ॥ सोमार्थं वै तथा चान्ये $ 'प्य् आगमन् मखमण्डपम् & तानि तीर्थानि गङ्गायां % संगतानि यथाक्रमम् ॥ BrP_105.27 ॥ नदीरूपेण कान्य् एव $ नदरूपेण कानिचित् & सरोरूपेण कान्य् अत्र % स्तवरूपेण कानिचित् ॥ BrP_105.28 ॥ तान्य् एव सर्वतीर्थानि $ विख्यातानि पृथक् पृथक् & तेषु स्नानं जपो होमः % पितृतर्पणम् एव च ॥ BrP_105.29 ॥ सर्वकामप्रदं पुंसां $ भुक्तिदं मुक्तिभाजनम् & एतेषां पठनं चापि % स्मरणं वा करोति यः \ सर्वपापविनिर्मुक्तो # याति विष्णुपुरं जनः ॥ BrP_105.30 ॥ {ब्रह्मोवाच: } प्रवरासंगमो नाम $ श्रेष्ठा चैव महानदी & यत्र सिद्धेश्वरो देवः % सर्वलोकोपकारकृत् ॥ BrP_106.1 ॥ देवानां दानवानां च $ संगमो ऽभूत् सुदारुणः & तेषां परस्परं वापि % प्रीतिश् चाभून् महामुने ॥ BrP_106.2 ॥ ते ऽप्य् एवं मन्त्रयाम् आसुर् $ देवा वै दानवा मिथः & मेरुपर्वतम् आसाद्य % परस्परहितैषिणः ॥ BrP_106.3 ॥ {देवदैत्या ऊचुः: } अमृतेनामरत्वं स्याद् $ उत्पाद्यामृतम् उत्तमम् & पिबामः सर्व एवैते % भवामश् चामरा वयम् ॥ BrP_106.4 ॥ एकीभूत्वा वयं लोकान् $ पालयामः सुखानि च & प्राप्स्यामः संगरं हित्वा % संगरो दुःखकारणम् ॥ BrP_106.5 ॥ प्रीत्या चैवार्जितान् अर्थान् $ भोक्ष्यामो गतमत्सराः & यतः स्नेहेन वृत्तिर् या % सास्माकं सुखदा सदा ॥ BrP_106.6 ॥ वैपरीत्यं तु यद् वृत्तं $ न स्मर्तव्यं कदाचन & न च त्रैलोक्यराज्ये ऽपि % कैवल्ये वा सुखं मनाक् \ तद् ऊर्ध्वम् अपि वा यत् तु # निर्वैरत्वाद् अवाप्यते ॥ BrP_106.7 ॥ {ब्रह्मोवाच: } एवं परस्परं प्रीताः $ सन्तो देवाश् च दानवाः & एकीभूताश् च सुप्रीता % विमथ्य वरुणालयम् ॥ BrP_106.8 ॥ मन्थानं मन्दरं कृत्वा $ रज्जुं कृत्वा तु वासुकिम् & देवाश् च दानवाः सर्वे % ममन्थुर् वरुणालयम् ॥ BrP_106.9 ॥ उत्पन्नं च ततः पुण्यम् $ अमृतं सुरवल्लभम् & निष्पन्ने चामृते पुण्ये % ते च प्रोचुः परस्परम् ॥ BrP_106.10 ॥ यामः स्वं स्वम् अधिष्ठानं $ कृतकार्याः श्रमं गताः & सर्वे समं च सर्वेभ्यो % यथायोग्यं विभज्यताम् ॥ BrP_106.11 ॥ यदा सर्वागमो यत्र $ यस्मिंल् लग्ने शुभावहे & विभज्यताम् इदं पुण्यम् % अमृतं सुरसत्तमाः ॥ BrP_106.12 ॥ इत्य् उक्त्वा ते ययुः सर्वे $ दैत्यदानवराक्षसाः & गतेषु दैत्यसंघेषु % देवाः सर्वे ऽन्वमन्त्रयन् ॥ BrP_106.13 ॥ {देवा ऊचुः: } गतास् ते रिपवो ऽस्माकं $ दैवयोगाद् अरिंदमाः & रिपूणाम् अमृतं नैव % देयं भवति सर्वथा ॥ BrP_106.14 ॥ {ब्रह्मोवाच: } बृहस्पतिस् तथेत्य् आह $ पुनर् आह सुरान् इदम् ॥* BrP_106.15 // {बृहस्पतिर् उवाच: } न जानन्ति यथा पापा $ पिबध्वं च तथामृतम् & अयम् एवोचितो मन्त्रो % यच् छत्रूणां पराभवः ॥ BrP_106.16 ॥ द्वेष्याः सर्वात्मना द्वेष्या $ इति नीतिविदो विदुः & न विश्वास्या न चाख्येया % नैव मन्त्र्याश् च शत्रवः ॥ BrP_106.17 ॥ तेभ्यो न देयम् अमृतं $ भवेयुर् अमरास् ततः & अमरेषु च जातेषु % तेषु दैत्येषु शत्रुषु \ tä जेतुं नैव शक्ष्यामो # न देयम् अमृतं ततः ॥ BrP_106.18 ॥ {ब्रह्मोवाच: } इति संमन्त्र्य ते देवा $ वाचस्पतिम् अथाब्रुवन् ॥* BrP_106.19 // {देवा ऊचुः: } क्व यामः कुत्र मन्त्रः स्यात् $ क्व पिबामः क्व संस्थितिः & कुर्मस् तद् एव प्रथमं % वद वाचस्पते तथा ॥ BrP_106.20 ॥ {बृहस्पतिर् उवाच: } यान्तु ब्रह्माणम् अमराः $ पृच्छन्त्व् अत्र गतिं पराम् & स तु ज्ञाता च वक्ता च % दाता चैव पितामहः ॥ BrP_106.21 ॥ {ब्रह्मोवाच: } बृहस्पतेर् वचः श्रुत्वा $ मदन्तिकम् अथागमन् & नमस्य मां सुराः सर्वे % यद् वृत्तं तन् न्यवेदयन् ॥ BrP_106.22 ॥ तद् देववचनात् पुत्र $ तैः सुरैर् अगमं हरिम् & विष्णवे कथितं सर्वं % शंभवे विषहारिणे ॥ BrP_106.23 ॥ अहं विष्णुश् च शंभुश् च $ देवगन्धर्वकिंनरैः & मेरुकन्दरम् आगत्य % न जानन्ति यथासुराः ॥ BrP_106.24 ॥ रक्षकं च हरिं कृत्वा $ सोमपानाय तस्थिरे & आदित्यस् तत्र विज्ञाता % सोमभोज्यान् अथेतरान् ॥ BrP_106.25 ॥ सोमो दातामृतं भागं $ चक्रधृग् रक्षकस् तथा & नैव जानन्ति तद् दैत्या % दनुजा राक्षसास् तथा ॥ BrP_106.26 ॥ विना राहुं महाप्राज्ञं $ सइंहिकेयं च सोमपम् & कामरूपधरो राहुर् % मरुतां मध्यम् आविशत् ॥ BrP_106.27 ॥ मरुद्रूपं समास्थाय $ पानपात्रधरस् तथा & ज्ञात्वा दिवाकरो दैत्यं % तं सोमाय न्यवेदयत् ॥ BrP_106.28 ॥ तदा तद् अमृतं तस्मै $ दैत्यायादैत्यरूपिणे & दत्त्वा सोमं तदा सोमो % विष्णवे तन् न्यवेदयत् ॥ BrP_106.29 ॥ विष्णुः पीतामृतं दैत्यं $ चक्रेणोद्यम्य तच्छिरः & चिच्छेद तरसा वत्स % तच्छिरस् त्व् अमरं त्व् अभूत् ॥ BrP_106.30 ॥ शिरोमात्रविहीनं यद् $ देहं तद् अपतद् भुवि & देहं तद् अमृतस्पृष्टं % पतितं दक्षिणे तटे ॥ BrP_106.31 ॥ गौतम्या मुनिशार्दूल $ कम्पयद् वसुधातलम् & देहं चाप्य् अमरं पुत्र % तद् अद्भुतम् इवाभवत् ॥ BrP_106.32 ॥ देहं च शिरसो ऽपेक्षि $ शिरो देहम् अपेक्षते & उभयं चामरं जातं % दैत्यश् चायं महाबलः ॥ BrP_106.33 ॥ शिरः काये समाविष्टं $ सर्वान् भक्षयते सुरान् & तस्माद् देहम् इदं पूर्वं % नाशयामो महीगतम् \ ततस् ते शंकरं प्राहुर् # देवाः सर्वे ससंभ्रमाः ॥ BrP_106.34 ॥ {देवा ऊचुः: } महीगतं दैत्यदेहं $ नाशयस्व सुरोत्तम & त्वं देव करुणासिन्धुः % शरणागतरक्षकः ॥ BrP_106.35 ॥ शिरसा नैव युज्येत $ दैत्यदेहं तथा कुरु ॥* BrP_106.36 // {ब्रह्मोवाच: } प्रेषयाम् आस चेशो ऽपि $ श्रेष्ठां शक्तिं तदात्मनः & मातृभिः सहितां देवीं % मातरं लोकपालिनीम् ॥ BrP_106.37 ॥ ईशायुधधरा देवी $ ईशशक्तिसमन्विता & महीगतं यत्र देहं % तत्रागाद् भक्ष्यकाङ्क्षिणी ॥ BrP_106.38 ॥ शिरोमात्रं सुराः सर्वे $ मेरौ तत्रैव सान्त्वयन् & देहो देव्या पुनस् तत्र % युयुधे बहवः समाः ॥ BrP_106.39 ॥ राहुस् तत्र सुरान् आह $ भित्त्वा देहं पुरा मम & अत्रास्ते रसम् उत्कृष्टं % तद् आकृष्य शरीरतः ॥ BrP_106.40 ॥ पृथक्भूते रसे देहं $ प्रवरे ऽमृतम् उत्तमम् & भस्मीभूयात् क्षणेनैव % तस्मात् कुर्वन्तु तत् पुरा ॥ BrP_106.41 ॥ {ब्रह्मोवाच: } एतद् राहुवचः श्रुत्वा $ प्रीताः सर्वे ऽसुरारयः & अभ्यषिञ्चन् ग्रहाणां त्वं % ग्रहो भूया मुदान्वितः ॥ BrP_106.42 ॥ तद्देववचनाच् छक्तिर् $ ईश्वरी या निगद्यते & देहं भित्त्वा दैत्यपतेः % सुरशक्तिसमन्विता ॥ BrP_106.43 ॥ आकृष्य शीघ्रम् उत्कृष्टं $ प्रवरं चामृतं बहिः & स्थापयित्वा तु तद् देहं % भक्षयाम् आस चाम्बिका ॥ BrP_106.44 ॥ कालरात्रिर् भद्रकाली $ प्रोच्यते या महाबला & स्थापितं रसम् उत्कृष्टं % रसानां प्रवरं रसम् ॥ BrP_106.45 ॥ व्यस्रवत् स्थापितं तत् तु $ प्रवरा साभवन् नदी & आकृष्टम् अमृतं चैव % स्थापितं साप्य् अभक्षयत् ॥ BrP_106.46 ॥ ततः श्रेष्ठा नदी जाता $ प्रवरा चामृता शुभा & राहुदेहसमुद्भूता % रुद्रशक्तिसमन्विता ॥ BrP_106.47 ॥ नदीनां प्रवरा रम्या $ चामृता प्रेरिता तहा & तत्र पञ्च सहस्राणि % तीर्थानि गुणवन्ति च ॥ BrP_106.48 ॥ तत्र शंभुः स्वयं तस्थौ $ सर्वदा सुरपूजितः & तस्यै तुष्टाः सुराः सर्वे % देव्यै नद्यै पृथक् पृथक् ॥ BrP_106.49 ॥ वरान् ददुर् मुदा युक्ता $ यथा पूजाम् अवाप्स्यति & शंभुः सुरपतिर् लोके % तथा पूजाम् अवाप्स्यसि ॥ BrP_106.50 ॥ निवासं कुरु देवि त्वं $ लोकानां हितकाम्यया & सदा तिष्ठ रसेशानि % सर्वेषां सर्वसिद्धिदा ॥ BrP_106.51 ॥ स्तवनात् कीर्तनाद् ध्यानात् $ सर्वकामप्रदायिनी & त्वां नमस्यन्ति ये भक्त्या % किंचिद् आपेक्ष्य सर्वदा ॥ BrP_106.52 ॥ तेषां सर्वाणि कार्याणि $ भवेयुर् देवताज्ञया & शिवशक्त्योर् यतस् तस्मिन् % निवासो ऽभूत् सनातनः ॥ BrP_106.53 ॥ अतो वदन्ति मुनयो $ निवासपुरम् इत्य् अदः & प्रवरायाः पुरा देवाः % सुप्रीतास् ते वरान् ददुः ॥ BrP_106.54 ॥ गङ्गायाः संगमो यस् ते $ विख्यातः सुरवल्लभः & तत्राप्लुतानां सर्वेषां % भुक्तिर् वा मुक्तिर् एव च ॥ BrP_106.55 ॥ यद् वापि मनसः काम्यं $ देवानाम् अपि दुर्लभम् & स्यात् तेषां सर्वम् एवेह % एवं दत्त्वा सुरा ययुः ॥ BrP_106.56 ॥ ततः प्रभृति तत् तीर्थं $ प्रवरासंगमं विदुः & प्रेरिता देवदेवेन % शक्तिर् या प्रेरिता तु सा ॥ BrP_106.57 ॥ अमृता सैव विख्याता $ प्रवरैवं महानदी ॥* BrP_106.58 // {ब्रह्मोवाच: } वृद्धासंगमम् आख्यातं $ यत्र वृद्धेश्वरः शिवः & तस्याख्यानं प्रवक्ष्यामि % शृणु पापप्रणाशनम् ॥ BrP_107.1 ॥ गौतमो वृद्ध इत्य् उक्तो $ मुनिर् आसीन् महातपाः & यदा पुराभवद् बालो % गौतमस्य सुतो द्विजः ॥ BrP_107.2 ॥ अनासः स पुरोत्पन्नस् $ तस्माद् विकृतरूपधृक् & स वैराग्याज् जगामाथ % देशं तीर्थम् इतस् ततः ॥ BrP_107.3 ॥ उपाध्यायेन नैवासील् $ लज्जितस्य समागमः & शिष्यैर् अन्यैः सहाध्यायो % लज्जितस्य च नाभवत् ॥ BrP_107.4 ॥ उपनीतः कथंचिच् च $ पित्रा वै गौतमेन सः & एतावता गौतमो ऽपि % व्यगमच् चरितुं बहिः ॥ BrP_107.5 ॥ एवं बहुतिथे काले $ ब्रह्ममात्रा धृते द्विजे & नैव चाध्ययनं तस्य % संजातं गौतमस्य हि ॥ BrP_107.6 ॥ नैव शास्त्रस्य चाभ्यासो $ गौतमस्याभवत् तदा & अग्निकार्यं ततश् चक्रे % नित्यम् एव यतव्रतः ॥ BrP_107.7 ॥ गायत्र्यभ्यासमात्रेण $ ब्राह्मणो नामधारकः & अग्न्युपासनमात्रं च % गायत्र्यभ्यसनं तथा ॥ BrP_107.8 ॥ एतावता ब्राह्मणत्वं $ गौतमस्याभवन् मुने & उपासतो ऽग्निं विधिवद् % गायत्रीं च महात्मनः ॥ BrP_107.9 ॥ तस्यायुर् ववृधे पुत्र $ गौतमस्य चिरायुषः & न दारसंग्रहं लेभे % नैव दातास्ति कन्यकाम् ॥ BrP_107.10 ॥ तथा चरंस् तीर्थदेशे $ वनेषु विविधेषु च & आश्रमेषु च पुण्येषु % अटन्न् आस्ते स गौतमः ॥ BrP_107.11 ॥ एवं भ्रमञ् शीतगिरिम् $ आश्रित्यास्ते स गौतमः & तत्रापश्यद् गुहां रम्यां % वल्लीविटपमालिनीम् ॥ BrP_107.12 ॥ तत्रोपविश्य विप्रेन्द्रो $ वस्तुं समकरोन् मतिम् & चिन्तयंस् तु प्रविष्टो ऽसाव् % अपश्यत् स्त्रियम् उत्तमाम् ॥ BrP_107.13 ॥ शिथिलाङ्गीम् अथ कृशां $ वृद्धां च तपसि स्थिताम् & ब्रह्मचर्येण वर्तन्तीं % विरागां रहसि स्थिताम् ॥ BrP_107.14 ॥ स तां दृष्ट्वा मुनिश्रेष्ठो $ नमस्काराय तस्थिवान् & नमस्यन्तं मुनिश्रेष्ठं % तं गौतमम् अवारयत् ॥ BrP_107.15 ॥ {वृद्धोवाच: } गुरुस् त्वं भविता मह्यं $ न मां वन्दितुम् अर्हसि & आयुर् विद्या धनं कीर्तिर् % धर्मः स्वर्गादिकं च यत् \ तस्य नश्यति वै सर्वं # यं नमस्यति वै गुरुः ॥ BrP_107.16 ॥ {ब्रह्मोवाच: } k­täjalipuÂas तां वै $ गौतमः प्राह विस्मितः ॥* BrP_107.17 // {गौतम उवाच: } तपस्विनी त्वं वृद्धा च $ गुणज्येष्ठा च भामिनी & अल्पविद्यस् त्व् अल्पवया % अहं तव गुरुः कथम् ॥ BrP_107.18 ॥ {वृद्धोवाच: } आर्ष्टिषेणप्रियपुत्र $ ऋतध्वज इति श्रुतः & गुणवान् matimä शूरः % क्षत्रधर्मपरायणः ॥ BrP_107.19 ॥ स कदाचिद् वनं प्रायान् $ मृगयाकृष्टचेतनः & विश्रामम् अकरोद् अस्यां % गुहायां स ऋतध्वजः ॥ BrP_107.20 ॥ युवा स मतिमान् दक्षो $ बलेन महता वृतः & तं विश्रान्तं नृपवरम् % अप्सरा ददृशे ततः ॥ BrP_107.21 ॥ गन्धर्वराजस्य सुता $ सुश्यामा इति विश्रुता & तां दृष्ट्वा चकमे राजा % राजानं चकमे च सा ॥ BrP_107.22 ॥ इति krŬà समभवत् $ तया राज्ञो महामते & निवृत्तकामो राजेन्द्रस् % ताम् आपृच्छ्यागमद् गृहम् ॥ BrP_107.23 ॥ उत्पन्नाहं ततस् तस्यां $ सुश्यामायां महामते & गच्छन्ती मां तदा माता % इदम् आह तपोधन ॥ BrP_107.24 ॥ {सुश्यामोवाच: } यस् त्व् अस्यां प्रविशेद् भद्रे $ स ते भर्ता भविष्यति ॥* BrP_107.25 // {वृद्धोवाच: } इत्य् उक्त्वा सा जगमाथ $ माता मम महामते & तस्माद् अत्र प्रविष्टस् त्वं % पुमान् नान्यः कदाचन ॥ BrP_107.26 ॥ सहस्राणि तथाशीतिं $ कृत्वा राज्यं पिता मम & अत्रैव च तपस् तप्त्वा % ततः स्वर्गम् उपेयिवान् ॥ BrP_107.27 ॥ स्वर्गं याते ऽपि पितरि $ सहस्राणि तथा दश & वर्षाणि मुनिशार्दूल % राज्यं कृत्वा तथा परः ॥ BrP_107.28 ॥ स्वर्गे यातो मम भ्राता $ अहम् अत्रैव संस्थिता & अहं ब्रह्मन् नान्यवृत्ता % न माता न पिता मम ॥ BrP_107.29 ॥ अहम् आत्मेश्वरी ब्रह्मन् $ निविष्टा क्षत्रकन्यका & तस्माद् भजस्व मां ब्रह्मन् % व्रतस्थां पुरुषार्थिनीम् ॥ BrP_107.30 ॥ {गौतम उवाच: } सहस्रायुर् अहं भद्रे $ मत्तस् त्वं वयसाधिका & अहं बालस् त्वं तु वृद्धा % नैवायं घटते मिथः ॥ BrP_107.31 ॥ {वृद्धोवाच: } त्वं भर्ता मे पुरा दिष्टो $ नान्यो भर्ता मतो मम & धात्रा दत्तस् ततस् त्वं मां % न निराकर्तुम् अर्हसि ॥ BrP_107.32 ॥ अथवा नेच्छसि मां त्वम् $ अप्रदुष्टाम् अनुव्रताम् & ततस् त्यक्ष्यामि जीवं मे % इदानीं तव पश्यतः ॥ BrP_107.33 ॥ अपेक्षिताप्राप्तितो हि $ देहिनां मरणं वरम् & अनुरक्तजनत्यागे % पातकान्तो न विद्यते ॥ BrP_107.34 ॥ {ब्रह्मोवाच: } वृद्धायास् तद् वचः श्रुत्वा $ गौतमो वाक्यम् अब्रवीत् ॥* BrP_107.35 // {गौतम उवाच: } अहं तपोविरहितो $ विद्याहीनो ह्य् अकिंचनः & नाहं वरो हि योग्यस् ते % कुरूपो भोगवर्जितः ॥ BrP_107.36 ॥ अनासो ऽहं किं करोमि $ अतपोविद्य एव च & तस्मात् सुरूपं सुविद्याम् % आपाद्य प्रथमं शुभे \ पश्चात् ते वचनं कार्यं # ततो वृद्धाब्रवीद् द्विजम् ॥ BrP_107.37 ॥ {वृद्धोवाच: } मया सरस्वती देवी $ तोषिता तपसा द्विज & तथैवापो रूपवत्यो % रूपदाताग्निर् एव च ॥ BrP_107.38 ॥ तस्माद् वागीश्वरी देवी $ सा ते विद्यां प्रदास्यति & अग्निश् च रूपवान् देवस् % तव रूपं प्रदास्यति ॥ BrP_107.39 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा गौतमं तं $ वृद्धोवाच विभावसुम् & प्रार्थयित्वा सुविद्यं तं % सुरूपं चाकरोन् मुनिम् ॥ BrP_107.40 ॥ ततः सुविद्यः सुभगः सुकान्तो BrP_107.41a वृद्धां स पत्नीम् अकरोत् प्रीतियुक्तः BrP_107.41b तया स रेमे बहुला मनोज्ञया BrP_107.41c समाः सुखं प्रीतमना गुहायाम् BrP_107.41d कदाचित् तत्र वसतोर् $ दंपत्योर् मुदतोर् गिरौ & गुहायां मुनिशार्दूल % आजग्मुर् मुनयो ऽमलाः ॥ BrP_107.42 ॥ वसिष्ठवामदेवाद्या $ ये चान्ये च महर्षयः & भ्रमन्तः पुण्यतीर्थानि % प्राप्नुवंस् तस्य तां गुहाम् ॥ BrP_107.43 ॥ आगतांस् तान् ऋषीञ् ज्ञात्वा $ गौतमः सह भार्यया & सत्कारम् अकरोत् तेषां % जहसुस् तं च केचन ॥ BrP_107.44 ॥ ये बाला यौवनोन्मत्ता $ वयसा ये च मध्यमाः & वृद्धां च गौतमं प्रेक्ष्य % जहसुस् तत्र केचन ॥ BrP_107.45 ॥ {ऋषय ऊचुः: } पुत्रो ऽयं तव पौत्रो वा $ वृद्धे को गौतमो ऽभवत् & सत्यं वदस्व कल्याणि % इत्य् एवं जहसुर् द्विजाः ॥ BrP_107.46 ॥ विषं वृद्धस्य युवती $ वृद्धाया अमृतं युवा & इष्टानिष्टसमायोगो % दृष्टो ऽस्माभिर् अहो चिरात् ॥ BrP_107.47 ॥ {ब्रह्मोवाच: } इत्य् एवम् ऊचिरे केचिद् $ दंपत्योः शृण्वतोस् तदा & एवम् उक्त्वा कृतातिथ्या % ययुः सर्वे महर्षयः ॥ BrP_107.48 ॥ ऋषीणां वचनं श्रुत्वा $ उभाव् अपि सुदुःखितौ & लज्जितौ च महाप्राज्ञौ % गौतमो भार्यया सह \ पप्रच्छ मुनिशार्दूलम् # अगस्त्यम् ऋषिसत्तमम् ॥ BrP_107.49 ॥ {गौतम उवाच: } को देशः किम् उ तीर्थं वा $ यत्र श्रेयः समाप्यते & शीघ्रम् एव महाप्राज्ञ % भुक्तिमुक्तिप्रदायकम् ॥ BrP_107.50 ॥ {अगस्त्य उवाच: } वदद्भिर् मुनिभिर् ब्रह्मन् $ मया श्रुतम् इदं वचः & सर्वे कामास् तत्र पूर्णा % गौतम्यां नात्र संशयः ॥ BrP_107.51 ॥ तस्माद् गच्छ महाबुद्धे $ गौतमीं पापनाशिनीम् & अहं त्वाम् अनुयास्यामि % यथेच्छसि तथा कुरु ॥ BrP_107.52 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वागस्त्यवाक्यं $ वृद्धया गौतमो ऽभ्यगात् & तत्र तेपे तपस् तीव्रं % पत्न्या स भगवान् ऋषिः ॥ BrP_107.53 ॥ स्तुतिं चकार देवस्य $ शंभोर् विष्णोस् तथैव च & गङ्गां च तोषयाम् आस % भार्यार्थं भगवान् ऋषिः ॥ BrP_107.54 ॥ {गौतम उवाच: } खिन्नात्मनाम् अत्र भवे $ त्वम् एव शरणं शिवः & मरुभूमाव् अध्वगानां % विटपीव प्रियायुतः ॥ BrP_107.55 ॥ उच्चावचानां भूतानां $ सर्वथा पापनोदनः & सस्यानां घनवत् कृष्ण % त्वम् अवग्रहशोषिणाम् ॥ BrP_107.56 ॥ वैकुण्ठदुर्गनिःश्रेणिस् $ त्वं पीयूषतरंगिणी & अधोगतानां तप्तानां % शरणं भव गौतमि ॥ BrP_107.57 ॥ {ब्रह्मोवाच: } ततस् तुष्टावदद् वाक्यं $ गौतमं वृद्धया युतम् & शरणागतदीनार्तं % शरण्या गौतमी मुदा ॥ BrP_107.58 ॥ {गौतम्य् उवाच: } अभिषिञ्चस्व भार्यां त्वं $ मज्जलैर् मन्त्रसंयुतैः & कलशैर् उपचारैश् च % ततः पत्नी तव प्रिया ॥ BrP_107.59 ॥ सुरूपा चारुसर्वाङ्गी $ सुभगा चारुलोचना & सर्वलक्षणसंपूर्णा % रम्यरूपम् अवाप्स्यति ॥ BrP_107.60 ॥ रूपवत्या पुनस् त्वं वै $ भार्यया चाभिषेचितः & सर्वलक्षणसंपूर्णः % कान्तं रूपम् अवाप्स्यसि ॥ BrP_107.61 ॥ {ब्रह्मोवाच: } तथेति गाङ्गवचनाद् $ यथोक्तं तौ च चक्रतुः & सुरूपताम् उभौ प्राप्तौ % गौतम्याश् च प्रसादतः ॥ BrP_107.62 ॥ अभिषेकोदकं यच् च $ सा नदी समजायत & तस्या नाम्ना तु विख्याता % वृद्धाया मुनिसत्तम ॥ BrP_107.63 ॥ वृद्धा नदीति विख्याता $ गौतमो ऽपि तथोच्यते & वृद्धगौतम इत्य् उक्त % ऋषिभिः समवासिभिः \ वृद्धा तु गौतमीं प्राह # गङ्गां प्रत्यक्षरूपिणीम् ॥ BrP_107.64 ॥ {वृद्धोवाच: } मन्नाम्नीयं नदी देवि $ वृद्धा चेत्य् अभिधीयताम् & त्वया च संगमस् तस्यास् % तस्यास् तीर्थम् अनुत्तमम् ॥ BrP_107.65 ॥ रूपसौभाग्यसंपत्ति- $ पुत्रपौत्रप्रवर्धनम् & आयुरारोग्यकल्याणं % जयप्रीतिविवर्धनम् \ स्नानदानादिहोमैश् च # पितॄणां पावनं परम् ॥ BrP_107.66 ॥ {ब्रह्मोवाच: } अस्त्व् इत्य् आह च तां गङ्गा $ सुवृद्धां गौतमप्रियाम् & गौतमस्थापितं लिङ्गं % वृद्धानाम्नैव कीर्तितम् ॥ BrP_107.67 ॥ तत्रैव च मुदं प्राप्तो $ वृद्धया मुनिसत्तमः & तत्र स्नानं च दानं च % सर्वाभीष्टप्रदायकम् ॥ BrP_107.68 ॥ ततः प्रभृति तत् तीर्थं $ वृद्धासंगमम् उच्यते ॥* BrP_107.69 // {ब्रह्मोवाच: } इलातीर्थम् इति ख्यातं $ सर्वसिद्धिकरं नृणाम् & ब्रह्महत्यादिपापानां % पावनं सर्वकामदम् ॥ BrP_108.1 ॥ वैवस्वतान्वये जात $ इलो नाम जनेश्वरः & महत्या सेनया सार्धं % जगाम मृगयावनम् ॥ BrP_108.2 ॥ परिबभ्राम गहनं $ बहुव्यालसमाकुलम् & नानाकारद्विजयुतं % विटपैः परिशोभितम् ॥ BrP_108.3 ॥ वनेचरं नृपश्रेष्ठो $ मृगयागतमानसः & तत्रैव मतिम् आधत्त % इलो ऽमात्यान् अथाब्रवीत् ॥ BrP_108.4 ॥ {इल उवाच: } गच्छन्तु नगरं सर्वे $ मम पुत्रेण पालितम् & देशं कोशं बलं राज्यं % पालयन्तु पुनश् च तम् ॥ BrP_108.5 ॥ वसिष्ठो ऽपि तथा यातु $ आदायाग्नीन् पितेव नः & पत्नीभिः सहितो धीमान् % अरण्ये ऽहं वसाम्य् अथ ॥ BrP_108.6 ॥ अरण्यभोगभुग्भिश् च $ वाजिवारणमानुषैः & मृगयाशीलिभिः कैश्चिद् % यान्तु सर्व इतः पुरीम् ॥ BrP_108.7 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा ययुस् ते ऽपि $ स्वयं प्रायाच् छनैर् गिरिम् & हिमवन्तं रत्नमयं % वसंस् तत्र इलो नृपः ॥ BrP_108.8 ॥ ददर्श कन्दरं तत्र $ नानारत्नविचित्रितम् & तत्र यक्षेश्वरः कश्चित् % समन्युर् इति विश्रुतः ॥ BrP_108.9 ॥ तस्य भार्या समानाम्नी $ भर्तृव्रतपरायणा & तस्मिन् वसत्य् असौ यक्षो % रमणीये नगोत्तमे ॥ BrP_108.10 ॥ मृगरूपेण व्यचरद् $ भार्यया स महामतिः & स्वेच्छया स्ववने यक्षः % krŬate नृत्यगीतकैः ॥ BrP_108.11 ॥ इत्थं स यक्षो जानाति $ मृगरूपधरो ऽपि च & इलस् तु तं न जानाति % कन्दरं यक्षपालितम् ॥ BrP_108.12 ॥ यक्षस्य गेहं विपुलं $ नानारत्नविचित्रितम् & तत्रोपविष्टो नृपतिर् % महत्या सेनया वृतः ॥ BrP_108.13 ॥ वासं चक्रे स तत्रैव $ गेहे यक्षस्य धीमतः & स यक्षो ऽधर्मकोपेन % भार्यया मृगरूपधृक् ॥ BrP_108.14 ॥ इलं जेतुं न शक्नोमि $ याचितो न ददाति च & हृतं गेहं ममानेन % किं करोमीत्य् अचिन्तयत् ॥ BrP_108.15 ॥ युधि मत्तं कथं हन्यां $ चेति स्थित्वा स यक्षरा& आत्मीयान् प्रेषयाम् आस % यक्षाञ् शूरान् धनुर्धरान् ॥ BrP_108.16 ॥ {यक्ष उवाच: } युद्धे जित्वा च राजानम् $ इलम् उद्धतदन्तिनम् & गृहाद् यथान्यतो याति % मम तत् कर्तुम् अर्हथ ॥ BrP_108.17 ॥ {ब्रह्मोवाच: } यक्षेश्वरस्य तद् वाक्याद् $ यक्षास् ते युद्धदुर्मदाः & इलं गत्वाब्रुवन् सर्वे % निर्गच्छास्माद् गुहालयात् ॥ BrP_108.18 ॥ न चेद् युद्धात् परिभ्रष्टः $ पलाय्य क्व गमिष्यसि & तद् यक्षवचनात् कोपाद् % युद्धं चक्रे स राजरा॥ BrP_108.19 ॥ जित्वा यक्षान् बहुविधान् $ उवास दश शर्वरीः & यक्षेश्वरो मृगो भूत्वा % भार्ययापि वने वसन् ॥ BrP_108.20 ॥ हृतगेहो वनं प्राप्तो $ हृतभृत्यः स यक्षिणीम् & प्राह चिन्तापरो भूत्वा % मृगीरूपधरां प्रियाम् ॥ BrP_108.21 ॥ {यक्ष उवाच: } राजा 'यं दुर्मनाः कान्ते $ व्यसनासक्तमानसः & कथम् आयाति विपदं % तत्रोपायो विचिन्त्यताम् ॥ BrP_108.22 ॥ पापर्द्धिव्यसनान्तानि $ राज्यान्य् अखिलभूभुजाम् & प्रापयोमावनं सुभ्रूर् % मृगी भूत्वा मनोहरा ॥ BrP_108.23 ॥ प्रविशेत् तत्र राजायं $ स्त्री भविष्यत्य् असंशयम् & करणीयं त्वया भद्रे % न चैतद् युज्यते मम \ अहं तु पुरुषो येन # त्वं पुनः स्त्री च यक्षिणी ॥ BrP_108.24 ॥ {यक्षिण्य् उवाच: } कथं त्वया न गन्तव्यम् $ उमावनम् अनुत्तमम् & गते ऽपि त्वयि को दोषस् % तन् मे कथय तत्त्वतः ॥ BrP_108.25 ॥ {यक्ष उवाच: } हिमवत्पर्वतश्रेष्ठ $ उमया सहितः शिवः & देवैर् गणैर् अनुवृतो % विचचार यथासुखम् \ पार्वती शंकरं प्राह # कदाचिद् रहसि स्थितम् ॥ BrP_108.26 ॥ {पार्वत्य् उवाच: } स्त्रीणाम् एष स्वभावो ऽस्ति $ रतं गोपायितं भवेत् & तस्मान् मे नियतं देशम् % आज्ञया रक्षितं तव ॥ BrP_108.27 ॥ देहि मे त्रिदशेशान $ उमावनम् इति श्रुतम् & विना त्वया गणेशेन % कार्त्तिकेयेन नन्दिना ॥ BrP_108.28 ॥ यस् त्व् अत्र प्रविशेन् नाथ $ स्त्रीत्वं तस्य भवेद् इति ॥* BrP_108.29 // {यक्ष उवाच: } इत्य् आज्ञोमावने दत्ता $ प्रसन्नेनेन्दुमौलिना & किं करोमि पुमान् कान्ते % त्वया प्रणयनार्दितः \ तस्मान् मया न गन्तव्यम् # उमाया वनम् उत्तमम् ॥ BrP_108.30 ॥ {ब्रह्मोवाच: } तद् भर्तृवचनं श्रुत्वा $ यक्षिणी कामरूपिणी & मृगी भूत्वा विशालाक्षी % इलस्य पुरतो ऽभवत् ॥ BrP_108.31 ॥ यक्षस् तु संस्थितस् तत्र $ ददर्शेलो मृगीं तदा & मृगयासक्तचित्तो वै % मृगीं दृष्ट्वा विशेषतः ॥ BrP_108.32 ॥ एक एव hayÃrƬho $ निर्ययौ तां मृगीम् अनु & साकर्षत शनैस् तं तु % राजानं मृगयाकुलम् ॥ BrP_108.33 ॥ शनैर् जगाम सा तत्र $ यद् उमावनम् उच्यते & अदृश्या तु मृगी तस्मै % दर्शयन्ती क्वचित् क्वचित् ॥ BrP_108.34 ॥ तिष्ठन्ती चैव गच्छन्ती $ धावन्ती च विभीतवत् & हरिणी चपलाक्षी सा % तम् आकर्षद् उमावनम् ॥ BrP_108.35 ॥ अनुप्राप्तो hayÃrƬhas $ तत् प्राप स उमावनम् & उमावनं प्रविष्टं तं % ज्ञात्वा सा यक्षिणी तदा ॥ BrP_108.36 ॥ मृगीरूपं परित्यज्य $ यक्षिणी कामरूपिणी & दिव्यरूपं समास्थाय % चाशोकतरुसंनिधौ ॥ BrP_108.37 ॥ तच्छाखालम्बितकरा $ दिव्यगन्धानुलेपना & दिव्यरूपधरा तन्वी % कृतकार्या समा तदा ॥ BrP_108.38 ॥ हसन्ती नृपतिं प्रेक्ष्य $ श्रान्तं हयगतं तदा & मृगीम् आलोकयन्तं तं % चपलाक्षम् इलं तदा ॥ BrP_108.39 ॥ भर्तृवाक्यम् अशेषेण $ स्मरन्ती प्राह भूमिपम् ॥* BrP_108.40 // {समोवाच: } hayÃrƬhÃbalà तन्वि $ क्व एकैव तु गच्छसि & पुरुषस्य च वेषेण % इले कम् अनुयास्यसि ॥ BrP_108.41 ॥ {ब्रह्मोवाच: } इलेति वचनं श्रुत्वा $ राजासौ क्रोधमूर्छितः & यक्षिणीं भर्त्सयित्वासौ % ताम् अपृच्छन् मृगीं पुनः ॥ BrP_108.42 ॥ तथापि यक्षिणी प्राह $ इले किम् अनुवीक्षसे & इलेति वचनं श्रुत्वा % धृतचापो हयस्थितः ॥ BrP_108.43 ॥ कुपितो दर्शयाम् आस $ त्रैलोक्यविजयी धनुः & पुनः सा प्राह नृपतिं % महात्मानम् इले स्वयम् ॥ BrP_108.44 ॥ प्रेक्षस्व पश्चान् मां ब्रूहि $ असत्यां सत्यवादिनीम् & तदा चालोकयद् राजा % स्तनौ तुङ्गौ भुजान्तरे ॥ BrP_108.45 ॥ किम् इदं मम संजातम् $ इत्य् एवं चकितो ऽभवत् ॥* BrP_108.46 // {इलोवाच: } किम् इदं मम संजातं $ जानीते भवती स्फुटम् & वद सर्वं यथातथ्यं % त्वं का वा वद सुव्रते ॥ BrP_108.47 ॥ {यक्षिण्य् उवाच: } हिमवत्कन्दरश्रेष्ठे $ समन्युर् वसते पतिः & यक्षाणाम् अधिपः श्रीमांस् % तद्भार्याहं तु यक्षिणी ॥ BrP_108.48 ॥ यत्कन्दरे भवान् राजा $ तूपविष्टः सुशीतले & यस्य यक्षा हता मोहात् % त्वया हि संगरं विना ॥ BrP_108.49 ॥ ततो ऽहं निर्गमार्थं ते $ मृगी भूत्वा उमावनम् & प्रविष्टा त्वं प्रविष्टो ऽसि % पुरा प्राह महेश्वरः ॥ BrP_108.50 ॥ यस् त्व् अत्र प्रविशेन् मन्दः $ पुमान् स्त्रीत्वम् अवाप्स्यति & तस्मात् स्त्रीत्वम् अवाप्तो ऽसि % न त्वं दुःखितुम् अर्हसि \ प्रौढो ऽपि को ऽत्र जानाति # विचित्रभवितव्यताम् ॥ BrP_108.51 ॥ {ब्रह्मोवाच: } यक्षिणीवचनं श्रुत्वा $ hayÃrƬhas तदापतत् & तम् आश्वास्य पुनः सैव % यक्षिणी वाक्यम् अब्रवीत् ॥ BrP_108.52 ॥ {यक्षिण्य् उवाच: } स्त्रीत्वं जातं जातम् एव $ न पुंस्त्वं कर्तुम् अर्हसि & गृहाण विद्यां स्त्रीयोग्यां % नृत्यं गीतम् अलंकृतिम् \ स्त्रीलालित्यं स्त्रीविलासं # स्त्रीकृत्यं सर्वम् एव तत् ॥ BrP_108.53 ॥ {ब्रह्मोवाच: } इला सर्वम् अथावाप्य $ यक्षिणीं वाक्यम् अब्रवीत् ॥* BrP_108.54 // {इलोवाच: } को वा भर्ता किं तु कृत्यं $ पुनः पुंस्त्वं कथं भवेत् & एतद् वदस्व कल्याणी % दुःखार्ताया विशेषतः \ आर्तानाम् आर्तिशमनाच् # छ्रेयो नाभ्यधिकं क्वचित् ॥ BrP_108.55 ॥ {यक्षिण्य् उवाच: } बुधः सोमसुतो नाम $ वनाद् अस्माच् च पूर्वतः & आश्रमस् तस्य सुभगे % पितरं नित्यम् एष्यति ॥ BrP_108.56 ॥ अनेनैव पथा सोमं $ पितरं स बुधो ग्रहः & द्रष्टुं याति ततो नित्यं % नमस्कर्तुं तथैव च ॥ BrP_108.57 ॥ यदा याति बुधः शान्तस् $ तदात्मानं च दर्शय & तं दृष्ट्वा त्वं तु सुभगे % सर्वकामान् अवाप्स्यसि ॥ BrP_108.58 ॥ {ब्रह्मोवाच: } ताम् आश्वास्य ततः सुभ्रूर् $ यक्षिण्य् अन्तरधीयत & यक्षिणी सा तम् आचष्ट % यक्षो ऽपि सुखम् आप्तवान् ॥ BrP_108.59 ॥ इलसैन्यं च तत्रासीत् $ तद् गतं च यथासुखम् & उमावनस्थिता चेला % गायन्ती नृत्यती पुनः ॥ BrP_108.60 ॥ स्त्रीभावम् अनुचेष्टन्ती $ स्मरन्ती कर्मणो गतिम् & कदाचित् क्रियमाणे तु % इलया नृत्यकर्मणि ॥ BrP_108.61 ॥ ताम् अपश्यद् बुधो धीमान् $ पितरं गन्तुम् उद्यतः & इलां दृष्ट्वा गतिं त्यक्त्वा % ताम् आगत्याब्रवीद् बुधः ॥ BrP_108.62 ॥ {बुध उवाच: } भार्या भव मम स्वस्था $ सर्वाभ्यस् त्वं प्रिया भव ॥* BrP_108.63 // {ब्रह्मोवाच: } बुधवाक्यम् इला भक्त्या $ त्व् अभिनन्द्य तथाकरोत् & स्मृत्वा च यक्षिणीवाक्यं % ततस् तुष्टाभवन् मुने ॥ BrP_108.64 ॥ बुधो रेमे तया प्रीत्या $ नीत्वा स्वस्थानम् उत्तमम् & सा चापि सर्वभावेन % तोषयाम् आस तं पतिम् \ ततो बहुतिथे काले # बुधस् तुष्टो ऽवदत् प्रियाम् ॥ BrP_108.65 ॥ {बुध उवाच: } किं ते देयं मया भद्रे $ प्रियं यन् मनसि स्थितम् ॥* BrP_108.66 // {ब्रह्मोवाच: } तद्वाक्यसमकालं तु $ पुत्रं देहीत्य् abhëata & इला बुधं सोमसुतं % प्रीतिमन्तं प्रियं तथा ॥ BrP_108.67 ॥ {बुध उवाच: } अमोघम् एतन् मद्वीर्यं $ तथा प्रीतिसमुद्भवम् & पुत्रस् ते भविता तस्मात् % क्षत्रियो लोकविश्रुतः ॥ BrP_108.68 ॥ सोमवंशकरः श्रीमान् $ आदित्य इव तेजसा & बुद्ध्या बृहस्पतिसमः % क्षमया पृथिवीसमः ॥ BrP_108.69 ॥ वीर्येणाजौ हरिर् इव $ कोपेन हुतभुग् यथा ॥* BrP_108.70 // {ब्रह्मोवाच: } तस्मिन्न् उत्पद्यमाने तु $ बुधपुत्रे महात्मनि & जयशब्दश् च सर्वत्र % त्व् आसीच् च सुरवेश्मनि ॥ BrP_108.71 ॥ बुधपुत्रे समुत्पन्ने $ तत्राजग्मुः सुरेश्वराः & अहम् अप्य् आगमं तत्र % मुदा युक्तो महामते ॥ BrP_108.72 ॥ जातमात्रः सुतो रावम् $ अकरोत् स पृथुस्वरम् & तेन सर्वे ऽप्य् अवोचन् वै % संगता ऋषयः सुराः ॥ BrP_108.73 ॥ यस्मात् पुरू रवो ऽस्येति $ तस्माद् एष पुरूरवाः & स्याद् इत्य् एवं नाम चक्रुः % सर्वे संतुष्टमानसाः ॥ BrP_108.74 ॥ बुधो ऽप्य् अध्यापयाम् आस $ क्षात्रविद्यां सुतं शुभाम् & धनुर्वेदं सप्रयोगं % बुधः प्रादात् तदात्मजे ॥ BrP_108.75 ॥ स शीघ्रं वृद्धिम् अगमच् $ छुक्लपक्षे यथा शशी & स मातरं दुःखयुतां % समीक्ष्येलां महामतिः \ नमस्याथ विनीतात्मा # इलाम् ऐलो ऽब्रवीद् इदम् ॥ BrP_108.76 ॥ {ऐल उवाच: } बुधो मातर् मम पिता $ तव भर्ता प्रियस् तथा & अहं च पुत्रः कर्मण्यः % कस्मात् ते मानसो ज्वरः ॥ BrP_108.77 ॥ {इलोवाच: } सत्यं पुत्र बुधो भर्ता $ त्वं च पुत्रो गुणाकरः & भर्तृपुत्रकृता चिन्ता % न ममास्ति कदाचन ॥ BrP_108.78 ॥ तथापि पूर्वजं किंचिद् $ दुःखं स्मृत्वा पुनः पुनः & चिन्तयेयं महाबुद्धे % ततो मातरम् अब्रवीत् ॥ BrP_108.79 ॥ {ऐल उवाच: } निवेदयस्व मे मातस् $ तद् एव प्रथमं मम ॥* BrP_108.80 // {ब्रह्मोवाच: } इला चैनम् उवाचेदं $ रहोवाचं कथं वदे & तथापि पुत्र ते वच्मि % पित्रोः पुत्रो यतो गतिः \ मग्नानां दुःखपाथोब्धौ # पुत्रः प्रवहणं परम् ॥ BrP_108.81 ॥ {ब्रह्मोवाच: } तन् मातृवचनं श्रुत्वा $ विनीतः प्राह मातरम् & पादयोः पतितश् चापि % वद मातर् यथा तथा ॥ BrP_108.82 ॥ {ब्रह्मोवाच: } सा पुरूरवसं प्राह $ इक्ष्वाकूणां तथा कुलम् & तत्रोत्पत्तिं स्वस्य नाम % राज्यप्राप्तिं प्रियान् सुतान् ॥ BrP_108.83 ॥ पुरोधसं वसिष्ठं च $ प्रियां भार्यां स्वकं पदम् & वननिर्याणम् एवाथ % अमात्यानां पुरोधसः ॥ BrP_108.84 ॥ प्रेषणं च नगर्यां तां $ मृगयासक्तिम् एव च & हिमवत्कन्दरगतिं % यक्षेश्वरगृहे गतिम् ॥ BrP_108.85 ॥ उमावनप्रवेशं च $ स्त्रीत्वप्राप्तिम् अशेषतः & महेश्वराज्ञया तत्र % चाप्रवेशं नरस्य तु ॥ BrP_108.86 ॥ यक्षिणीवाक्यम् अप्य् अस्य $ वरदानं तथैव च & बुधप्राप्तिं तथा प्रीतिं % पुत्रोत्पत्त्याद्य् अशेषतः ॥ BrP_108.87 ॥ कथयाम् आस तत् सर्वं $ श्रुत्वा मातरम् अब्रवीत् & पुरूरवाः किं करोमि % किं कृत्वा सुकृतं भवेत् ॥ BrP_108.88 ॥ एतावता ते तृप्तिश् चेद् $ अलम् एतेन चाम्बिके & यद् अप्य् अन्यन् मनोवर्ति % तद् अप्य् आज्ञापयस्व मे ॥ BrP_108.89 ॥ {इलोवाच: } इच्छेयं पुंस्त्वम् उत्कृष्टम् $ इच्छेयं राज्यम् उत्तमम् & अभिषेकं च पुत्राणां % तव चापि विशेषतः ॥ BrP_108.90 ॥ दानं दातुं च यष्टुं च $ मुक्तिमार्गस्य वीक्षणम् & सर्वं च कर्तुम् इच्छामि % तव पुत्र प्रसादतः ॥ BrP_108.91 ॥ {पुत्र उवाच: } उपायं त्वा तु पृच्छामि $ येन पुंस्त्वम् अवाप्स्यसि & तपसो वान्यतो वापि % वदस्व मम तत्त्वतः ॥ BrP_108.92 ॥ {इलोवाच: } बुधं त्वं पितरं पृच्छ $ गत्वा पुत्र यथार्थवत् & स तु सर्वं तु जानाति % उपदेक्ष्यति ते हितम् ॥ BrP_108.93 ॥ {ब्रह्मोवाच: } तन्मातृवचनाद् ऐलो $ गत्वा पितरम् अञ्जसा & उवाच प्रणतो भूत्वा % मातुः कृत्यं तथात्मनः ॥ BrP_108.94 ॥ {बुध उवाच: } इलं जाने महाप्राज्ञ $ इलां जातां पुनस् तथा & उमावनप्रवेशं च % शंभोर् आज्ञां तथैव च ॥ BrP_108.95 ॥ तस्माच् छंभुप्रसादेन $ उमायाश् च प्रसादतः & विशापो भविता पुत्र % ताव् आराध्य न चान्यथा ॥ BrP_108.96 ॥ {पुरूरवा उवाच: } पश्येयं तं कथं देवं $ कथं वा मातरं शिवाम् & तीर्थाद् वा तपसो वापि % तत् पितः प्रथमं वद ॥ BrP_108.97 ॥ {बुध उवाच: } गौतमीं गच्छ पुत्र त्वं $ तत्रास्ते सर्वदा शिवः & उमया सहितः ÓrÅmä % शापहन्ता वरप्रदः ॥ BrP_108.98 ॥ {ब्रह्मोवाच: } पुरूरवाः पितुर् वाक्यं $ श्रुत्वा तु मुदितो ऽभवत् & गौतमीं तपसे धीमान् % गङ्गां त्रैलोक्यपावनीम् ॥ BrP_108.99 ॥ पुंस्त्वम् इच्छंस् तथा मातुर् $ जगाम तपसे त्वरन् & हिमवन्तं गिरिं नत्वा % मातरं पितरं गुरुम् ॥ BrP_108.100 // गच्छन्तम् अन्वगात् पुत्रम् $ इला सोमसुतस् तथा & ते सर्वे गौतमीं प्राप्ता % हिमवत्पर्वतोत्तमात् ॥ BrP_108.101 // तत्र स्नात्वा तपः किंचित् $ कृत्वा चक्रुः स्तुतिं पराम् & भवस्य देवदेवस्य % स्तुतिक्रमम् इमं शृणु ॥ BrP_108.102 // बुधस् तुष्टाव प्रथमम् $ इला च तदनन्तरम् & ततः पुरूरवाः पुत्रो % गौरीं देवीं च शंकरम् ॥ BrP_108.103 // {बुध उवाच: } यौ कुङ्कुमेन स्वशरीरजेन BrP_108.104a स्वभावहेमप्रतिमौ सरूपौ BrP_108.104b याव् अर्चितौ स्कन्दगणेश्वराभ्यां BrP_108.104c तौ मे शरण्यौ शरणं भवेताम् BrP_108.104d {इलोवाच: } संसारतापत्रयदावदग्धाः BrP_108.105a शरीरिणो यौ परिचिन्तयन्तः BrP_108.105b सद्यः परां निर्वृतिम् आप्नुवन्ति BrP_108.105c तौ शंकरौ मे शरणं भवेताम् BrP_108.105d आर्ता ह्य् अहं pŬitamÃnasà ते BrP_108.106a क्लेशादिगोप्ता न परो ऽस्ति कश्चित् BrP_108.106b देव त्वदीयौ चरणौ सुपुण्यौ BrP_108.106c तौ मे शरण्यौ शरणं भवेताम् BrP_108.106d {पुरूरवा उवाच: } ययोः सकाशाद् इदम् अभ्युदैति BrP_108.107a प्रयाति चान्ते लयम् एव सर्वम् BrP_108.107b जगच्छरण्यौ जगदात्मकौ तु BrP_108.107c गौरीहरौ मे शरणं भवेताम् BrP_108.107d यौ देववृन्देषु महोत्सवे तु BrP_108.108a पादौ गृहाणेश गिरीशपुत्र्याः BrP_108.108b प्रोक्तं धृतौ प्रीतिवशाच् छिवेन BrP_108.108c तौ मे शरण्यौ शरणं भवेताम् BrP_108.108d {श्रीदेव्य् उवाच: } किम् अभीष्टं प्रदास्यामि $ युष्मभ्यं तद् वदन्तु मे & कृतकृत्याः स्थ भद्रं वो % देवानाम् अपि दुष्करम् ॥ BrP_108.109 // {पुरूरवा उवाच: } इलो राजा तवाज्ञात्वा $ वनं प्राविशद् अम्बिके & तत् क्षमस्व सुरेशानि % पुंस्त्वं दातुं त्वम् अर्हसि ॥ BrP_108.110 // {ब्रह्मोवाच: } तथेत्य् उवाच तान् सर्वान् $ भवस्य तु मते स्थिता & ततः स भगवान् आह % देवीवाक्यरतः सदा ॥ BrP_108.111 // {शिव उवाच: } अत्राभिषेकमात्रेण $ पुंस्त्वं प्राप्नोत्व् अयं नृपः ॥* BrP_108.112 // {ब्रह्मोवाच: } स्नाताया बुधभार्यायाः $ शरीराद् वारि सुस्रुवे & नृत्यं गीतं च लावण्यं % यक्षिण्या यद् उपार्जितम् ॥ BrP_108.113 // तत् सर्वं वारिधाराभिर् $ गङ्गाम्भसि समाविशत् & नृत्या गीता च सौभाग्या % इमा नद्यो बभूविरे ॥ BrP_108.114 // ताश् चापि संगता गङ्गां $ ते पुण्याः संगमास् त्रयः & तेषु स्नानं च दानं च % सुरराज्यफलप्रदम् ॥ BrP_108.115 // इला पुंस्त्वम् अवाप्याथ $ गौरीशंभोः प्रसादतः & महाभ्युदयसिद्ध्यर्थं % वाजिमेधम् अथाकरोत् ॥ BrP_108.116 // पुरोधसं वसिष्ठं च $ भार्यां पुत्रांस् तथैव च & अमात्यांश् च बलं कोशम् % आनीय स नृपोत्तमः ॥ BrP_108.117 // चतुरङ्गं बलं राज्यं $ दण्डके ऽस्थापयत् तदा & इलस्य नाम्ना विख्यातं % तत्र तत् पुरम् उच्यते ॥ BrP_108.118 // पूर्वजातान् अथो पुत्रान् $ सूर्यवंशक्रमागते & राज्ये ऽभिषिच्य पश्चात् तम् % ऐलं स्नेहाद् असिञ्चयत् ॥ BrP_108.119 // सोमवंशकरः श्रीमान् $ अयं राजा भवेद् इति & सर्वेभ्यो मतिमानेभ्यो % ज्येष्ठः श्रेष्ठो ऽभवन् मुने ॥ BrP_108.120 // यत्र च क्रतवो वृत्ता $ इलस्य नृपतेः शुभाः & यत्र पुंस्त्वम् अवाप्याथ % यत्र पुत्राः समागताः ॥ BrP_108.121 // यक्षिणीदत्तनृत्यादि- $ गीतसौभाग्यमङ्गलाः & नद्यो भूत्वा यत्र गङ्गां % संगतास् तानि नारद ॥ BrP_108.122 // तीर्थानि शुभदान्य् आसन् $ सहस्राण्य् अथ षोडश & उभयोस् तीरयोस् तात % तत्र शंभुर् इलेश्वरः \ तेषु स्नानं च दानं च # सर्वक्रतुफलप्रदम् ॥ BrP_108.123 // {ब्रह्मोवाच: } चक्रतीर्थम् इति ख्यातं $ ब्रह्महत्यादिनाशनम् & यत्र चक्रेश्वरो देवश् % चक्रम् आप यतो हरिः ॥ BrP_109.1 ॥ यत्र विष्णुः स्वयं स्थित्वा $ चक्रार्थं शंकरं प्रभुः & पूजयाम् आस तत् तीर्थं % चक्रतीर्थम् उदाहृतम् ॥ BrP_109.2 ॥ यस्य श्रवणमात्रेण $ सर्वपापैः प्रमुच्यते & दक्षक्रतौ प्रवृत्ते तु % देवानां च समागमे ॥ BrP_109.3 ॥ दक्षेण दूषिते देवे $ शिवे शर्वे महेश्वरे & अनाह्वाने सुरेशस्य % दक्षचित्ते मलीमसे ॥ BrP_109.4 ॥ दाक्षायण्या श्रुते वाक्ये $ अनाह्वानस्य कारणे & अहल्यायां चोक्तवत्यां % कुपिताभूत् सुरेश्वरी ॥ BrP_109.5 ॥ पितरं नाशये पापं $ क्षमेयं न कथंचन & शृण्वती दोषवाक्यानि % पित्रा चोक्तानि भर्तरि ॥ BrP_109.6 ॥ पत्युः शृण्वन्ति या निन्दां $ तासां पापावधिः कुतः & यादृशस् तादृशो वापि % पतिः स्त्रीणां परा गतिः ॥ BrP_109.7 ॥ किं पुनः सकलाधीशो $ महादेवो जगद्गुरुः & श्रुतं तन्निन्दनं तर्हि % धारयामि न देहकम् ॥ BrP_109.8 ॥ तस्मात् त्यक्ष्य इमं देहम् $ इत्य् उक्त्वा सा महासती & कोपेन महताविष्टा % प्रजज्वाल सुरेश्वरी ॥ BrP_109.9 ॥ शिवैकचेतना देहं $ बलाद् योगाच् च तत्यजे & महेश्वरो ऽपि सकलं % वृत्तम् आकर्ण्य नारदात् ॥ BrP_109.10 ॥ दृष्ट्वा चुकोप पप्रच्छ $ जयां च विजयां तथा & ते ऊचतुर् उभे देवं % दक्षक्रतुविनाशनम् ॥ BrP_109.11 ॥ दाक्षायण्या इति श्रुत्वा $ मखं प्रायान् महेश्वरः & भीमैर् गणैः परिवृतो % भूतनाथैः समं ययौ ॥ BrP_109.12 ॥ मखस् तैर् वेष्टितः सर्वो $ देवब्रह्मपुरस्कृतः & दक्षेण यजमानेन % शुद्धभावेन रक्षितः ॥ BrP_109.13 ॥ वसिष्ठादिभिर् अत्युग्रैर् $ मुनिभिः परिवारितः & इन्द्रादित्याद्यैर् वसुभिः % सर्वतःपरिपालितः ॥ BrP_109.14 ॥ ऋग्यजुःसामवेदैश् च $ स्वाहाशब्दैर् अलंकृतः & श्रद्धा पुष्टिस् तथा तुष्टिः % शान्तिर् लज्जा सरस्वती ॥ BrP_109.15 ॥ भूमिर् द्यौः शर्वरी क्षान्तिर् $ उषा आशा जया मतिः & एताभिश् च तथान्याभिः % सर्वतः समलंकृतः ॥ BrP_109.16 ॥ त्वष्ट्रा महात्मना चापि $ कारितो विश्वकर्मणा & सुरभिर् नन्दिनी धेनुः % कामधुक् कामदोहिनी ॥ BrP_109.17 ॥ एताभिः कामवर्षाभिः $ सर्वकामसमृद्धिमान् & कल्पवृक्षः पारिजातो % लताः कल्पलतादिकाः ॥ BrP_109.18 ॥ यद् यद् इष्टतमं किंचित् $ तत्र तस्मिन् मखे स्थितम् & स्वयं मघवता पूष्णा % हरिणा परिरक्षितः ॥ BrP_109.19 ॥ दीयतां भुज्यतां वापि $ क्रियतां स्थीयतां सुखम् & एतैश् च सर्वतो वाक्यैर् % दक्षस्य पूजितं मखम् ॥ BrP_109.20 ॥ आदौ तु वीरभद्रो ऽसौ $ भद्रकाल्या युतो ययौ & शोककोपपरीतात्मा % पश्चाच् छूलपिनाकधृक् ॥ BrP_109.21 ॥ अभ्याययौ महादेवो $ महाभूतैर् अलंकृतः & तानि भूतानि परितो % मखे वेष्ट्य महेश्वरम् ॥ BrP_109.22 ॥ क्रतुं विध्वंसयाम् आसुस् $ तत्र क्षोभो महान् अभूत् & पलायन्त ततः केचित् % केचिद् गत्वा ततः शिवम् ॥ BrP_109.23 ॥ केचित् स्तुवन्ति देवेशं $ केचित् कुप्यन्ति शंकरम् & एवं विध्वंसितं यज्ञं % दृष्ट्वा पूषा समभ्यगात् ॥ BrP_109.24 ॥ पूष्णो दन्तान् अथोत्पाट्य $ इन्द्रं व्यद्रावयत् क्षणात् & भगस्य चक्षुषी विप्र % वीरभद्रो व्यपाटयत् ॥ BrP_109.25 ॥ दिवाकरं पुनर् दोर्भ्यां $ परिभ्राम्य समाक्षिपत् & ततः सुरगणाः सर्वे % विष्णुं ते शरणं ययुः ॥ BrP_109.26 ॥ {देवा ऊचुः: } त्राहि त्राहि गदापाणे $ भूतनाथकृताद् भयात् & महेश्वरगणः कश्चित् % प्रमथानां तु नायकः \ तेन दग्धो मखः सर्वो # वैष्णवः पश्यतो हरेः ॥ BrP_109.27 ॥ {ब्रह्मोवाच: } हरिणा चक्रम् उत्सृष्टं $ भूतनाथवधं प्रति & भूतनाथो ऽपि तच् चक्रम् % आपतच् च तदाग्रसत् ॥ BrP_109.28 ॥ ग्रस्ते चक्रे ततो विष्णोर् $ लोकपाला भयाद् ययुः & तथा स्थितान् अवेक्ष्याथ % दक्षो यज्ञं सुरान् अपि \ तुष्टाव शंकरं देवं # दक्षो भक्त्या प्रजापतिः ॥ BrP_109.29 ॥ {दक्ष उवाच: } जय शंकर सोमेश $ जय सर्वज्ञ शंभवे & जय कल्याणभृच् छंभो % जय कालात्मने नमः ॥ BrP_109.30 ॥ आदिकर्तर् नमस् ते ऽस्तु $ नीलकण्ठ नमो ऽस्तु ते & ब्रह्मप्रिय नमस् ते ऽस्तु % ब्रह्मरूप नमो ऽस्तु ते ॥ BrP_109.31 ॥ त्रिमूर्तये नमो देव $ त्रिधाम परमेश्वर & सर्वमूर्ते नमस् ते ऽस्तु % त्रैलोक्याधार कामद ॥ BrP_109.32 ॥ नमो वेदान्तवेद्याय $ नमस् ते परमात्मने & यज्ञरूप नमस् ते ऽस्तु % यज्ञधाम नमो ऽस्तु ते ॥ BrP_109.33 ॥ यज्ञदान नमस् ते ऽस्तु $ हव्यवाह नमो ऽस्तु ते & यज्ञहर्त्रे नमस् ते ऽस्तु % फलदाय नमो ऽस्तु ते ॥ BrP_109.34 ॥ त्राहि त्राहि जगन्नाथ $ शरणागतवत्सल & भक्तानाम् अप्य् अभक्तानां % त्वम् एव शरणं प्रभो ॥ BrP_109.35 ॥ {ब्रह्मोवाच: } एवं तु स्तुवतस् तस्य $ प्रसन्नो ऽभून् महेश्वरः & किं ददामीति तं प्राह % क्रतुः पूर्णो ऽस्तु मे प्रभो ॥ BrP_109.36 ॥ तथेत्य् उवाच भगवान् $ देवदेवो महेश्वरः & शंकरः सर्वभूतात्मा % करुणावरुणालयः ॥ BrP_109.37 ॥ क्रतुं कृत्वा ततः पूर्णं $ तस्य दक्षस्य वै मुने & एवम् उक्त्वा स भगवान् % भूतैर् अन्तरधीयत ॥ BrP_109.38 ॥ यथागतं सुरा जग्मुः $ स्वम् एव सदनं प्रति & ततः कदाचिद् देवानां % दैत्यानां विग्रहो महान् ॥ BrP_109.39 ॥ बभूव तत्र दैत्येभ्यो $ भीता देवाः श्रियः पतिम् & तुष्टुवुः सर्वभावेन % वचोभिस् तं जनार्दनम् ॥ BrP_109.40 ॥ {देवा ऊचुः: } शक्रादयो ऽपि त्रिदशाः कटाक्षम् BrP_109.41a अवेक्ष्य यस्यास् तप आचरन्ति BrP_109.41b सा चापि यत्पादरता च लक्ष्मीस् BrP_109.41c तं ब्रह्मभूतं शरणं प्रपद्ये BrP_109.41d यस्मात् त्रिलोक्यां न परः समानो BrP_109.42a न चाधिकस् तार्क्ष्यरथान् नृसिंहात् BrP_109.42b स देवदेवो ऽवतु नः समस्तान् BrP_109.42c महाभयेभ्यः कृपया प्रपन्नान् BrP_109.42d {ब्रह्मोवाच: } ततः प्रसन्नो bhagavä $ शङ्खचक्रगदाधरः & किमर्थम् आगताः सर्वे % तत्कर्तास्मीत्य् उवाच तान् ॥ BrP_109.43 ॥ {देवा ऊचुः: } भयं च तीव्रं दैत्येभ्यो $ देवानां मधुसूदन & ततस् त्राणाय देवानां % मतिं कुरु जनार्दन ॥ BrP_109.44 ॥ {ब्रह्मोवाच: } तान् आगतान् हरिः प्राह $ ग्रस्तं चक्रं हरेण मे & किं करोमि गतं चक्रं % भवन्तश् चार्तिम् आगताः \ यान्तु सर्वे देवगणा # रक्षा वः क्रियते मया ॥ BrP_109.46 ॥ {ब्रह्मोवाच: } ततो गतेषु देवेषु $ विष्णुश् चक्रार्थम् उद्यतः & गोदावरीं ततो गत्वा % शंभोः पूजां प्रचक्रमे ॥ BrP_109.47 ॥ सुवर्णकमलैर् दिव्यैः $ सुगन्धैर् दशभिः शतैः & भक्तितो नित्यवत् पूजां % चक्रे विष्णुर् उमापतेः ॥ BrP_109.48 ॥ एवं संपूज्यमाने तु $ तयोस् तत्त्वम् इदं शृणु & कमलानां सहस्रे तु % यदैकं नैव पूर्यते ॥ BrP_109.49 ॥ तदासुरारिः स्वं नेत्रम् $ उत्पाट्यार्घ्यम् अकल्पयत् & अर्घ्यपात्रं करे गृह्य % सहस्रकमलान्वितम् \ ध्यात्वा शंभुं ददाव् अर्घ्यम् # अनन्यशरणो हरिः ॥ BrP_109.50 ॥ {विष्णुर् उवाच: } त्वम् एव देव जानीषे $ भावम् अन्तर्गतं नृणाम् & त्वम् एव शरणो ऽधीशो % 'त्र का भवेद् विचारणा ॥ BrP_109.51 ॥ {ब्रह्मोवाच: } वदन्न् उदश्रुनयनो $ निलिल्ये ऽसाव् इतीश्वरे & भवानीसहितः शंभुः % पुरस्ताद् अभवत् तदा ॥ BrP_109.52 ॥ gìham आलिङ्ग्य विविधैर् $ वरैर् आपूरयद् धरिम् & तद् एव चक्रम् अभवन् % नेत्रं चापि यथा पुरा ॥ BrP_109.53 ॥ ततः सुरगणाः सर्वे $ तुष्टुवुर् हरिशंकरौ & गङ्गां चापि सरिच्छ्रेष्ठां % देवं च वृषभध्वजम् ॥ BrP_109.54 ॥ ततः प्रभृति तत् तीर्थं $ चक्रतीर्थम् इति स्मृतम् & यस्यानुश्रवणेनैव % मुच्यते सर्वकिल्बिषैः ॥ BrP_109.55 ॥ तत्र स्नानं च दानं च $ यः कुर्यात् पितृतर्पणम् & सर्वपापविनिर्मुक्तः % पितृभिः स्वर्गभाग् भवेत् \ तत् तु चक्राङ्कितं तीर्थम् # अद्यापि परिदृश्यते ॥ BrP_109.56 ॥ {ब्रह्मोवाच: } पिप्पलं तीर्थम् आख्यातं $ चक्रतीर्थाद् अनन्तरम् & यत्र चक्रेश्वरो देवश् % चक्रम् आप यतो हरिः ॥ BrP_110.1 ॥ यत्र विष्णुः स्वयं स्थित्वा $ चक्रार्थं शंकरं विभुम् & पूजयाम् आस तत् तीर्थं % चक्रतीर्थम् उदाहृतम् ॥ BrP_110.2 ॥ यत्र प्रीतो ऽभवद् विष्णोः $ शंभुस् तत् पिप्पलं विदुः & महिमानं यस्य वक्तुं % न क्षमो ऽप्य् अहिनायकः ॥ BrP_110.3 ॥ चक्रेश्वरो पिप्पलेशो $ नामधेयस्य कारणम् & शृणु नारद तद् भक्त्या % साक्षाद् वेदोदितं मया ॥ BrP_110.4 ॥ दधीचिर् इति विख्यातो $ मुनिर् आसीद् गुणान्वितः & तस्य भार्या महाप्राज्ञा % कुलीना च पतिव्रता ॥ BrP_110.5 ॥ लोपामुद्रेति या ख्याता $ स्वसा तस्या गभस्तिनी & इति नाम्ना च विख्याता % वडवेति प्रकीर्तिता ॥ BrP_110.6 ॥ दधीचेः सा प्रिया नित्यं $ तपस् तेपे तया महत् & दधीचिर् अग्निमान् नित्यं % गृहधर्मपरायणः ॥ BrP_110.7 ॥ भागीरथीं समाश्रित्य $ देवातिथिपरायणः & स्वकलत्ररतः शान्तः % कुम्भयोनिर् इवापरः ॥ BrP_110.8 ॥ तस्य प्रभावात् तं देशं $ नारयो दैत्यदानवाः & आजग्मुर् मुनिशार्दूल % यत्रागस्त्यस्य चाश्रमः ॥ BrP_110.9 ॥ तत्र देवाः समाजग्मू $ रुद्रादित्यास् तथाश्विनौ & इन्द्रो विष्णुर् यमो ऽग्निश् च % जित्वा दैत्यान् उपागतान् ॥ BrP_110.10 ॥ जयेन जातसंहर्षाः $ स्तुताश् चैव मरुद्गणैः & दधीचिं मुनिशार्दूलं % दृष्ट्वा नेमुः सुरेश्वराः ॥ BrP_110.11 ॥ दधीचिर् जातसंहर्षः $ सुरान् पूज्य पृथक् पृथक् & गृहकृत्यं ततश् चक्रे % सुरेभ्यो भार्यया सह ॥ BrP_110.12 ॥ पृष्टाश् च कुशलं तेन $ कथाश् चक्रुः सुरा अपि & दधीचिम् अब्रुवन् देवा % भार्यया सुखितं पुनः ॥ BrP_110.13 ॥ आसीनं हृष्टमनस $ ऋषिं नत्वा पुनः पुनः ॥* BrP_110.14 // {देवा ऊचुः: } किम् अद्य दुर्लभं लोके $ ऋषे ऽस्माकं भविष्यति & त्वादृशः सकृपो येषु % मुनिर् भूकल्पपादपः ॥ BrP_110.15 ॥ एतद् एव फलं पुंसां $ जीवतां मुनिसत्तम & तीर्थाप्लुतिर् भूतदया % दर्शनं च भवादृशाम् ॥ BrP_110.16 ॥ यत् स्नेहाद् उच्यते ऽस्माभिर् $ अवधारय तन् मुने & जित्वा दैत्यान् इह प्राप्ता % हत्वा राक्षसपुंगवान् ॥ BrP_110.17 ॥ वयं च सुखिनो ब्रह्मंस् $ त्वयि दृष्टे विशेषतः & नायुधैः फलम् अस्माकं % वोढुं नैव क्षमा वयम् ॥ BrP_110.18 ॥ स्थाप्यदेशं न पश्याम $ आयुधानां मुनीश्वर & स्वर्गे सुरद्विषो ज्ञात्वा % स्थापितानि हरन्ति च ॥ BrP_110.19 ॥ नयेयुर् आयुधानीति $ तथैव च रसातले & तस्मात् तवाश्रमे पुण्ये % स्थाप्यन्ते ऽस्त्राणि मानद ॥ BrP_110.20 ॥ नैवात्र किंचिद् भयम् अस्ति विप्र BrP_110.21a न दानवेभ्यो राक्षसेभ्यश् च घोरम् BrP_110.21b त्वदाज्ञया रक्षितपुण्यदेशो BrP_110.21c न विद्यते तपसा ते समानः BrP_110.21d जितारयो ब्रह्मविदां वरिष्ठं BrP_110.22a वयं च पूर्वं निहता दैत्यसंघाः BrP_110.22b अस्त्रैर् अलं भारभूतैः कृतार्थैः BrP_110.22c स्थाप्यं स्थानं ते समीपे मुनीश BrP_110.22d दिव्यान् भोगान् कामिनीभिः समेतान् BrP_110.23a देवोद्याने नन्दने संभजामः BrP_110.23b ततो यामः कृतकार्याः सहेन्द्राः BrP_110.23c स्वं स्वं स्थानं चायुधानां च रक्षा BrP_110.23d त्वया कृता जायतां तत् प्रशाधि BrP_110.24a समर्थस् त्वं रक्षणे धारणे च BrP_110.24b {ब्रह्मोवाच: } तद्वाक्यम् आकर्ण्य दधीचिर् एवं BrP_110.25a वाक्यं जगौ विबुधान् एवम् अस्तु BrP_110.25b निवार्यमाणः प्रियशीलया स्त्रिया BrP_110.25c किं देवकार्येण विरुद्धकारिणा BrP_110.25d ये ज्ञातशास्त्राः परमार्थनिष्ठाः BrP_110.26a संसारचेष्टासु गतानुरागाः BrP_110.26b तेषां परार्थव्यसनेन किं मुने BrP_110.26c येनात्र वामुत्र सुखं न किंचित् BrP_110.26d देवद्विषो द्वेषम् अनुप्रयान्ति BrP_110.27a दत्ते स्थाने विप्रवर्य शृणुष्व BrP_110.27b नष्टे हृते चायुधानां मुनीश BrP_110.27c कुप्यन्ति देवा रिपवस् ते भवन्ति BrP_110.27d तस्मान् नेदं वेदविदां वरिष्ठ BrP_110.28a युक्तं द्रव्ये परकीये ममत्वम् BrP_110.28b तावच् च मैत्री द्रव्यभावश् च तावन् BrP_110.28c नष्टे हृते रिपवस् ते भवन्ति BrP_110.28d चेद् अस्ति शक्तिर् द्रव्यदाने ततस् ते BrP_110.29a दातव्यम् एवार्थिने किं विचार्यम् BrP_110.29b नो चेत् सन्तः परकार्याणि कुर्युर् BrP_110.29c वाग्भिर् मनोभिः कृतिभिस् तथैव BrP_110.29d परस्वसंधारणम् एतद् एव BrP_110.30a सद्भिर् निरस्तं त्यज कान्त सद्यः BrP_110.30b {ब्रह्मोवाच: } एवं प्रियाया वचनं स विप्रो BrP_110.31b निशम्य भार्याम् इदम् आह सुभ्रूम् BrP_110.31b {दधीचिर् उवाच: } पुरा सुराणाम् अनुमान्य भद्रे BrP_110.32a नेतीति वाणी न सुखं ममैति BrP_110.32b {ब्रह्मोवाच: } श्रुत्वेरितं पत्युर् इति प्रियायां BrP_110.33a दैवं विनान्यन् न नृणां समर्थम् BrP_110.33b तूष्णीं स्थितायां सुरसत्तमास् ते BrP_110.33c संस्थाप्य चास्त्राण्य् अतिदीप्तिमन्ति BrP_110.33d नत्वा मुनीन्द्रं ययुर् एव लोकान् BrP_110.34a दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः BrP_110.34b गतेषु देवेषु मुनिप्रवर्यो BrP_110.34c हृष्टो ऽवसद् भार्यया धर्मयुक्तः BrP_110.34d गते च काले ह्य् अतिविप्रयुक्ते BrP_110.35a दैवे वर्षे संख्यया वै सहस्रे BrP_110.35b न ते सुरा आयुधानां मुनीश BrP_110.35c वाचं मनश् चापि तथैव चक्रुः BrP_110.35d दधीचिर् अप्य् आह गभस्तिम् ओजसा BrP_110.36a देवारयो मां द्विषतीह भद्रे BrP_110.36b न ते सुरा नेतुकामा भवन्ति BrP_110.36c संस्थापितान्य् अत्र वदस्व युक्तम् BrP_110.36d सा चाह कान्तं विनयाद् उक्तम् एव BrP_110.37a त्वं जानीषे नाथ यद् अत्र युक्तम् BrP_110.37b दैत्या हरिष्यन्ति महाप्रवृद्धास् BrP_110.37c तपोयुक्ता बलिनः स्वायुधानि BrP_110.37d तदस्त्ररक्षार्थम् इदं स चक्रे BrP_110.38a मन्त्रैस् तु संक्षाल्य जलैश् च पुण्यैः BrP_110.38b तद् वारि सर्वास्त्रमयं सुपुण्यं BrP_110.38c तेजोयुक्तं तच् च पपौ दधीचिः BrP_110.38d निर्वीर्यरूपाणि तदायुधानि BrP_110.39a क्षयं जग्मुः क्रमशः कालयोगात् BrP_110.39b सुराः समागत्य दधीचिम् ऊचुर् BrP_110.39c महाभयं ह्य् आगतं शात्रवं नः BrP_110.39d ददस्व चास्त्राणि मुनिप्रवीर BrP_110.40a यानि त्वदन्ते निहितानि देवैः BrP_110.40b दधीचिर् अप्य् आह सुरारिभीत्या BrP_110.40c अनागत्या भवतां चाचिरेण BrP_110.40d अस्त्राणि पीतानि शरीरसंस्थान्य् BrP_110.41a उक्तानि युक्तं मम तद् वदन्तु BrP_110.41b श्रुत्वा तदुक्तं वचनं तु देवाः BrP_110.41c procus tam इत्थं विनयावनम्राः BrP_110.41d अस्त्राणि देहीति च वक्तुम् एतच् BrP_110.42a छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र BrP_110.42b विना च तैः परिभूयेम नित्यं BrP_110.42c पुष्टारयः क्व प्रयामो मुनीश BrP_110.42d न मर्त्यलोके न तले न नाके BrP_110.43a वासः सुराणां भविताद्य तात BrP_110.43b त्वं विप्रवर्यस् तपसा चैव युक्तो BrP_110.43c नान्यद् वक्तुं युज्यते ते पुरस्तात् BrP_110.43d विप्रस् तदोवाच मदस्थिसंस्थान्य् BrP_110.44a अस्त्राणि गृह्णन्तु न संशयो ऽत्र BrP_110.44b देवास् तम् अप्य् आहुर् अनेन किं नो ह्य् BrP_110.44c अस्त्रैर् हीनाः स्त्रीत्वम् आप्ताः सुरेन्द्राः BrP_110.44d पुनस् तदा चाह मुनिप्रवीरस् BrP_110.45a त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः BrP_110.45b अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् BrP_110.45c अनुत्तमान्य् उत्तमरूपवन्ति BrP_110.45d कुरुष्व चेत्य् आहुर् अदीनसत्त्वं BrP_110.46a दधीचिम् इत्य् उत्तरम् अग्निकल्पम् BrP_110.46b तदा तु तस्य प्रियम् ईरयन्ती BrP_110.46c न सांनिध्ये प्रातिथेयी मुनीश BrP_110.46d ते चापि देवास् ताम् अदृष्ट्वैव शीघ्रं BrP_110.47a तस्या भीता विप्रम् ऊचुः कुरुष्व BrP_110.47b तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो BrP_110.47c यथासुखं देहम् इमं जुषध्वम् BrP_110.47d मदस्थिभिः प्रीतिमन्तो भवन्तु BrP_110.48a सुराः सर्वे किं तु देहेन कार्यम् BrP_110.48b {ब्रह्मोवाच: } इत्य् उक्त्वासौ बद्धपद्मासनस्थो BrP_110.49a नासाग्रदत्ताक्षिप्रकाशप्रसन्नः BrP_110.49b वायुं सवह्निं मध्यमोद्घाटयोगान् BrP_110.49c नीत्वा शनैर् दहराकाशगर्भम् BrP_110.49d यद् अप्रमेयं परमं पदं यद् BrP_110.50a यद् ब्रह्मरूपं यद् उपासितव्यम् BrP_110.50b तत्रैव विन्यस्य धियं महात्मा BrP_110.50c सायुज्यतां ब्रह्मणो ऽसौ जगाम BrP_110.50d निर्जीवतां प्राप्तम् अभीक्ष्य देवाः BrP_110.51a कलेवरं तस्य सुराश् च सम्यक् BrP_110.51b त्वष्टारम् अप्य् ऊचुर् अतित्वरन्तः BrP_110.51c कुरुष्व चास्त्राणि बहूनि सद्यः BrP_110.51d स चापि तान् आह कथं नु कार्यं BrP_110.52a कलेवरं ब्राह्मणस्येह देवाः BrP_110.52b बिभेमि कर्तुं दारुणं चाक्षमो ऽहं BrP_110.52c विदारितान्य् आयुधान्य् उत्तमानि BrP_110.52d तदस्थिभूतानि करोमि सद्यस् BrP_110.53a ततो देवा गाः समूचुस् त्वरन्तः BrP_110.53b {देवा ऊचुः: } वज्रं मुखं वः क्रियते हितार्थं BrP_110.54a गावो देवैर् आयुधार्थं क्षणेन BrP_110.54b दधीचिदेहं तु विदार्य यूयम् BrP_110.54c अस्थीनि शुद्धानि प्रयच्छताद्य BrP_110.54d {ब्रह्मोवाच: } ता देववाक्याच् च तथैव चक्रुः BrP_110.55a संलिह्य चास्थीनि ददुः सुराणाम् BrP_110.55b सुरास् त्वरा जग्मुर् अदीनसत्त्वाः BrP_110.55c स्वम् आलयं चापि तथैव गावः BrP_110.55d कृत्वा तथास्त्राणि च देवतानां BrP_110.56a त्वष्टा जगामाथ सुराज्ञया तदा BrP_110.56b ततश् चिराच् छीलवती सुभद्रा BrP_110.56c भर्तुः प्रिया बालगर्भा त्वरन्ती BrP_110.56d करे गृहीत्वा कलशं वारिपूर्णम् BrP_110.57a उमां नत्वा फलपुष्पैः समेत्य BrP_110.57b अग्निं च भर्तारम् अथाश्रमं च BrP_110.57c संद्रष्टुकामा ह्य् आजगामाथ शीघ्रम् BrP_110.57d आगच्छन्तीं तां प्रातिथेयीं तदानीं BrP_110.58a निवारयाम् आस तदोल्कपातः BrP_110.58b सा संभ्रमाद् आगता चाश्रमं स्वं BrP_110.58c नैवापश्यत् तत्र भर्तारम् अग्रे BrP_110.58d क्व वा गतश् चेति सविस्मया सा BrP_110.59a पप्रच्छ चाग्निं प्रातिथेयी तदानीम् BrP_110.59b अग्निस् तदोवाच सविस्तरं तां BrP_110.59c देवागमं याचनं वै शरीरे BrP_110.59d अस्थ्नाम् उपादानम् अथ प्रयाणं BrP_110.60a श्रुत्वा सर्वं दुःखिता सा बभूव BrP_110.60b दुःखोद्वेगात् सा पपाताथ पृथ्व्यां BrP_110.60c मन्दं मन्दं वह्निनाश्वासिता च BrP_110.60d {प्रातिथेय्य् उवाच: } शापे ऽमराणां तु नाहं समर्था BrP_110.61a अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे BrP_110.61b {ब्रह्मोवाच: } कोपं च दुःखं च नियम्य साध्वी BrP_110.62a तदावादीद् धर्मयुक्तं च भर्तुः BrP_110.62b {प्रातिथेय्य् उवाच: } उत्पद्यते यत् तु विनाशि सर्वं BrP_110.63a न शोच्यम् अस्तीति मनुष्यलोके BrP_110.63b गोविप्रदेवार्थम् इह त्यजन्ति BrP_110.63c प्राणान् प्रियान् पुण्यभाजो मनुष्याः BrP_110.63d संसारचक्रे परिवर्तमाने BrP_110.64a देहं समर्थं धर्मयुक्तं त्व् अवाप्य BrP_110.64b प्रियान् प्राणान् देवविप्रार्थहेतोस् BrP_110.64c ते वै धन्याः प्राणिनो ये त्यजन्ति BrP_110.64d प्राणाः सर्वे ऽस्यापि देहान्वितस्य BrP_110.65a यातारो वै नात्र संदेहलेशः BrP_110.65b एवं ज्ञात्वा विप्रगोदेवदीनाद्य् BrP_110.65c अर्थं चैनान् उत्सृजन्तीश्वरास् ते BrP_110.65d निवार्यमाणो ऽपि मया प्रपन्नया BrP_110.66a चकार देवास्त्रपरिग्रहं सः BrP_110.66b मनोगतं वेत्त्य् अथवा विधातुः BrP_110.66c को मर्त्यलोकातिगचेष्टितस्य BrP_110.66d {ब्रह्मोवाच: } इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् BrP_110.67a भर्तुस् त्वचा लोमभिः सा विवेश BrP_110.67b गर्भस्थितं बालकं प्रातिथेयी BrP_110.67c कुक्षिं विदार्याथ करे गृहीत्वा BrP_110.67d नत्वा च गङ्गां भुवम् आश्रमं च BrP_110.68a वनस्पतीन् ओषधीर् आश्रमस्थान् BrP_110.68b {प्रातिथेय्य् उवाच: } पित्रा हीनो बन्धुभिर् गोत्रजैश् च BrP_110.69a मात्रा हीनो बालकः सर्व एव BrP_110.69b रक्षन्तु सर्वे ऽपि च भूतसंघास् BrP_110.69c तथौषध्यो बालकं लोकपालाः BrP_110.69d ये बालकं मातृपितृप्रहीणं BrP_110.70a सनिर्विशेषं svatanuprarƬhai÷ BrP_110.70b पश्यन्ति रक्षन्ति त एव नूनं BrP_110.70c ब्रह्मादिकानाम् अपि वन्दनीयाः BrP_110.70d {ब्रह्मोवाच: } इत्य् उक्त्वा चात्यजद् बालं $ भर्तृचित्तपरायणा & पिप्पलानां समीपे तु % न्यस्य बालं नमस्य च ॥ BrP_110.71 ॥ अग्निं प्रदक्षिणीकृत्य $ यज्ञपात्रसमन्विता & विवेशाग्निं प्रातिथेयी % भर्त्रा सह दिवं ययौ ॥ BrP_110.72 ॥ रुरुदुश् चाश्रमस्था ये $ वृक्षाश् च वनवासिनः & पुत्रवत् पोषिता येन % ऋषिणा च दधीचिना ॥ BrP_110.73 ॥ विना तेन न जीवामस् $ तया मात्रा विना तथा & मृगाश् च पक्षिणः सर्वे % वृक्षाः प्रोचुः परस्परम् ॥ BrP_110.74 ॥ {वृक्षा ऊचुः: } स्वर्गम् आसेदुषोः पित्रोस् $ तदपत्येष्व् अकृत्रिमम् & ये कुर्वन्त्य् अनिशं स्नेहं % त एव कृतिनो नराः ॥ BrP_110.75 ॥ दधीचिः प्रातिथेयी वा $ वीक्षते ऽस्मान् यथा पुरा & तथा पिता न माता वा % धिग् अस्मान् पापिनो वयम् ॥ BrP_110.76 ॥ अस्माकम् अपि सर्वेषाम् $ अतः प्रभृति निश्चितम् & बालो दधीचिः प्रातिथेयी % बालो धर्मः सनातनः ॥ BrP_110.77 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तदौषध्यो $ वनस्पतिसमन्विताः & सोमं राजानम् अभ्येत्य % याचिरे ऽमृतम् उत्तमम् ॥ BrP_110.78 ॥ स चापि दत्तवांस् तेभ्यः $ सोमो ऽमृतम् अनुत्तमम् & ददुर् बालाय ते चापि % अमृतं सुरवल्लभम् ॥ BrP_110.79 ॥ स तेन तृप्तो ववृधे $ शुक्लपक्षे यथा शशी & पिप्पलैः पालितो यस्मात् % पिप्पलादः स बालकः \ प्रवृद्धः पिप्पलान् एवम् # उवाच त्व् अतिविस्मितः ॥ BrP_110.80 ॥ {पिप्पलाद उवाच: } मानुषेभ्यो मानुषास् तु $ जायन्ते पक्षिभिः खगाः & बीजेभ्यो वीरुधो लोके % वैषम्यं नैव दृश्यते \ वार्क्षस् त्व् अहं कथं जातो # हस्तपादादिजीववान् ॥ BrP_110.81 ॥ {ब्रह्मोवाच: } वृक्षास् तद्वचनं श्रुत्वा $ सर्वम् ऊचुर् यथाक्रमम् & दधीचेर् मरणं साध्व्यास् % तथा चाग्निप्रवेशनम् ॥ BrP_110.82 ॥ अस्थ्नां संहरणं देवैर् $ एतत् सर्वं सविस्तरम् & श्रुत्वा दुःखसमाविष्टो % निपपात तदा भुवि ॥ BrP_110.83 ॥ आश्वासितः पुनर् वृक्षैर् $ वाक्यैर् धर्मार्थसंहितैः & आश्वस्तः स पुनः प्राह % तदौषधिवनस्पतीन् ॥ BrP_110.84 ॥ {पिप्पलाद उवाच: } पितृहन्तॄन् हनिष्ये ऽहं $ नान्यथा जीवितुं क्षमः & पितुर् मित्राणि शत्रूंश् च % तथा पुत्रो ऽनुवर्तते ॥ BrP_110.85 ॥ स एव पुत्रो यो ऽन्यस् तु $ पुत्ररूपो रिपुः स्मृतः & वदन्ति पितृमित्राणि % तारयन्त्य् अहितान् अपि ॥ BrP_110.86 ॥ {ब्रह्मोवाच: } वृक्षास् तं बालम् आदाय $ सोमान्तिकम् अथाययुः & बालवाक्यं तु ते वृक्षाः % सोमायाथ न्यवेदयन् \ श्रुत्वा सोमो ऽपि तं बालं # पिप्पलादम् abhëata ॥ BrP_110.87 // {सोम उवाच: } गृहाण विद्यां विधिवत् समग्रां BrP_110.88a तपःसमृद्धिं च शुभां च वाचम् BrP_110.88b शौर्यं च रूपं च बलं च बुद्धिं BrP_110.88c संप्राप्स्यसे पुत्र मदाज्ञया त्वम् BrP_110.88d {ब्रह्मोवाच: } पिप्पलादस् तम् अप्य् आह $ ओषधीशं विनीतवत् ॥* BrP_110.89 // {पिप्पलाद उवाच: } सर्वम् एतद् वृथा मन्ये $ पितृहन्तृविनिष्कृतिम् & न करोम्य् अत्र यावच् च % तस्मात् तत् प्रथमं वद ॥ BrP_110.90 ॥ यस्मिन् देशे यत्र काले $ यस्मिन् देवे च मन्त्रके & यत्र तीर्थे च सिध्येत % मत्संकल्पः सुरोत्तम ॥ BrP_110.91 ॥ {ब्रह्मोवाच: } चन्द्रः प्राह चिरं ध्यात्वा $ भुक्तिर् वा मुक्तिर् एव वा & सर्वं महेश्वराद् देवाज् % जायते नात्र संशयः ॥ BrP_110.92 ॥ स सोमं पुनर् अप्य् आह $ कथं द्रक्ष्ये महेश्वरम् & बालो ऽहं बालबुद्धिश् च % न सामर्थ्यं तपस् तथा ॥ BrP_110.93 ॥ {चन्द्र उवाच: } गौतमीं गच्छ भद्र त्वं $ स्तुहि चक्रेश्वरं हरम् & प्रसन्नस् तु तवेशानो % ह्य् अल्पायासेन वत्सक ॥ BrP_110.94 ॥ प्रीतो भवेन् महादेवः $ साक्षात् कारुणिकः शिवः & आस्ते साक्षात्कृतः शंभुर् % विष्णुना प्रभविष्णुना ॥ BrP_110.95 ॥ वरं च दत्तवान् विष्णोश् $ चक्रं च त्रिदशार्चितम् & गच्छ तत्र महाबुद्धे % दण्डके गौतमीं नदीम् ॥ BrP_110.96 ॥ चक्रेश्वरं नाम तीर्थं $ जानन्त्य् ओषधयस् तु तत् & तं गत्वा स्तुहि देवेशं % सर्वभावेन शंकरम् \ स ते प्रीतमनास् तात # सर्वान् कामान् प्रदास्यति ॥ BrP_110.97 ॥ {ब्रह्मोवाच: } तद् राजवचनाद् ब्रह्मन् $ पिप्पलादो महामुनिः & आजगाम जगन्नाथो % यत्र रुद्रः स चक्रदः ॥ BrP_110.98 ॥ तं बालं कृपयाविष्टाः $ पिप्पलाः स्वाश्रमान् ययुः & गोदावर्यां ततः स्नात्वा % नत्वा त्रिभुवनेश्वरम् \ तुष्टाव सर्वभावेन # पिप्पलादः शिवं शुचिः ॥ BrP_110.99 ॥ {पिप्पलाद उवाच: } सर्वाणि कर्माणि विहाय धीरास् BrP_110.100a त्यक्तैषणा निर्जितचित्तवाताः BrP_110.100b यं यान्ति मुक्त्यै शरणं प्रयत्नात् BrP_110.100c तम् आदिदेवं प्रणमामि शंभुम् BrP_110.100d यः सर्वसाक्षी सकलान्तरात्मा BrP_110.101a सर्वेश्वरः सर्वकलानिधानम् BrP_110.101b विज्ञाय मच्चित्तगतं समस्तं BrP_110.101c स मे स्मरारिः करुणां करोतु BrP_110.101d digÅÓvarä जित्य सुरार्चितस्य BrP_110.102a कैलासम् आन्दोलयतः पुरारेः BrP_110.102b अङ्गुष्ठकृत्यैव रसातलाद् अधो BrP_110.102c गतस्य तस्यैव दशाननस्य BrP_110.102d आलूनकायस्य गिरं निशम्य BrP_110.103a विहस्य देव्या सह दत्तम् इष्टम् BrP_110.103b तस्मै प्रसन्नः कुपितो ऽपि तद्वद् BrP_110.103c अयुक्तदातासि महेश्वर त्वम् BrP_110.103d सौत्रामणीम् ऋद्धिम् अधः स चक्रे BrP_110.104a यो ऽर्चां हरौ नित्यम् अतीव कृत्वा BrP_110.104b बाणः प्रशस्यः कृतवान् उच्चपूजां BrP_110.104c रम्यां मनोज्ञां शशिखण्डमौलेः BrP_110.104d जित्वा रिपून् देवगणान् प्रपूज्य BrP_110.105a गुरुं नमस्कर्तुम् अगाद् विशाखः BrP_110.105b चुकोप दृष्ट्वा गणनाथम् Ƭham BrP_110.105c अङ्के तम् आरोप्य जहास सोमः BrP_110.105d ÅÓÃÇkarƬho ऽपि शिशुस्वभावान् BrP_110.106a न मातुर् अङ्कं प्रमुमोच बालः BrP_110.106b क्रुद्धं सुतं बोधितुम् अप्य् अशक्तस् BrP_110.106c ततो ऽर्धनारित्वम् अवाप सोमः BrP_110.106d {ब्रह्मोवाच: } ततः स्वयंभूः सुप्रीतः $ पिप्पलादम् abhëata ॥* BrP_110.107 // {शिव उवाच: } वरं वरय भद्रं ते $ पिप्पलाद यथेप्सितम् ॥* BrP_110.108 // {पिप्पलाद उवाच: } हतो देवैर् महादेव $ पिता मम महायशाः & अदाम्भिकः सत्यवादी % तथा माता पतिव्रता ॥ BrP_110.109 // देवेभ्यश् च तयोर् नाशं $ श्रुत्वा नाथ सविस्तरम् & दुःखकोपसमाविष्टो % नाहं जीवितुम् उत्सहे ॥ BrP_110.110 // तस्मान् मे देहि सामर्थ्यं $ नाशयेयं सुरान् यथा & अवध्यसेव्यस् त्रैलोक्ये % त्वम् एव शशिशेखर ॥ BrP_110.111 // {ईश्वर उवाच: } तृतीयं नयनं द्रष्टुं $ यदि शक्नोषि मे ऽनघ & ततः समर्थो भविता % देवांश् छेदयितुं भवान् ॥ BrP_110.112 // {ब्रह्मोवाच: } ततो द्रष्टुं मनश् चक्रे $ तृतीयं लोचनं विभोः & न शशाक तदोवाच % न शक्तो ऽस्मीति शंकरम् ॥ BrP_110.113 // {ईश्वर उवाच: } किंचित् कुरु तपो बाल $ यदा द्रक्ष्यसि लोचनम् & तृतीयं त्वं तदाभीष्टं % प्राप्स्यसे नात्र संशयः ॥ BrP_110.114 // {ब्रह्मोवाच: } एतच् छ्रुत्वेशानवाक्यं $ तपसे कृतनिश्चयः & दधीचिसूनुर् धर्मात्मा % तत्रैव बहुलाः समाः ॥ BrP_110.115 // शिवध्यानैकनिरतो $ बालो ऽपि बलवान् इव & प्रत्यहं प्रातर् उत्थाय % स्नात्वा नत्वा गुरून् क्रमात् ॥ BrP_110.116 // सुखासीनो मनः कृत्वा $ सुषुम्नायाम् अनन्यधीः & हस्तस्वस्तिकम् आरोप्य % नाभौ विस्मृतसंसृतिः ॥ BrP_110.117 // स्थानात् स्थानान्तरोत्कर्षान् $ विदध्यौ शांभवं महः & ददर्श चक्षुर् देवस्य % तृतीयं पिप्पलाशनः \ k­täjalipuÂo भूत्वा # विनीत इदम् अब्रवीत् ॥ BrP_110.118 // {पिप्पलाद उवाच: } शंभुना देवदेवेन $ वरो दत्तः पुरा मम & तार्तीयचक्षुषो ज्योतिर् % यदा पश्यसि तत्क्षणात् ॥ BrP_110.119 // सर्वं ते प्रार्थितं सिध्येद् $ इत्य् आह त्रिदशेश्वरः & तस्माद् रिपुविनाशाय % हेतुभूतां प्रयच्छ मे ॥ BrP_110.120 // तदैव पिप्पलाः procur $ वडवापि महाद्युते & माता तव प्रातिथेयी % वदन्त्य् एवं दिवं गता ॥ BrP_110.121 // पराभिद्रोहनिरता $ विस्मृतात्महिता नराः & इतस् ततो भ्रान्तचित्ताः % पतन्ति नरकावटे ॥ BrP_110.122 // तन् मातृवचनं श्रुत्वा $ कुपितः पिप्पलाशनः & अभिमाने ज्वलत्य् अन्तः % साधुवादो निरर्थकः ॥ BrP_110.123 // देहि देहीति तं प्राह $ कृत्या नेत्रविनिर्गता & वडवेति स्मरन् विप्रः % कृत्यापि वडवाकृतिः ॥ BrP_110.124 // सर्वसत्त्वविनाशाय $ प्रभूतानलगर्भिणी & गभस्तिनी बालगर्भा % या माता पिप्पलाशिनः ॥ BrP_110.125 // तद्ध्यानयोगात् तु जाता $ कृत्या सानलगर्भिणी & उत्पन्ना सा महारौद्रा % मृत्युजिह्वेव भीषणा ॥ BrP_110.126 // अवोचत् पिप्पलादं तं $ किं कृत्यं मे वदस्व तत् & पिप्पलादो ऽपि तां प्राह % देवान् खाद रिपून् मम ॥ BrP_110.127 // जग्राह सा तथेत्य् उक्त्वा $ पिप्पलादं पुरस्थितम् & स प्राह किम् इदं कृत्ये % सा चाप्य् आह त्वयोदितम् ॥ BrP_110.128 // देवैश् च निर्मितं देहं $ ततो भीतः शिवं ययौ & तुष्टाव देवं स मुनिः % कृत्यां प्राह तदा शिवः ॥ BrP_110.129 // {शिव उवाच: } yojanÃnta÷sthitä जीवान् $ न गृहाण मदाज्ञया & तस्माद् याहि ततो दूरं % कृत्ये कृत्यं ततः कुरु ॥ BrP_110.130 // {ब्रह्मोवाच: } तीर्थात् तु पिप्पलात् पूर्वं $ यावद् योजनसंख्यया & प्रातिष्ठद् वडवारूपा % कृत्या सा ऋषिनिर्मिता ॥ BrP_110.131 // तस्यां जातो महान् अग्निर् $ लोकसंहरणक्षमः & तं दृष्ट्वा विबुधाः सर्वे % त्रस्ताः शंभुम् उपागमन् ॥ BrP_110.132 // चक्रेश्वरं पिप्पलेशं $ पिप्पलादेन तोषितम् & स्तुवन्तो भीतमनसः % शंभुम् ऊचुर् दिवौकसः ॥ BrP_110.133 // {देवा ऊचुः: } रक्षस्व शंभो कृत्यास्मान् $ बाधते तद्भवानलः & शरणं भव सर्वेश % भीतानाम् अभयप्रद ॥ BrP_110.134 // सर्वतः परिभूतानाम् $ आर्तानां श्रान्तचेतसाम् & सर्वेषाम् एव जन्तूनां % त्वम् एव शरणं शिव ॥ BrP_110.135 // ऋषिणाभ्यर्थिता कृत्या $ त्वच्चक्षुर्वह्निनिर्गता & सा जिघांसति लोकांस् त्रींस् % त्वं नस् त्राता न चेतरः ॥ BrP_110.136 // {ब्रह्मोवाच: } तान् अब्रवीज् जगन्नाथो $ योजनान्तर्निवासिनः & न बाधते त्व् असौ कृत्या % तस्माद् यूयम् अहर्निशम् \ इहैवासध्वम् अमरास् # तस्या वो न भयं भवेत् ॥ BrP_110.137 // {ब्रह्मोवाच: } पुनर् ऊचुः सुरेशानं $ त्वया दत्तं त्रिविष्टपम् & तत् त्यक्त्वात्र कथं नाथ % वत्स्यामस् त्रिदशार्चित ॥ BrP_110.138 // {ब्रह्मोवाच: } देवानां वचनं श्रुत्वा $ शिवो वाक्यम् अथाब्रवीत् ॥* BrP_110.140 // {शिव उवाच: } देवो ऽसौ विश्वतश्चक्षुर् $ यो देवो विश्वतोमुखः & यो रश्मिभिस् तु धमते % नित्यं यो जनको मतः ॥ BrP_110.141 // स सूर्य एक एवात्र $ साक्षाद् रूपेण सर्वदा & स्थितिं करोतु तन्मूर्तौ % भविष्यन्त्य् अखिलाः स्थिताः ॥ BrP_110.142 // {ब्रह्मोवाच: } तथेति शंभुवचनात् $ पारिजाततरोस् तदा & देवा दिवाकरं चक्रुस् % त्वष्टा भास्करम् अब्रवीत् ॥ BrP_110.143 // {त्वष्टोवाच: } इहैवास्स्व जगत्स्वामिन् $ रक्षेमान् विबुधान् स्वयम् & स्वांशैश् च वयम् अप्य् अत्र % तिष्ठामः शंभुसंनिधौ ॥ BrP_110.144 // चक्रेश्वरस्य परितो $ यावद् योजनसंख्यया & गङ्गाया उभयं तीरम् % आसाद्यासन् सुरोत्तमाः ॥ BrP_110.145 // अङ्गुल्यर्धार्धमात्रं तु $ गङ्गातीरं समाश्रिताः & तिस्रः कोट्यस् तथा पञ्च % शतानि मुनिसत्तम \ तीर्थानां तत्र व्युष्टिं च # कः शृणोति ब्रवीति वा ॥ BrP_110.146 // {ब्रह्मोवाच: } ततः सुरगणाः सर्वे $ विनीताः शिवम् अब्रुवन् ॥* BrP_110.147 // {देवा ऊचुः: } पिप्पलादं सुरेशान $ शमं नय जगन्मय ॥* BrP_110.148 // {ब्रह्मोवाच: } ओम् इत्य् उक्त्वा जगन्नाथः $ पिप्पलादम् अवोचत ॥* BrP_110.149 // {शिव उवाच: } नाशितेष्व् अपि देवेषु $ पिता ते नागमिष्यति & दत्ताः पित्रा तव प्राणा % देवानां कार्यसिद्धये ॥ BrP_110.150 // दीनार्तकरुणाबन्धुः $ को हि तादृग्भवे भवेत् & तथा याता दिवं तात % तव माता पतिव्रता ॥ BrP_110.151 // समा काप्य् अत्र मतया $ लोपामुद्राप्य् अरुन्धती & यद् अस्थिभिः सुराः सर्वे % जयिनः सुखिनः सदा ॥ BrP_110.152 // तेनावाप्तं यशः स्फीतं $ तव मात्राक्षयं कृतम् & त्वया पुत्रेण सर्वत्र % नातः परतरं कृतम् ॥ BrP_110.153 // त्वत्प्रतापभयात् स्वर्गाच् $ च्युतांस् त्वं पातुम् अर्हसि & कांदिशीकांस् तव भयाद् % अमरांस् त्रातुम् अर्हसि \ नार्तत्राणाद् अभ्यधिकं # सुकृतं क्वापि विद्यते ॥ BrP_110.154 // यावद् यशः स्फुरति चारु मनुष्यलोके BrP_110.155a अहानि तावन्ति दिवं गतस्य BrP_110.155b दिने दिने वर्षसंख्या परस्मिंल् BrP_110.155c लोके वासो जायते निर्विकारः BrP_110.155d मृतास् त एवात्र यशो न येषाम् BrP_110.156a अन्धास् त एव श्रुतवर्जिता ये BrP_110.156b ये दानशीला न नपुंसकास् ते BrP_110.156c ये धर्मशीला न त एव शोच्याः BrP_110.156d {ब्रह्मोवाच: } bhëitaæ देवदेवस्य $ श्रुत्वा शान्तो ऽभवन् मुनिः & k­täjalipuÂo भूत्वा % नत्वा नाथम् अथाब्रवीत् ॥ BrP_110.157 // {पिप्पलाद उवाच: } वाग्भिर् मनोभिः कृतिभिः कदाचिन् BrP_110.158a ममोपकुर्वन्ति हिते रता ये BrP_110.158b तेभ्यो हितार्थं त्व् इह चापरेषां BrP_110.158c सोमं नमस्यामि सुरादिपूज्यम् BrP_110.158d संरक्षितो यैर् अभिवर्धितश् च BrP_110.159a समानगोत्रश् च समानधर्मा BrP_110.159b तेषाम् अभीष्टानि शिवः करोतु BrP_110.159c बालेन्दुमौलिं प्रणतो ऽस्मि नित्यम् BrP_110.159d यैर् अहं वर्धितो नित्यं $ मातृवत् पितृवत् प्रभो & तन्नाम्ना जायतां तीर्थं % देवदेव जगत्त्रये ॥ BrP_110.160 // यशस् तु तेषां भविता $ तेभ्यो ऽहम् अनृणस् ततः & यानि क्षेत्राणि देवानां % यानि तीर्थानि भूतले ॥ BrP_110.161 // तेभ्यो यद् इदम् अधिकम् $ अनुमन्यन्तु देवताः & ततः क्षमे ऽहं देवानाम् % अपराधं निरञ्जनः ॥ BrP_110.162 // {ब्रह्मोवाच: } ततः समक्षं सुरसाक्षरां गिरं BrP_110.163a सहस्रचक्षुःप्रमुखांस् तथाग्रतः BrP_110.163b उवाच देवा अपि मेनिरे वचो BrP_110.163c दधीचिपुत्रोदितम् आदरेण BrP_110.163d बालस्य बुद्धिं विनयं च विद्यां BrP_110.164a शौर्यं बलं साहसं सत्यवाचम् BrP_110.164b पित्रोर् भक्तिं भावशुद्धिं विदित्वा BrP_110.164c तदावादीच् छंकरः पिप्पलादम् BrP_110.164d {शंकर उवाच: } वत्स यद् वै प्रियं कामं $ यच् चापि सुरवल्लभम् & प्राप्स्यसे वद कल्याणं % नान्यथा त्वं मनः कृथाः ॥ BrP_110.165 // {पिप्पलाद उवाच: } ये गङ्गायाम् आप्लुता धर्मनिष्ठाः BrP_110.166a संपश्यन्ति त्वत्पदाब्जं महेश BrP_110.166b सर्वान् कामान् आप्नुवन्तु प्रसह्य BrP_110.166c देहान्ते ते पदम् आयान्तु शैवम् BrP_110.166d तातः प्राप्तस् त्वत्पदं चाम्बिका मे BrP_110.167a नाथ प्राप्ता पिप्पलश् चामराश् च BrP_110.167b सुखं प्राप्ता नाथनाथं विलोक्य BrP_110.167c त्वां पश्येयुस् त्वत्पदं ते प्रयान्तु BrP_110.167d {ब्रह्मोवाच: } तथेत्य् उक्त्वा पिप्पलादं $ देवदेवो महेश्वरः & अभिनन्द्य च तं देवैः % सार्धं वाक्यम् अथाब्रवीत् ॥ BrP_110.168 // देवा अपि मुदा युक्ता $ निर्भयास् तत्कृताद् भयात् & इदम् ऊचुः सर्व एव % दाधीचं शिवसंनिधौ ॥ BrP_110.169 // {देवा ऊचुः: } सुराणां यद् अभीष्टं च $ त्वया कृतम् असंशयम् & पालिता देवदेवस्य % आज्ञा त्रैलोक्यमण्डनी ॥ BrP_110.170 // याचितं च त्वया पूर्वं $ परार्थं नात्मने द्विज & तस्माद् अन्यतमं ब्रूहि % किंचिद् दास्यामहे वयम् ॥ BrP_110.171 // {ब्रह्मोवाच: } पुनः पुनस् तद् एवोचुः $ सुरसंघा द्विजोत्तमम् & k­täjalipuÂa÷ पूर्वं % नत्वा शंभुसुरान् इदम् \ उवाच पिप्पलादश् च # उमां नत्वा च पिप्पलान् ॥ BrP_110.172 // {पिप्पलाद उवाच: } पितरौ द्रष्टुकामो ऽस्मि $ सदा मे शब्दगोचरौ & ते धन्याः प्राणिनो लोके % मातापित्रोर् वशे स्थिताः ॥ BrP_110.173 // शुश्रूषणपरा नित्यं $ तत्पादाज्ञाप्रतीक्षकाः & इन्द्रियाणि शरीरं च % कुलं शक्तिं धियं वपुः ॥ BrP_110.174 // परिलभ्य तयोः कृत्ये $ कृतकृत्यो भवेत् स्वयम् & पशूनां पक्षिणां चापि % सुलभं मातृदर्शनम् ॥ BrP_110.175 // दुर्लभं मम तच् चापि $ पृच्छे पापफलं नु किम् & दुर्लभं च तथा चेत् स्यात् % सर्वेषां यस्य कस्यचित् ॥ BrP_110.176 // नोपपद्येत सुलभं $ मत्तो नान्यो ऽस्ति पापकृत् & तयोर् दर्शनमात्रं च % यदि प्राप्स्ये सुरोत्तमाः ॥ BrP_110.177 // मनोवाक्कायकर्मभ्यः $ फलं प्राप्तं भविष्यति & पितरौ ये न पश्यन्ति % समुत्पन्ना न संसृतौ \ तेषां महापातकानां # कः संख्यां कर्तुम् ईश्वरः ॥ BrP_110.178 // {ब्रह्मोवाच: } तद् ऋषेर् वचनं श्रुत्वा $ मिथः संमन्त्र्य ते सुराः & विमानवरम् ÃrƬhau % पितरौ दंपती शुभौ ॥ BrP_110.179 // तव संदर्शनाकाङ्क्षौ $ द्रक्ष्यसे वाद्य निश्चितम् & विषादं लोभमोहौ च % त्यक्त्वा चित्तं शमं नय ॥ BrP_110.180 // पश्य पश्येति तं प्राहुर् $ दाधीचं सुरसत्तमाः & विमानवरम् ÃrƬhau % स्वर्गिणौ स्वर्णभूषणौ ॥ BrP_110.181 // तव संदर्शनाकाङ्क्षौ $ पितरौ दंपती शुभौ & वीज्यमानौ सुरस्त्रीभिः % स्तूयमानौ च किंनरैः ॥ BrP_110.182 // दृष्ट्वा स मातापितरौ $ ननाम शिवसंनिधौ & har«abëpÃÓrunayanau % स कथंचिद् उवाच तौ ॥ BrP_110.183 // {पुत्र उवाच: } तारयन्त्य् एव पितराव् $ अन्ये पुत्राः कुलोद्वहाः & अहं तु मातुर् उदरे % केवलं भेदकारणम् \ एवंभूतो ऽपि तौ मोहात् # पश्येयम् अतिदुर्मतिः ॥ BrP_110.184 // {ब्रह्मोवाच: } ताव् आलोक्य ततो दुःखाद् $ वक्तुं नैव शशाक सः & देवाश् च मातापितरौ % पिप्पलादम् अथाब्रुवन् ॥ BrP_110.185 // धन्यस् त्वं पुत्र लोकेषु $ यस्य कीर्तिर् गता दिवम् & साक्षात्कृतस् त्वया त्र्यक्षो % देवाश् चाश्वासितास् त्वया \ त्वया पुत्रेण सल्लोका # न क्षीयन्ते कदाचन ॥ BrP_110.186 // {ब्रह्मोवाच: } पुष्पवृष्टिस् तदा स्वर्गात् $ पपात तस्य मूर्धनि & जयशब्दः सुरैर् उक्तः % प्रादुर्भूतो महामुने ॥ BrP_110.187 // आशिषं तु सुते दत्त्वा $ दधीचिः सह भार्यया & शंभुं गङ्गां सुरान् नत्वा % पुत्रं वाक्यम् अथाब्रवीत् ॥ BrP_110.188 // {दधीचिर् उवाच: } प्राप्य भार्यां शिवे भक्तिं $ कुरु गङ्गां च सेवय & पुत्रान् उत्पाद्य विधिवद् % यज्ञान् इष्ट्वा सदक्षिणान् \ कृतकृत्यस् ततो वत्स # आक्रमस्व चिरं दिवम् ॥ BrP_110.189 // {ब्रह्मोवाच: } करोम्य् एवम् इति प्राह $ दधीचिं पिप्पलाशनः & दधीचिः पुत्रम् आश्वास्य % भार्यया च पुनः पुनः ॥ BrP_110.190 // अनुज्ञातः सुरगणैः $ पुनः स दिवम् आक्रमत् & देवा अप्य् ऊचिरे सर्वे % पिप्पलादं ससंभ्रमाः ॥ BrP_110.191 // {देवा ऊचुः: } कृत्यां शमय भद्रं ते $ तद् उत्पन्नं महानलम् ॥* BrP_110.192 // {ब्रह्मोवाच: } पिप्पलादस् तु तान् आह $ न शक्तो ऽहं निवारणे & असत्यं नैव वक्ताहं % यूयं कृत्यां तु ब्रूत ताम् ॥ BrP_110.193 // मां दृष्ट्वा सा महारौद्रा $ विपरीतं करिष्यति & ताम् एव गत्वा विबुधाः % procus te शान्तिकारणम् ॥ BrP_110.194 // अनलं च यथाप्रीति $ ते उभे नेत्य् अवोचताम् & सर्वेषां भक्षणायैव % सृष्टा चाहं द्विजन्मना ॥ BrP_110.195 // तथा च मत्प्रसूतो ऽग्निर् $ अन्यथा तत् कथं भवेत् & महाभूतानि पञ्चापि % स्थावरं जङ्गमं तथा ॥ BrP_110.196 // सर्वम् अस्मन्मुखे विद्याद् $ वक्तव्यं नावशिष्यते & मया संमन्त्र्य ते देवाः % पुनर् ऊचुर् उभाव् अपि ॥ BrP_110.197 // भक्षयेताम् उभौ सर्वं $ यथानुक्रमतस् तथा & वडवापि सुरान् एवम् % उवाच शृणु नारद ॥ BrP_110.198 // {वडवोवाच: } भवताम् इच्छया सर्वं $ भक्ष्यं मे सुरसत्तमाः ॥* BrP_110.199 // {ब्रह्मोवाच: } वडवा सा नदी जाता $ गङ्गया संगता मुने & तद्भवस् तु महान् अग्निर् % य आसीद् अतिभीषणः \ तम् आहुर् अमरा वह्निं # भूतानाम् आदितो विदुः ॥ BrP_110.200 // {सुरा ऊचुः: } आपो ज्येष्ठतमा ज्ञेयास् $ तथैव प्रथमं भवान् & तत्राप्य् अपांपतिं ज्येष्ठं % समुद्रम् अशनं कुरु \ यथैव तु वयं ब्रूमो # गच्छ भुङ्क्ष्व यथासुखम् ॥ BrP_110.201 // {ब्रह्मोवाच: } अनलस् त्व् अमरान् आह $ आपस् तत्र कथं त्व् अहम् & व्रजेयं यदि मां तत्र % प्रापयन्त्य् उदकं महत् ॥ BrP_110.202 // भवन्त एव ते ऽप्य् आहुः $ कथं ते ऽग्ने गतिर् भवेत् & अग्निर् अप्य् आह तान् देवान् % कन्या मां गुणशालिनी ॥ BrP_110.203 // हिरण्यकलशे स्थाप्य $ नयेद् यत्र गतिर् मम & तस्य तद् वचनं श्रुत्वा % कन्याम् ऊचुः सरस्वतीम् ॥ BrP_110.204 // {देवा ऊचुः: } नयैनम् अनलं शीघ्रं $ शिरसा वरुणालयम् ॥* BrP_110.205 // {ब्रह्मोवाच: } सरस्वती सुरान् आह $ नैका शक्ता च धारणे & युक्ता चतसृभिः शीघ्रं % वहेयं वरुणालयम् ॥ BrP_110.206 // सरस्वत्या वचः श्रुत्वा $ गङ्गां च यमुनां तथा & नर्मदां तपतीं चैव % सुराः प्रोचुः पृथक् पृथक् ॥ BrP_110.207 // ताभिः समन्वितोवाह $ हिरण्यकलशे ऽनलम् & संस्थाप्य शिरसाधार्य % ता जग्मुर् वरुणालयम् ॥ BrP_110.208 // संस्थाप्य यत्र देवेशः $ सोमनाथो जगत्पतिः & अध्यास्ते विबुधैः सार्धं % प्रभासे शशिभूषणः ॥ BrP_110.209 // प्रापयाम् आसुर् अनलं $ पञ्चनद्यः सरस्वती & अध्यास्ते च महान् अग्निः % पिबन् वारि शनैः शनैः ॥ BrP_110.210 // ततः सुरगणाः सर्वे $ शिवम् ऊचुः सुरोत्तमम् ॥* BrP_110.211 // {देवा ऊचुः: } अस्थ्नां च पावनं ब्रूहि $ अस्माकं च गवां तथा ॥* BrP_110.212 // {ब्रह्मोवाच: } शिवः प्राह तदा सर्वान् $ गङ्गाम् आप्लुत्य यत्नतः & देवाश् च गावस् तत्पापान् % मुच्यन्ते नात्र संशयः ॥ BrP_110.213 // प्रक्षालितानि चास्थीनि $ ऋषिदेहभवान्य् अथ & तानि प्रक्षालनाद् एव % तत्र प्राप्तानि पूतताम् ॥ BrP_110.214 // यत्र देवा मुक्तपापास् $ तत् तीर्थं पापनाशनम् & तत्र स्नानं च दानं च % ब्रह्महत्याविनाशनम् ॥ BrP_110.215 // गवां च पावनं यत्र $ गोतीर्थं तद् उदाहृतम् & तत्र स्नानान् महाबुद्धिर् % गोमेधफलम् आप्नुयात् ॥ BrP_110.216 // यत्र तद्ब्राह्मणास्थीनि $ आसन् पुण्यानि नारद & पितृतीर्थं तु वै ज्ञेयं % पितॄणां प्रीतिवर्धनम् ॥ BrP_110.217 // भस्मास्थिनखरोमाणि $ प्राणिनो यस्य कस्यचित् & तत्र तीर्थे संक्रमेरन् % यावच् चन्द्रार्कतारकम् ॥ BrP_110.218 // स्वर्गे वासो भवेत् तस्य $ अपि दुष्कृतकर्मणः & तथा चक्रेश्वरात् तीर्थात् % त्रीणि तीर्थानि नारद \ ततः पूताः सुरगणा # गावः शंभुम् अथाब्रुवन् ॥ BrP_110.219 // {गोसुरा ऊचुः: } यामः स्वं स्वम् अधिष्ठानम् $ अत्र सूर्यः प्रतिष्ठितः & अस्मिन् स्थिते दिनकरे % सुराः सर्वे प्रतिष्ठिताः ॥ BrP_110.220 // भवेयुर् जगताम् ईश $ तद् अनुज्ञातुम् अर्हसि & सूर्यो ह्य् आत्मास्य जगतस् % तस्थुषश् च सनातनः ॥ BrP_110.221 // दिवाकरो देवमयस् $ तत्रास्माभिः प्रतिष्ठितः & यत्र गङ्गा जगद्धात्री % यत्र वै त्र्यम्बकः स्वयम् \ सुरवासं प्रतिष्ठानं # भवेद् यत्र च त्र्यम्बकम् ॥ BrP_110.222 // {ब्रह्मोवाच: } आपृच्छ्य पिप्पलादं तं $ सुराः स्वं सदनं ययुः & पिप्पलाः कालपर्याये % स्वर्गं जग्मुर् अथाक्षयम् ॥ BrP_110.223 // पादपानां पदं विप्रः $ पिप्पलादः प्रतापवान् & क्षेत्राधिपत्ये संस्थाप्य % पूजयाम् आस शंकरम् ॥ BrP_110.224 // दधीचिसूनुर् मुनिर् उग्रतेजा BrP_110.225a अवाप्य भार्यां गौतमस्यात्मजां च BrP_110.225b पुत्रान् अथावाप्य श्रियं यशश् च BrP_110.225c सुहृज्जनैः स्वर्गम् अवाप धीरः BrP_110.225d ततः प्रभृति तत् तीर्थं $ पिप्पलेश्वरम् उच्यते & सर्वक्रतुफलं पुण्यं % स्मरणाद् अघनाशनम् ॥ BrP_110.226 // किं पुनः स्नानदानाभ्याम् $ आदित्यस्य तु दर्शनात् & चक्रेश्वरः पिप्पलेशो % देवदेवस्य नामनी ॥ BrP_110.227 // सरहस्यं विदित्वा तु $ सर्वकामान् अवाप्नुयात् & सूर्यस्य च प्रतिष्ठानात् % सुरवासे प्रतिष्ठिते \ प्रतिष्ठानं तु तत् क्षेत्रं # सुराणाम् अपि वल्लभम् ॥ BrP_110.228 // इतीदम् आख्यानम् अतीव पुण्यं BrP_110.229a पठेत वा यः शृणुयात् स्मरेद् वा BrP_110.229b स दीर्घजीवी धनवान् धर्मयुक्तश् BrP_110.229c चान्ते स्मरञ् शंभुम् उपैति नित्यम् BrP_110.229d {ब्रह्मोवाच: } नागतीर्थम् इति ख्यातं $ सर्वकामप्रदं शुभम् & यत्र नागेश्वरो देवः % शृणु तस्यापि विस्तरम् ॥ BrP_111.1 ॥ प्रतिष्ठानपुरे राजा $ शूरसेन इति श्रुतः & सोमवंशभवः श्रीमान् % मतिमान् गुणसागरः ॥ BrP_111.2 ॥ पुत्रार्थं स महायत्नम् $ अकरोत् प्रियया सह & तस्य पुत्रश् चिराद् आसीत् % सर्पो वै भीषणाकृतिः ॥ BrP_111.3 ॥ पुत्रं तं गोपयाम् आस $ शूरसेनो महीपतिः & राज्ञः पुत्रः सर्प इति % न कश्चिद् विन्दते जनः ॥ BrP_111.4 ॥ अन्तर्वर्ती परो वापि $ मातरं पितरं विना & धात्रेय्य् अपि न जानाति % नामात्यो न पुरोहितः ॥ BrP_111.5 ॥ तं दृष्ट्वा भीषणं सर्पं $ सभार्यो नृपसत्तमः & संतापं नित्यम् आप्नोति % सर्पाद् वरम् अपुत्रता ॥ BrP_111.6 ॥ एतद् अस्ति महासर्पो $ वक्ति नित्यं मनुष्यवत् & स सर्पः पितरं प्राह % कुरु cƬÃm अपि क्रियाम् ॥ BrP_111.7 ॥ तथोपनयनं चापि $ वेदाध्ययनम् एव च & यावद् वेदं न चाधीते % तावच् छूद्रसमो द्विजः ॥ BrP_111.8 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा पुत्रवचः $ शूरसेनो ऽतिदुःखितः & ब्राह्मणं कंचनानीय % संस्कारादि तदाकरोत् \ अधीतवेदः सर्पो ऽपि # पितरं चाब्रवीद् इदम् ॥ BrP_111.9 ॥ {सर्प उवाच: } विवाहं कुरु मे राजन् $ स्त्रीकामो ऽहं नृपोत्तम & अन्यथापि च कृत्यं ते % न सिध्येद् इति मे मतिः ॥ BrP_111.10 ॥ जनयित्वात्मजान् वेद- $ विधिनाखिलसंस्कृतीः & न कुर्याद् यः पिता तस्य % नरकान् नास्ति निष्कृतिः ॥ BrP_111.11 ॥ {ब्रह्मोवाच: } विस्मितः स पिता प्राह $ सुतं तम् उरगाकृतिम् ॥* BrP_111.12 // {शूरसेन उवाच: } यस्य शब्दाद् अपि त्रासं $ यान्ति शूराश् च पूरुषाः & तस्मै कन्यां तु को दद्याद् % वद पुत्र करोमि किम् ॥ BrP_111.13 ॥ {ब्रह्मोवाच: } तत् पितुर् वचनं श्रुत्वा $ सर्पः प्राह विचक्षणः ॥* BrP_111.14 // {सर्प उवाच: } विवाहा बहवो राजन् $ राज्ञां सन्ति जनेश्वर & प्रसह्याहरणं चापि % शस्त्रैर् वैवाह एव च ॥ BrP_111.15 ॥ जाते विवाहे पुत्रस्य $ पितासौ कृतकृद् भवेत् & नो चेद् अत्रैव गङ्गायां % मरिष्ये नात्र संशयः ॥ BrP_111.16 ॥ {ब्रह्मोवाच: } तत् पुत्रनिश्चयं ज्ञात्वा $ अपुत्रो नृपसत्तमः & विवाहार्थम् अमात्यांस् तान् % आहूयेदं वचो ऽब्रवीत् ॥ BrP_111.17 ॥ {शूरसेन उवाच: } नागेश्वरो मम सुतो $ युवराजो गुणाकरः & गुणवान् matimä शूरो % दुर्जयः शत्रुतापनः ॥ BrP_111.18 ॥ रथे नागे स धनुषि $ पृथिव्यां नोपमीयते & विवाहस् तस्य कर्तव्यो % ह्य् अहं वृद्धस् तथैव च ॥ BrP_111.19 ॥ राज्यभारं सुते न्यस्य $ निश्चिन्तो ऽहं भवाम्य् अतः & न दारसंग्रहो यावत् % तावत् पुत्रो मम प्रियः ॥ BrP_111.20 ॥ बालभावं नो जहाति $ तस्मात् सर्वे ऽनुमन्य च & विवाहायाथ कुर्वन्तु % यत्नं मम हिते रताः ॥ BrP_111.21 ॥ न मे काचित् तदा चिन्ता $ कृतोद्वाहो यदात्मजः & सुते न्यस्तभरा यान्ति % कृतिनस् तपसे वनम् ॥ BrP_111.22 ॥ {ब्रह्मोवाच: } अमात्या राजवचनं $ श्रुत्वा सर्वे विनीतवत् & ऊचुः präjalayo हर्षाद् % राजानं भूरितेजसम् ॥ BrP_111.23 ॥ {अमात्या ऊचुः: } तव पुत्रो गुणज्येष्ठस् $ त्वं च सर्वत्र विश्रुतः & विवाहे तव पुत्रस्य % किं मन्त्र्यं किं तु चिन्त्यते ॥ BrP_111.24 ॥ {ब्रह्मोवाच: } अमात्येषु तथोक्तेषु $ गम्भीरो नृपसत्तमः & पुत्रं सर्पं त्व् अमात्यानां % न चाख्याति न ते विदुः ॥ BrP_111.25 ॥ राजा पुनस् तान् उवाच $ का स्यात् कन्या गुणाधिका & महावंशभवः श्रीमान् % को राजा स्याद् गुणाश्रयः ॥ BrP_111.26 ॥ संबन्धयोग्यः शूरश् च $ यत्संबन्धः प्रशस्यते & तद् राजवचनं श्रुत्वा % अमात्यानां महामतिः ॥ BrP_111.27 ॥ कुलीनः साधुर् अत्यन्तं $ राजकार्यहिते रतः & राज्ञो मतिं विदित्वा तु % इङ्गितज्ञो ऽब्रवीद् इदम् ॥ BrP_111.28 ॥ {अमात्य उवाच: } पूर्वदेशे महाराज $ विजयो नाम भूपतिः & वाजिवारणरत्नानां % यस्य संख्या न विद्यते ॥ BrP_111.29 ॥ अष्टौ पुत्रा महेष्वासा $ महाराजस्य धीमतः & तेषां स्वसा भोगवती % साक्षाल् लक्ष्मीर् इवापरा \ तव पुत्रस्य योग्या सा # भार्या राजन् मयोदिता ॥ BrP_111.30 ॥ {ब्रह्मोवाच: } वृद्धामात्यवचः श्रुत्वा $ राजा तं pratyabhëata ॥* BrP_111.31 // {राजोवाच: } सुता तस्य कथं मे ऽस्य $ सुतस्य स्याद् वदस्व तत् ॥* BrP_111.32 // {वृद्धामात्य उवाच: } लक्षितो ऽसि महाराज $ यत् ते मनसि वर्तते & यच् छूरसेन कृत्यं स्याद् % अनुजानीहि मां ततः ॥ BrP_111.33 ॥ {ब्रह्मोवाच: } वृद्धामात्यवचः श्रुत्वा $ भूषणाच्छादनोक्तिभिः & संपूज्य प्रेषयाम् आस % महत्या सेनया सह ॥ BrP_111.34 ॥ स पूर्वदेशम् आगत्य $ महाराजं समेत्य च & संपूज्य विविधैर् वाक्यैर् % उपायैर् नीतिसंभवैः ॥ BrP_111.35 ॥ महाराजसुतायाश् च $ भोगवत्या महामतिः & शूरसेनस्य नृपतेः % सूनोर् नागस्य धीमतः ॥ BrP_111.36 ॥ विवाहायाकरोत् संधिं $ मिथ्यामिथ्यावचोउक्तिभिः & पूजयाम् आस नृपतिं % भूषणाच्छादनादिभिः ॥ BrP_111.37 ॥ अवाप्य पूजां नृपतिर् $ ददामीत्य् अवदत् तदा & तत आगत्य राज्ञे ऽसौ % वृद्धामात्यो महामतिः ॥ BrP_111.38 ॥ शूरसेनाय तद् वृत्तं $ वैवाहिकम् अवेदयत् & ततो बहुतिथे काले % वृद्धामात्यो महामतिः ॥ BrP_111.39 ॥ पुनर् बलेन महता $ वस्त्रालंकारभूषितः & जगाम तरसा सर्वैर् % अन्यैश् च सचिवैर् वृतः ॥ BrP_111.40 ॥ विवाहाय महामात्यो $ महाराजाय बुद्धिमान् & सर्वं प्रोवाच वृद्धो ऽसाव् % अमात्यः सचिवैर् वृतः ॥ BrP_111.41 ॥ {वृद्धामात्य उवाच: } अत्रागन्तुं न चायाति $ शूरसेनस्य भूपतेः & पुत्रो नाग इति ख्यातो % बुद्धिमान् गुणसागरः ॥ BrP_111.42 ॥ क्षत्रियाणां विवाहाश् च $ भवेयुर् बहुधा नृप & तस्माच् छस्त्रैर् अलंकारैर् % विवाहः स्यान् महामते ॥ BrP_111.43 ॥ क्षत्रिया ब्राह्मणाश् चैव $ सत्यां वाचं वदन्ति हि & तस्माच् छस्त्रैर् अलंकारैर् % विवाहस् त्व् अनुमन्यताम् ॥ BrP_111.44 ॥ {ब्रह्मोवाच: } वृद्धामात्यवचः श्रुत्वा $ विजयो राजसत्तमः & मेने वाक्यं तथा सत्यम् % अमात्यं भूपतिं तदा ॥ BrP_111.45 ॥ विवाहम् अकरोद् राजा $ भोगवत्याः सविस्तरम् & शस्त्रेण च यथाशास्त्रं % प्रेषयाम् आस तां पुनः ॥ BrP_111.46 ॥ स्वान् अमात्यांस् तथा गाश् च $ हिरण्यतुरगादिकम् & बहु दत्त्वाथ विजयो % हर्षेण महता युतः ॥ BrP_111.47 ॥ ताम् आदायाथ सचिवा $ वृद्धामात्यपुरोगमाः & प्रतिष्ठानम् अथाभ्येत्य % शूरसेनाय तां स्नुषाम् ॥ BrP_111.48 ॥ न्यवेदयंस् तथोचुस् ते $ विजयस्य वचो बहु & भूषणानि विचित्राणि % दास्यो वस्त्रादिकं च यत् ॥ BrP_111.49 ॥ निवेद्य शूरसेनाय $ कृतकृत्या बभूविरे & विजयस्य तु ये ऽमात्या % भोगवत्या सहागताः ॥ BrP_111.50 ॥ तान् पूजयित्वा राजासौ $ बहुमानपुरःसरम् & विजयाय यथा प्रीतिस् % तथा कृत्वा व्यसर्जयत् ॥ BrP_111.51 ॥ विजयस्य सुता बाला $ रूपयौवनशालिनी & श्वश्रूश्वशुरयोर् नित्यं % शुश्रूषन्ती सुमध्यमा ॥ BrP_111.52 ॥ भोगवत्याश् च यो भर्ता $ महासर्पो ऽतिभीषणः & एकान्तदेशे विजने % गृहे रत्नसुशोभिते ॥ BrP_111.53 ॥ सुगन्धकुसुमाकीर्णे $ तत्रास्ते सुखशीतले & स सर्पो मातरं प्राह % पितरं च पुनः पुनः ॥ BrP_111.54 ॥ मम भार्या राजपुत्री $ किं मां नैवोपसर्पति & तत् पुत्रवचनं श्रुत्वा % सर्पमातेदम् अब्रवीत् ॥ BrP_111.55 ॥ {राजपत्न्य् उवाच: } धात्रिके गच्छ सुभगे $ शीघ्रं भोगवतीं वद & तव भर्ता सर्प इति % ततः सा किं वदिष्यति ॥ BrP_111.56 ॥ {ब्रह्मोवाच: } धात्रिका च तथेत्य् उक्त्वा $ गत्वा भोगवतीं तदा & रहोगता उवाचेदं % विनीतवद् अपूर्ववत् ॥ BrP_111.57 ॥ {धात्रिकोवाच: } जाने ऽहं सुभगे भद्रे $ भर्तारं तव दैवतम् & न चाख्येयं त्वया क्वापि % सर्पो न पुरुषो ध्रुवम् ॥ BrP_111.58 ॥ {ब्रह्मोवाच: } तस्यास् तद् वचनं श्रुत्वा $ भोगवत्य् अब्रवीद् इदम् ॥* BrP_111.59 // {भोगवत्य् उवाच: } मानुषीणां मनुष्यो हि $ भर्ता सामान्यतो भवेत् & किं पुनर् देवजातिस् तु % भर्ता पुण्येन लभ्यते ॥ BrP_111.60 ॥ {ब्रह्मोवाच: } भोगवत्यास् तु तद् वाक्यं $ सा च सर्वं न्यवेदयत् & सर्पाय सर्पमात्रे च % राज्ञे चैव यथाक्रमम् ॥ BrP_111.61 ॥ रुरोद राजा तद्वाक्यात् $ स्मृत्वा तां कर्मणो गतिम् & भोगवत्य् अपि तां प्राह % उक्तपूर्वां पुनः सखीम् ॥ BrP_111.62 ॥ {भोगवत्य् उवाच: } कान्तं दर्शय भद्रं ते $ वृथा याति वयो मम ॥* BrP_111.63 // {ब्रह्मोवाच: } ततः सा दर्शयाम् आस $ सर्पं तम् अतिभीषणम् & सुगन्धकुसुमाकीर्णे % शयने सा रहोगता ॥ BrP_111.64 ॥ तं दृष्ट्वा भीषणं सर्पं $ भर्तारं रत्नभूषितम् & k­täjalipuÂà वाक्यम् % अवदत् कान्तम् अञ्जसा ॥ BrP_111.65 ॥ {भोगवत्य् उवाच: } धन्यास्म्य् अनुगृहीतास्मि $ यस्या मे दैवतं पतिः ॥* BrP_111.66 // {ब्रह्मोवाच: } इत्य् उक्त्वा शयने स्थित्वा $ तं सर्पं सर्पभावनैः & खेलयाम् आस तन्वङ्गी % गीतैश् चैवाङ्गसंगमैः ॥ BrP_111.67 ॥ सुगन्धकुसुमैः पानैस् $ तोषयाम् आस तं पतिम् & तस्याश् चैव प्रसादेन % सर्पस्याभूत् स्मृतिर् मुने \ स्मृत्वा सर्वं दैवकृतं # रात्रौ सर्पो ऽब्रवीत् प्रियाम् ॥ BrP_111.68 ॥ {सर्प उवाच: } राजकन्यापि मां दृष्ट्वा $ न भीतासि कथं प्रिये & सोवाच दैवविहितं % को ऽतिक्रमितुम् ईश्वरः \ पतिर् एव गतिः स्त्रीणां # सर्वदैव विशेषतः ॥ BrP_111.69 ॥ {ब्रह्मोवाच: } श्रुत्वेति हृष्टस् ताम् आह $ नागः प्रहसिताननः ॥* BrP_111.70 // {सर्प उवाच: } तुष्टो ऽस्मि तव भक्त्याहं $ किं ददामि तवेप्सितम् & तव प्रसादाच् चार्वङ्गि % सर्वस्मृतिर् अभूद् इयम् ॥ BrP_111.71 ॥ शप्तो ऽहं देवदेवेन $ कुपितेन पिनाकिना & महेश्वरकरे नागः % शेषपुत्रो महाबलः ॥ BrP_111.72 ॥ सो ऽहं पतिस् त्वं च भार्या $ नाम्ना भोगवती पुरा & उमावाक्याज् जहासोच्चैः % शंभुः प्रीतो रहोगतः ॥ BrP_111.73 ॥ ममापि चागतं भद्रे $ हास्यं तद्देवसंनिधौ & ततस् तु कुपितः शंभुः % प्रादाच् छापं ममेदृशम् ॥ BrP_111.74 ॥ {शिव उवाच: } मनुष्ययोनौ त्वं सर्पो $ भविता ज्ञानवान् इति ॥* BrP_111.75 // {सर्प उवाच: } ततः प्रसादितः शंभुस् $ त्वया भद्रे मया सह & ततश् चोक्तं तेन भद्रे % गौतम्यां मम पूजनम् ॥ BrP_111.76 ॥ कुर्वतो ज्ञानम् आधास्ये $ यदा सर्पाकृतेस् तव & तदा विशापो भविता % भोगवत्याः प्रसादतः ॥ BrP_111.77 ॥ तस्माद् इदं ममापन्नं $ तव चापि शुभानने & तस्मान् नीत्वा गौतमीं मां % पूजां कुरु मया सह ॥ BrP_111.78 ॥ ततो विशापो भविता $ आवां यावः शिवं पुनः & सर्वेषां सर्वदार्तानां % शिव एव परा गतिः ॥ BrP_111.79 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा भर्तृवचनं $ सा भर्त्रा गौतमीं ययौ & ततः स्नात्वा तु गौतम्यां % पूजां चक्रे शिवस्य तु ॥ BrP_111.80 ॥ ततः प्रसन्नो भगवान् $ दिव्यरूपं ददौ मुने & आपृच्छ्य पितरौ सर्पो % भार्यया गन्तुम् उद्यतः \ शिवलोकं ततो ज्ञात्वा # पिता प्राह महामतिः ॥ BrP_111.81 ॥ {पितोवाच: } युवराज्यधरो ज्येष्ठः $ पुत्र एको भवान् इति & तस्माद् राज्यम् अशेषेण % कृत्वोत्पाद्य सुतान् बहून् \ याते मयि परं धाम # ततो याहि शिवं पुरम् ॥ BrP_111.82 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा पितृवचस् $ तथेत्य् आह स नागरा& कामरूपम् अवाप्याथ % भार्यया सह सुव्रतः ॥ BrP_111.83 ॥ पित्रा मात्रा तथा पुत्रै $ राज्यं कृत्वा सुविस्तरम् & याते पितरि स्वर्लोकं % पुत्रान् स्थाप्य स्वके पदे ॥ BrP_111.84 ॥ भार्यामात्यादिसहितस् $ ततः शिवपुरं ययौ & ततः प्रभृति तत् तीर्थं % नागतीर्थम् इति श्रुतम् ॥ BrP_111.85 ॥ यत्र नागेश्वरो देवो $ भोगवत्या प्रतिष्ठितः & तत्र स्नानं च दानं च % सर्वक्रतुफलप्रदम् ॥ BrP_111.86 ॥ {ब्रह्मोवाच: } मातृतीर्थम् इति ख्यातं $ सर्वसिद्धिकरं नृणाम् & आधिभिर् मुच्यते जन्तुस् % तत्तीर्थस्मरणाद् अपि ॥ BrP_112.1 ॥ देवानाम् असुराणां च $ संगरो ऽभूत् सुदारुणः & नाशक्नुवंस् तदा जेतुं % देवा दानवसंगरम् ॥ BrP_112.2 ॥ तदाहम् अगमं देवैस् $ तिष्ठन्तं शूलपाणिनम् & अस्तवं विविधैर् वाक्यैः % k­täjalipuÂa÷ शनैः ॥ BrP_112.3 ॥ संमन्त्र्य देवैर् असुरैश् च सर्वैर् BrP_112.4a यदाहृतं संमथितुं समुद्रम् BrP_112.4b यत् कालकूटं समभून् महेश BrP_112.4c तत् त्वां विना को ग्रसितुं समर्थः BrP_112.4d पुष्पप्रहारेण जगत्त्रयं यः BrP_112.5a स्वाधीनम् आपादयितुं समर्थः BrP_112.5b मारो हरे ऽप्य् अन्यसुरादिवन्द्यो BrP_112.5c वितायमानो विलयं प्रयातः BrP_112.5d विमथ्य वारीशम् अनङ्गशत्रो BrP_112.6a यद् उत्तमं तत् तु दिवौकसेभ्यः BrP_112.6b दत्त्वा विषं संहरन् नीलकण्ठ BrP_112.6c को वा धर्तुं त्वाम् ऋते वै समर्थः BrP_112.6d ततश् च तुष्टो भगवान् $ आदिकर्ता त्रिलोचनः ॥* BrP_112.7 ॥ {शिव उवाच: } दास्ये ऽहं यद् अभीष्टं वो $ ब्रुवन्तु सुरसत्तमाः ॥* BrP_112.8 ॥ {देवा ऊचुः: } दानवेभ्यो भयं घोरं $ तत्रैहि वृषभध्वज & जहि शत्रून् सुरान् पाहि % नाथवन्तस् त्वया प्रभो ॥ BrP_112.9 ॥ निष्कारणः सुहृच् छंभो $ नाभविष्यद् भवान् यदि & तदाकरिष्यन् किम् इव % दुःखार्ताः सर्वदेहिनः ॥ BrP_112.10 ॥ {ब्रह्मोवाच: } इत्य् उक्तस् तत्क्षणात् प्रायाद् $ यत्र ते देवशत्रवः & तत्र तद् युद्धम् अभवच् % छंकरेण सुरद्विषाम् ॥ BrP_112.11 ॥ ततस् त्रिलोचनः श्रान्तस् $ तमोरूपधरः शिवः & ललाटाद् व्यपतंस् तस्य % युध्यतः स्वेदबिन्दवः ॥ BrP_112.12 ॥ स संहरन् दैत्यगणांस् $ तामसीं मूर्तिम् आश्रितः & तां मूर्तिम् असुरा दृष्ट्वा % मेरुपृष्ठाद् भुवं ययुः ॥ BrP_112.13 ॥ स संहरन् सर्वदैत्यांस् $ तदागच्छद् भुवं हरः & इतश् चेतश् च भीतास् ते % 'धावन् सर्वां महीम् इमाम् ॥ BrP_112.14 ॥ तथैव कोपाद् रुद्रो ऽपि $ शत्रूंस् तान् अनुधावति & तथैव युध्यतः शंभोः % पतिताः स्वेदबिन्दवः ॥ BrP_112.15 ॥ यत्र यत्र भुवं प्राप्तो $ बिन्दुर् माहेश्वरो मुने & तत्र तत्र शिवाकारा % मातरो जज्ञिरे ततः ॥ BrP_112.16 ॥ procur महेश्वरं सर्वाः $ खादामस् त्व् असुरान् इति & ततः प्रोवाच भगवान् % सर्वैः सुरगणैर् वृतः ॥ BrP_112.17 ॥ {शिव उवाच: } स्वर्गाद् भुवम् अनुप्राप्ता $ राक्षसास् ते रसातलम् & अनुप्राप्तास् ततः सर्वाः % शृण्वन्तु मम bhëitam ॥ BrP_112.18 // यत्र यत्र द्विषो यान्ति $ तत्र गच्छन्तु मातरः & रसातलम् अनुप्राप्ता % इदानीं मद्भयाद् द्विषः \ भवत्यो ऽप्य् अनुगच्छन्तु # रसातलम् अनु द्विषः ॥ BrP_112.19 ॥ {ब्रह्मोवाच: } ताश् च जग्मुर् भुवं भित्त्वा $ यत्र ते दैत्यदानवाः & तान् हत्वा मातरः सर्वान् % देवारीन् अतिभीषणान् ॥ BrP_112.20 ॥ पुनर् देवान् उपाजग्मुः $ पथा तेनैव मातरः & गताश् च मातरो यावद् % यावच् च पुनर् आगताः ॥ BrP_112.21 ॥ तावद् देवाः स्थिता आसन् $ गौतमीतीरम् आश्रिताः & प्रस्थानात् तत्र मातॄणां % सुराणां च प्रतिष्ठितेः ॥ BrP_112.22 ॥ प्रतिष्ठानं तु तत् क्षेत्रं $ पुण्यं विजयवर्धनम् & मातॄणां यत्र चोत्पत्तिर् % मातृतीर्थं पृथक् पृथक् ॥ BrP_112.23 ॥ तत्र तत्र बिलान्य् आसन् $ रसातलगतानि च & सुरास् ताभ्यो वरान् procur % loke पूजां यथा शिवः ॥ BrP_112.24 ॥ प्राप्नोति तद्वन् मातृभ्यः $ पूजा भवतु सर्वदा & इत्य् उक्त्वान्तर्दधुर् देवा % आसंस् तत्रैव मातरः ॥ BrP_112.25 ॥ यत्र यत्र स्थिता देव्यो $ मातृतीर्थं ततो विदुः & सुराणाम् अपि सेव्यानि % किं पुनर् मानुषादिभिः ॥ BrP_112.26 ॥ तेषु स्नानम् अथो दानं $ पितॄणां चैव तर्पणम् & सर्वं तद् अक्षयं ज्ञेयं % शिवस्य वचनं यथा ॥ BrP_112.27 ॥ यस् त्व् इदं शृणुयान् नित्यं $ स्मरेद् अपि पठेत् तथा & आख्यानं मातृतीर्थानाम् % आयुष्मान् स सुखी भवेत् ॥ BrP_112.28 ॥ {ब्रह्मोवाच: } इदम् अप्य् अपरं तीर्थं $ देवानाम् अपि दुर्लभम् & ब्रह्मतीर्थम् इति ख्यातं % भुक्तिमुक्तिप्रदं नृणाम् ॥ BrP_113.1 ॥ स्थितेषु देवसैन्येषु $ प्रविष्टेषु रसातलम् & दैत्येषु च मुनिश्रेष्ठ % तथा मातृषु तान् अनु ॥ BrP_113.2 ॥ मदीयं पञ्चमं वक्त्रं $ गर्दभाकृति भीषणम् & तद् वक्त्रं देवसैन्येषु % मयि तिष्ठत्य् उवाच ह ॥ BrP_113.3 ॥ हे दैत्याः किं पलायन्ते $ न भयं वो ऽस्तु सत्वरम् & आगच्छन्तु सुरान् सर्वान् % भक्षयिष्ये क्षणाद् इति ॥ BrP_113.4 ॥ निवारयन्तं माम् एवं $ भक्षणायोद्यतं तथा & तं दृष्ट्वा विबुधाः सर्वे % वित्रस्ता विष्णुम् अब्रुवन् ॥ BrP_113.5 ॥ त्राहि विष्णो जगन्नाथ $ ब्रह्मणो ऽस्य मुखं लुन & चक्रधृग् विबुधान् आह % च्छेद्मि चक्रेण वै शिरः ॥ BrP_113.6 ॥ किं तु तच् छिन्नम् एवेदं $ संहरेत् सचराचरम् & मन्त्रं ब्रूमो ऽत्र विबुधाः % श्रूयतां सर्वम् एव हि ॥ BrP_113.7 ॥ त्रिनेत्रः कशिरश् छेत्ता $ स च धत्ते न संशयः & मया च शंभुः सर्वैश् च % स्तुतः प्रोक्तस् तथैव च ॥ BrP_113.8 ॥ यागः क्षणी दृष्टफले ऽसमर्थः BrP_113.9a स नैव कर्तुः फलतीति मत्वा BrP_113.9b फलस्य दाने प्रतिभूर् जटीति BrP_113.9c निश्चित्य लोकः प्रतिकर्म यातः BrP_113.9d ततः सुरेशः संतुष्टो $ देवानां कार्यसिद्धये & लोकानाम् उपकारार्थं % तथेत्य् आह सुरान् प्रति ॥ BrP_113.10 ॥ तद्वक्त्रं पापरूपं यद् $ भीषणं लोमहर्षणम् & निकृत्य नखशस्त्रैश् च % क्व स्थाप्यं चेत्य् अथाब्रवीत् ॥ BrP_113.11 ॥ तत्रेला विबुधान् आह $ नाहं वोढुं शिरः क्षमा & रसातलम् अथो यास्ये % उदधिश् चाप्य् अथाब्रवीत् ॥ BrP_113.12 ॥ शोषं यास्ये क्षणाद् एव $ पुनश् चोचुः शिवं सुराः & त्वयैवैतद् ब्रह्मशिरो % धार्यं लोकानुकम्पया ॥ BrP_113.13 ॥ अच्छेदे जगतां नाशश् $ छेदे दोषश् च तादृशः & एवं विमृश्य सोमेशो % दधार कशिरस् तदा ॥ BrP_113.14 ॥ तद् दृष्ट्वा दुष्करं कर्म $ गौतमीं प्राप्य पावनीम् & अस्तुवञ् जगताम् ईशं % प्रणयाद् भक्तितः सुराः ॥ BrP_113.15 ॥ देवेष्व् अमित्रं कशिरो ऽतिभीमं BrP_113.16a तान् भक्षणायोपगतं निकृत्य BrP_113.16b नखाग्रसूच्या शकलेन्दुमौलिस् BrP_113.16c त्यागे ऽपि दोषात् कृपयानुधत्ते BrP_113.16d तत्र ते विबुधाः सर्वे $ स्थिता ये ब्रह्मणो ऽन्तिके & तुष्टुवुर् विबुधेशानं % कर्म दृष्ट्वातिदैवतम् ॥ BrP_113.17 ॥ ततः प्रभृति तत् तीर्थं $ ब्रह्मतीर्थम् इति श्रुतम् & अद्यापि ब्रह्मणो रूपं % चतुर्मुखम् अवस्थितम् ॥ BrP_113.18 ॥ शिरोमात्रं तु यः पश्येत् $ स गच्छेद् ब्रह्मणः पदम् & यत्र स्थित्वा स्वयं रुद्रो % लूनवान् ब्रह्मणः शिरः ॥ BrP_113.19 ॥ रुद्रतीर्थं तद् एव स्यात् $ तत्र साक्षाद् दिवाकरः & देवानां च स्वरूपेण % स्थितो यस्मात् तद् उत्तमम् ॥ BrP_113.20 ॥ सौर्यं तीर्थं तद् आख्यातं $ सर्वक्रतुफलप्रदम् & तत्र स्नात्वा रविं दृष्ट्वा % पुनर्जन्म न विद्यते ॥ BrP_113.21 ॥ महादेवेन यच् छिन्नं $ ब्रह्मणः पञ्चमं शिरः & क्षेत्रे ऽविमुक्ते संस्थाप्य % देवतानां हितं कृतम् ॥ BrP_113.22 ॥ ब्रह्मतीर्थे शिरोमात्रं $ यो दृष्ट्वा गौतमीतटे & क्षेत्रे ऽविमुक्ते तस्यैव % स्थापितं यो ऽनुपश्यति \ कपालं ब्रह्मणः पुण्यं # ब्रह्महा पूततां व्रजेत् ॥ BrP_113.23 ॥ {ब्रह्मोवाच: } अविघ्नं तीर्थम् आख्यातं $ सर्वविघ्नविनाशनम् & तत्रापि वृत्तम् आख्यास्ये % शृणु नारद भक्तितः ॥ BrP_114.1 ॥ देवसत्त्रे प्रवृत्ते तु $ गौतम्याश् चोत्तरे तटे & समाप्तिर् नैव सत्त्रस्य % संजाता विघ्नदोषतः ॥ BrP_114.2 ॥ ततः सुरगणाः सर्वे $ माम् अवोचन् हरिं तदा & ततो ध्यानगतो ऽहं तान् % अवोचं वीक्ष्य कारणम् ॥ BrP_114.3 ॥ विनायककृतैर् विघ्नैर् $ नैतत् सत्त्रं समाप्यते & तस्मात् स्तुवन्तु ते सर्वे % आदिदेवं विनायकम् ॥ BrP_114.4 ॥ तथेत्य् उक्त्वा सुरगणाः $ स्नात्वा ते गौतमीतटे & अस्तुवन् भक्तितो देवा % आदिदेवं गणेश्वरम् ॥ BrP_114.5 ॥ {देवा ऊचुः: } यः सर्वकार्येषु सदा सुराणाम् BrP_114.6a अपीशविष्ण्वम्बुजसंभवानाम् BrP_114.6b पूज्यो नमस्यः परिचिन्तनीयस् BrP_114.6c तं विघ्नराजं शरणं व्रजामः BrP_114.6d न विघ्नराजेन समो ऽस्ति कश्चिद् BrP_114.7a देवो manovächitasaæpradÃtà BrP_114.7b निश्चित्य चैतत् त्रिपुरान्तको ऽपि BrP_114.7c तं पूजयाम् आस वधे पुराणाम् BrP_114.7d करोतु सो ऽस्माकम् अविघ्नम् अस्मिन् BrP_114.8a महाक्रतौ सत्वरम् आम्बिकेयः BrP_114.8b ध्यातेन येनाखिलदेहभाजां BrP_114.8c पूर्णा भविष्यन्ति manobhilëÃ÷ BrP_114.8d महोत्सवो ऽभूद् अखिलस्य देव्या BrP_114.9a जातः सुतश् चिन्तितमात्र एव BrP_114.9b अतो ऽवदन् सुरसंघाः कृतार्थाः BrP_114.9c सद्योजातं विघ्नराजं नमन्तः BrP_114.9d यो मातुर् उत्सङ्गगतो ऽथ मात्रा BrP_114.10a निवार्यमाणो ऽपि बलाच् च चन्द्रम् BrP_114.10b संगोपयाम् आस पितुर् जटासु BrP_114.10c गणाधिनाथस्य विनोद एषः BrP_114.10d पपौ स्तनं मातुर् अथापि तृप्तो BrP_114.11a यो भ्रातृमात्सर्यकषायबुद्धिः BrP_114.11b लम्बोदरस् त्वं भव विघ्नराजो BrP_114.11c लम्बोदरं नाम चकार शंभुः BrP_114.11d संवेष्टितो देवगणैर् महेशः BrP_114.12a प्रवर्ततां नृत्यम् इतीत्य् उवाच BrP_114.12b संतोषितो नूपुररावमात्राद् BrP_114.12c गणेश्वरत्वे ऽभिषिषेच पुत्रम् BrP_114.12d यो विघ्नपाशं च करेण बिभ्रत् BrP_114.13a स्कन्धे कुठारं च तथा परेण BrP_114.13b अपूजितो विघ्नम् अथो ऽपि मातुः BrP_114.13c करोति को विघ्नपतेः समो ऽन्यः BrP_114.13d धर्मार्थकामादिषु पूर्वपूज्यो BrP_114.14a देवासुरैः पूज्यत एव नित्यम् BrP_114.14b यस्यार्चनं नैव विनाशम् अस्ति BrP_114.14c तं पूर्वपूज्यं प्रथमं नमामि BrP_114.14d यस्यार्चनात् प्रार्थनयानुरूपां BrP_114.15a दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् BrP_114.15b स्वतन्त्रसामर्थ्यकृतातिगर्वं BrP_114.15c भ्रातृप्रियं त्व् आखुरथं तम् Ŭe BrP_114.15d यो मातरं सरसैर् नृत्यगीतैस् BrP_114.16a tathÃbhilëair अखिलैर् विनोदैः BrP_114.16b संतोषयाम् आस तदातितुष्टं BrP_114.16c तं श्रीगणेशं शरणं प्रपद्ये BrP_114.16d सुरोपकारैर् असुरैश् च युद्धैः BrP_114.17a स्तोत्रैर् नमस्कारपरैश् च मन्त्रैः BrP_114.17b पितृप्रसादेन सदा समृद्धं BrP_114.17c तं श्रीगणेशं शरणं प्रपद्ये BrP_114.17d जये पुराणाम् अकरोत् प्रतीपं BrP_114.18a पित्रापि हर्षात् प्रतिपूजितो यः BrP_114.18b निर्विघ्नतां चापि पुनश् चकार BrP_114.18c तस्मै गणेशाय नमस्करोमि BrP_114.18d {ब्रह्मोवाच: } इति स्तुतः सुरगणैर् $ विघ्नेशः प्राह तान् पुनः ॥* BrP_114.19 // {गणेश उवाच: } इतो निर्विघ्नता सत्त्रे $ मत्तः स्याद् असुरारिणः ॥* BrP_114.20 // {ब्रह्मोवाच: } देवसत्त्रे निवृत्ते तु $ गणेशः प्राह तान् सुरान् ॥* BrP_114.21 // {गणेश उवाच: } स्तोत्रेणानेन ये भक्त्या $ मां स्तोष्यन्ति यतव्रताः & तेषां दारिद्र्यदुःखानि % न भवेयुः कदाचन ॥ BrP_114.22 ॥ अत्र ये भक्तितः स्नानं $ दानं कुर्युर् अतन्द्रिताः & तेषां सर्वाणि कार्याणि % भवेयुर् इति मन्यताम् ॥ BrP_114.23 ॥ {ब्रह्मोवाच: } तद्वाक्यसमकालं तु $ तथेत्य् ऊचुः सुरा अपि & निवृत्ते तु मखे तस्मिन् % सुरा जग्मुः स्वम् आलयम् ॥ BrP_114.24 ॥ ततः प्रभृति तत् तीर्थम् $ अविघ्नम् इति गद्यते & सर्वकामप्रदं पुंसां % सर्वविघ्नविनाशनम् ॥ BrP_114.25 ॥ {ब्रह्मोवाच: } शेषतीर्थम् इति ख्यातं $ सर्वकामप्रदायकम् & तस्य रूपं प्रवक्ष्यामि % यन् मया paribhëitam ॥ BrP_115.1 // शेषो नाम महानागो $ रसातलपतिः प्रभुः & सर्वनागैः परिवृतो % रसातलम् अथाभ्यगात् ॥ BrP_115.2 ॥ राक्षसा दैत्यदनुजाः $ प्रविष्टा ये रसातलम् & तैर् निरस्तो भोगिपतिर् % माम् उवाचाथ विह्वलः ॥ BrP_115.3 ॥ {शेष उवाच: } रसातलं त्वया दत्तं $ राक्षसानां ममापि च & ते मे स्थानं न दास्यन्ति % तस्मात् त्वां शरणं गतः ॥ BrP_115.4 ॥ ततो ऽहम् अब्रवं नागं $ गौतमीं याहि पन्नग & तत्र स्तुत्वा महादेवं % लप्स्यसे त्वं मनोरथम् ॥ BrP_115.5 ॥ नान्यो ऽस्ति लोकत्रितये $ मनोरथसमर्पकः & मद्वाक्यप्रेरितो नागो % गङ्गाम् आप्लुत्य यत्नतः \ k­täjalipuÂo भूत्वा # तुष्टाव त्रिदशेश्वरम् ॥ BrP_115.6 ॥ {शेष उवाच: } नमस् त्रैलोक्यनाथाय $ दक्षयज्ञविभेदिने & आदिकर्त्रे नमस् तुभ्यं % नमस् त्रैलोक्यरूपिणे ॥ BrP_115.7 ॥ नमः सहस्रशिरसे $ नमः संहारकारिणे & सोमसूर्याग्निरूपाय % जलरूपाय ते नमः ॥ BrP_115.8 ॥ सर्वदा सर्वरूपाय $ कालरूपाय ते नमः & पाहि शंकर सर्वेश % पाहि सोमेश सर्वग \ जगन्नाथ नमस् तुभ्यं # देहि मे मनसेप्सितम् ॥ BrP_115.9 ॥ {ब्रह्मोवाच: } ततो महेश्वरः प्रीतः $ प्रादान् नागेप्सितान् वरान् & विनाशाय सुरारीणां % दैत्यदानवरक्षसाम् ॥ BrP_115.10 ॥ शेषाय प्रददौ शूलं $ जह्य् अनेनारिपुंगवान् & ततः प्रोक्तः शिवेनासौ % शेषः शूलेन भोगिभिः ॥ BrP_115.11 ॥ रसातलम् अथो गत्वा $ निजघान रिपून् रणे & निहत्य नागः शूलेन % दैत्यदानवराक्षसान् ॥ BrP_115.12 ॥ न्यवर्तत पुनर् देवो $ यत्र शेषेश्वरो हरः & पथा येन समायातो % देवं द्रष्टुं स नागरा॥ BrP_115.13 ॥ रसातलाद् यत्र देवो $ बिलं तत्र व्यजायत & तस्माद् बिलतलाद् यातं % गाङ्गं वार्य् अतिपुण्यदम् ॥ BrP_115.14 ॥ तद् वारि गङ्गाम् अगमद् $ गङ्गायाः संगमस् ततः & देवस्य पुरतश् चापि % कुण्डं तत्र सुविस्तरम् ॥ BrP_115.15 ॥ नागस् तत्राकरोद् धोमं $ यत्र चाग्निः सदा स्थितः & सोष्णं तद् अभवद् वारि % गङ्गायास् तत्र संगमः ॥ BrP_115.16 ॥ देवदेवं समाराध्य $ नागः प्रीतो महायशाः & रसातलं ततो ऽभीष्टं % शिवात् प्राप्य तलं ययौ ॥ BrP_115.17 ॥ ततः प्रभृति तत् तीर्थं $ नागतीर्थम् उदाहृतम् & सर्वकामप्रदं पुण्यं % रोगदारिद्र्यनाशनम् ॥ BrP_115.18 ॥ आयुर्लक्ष्मीकरं पुण्यं $ स्नानदानाच् च मुक्तिदम् & शृणुयाद् वा पठेद् भक्त्या % यो वापि स्मरते तु तत् ॥ BrP_115.19 ॥ तीर्थं शेषेश्वरो यत्र $ यत्र शक्तिप्रदः शिवः & एकविंशतितीर्थानाम् % उभयोस् तत्र तीरयोः \ शतानि मुनिशार्दूल # सर्वसंपत्प्रदायिनाम् ॥ BrP_115.20 ॥ {ब्रह्मोवाच: } महानलम् इति ख्यातं $ वडवानलम् उच्यते & महानलो यत्र देवो % वडवा यत्र सा नदी ॥ BrP_116.1 ॥ तत् तीर्थं पुत्र वक्ष्यामि $ मृत्युदोषजरापहम् & पुरासन् नैमिषारण्ये % ऋषयः सत्त्रकारिणः ॥ BrP_116.2 ॥ शमितारं च ऋषयो $ मृत्युं चक्रुस् तपस्विनः & वर्तमाने सत्त्रयागे % मृत्यौ शमितरि स्थिते ॥ BrP_116.3 ॥ न ममार तदा कश्चिद् $ उभयं स्थास्नु जङ्गमम् & विना पशून् मुनिश्रेष्ठ % मर्त्यं चामर्त्यतां गतम् ॥ BrP_116.4 ॥ ततस् त्रिविष्टपे शून्ये $ मर्त्ये चैवातिसंभृते & मृत्युनोपेक्षिते देवा % राक्षसान् ऊचिरे तदा ॥ BrP_116.5 ॥ {देवा ऊचुः: } गच्छध्वम् ऋषिसत्त्रं तन् $ नाशयध्वं महाध्वरम् & {ब्रह्मोवाच: } इति देववचः श्रुत्वा % procus te राक्षसाः सुरान् ॥ BrP_116.6 ॥ {असुरा ऊचुः: } विध्वंसयामस् तं यज्ञम् $ अस्माकं किं फलं ततः & प्रवर्तते विना हेतुं % न कोपि क्वापि जातुचित् ॥ BrP_116.7 ॥ {ब्रह्मोवाच: } देवा अप्य् असुरान् ऊचुर् $ यज्ञार्धं भवताम् अपि & भवेद् एव ततो यान्तु % ऋषीणां सत्त्रम् उत्तमम् ॥ BrP_116.8 ॥ ते श्रुत्वा त्वरिताः सर्वे $ यत्र यज्ञः प्रवर्तते & जग्मुस् तत्र विनाशाय % देववाक्याद् विशेषतः ॥ BrP_116.9 ॥ तज् ज्ञात्वा ऋषयो मृत्युम् $ आहुः किं कुर्महे वयम् & आगता देववचनाद् % राक्षसा यज्ञनाशिनः ॥ BrP_116.10 ॥ मृत्युना सह संमन्त्र्य $ नैमिषारण्यवासिनः & सर्वे त्यक्त्वा स्वाश्रमं तं % शमित्रा सह नारद ॥ BrP_116.11 ॥ अग्निमात्रम् उपादाय $ त्यक्त्वा पात्रादिकं तु यत् & क्रतुनिष्पत्तये जग्मुर् % गौतमीं प्रति सत्वराः ॥ BrP_116.12 ॥ तत्र स्नात्वा महेशानं $ रक्षणायोपतस्थिरे & k­täjalipuÂÃs ते तु % तुष्टुवुस् त्रिदशेश्वरम् ॥ BrP_116.13 ॥ {ऋषय ऊचुः: } यो लीलया विश्वम् इदं चकार BrP_116.14a धाता विधाता भुवनत्रयस्य BrP_116.14b यो विश्वरूपः सदसत्परो यः BrP_116.14c सोमेश्वरं तं शरणं व्रजामः BrP_116.14d {मृत्युर् उवाच: } इच्छामात्रेण यः सर्वं $ हन्ति पाति करोति च & तम् अहं त्रिदशेशानं % शरणं यामि शंकरम् ॥ BrP_116.15 ॥ महानलं महाकायं $ महानागविभूषणम् & महामूर्तिधरं देवं % शरणं यामि शंकरम् ॥ BrP_116.16 ॥ {ब्रह्मोवाच: } ततः प्रोवाच भगवान् $ मृत्यो का प्रीतिर् अस्तु ते ॥* BrP_116.17 // {मृत्युर् उवाच: } राक्षसेभ्यो भयं घोरम् $ आपन्नं त्रिदशेश्वर & यज्ञम् अस्मांश् च रक्षस्व % यावत् सत्त्रं समाप्यते ॥ BrP_116.18 ॥ {ब्रह्मोवाच: } तथा चकार भगवांस् $ त्रिनेत्रो वृषभध्वजः & शमित्रा मृत्युना सत्त्रम् % ऋषीणां पूर्णतां ययौ ॥ BrP_116.19 ॥ हविषां भागधेयाय $ आजग्मुर् अमराः क्रमात् & तान् अवोचन् मुनिगणाः % संक्षुब्धा मृत्युना सह ॥ BrP_116.20 ॥ {ऋषय ऊचुः: } अस्मन्मखविनाशाय $ राक्षसाः प्रेषिता यतः & तस्माद् भवद्भ्यः पापिष्ठा % राक्षसाः सन्तु शत्रवः ॥ BrP_116.21 ॥ {ब्रह्मोवाच: } ततः प्रभृति देवानां $ राक्षसा वैरिणो ऽभवन् & कृत्यां च वडवां तत्र % देवाश् च ऋषयो ऽमलाः ॥ BrP_116.22 ॥ मृत्योर् भार्या भव त्वं ताम् $ इत्य् उक्त्वा ते ऽभ्यषेचयन् & अभिषेकोदकं यत् तु % सा नदी वडवाभवत् ॥ BrP_116.23 ॥ मृत्युना स्थापितं लिङ्गं $ महानलम् इति श्रुतम् & ततः प्रभृति तत् तीर्थं % वडवासंगमं विदुः ॥ BrP_116.24 ॥ महानलो यत्र देवस् $ तत् तीर्थं भुक्तिमुक्तिदम् & सहस्रं तत्र तीर्थानां % सर्वाभीष्टप्रदायिनाम् \ उभयोस् तीरयोस् तत्र # स्मरणाद् अघघातिनाम् ॥ BrP_116.25 ॥ {ब्रह्मोवाच: } आत्मतीर्थम् इति ख्यातं $ भुक्तिमुक्तिप्रदं नृणाम् & तस्य प्रभावं वक्ष्यामि % यत्र ज्ञानेश्वरः शिवः ॥ BrP_117.1 ॥ दत्त इत्य् अपि विख्यातः $ सो ऽत्रिपुत्रो हरप्रियः & दुर्वाससः प्रियो भ्राता % सर्वज्ञानविशारदः \ स गत्वा पितरं प्राह # विनयेन प्रणम्य च ॥ BrP_117.2 ॥ {दत्त उवाच: } ब्रह्मज्ञानं कथं मे स्यात् $ कं पृच्छामि क्व यामि च ॥* BrP_117.3 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वात्रिः पुत्रवाक्यं $ ध्यात्वा वचनम् अब्रवीत् ॥* BrP_117.4 ॥ {अत्रिर् उवाच: } गौतमीं पुत्र गच्छ त्वं $ तत्र स्तुहि महेश्वरम् & स तु प्रीतो यदैव स्यात् % तदा ज्ञानम् अवाप्स्यसि ॥ BrP_117.5 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा तदात्रेयो $ गङ्गां गत्वा शुचिर् यतः & k­täjalipuÂo भूत्वा % भक्त्या तुष्टाव शंकरम् ॥ BrP_117.6 ॥ {दत्त उवाच: } संसारकूपे पतितो ऽस्मि दैवान् BrP_117.7a मोहेन गुप्तो भवदुःखपङ्के BrP_117.7b अज्ञाननाम्ना तमसावृतो ऽहं BrP_117.7c परं न विन्दामि सुराधिनाथ BrP_117.7d भिन्नस् त्रिशूलेन बलीयसाहं BrP_117.8a पापेन चिन्ताक्षुरपाटितश् च BrP_117.8b तप्तो ऽस्मि पञ्चेन्द्रियतीव्रतापैः BrP_117.8c श्रान्तो ऽस्मि संतारय सोमनाथ BrP_117.8d बद्धो ऽस्मि दारिद्र्यमयैश् च बन्धैर् BrP_117.9a हतो ऽस्मि रोगानलतीव्रतापैः BrP_117.9b क्रान्तो ऽस्म्य् अहं मृत्युभुजंगमेन BrP_117.9c भीतो भृशं किं करवाणि शंभो BrP_117.9d भवाभवाभ्याम् atipŬito ऽहं BrP_117.10a तृष्णाक्षुधाभ्यां च रजस्तमोभ्याम् BrP_117.10b ईदृक्षया जरया चाभिभूतः BrP_117.10c पश्यावस्थां कृपया मे ऽद्य नाथ BrP_117.10d कामेन कोपेन च मत्सरेण BrP_117.11a दम्भेन दर्पादिभिर् अप्य् अनेकैः BrP_117.11b एकैकशः कष्टगतो ऽस्मि विद्धस् BrP_117.11c त्वं नाथवद् वारय नाथ शत्रून् BrP_117.11d कस्यापि कश्चित् पतितस्य पुंसो BrP_117.12a दुःखप्रणोदी भवतीति सत्यम् BrP_117.12b विना भवन्तं मम सोमनाथ BrP_117.12c कुत्रापि कारुण्यवचो ऽपि नास्ति BrP_117.12d तावत् स कोपो भयमोहदुःखान्य् BrP_117.13a अज्ञानदारिद्र्यरुजस् तथैव BrP_117.13b कामादयो मृत्युर् अपीह यावन् BrP_117.13c नमः शिवायेति न वच्मि वाक्यम् BrP_117.13d न मे ऽस्ति धर्मो न च मे ऽस्ति भक्तिर् BrP_117.14a नाहं विवेकी करुणा कुतो मे BrP_117.14b दातासि तेनाशु शरण्य चित्ते BrP_117.14c निधेहि सोमेति पदं मदीये BrP_117.14d याचे न चाहं सुरभूपतित्वं BrP_117.15a हृत्पद्ममध्ये मम सोमनाथ BrP_117.15b श्रीसोमपादाम्बुजसंनिधानं BrP_117.15c याचे विचार्यैव च तत् कुरुष्व BrP_117.15d यथा तवाहं विदितो ऽस्मि पापस् BrP_117.16a तथापि विज्ञापनम् आशृणुष्व BrP_117.16b संश्रूयते यत्र वचः शिवेति BrP_117.16c तत्र स्थितिः स्यान् मम सोमनाथ BrP_117.16d गौरीपते शंकर सोमनाथ BrP_117.17a विश्वेश कारुण्यनिधे ऽखिलात्मन् BrP_117.17b संस्तूयते यत्र सदेति तत्र BrP_117.17c केषाम् अपि स्यात् कृतिनां निवासः BrP_117.17d {ब्रह्मोवाच: } इत्य् आत्रेयस्तुतिं श्रुत्वा $ तुतोष भगवान् हरः & वरदो ऽस्मीति तं प्राह % योगिनं विश्वकृद् भवः ॥ BrP_117.18 ॥ {आत्रेय उवाच: } आत्मज्ञानं च मुक्तिं च $ भुक्तिं च विपुलां त्वयि & तीर्थस्यापि च माहात्म्यं % वरो ऽयं त्रिदशार्चित ॥ BrP_117.19 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति तं शंभुर् $ उक्त्वा चान्तरधीयत & ततः प्रभृति तत् तीर्थम् % आत्मतीर्थं विदुर् बुधाः \ तत्र स्नानेन दानेन # मुक्तिः स्याद् इह नारद ॥ BrP_117.20 ॥ {ब्रह्मोवाच: } अश्वत्थतीर्थम् आख्यातं $ पिप्पलं च ततः परम् & उत्तरे मन्दतीर्थं तु % तत्र व्युष्टिम् इतः शृणु ॥ BrP_118.1 ॥ पुरा त्व् अगस्त्यो भगवान् $ दक्षिणाशापतिः प्रभुः & देवैस् तु प्रेरितः पूर्वं % विन्ध्यस्य प्रार्थनं प्रति ॥ BrP_118.2 ॥ स शनैर् विन्ध्यम् अभ्यागात् $ सहस्रमुनिभिर् वृतः & तम् आगत्य नगश्रेष्ठं % बहुवृक्षसमाकुलम् ॥ BrP_118.3 ॥ स्पर्धिनं मेरुभानुभ्यां $ विन्ध्यं शृङ्गशतैर् वृतम् & अत्युन्नतं नगं धीरो % लोपामुद्रापतिर् मुनिः ॥ BrP_118.4 ॥ कृतातिथ्यो द्विजैः सार्धं $ प्रशस्य च नगं पुनः & इदम् आह मुनिश्रेष्ठो % देवकार्यार्थसिद्धये ॥ BrP_118.5 ॥ {अगस्त्य उवाच: } अहं यामि नगश्रेष्ठ $ मुनिभिस् तत्त्वदर्शिभिः & तीर्थयात्रां करोमीति % दक्षिणाशां व्रजाम्य् अहम् ॥ BrP_118.6 ॥ देहि मार्गं नगपते $ आतिथ्यं देहि याचते & यावद् आगमनं मे स्यात् % स्थातव्यं तावद् एव हि ॥ BrP_118.7 ॥ नान्यथा भवितव्यं ते $ तथेत्य् आह नगोत्तमः & आक्रामन् दक्षिणाम् आशां % तैर् वृतो मुनिभिर् मुनिः ॥ BrP_118.8 ॥ शनैः स गौतमीम् आगात् $ सत्त्रयागाय दीक्षितः & यावत् संवत्सरं सत्त्रम् % अकरोद् ऋषिभिर् वृतः ॥ BrP_118.9 ॥ कैटभस्य सुतौ पापौ $ राक्षसौ धर्मकण्टकौ & अश्वत्थः पिप्पलश् चेति % विख्यातौ त्रिदशालये ॥ BrP_118.10 ॥ अश्वत्थो ऽश्वत्थरूपेण $ पिप्पलो ब्रह्मरूपधृक् & ताव् उभाव् अन्तरं प्रेप्सू % यज्ञविध्वंसनाय तु ॥ BrP_118.11 ॥ कुरुतां काङ्क्षितं रूपं $ दानवौ पापचेतसौ & अश्वत्थो वृक्षरूपेण % पिप्पलो ब्राह्मणाकृतिः ॥ BrP_118.12 ॥ उभौ तौ ब्राह्मणान् नित्यं $ pŬayetÃæ तपोधन & आलभन्ते च ये ऽश्वत्थं % तांस् तान् अश्नात्य् असौ तरुः ॥ BrP_118.13 ॥ पिप्पलः सामगो भूत्वा $ शिष्यान् अश्नाति राक्षसः & तस्माद् अद्यापि विप्रेषु % सामगो ऽतीव निष्कृपः ॥ BrP_118.14 ॥ क्षीयमाणान् द्विजान् दृष्ट्वा $ मुनयो राक्षसाव् इमौ & इति बुद्ध्वा महाप्राज्ञा % दक्षिणं तीरम् आश्रितम् ॥ BrP_118.15 ॥ सौरिं शनैश्चरं मन्दं $ तपस्यन्तं धृतव्रतम् & गत्वा मुनिगणाः सर्वे % रक्षःकर्म न्यवेदयन् ॥ BrP_118.16 ॥ सौरिर् मुनिगणान् आह $ पूर्णे तपसि मे द्विजाः & राक्षसौ हन्म्य् अपूर्णे तु % तपस्य् अक्षम एव हि ॥ BrP_118.17 ॥ पुनः procur मुनिगणा $ दास्यामस् ते तपो महत् & इत्य् उक्तो ब्राह्मणैः सौरिः % कृतम् इत्य् आह तान् अपि ॥ BrP_118.18 ॥ सौरिर् ब्राह्मणवेषेण $ प्रायाद् अश्वत्थरूपिणम् & राक्षसं ब्राह्मणो भूत्वा % प्रदक्षिणम् अथाकरोत् ॥ BrP_118.19 ॥ प्रदक्षिणं तु कुर्वाणं $ मेने ब्राह्मणम् एव तम् & नित्यवद् राक्षसः पापो % भक्षयाम् आस मायया ॥ BrP_118.20 ॥ तस्य कायं समाविश्य $ चक्षुषान्त्राण्य् अपश्यत & दृष्टः स राक्षसः पापो % मन्देन रविसूनुना ॥ BrP_118.21 ॥ भस्मीभूतः क्षणेनैव $ गिरिर् वज्रहतो यथा & अश्वत्थं भस्मसात् कृत्वा % अन्यं ब्राह्मणरूपिणम् ॥ BrP_118.22 ॥ राक्षसं पापनिलयम् $ एक एव तम् अभ्यगात् & अधीयानो विप्र इव % शिष्यरूपो विनीतवत् ॥ BrP_118.23 ॥ पिप्पलः पूर्ववच् चापि $ भक्षयाम् आस भानुजम् & स भक्षितः पूर्ववच् च % कुक्षाव् अन्त्राण्य् अवैक्षत ॥ BrP_118.24 ॥ तेनालोकितमात्रो ऽसौ $ राक्षसो भस्मसाद् अभूत् & उभौ हत्वा भानुसुतः % किं कृत्यं मे वदन्त्व् अथ ॥ BrP_118.25 ॥ मुनयो जातसंहर्षाः $ सर्व एव तपस्विनः & ततः प्रसन्ना ह्य् अभवन्न् % ऋषयो ऽगस्त्यपूर्वकाः ॥ BrP_118.26 ॥ वरान् ददुर् यथाकामं $ सौरये मन्दगामिने & स प्रीतो ब्राह्मणान् आह % शनिः सूर्यसुतो बली ॥ BrP_118.27 ॥ {सौरिर् उवाच: } मद्द्वारे नियता ये च $ कुर्वन्त्य् अश्वत्थलम्भनम् & तेषां सर्वाणि कार्याणि % स्युः pŬà मद्भवा न च ॥ BrP_118.28 ॥ तीर्थे चाश्वत्थसंज्ञे वै $ स्नानं कुर्वन्ति ये नराः & तेषां सर्वाणि कार्याणि % भवेयुर् अपरो वरः ॥ BrP_118.29 ॥ मन्दवारे तु ये ऽश्वत्थं $ प्रातर् उत्थाय मानवाः & आलभन्ते च तेषां वै % grahapŬà व्यपोहतु ॥ BrP_118.30 ॥ {ब्रह्मोवाच: } ततः प्रभृति तत् तीर्थम् $ अश्वत्थं पिप्पलं विदुः & तीर्थं शनैश्चरं तत्र % तत्रागस्त्यं च सात्त्रिकम् ॥ BrP_118.31 ॥ याज्ञिकं चापि तत् तीर्थं $ सामगं तीर्थम् एव च & इत्याद्यष्टोत्तराण्य् आसन् % सहस्राण्य् अथ षोडश \ तेषु स्नानं च दानं च # सत्त्रयागफलप्रदम् ॥ BrP_118.32 ॥ {ब्रह्मोवाच: } सोमतीर्थम् इति ख्यातं $ तद् अप्य् उक्तं महात्मभिः & तत्र स्नानेन दानेन % सोमपानफलं लभेत् ॥ BrP_119.1 ॥ जगतां मातरः पूर्वम् $ ओषध्यो जीवसंमताः & ममापि मातरो देव्यः % पूर्वासां पूर्ववत्तराः ॥ BrP_119.2 ॥ आसु प्रतिष्ठितो धर्मः $ स्वाध्यायो यज्ञकर्म च & आभिर् एव धृतं सर्वं % त्रैलोक्यं सचराचरम् ॥ BrP_119.3 ॥ अशेषरोगोपशमो $ भवत्य् आभिर् असंशयम् & अन्नम् एताभिर् एव स्याद् % अशेषप्राणरक्षणम् \ अत्रौषध्यो जगद्वन्द्या # माम् ऊचुर् अनहंकृताः ॥ BrP_119.4 ॥ {ओषध्य ऊचुः: } अस्माकं त्वं पतिं देहि $ राजानं सुरसत्तम ॥* BrP_119.5 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा वचनं तासां $ मयोक्ता ओषधीर् इदम् & पतिं प्राप्स्यथ सर्वाश् च % राजानं प्रीतिवर्धनम् ॥ BrP_119.6 ॥ राजानम् इति तच् छ्रुत्वा $ ता माम् ऊचुः पुनर् मुने & गन्तव्यं क्व पुनश् चोक्ता % गौतमीं यान्तु मातरः ॥ BrP_119.7 ॥ तुष्टायाम् अथ तस्यां वो $ राजा स्याल् लोकपूजितः & ताश् च गत्वा मुनिश्रेष्ठ % तुष्टुवुर् गौतमीं नदीम् ॥ BrP_119.8 ॥ {ओषध्य ऊचुः: } किं वाकरिष्यन् भववर्तिनो जना BrP_119.9a नानाघसंघाभिभवाच् च दुःखिताः BrP_119.9b न चागमिष्यद् भवती भुवं चेत् BrP_119.9c पुण्योदके गौतमि शंभुकान्ते BrP_119.9d को वेत्ति भाग्यं नरदेहभाजां BrP_119.10a महीगतानां सरिताम् अधीशे BrP_119.10b एषां महापातकसंघहन्त्री BrP_119.10c त्वम् अम्ब गङ्गे सुलभा सदैव BrP_119.10d न ते विभूतिं ननु वेत्ति को ऽपि BrP_119.11a त्रैलोक्यवन्द्ये जगदम्ब गङ्गे BrP_119.11b गौरीसमालिङ्गितविग्रहो ऽपि BrP_119.11c धत्ते स्मरारिः शिरसापि यत् त्वाम् BrP_119.11d नमो ऽस्तु ते मातर् अभीष्टदायिनि BrP_119.12a नमो ऽस्तु ते ब्रह्ममये ऽघनाशिनि BrP_119.12b नमो ऽस्तु ते विष्णुपदाब्जनिःसृते BrP_119.12c नमो ऽस्तु ते शंभुजटाविनिःसृते BrP_119.12d {ब्रह्मोवाच: } इत्य् एवं स्तुवताम् ईशा $ किं ददामीत्य् अवोचत ॥* BrP_119.13 // {ओषध्य ऊचुः: } पतिं देहि जगन्माता $ राजानम् अतितेजसम् ॥* BrP_119.14 // {ब्रह्मोवाच: } तदोवाच नदी गङ्गा $ ओषधीस् ता इदं वचः ॥* BrP_119.15 // {गङ्गोवाच: } अहं चामृतरूपास्मि $ ओषध्यो मातरो ऽमृताः & तादृशं चामृतात्मानं % पतिं सोमं ददामि वः ॥ BrP_119.16 ॥ {ब्रह्मोवाच: } देवाश् च ऋषयो वाक्यं $ मेनिरे सोम एव च & ओषध्यश् चापि तद् वाक्यं % ततो जग्मुः स्वम् आलयम् ॥ BrP_119.17 ॥ यत्र चापुर् महौषध्यो $ राजानम् अमृतात्मकम् & सोमं समस्तसंताप- % पापसंघनिवारकम् ॥ BrP_119.18 ॥ सोमतीर्थं तु तत् ख्यातं $ सोमपानफलप्रदम् & तत्र स्नानेन दानेन % पितरः स्वर्गम् आप्नुयुः ॥ BrP_119.19 ॥ य इदं शृणुयान् नित्यं $ पठेद् वा भक्तितः स्मरेत् & दीर्घम् आयुर् अवाप्नोति % स पुत्री धनवान् भवेत् ॥ BrP_119.20 ॥ {ब्रह्मोवाच: } धान्यतीर्थम् इति ख्यातं $ सर्वकामप्रदं नृणाम् & सुभिक्षं क्षेमदं पुंसां % सर्वापद्विनिवारणम् ॥ BrP_120.1 ॥ ओषध्यः सोमराजानं $ पतिं प्राप्य मुदान्विताः & ऊचुः सर्वस्य लोकस्य % गङ्गायाश् चेप्सितं वचः ॥ BrP_120.2 ॥ {ओषध्य ऊचुः: } वैदिकी पुण्यगाथास्ति $ यां वै वेदविदो विदुः & भूमिं सस्यवतीं कश्चिन् % मातरं मातृसंमिताम् ॥ BrP_120.3 ॥ गङ्गासमीपे यो दद्यात् $ सर्वकामान् अवाप्नुयात् & भूमिं सस्यवतीं गाश् च % ओषधीश् च मुदान्वितः ॥ BrP_120.4 ॥ विष्णुब्रह्मेशरूपाय $ यो दद्याद् भक्तिमान् नरः & सर्वं तद् अक्षयं विद्यात् % सर्वकामान् अवाप्नुयात् ॥ BrP_120.5 ॥ ओषध्यः सोमराजन्याः $ सोमश् चाप्य् ओषधीपतिः & इति ज्ञात्वा ब्रह्मविद % ओषधीर् यः प्रदास्यति ॥ BrP_120.6 ॥ सर्वान् कामान् अवाप्नोति $ ब्रह्मलोके महीयते & ता एव सोमराजन्याः % प्रीताः प्रोचुः पुनः पुनः ॥ BrP_120.7 ॥ {ओषध्य ऊचुः: } यो ऽस्मान् ददाति गङ्गायां $ तं राजन् पारयामसि & त्वम् उत्तमश् चौषधीश % त्वदधीनं चराचरम् ॥ BrP_120.8 ॥ ओषधयः संवदन्ते $ सोमेन सह राज्ञा & यो ऽस्मान् ददाति विप्रेभ्यस् % तं राजन् पारयामसि ॥ BrP_120.9 ॥ वयं च ब्रह्मरूपिण्यः $ प्राणरूपिण्य एव च & यो ऽस्मान् ददाति विप्रेभ्यस् % तं राजन् पारयामसि ॥ BrP_120.10 ॥ अस्मान् ददाति यो नित्यं $ ब्राह्मणेभ्यो जितव्रतः & उपास्तिर् अस्ति सास्माकं % तं राजन् पारयामसि ॥ BrP_120.11 ॥ स्थावरं जङ्गमं किंचिद् $ अस्माभिर् व्यापृतं जगत् & यो ऽस्मान् ददाति विप्रेभ्यस् % तं राजन् पारयामसि ॥ BrP_120.12 ॥ हव्यं कव्यं यद् अमृतं $ यत् किंचिद् उपभुज्यते & तद्गरीयश् च यो दद्यात् % तं राजन् पारयामसि ॥ BrP_120.13 ॥ इत्य् एतां वैदिकीं गाथां $ यः शृणोति स्मरेत वा & पठते भक्तिम् आपन्नस् % तं राजन् पारयामसि ॥ BrP_120.14 ॥ {ब्रह्मोवाच: } यत्रैषा पठिता गाथा $ सोमेन सह राज्ञा & गङ्गातीरे चौषधीभिर् % धान्यतीर्थं तद् उच्यते ॥ BrP_120.15 ॥ ततः प्रभृति तत् तीर्थम् $ औषध्यं सौम्यम् एव च & अमृतं वेदगाथं च % मातृतीर्थं तथैव च ॥ BrP_120.16 ॥ एषु स्नानं जपो होमो $ दानं च पितृतर्पणम् & अन्नदानं तु यः कुर्यात् % तद् आनन्त्याय कल्पते ॥ BrP_120.17 ॥ षट्शताधिकसाहस्रं $ तीर्थानां तीरयोर् द्वयोः & सर्वपापनिहन्तॄणां % सर्वसंपद्विवर्धनम् ॥ BrP_120.18 ॥ {ब्रह्मोवाच: } विदर्भासंगमं पुण्यं $ रेवतीसंगमं तथा & तत्र यद् वृत्तम् आख्यास्ये % यत् पुराणविदो विदुः ॥ BrP_121.1 ॥ भरद्वाज इति ख्यात $ ऋषिर् आसीत् तपोधिकः & तस्य स्वसा रेवतीति % कुरूपा विकृतस्वरा ॥ BrP_121.2 ॥ तां दृष्ट्वा विकृतां भ्राता $ भरद्वाजः प्रतापवान् & चिन्तया परया युक्तो % गङ्गाया दक्षिणे तटे ॥ BrP_121.3 ॥ कस्मै दद्याम् इमां कन्यां $ स्वसारं भीषणाकृतिम् & न कश्चित् प्रतिगृह्णाति % दातव्या च स्वसा तथा ॥ BrP_121.4 ॥ अहो भूयान् न कस्यापि $ कन्या दुःखैककारणम् & मरणं जीवतो ऽप्य् अस्य % प्राणिनस् तु पदे पदे ॥ BrP_121.5 ॥ एवं विमृशतस् तस्य $ स्वाश्रमे चातिशोभने & द्रष्टुं मुनिवरः प्रायाद् % भरद्वाजं यतव्रतम् ॥ BrP_121.6 ॥ द्व्यष्टवर्षः शुभवपुः $ शान्तो दान्तो गुणाकरः & नाम्ना कठ इति ख्यातो % भरद्वाजं ननाम सः ॥ BrP_121.7 ॥ विधिवत् पूज्य तं विप्रं $ भरद्वाजः कठं तदा & तस्यागमनकार्यं च % पप्रच्छ पुरतः स्थितः ॥ BrP_121.8 ॥ कठो ऽप्य् आह भरद्वाजं $ विद्यार्थ्य् अहम् उपागतः & तथा च दर्शनाकाङ्क्षी % यद् युक्तं तद् विधीयताम् ॥ BrP_121.9 ॥ भरद्वाजः कठं प्राह $ अधीष्व यद् अभीप्सितम् & पुराणं स्मृतयो वेदा % धर्मस्थानान्य् अनेकशः ॥ BrP_121.10 ॥ सर्वं वेद्मि महाप्राज्ञ $ रुचिरं वद मा चिरम् & कुलीनो धर्मनिरतो % गुरुशुश्रूषणे रतः \ अभिमानी श्रुतधरः # शिष्यः पुण्यैर् अवाप्यते ॥ BrP_121.11 ॥ {कठ उवाच: } अध्यापयस्व भो ब्रह्मञ् $ शिष्यं मां वीतकल्मषम् & शुश्रूषणरतं भक्तं % कुलीनं सत्यवादिनम् ॥ BrP_121.12 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा भरद्वाजः $ प्रादाद् विद्याम् अशेषतः & प्राप्तविद्यः कठः प्रीतो % भरद्वाजम् अथाब्रवीत् ॥ BrP_121.13 ॥ {कठ उवाच: } इच्छेयं दक्षिणां दातुं $ गुरो तव मनःप्रियाम् & वदस्व दुर्लभं वापि % गुरो तुभ्यं नमो ऽस्तु ते ॥ BrP_121.14 ॥ विद्यां प्राप्यापि ये मोहात् $ स्वगुरोः पारितोषिकम् & न प्रयच्छन्ति निरयं % ते यान्त्य् आचन्द्रतारकम् ॥ BrP_121.15 ॥ {भरद्वाज उवाच: } गृहाण कन्यां विधिवद् $ भार्यां कुरु मम स्वसाम् & अस्यां प्रीत्या वर्तितव्यं % याचेयं दक्षिणाम् इमाम् ॥ BrP_121.16 ॥ {कठ उवाच: } भ्रातृवत् पुत्रवच् चापि $ शिष्यः स्यात् तु गुरोः सदा & गुरुश् च पितृवच् च स्यात् % संबन्धो ऽत्र कथं भवेत् ॥ BrP_121.17 ॥ {भरद्वाज उवाच: } मद्वाक्यं कुरु सत्यं त्वं $ ममाज्ञा तव दक्षिणा & सर्वं स्मृत्वा कठाद्य त्वं % रेवतीं भर तन्मनाः ॥ BrP_121.18 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा गुरोर् वाक्यात् $ कठो जग्राह पाणिना & रेवतीं विधिवद् दत्तां % तां समीक्ष्य कठस् त्व् अथ ॥ BrP_121.19 ॥ तत्रैव पूजयाम् आस $ देवेशं शंकरं तदा & रेवत्या रूपसंपत्त्यै % शिवप्रीत्यै च रेवती ॥ BrP_121.20 ॥ सुरूपा चारुसर्वाङ्गी $ न रूपेणोपमीयते & अभिषेकोदकं तत्र % रेवत्या यद् विनिःसृतम् ॥ BrP_121.21 ॥ साभवत् तत्र गङ्गायां $ तस्मात् तन्नामतो नदी & रेवतीति समाख्याता % रूपसौभाग्यदायिनी ॥ BrP_121.22 ॥ पुनर् दर्भैश् च विविधैर् $ अभिषेकं चकार सः & पुण्यरूपत्वसंसिद्ध्यै % विदर्भा तद् अभून् नदी ॥ BrP_121.23 ॥ श्रद्धया संगमे स्नात्वा $ रेवतीगङ्गयोर् नरः & सर्वपापविनिर्मुक्तो % विष्णुलोके महीयते ॥ BrP_121.24 ॥ तथा विदर्भागौतम्योः $ संगमे श्रद्धया मुने & स्नानं करोत्य् असौ याति % भुक्तिं मुक्तिं च तत्क्षणात् ॥ BrP_121.25 ॥ उभयोस् तीरयोस् तत्र $ तीर्थानां शतम् उत्तमम् & सर्वपापक्षयकरं % सर्वसिद्धिप्रदायकम् ॥ BrP_121.26 ॥ {ब्रह्मोवाच: } पूर्णतीर्थम् इति ख्यातं $ गङ्गाया उत्तरे तटे & तत्र स्नात्वा नरो ऽज्ञानात् % तथापि शुभम् आप्नुयात् ॥ BrP_122.1 ॥ पूर्णतीर्थस्य माहात्म्यं $ वर्ण्यते केन जन्तुना & स्वयं संस्थीयते यत्र % चक्रिणा च पिनाकिना ॥ BrP_122.2 ॥ पुरा धन्वन्तरिर् नाम $ कल्पादाव् आयुषः सुतः & इष्ट्वा बहुविधैर् यज्ञैर् % अश्वमेधपुरःसरैः ॥ BrP_122.3 ॥ दत्त्वा दानान्य् अनेकानि $ भुक्त्वा भोगांश् च पुष्कलान् & विज्ञाय भोगवैषम्यं % परं वैराग्यम् आश्रितः ॥ BrP_122.4 ॥ गिरिशृङ्गे ऽम्बुधेः पारे $ तथा गङ्गानदीतटे & शिवविष्ण्वोर् गृहे वापि % विशेषात् पुण्यसंगमे ॥ BrP_122.5 ॥ तप्तं हुतं च जप्तं च $ सर्वम् अक्षयतां व्रजेत् & धन्वन्तरिर् इति ज्ञात्वा % तत्र तेपे तपो महत् ॥ BrP_122.6 ॥ ज्ञानवैराग्यसंपन्नो $ भीमेशचरणाश्रयः & तपश् चकार विपुलं % गङ्गासागरसंगमे ॥ BrP_122.7 ॥ पुरा च निकृतो राज्ञा $ रणं हित्वा महासुरः & सहस्रम् एकं वर्षाणां % समुद्रं प्राविशद् भयात् ॥ BrP_122.8 ॥ धन्वन्तरौ वनं प्राप्ते $ राज्यं प्राप्ते तु तत्सुते & विरागं च गते राज्ञि % ततः प्रायाद् अथार्णवात् ॥ BrP_122.9 ॥ तपस्यन्तं तमो नाम $ बलवान् असुरो मुने & गङ्गातीरं समाश्रित्य % राजा धन्वन्तरिर् यतः ॥ BrP_122.10 ॥ जपहोमरतो नित्यं $ ब्रह्मज्ञानपरायणः & तं रिपुं नाशयामीति % तमः प्रायाद् अथार्णवात् ॥ BrP_122.11 ॥ नाशितो बहुशो ऽनेन $ राज्ञा बलवता त्व् अहम् & तं रिपुं नाशयामीति % तमः प्रायाद् अथार्णवात् ॥ BrP_122.12 ॥ मायया प्रमदारूपं $ कृत्वा राजानम् अभ्यगात् & नृत्यगीतवती सुभ्रूर् % हसन्ती चारुदर्शना ॥ BrP_122.13 ॥ तां दृष्ट्वा चारुसर्वाङ्गीं $ बहुकालं नयान्विताम् & शान्ताम् अनुव्रतां भक्तां % कृपया चाब्रवीन् नृपः ॥ BrP_122.14 ॥ {नृप उवाच: } कासि त्वं कस्य हेतोर् वा $ वर्तसे गहने वने & कं दृष्ट्वा हर्षसीव त्वं % वद कल्याणि पृच्छते ॥ BrP_122.15 ॥ {ब्रह्मोवाच: } प्रमदा चापि तद्वाक्यं $ श्रुत्वा राजानम् अब्रवीत् ॥* BrP_122.16 // {प्रमदोवाच: } त्वयि तिष्ठति को लोके $ हेतुर् हर्षस्य मे भवेत् & अहम् इन्द्रस्य या लक्ष्मीस् % त्वां दृष्ट्वा कामसंभृतम् ॥ BrP_122.17 ॥ हर्षाच् चरामि पुरतो $ राजंस् तव पुनः पुनः & अगण्यपुण्यविरहाद् % अहं सर्वस्य दुर्लभा ॥ BrP_122.18 ॥ {ब्रह्मोवाच: } एतद् वचो निशम्याशु $ तपस् त्यक्त्वा सुदुष्करम् & ताम् एव मनसा ध्यायंस् % तन्निष्ठस् तत्परायणः ॥ BrP_122.19 ॥ तदेकशरणो राजा $ बभूव स यदा तमः & अन्तर्धानं गतो ब्रह्मन् % नाशयित्वा तपो बृहत् ॥ BrP_122.20 ॥ एतस्मिन्न् अन्तरे ऽहं वै $ वरान् दातुं समभ्यगाम् & तं दृष्ट्वा विह्वलीभूतं % तपोभ्रष्टं यथा मृतम् ॥ BrP_122.21 ॥ तम् आश्वास्याथ विविधैर् $ हेतुभिर् नृपसत्तमम् & तव शत्रुस् तमो नाम % कृत्वा तां तपसश् च्युतिम् ॥ BrP_122.22 ॥ चरितार्थो गतो राजन् $ न त्वं शोचितुम् अर्हसि & आनन्दयन्ति प्रमदास् % तापयन्ति च मानवम् ॥ BrP_122.23 ॥ सर्वा एव विशेषेण $ किम् उ मायामयी तु सा & ततः k­täjalÅ राजा % माम् आह विगतभ्रमः ॥ BrP_122.24 ॥ {राजोवाच: } किं करोमि कथं ब्रह्मंस् $ तपसः पारम् आप्नुयाम् ॥* BrP_122.25 // {ब्रह्मोवाच: } ततस् तस्योत्तरं प्रादां $ देवदेवं जनार्दनम् & स्तुहि सर्वप्रयत्नेन % ततः सिद्धिम् अवाप्स्यसि ॥ BrP_122.26 ॥ स ह्य् अशेषजगत्स्रष्टा $ वेदवेद्यः पुरातनः & सर्वार्थसिद्धिदः पुंसां % नान्यो ऽस्ति भुवनत्रये ॥ BrP_122.27 ॥ स जगाम नगश्रेष्ठं $ हिमवन्तं नृपोत्तमः & k­täjalipuÂo भूत्वा % विष्णुं तुष्टाव भक्तितः ॥ BrP_122.28 ॥ {धन्वन्तरिर् उवाच: } जय विष्णो जयाचिन्त्य $ जय जिष्णो जयाच्युत & जय गोपाल लक्ष्मीश % जय कृष्ण जगन्मय ॥ BrP_122.29 ॥ जय भूतपते नाथ $ जय पन्नगशायिने & जय सर्वग गोविन्द % जय विश्वकृते नमः ॥ BrP_122.30 ॥ जय विश्वभुजे देव $ जय विश्वधृते नमः & जयेश सदसत् त्वं वै % जय माधव धर्मिणे ॥ BrP_122.31 ॥ जय कामद काम त्वं $ जय राम गुणार्णव & जय पुष्टिद पुष्टीश % जय कल्याणदायिने ॥ BrP_122.32 ॥ जय भूतप भूतेश $ जय मानविधायिने & जय कर्मद कर्म त्वं % जय पीताम्बरच्छद ॥ BrP_122.33 ॥ जय सर्वेश सर्वस् त्वं $ जय मङ्गलरूपिणे & जय सत्त्वाधिनाथाय % जय वेदविदे नमः ॥ BrP_122.34 ॥ जय जन्मद जन्मिस्थ $ परमात्मन् नमो ऽस्तु ते & जय मुक्तिद मुक्तिस् त्वं % जय भुक्तिद केशव ॥ BrP_122.35 ॥ जय लोकद लोकेश $ जय पापविनाशन & जय वत्सल भक्तानां % जय चक्रधृते नमः ॥ BrP_122.36 ॥ जय मानद मानस् त्वं $ जय लोकनमस्कृत & जय धर्मद धर्मस् त्वं % जय संसारपारग ॥ BrP_122.37 ॥ जय अन्नद अन्नं त्वं $ जय वाचस्पते नमः & जय शक्तिद शक्तिस् त्वं % जय जैत्रवरप्रद ॥ BrP_122.38 ॥ जय यज्ञद यज्ञस् त्वं $ जय पद्मदलेक्षण & जय दानद दानं त्वं % जय कैटभसूदन ॥ BrP_122.39 ॥ जय कीर्तिद कीर्तिस् त्वं $ जय मूर्तिद मूर्तिधृक् & जय सौख्यद सौख्यात्मञ् % जय पावनपावन ॥ BrP_122.40 ॥ जय शान्तिद शान्तिस् त्वं $ जय शंकरसंभव & जय पानद पानस् त्वं % जय ज्योतिःस्वरूपिणे ॥ BrP_122.41 ॥ जय वामन वित्तेश $ जय धूमपताकिने & जय सर्वस्य जगतो % दातृमूर्ते नमो ऽस्तु ते ॥ BrP_122.42 ॥ त्वम् एव लोकत्रयवर्तिजीव BrP_122.43a निकायसंक्लेशविनाशदक्ष BrP_122.43b श्रीपुण्डरीकाक्ष कृपानिधे त्वं BrP_122.43c निधेहि पाणिं मम मूर्ध्नि विष्णो BrP_122.43d {ब्रह्मोवाच: } एवं स्तुवन्तं bhagavä $ शङ्खचक्रगदाधरः & वरेण च्छन्दयाम् आस % सर्वकामसमृद्धिदः ॥ BrP_122.44 ॥ धन्वन्तरिः प्रीतमना $ वरदानेन चक्रिणः & वरदानाय देवेशं % गोविन्दं संस्थितं पुरः ॥ BrP_122.45 ॥ तम् आह नृपतिः प्रह्वः $ सुरराज्यं ममेप्सितम् & तच् च दत्तं त्वया विष्णो % प्राप्तो ऽस्मि कृतकृत्यताम् ॥ BrP_122.46 ॥ स्तुतः संपूजितो विष्णुस् $ तत्रैवान्तरधीयत & तथैव त्रिदशेशत्वम् % अवाप नृपतिः क्रमात् ॥ BrP_122.47 ॥ प्रागर्जितानेककर्म- $ परिपाकवशात् ततः & त्रिःकृत्वो नाशम् अगमत् % सहस्राक्षः स्वकात् पदात् ॥ BrP_122.48 ॥ नहुषाद् वृत्रहत्यायाः $ सिन्धुसेनवधात् ततः & अहल्यायां च गमनाद् % येन केन च हेतुना ॥ BrP_122.49 ॥ स्मारं स्मारं तत् तद् इन्द्रश् $ चिन्तासंतापदुर्मनाः & ततः सुरपतिः प्राह % वाचस्पतिम् इदं वचः ॥ BrP_122.50 ॥ {इन्द्र उवाच: } हेतुना केन वागीश $ भ्रष्टराज्यो भवाम्य् अहम् & मध्ये मध्ये पदभ्रंशाद् % वरं निःश्रीकता नृणाम् ॥ BrP_122.51 ॥ गहनां कर्मणां जीव- $ गतिं को वेत्ति तत्त्वतः & रहस्यं सर्वभावानां % ज्ञातुं नान्यः प्रगल्भते ॥ BrP_122.52 ॥ {ब्रह्मोवाच: } बृहस्पतिर् हरिं प्राह $ ब्रह्माणं पृच्छ गच्छ तम् & स तु जानाति यद् भूतं % भविष्यच् चापि वर्तनम् ॥ BrP_122.53 ॥ स तु वक्ष्यति येनेदं $ जातं तच् च महामते & ताव् आगत्य महाप्राज्ञौ % नमस्कृत्य ममान्तिकम् \ k­täjalipuÂo भूत्वा # माम् ऊचतुर् इदं वचः ॥ BrP_122.54 ॥ {इन्द्रबृहस्पती ऊचतुः: } भगवन् केन दोषेण $ शचीभर्ता उदारधीः & राज्यात् प्रभ्रश्यते नाथ % संशयं छेत्तुम् अर्हसि ॥ BrP_122.55 ॥ {ब्रह्मोवाच: } तदाहम् अब्रवं ब्रह्मंश् $ चिरं ध्यात्वा बृहस्पतिम् & खण्डधर्माख्यदोषेण % तेन राज्यपदाच् च्युतः ॥ BrP_122.56 ॥ देशकालादिदोषेण $ श्रद्धामन्त्रविपर्ययात् & यथावद्दक्षिणादानाद् % असद्द्रव्यप्रदानतः ॥ BrP_122.57 ॥ देवभूदेवतावज्ञा- $ पातकाच् च विशेषतः & यत् खण्डत्वं स्वधर्मस्य % देहिनाम् उपजायते ॥ BrP_122.58 ॥ तेनातिमानसस् तापः $ पदहानिश् च दुस्त्यजा & कृतो ऽपि धर्मो ऽनिष्टाय % जायते क्षुब्धचेतसा ॥ BrP_122.59 ॥ कार्यस्य न भवेत् सिद्ध्यै $ तस्माद् अव्याकुलाय च & असंपूर्णे स्वधर्मे हि % किम् अनिष्टं न जायते ॥ BrP_122.60 ॥ ताभ्यां यत् पूर्ववृत्तान्तं $ तद् अप्य् उक्तं मयानघ & आयुषस् तु सुतः श्रीमान् % धन्वन्तरिर् उदारधीः ॥ BrP_122.61 ॥ तमसा च कृतं विघ्नं $ विष्णुना तच् च नाशितम् & पूर्वजन्मसु वृत्तान्तम् % इत्यादि परिकीर्तितम् ॥ BrP_122.62 ॥ तच् छ्रुत्वा विस्मितौ चोभौ $ माम् एव पुनर् ऊचतुः ॥* BrP_122.63 // {इन्द्रबृहस्पती ऊचतुः: } तद्दोषप्रतिबन्धस् तु $ केन स्यात् सुरसत्तम ॥* BrP_122.64 // {ब्रह्मोवाच: } पुनर् ध्यात्वा ताव् अवदं $ श्रूयतां दोषकारकम् & कारणं सर्वसिद्धीनां % दुःखसंसारतारणम् ॥ BrP_122.65 ॥ शरणं तप्तचित्तानां $ निर्वाणं जीवताम् अपि & गत्वा तु गौतमीं देवीं % स्तूयेतां हरिशंकरौ ॥ BrP_122.66 ॥ नोपायो ऽन्यो ऽस्ति संशुद्ध्यै $ तौ तां हित्वा जगत्त्रये & तदैव जग्मतुर् उभौ % गौतमीं मुनिसत्तम \ स्नातौ कृतक्षणौ चोभौ # देवौ तुष्टुवतुर् मुदा ॥ BrP_122.67 ॥ {इन्द्र उवाच: } नमो मत्स्याय कूर्माय $ वराहाय नमो नमः & नरसिंहाय देवाय % वामनाय नमो नमः ॥ BrP_122.68 ॥ नमो ऽस्तु हयरूपाय $ त्रिविक्रम नमो ऽस्तु ते & नमो ऽस्तु बुद्धरूपाय % रामरूपाय कल्किने ॥ BrP_122.69 ॥ अनन्तायाच्युतायेश $ जामदग्न्याय ते नमः & वरुणेन्द्रस्वरूपाय % यमरूपाय ते नमः ॥ BrP_122.70 ॥ परमेशाय देवाय $ नमस् त्रैलोक्यरूपिणे & बिभ्रत्सरस्वतीं वक्त्रे % सर्वज्ञो ऽसि नमो ऽस्तु ते ॥ BrP_122.71 ॥ लक्ष्मीवान् अस्य् अतो लक्ष्मीं $ बिभ्रद् वक्षसि चानघ & बहुबाहूरुपादस् त्वं % बहुकर्णाक्षिशीर्षकः \ त्वाम् एव सुखिनं प्राप्य # बहवः सुखिनो ऽभवन् ॥ BrP_122.72 ॥ तावन् निःश्रीकता पुंसां $ मालिन्यं दैन्यम् एव वा & यावन् न यान्ति शरणं % हरे त्वां करुणार्णवम् ॥ BrP_122.73 ॥ {बृहस्पतिर् उवाच: } सूक्ष्मं परं जोतिर् अनन्तरूपम् BrP_122.74a ओंकारमात्रं प्रकृतेः परं यत् BrP_122.74b चिद्रूपम् आनन्दमयं समस्तम् BrP_122.74c एवं वदन्तीश मुमुक्षवस् त्वाम् BrP_122.74d आराधयन्त्य् अत्र भवन्तम् ईशं BrP_122.75a महामखैः पञ्चभिर् अप्य् अकामाः BrP_122.75b संसारसिन्धोः परम् आप्तकामा BrP_122.75c विशन्ति दिव्यं भुवनं वपुस् ते BrP_122.75d सर्वेषु सत्त्वेषु समत्वबुद्ध्या BrP_122.76a संवीक्ष्य षट्सूर्मिषु शान्तभावाः BrP_122.76b ज्ञानेन ते कर्मफलानि हित्वा BrP_122.76c ध्यानेन ते त्वां प्रविशन्ति शंभो BrP_122.76d न जातिधर्माणि न वेदशास्त्रं BrP_122.77a न ध्यानयोगो न समाधिधर्मः BrP_122.77b रुद्रं शिवं शंकरं शान्तिचित्तं BrP_122.77c भक्त्या देवं सोमम् अहं नमस्ये BrP_122.77d मूर्खो ऽपि शंभो तव पादभक्त्या BrP_122.78a समाप्नुयान् मुक्तिमयीं तनुं ते BrP_122.78b ज्ञानेषु यज्ञेषु तपःसु चैव BrP_122.78c ध्यानेषु होमेषु महाफलेषु BrP_122.78d संपन्नम् एतत् फलम् उत्तमं यत् BrP_122.79a सोमेश्वरे भक्तिर् अहर्निशं यत् BrP_122.79b सर्वस्य जीवस्य सदा प्रियस्य BrP_122.79c फलस्य दृष्टस्य तथा श्रुतस्य BrP_122.79d स्वर्गस्य मोक्षस्य जगन्निवास BrP_122.80a सोपानपङ्क्तिस् तव भक्तिर् एषा BrP_122.80b त्वत्पादसंप्राप्तिफलाप्तये तु BrP_122.80c सोपानपङ्क्तिं न वदन्ति धीराः BrP_122.80d तस्माद् दयालो मम भक्तिर् अस्तु BrP_122.81a नैवास्त्य् उपायस् तव रूपसेवा BrP_122.81b आत्मीयम् आलोक्य महत्त्वम् ईश BrP_122.81c पापेषु चास्मासु कुरु प्रसादम् BrP_122.81d स्थूलं च सूक्ष्मं त्वम् अनादि नित्यं BrP_122.82a पिता च माता यद् असच् च सच् च BrP_122.82b एवं स्तुतो यः श्रुतिभिः पुराणैर् BrP_122.82c नमामि सोमेश्वरम् ईशितारम् BrP_122.82d {ब्रह्मोवाच: } ततः प्रीतौ हरिहराव् $ ऊचतुस् त्रिदशेश्वरौ ॥* BrP_122.83 // {हरिहराव् ऊचतुः: } व्रियतां यन् मनोभीष्टं $ यद् वरं चातिदुर्लभम् ॥* BrP_122.84 // {ब्रह्मोवाच: } इन्द्रः प्राह सुरेशानं $ मद्राज्यं तु पुनः पुनः & जायते भ्रश्यते चैव % तत् पापम् उपशाम्यताम् ॥ BrP_122.85 ॥ यथा स्थिरो ऽहं राज्ये स्यां $ सर्वं स्यान् निश्चलं मम & सुप्रीतौ यदि देवेशौ % सर्वं स्यान् निश्चलं सदा ॥ BrP_122.86 ॥ तथेति हरिवाक्यं ताव् $ अभिनन्द्येदम् ऊचतुः & परं प्रसादम् आपन्नौ % ताव् आलोक्य स्मिताननौ ॥ BrP_122.87 ॥ निरपायनिराधार- $ निर्विकारस्वरूपिणौ & शरण्यौ सर्वलोकानां % भुक्तिमुक्तिप्रदाव् उभौ ॥ BrP_122.88 ॥ {हरिहराव् ऊचतुः: } त्रिदैवत्यं महातीर्थं $ गौतमी vächitapradà & तस्याम् अनेन मन्त्रेण % कुरुतां स्नानम् आदरात् ॥ BrP_122.89 ॥ अभिषेकं महेन्द्रस्य $ मङ्गलाय बृहस्पतिः & करोतु संस्मरन्न् आवां % संपदां स्थैर्यसिद्धये ॥ BrP_122.90 ॥ इह जन्मनि पूर्वस्मिन् $ यत् किंचित् सुकृतं कृतम् & तत् सर्वं पूर्णताम् एतु % गोदावरि नमो ऽस्तु ते ॥ BrP_122.91 ॥ एवं स्मृत्वा तु यः कश्चिद् $ गौतम्यां स्नानम् आचरेत् & आवाभ्यां तु प्रसादेन % धर्मः संपूर्णताम् इयात् \ पूर्वजन्मकृताद् दोषात् # स मुक्तः पुण्यवान् भवेत् ॥ BrP_122.92 ॥ {ब्रह्मोवाच: } तथेति चक्रतुः प्रीतौ $ सुरेन्द्रधिषणौ ततः & महाभिषेकम् इन्द्रस्य % चकार द्युसदां गुरुः ॥ BrP_122.93 ॥ तेनाभूद् या नदी पुण्या $ मङ्गलेत्य् उदिता तु सा & तया च संगमः पुण्यो % गङ्गायाः शुभदस् त्व् असौ ॥ BrP_122.94 ॥ इन्द्रेण संस्तुतो विष्णुः $ प्रत्यक्षो ऽभूज् जगन्मयः & त्रिलोकसंमितां शक्रो % भूमिं लेभे जगत्पतेः ॥ BrP_122.95 ॥ तन्नाम्ना चापि विख्यातो $ गोविन्द इति तत्र च & त्रिलोकसंमिता लब्धा % तेन गौर् वज्रधारिणा ॥ BrP_122.96 ॥ दत्ता च हरिणा तत्र $ गोविन्दस् तद् अभूद् धरिः & त्रैलोक्यराज्यं यत् प्राप्तं % हरिणा च हरेर् मुने ॥ BrP_122.97 ॥ निश्चलं येन संजातं $ देवदेवान् महेश्वरात् & बृहस्पतिर् देवगुरुर् % यत्रास्तौषीन् महेश्वरम् ॥ BrP_122.98 ॥ राज्यस्य स्थिरभावाय $ देवेन्द्रस्य महात्मनः & सिद्धेश्वरस् तत्र देवो % लिङ्गं तु त्रिदशार्चितम् ॥ BrP_122.99 ॥ ततः प्रभृति तत् तीर्थं $ गोविन्दम् इति विश्रुतम् & मङ्गलासंगमं चैव % पूर्णतीर्थं ततः परम् ॥ BrP_122.100 // इन्द्रतीर्थम् इति ख्यातं $ बार्हस्पत्यं च विश्रुतम् & यत्र सिद्धेश्वरो देवो % विष्णुर् गोविन्द एव च ॥ BrP_122.101 // तेषु स्नानं च दानं च $ यत् किंचित् सुकृतार्जनम् & सर्वं तद् अक्षयं विद्यात् % पितॄणाम् अतिवल्लभम् ॥ BrP_122.102 // शृणोति यश् चापि पठेद् $ यश् च स्मरति नित्यशः & तस्य तीर्थस्य माहात्म्यं % भ्रष्टराज्यप्रदायकम् ॥ BrP_122.103 // सप्तत्रिंशत् सहस्राणि $ तीर्थानां तीरयोर् द्वयोः & उभयोर् मुनिशार्दूल % सर्वसिद्धिप्रदायिनाम् ॥ BrP_122.104 // न पूर्णतीर्थसदृशं $ तीर्थम् अस्ति महाफलम् & निष्फलं तस्य जन्मादि % यो न सेवेत तन् नरः ॥ BrP_122.105 // {ब्रह्मोवाच: } रामतीर्थम् इति ख्यातं $ भ्रूणहत्याविनाशनम् & तस्य श्रवणमात्रेण % सर्वपापैः प्रमुच्यते ॥ BrP_123.1 ॥ इक्ष्वाकुवंशप्रभवः $ क्षत्रियो लोकविश्रुतः & बलवान् matimä शूरो % यथा शक्रः पुरंदरः ॥ BrP_123.2 ॥ पितृपैतामहं राज्यं $ कुर्वन्न् आस्ते यथा बलिः & तस्य तिस्रो महिष्यः स्यू % राज्ञो दशरथस्य हि ॥ BrP_123.3 ॥ कौशल्या च सुमित्रा च $ कैकेयी च महामते & एताः कुलीनाः सुभगा % रूपलक्षणसंयुताः ॥ BrP_123.4 ॥ तस्मिन् राजनि राज्ये तु $ स्थिते ऽयोध्यापतौ मुने & वसिष्ठे ब्रह्मविच्छ्रेष्ठे % पुरोधसि विशेषतः ॥ BrP_123.5 ॥ न च व्याधिर् न दुर्भिक्षं $ न चावृष्टिर् न चाधयः & ब्रह्मक्षत्रविशां नित्यं % शूद्राणां च विशेषतः ॥ BrP_123.6 ॥ आश्रमाणां तु सर्वेषाम् $ आनन्दो ऽभूत् पृथक् पृथक् & तस्मिञ् शासति राजेन्द्र % इक्ष्वाकूणां कुलोद्वहे ॥ BrP_123.7 ॥ देवानां दानवानां तु $ राज्यार्थे विग्रहो ऽभवत् & क्वापि तत्र जयं प्रापुर् % देवाः क्वापि तथेतरे ॥ BrP_123.8 ॥ एवं प्रवर्तमाने तु $ त्रैलोक्यम् atipŬitam & अभून् नारद तत्राहम् % अवदं दैत्यदानवान् ॥ BrP_123.9 ॥ देवांश् चापि विशेषेण $ न कृतं तैर् मदीरितम् & पुनश् च संगरस् तेषां % बभूव सुमहान् मिथः ॥ BrP_123.10 ॥ विष्णुं गत्वा सुराः procus $ तथेशानं जगन्मयम् & ताव् ऊचतुर् उभौ देवान् % असुरान् दैत्यदानवान् ॥ BrP_123.11 ॥ तपसा बलिनो यान्तु $ पुनः कुर्वन्तु संगरम् & तथेत्य् आहुर् ययुः सर्वे % तपसे नियतव्रताः ॥ BrP_123.12 ॥ ययुस् तु राक्षसान् देवाः $ पुनस् ते मत्सरान्विताः & देवानां दानवानां च % संगरो ऽभूत् सुदारुणः ॥ BrP_123.13 ॥ न तत्र देवा जेतारो $ नैव दैत्याश् च दानवाः & संयुगे वर्तमाने तु % वाग् उवाचाशरीरिणी ॥ BrP_123.14 ॥ {आकाशवाग् उवाच: } येषां दशरथो राजा $ ते जेतारो न चेतरे ॥* BrP_123.15 // {ब्रह्मोवाच: } इति श्रुत्वा जयायोभौ $ जग्मतुर् देवदानवौ & तत्र वायुस् त्वरन् प्राप्तो % राजानम् अवदत् तदा ॥ BrP_123.16 ॥ {वायुर् उवाच: } आगन्तव्यं त्वया राजन् $ देवदानवसंगरे & यत्र राजा दशरथो % जयस् तत्रेति विश्रुतम् ॥ BrP_123.17 ॥ तस्मात् त्वं देवपक्षे स्या $ भवेयुर् जयिनः सुराः ॥* BrP_123.18 // {ब्रह्मोवाच: } तद् वायुवचनं श्रुत्वा $ राजा दशरथो नृपः & आगम्यते मया सत्यं % गच्छ वायो यथासुखम् ॥ BrP_123.19 ॥ गते वायौ तदा दैत्या $ आजग्मुर् भूपतिं प्रति & ते ऽप्य् ऊचुर् भगवन्न् अस्मत्- % साहाय्यं कर्तुम् अर्हसि ॥ BrP_123.20 ॥ राजन् दशरथ श्रीमन् $ विजयस् त्वयि संस्थितः & तस्मात् त्वं वै दैत्यपतेः % साहाय्यं कर्तुम् अर्हसि ॥ BrP_123.21 ॥ ततः प्रोवाच नृपतिर् $ वायुना प्रार्थितः पुरा & प्रतिज्ञातं मया तच् च % यान्तु दैत्याश् च दानवाः ॥ BrP_123.22 ॥ स तु राजा तथा चक्रे $ गत्वा चैव त्रिविष्टपम् & युद्धं चक्रे तथा दैत्यैर् % दानवैः सह राक्षसैः ॥ BrP_123.23 ॥ पश्यत्सु देवसंघेषु $ नमुचेर् भ्रातरस् तदा & विविधुर् निशितैर् बाणैर् % अथाक्षं नृपतेस् तथा ॥ BrP_123.24 ॥ भिन्नाक्षं तं रथं राजा $ न जानाति स संभ्रमात् & राजान्तिके स्थिता सुभ्रूः % कैकेय्याज्ञायि नारद ॥ BrP_123.25 ॥ न ज्ञापितं तया राज्ञे $ स्वयम् आलोक्य सुव्रता & भग्नम् अक्षं समालक्ष्य % चक्रे हस्तं तदा स्वकम् ॥ BrP_123.26 ॥ अक्षवन् मुनिशार्दूल $ तद् एतन् महद् अद्भुतम् & रथेन रथिनां श्रेष्ठस् % तया दत्तकरेण च ॥ BrP_123.27 ॥ जितवान् दैत्यदनुजान् $ देवैः प्राप्य वरान् बहून् & ततो देवैर् अनुज्ञातस् % त्व् अयोध्यां पुनर् अभ्यगात् ॥ BrP_123.28 ॥ स तु मध्ये महाराजो $ मार्गे वीक्ष्य तदा प्रियाम् & कैकेय्याः कर्म तद् दृष्ट्वा % विस्मयं परमं गतः ॥ BrP_123.29 ॥ ततस् तस्यै वरान् प्रादात् $ त्रींस् तु नारद सा अपि & अनुमान्य नृपप्रोक्तं % कैकेयी वाक्यम् अब्रवीत् ॥ BrP_123.30 ॥ {कैकेय्य् उवाच: } त्वयि तिष्ठन्तु राजेन्द्र $ त्वया दत्ता वरा अमी ॥* BrP_123.31 // {ब्रह्मोवाच: } विभूषणानि राजेन्द्रो $ दत्त्वा स प्रियया सह & रथेन विजयी राजा % ययौ स्वनगरं सुखी ॥ BrP_123.32 ॥ योषितां किम् अदेयं हि $ प्रियाणाम् उचितागमे & स कदाचिद् दशरथो % मृगयाशीलिभिर् वृतः ॥ BrP_123.33 ॥ अटन्न् अरण्ये शर्वर्यां $ वारिबन्धम् अथाकरोत् & सप्तव्यसनहीनेन % भवितव्यं तु भूभुजा ॥ BrP_123.34 ॥ इति जानन्न् अपि च तच् $ चकार तु विधेर् वशात् & गर्तं प्रविश्य पानार्थम् % आगतान् निशितैः शरैः ॥ BrP_123.35 ॥ मृगान् हन्ति महाबाहुः $ शृणु कालविपर्ययम् & गर्तं प्रविष्टे नृपतौ % तस्मिन्न् एव नगोत्तमे ॥ BrP_123.36 ॥ वृद्धो वैश्रवणो नाम $ न शृणोति न पश्यति & तस्य भार्या तथाभूता % ताव् अब्रूतां तदा सुतम् ॥ BrP_123.37 ॥ {मातापितराव् ऊचतुः: } आवां तृषार्तौ रात्रिश् च $ कृष्णा चापि प्रवर्तते & वृद्धानां जीवितं कृत्स्नं % बालस् त्वम् असि पुत्रक ॥ BrP_123.38 ॥ अन्धानां बधिराणां च $ वृद्धानां धिक् च जीवितम् & जराजर्जरदेहानां % धिग् धिक् पुत्रक जीवितम् ॥ BrP_123.39 ॥ तावत् पुंभिर् जीवितव्यं $ यावल् लक्ष्मीर् दृढं वपुः & यावद् आज्ञाप्रतिहता % तीर्थादाव् अन्यथा मृतिः ॥ BrP_123.40 ॥ {ब्रह्मोवाच: } इत्य् एतद् वचनं श्रुत्वा $ वृद्धयोर् गुरुवत्सलः & पुत्रः प्रोवाच तद् दुःखं % गिरा मधुरया हरन् ॥ BrP_123.41 ॥ {पुत्र उवाच: } मयि जीवति किं नाम $ युवयोर् दुःखम् ईदृशम् & न हरत्य् आत्मजः पित्रोर् % यश् चरित्रैर् मनोरुजम् ॥ BrP_123.42 ॥ तेन किं तनुजेनेह $ कुलोद्वेगविधायिना ॥* BrP_123.43 // {ब्रह्मोवाच: } इत्य् उक्त्वा पितरौ नत्वा $ ताव् आश्वास्य महामनाः & तरुस्कन्धे समारोप्य % वृद्धौ च पितरौ तदा ॥ BrP_123.44 ॥ हस्ते गृहीत्वा कलशं $ जगाम ऋषिपुत्रकः & स ऋषिर् न तु राजानं % जानाति नृपतिर् द्विजम् ॥ BrP_123.45 ॥ उभौ सरभसौ तत्र $ द्विजो वारि समाविशत् & सत्वरं कलशे न्युब्जे % वारि गृह्णन्तम् आशुगैः ॥ BrP_123.46 ॥ द्विजं राजा द्विपं मत्वा $ विव्याध निशितैः शरैः & वनद्विपो ऽपि भूपानाम् % अवध्यस् तद् विदन्न् अपि ॥ BrP_123.47 ॥ विव्याध तं नृपः कुर्यान् $ न किं किं विधिवञ्चितः & स विद्धो मर्मदेशे तु % दुःखितो वाक्यम् अब्रवीत् ॥ BrP_123.48 ॥ {द्विज उवाच: } केनेदं दुःखदं कर्म $ कृतं सद्ब्राह्मणस्य मे & मैत्रो ब्राह्मण इत्य् उक्तो % नापराधो ऽस्ति कश्चन ॥ BrP_123.49 ॥ {ब्रह्मोवाच: } तद् एतद् वचनं श्रुत्वा $ मुनेर् आर्तस्य भूपतिः & निश्चेष्टश् च निरुत्साहो % शनैस् तं देशम् अभ्यगात् ॥ BrP_123.50 ॥ तं तु दृष्ट्वा द्विजवरं $ ज्वलन्तम् इव तेजसा & असाव् अप्य् अभवत् तत्र % सशल्य इव मूर्च्छितः ॥ BrP_123.51 ॥ आत्मानम् आत्मना कृत्वा $ स्थिरं राजाब्रवीद् इदम् ॥* BrP_123.52 // {राजोवाच: } को भवान् द्विजशार्दूल $ किमर्थम् इह चागतः & वद पापकृते मह्यं % वद मे निष्कृतिं पराम् ॥ BrP_123.53 ॥ ब्रह्महा वर्णिभिः किंतु $ श्वपचैर् अपि जातुचित् & न स्प्रष्टव्यो महाबुद्धे % द्रष्टव्यो न कदाचन ॥ BrP_123.54 ॥ {ब्रह्मोवाच: } तद् राजवचनं श्रुत्वा $ मुनिपुत्रो ऽब्रवीद् वचः ॥* BrP_123.55 // {मुनिपुत्र उवाच: } उत्क्रमिष्यन्ति मे प्राणा $ अतो वक्ष्यामि किंचन & स्वच्छन्दवृत्तिताज्ञाने % विद्धि पाकं च कर्मणाम् ॥ BrP_123.56 ॥ आत्मार्थं तु न शोचामि $ वृद्धौ तु पितरौ मम & तयोः शुश्रूषकः कः स्याद् % अन्धयोर् एकपुत्रयोः ॥ BrP_123.57 ॥ विना मया महारण्ये $ कथं तौ जीवयिष्यतः & ममाभाग्यम् अहो कीदृक् % पितृशुश्रूषणे क्षतिः ॥ BrP_123.58 ॥ जाता मे ऽद्य विना प्राणैर् $ हा विधे किं कृतं त्वया & तथापि गच्छ तत्र त्वं % गृहीतकलशस् त्वरन् ॥ BrP_123.59 ॥ ताभ्यां देह्य् उदपानं त्वं $ यथा तौ न मरिष्यतः ॥* BrP_123.60 // {ब्रह्मोवाच: } इत्य् एवं ब्रुवतस् तस्य $ गताः प्राणा महावने & विसृज्य सशरं चापम् % आदाय कलशं नृपः ॥ BrP_123.61 ॥ तत्रागात् स तु वेगेन $ यत्र वृद्धौ महावने & वृद्धौ चापि तदा रात्रौ % ताव् अन्योन्यं समूचतुः ॥ BrP_123.62 ॥ {वृद्धाव् ऊचतुः: } उद्विग्नः कुपितो वा स्याद् $ अथवा भक्षितः कथम् & न प्राप्तश् चावयोर् यष्टिः % किं कुर्मः का गतिर् भवेत् ॥ BrP_123.63 ॥ न कोपि तादृशः पुत्रो $ विद्यते सचराचरे & यः पित्रोर् अन्यथा वाक्यं % न करोत्य् अपि निन्दितः ॥ BrP_123.64 ॥ वज्राद् अपि कठोरं वा $ जीवितं तम् अपश्यतोः & शीघ्रं न यान्ति यत् प्राणास् % तदेकायत्तजीवयोः ॥ BrP_123.65 ॥ {ब्रह्मोवाच: } एवं बहुविधा वाचो $ वृद्धयोर् वदतोर् वने & तदा दशरथो राजा % शनैस् तं देशम् अभ्यगात् ॥ BrP_123.66 ॥ पादसंचारशब्देन $ मेनाते सुतम् आगतम् ॥* BrP_123.67 // {वृद्धाव् ऊचतुः: } कुतो वत्स चिरात् प्राप्तस् $ त्वं दृष्टिस् त्वं परायणम् & न ब्रूषे किंतु रुष्टो ऽसि % वृद्धयोर् अन्धयोः सुतः ॥ BrP_123.68 ॥ {ब्रह्मोवाच: } सशल्य इव दुःखार्तः $ शोचन् दुष्कृतम् आत्मनः & स भीत इव राजेन्द्रस् % ताव् उवाचाथ नारद ॥ BrP_123.69 ॥ उदपानं च कुरुतां $ तच् छ्रुत्वा n­pabhëitam & नायं वक्ता सुतो ऽस्माकं % को भवांस् तत् पुरा वद ॥ BrP_123.70 ॥ पश्चात् पिबावः पानीयं $ ततो राजाब्रवीच् च तौ ॥* BrP_123.71 // {राजोवाच: } तत्र तिष्ठति वां पुत्रो $ यत्र वारिसमाश्रयः ॥* BrP_123.72 // {ब्रह्मोवाच: } तच् छ्रुत्वोचतुर् आर्तौ तौ $ सत्यं ब्रूहि न चान्यथा & आचचक्षे ततो राजा % सर्वम् एव यथातथम् ॥ BrP_123.73 ॥ ततस् तु पतितौ वृद्धौ $ तत्रावां नय मा स्पृश & ब्रह्मघ्नस्पर्शनं पापं % न कदाचिद् विनश्यति ॥ BrP_123.74 ॥ निन्ये वै श्रवणं वृद्धं $ सभार्यं नृपसत्तमः & यत्रासौ पतितः पुत्रस् % तं स्पृष्ट्वा तौ विलेपतुः ॥ BrP_123.75 ॥ {वृद्धाव् ऊचतुः: } यथा पुत्रवियोगेन $ मृत्युर् नौ विहितस् तथा & त्वं चापि पाप पुत्रस्य % वियोगान् मृत्युम् आप्स्यसि ॥ BrP_123.76 ॥ {ब्रह्मोवाच: } एवं तु जल्पतोर् ब्रह्मन् $ गताः प्राणास् ततो नृपः & अग्निना योजयाम् आस % वृद्धौ च ऋषिपुत्रकम् ॥ BrP_123.77 ॥ ततो जगाम नगरं $ दुःखितो नृपतिर् मुने & वसिष्ठाय च तत् सर्वं % न्यवेदयद् अशेषतः ॥ BrP_123.78 ॥ नृपाणां सूर्यवंश्यानां $ वसिष्ठो हि परा गतिः & वसिष्ठो ऽपि द्विजश्रेष्ठैः % संमन्त्र्याह च निष्कृतिम् ॥ BrP_123.79 ॥ {वसिष्ठ उवाच: } गालवं वामदेवं च $ जाबालिम् अथ कश्यपम् & एतान् अन्यान् समाहूय % हयमेधाय यत्नतः ॥ BrP_123.80 ॥ यजस्व हयमेधैश् च $ बहुभिर् बहुदक्षिणैः ॥* BrP_123.81 // {ब्रह्मोवाच: } अकरोद् धयमेधांश् च $ राजा दशरथो द्विजैः & एतस्मिन्न् अन्तरे तत्र % वाग् उवाचाशरीरिणी ॥ BrP_123.82 ॥ {आकाशवाण्य् उवाच: } पूतं शरीरम् अभवद् $ राज्ञो दशरथस्य हि & व्यवहार्यश् च भविता % भविष्यन्ति तथा सुताः \ ज्येष्ठपुत्रप्रसादेन # राजापापो भविष्यति ॥ BrP_123.83 ॥ {ब्रह्मोवाच: } ततो बहुतिथे काले $ ऋष्यशृङ्गान् मुनीश्वरात् & देवानां कार्यसिद्ध्यर्थं % सुता आसन् सुरोपमाः ॥ BrP_123.84 ॥ कौशल्यायां तथा रामः $ सुमित्रायां च लक्ष्मणः & शत्रुघ्नश् चापि कैकेय्यां % भरतो मतिमत्तरः ॥ BrP_123.85 ॥ ते सर्वे मतिमन्तश् च $ प्रिया राज्ञो वशे स्थिताः & तं राजानम् ऋषिः प्राप्य % विश्वामित्रः प्रजापतिः ॥ BrP_123.86 ॥ रामं च लक्ष्मणं चापि $ अयाचत महामते & यज्ञसंरक्षणार्थाय % ज्ञाततन्महिमा मुनिः ॥ BrP_123.87 ॥ चिरप्राप्तसुतो वृद्धो $ राजा नैवेत्य् abhëata ॥* BrP_123.88 // {राजोवाच: } महता दैवयोगेन $ कथंचिद् वार्धके मुने & जाताव् आनन्दसंदोह- % दायकौ मम बालकौ ॥ BrP_123.89 ॥ सशरीरम् इदं राज्यं $ दास्ये नैव सुताव् इमौ ॥* BrP_123.90 // {ब्रह्मोवाच: } वसिष्ठेन तदा प्रोक्तो $ राजा दशरथस् त्व् इति ॥* BrP_123.91 // {वसिष्ठ उवाच: } रघवः प्रार्थनाभङ्गं $ न राजन् क्वापि शिक्षिताः ॥* BrP_123.92 // {ब्रह्मोवाच: } रामं च लक्ष्मणं चैव $ कथंचिद् अवदन् नृपः ॥* BrP_123.93 // {राजोवाच: } विश्वामित्रस्य ब्रह्मर्षेः $ कुरुतां यज्ञरक्षणम् ॥* BrP_123.94 // {ब्रह्मोवाच: } वदन्न् इति सुतौ सोष्णं $ निश्वसन् ग्लपिताधरः & पुत्रौ समर्पयाम् आस % विश्वामित्रस्य शास्त्रकृत् ॥ BrP_123.95 ॥ तथेत्य् उक्त्वा दशरथं $ नमस्य च पुनः पुनः & जग्मतू रक्षणार्थाय % विश्वामित्रेण तौ मुदा ॥ BrP_123.96 ॥ ततः प्रहृष्टः स मुनिर् $ मुदा प्रादात् तदोभयोः & माहेश्वरीं महाविद्यां % धनुर्विद्यापुरःसराम् ॥ BrP_123.97 ॥ शास्त्रीम् आस्त्रीं लौकिकीं च $ रथविद्यां गजोद्भवाम् & अश्वविद्यां गदाविद्यां % मन्त्राह्वानविसर्जने ॥ BrP_123.98 ॥ सर्वविद्याम् अथावाप्य $ उभौ तौ रामलक्ष्मणौ & वनौकसां हितार्थाय % जघ्नतुस् ताटकां वने ॥ BrP_123.99 ॥ अहल्यां शापनिर्मुक्तां $ पादस्पर्शाच् च चक्रतुः & yaj¤avidhvaæsanÃyÃtä % जघ्नतुस् तत्र राक्षसान् ॥ BrP_123.100 // कृतविद्यौ धनुष्पाणी $ चक्रतुर् यज्ञरक्षणम् & ततो महामखे वृत्ते % विश्वामित्रो मुनीश्वरः ॥ BrP_123.101 // पुत्राभ्यां सहितो राज्ञो $ जनकं द्रष्टुम् अभ्यगात् & चित्राम् अदर्शयत् तत्र % राजमध्ये नृपात्मजः ॥ BrP_123.102 // रामः सौमित्रिसहितो $ धनुर्विद्यां गुरोर् मताम् & तत्प्रीतो जनकः प्रादात् % सीतां लक्ष्मीम् अयोनिजाम् ॥ BrP_123.103 // तथैव लक्ष्मणस्यापि $ भरतस्यानुजस्य च & शत्रुघ्नभरतादीनां % वसिष्ठादिमते स्थितः ॥ BrP_123.104 // राजा दशरथः श्रीमान् $ विवाहम् अकरोन् मुने & ततो बहुतिथे काले % राज्यं तस्य प्रयच्छति ॥ BrP_123.105 // नृपतौ सर्वलोकानाम् $ अनुमत्या गुरोर् अपि & मन्थरात्मकदुर्दैव- % प्रेरिता मत्सराकुला ॥ BrP_123.106 // कैकेयी विघ्नम् आतस्थे $ वनप्रव्राजनं तथा & भरतस्य च तद् राज्यं % राजा नैव च दत्तवान् ॥ BrP_123.107 // पितरं सत्यवाक्यं तं $ कुर्वन् रामो महावनम् & विवेश सीतया सार्धं % तथा सौमित्रिणा सह ॥ BrP_123.108 // सतां च मानसं शुद्धं $ स विवेश स्वकैर् गुणैः & तस्मिन् विनिर्गते रामे % वनवासाय दीक्षिते ॥ BrP_123.109 // समं लक्ष्मणसीताभ्यां $ राज्यतृष्णाविवर्जिते & तं रामं चापि सौमित्रिं % सीतां च गुणशालिनीम् ॥ BrP_123.110 // दुःखेन महताविष्टो $ ब्रह्मशापं च संस्मरन् & तदा दशरथो राजा % प्राणांस् तत्याज दुःखितः ॥ BrP_123.111 // कृतकर्मविपाकेन $ राजा नीतो यमानुगैः & तस्मै राज्ञे महाप्राज्ञ % यावत् स्थावरजङ्गमे ॥ BrP_123.112 // यमसद्मन्य् अनेकानि $ तामिस्रादीनि नारद & नरकाण्य् अथ घोराणि % भीषणानि बहूनि च ॥ BrP_123.113 // तत्र क्षिप्तस् तदा राजा $ नरकेषु पृथक् पृथक् & पच्यते छिद्यते राजा % पिष्यते चूर्ण्यते तथा ॥ BrP_123.114 // शोष्यते दश्यते भूयो $ दह्यते च निमज्ज्यते & एवमादिषु घोरेषु % नरकेषु स पच्यते ॥ BrP_123.115 // रामो ऽपि गच्छन्न् अध्वानं $ चित्रकूटम् अथागमत् & तत्रैव त्रीणि वर्षाणि % व्यतीतानि महामते ॥ BrP_123.116 // पुनः स दक्षिणाम् आशाम् $ आक्रामद् दण्डकं वनम् & विख्यातं त्रिषु लोकेषु % देशानां तद् धि पुण्यदम् ॥ BrP_123.117 // प्राविशत् तन् महारण्यं $ भीषणं दैत्यसेवितम् & तद्भयाद् ऋषिभिस् त्यक्तं % हत्वा दैत्यांस् तु राक्षसान् ॥ BrP_123.118 // विचरन् दण्डकारण्ये $ ऋषिसेव्यम् अथाकरोत् & तत्रेदं वृत्तम् आख्यास्ये % शृणु नारद यत्नतः ॥ BrP_123.119 // तावच् छनैस् त्व् अगाद् रामो $ यावद् योजनपञ्चकम् & गौतमीं समनुप्राप्तो % राजापि नरके स्थितः ॥ BrP_123.120 // यमः स्वकिंकरान् आह $ रामो दशरथात्मजः & गौतमीम् अभितो याति % पितरं तस्य धीमतः ॥ BrP_123.121 // आकर्षन्त्व् अथ राजानं $ नरकान् नात्र संशयः & उत्तीर्य गौतमीं याति % यावद् योजनपञ्चकम् ॥ BrP_123.122 // रामस् तावत् तस्य पिता $ नरके नैव पच्यताम् & यद् एतन् मद्वचः पुण्यं % न कुर्युर् यदि दूतकाः ॥ BrP_123.123 // ततश् च नरके घोरे $ यूयं सर्वे निमज्जथ & या काप्य् उक्ता परा शक्तिः % शिवस्य समवायिनी ॥ BrP_123.124 // ताम् एव गौतमीं सन्तो $ वदन्त्य् अम्भःस्वरूपिणीम् & हरिब्रह्ममहेशानां % मान्या वन्द्या च सैव यत् ॥ BrP_123.125 // निस्तीर्यते न केनापि $ तद् अतिक्रमजं त्व् अघम् & पापिनो ऽप्य् आत्मजः कश्चिद् % यश् च गङ्गाम् अनुस्मरेत् ॥ BrP_123.126 // सो ऽनेकदुर्गनिरयान् $ निर्गतो मुक्ततां व्रजेत् & किं पुनस् तादृशः पुत्रो % गौतमीनिकटे स्थितः ॥ BrP_123.127 // यस्यासौ नरके पक्तुं $ न कैरपि हि शक्यते & दक्षिणाशापतेर् वाक्यं % निशम्य यमकिंकराः ॥ BrP_123.128 // नरके पच्यमानं तम् $ अयोध्याधिपतिं नृपम् & उत्तार्य घोरनरकाद् % वचनं चेदम् अब्रुवन् ॥ BrP_123.129 // {यमकिंकरा ऊचुः: } धन्यो ऽसि नृपशार्दूल $ यस्य पुत्रः स तादृशः & इह चामुत्र विश्रान्तिः % सुपुत्रः केन लभ्यते ॥ BrP_123.130 // {ब्रह्मोवाच: } स विश्रान्तः शनै राजा $ किंकरान् वाक्यम् अब्रवीत् ॥* BrP_123.131 // {राजोवाच: } नरकेष्व् अथ घोरेषु $ पच्यमानः पुनः पुनः & कथं त्व् आकर्षितः शीघ्रं % तन् मे वक्तुम् इहार्हथ ॥ BrP_123.132 // {ब्रह्मोवाच: } तत्र कश्चिच् छान्तमना $ राजानम् इदम् अब्रवीत् ॥* BrP_123.133 // {यमदूत उवाच: } वेदशास्त्रपुराणादाव् $ एतद् गोप्यं प्रयत्नतः & प्रकाश्यते तद् अपि ते % सामर्थ्यं पुत्रतीर्थयोः ॥ BrP_123.134 // रामस् तव सुतः श्रीमान् $ गौतमीतीरम् आगतः & तस्मात् त्वं नरकाद् घोराद् % आकृष्टो ऽसि नरोत्तम ॥ BrP_123.135 // यदि त्वां तत्र गौतम्यां $ स्मरेद् रामः सलक्ष्मणः & स्नानं कृत्वाथ पिण्डादि % ते दद्यात् स नृपोत्तम \ ततस् त्वं सर्वपापेभ्यो # मुक्तो यासि त्रिविष्टपम् ॥ BrP_123.136 // {राजोवाच: } तत्र गत्वा भवद्वाक्यम् $ आख्यास्ये स्वसुतौ प्रति & भवन्त एव शरणम् % अनुज्ञां दातुम् अर्हथ ॥ BrP_123.137 // {ब्रह्मोवाच: } तद् राजवचनं श्रुत्वा $ कृपया यमकिंकराः & आज्ञां च प्रददुस् तस्मै % राजा प्रागात् सुतौ प्रति ॥ BrP_123.138 // भीषणं यातनादेहम् $ आपन्नो निःश्वसन् मुहुः & निरीक्ष्य स्वं लज्जमानः % कृतं कर्म च संस्मरन् ॥ BrP_123.139 // स्वेच्छया विहरन् गङ्गाम् $ आससाद च राघवः & गौतम्यास् तटम् आश्रित्य % रामो लक्ष्मण एव च ॥ BrP_123.140 // सीतया सह वैदेह्या $ सस्नौ चैव यथाविधि & नैव तत्राभवद् भोज्यं % भक्ष्यं वा गौतमीतटे ॥ BrP_123.141 // तद्दिने तत्र वसतां $ गौतमीतीरवासिनाम् & तद् दृष्ट्वा दुःखितो भ्राता % लक्ष्मणो रामम् अब्रवीत् ॥ BrP_123.142 // {लक्ष्मण उवाच: } पुत्रौ दशरथस्यावां $ तवापि बलम् ईदृशम् & नास्ति भोज्यम् अथास्माकं % गङ्गातीरनिवासिनाम् ॥ BrP_123.143 // {राम उवाच: } भ्रातर् यद् विहितं कर्म $ नैव तच् चान्यथा भवेत् & पृथिव्याम् अन्नपूर्णायां % वयम् annÃbhilëiïa÷ ॥ BrP_123.144 // सौमित्रे नूनम् अस्माभिर् $ न ब्राह्मणमुखे हुतम् & अवज्ञया महीदेवांस् % तर्पयन्त्य् अर्चयन्ति न ॥ BrP_123.145 // ते ये लक्ष्मण जायन्ते $ सर्वदैव बुभुक्षिताः & स्नात्वा देवान् अथाभ्यर्च्य % होतव्यश् च हुताशनः \ ततः स्वसमये देवो # विधास्यत्य् अशनं तु नौ ॥ BrP_123.146 // {ब्रह्मोवाच: } भ्रात्रोः संजल्पतोर् एवं $ पश्यतोः कर्मणो गतिम् & शनैर् दशरथो राजा % तं देशम् उपजग्मिवान् ॥ BrP_123.147 // तं दृष्ट्वा लक्ष्मणः शीघ्रं $ तिष्ठ तिष्ठेति चाब्रवीत् & धनुर् आकृष्य कोपेन % रक्षस् त्वं दानवो ऽथवा ॥ BrP_123.148 // आसन्नं च पुनर् दृष्ट्वा $ याहि याह्य् अत्र पुण्यभाक् & रामो दाशरथी राजा % धर्मभाक् पश्य वर्तते ॥ BrP_123.149 // गुरुभक्तः सत्यसंधो $ देवब्राह्मणसेवकः & त्रैलोक्यरक्षादक्षो ऽसौ % वर्तते यत्र राघवः ॥ BrP_123.150 // न तत्र त्वादृशाम् अस्ति $ प्रवेशः पापकर्मणाम् & यदि प्रविशसे पाप % ततो वधम् अवाप्स्यसि ॥ BrP_123.151 // तत् पुत्रवचनं श्रुत्वा $ शनैर् आहूय वाचया & उवाचाधोमुखो भूत्वा % स्नुषां पुत्रौ k­täjali÷ \ मुहुर् अन्तर् विनिध्यायन् # गतिं दुष्कृतकर्मणः ॥ BrP_123.152 // {राजोवाच: } अहं दशरथो राजा $ पुत्रौ मे शृणुतं वचः & तिसृभिर् ब्रह्महत्याभिर् % वृतो ऽहं दुःखम् आगतः \ छिन्नं पश्यत मे देहं # नरकेषु च पातितम् ॥ BrP_123.153 // {ब्रह्मोवाच: } ततः k­täjalÅ रामः $ सीतया लक्ष्मणेन च & भूमौ प्रणेमुस् ते सर्वे % वचनं चैतद् अब्रुवन् ॥ BrP_123.154 // {सीतारामलक्ष्मणा ऊचुः: } कस्येदं कर्मणस् तात $ फलं नृपतिसत्तम ॥* BrP_123.155 // {ब्रह्मोवाच: } स च प्राह यथावृत्तं $ ब्रह्महत्यात्रयं तथा ॥* BrP_123.156 // {राजोवाच: } निष्कृतिर् ब्रह्महन्तॄणां $ पुत्रौ क्वापि न विद्यते ॥* BrP_123.157 // {ब्रह्मोवाच: } ततो दुःखेन महता- $ वृताः सर्वे भुवं गताः & राजानं वनवासं च % मातरं पितरं तथा ॥ BrP_123.158 // दुःखागमं कर्मगतिं $ नरके पातनं तथा & एवमाद्य् अथ संस्मृत्य % मुमोह नृपतेः सुतः \ विसंज्ञं नृपतिं दृष्ट्वा # सीता वाक्यम् अथाब्रवीत् ॥ BrP_123.159 // {सीतोवाच: } न शोचन्ति महात्मानस् $ त्वादृशा व्यसनागमे & चिन्तयन्ति प्रतीकारं % दैव्यम् अप्य् अथ मानुषम् ॥ BrP_123.160 // शोचद्भिर् युगसाहस्रं $ विपत्तिर् नैव तीर्यते & व्यामोहम् आप्नुवन्तीह % न कदाचिद् विचक्षणाः ॥ BrP_123.161 // किम् अनेनात्र दुःखेन $ निष्फलेन जनेश्वर & देहि हत्यां प्रथमतो % या जाता ह्य् अतिभीषणा ॥ BrP_123.162 // पितृभक्तः पुण्यशीलो $ वेदवेदाङ्गपारगः & अनागा यो हतो विप्रस् % तत्पापस्यात्र निष्कृतिम् ॥ BrP_123.163 // आचरामि यथाशास्त्रं $ मा शोकं कुरुतं युवाम् & द्वितीयां लक्ष्मणो हत्यां % गृह्णातु त्व् अपरां भवान् ॥ BrP_123.164 // {ब्रह्मोवाच: } एतद् धर्मयुतं वाक्यं $ सीतया bhëitaæ दृढम् & तथेति चाहतुर् उभौ % ततो दशरथो ऽब्रवीत् ॥ BrP_123.165 // {दशरथ उवाच: } त्वं हि ब्रह्मविदः कन्या $ जनकस्य त्व् अयोनिजा & भार्या रामस्य किं चित्रं % यद् युक्तम् anubhëase ॥ BrP_123.166 // न कोपि भवतां किंतु $ श्रमः स्वल्पो ऽपि विद्यते & गौतम्यां स्नानदानेन % पिण्डनिर्वपणेन च ॥ BrP_123.167 // तिसृभिर् ब्रह्महत्याभिर् $ मुक्तो यामि त्रिविष्टपम् & त्वया जनकसंभूते % स्वकुलोचितम् ईरितम् ॥ BrP_123.168 // प्रापयन्ति परं पारं $ भवाब्धेः कुलयोषितः & गोदावर्याः प्रसादेन % किं नामास्त्य् अत्र दुर्लभम् ॥ BrP_123.169 // {ब्रह्मोवाच: } तथेति क्रियमाणे तु $ पिण्डदानाय शत्रुहा & नैवापश्यद् भक्ष्यभोज्यं % ततो लक्ष्मणम् अब्रवीत् ॥ BrP_123.170 // लक्ष्मणः प्राह विनयाद् $ इङ्गुद्याश् च फलानि च & सन्ति तेषां च पिण्याकम् % आनीतं तत्क्षणाद् इव ॥ BrP_123.171 // पिण्याकेनाथ गङ्गायां $ पिण्डं दातुं तथा पितुः & मनः कुर्वंस् ततो रामो % मन्दो ऽभूद् दुःखितस् तदा ॥ BrP_123.172 // दैवी वाग् अभवत् तत्र $ दुःखं त्यज नृपात्मज & राज्यभ्रष्टो वनं प्राप्तः % किं वै निष्किंचनो भवान् ॥ BrP_123.173 // अशठो धर्मनिरतो $ न शोचितुम् इहार्हसि & वित्तशाठ्येन यो धर्मं % करोति स तु पातकी ॥ BrP_123.174 // श्रूयते सर्वशास्त्रेषु $ यद् राम शृणु यत्नतः & यदन्नः पुरुषो राजंस् % तदन्नास् तस्य देवताः ॥ BrP_123.175 // पिण्डे निपतिते भूमौ $ नापश्यत् पितरं तदा & शवं च पतितं यत्र % शवतीर्थम् अनुत्तमम् ॥ BrP_123.176 // महापातकसंघात- $ विघातकृद् अनुस्मृतिः & तत्रागच्छंल् लोकपाला % रुद्रादित्यास् तथाश्विनौ ॥ BrP_123.177 // स्वं स्वं विमानम् ÃrƬhÃs $ तेषां मध्ये ऽतिदीप्तिमान् & विमानवरम् ÃrƬha÷ % स्तूयमानश् च किंनरैः ॥ BrP_123.178 // आदित्यसदृशाकारस् $ तेषां मध्ये बभौ पिता & तम् अदृष्ट्वा स्वपितरं % देवान् दृष्ट्वा विमानिनः ॥ BrP_123.179 // k­täjalipuÂo रामः $ पिता मे क्वेत्य् abhëata & इति दिव्याभवद् वाणी % रामं संबोध्य सीतया ॥ BrP_123.180 // तिसृभिर् ब्रह्महत्याभिर् $ मुक्तो दशरथो नृपः & वृतं पश्य सुरैस् तात % देवा अप्य् ऊचिरे च तम् ॥ BrP_123.181 // {देवा ऊचुः: } धन्यो ऽसि कृतकृत्यो ऽसि $ राम स्वर्गं गतः पिता & नानानिरयसंघातात् % पूर्वजान् उद्धरेत् तु यः ॥ BrP_123.182 // स धन्यो ऽलंकृतं तेन $ कृतिना भुवनत्रयम् & एनं पश्य महाबाहो % मुक्तपापं रविप्रभम् ॥ BrP_123.183 // सर्वसंपत्तियुक्तो ऽपि $ पापी दग्धद्रुमोपमः & निष्किंचनो ऽपि सुकृती % दृश्यते चन्द्रमौलिवत् ॥ BrP_123.184 // {ब्रह्मोवाच: } दृष्ट्वाब्रवीत् सुतं राजा $ आशीर्भिर् अभिनन्द्य च ॥* BrP_123.185 // {राजोवाच: } कृतकृत्यो ऽसि भद्रं ते $ तारितो ऽहं त्वयानघ & धन्यः स पुत्रो लोके ऽस्मिन् % पितॄणां यस् तु तारकः ॥ BrP_123.186 // {ब्रह्मोवाच: } ततः सुरगणाः procur $ देवानां कार्यसिद्धये & रामं च पुरुषश्रेष्ठं % गच्छ तात यथासुखम् \ ततस् तद्वचनं श्रुत्वा # रामस् तान् अब्रवीत् सुरान् ॥ BrP_123.187 // {राम उवाच: } गुरौ पितरि मे देवाः $ किं कृत्यम् अवशिष्यते ॥* BrP_123.188 // {देवा ऊचुः: } नदी न गङ्गया तुल्या $ न त्वया सदृशः सुतः & न शिवेन समो देवो % न तारेण समो मनुः ॥ BrP_123.189 // त्वया राम गुरूणां च $ कार्यं सर्वम् अनुष्ठितम् & तारिताः पितरो राम % त्वया पुत्रेण मानद \ गच्छन्तु सर्वे स्वस्थानं # त्वं च गच्छ यथासुखम् ॥ BrP_123.190 // {ब्रह्मोवाच: } तद् देववचनाद् धृष्टः $ सीतया लक्ष्मणाग्रजः & तद् दृष्ट्वा गङ्गामाहात्म्यं % विस्मितो वाक्यम् अब्रवीत् ॥ BrP_123.191 // {राम उवाच: } अहो गङ्गाप्रभावो ऽयं $ त्रैलोक्ये नोपमीयते & वयं धन्या यतो गङ्गा % दृष्टास्माभिस् त्रिपावनी ॥ BrP_123.192 // {ब्रह्मोवाच: } हर्षेण महता युक्तो $ देवं स्थाप्य महेश्वरम् & तं षोडशभिर् ईशानम् % उपचारैः प्रयत्नतः ॥ BrP_123.193 // संपूज्यावरणैर् युक्तं $ षट्त्रिंशत्कलम् ईश्वरम् & k­täjalipuÂo भूत्वा % रामस् तुष्टाव शंकरम् ॥ BrP_123.194 // {राम उवाच: } नमामि शंभुं पुरुषं पुराणं BrP_123.195a नमामि सर्वज्ञम् अपारभावम् BrP_123.195b नमामि रुद्रं प्रभुम् अक्षयं तं BrP_123.195c नमामि शर्वं शिरसा नमामि BrP_123.195d नमामि देवं परम् अव्ययं तम् BrP_123.196a उमापतिं लोकगुरुं नमामि BrP_123.196b नमामि दारिद्र्यविदारणं तं BrP_123.196c नमामि रोगापहरं नमामि BrP_123.196d नमामि कल्याणम् अचिन्त्यरूपं BrP_123.197a नमामि विश्वोद्भवबीजरूपम् BrP_123.197b नमामि विश्वस्थितिकारणं तं BrP_123.197c नमामि संहारकरं नमामि BrP_123.197d नमामि गौरीप्रियम् अव्ययं तं BrP_123.198a नमामि नित्यं क्षरम् अक्षरं तम् BrP_123.198b नमामि चिद्रूपम् अमेयभावं BrP_123.198c त्रिलोचनं तं शिरसा नमामि BrP_123.198d नमामि कारुण्यकरं भवस्य BrP_123.199a भयंकरं वापि सदा नमामि BrP_123.199b नमामि दातारम् अभीप्सितानां BrP_123.199c नमामि सोमेशम् उमेशम् आदौ BrP_123.199d नमामि वेदत्रयलोचनं तं BrP_123.200a नमामि मूर्तित्रयवर्जितं तम् BrP_123.200b नमामि पुण्यं सदसद्व्यतीतं BrP_123.200c नमामि तं पापहरं नमामि BrP_123.200d नमामि विश्वस्य हिते रतं तं BrP_123.201a नमामि रूपाणि बहूनि धत्ते BrP_123.201b यो विश्वगोप्ता सदसत्प्रणेता BrP_123.201c नमामि तं विश्वपतिं नमामि BrP_123.201d यज्ञेश्वरं संप्रति हव्यकव्यं BrP_123.202a तथा गतिं लोकसदाशिवो यः BrP_123.202b आराधितो यश् च ददाति सर्वं BrP_123.202c नमामि दानप्रियम् इष्टदेवम् BrP_123.202d नमामि सोमेश्वरम् अस्वतन्त्रम् BrP_123.203a उमापतिं तं विजयं नमामि BrP_123.203b नमामि विघ्नेश्वरनन्दिनाथं BrP_123.203c पुत्रप्रियं तं शिरसा नमामि BrP_123.203d नमामि देवं भवदुःखशोक BrP_123.204a विनाशनं चन्द्रधरं नमामि BrP_123.204b नमामि गङ्गाधरम् ईशम् Ŭyam BrP_123.204c उमाधवं देववरं नमामि BrP_123.204d नमाम्य् अजादीशपुरंदरादि BrP_123.205a सुरासुरैर् अर्चितपादपद्मम् BrP_123.205b नमामि देवीमुखवादनानाम् BrP_123.205c ईक्षार्थम् अक्षित्रितयं य ऐच्छत् BrP_123.205d पञ्चामृतैर् गन्धसुधूपदीपैर् BrP_123.206a विचित्रपुष्पैर् विविधैश् च मन्त्रैः BrP_123.206b अन्नप्रकारैः सकलोपचारैः BrP_123.206c संपूजितं सोमम् अहं नमामि BrP_123.206d {ब्रह्मोवाच: } ततः स भगवान् आह $ रामं शंभुः सलक्ष्मणम् & वरान् वृणीष्व भद्रं ते % रामः प्राह वृषध्वजम् ॥ BrP_123.207 // {राम उवाच: } स्तोत्रेणानेन ये भक्त्या $ तोष्यन्ति त्वां सुरोत्तम & तेषां सर्वाणि कार्याणि % सिद्धिं यान्तु महेश्वर ॥ BrP_123.208 // येषां च पितरः शंभो $ पतिता नरकार्णवे & तेषां पिण्डादिदानेन % पूता यान्तु त्रिविष्टपम् ॥ BrP_123.209 // जन्मप्रभृति पापानि $ मनोवाक्कायिकं त्व् अघम् & अत्र तु स्नानमात्रेण % तत् सद्यो नाशम् आप्नुयात् ॥ BrP_123.210 // अत्र ये भक्तितः शंभो $ ददत्य् अर्थिभ्य अण्व् अपि & सर्वं तद् अक्षयं शंभो % दातॄणां फलकृद् भवेत् ॥ BrP_123.211 // {ब्रह्मोवाच: } एवम् अस्त्व् इति तं रामं $ शंकरो हृषितो ऽब्रवीत् & गते तस्मिन् सुरश्रेष्ठे % रामो ऽप्य् अनुचरैः सह ॥ BrP_123.212 // गौतमी यत्र चोत्पन्ना $ शनैस् तं देशम् अभ्यगात् & ततः प्रभृति तत् तीर्थं % रामतीर्थम् उदाहृतम् ॥ BrP_123.213 // दयालोर् अपतत् तत्र $ लक्ष्मणस्य कराच् छरः & तद् बाणतीर्थम् अभवत् % सर्वापद्विनिवारणम् ॥ BrP_123.214 // यत्र सौमित्रिणा स्नानं $ शंकरस्यार्चनं कृतम् & तत् तीर्थं लक्ष्मणं जातं % तथा सीतासमुद्भवम् ॥ BrP_123.215 // नानाविधाशेषपाप- $ संघनिर्मूलनक्षमम् & यद् अङ्घ्रिसंगाद् अभवद् % गङ्गा त्रैलोक्यपावनी ॥ BrP_123.216 // स यत्र स्नानम् अकरोत् $ तद् वैशिष्ट्यं किम् उच्यते & तद् रामतीर्थसदृशं % तीर्थं क्वापि न विद्यते ॥ BrP_123.217 // {ब्रह्मोवाच: } पुत्रतीर्थम् इति ख्यातं $ पुण्यतीर्थं तद् उच्यते & सर्वान् कामान् अवाप्नोति % यन्महिम्नः श्रुतेर् अपि ॥ BrP_124.1 ॥ तस्य स्वरूपं वक्ष्यामि $ शृणु यत्नेन नारद & दितेः पुत्राश् च दनुजाः % परिक्षीणा यदाभवन् \ अदितेस् तु सुता ज्येष्ठाः # सर्वभावेन नारद ॥ BrP_124.2 ॥ तदा दितिः पुत्रवियोगदुःखात् BrP_124.3a संस्पर्धमाना दनुम् आजगाम BrP_124.3b {दितिर् उवाच: } क्षीणाः सुता आवयोर् एव भद्रे BrP_124.4a किं कुर्महे कर्म लोके गरीयः BrP_124.4b पश्यादितेर् वंशम् अभिन्नम् उत्तमं BrP_124.4c सौराज्ययुक्तं यशसा जयश्रिया BrP_124.4d जितारिम् अभ्युन्नतकीर्तिधर्मं BrP_124.5a मच्चित्तसंहर्षविनाशदक्षम् BrP_124.5b समानभर्तृत्वसमानधर्मे BrP_124.5c समानगोत्रे ऽपि समानरूपे BrP_124.5d न जीवयेयं श्रियम् उन्नतिं च BrP_124.6a जीर्णास्मि दृष्ट्वा त्व् अदितिप्रसूतान् BrP_124.6b काम् अप्य् अवस्थाम् अनुयामि दुःस्था BrP_124.6c 'दितेर् विलोक्याथ परां समृद्धिम् BrP_124.6d दावप्रवेशो ऽपि सुखाय नूनं BrP_124.6e स्वप्ने ऽप्य् अवेक्ष्या न सपत्नलक्ष्मीः BrP_124.6f {ब्रह्मोवाच: } एवं ब्रुवाणाम् अतिदीनवक्त्रां BrP_124.7a विनिश्वसन्तीं परमेष्ठिपुत्रः BrP_124.7b कृताभिपूजो विगतश्रमस् तां BrP_124.7c स सान्त्वयन्न् आह मनोभिरामाम् BrP_124.7d {परमेष्ठिपुत्र उवाच: } खेदो न कार्यः समभीप्सितं यत् BrP_124.8a तत् प्राप्यते पुण्यत एव भद्रे BrP_124.8b तत्साधनं वेत्ति महानुभावः BrP_124.8c प्रजापतिस् ते स तु वक्ष्यतीति BrP_124.8d साध्व्य् एतत् सर्वभावेन $ प्रश्रयावनता सती ॥* BrP_124.9 ॥ {ब्रह्मोवाच: } एवं ब्रुवाणां च दितिं $ दनुः प्रोवाच नारद ॥* BrP_124.10 // {दनुर् उवाच: } भर्तारं कश्यपं भद्रे $ तोषयस्व निजैर् गुणैः & तुष्टो यदि भवेद् भर्ता % ततः कामान् अवाप्स्यसि ॥ BrP_124.11 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा सर्वभावैस् $ तोषयाम् आस कश्यपम् & दितिं प्रोवाच भगवान् % कश्यपो ऽथ प्रजापतिः ॥ BrP_124.12 ॥ {कश्यप उवाच: } किं ददामि वदाभीष्टं $ दिते वरय सुव्रते ॥* BrP_124.13 // {ब्रह्मोवाच: } दितिर् अप्य् आह भर्तारं $ पुत्रं बहुगुणान्वितम् & जेतारं सर्वलोकानां % सर्वलोकनमस्कृतम् ॥ BrP_124.14 ॥ येन जातेन लोके ऽस्मिन् $ भवेयं वीरपुत्रिणी & तं वरेयं सुरपितर् % इत्य् आह विनयान्विता ॥ BrP_124.15 ॥ {कश्यप उवाच: } उपदेक्ष्ये व्रतं श्रेष्ठं $ द्वादशाब्दफलप्रदम् & तत आगत्य ते गर्भम् % आधास्ये यन् मनोगतम् \ निष्पापतायां जातायां # सिध्यन्ति हि मनोरथाः ॥ BrP_124.16 ॥ {ब्रह्मोवाच: } भर्तृवाक्याद् दितिः प्रीता $ तं नमस्यायतेक्षणा & उपदिष्टं व्रतं चक्रे % भर्त्रादिष्टं यथाविधि ॥ BrP_124.17 ॥ तीर्थसेवापात्रदान- $ व्रतचर्यादिवर्जिताः & कथम् आसादयिष्यन्ति % प्राणिनो ऽत्र मनोरथान् ॥ BrP_124.18 ॥ ततश् चीर्णे व्रते तस्यां $ दित्यां गर्भम् अधारयत् & पुनः कान्ताम् अथोवाच % कश्यपस् तां दितिं रहः ॥ BrP_124.19 ॥ {कश्यप उवाच: } न प्राप्नुवन्ति यत्कामान् $ मुनयो ऽपि तपस्स्थिताः & यथाविहितकर्माङ्ग- % अवज्ञया तच् छुचिस्मिते ॥ BrP_124.20 ॥ निन्दितं च न कर्तव्यं $ संध्ययोर् उभयोर् अपि & न स्वप्तव्यं न गन्तव्यं % मुक्तकेशी च नो भव ॥ BrP_124.21 ॥ भोक्तव्यं सुभगे नैव $ क्षुतं वा जृम्भणं तथा & संध्याकाले न कर्तव्यं % भूतसंघसमाकुले ॥ BrP_124.22 ॥ सान्तर्धानं सदा कार्यं $ हसितं तु विशेषतः & गृहान्तदेशे संध्यासु % न स्थातव्यं कदाचन ॥ BrP_124.23 ॥ मुशलोलूखलादीनि $ शूर्पपीठपिधानकम् & नैवातिक्रमणीयानि % दिवा रात्रौ सदा प्रिये ॥ BrP_124.24 ॥ उदक्शीर्षं तु शयनं $ न संध्यासु विशेषतः & वक्तव्यं नानृतं किंचिन् % नान्यगेहाटनं तथा ॥ BrP_124.25 ॥ कान्ताद् अन्यो न वीक्ष्यस् तु $ प्रयत्नेन नरः क्वचित् & इत्यादिनियमैर् युक्ता % यदि त्वम् अनुवर्तसे \ ततस् ते भविता पुत्रस् # त्रैलोक्यैश्वर्यभाजनम् ॥ BrP_124.26 ॥ {ब्रह्मोवाच: } तथेति प्रतिजज्ञे सा $ भर्तारं लोकपूजितम् & गतश् च कश्यपो ब्रह्मन्न् % इतश् चेतः सुरान् प्रति ॥ BrP_124.27 ॥ दितेर् गर्भो ऽपि ववृधे $ बलवान् पुण्यसंभवः & एतत् सर्वं मयो दैत्यो % मायया वेत्ति तत्त्वतः ॥ BrP_124.28 ॥ इन्द्रस्य सख्यम् अभवन् $ मयेन प्रीतिपूर्वकम् & मयो गत्वा रहः प्राह % इन्द्रं स विनयान्वितः ॥ BrP_124.29 ॥ diter danor अभिप्रायं $ व्रतं गर्भस्य वर्धनम् & तस्य वीर्यं च विविधं % प्रीत्येन्द्राय न्यवेदयत् ॥ BrP_124.30 ॥ विश्वासैकगृहं मित्रम् $ अपायत्रासवर्जितम् & अर्जितं सुकृतं नाना- % विधं चेत् तद् अवाप्यते ॥ BrP_124.31 ॥ {नारद उवाच: } नमुचेश् च प्रियो भ्राता $ मयो दैत्यो महाबलः & भ्रातृहन्त्रा कथं मैत्र्यं % मयस्यासीत् सुरेश्वर ॥ BrP_124.32 ॥ {ब्रह्मोवाच: } दैत्यानाम् अधिपश् चासीद् $ बलवान् नमुचिः पुरा & इन्द्रेण वैरम् अभवद् % भीषणं लोमहर्षणम् ॥ BrP_124.33 ॥ युद्धं हित्वा कदाचिद् भो $ गच्छन्तं तु शतक्रतुम् & दृष्ट्वा दैत्यपतिः शूरो % नमुचिः पृष्ठतो ऽन्वगात् ॥ BrP_124.34 ॥ तम् आयान्तम् अभिप्रेक्ष्य $ शचीभर्ता भयातुरः & ऐरावतं गजं त्यक्त्वा % इन्द्रः फेनम् अथाविशत् ॥ BrP_124.35 ॥ स वज्रपाणिस् तरसा $ फेनेनैवाहनद् रिपुम् & नमुचिर् नाशम् अगमत् % तस्य भ्राता मयो ऽनुजः ॥ BrP_124.36 ॥ भ्रातृहन्तृविनाशाय $ तपस् तेपे मयो महत् & मायां च विविधाम् आप % देवानाम् अतिभीषणाम् ॥ BrP_124.37 ॥ वरांश् चावाप्य तपसा $ विष्णोर् लोकपरायणात् & दानशौण्डः प्रियालापी % तदाभवद् असौ मयः ॥ BrP_124.38 ॥ अग्नींश् च ब्राह्मणान् पूज्य $ जेतुम् इन्द्रं कृतक्षणः & दातारं च तदार्थिभ्यः % स्तूयमानं च बन्दिभिः ॥ BrP_124.39 ॥ विदित्वा मघवा वायोर् $ मयं मायाविनं रिपुम् & उपक्रान्तं सुयुद्धाय % विप्रो भूत्वा तम् अभ्यगात् \ शचीभर्ता मयं दैत्यं # प्रोवाचेदं पुनः पुनः ॥ BrP_124.40 ॥ {इन्द्र उवाच: } देहि दैत्यपते मह्यम् $ अर्थिने ऽपेक्षितं वरम् & त्वां श्रुत्वा दातृतिलकम् % आगतो ऽहं द्विजोत्तमः ॥ BrP_124.41 ॥ {ब्रह्मोवाच: } मयो ऽपि ब्राह्मणं मत्वा $ 'वदद् दत्तं मया तव & विचारयन्ति कृतिनो % बह्व् अल्पं वा पुरो ऽर्थिनि ॥ BrP_124.42 ॥ इत्य् उक्ते तु हरिः प्राह $ सख्यम् इच्छे ह्य् अहं त्वया & इन्द्रं मयः पुनः प्राह % किम् अनेन द्विजोत्तम ॥ BrP_124.43 ॥ न त्वया मम वैरं भोः $ स्वस्तीत्य् आह हरिर् मयम् & तत्त्वं वदेति स हरिर् % दैत्येनोक्तः स्वकं वपुः ॥ BrP_124.44 ॥ दर्शयाम् आस दैत्याय $ सहस्राक्षं यद् उच्यते & ततः सविस्मयो दैत्यो % मयो हरिम् उवाच ह ॥ BrP_124.45 ॥ {मय उवाच: } किम् इदं वज्रपाणिस् त्वं $ तवायोग्या कृतिः सखे ॥* BrP_124.46 // {ब्रह्मोवाच: } परिष्वज्य विहस्याथ $ वृत्तम् इत्य् अब्रवीद् धरिः & केनापि साधयन्त्य् अत्र % पण्डिताश् च समीहितम् ॥ BrP_124.47 ॥ ततः प्रभृति शक्रस्य $ मयेन महती ह्य् अभूत् & सुप्रीतिर् मुनिशार्दूल % मयो हरिहितः सदा ॥ BrP_124.48 ॥ इन्द्रस्य भवनं गत्वा $ तस्मै सर्वं न्यवेदयत् & किं मे कृत्यम् इति प्राह % मयं मायाविनं हरिः ॥ BrP_124.49 ॥ हरये च मयो मायां $ प्रादात् प्रीत्या तथा हरिः & प्राप्तः संप्रीतिमान् आह % किं कृत्यं मय तद् वद ॥ BrP_124.50 ॥ {मय उवाच: } अगस्त्यस्याश्रमं गच्छ $ तत्रास्ते गर्भिणी दितिः & तस्याः शुश्रूषणं कुर्वन्न् % आस्स्व तत्र कियन्ति च ॥ BrP_124.51 ॥ अहानि मघवंस् तस्या $ गर्भम् आविश्य वज्रधृक् & वर्धमानं च तं छिन्धि % यावद् वश्यो ऽथवा मृतिम् \ प्राप्नोति तावद् वज्रेण # ततो न भविता रिपुः ॥ BrP_124.52 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा मयं पूज्य मघवान् एक एव हि BrP_124.53a विनीतवत् तदा प्रायाद् दितिं मातरम् अञ्जसा BrP_124.53b शुश्रूषमाणस् तां देवीं शक्रो दैतेयमातरम् BrP_124.53c सा न जानाति तच् चित्तं शक्रस्य द्विषतो दितिः BrP_124.53d गर्भे स्थितं तु यद् भूतं $ देवेन्द्रस्य विचेष्टितम् & अमोघं तन् मुनेस् तेजः % कश्यपस्य दुरासदम् ॥ BrP_124.54 ॥ ततः प्रगृह्य कुलिशं $ सहस्राक्षः पुरंदरः & अन्तःप्रवेशकामो ऽसौ % बहुकालं समावसन् ॥ BrP_124.55 ॥ संध्योदक्शीर्षनिद्रां ताम् $ अवेक्ष्य कुलिशायुधः & इदम् अन्तरम् इत्य् उक्त्वा % दित्याः कुक्षिं समाविशत् ॥ BrP_124.56 ॥ अन्तर्वर्ति च यद् भूतम् $ इन्द्रं दृष्ट्वा धृतायुधम् & हन्तुकामं तदोवाच % पुनः पुनर् अभीतवत् ॥ BrP_124.57 ॥ {गर्भस्थ उवाच: } किं मां न रक्षसे वज्रिन् $ भ्रातरं त्वं जिघांससि & नारणे मारणाद् अन्यत् % पातकं विद्यते महत् ॥ BrP_124.58 ॥ ऋते युद्धान् महाबाहो $ शक्र युध्यस्व निर्गते & मयि तस्मान् नैतद् एवं % तव युक्तं भविष्यति ॥ BrP_124.59 ॥ शतक्रतुः सहस्राक्षः $ शचीभर्ता पुरंदरः & वज्रपाणिः सुरेन्द्रस् त्वं % ते न युक्तं भवेत् प्रभो ॥ BrP_124.60 ॥ अथवा युद्धकामस् त्वं $ मम निष्क्रमणं यथा & तथा कुरु महाबाहो % मार्गाद् अस्माद् अपासर ॥ BrP_124.61 ॥ कुमार्गे न प्रवर्तन्ते $ महान्तो ऽपि विपद्गताः & अविद्यश् चाप्य् अशस्त्रश् च % नैव चायुधसंग्रहः ॥ BrP_124.62 ॥ त्वं विद्यावान् वज्रपाणे $ मां निघ्नन् किं न लज्जसे & कुर्वन्ति गर्हितं कर्म % न कुलीनाः कदाचन ॥ BrP_124.63 ॥ हत्वा वा किं तु जायेत $ यशो वा पुण्यम् एव वा & वध्यन्ते भ्रातरः कामाद् % गर्भस्थाः किं नु पौरुषम् ॥ BrP_124.64 ॥ यदि वा युद्धभक्तिस् ते $ मयि भ्रातर् असंशयम् & ततो मुष्टिं पुरस्कृत्य % वज्रिणे ऽसौ व्यवस्थितः ॥ BrP_124.65 ॥ बालघाती ब्रह्मघाती $ तथा विश्वासघातकः & एवंभूतं फलं शक्र % कस्मान् मां हन्तुम् उद्यतः ॥ BrP_124.66 ॥ यस्याज्ञया सर्वम् इदं $ वर्तते सचराचरम् & स हन्ता बालकं मां वै % किं यशः किं तु पौरुषम् ॥ BrP_124.67 ॥ {ब्रह्मोवाच: } एवं ब्रुवन्तं तं गर्भं $ चिच्छेद कुलिशेन सः & क्रोधान्धानां लोभिनां च % न घृणा क्वापि विद्यते ॥ BrP_124.68 ॥ न ममार ततो दुःखाद् $ आहुस् ते भ्रातरो वयम् & पुनश् चिच्छेद तान् खण्डान् % मा वधीर् इति चाब्रुवन् ॥ BrP_124.69 ॥ विश्वस्तान् मातृगर्भस्थान् $ nijabhrÃt̤ शतक्रतो & द्वेषविध्वस्तबुद्धीनां % न चित्ते करुणाकणः ॥ BrP_124.70 ॥ एवं तु खण्डितं खण्डं $ हस्तपादादिजीववत् & निर्विकारं ततो दृष्ट्वा % सप्तसप्त सुविस्मितः ॥ BrP_124.71 ॥ एकवद् बहुरूपाणि $ गर्भस्थानि शुभानि च & रुदन्ति बहुरूपाणि % मा रुतेत्य् अब्रवीद् धरिः ॥ BrP_124.72 ॥ ततस् ते मरुतो जाता $ बलवन्तो महौजसः & गर्भस्था एव ते ऽन्योन्यम् % ऊचुः शक्रं गतभ्रमाः ॥ BrP_124.73 ॥ अगस्त्यं मुनिशार्दूलं $ माता यस्याश्रमे स्थिता & अस्मत्पिता तव भ्राता % सख्यं ते बहु मन्यते ॥ BrP_124.74 ॥ अस्मान् उपरि सस्नेहं $ मनस् ते विद्महे मुने & न यत् करोति श्वपचः % प्रवृत्तस् तत्र वज्रधृक् ॥ BrP_124.75 ॥ इत्य् एतद् वचनं श्रुत्वा $ अगस्त्यो ऽगात् ससंभ्रमः & दितिं संबोधयाम् आस % व्यथितां गर्भवेदनात् ॥ BrP_124.76 ॥ तत्रागस्त्यः शचीकान्तम् $ अशपत् कुपितो भृशम् ॥* BrP_124.77 // {अगस्त्य उवाच: } संग्रामे रिपवः पृष्ठं $ पश्येयुस् ते सदा हरे & जीवताम् एव मरणम् % एतद् एव हि मानिनाम् \ पृष्ठं पलायमानानां # यत् पश्यन्त्य् अहिता रणे ॥ BrP_124.78 ॥ {ब्रह्मोवाच: } सापि तं गर्भसंस्थं च $ शशापेन्द्रं रुषा दितिः ॥* BrP_124.79 // {दितिर् उवाच: } न पौरुषं कृतं तस्माच् $ छापो ऽयं भविता तव & स्त्रीभिः परिभवं प्राप्य % राज्यात् प्रभ्रश्यसे हरे ॥ BrP_124.80 ॥ {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे तत्र $ कश्यपो वै प्रजापतिः & प्रायाच् च व्यथितो ऽगस्त्याच् % छ्रुत्वा शक्रविचेष्टितम् \ गर्भान्तरगतः शक्रः # पितरं प्राह भीतवत् ॥ BrP_124.81 ॥ {शक्र उवाच: } अगस्त्याच् च दितेश् चैव $ बिभेमि क्रमितुं बहिः ॥* BrP_124.82 // {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे प्राप्य $ कश्यपो ऽपि प्रजापतिः & पुत्रकर्म च तद् दृष्ट्वा % गर्भान्तःस्थितिम् एव च \ दितिशापम् अगस्त्यस्य # श्रुत्वासौ दुःखितो ऽभवत् ॥ BrP_124.83 ॥ {कश्यप उवाच: } निर्गच्छ शक्र पुत्रैतत् $ पापं किं कृतवान् असि & न निर्मलकुलोत्पन्ना % मनः कुर्वन्ति पातके ॥ BrP_124.84 ॥ {ब्रह्मोवाच: } स निर्गतो वज्रपाणिः $ savrŬo ऽधोमुखो ऽब्रवीत् & तन्मूर्तिर् एव वदति % सदसच्चेष्टितं नृणाम् ॥ BrP_124.85 ॥ {शक्र उवाच: } यद् उक्तम् अत्र श्रेयः स्यात् $ तत्कर्ताहम् असंशयम् ॥* BrP_124.86 // {ब्रह्मोवाच: } ततो ममान्तिकं प्रायाल् $ लोकपालैः स कश्यपः & सर्वं वृत्तम् अथोवाच % पुनः पप्रच्छ मां सुरैः ॥ BrP_124.87 ॥ दितिगर्भस्य वै शान्तिं $ सहस्राक्षविशापताम् & गर्भस्थानां च सर्वेषाम् % इन्द्रेण सह मित्रताम् ॥ BrP_124.88 ॥ तेषाम् आरोग्यतां चापि $ शचीभर्तुर् अदोषताम् & अगस्त्यदत्तशापस्य % विशापत्वम् अपि क्रमात् ॥ BrP_124.89 ॥ ततो ऽहम् अब्रवं वाक्यं $ कश्यपं विनयान्वितम् & प्रजापते कश्यप त्वं % वसुभिर् लोकपालकैः ॥ BrP_124.90 ॥ इन्द्रेण सहितः शीघ्रं $ गौतमीं याहि मानद & तत्र स्नात्वा महेशानं % स्तुहि सर्वैः समन्वितः ॥ BrP_124.91 ॥ ततः शिवप्रसादेन $ सर्वं श्रेयो भवेद् इति & तथेत्य् उक्त्वा जगामासौ % कश्यपो गौतमीं तदा ॥ BrP_124.92 ॥ स्नात्वा तुष्टाव देवेशम् $ एभिर् एव पदक्रमैः & सर्वदुःखापनोदाय % द्वयम् एव प्रकीर्तितम् \ गौतमी वा पुण्यनदी # शिवो वा करुणाकरः ॥ BrP_124.93 ॥ {कश्यप उवाच: } पाहि शंकर देवेश $ पाहि लोकनमस्कृत & पाहि पावन वागीश % पाहि पन्नगभूषण ॥ BrP_124.94 ॥ पाहि धर्म v­«ÃrƬha $ पाहि वेदत्रयेक्षण & पाहि गोधर लक्ष्मीश % पाहि शर्व गजाम्बर ॥ BrP_124.95 ॥ पाहि त्रिपुरहन् नाथ $ पाहि सोमार्धभूषण & पाहि यज्ञेश सोमेश % पाह्य् अभीष्टप्रदायक ॥ BrP_124.96 ॥ पाहि कारुण्यनिलय $ पाहि मङ्गलदायक & पाहि प्रभव सर्वस्य % पाहि पालक वासव ॥ BrP_124.97 ॥ पाहि भास्कर वित्तेश $ पाहि ब्रह्मनमस्कृत & पाहि विश्वेश सिद्धेश % पाहि पूर्ण नमो ऽस्तु ते ॥ BrP_124.98 ॥ घोरसंसारकान्तार- $ संचारोद्विग्नचेतसाम् & शरीरिणां कृपासिन्धो % त्वम् एव शरणं शिव ॥ BrP_124.99 ॥ {ब्रह्मोवाच: } एवं संस्तुवतस् तस्य $ पुरतो ऽभूद् वृषध्वजः & वरेण च्छन्दयाम् आस % कश्यपं तं प्रजापतिम् ॥ BrP_124.100 // कश्यपो ऽपि शिवं प्राह $ विनीतवद् इदं वचः & स प्राह विस्तरेणाथ % इन्द्रस्य तु विचेष्टितम् ॥ BrP_124.101 // शापं नाशं च पुत्राणां $ परस्परम् अमित्रताम् & पापप्राप्तिं तु शक्रस्य % शापप्राप्तिं तथैव च \ ततो वृषाकपिः प्राह # दितिं चागस्त्यम् एव च ॥ BrP_124.102 // {शिव उवाच: } मरुतो ये भवत्पुत्राः $ पञ्चाशच् चैकवर्जिताः & सर्वे भवेयुः सुभगा % भवेयुर् यज्ञभागिनः ॥ BrP_124.103 // इन्द्रेण सहिता नित्यं $ वर्तयेयुर् मुदान्विताः ॥* BrP_124.104 // इन्द्रस्य तु हविर्भागो $ यत्र यत्र मखे भवेत् & आदौ तु मरुतस् तत्र % भवेयुर् नात्र संशयः ॥ BrP_124.105 // मरुद्भिः सहितं शक्रं $ न जयेयुः कदाचन & जेता भवेत् सर्वदैव % सुखं तिष्ठ प्रजापते ॥ BrP_124.106 // अद्यप्रभृति ये कुर्युर् $ अनयाद् भ्रातृघातनम् & वंशच्छेदो विपत्तिश् च % नित्यं तेषां भविष्यति ॥ BrP_124.107 // {ब्रह्मोवाच: } अगस्त्यम् ऋषिशार्दूलं $ शंभुर् अप्य् आह यत्नतः ॥* BrP_124.108 // {शंभुर् उवाच: } न कुर्यास् त्वं च कोपं च $ शचीभर्तरि वै मुने & शमं व्रज महाप्राज्ञ % मरुतस् त्व् अमरा भवन् ॥ BrP_124.109 // {ब्रह्मोवाच: } दितिं चापि शिवः प्राह $ प्रसन्नो वृषभध्वजः ॥* BrP_124.110 // {शिव उवाच: } एको भूयान् मम सुतस् $ त्रैलोक्यैश्वर्यमण्डितः & इत्य् एवं चिन्तयन्ती त्वं % तपसे नियताभवः ॥ BrP_124.111 // तद् एतत् सफलं ते ऽद्य $ पुत्रा बहुगुणाः शुभाः & अभवन् बलिनः शूरास् % तस्माज् जहि मनोरुजम् \ अन्यान् अपि वरान् सुभ्रूर् # याचस्व गतसंभ्रमा ॥ BrP_124.112 // {ब्रह्मोवाच: } तद् एतद् वचनं श्रुत्वा $ देवदेवस्य सा दितिः & k­täjalipuÂà नत्वा % शंभुं वाक्यम् अथाब्रवीत् ॥ BrP_124.113 // {दितिर् उवाच: } लोके यद् एतत् परमं $ यत् पित्रोः पुत्रदर्शनम् & विशेषेण तु तन् मातुः % प्रियं स्यात् सुरपूजित ॥ BrP_124.114 // तत्रापि रूपसंपत्ति- $ शौर्यविक्रमवान् भवेत् & एको ऽपि तनयः किंतु % बहवश् चेत् किम् उच्यते ॥ BrP_124.115 // मत्पुत्रास् ते प्रभावाच् च $ जेतारो बलिनो ध्रुवम् & इन्द्रस्य भ्रातरः सत्यं % पुत्राश् चैव प्रजापतेः ॥ BrP_124.116 // अगस्त्यस्य प्रसादाच् च $ गङ्गायाश् च प्रसादतः & यत्र देव प्रसादस् ते % तच् छुभं को ऽत्र संशयः ॥ BrP_124.117 // कृतार्थाहं तथापि त्वां $ भक्त्या विज्ञापयाम्य् अहम् & शृणुष्व देव वचनं % कुरुष्व च जगद्धितम् ॥ BrP_124.118 // {ब्रह्मोवाच: } वदेत्य् उक्ता जगद्धात्रा $ दितिर् नम्राब्रवीद् इदम् ॥* BrP_124.119 // {दितिर् उवाच: } संततिप्रापणं लोके $ दुर्लभं सुरवन्दित & विशेषेण प्रियं मातुः % पुत्रश् चेत् किं नु वर्ण्यते ॥ BrP_124.120 // स चापि guïavä श्रीमान् $ आयुष्मान् यदि जायते & किं तु स्वर्गेण देवेश % पारमेष्ठ्यपदेन वा ॥ BrP_124.121 // सर्वेषाम् अपि भूतानाम् $ इहामुत्र फलैषिणाम् & गुणवत्पुत्रसंप्राप्तिर् % अभीष्टा सर्वदैव च \ तस्माद् आप्लवनाद् अत्र # क्रियतां समनुग्रहः ॥ BrP_124.122 // {शंकर उवाच: } महापापफलं चेदं $ यद् एतद् अनपत्यता & स्त्रिया वा पुरुषस्यापि % वन्ध्यत्वं यदि जायते ॥ BrP_124.123 // तद् अत्र स्नानमात्रेण $ तद्दोषो नाशम् आप्नुयात् & स्नात्वा तत्र फलं दद्यात् % स्तोत्रम् एतच् च यः पठेत् ॥ BrP_124.124 // स तु पुत्रम् अवाप्नोति $ त्रिमासस्नानदानतः & अपुत्रिणी त्व् अत्र स्नानं % कृत्वा पुत्रम् अवाप्नुयात् ॥ BrP_124.125 // ऋतुस्नाता तु या काचित् $ तत्र स्नाता सुतांल् लभेत् & त्रिमासाभ्यन्तरं या तु % गुर्विणी भक्तितस् त्व् इह ॥ BrP_124.126 // फलैः स्नात्वा तु मां पश्येत् $ स्तोत्रेण स्तौति मां तथा & तस्याः शक्रसमः पुत्रो % जायते नात्र संशयः ॥ BrP_124.127 // पितृदोषैश् च ये पुत्रं $ न लभन्ते दिते शृणु & धनापहारदोषैश् च % तत्रैषा निष्कृतिः परा ॥ BrP_124.128 // तत्रैषां पिण्डदानेन $ पितॄणां प्रीणनेन च & किंचित् सुवर्णदानेन % ततः पुत्रो भवेद् ध्रुवम् ॥ BrP_124.129 // ये न्यासाद्यपहर्तारो $ रत्नापह्नवकारकाः & श्राद्धकर्मविहीनाश् च % तेषां वंशो न वर्धते ॥ BrP_124.130 // दोषिणां तु परेतानां $ गतिर् एषा भवेद् इति & संततिर् जायतां श्लाघ्या % जीवतां तीर्थसेवनात् ॥ BrP_124.131 // संगमे दितिगङ्गायाः $ स्नात्वा सिद्धेश्वरं प्रभुम् & अनाद्यपारम् अजरं % चित्सदानन्दविग्रहम् ॥ BrP_124.132 // देवर्षिसिद्धगन्धर्व- $ योगीश्वरनिषेवितम् & लिङ्गात्मकं महादेवं % ज्योतिर्मयम् अनामयम् ॥ BrP_124.133 // पूजयित्वोपचारैश् च $ नित्यं भक्त्या यतव्रतः & स्तोत्रेणानेन यः स्तौति % चतुर्दश्यष्टमीषु च ॥ BrP_124.134 // यथाशक्त्या स्वर्णदानं $ ब्राह्मणानां च भोजनम् & यः करोत्य् अत्र गङ्गायां % स पुत्रशतम् आप्नुयात् ॥ BrP_124.135 // संप्राप्य सकलान् कामान् $ अन्ते शिवपुरं व्रजेत् & स्तोत्रेणानेन यः कश्चिद् % यत्र क्वापि स्तवीति माम् \ षण्मासात् पुत्रम् आप्नोति # अपि वन्ध्याप्य् अशङ्कितम् ॥ BrP_124.136 // {ब्रह्मोवाच: } ततः प्रभृति तत् तीर्थं $ पुत्रतीर्थम् उदाहृतम् & तत्र तु स्नानदानाद्यैः % सर्वकामान् अवाप्नुयात् ॥ BrP_124.137 // मरुद्भिः सह मैत्र्येण $ मित्रतीर्थं तद् उच्यते & निष्पापत्वेन चेन्द्रस्य % शक्रतीर्थं तद् उच्यते ॥ BrP_124.138 // ऐन्द्रीं श्रियं यत्र लेभे $ तत् तीर्थं कमलाभिधम् & एतानि सर्वतीर्थानि % सर्वाभीष्टप्रदानि हि ॥ BrP_124.139 // सर्वं भविष्यतीत्य् उक्त्वा $ शिवश् चान्तरधीयत & कृतकृत्याश् च ते जग्मुः % सर्व एव यथागतम् \ तीर्थानां पुण्यदं तत्र # लक्षम् एकं प्रकीर्तितम् ॥ BrP_124.140 // {ब्रह्मोवाच: } यमतीर्थम् इति ख्यातं $ पितॄणां प्रीतिवर्धनम् & दृष्टादृष्टेष्टदं सर्व- % देवर्षिगणसेवितम् ॥ BrP_125.1 ॥ तस्य प्रभावं वक्ष्यामि $ सर्वपापप्रणाशनम् & अनुह्राद इति ख्यातः % कपोतो बलवान् अभूत् ॥ BrP_125.2 ॥ तस्य भार्या हेतिनाम्नी $ पक्षिणी कामरूपिणी & मृत्योः पौत्रो ह्य् अनुह्रादो % दौहित्री हेतिर् एव च ॥ BrP_125.3 ॥ कालेनाथ तयोः पुत्राः $ पौत्राश् चैव बभूविरे & तस्य शत्रुश् च बलवान् % उलूको नाम पक्षिरा॥ BrP_125.4 ॥ तस्य पुत्राश् च पौत्राश् च $ आग्नेयास् ते बलोत्कटाः & तयोश् च वैरम् अभवद् % बहुकालं द्विजन्मनोः ॥ BrP_125.5 ॥ गङ्गाया उत्तरे तीरे $ कपोतस्याश्रमो ऽभवत् & तस्याश् च दक्षिणे कूल % उलूको नाम पक्षिरा॥ BrP_125.6 ॥ वासं चक्रे तत्र पुत्रैः $ पौत्रैश् च द्विजसत्तम & तयोश् च युद्धम् अभवद् % बहुकालं विरुद्धयोः ॥ BrP_125.7 ॥ पुत्रैः पौत्रैश् च वृतयोर् $ बलिनोर् बलिभिः सह & उलूको वा कपोतो वा % नैवाप्नोति जयाजयौ ॥ BrP_125.8 ॥ कपोतो यमम् आराध्य $ मृत्युं पैतामहं तथा & याम्यम् अस्त्रम् अवाप्याथ % सर्वेभ्यो ऽप्य् अधिको ऽभवत् ॥ BrP_125.9 ॥ तथोलूको ऽग्निम् आराध्य $ बलवान् अभवद् भृशम् & वरैर् उन्मत्तयोर् युद्धम् % अभवच् चातिभीषणम् ॥ BrP_125.10 ॥ तत्राग्नेयम् उलूको ऽपि $ कपोतायास्त्रम् आक्षिपत् & कपोतो ऽप्य् अथ पाशान् वै % याम्यान् आक्षिप्य शत्रवे ॥ BrP_125.11 ॥ उलूकायाथ दण्डं च $ मृत्युपाशान् अवासृजत् & पुनस् तद् अभवद् युद्धं % purìibakayor यथा ॥ BrP_125.12 ॥ हेतिः कपोतकी दृष्ट्वा $ ज्वलनं प्राप्तम् अन्तिके & पतिव्रता महायुद्धे % भर्तुः सा दुःखविह्वला ॥ BrP_125.13 ॥ अग्निना वेष्ट्यमानांश् च $ पुत्रान् दृष्ट्वा विशेषतः & सा गत्वा ज्वलनं हेतिस् % तुष्टाव विविधोक्तिभिः ॥ BrP_125.14 ॥ {हेतिर् उवाच: } रूपं न दानं न परोक्षम् अस्ति BrP_125.15a यस्यात्मभूतं च पदार्थजातम् BrP_125.15b अश्नन्ति हव्यानि च येन देवाः BrP_125.15c स्वाहापतिं यज्ञभुजं नमस्ये BrP_125.15d मुखभूतं च देवानां $ देवानां हव्यवाहनम् & होतारं चापि देवानां % देवानां दूतम् एव च ॥ BrP_125.16 ॥ तं देवं शरणं यामि $ आदिदेवं विभावसुम् & अन्तः स्थितः प्राणरूपो % बहिश् चान्नप्रदो हि यः \ यो यज्ञसाधनं यामि # शरणं तं धनंजयम् ॥ BrP_125.17 ॥ {अग्निर् उवाच: } अमोघम् एतद् अस्त्रं मे $ न्यस्तं युद्धे कपोतकि & यत्र विश्रमयेद् अस्त्रं % तन् मे ब्रूहि पतिव्रते ॥ BrP_125.18 ॥ {कपोत्य् उवाच: } मयि विश्रम्यताम् अस्त्रं $ न पुत्रे न च भर्तरि & सत्यवाग् भव हव्येश % जातवेदो नमो ऽस्तु ते ॥ BrP_125.19 ॥ {जातवेदा उवाच: } तुष्टो ऽस्मि तव वाक्येन $ भर्तृभक्त्या पतिव्रते & तवापि भर्तृपुत्राणां % हेति क्षेमं ददाम्य् अहम् ॥ BrP_125.20 ॥ आग्नेयम् एतद् अस्त्रं मे $ न भर्तारं सुतान् अपि & न त्वां दहेत् ततो याहि % सुखेन त्वं कपोतकि ॥ BrP_125.21 ॥ {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे तत्र $ उलूकी ददृशे पतिम् & वेष्ट्यमानं याम्यपाशैर् % यमदण्डेन tìitam \ उलूकी दुःखिता भूत्वा # यमं प्रायाद् भयातुरा ॥ BrP_125.22 ॥ {उलूक्य् उवाच: } त्वद्भीता अनुद्रवन्ते जनास् BrP_125.23a त्वद्भीता ब्रह्मचर्यं चरन्ति BrP_125.23b त्वद्भीताः साधु चरन्ति धीरास् BrP_125.23c त्वद्भीताः कर्मनिष्ठा भवन्ति BrP_125.23d त्वद्भीता अनाशकम् आचरन्ति BrP_125.24a ग्रामाद् अरण्यम् अभि यच् चरन्ति BrP_125.24b त्वद्भीताः सौम्यताम् आश्रयन्ते BrP_125.24c त्वद्भीताः सोमपानं भजन्ते BrP_125.24d त्वद्भीताश् चान्नगोदाननिष्ठास् BrP_125.24e त्वद्भीता ब्रह्मवादं वदन्ति BrP_125.24f {ब्रह्मोवाच: } एवं ब्रुवत्यां तस्यां ताम् $ आह दक्षिणदिक्पतिः ॥* BrP_125.25 // {यम उवाच: } वरं वरय भद्रं ते $ दास्ये ऽहं मनसः प्रियम् ॥* BrP_125.26 // {ब्रह्मोवाच: } यमस्येति वचः श्रुत्वा $ सा तम् आह पतिव्रता ॥* BrP_125.27 // {उलूक्य् उवाच: } भर्ता मे वेष्टितः पाशैर् $ दण्डेनाभिहतस् तव & तस्माद् रक्ष सुरश्रेष्ठ % पुत्रान् भर्तारम् एव च ॥ BrP_125.28 ॥ {ब्रह्मोवाच: } तद्वाक्यात् कृपया युक्तो $ यमः प्राह पुनः पुनः ॥* BrP_125.29 // {यम उवाच: } पाशानां चापि दण्डस्य $ स्थानं वद शुभानने ॥* BrP_125.30 // {ब्रह्मोवाच: } सा प्रोवाच यमं देवं $ मयि पाशास् त्वयेरिताः & आविशन्तु जगन्नाथ % दण्डो मय्य् एव संविशेत् \ ततः प्रोवाच भगवान् # यमस् तां कृपया पुनः ॥ BrP_125.31 ॥ {यम उवाच: } तव भर्ता च पुत्राश् च $ सर्वे जीवन्तु विज्वराः ॥* BrP_125.32 // {ब्रह्मोवाच: } न्यवारयद् यमः पाशान् $ आग्नेयास्त्रं तु हव्यवा& कपोतोलूकयोश् चापि % प्रीतिं वै चक्रतुः सुरौ \ आहतुश् च द्विजन्मानौ # व्रियतां वर ईप्सितः ॥ BrP_125.33 ॥ {पक्षिणाव् ऊचतुः: } भवतोर् दर्शनं लब्धं $ वैरव्याजेन दुष्करम् & वयं च पक्षिणः पापाः % किं वरेण सुरोत्तमौ ॥ BrP_125.34 ॥ अथ देयो वरो ऽस्माकं $ भवद्भ्यां प्रीतिपूर्वकम् & नात्मार्थम् अनुयाचावो % दीयमानं वरं शुभम् ॥ BrP_125.35 ॥ आत्मार्थं यस् तु याचेत $ स शोच्यो हि सुरेश्वरौ & जीवितं सफलं तस्य % यः परार्थोद्यतः सदा ॥ BrP_125.36 ॥ अग्निर् आपो रविः पृथ्वी $ धान्यानि विविधानि च & परार्थं वर्तनं तेषां % सतां चापि विशेषतः ॥ BrP_125.37 ॥ ब्रह्मादयो ऽपि हि यतो $ युज्यन्ते मृत्युना सह & एवं ज्ञात्वा तु देवेशौ % वृथा स्वार्थपरिश्रमः ॥ BrP_125.38 ॥ जन्मना सह यत् पुंसां $ विहितं परमेष्ठिना & कदाचिन् नान्यथा तद् वै % वृथा क्लिश्यन्ति जन्तवः ॥ BrP_125.39 ॥ तस्माद् याचावहे किंचिद् $ धिताय जगतां शुभम् & गुणदायि तु सर्वेषां % तद् युवाम् अनुमन्यताम् ॥ BrP_125.40 ॥ {ब्रह्मोवाच: } ताव् आहतुर् उभौ देवौ $ पक्षिणौ लोकविश्रुतौ & धर्मस्य यशसो ऽवाप्त्ये % लोकानां हितकाम्यया ॥ BrP_125.41 ॥ {पक्षिणाव् ऊचतुः: } आवाभ्याम् आश्रमौ तीर्थे $ गङ्गाया उभये तटे & भवेतां जगतां नाथाव् % एष एव परो वरः ॥ BrP_125.42 ॥ स्नानं दानं जपो होमः $ पितॄणां चापि पूजनम् & सुकृती दुष्कृती वापि % यः करोति यथा तथा \ सर्वं तद् अक्षयं पुण्यं # स्याद् इत्य् एष परो वरः ॥ BrP_125.43 ॥ {देवाव् ऊचतुः: } एवम् अस्तु तथा चान्यत् $ सुप्रीतौ तु ब्रवावहै ॥* BrP_125.44 // {यम उवाच: } उत्तरे गौतमीतीरे $ यमस्तोत्रं पठन्ति ये & तेषां सप्तसु वंशेषु % नाकाले मृत्युम् आप्नुयात् ॥ BrP_125.45 ॥ पुरुषो भाजनं च स्यात् $ सर्वदा सर्वसंपदाम् & यस् त्व् इदं पठते नित्यं % मृत्युस्तोत्रं जितात्मवान् ॥ BrP_125.46 ॥ अष्टाशीतिसहस्रैश् च $ व्याधिभिर् न स बाध्यते & अस्मिंस् तीर्थे द्विजश्रेष्ठौ % त्रिमासाद् गुर्विणी सती ॥ BrP_125.47 ॥ अर्वाग्वन्ध्या च षण्मासात् $ सप्ताहं स्नानम् आचरेत् & वीरसूः सा भवेन् नारी % शतायुः स सुतो भवेत् ॥ BrP_125.48 ॥ लक्ष्मीवान् matimä शूरः $ पुत्रपौत्रविवर्धनः & तत्र पिण्डादिदानेन % पितरो मुक्तिम् आप्नुयुः \ मनोवाक्कायजात् पापात् # स्नानान् मुक्तो भवेन् नरः ॥ BrP_125.49 ॥ {ब्रह्मोवाच: } यमवाक्याद् अनु तथा $ havyavì आह पक्षिणौ ॥* BrP_125.50 // {अग्निर् उवाच: } मत्स्तोत्रं दक्षिणे तीरे $ ये पठन्ति यतव्रताः & तेषाम् आरोग्यम् ऐश्वर्यं % लक्ष्मीं रूपं ददाम्य् अहम् ॥ BrP_125.51 ॥ इदं स्तोत्रं तु यः कश्चिद् $ यत्र क्वापि पठेन् नरः & नैवाग्नितो भयं तस्य % लिखिते ऽपि गृहे स्थिते ॥ BrP_125.52 ॥ स्नानं दानं च यः कुर्याद् $ अग्नितीर्थे शुचिर् नरः & अग्निष्टोमफलं तस्य % भवेद् एव न संशयः ॥ BrP_125.53 ॥ {ब्रह्मोवाच: } ततः प्रभृति तत् तीर्थं $ याम्यम् आग्नेयम् एव च & कपोतं च तथोलूकं % हेत्युलूकं विदुर् बुधाः ॥ BrP_125.54 ॥ तत्र त्रीणि सहस्राणि $ तावन्त्य् एव शतानि च & पुनर् नवतितीर्थानि % प्रत्येकं मुक्तिभाजनम् ॥ BrP_125.55 ॥ तेषु स्नानेन दानेन $ प्रेतीभूताश् च ये नराः & पूतास् ते putravittìhyà % आक्रमेयुर् दिवं शुभाः ॥ BrP_125.56 ॥ {ब्रह्मोवाच: } तपस्तीर्थम् इति ख्यातं $ तपोवृद्धिकरं महत् & सर्वकामप्रदं पुण्यं % पितॄणां प्रीतिवर्धनम् ॥ BrP_126.1 ॥ तस्मिंस् तीर्थे तु यद् वृत्तं $ शृणु पापप्रणाशनम् & अपाम् अग्नेश् च संवादम् % ऋषीणां च परस्परम् ॥ BrP_126.2 ॥ अपो ज्येष्ठतमाः केचिन् $ मेनिरे ऽग्निं तथापरे & एवं ब्रुवन्तो मुनयः % संवादं चाग्निवारिणोः ॥ BrP_126.3 ॥ विनाग्निं जीवनं क्व स्याज् $ जीवभूतो यतो ऽनलः & आत्मभूतो हव्यभूतश् % चाग्निना जायते ऽखिलम् ॥ BrP_126.4 ॥ अग्निना ध्रियते लोको $ ह्य् अग्निर् ज्योतिर्मयं जगत् & तस्माद् अग्नेः परं नास्ति % पावनं दैवतं महत् ॥ BrP_126.5 ॥ अन्तर्ज्योतिः स एवोक्तः $ परं ज्योतिः स एव हि & विनाग्निना किंचिद् अस्ति % यस्य धाम जगत्त्रयम् ॥ BrP_126.6 ॥ तस्माद् अग्नेः परं नास्ति $ भूतानां ज्यैष्ठ्यभाजनम् & योषित्क्षेत्रे ऽर्पितं बीजं % पुरुषेण यथा तथा ॥ BrP_126.7 ॥ तस्य देहादिका शक्तिः $ कृशानोर् एव नान्यथा & देवानां हि मुखं वह्निस् % तस्मान् नातः परं विदुः ॥ BrP_126.8 ॥ अपरे तु ह्य् अपां ज्यैष्ठ्यं $ मेनिरे वेदवादिनः & अद्भिः संपत्स्यते ह्य् अन्नं % शुचिर् अद्भिः प्रजायते ॥ BrP_126.9 ॥ अद्भिर् एव धृतं सर्वम् $ आपो वै मातरः स्मृताः & त्रैलोक्यजीवनं वारि % वदन्तीति पुराविदः ॥ BrP_126.10 ॥ उत्पन्नम् अमृतं ह्य् अद्भ्यस् $ ताभ्यश् चौषधिसंभवः & अग्निर् ज्येष्ठ इति प्राहुर् % आपो ज्येष्ठतमाः परे ॥ BrP_126.11 ॥ एवं मीमांसमानास् ते $ ऋषयो वेदवादिनः & विरुद्धवादिनो मां च % समभ्येत्येदम् अब्रुवन् ॥ BrP_126.12 ॥ {ऋषय ऊचुः: } अग्नेर् अपां वद ज्यैष्ठ्यं $ त्रैलोक्यस्य भवान् प्रभुः ॥* BrP_126.13 // {ब्रह्मोवाच: } अहम् अप्य् अब्रवं प्राप्तान् $ ऋषीन् सर्वान् यतव्रतान् & उभौ पूज्यतमौ लोक % उभाभ्यां जायते जगत् ॥ BrP_126.14 ॥ उभाभ्यां जायते हव्यं $ कव्यं चामृतम् एव च & उभाभ्यां जीवनं लोके % शरीरस्य च धारणम् ॥ BrP_126.15 ॥ नानयोश् च विशेषो ऽस्ति $ ततो ज्यैष्ठ्यं समं मतम् & ततो मद्वचनाज् ज्यैष्ठ्यम् % उभयोर् नैव कस्यचित् ॥ BrP_126.16 ॥ ज्यैष्ठ्यम् अन्यतरस्येति $ मेनिरे ऋषिसत्तमाः & न तृप्ता मम वाक्येन % जग्मुर् वायुं तपस्विनः ॥ BrP_126.17 ॥ {मुनय ऊचुः: } कस्य ज्यैष्ठ्यं भवान् प्राणो $ वायो सत्यं त्वयि स्थितम् ॥* BrP_126.18 // {ब्रह्मोवाच: } वायुर् आहानलो ज्येष्ठः $ सर्वम् अग्नौ प्रतिष्ठितम् & नेत्य् उक्त्वान्योन्यम् ऋषयो % जग्मुस् ते ऽपि वसुंधराम् ॥ BrP_126.19 ॥ {मुनय ऊचुः: } सत्यं भूमे वद ज्यैष्ठ्यम् $ आधारासि चराचरे ॥* BrP_126.20 // {ब्रह्मोवाच: } भूमिर् अप्य् आह विनयाद् $ आगतांस् तान् ऋषीन् इदम् ॥* BrP_126.21 // {भूमिर् उवाच: } ममाप्य् आधारभूताः स्युर् $ आपो देव्यः सनातनाः & अद्भ्यस् तु जायते सर्वं % ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम् ॥ BrP_126.22 ॥ {ब्रह्मोवाच: } नेत्य् उक्त्वान्योन्यम् ऋषयो $ जग्मुः क्षीरोदशायिनम् & तुष्टुवुर् विविधैः स्तोत्रैः % शङ्खचक्रगदाधरम् ॥ BrP_126.23 ॥ {ऋषय ऊचुः: } यो वेद सर्वं भुवनं भविष्यद् BrP_126.24a यज् जायमानं च गुहानिविष्टम् BrP_126.24b लोकत्रयं चित्रविचित्ररूपम् BrP_126.24c अन्ते समस्तं च यम् आविवेश BrP_126.24d यद् अक्षरं शाश्वतम् अप्रमेयं BrP_126.25a यं वेदवेद्यम् ऋषयो वदन्ति BrP_126.25b यम् आश्रिताः स्वेप्सितम् आप्नुवन्ति BrP_126.25c तद् वस्तु सत्यं शरणं व्रजामः BrP_126.25d भूतं महाभूतजगत्प्रधानं BrP_126.26a न विन्दते योगिनो विष्णुरूपम् BrP_126.26b तद् वक्तुम् एते ऋषयो ऽत्र याताः BrP_126.26c सत्यं वदस्वेह जगन्निवास BrP_126.26d त्वम् अन्तरात्माखिलदेहभाजां BrP_126.27a त्वम् एव सर्वं त्वयि सर्वम् ईश BrP_126.27b तथापि जानन्ति न केअपि कुत्रापि BrP_126.27c अहो भवन्तं प्रकृतिप्रभावात् BrP_126.27d अन्तर् बहिः सर्वत एव सन्तं BrP_126.27e विश्वात्मना संपरिवर्तमानम् BrP_126.27f {ब्रह्मोवाच: } ततः प्राह जगद्धात्री $ दैवी वाग् अशरीरिणी ॥* BrP_126.28 // {दैवी वाग् उवाच: } उभाव् आराध्य तपसा $ भक्त्या च नियमेन च & यस्य स्यात् प्रथमं सिद्धिस् % तद् भूतं ज्येष्ठम् उच्यते ॥ BrP_126.29 ॥ {ब्रह्मोवाच: } तथेत्य् तथा ययुः सर्वे $ ऋषयो लोकपूजिताः & श्रान्ताः खिन्नान्तरात्मानः % परं वैराग्यम् आश्रिताः ॥ BrP_126.30 ॥ सर्वलोकैकजननीं $ भुवनत्रयपावनीम् & गौतमीम् अगमन् सर्वे % तपस् तप्तुं यतव्रताः ॥ BrP_126.31 ॥ अब्दैवतं तथाग्निं च $ पूजनायोद्यतास् तदा & अग्नेश् च पूजका ये च % अपां वै पूजने स्थिताः \ तत्र वाग् अब्रवीद् दैवी # वेदमाता सरस्वती ॥ BrP_126.32 ॥ {दैवी वाग् उवाच: } अग्नेर् आपस् तथा योनिर् $ अद्भिः शौचम् अवाप्यते & अग्नेश् च पूजका ये च % विनाद्भिः पूजनं कथम् ॥ BrP_126.33 ॥ अप्सु जातासु सर्वत्र $ कर्मण्य् अधिकृतो भवेत् & तावत् कर्मण्य् अनर्हो ऽयम् % अशुचिर् मलिनो नरः ॥ BrP_126.34 ॥ न मग्नः श्रद्धया यावद् $ अप्सु शीतासु वेदवित् & तस्माद् आपो वरिष्ठाः स्युर् % मातृभूता यतः स्मृताः \ तस्माज् ज्यैष्ठ्यम् अपाम् एव # जनन्यो ऽग्नेर् विशेषतः ॥ BrP_126.35 ॥ {ब्रह्मोवाच: } एतद् वचः शुश्रुवुस् ते $ ऋषयो वेदवादिनः & निश्चयं च ततश् चक्रुर् % भवेज् ज्यैष्ठ्यम् अपाम् इति ॥ BrP_126.36 ॥ यत्र तीर्थे वृत्तम् इदम् $ ऋषिसत्त्रे च नारद & तपस्तीर्थं तु तत् प्रोक्तं % सत्त्रतीर्थं तद् उच्यते ॥ BrP_126.37 ॥ अग्नितीर्थं च तत् प्रोक्तं $ तथा सारस्वतं विदुः & तेषु स्नानं च दानं च % सर्वकामप्रदं शुभम् ॥ BrP_126.38 ॥ चतुर्दश शतान्य् अत्र $ तीर्थानां पुण्यदायिनाम् & तेषु स्नानं च दानं च % स्वर्गमोक्षप्रदायकम् ॥ BrP_126.39 ॥ कृतं संदेहहरणम् $ ऋषीणां यत्र bhëayà & सरस्वत्य् अभवत् तत्र % गङ्गया संगता नदी \ माहात्म्यं तस्य को वक्तुं # संगमस्य क्षमो नरः ॥ BrP_126.40 ॥ {ब्रह्मोवाच: } देवतीर्थम् इति ख्यातं $ गङ्गाया उत्तरे तटे & तस्य प्रभावं वक्ष्यामि % सर्वपापप्रणाशनम् ॥ BrP_127.1 ॥ आर्ष्टिषेण इति ख्यातो $ राजा सर्वगुणान्वितः & तस्य भार्या जया नाम % साक्षाल् लक्ष्मीर् इवापरा ॥ BrP_127.2 ॥ तस्य पुत्रो भरो नाम $ मतिमान् पितृवत्सलः & धनुर्वेदे च वेदे च % निष्णातो दक्ष एव च ॥ BrP_127.3 ॥ तस्य भार्या रूपवती $ सुप्रभेत्य् अभिविश्रुता & आर्ष्टिषेणस् ततो राजा % पुत्रे राज्यं निवेश्य सः ॥ BrP_127.4 ॥ पुरोधसा च मुख्येन $ दीक्षां चक्रे नरेश्वरः & सरस्वत्यास् ततस् तीरे % हयमेधाय यत्नवान् ॥ BrP_127.5 ॥ ऋत्विग्भिर् ऋषिमुख्यैश् च $ वेदशास्त्रपरायणैः & दीक्षितं तं नृपश्रेष्ठं % ब्राह्मणाग्निसमीपतः ॥ BrP_127.6 ॥ मिथुर् दानवराशूरः $ पापबुद्धिः प्रतापवान् & मखं विध्वस्य नृपतिं % सभार्यं सपुरोहितम् ॥ BrP_127.7 ॥ आदाय वेगात् स प्रागाद् $ रसातलतलं मुने & नीते तस्मिन् नृपवरे % यज्ञे नष्टे ततो ऽमराः ॥ BrP_127.8 ॥ ऋत्विजश् च ययुः सर्वे $ स्वं स्वं स्थानं मखात् ततः & पुरोहितसुतो राज्ञो % देवापिर् इति विश्रुतः ॥ BrP_127.9 ॥ बालस् तां मातरं दृष्ट्वा $ आत्मनः पितरं न च & दृष्ट्वा सविस्मयो भूत्वा % दुःखितो ऽतीव चाभवत् ॥ BrP_127.10 ॥ स मातरं तु पप्रच्छ $ पिता मे क्व गतो ऽम्बिके & पितृहीनो न जीवेयं % मातः सत्यं वदस्व मे ॥ BrP_127.11 ॥ धिग् धिक् पितृविहीनानां $ जीवितं पापकर्मणाम् & न वक्षि यदि मे मातर् % जलम् अग्निम् अथाविशे ॥ BrP_127.12 ॥ पुत्रं प्रोवाच सा माता $ राज्ञो भार्या पुरोधसः & दानवेन तलं नीतो % राज्ञा सह पिता तव ॥ BrP_127.13 ॥ {देवापिर् उवाच: } क्व नीतः केन वा नीतः $ कथं नीतः क्व कर्मणि & केषु पश्यत्सु किं स्थानं % दानवस्य वदस्व मे ॥ BrP_127.14 ॥ {मातोवाच: } दीक्षितं यज्ञसदसि $ सभार्यं सपुरोधसम् & राजानं तं मिथुर् दैत्यो % नीतवान् स रसातलम् \ पश्यत्सु देवसंघेषु # वह्निब्राह्मणसंनिधौ ॥ BrP_127.15 ॥ {ब्रह्मोवाच: } तन् मातृवचनं श्रुत्वा $ देवापिः कृत्यम् अस्मरत् & देवान् पश्ये ऽथवाग्निं वा % ऋत्विजो वासुरांस् तथा ॥ BrP_127.16 ॥ एतेष्व् एव पितान्वेष्यो $ नान्यत्रेति मतिर् मम & इति निश्चित्य देवापिर् % भरं प्राह नृपात्मजम् ॥ BrP_127.17 ॥ {देवापिर् उवाच: } तपसा ब्रह्मचर्येण $ व्रतेन नियमेन च & आनेतव्या मया सर्वे % नीता ये च रसातलम् ॥ BrP_127.18 ॥ जाते पराभवे घोरे $ यो न कुर्यात् प्रतिक्रियाम् & नराधमेन किं तेन % जीवता वा मृतेन वा ॥ BrP_127.19 ॥ त्वं प्रशाधि महीं कृत्स्नाम् $ आर्ष्टिषेणः पिता यथा & माता मम त्वया पाल्या % राजन् यावन् ममागतिः \ भवेच् च कृतकार्यस्य # अनुजानीहि मां भर ॥ BrP_127.20 ॥ {ब्रह्मोवाच: } भरेणोक्तः स देवापिः $ सर्वं निश्चित्य यत्नतः ॥* BrP_127.21 // {भर उवाच: } सिद्धिं कुरु सुखं याहि $ मा चिन्ताम् अल्पिकां भज ॥* BrP_127.22 // {ब्रह्मोवाच: } ततो देवापिर् अमर- $ राजाङ्घ्रिध्यानतत्परः & ऋत्विजो ऽन्वेष्य यत्नेन % नत्वा तान् ऋत्विजः पृथक् \ k­täjalipuÂo बालो # देवापिर् वाक्यम् अब्रवीत् ॥ BrP_127.23 ॥ {देवापिर् उवाच: } भवद्भिश् च मखो रक्ष्यो $ यजमानश् च दीक्षितः & पुरोधाश् च तथा रक्ष्यः % पत्नी या दीक्षितस्य तु ॥ BrP_127.24 ॥ भवत्सु तत्र पश्यत्सु $ यज्ञं विध्वस्य दैत्यरा& राजादयस् तेन नीतास् % तन् न युक्ततमं भवेत् ॥ BrP_127.25 ॥ अथाप्य् एतद् अहं मन्ये $ भवन्तस् तान् अरोगिणः & दातुम् अर्हन्ति तान् सर्वान् % अन्यथा शापम् अर्हथ ॥ BrP_127.26 ॥ {ऋत्विज ऊचुः: } मखे ऽग्निः प्रथमं पूज्यो $ ह्य् अग्निर् एवात्र दैवतम् & तस्माद् वयं न जानीमो % ह्य् अग्नीनां परिचारकाः ॥ BrP_127.27 ॥ स एव दाता भोक्ता च $ हर्ता कर्ता च हव्यवा॥* BrP_127.28 ॥ {ब्रह्मोवाच: } ऋत्विजः पृष्ठतः कृत्वा $ देवापिर् जातवेदसम् & पूजयित्वा यथान्यायम् % अग्नये तन् न्यवेदयत् ॥ BrP_127.29 ॥ {अग्निर् उवाच: } यथर्त्विजस् तथा चाहं $ देवानां परिचारकः & हव्यं वहामि देवानां % भोक्तारो रक्षकाश् च ते ॥ BrP_127.30 ॥ {देवापिर् उवाच: } देवान् आहूय यत्नेन $ हविर्भागान् पृथक् पृथक् & दास्ये ऽहम् एष दोषो मे % तस्माद् याहि सुरान् प्रति ॥ BrP_127.31 ॥ {ब्रह्मोवाच: } देवापिः स सुरान् प्राप्य $ नत्वा तेभ्यः पृथक् पृथक् & ऋत्विग्वाक्यं चाग्निवाक्यं % शापं चापि न्यवेदयत् ॥ BrP_127.32 ॥ {देवा ऊचुः: } आहूता वैदिकैर् मन्त्रैर् $ ऋत्विग्भिश् च यथाक्रमम् & भोक्ष्यामहे हविर्भागान् % न स्वतन्त्रा द्विजोत्तम ॥ BrP_127.33 ॥ तस्माद् वेदानुगा नित्यं $ वयं वेदेन चोदिताः & परतन्त्रास् ततो विप्र % वेदेभ्यस् तन् निवेदय ॥ BrP_127.34 ॥ {ब्रह्मोवाच: } स देवापिः शुचिर् भूत्वा $ वेदान् आहूय यत्नतः & ध्यानेन तपसा युक्तो % वेदाश् चापि पुरो ऽभवन् ॥ BrP_127.35 ॥ वेदान् उवाच देवापिर् $ नमस्य तु पुनः पुनः & ऋत्विग्वाक्यं चाग्निवाक्यं % देववाक्यं न्यवेदयत् ॥ BrP_127.36 ॥ {वेदा ऊचुः: } परतन्त्रा वयं तात $ ईश्वरस्य वशानुगाः & अशेषजगदाधारो % निराधारो निरञ्जनः ॥ BrP_127.37 ॥ सर्वशक्त्यैकसदनं $ निधानं सर्वसंपदाम् & स तु कर्ता महादेवः % संहर्ता स महेश्वरः ॥ BrP_127.38 ॥ वयं शब्दमया ब्रह्मन् $ वदामो विद्म एव च & अस्माकम् एतत् कृत्यं स्याद् % वदामो यत् तु पृच्छसि ॥ BrP_127.39 ॥ केन नीतास् तस्य नाम $ तत्पुरं तद्बलं तथा & भक्षिताः किं तु नो नष्टा % एतज् जानीमहे वयम् ॥ BrP_127.40 ॥ यथा च तव सामर्थ्यं $ यम् आराध्य च यत्र च & स्याद् इत्य् एतच् च जानीमो % यथा प्राप्स्यसि तान् पुरः ॥ BrP_127.41 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वावदद् वेदान् $ विचार्य सुचिरं हृदि ॥* BrP_127.42 // {देवापिर् उवाच: } वेदा वदन्त्व् एतद् एव $ सर्वम् एव यथार्थतः & सर्वान् प्राप्स्ये तलं नीतान् % अलं तेभ्यो नमो ऽस्तु वः ॥ BrP_127.43 ॥ {वेदा ऊचुः: } गौतमीं गच्छ देवापे $ तत्र स्तुहि महेश्वरम् & सुप्रसन्नस् तवाभीष्टं % दास्यत्य् एव कृपाकरः ॥ BrP_127.44 ॥ भवेद् देवः शिवः प्रीतः $ स्तुतः सत्यं महामते & आर्ष्टिषेणश् च नृपतिस् % तस्य जाया जया सती ॥ BrP_127.45 ॥ पिता तवाप्य् उपमन्युस् $ तले तिष्ठन्त्य् अरोगिणः & वरदानान् महेशस्य % मिथुं हत्वा च राक्षसम् \ यशः प्राप्स्यसि धर्मं च # एतच् छक्यं न चेतरत् ॥ BrP_127.46 ॥ {ब्रह्मोवाच: } तद् वेदवचनाद् बालो $ देवापिर् गौतमीं गतः & स्नात्वा कृतक्षणो विप्रस् % तुष्टाव च महेश्वरम् ॥ BrP_127.47 ॥ {देवापिर् उवाच: } बालो ऽहं देवदेवेश $ गुरूणां त्वं गुरुर् मम & न मे शक्तिस् त्वत्स्तवने % तुभ्यं शंभो नमो ऽस्तु ते ॥ BrP_127.48 ॥ न त्वां जानन्ति निगमा $ न देवा मुनयो न च & न ब्रह्मा नापि वैकुण्ठो % यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ BrP_127.49 ॥ ये ऽनाथा ये च कृपणा $ ये दरिद्राश् च रोगिणः & पापात्मानो ये च लोके % तांस् त्वं पासि महेश्वर ॥ BrP_127.50 ॥ तपसा नियमैर् मन्त्रैः $ पूजितास् त्रिदिवौकसः & त्वया दत्तं फलं तेभ्यो % दास्यन्ति जगतां पते ॥ BrP_127.51 ॥ याचितारश् च दातारस् $ तेभ्यो यद् यन् मनीषितम् & भवतीति न चित्रं स्यात् % त्वं विपर्ययकारकः ॥ BrP_127.52 ॥ ये ऽज्ञानिनो ये च पापा $ ये मग्ना नरकार्णवे & शिवेति वचनान् नाथ % तान् पासि त्वं जगद्गुरो ॥ BrP_127.53 ॥ {ब्रह्मोवाच: } एवं तु स्तुवतस् तस्य $ पुरः प्राह त्रिलोचनः ॥* BrP_127.54 // {शिव उवाच: } वरं ब्रूह्य् अथ देवापे $ अलं दैन्येन बालक ॥* BrP_127.55 // {देवापिर् उवाच: } राजानं राजपत्नीं च $ पितरं च गुरुं मम & प्राप्तुम् इच्छे जगन्नाथ % निधनं च रिपोर् मम ॥ BrP_127.56 ॥ {ब्रह्मोवाच: } देवापिवचनं श्रुत्वा $ तथेत्य् आहाखिलेश्वरः & देवापेः सर्वम् अभवद् % आज्ञया शंकरस्य तत् ॥ BrP_127.57 ॥ पुनर् अप्य् आह तं शंभुर् $ देवापिकरुणाकरः & नन्दिनं प्रेषयाम् आस % शंभुः शूलेन नारद ॥ BrP_127.58 ॥ रसातलं मिथुं नन्दी $ हत्वा चासुरपुंगवान् & तत्पित्रादीन् समानीय % तस्मै तान् स न्यवेदयत् ॥ BrP_127.59 ॥ हयमेधश् च तत्रासीद् $ आर्ष्टिषेणस्य धीमतः & अग्निश् च ऋत्विजो देवा % वेदाश् च ऋषयो ऽब्रुवन् ॥ BrP_127.60 ॥ {अग्न्यादय ऊचुः: } यत्र साक्षाद् अभूच् छंभुर् $ देवापे भक्तवत्सलः & देवदेवो जगन्नाथो % देवतीर्थम् अभूच् च तत् ॥ BrP_127.61 ॥ सर्वपापक्षयकरं $ सर्वसिद्धिप्रदं नृणाम् & पुण्यदं तीर्थम् एतत् स्यात् % तव कीर्तिश् च शाश्वती ॥ BrP_127.62 ॥ {ब्रह्मोवाच: } अश्वमेधे निवृत्ते तु $ सुरास् तेभ्यो वरान् ददुः & स्नात्वा कृतार्था गङ्गायां % ततस् ते दिवम् आक्रमन् ॥ BrP_127.63 ॥ ततः प्रभृति तत्रासंस् $ तीर्थानि दश पञ्च च & सहस्राणि शतान्य् अष्टाव् % उभयोर् अपि तीरयोः \ तेषु स्नानं च दानं च # ह्य् अतीव फलदं विदुः ॥ BrP_127.64 ॥ {ब्रह्मोवाच: } तपोवनम् इति ख्यातं $ नन्दिनीसंगमं तथा & सिद्धेश्वरं तत्र तीर्थं % गौतम्या दक्षिणे तटे ॥ BrP_128.1 ॥ शार्दूलं चेति विख्यातं $ तेषां वृत्तम् इदं शृणु & यस्याकर्णनमात्रेण % सर्वपापैः प्रमुच्यते ॥ BrP_128.2 ॥ अग्निर् होता पुरा त्व् आसीद् $ देवानां हव्यवाहनः & भार्यां प्राप्तो दक्षसुतां % स्वाहानाम्नीं सुरूपिणीम् ॥ BrP_128.3 ॥ सानपत्या पुरा चासीत् $ पुत्रार्थं तप आविशत् & तपश् चरन्तीं विपुलं % तोषयन्तीं हुताशनम् \ स भर्ता हुतभुक् प्राह # भार्यां स्वाहाम् अनिन्दिताम् ॥ BrP_128.4 ॥ {अग्निर् उवाच: } अपत्यानि भविष्यन्ति $ मा तपः कुरु शोभने ॥* BrP_128.5 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा भर्तृवाक्यं $ निवृत्ता तपसो ऽभवत् & स्त्रीणाम् अभीष्टदं नान्यद् % भर्तृवाक्यं विना क्वचित् ॥ BrP_128.6 ॥ ततः कतिपये काले $ तारकाद् भय आगते & अनुत्पन्ने कार्त्तिकेये % चिरकालरहोगते ॥ BrP_128.7 ॥ महेश्वरे भवान्या च $ त्रस्ता देवाः समागताः & देवानां कार्यसिद्ध्यर्थम् % अग्निं procur दिवौकसः ॥ BrP_128.8 ॥ {देवा ऊचुः: } देव गच्छ महाभाग $ शंभुं त्रैलोक्यपूजितम् & तारकाद् भयम् उत्पन्नं % शंभवे त्वं निवेदय ॥ BrP_128.9 ॥ {अग्निर् उवाच: } न गन्तव्यं तत्र देशे $ दंपत्योः स्थितयो रहः & सामान्यमात्रतो न्यायः % किं पुनः शूलपाणिनि ॥ BrP_128.10 ॥ एकान्तस्थितयोः स्वैरं $ जल्पतोर् यः सरागयोः & दंपत्योः शृणुयाद् वाक्यं % निरयात् तस्य नोद्धृतिः ॥ BrP_128.11 ॥ स स्वाम्य् अखिललोकानां $ महाकालस् त्रिशूलवान् & निरीक्षणीयः केन स्याद् % भवान्या रहसि स्थितः ॥ BrP_128.12 ॥ {देवा ऊचुः: } महाभये चानुगते $ न्यायः को ऽन्व् अत्र वर्ण्यते & तारकाद् भय उत्पन्ने % गच्छ त्वं तारको भवान् ॥ BrP_128.13 ॥ महाभयाब्धौ साधूनां $ यत् परार्थाय जीवितम् & रूपेणान्येन वा गच्छ % वाचं वद यथा तथा ॥ BrP_128.14 ॥ विश्राव्य देववचनं $ शंभुम् आगच्छ सत्वरः & ततो दास्यामहे पूजाम् % उभयोर् लोकयोः कवे ॥ BrP_128.15 ॥ {ब्रह्मोवाच: } शुको भूत्वा जगामाशु $ देववाक्याद् धुताशनः & यत्रासीज् जगतां नाथो % रममाणस् तदोमया ॥ BrP_128.16 ॥ स भीतवद् अथ प्रायाच् $ छुको भूत्वा तदानलः & नाशकद् द्वारदेशे तु % प्रवेष्टुं हव्यवाहनः ॥ BrP_128.17 ॥ ततो गवाक्षदेशे तु $ तस्थौ धुन्वन्न् अधोमुखः & तं दृष्ट्वा प्रहसञ् शंभुर् % उमां प्राह रहोगतः ॥ BrP_128.18 ॥ {शंभुर् उवाच: } पश्य देवि शुकं प्राप्तं $ देववाक्याद् धुताशनम् ॥* BrP_128.19 // {ब्रह्मोवाच: } लज्जिता चावदद् देवम् $ अलं देवेति पार्वती & पुरश्चरन्तं देवेशो % ह्य् अग्निं तं द्विजरूपिणम् ॥ BrP_128.20 ॥ आहूय बहुशश् चापि $ ज्ञातो ऽस्य् अग्ने ऽत्र मा वद & विदारयस्व स्वमुखं % गृहाणेदं नयस्व तत् ॥ BrP_128.21 ॥ इत्य् उक्त्वा तस्य चास्ये ऽग्ने $ रेतः स प्राक्षिपद् बहु & रेतोगर्भस् तदा चाग्निर् % गन्तुं नैव च शक्तवान् ॥ BrP_128.22 ॥ सुरनद्यास् ततस् तीरं $ श्रान्तो ऽग्निर् उपतस्थिवान् & कृत्तिकासु च तद् रेतः % प्रक्षेपात् कार्त्तिको ऽभवत् ॥ BrP_128.23 ॥ अवशिष्टं च यत् किंचिद् $ अग्नेर् देहे च शांभवम् & तद् एव रेतो वह्निस् तु % स्वभार्यायां द्विधाक्षिपत् ॥ BrP_128.24 ॥ स्वाहायां प्रियभूतायां $ पुत्रार्थिन्यां विशेषतः & पुरा साश्वासिता तेन % संततिस् ते भविष्यति ॥ BrP_128.25 ॥ तद् वह्निनाथ संस्मृत्य $ तत् क्षिप्तं शांभवं महः & तद् अग्ने रेतसस् तस्यां % जज्ञे मिथुनम् उत्तमम् ॥ BrP_128.26 ॥ सुवर्णश् च सुवर्णा च $ रूपेणाप्रतिमं भुवि & अग्नेः प्रीतिकरं नित्यं % लोकानां प्रीतिवर्धनम् ॥ BrP_128.27 ॥ अग्निः प्रीत्या सुवर्णां तां $ प्रादाद् धर्माय धीमते & सुवर्णस्याथ पुत्रस्य % संकल्पाम् अकरोत् प्रियाम् \ एवं पुत्रस्य पुत्र्याश् च # विवाहम् अकरोत् कविः ॥ BrP_128.28 ॥ अन्योन्यरेतोव्यतिषङ्गदोषाद् BrP_128.29a अग्नेर् अपत्यम् उभयं तथैव BrP_128.29b पुत्रः सुवर्णो बहुरूपरूपी BrP_128.29c रूपाणि कृत्वा सुरसत्तमानाम् BrP_128.29d इन्द्रस्य वायोर् धनदस्य भार्यां BrP_128.30a जलेश्वरस्यापि मुनीश्वराणाम् BrP_128.30b भार्यास् तु गच्छत्य् अनिशं सुवर्णो BrP_128.30c यस्याः प्रियं यच् च वपुः स कृत्वा BrP_128.30d याति क्वचिच् चापि कवेस् तनूजस् BrP_128.31a तद्भर्तृरूपं च पतिव्रतासु BrP_128.31b कृत्वानिशं ताभिर् उदारभावः BrP_128.31c कुर्वन् कृतार्थं मदनं स रेमे BrP_128.31d कृत्वा गता क्वापि चैवं सुवर्णा BrP_128.32a धर्मस्य भार्यापि सुवर्णनाम्नी BrP_128.32b स्वाहासुता स्वैरिणी सा बभूव BrP_128.32c यस्यापि यस्यापि मनोगता या BrP_128.32d भार्यास्वरूपा सैव भूत्वा सुवर्णा BrP_128.33a रेमे पतीन् मानुषान् आसुरांश् च BrP_128.33b देवान् ऋषीन् पितृरूपांस् तथान्यान् BrP_128.33c रूपौदार्यस्थैर्यगाम्भीर्ययुक्तान् BrP_128.33d याभिप्रेता यस्य देवस्य भार्या BrP_128.34a तद्रूपा सा रमते तेन सार्धम् BrP_128.34b नानाभेदैः करणैश् चाप्य् अनेकैर् BrP_128.34c आकर्षन्ती तन्मनः कामसिद्धिम् BrP_128.34d एवं सुवर्णस्य निरीक्ष्य चेष्टाम् BrP_128.35a अग्नेः सूनोः पुत्रिकायास् तथाग्नेः BrP_128.35b सर्वे च शेपुः कुपितास् तदाग्नेः BrP_128.35c पुत्रं च पुत्रीं च सुरासुरास् ते BrP_128.35d {सुरासुरा ऊचुः: } कृतं यद् एतद् व्यभिचाररूपं BrP_128.36a यच् छद्मना वर्तनं पापरूपम् BrP_128.36b तस्मात् सुतस् ते व्यभिचारवांश् च BrP_128.36c सर्वत्र गामी जायतां हव्यवाह BrP_128.36d तथा सुवर्णापि न चैकनिष्ठा BrP_128.37a भूयाद् अग्ने नैकतृप्ता बहूंश् च BrP_128.37b नानाजातीन् निन्दितान् देहभाजो BrP_128.37c भजित्री स्याद् एष दोषश् च पुत्र्याः BrP_128.37d {ब्रह्मोवाच: } इत्य् एतच् छापवचनं $ श्रुत्वाग्निर् अतिभीतवत् & माम् अभ्येत्य तदोवाच % निष्कृतिं वद पुत्रयोः ॥ BrP_128.38 ॥ तदाहम् अब्रवं वह्ने $ गौतमीं गच्छ शंकरम् & स्तुत्वा तत्र महाबाहो % निवेदय जगत्पतेः ॥ BrP_128.39 ॥ माहेश्वरेण वीर्येण $ तव देहस्थितेन च & एवंविधं त्व् अपत्यं ते % जातं वह्ने ततो भवान् ॥ BrP_128.40 ॥ निवेदयस्व देवाय $ देवानां शापम् ईदृशम् & स्वापत्यरक्षणायासौ % शंभुः श्रेयः करिष्यति ॥ BrP_128.41 ॥ स्तुहि देवं च देवीं च $ भक्त्या प्रीतो भवेच् छिवः & ततस् त्व् अपत्यविषये % प्रियान् कामान् अवाप्स्यसि ॥ BrP_128.42 ॥ ततो मद्वचनाद् अग्निर् $ गङ्गां गत्वा महेश्वरम् & तुष्टाव नियतो वाक्यैः % स्तुतिभिर् वेदसंमितैः ॥ BrP_128.43 ॥ {अग्निर् उवाच: } विश्वस्य जगतो धाता $ विश्वमूर्तिर् निरञ्जनः & आदिकर्ता स्वयंभूश् च % तं नमामि जगत्पतिम् ॥ BrP_128.44 ॥ यो ऽग्निर् भूत्वा संहरति $ स्रष्टा वै जलरूपतः & सूर्यरूपेण यः पाति % तं नमामि च त्र्यम्बकम् ॥ BrP_128.45 ॥ {ब्रह्मोवाच: } ततः प्रसन्नो भगवान् $ अनन्तः शंभुर् अव्ययः & वरेण च्छन्दयाम् आस % पावकं सुरपूजितम् ॥ BrP_128.46 ॥ स विनीतः शिवं प्राह $ तव वीर्यं मयि स्थितम् & तेन जातः सुतो रम्यः % सुवर्णो लोकविश्रुतः ॥ BrP_128.47 ॥ तथा सुवर्णा पुत्री च $ तस्माद् एव जगत्प्रभो & अन्योन्यवीर्यसङ्गाच् च % तद्दोषाद् उभयं त्व् इदम् ॥ BrP_128.48 ॥ व्यभिचारात् सदोषं च $ अपत्यम् अभवच् छिव & शापं ददुः सुराः सर्वे % तयोः शान्तिं कुरु प्रभो ॥ BrP_128.49 ॥ तदग्निवचनाच् छंभुः $ प्रोवाचेदं शुभोदयम् ॥* BrP_128.50 // {शंभुर् उवाच: } मद्वीर्याद् अभवत् त्वत्तः $ सुवर्णो भूरिविक्रमः & समग्रा ऋद्धयः सर्वाः % सुवर्णे ऽस्मिन् समाहिताः ॥ BrP_128.51 ॥ भविष्यन्ति न संदेहो $ वह्ने शृणु वचो मम & त्रयाणाम् अपि लोकानां % पावनः स भविष्यति ॥ BrP_128.52 ॥ स एव चामृतं लोके $ स एव सुरवल्लभः & स एव भुक्तिमुक्ती च % स एव मखदक्षिणा ॥ BrP_128.53 ॥ स एव रूपं सर्वस्य $ गुरूणाम् अप्य् असौ गुरुः & वीर्यं श्रेष्ठतमं विद्याद् % वीर्यं मत्तो यद् उत्तमम् ॥ BrP_128.54 ॥ विशेषतस् त्वयि क्षिप्तं $ तस्य का स्याद् विचारणा & हीनं तेन विना सर्वं % संपूर्णास् तेन संपदः ॥ BrP_128.55 ॥ जीवन्तो ऽपि मृताः सर्वे $ सुवर्णेन विना नराः & निर्गुणो ऽपि धनी मान्यः % सगुणो ऽप्य् अधनो नहि ॥ BrP_128.56 ॥ तस्मान् नातः परं किंचित् $ सुवर्णाद् धि भविष्यति & तथा चैषा सुवर्णापि % स्याद् उत्कृष्टापि चञ्चला ॥ BrP_128.57 ॥ अनया वीक्षितं सर्वं $ न्यूनं पूर्णं भविष्यति & तपसा जपहोमैश् च % येयं प्राप्या जगत्त्रये ॥ BrP_128.58 ॥ तस्याः प्रभावं प्राशस्त्यम् $ अग्ने किंचिच् च कीर्त्यते & सर्वत्र या तु संतिष्ठेद् % आयातु विचरिष्यति ॥ BrP_128.59 ॥ सुवर्णा कमला साक्षात् $ पवित्रा च भविष्यति & अद्य प्रभृत्य् आत्मजयोस् % तथा स्वैरं विचेष्टतोः ॥ BrP_128.60 ॥ तथापि चैतयोः पुण्यं $ न भूतं न भविष्यति ॥* BrP_128.61 // {ब्रह्मोवाच: } एवम् उक्त्वा ततः शंभुः $ साक्षात् तत्राभवच् छिवः & लिङ्गरूपेण सर्वेषां % लोकानां हितकाम्यया ॥ BrP_128.62 ॥ वरान् प्राप्य सुताभ्यां स $ अग्निस् तुष्टो ऽभवत् ततः & स्वभर्त्रा च सुवर्णा सा % धर्मेणाग्निसुता मुदा ॥ BrP_128.63 ॥ वर्तयाम् आस पुत्रो ऽपि $ वह्नेः संकल्पया मुदा & एतस्मिन्न् अन्तरे स्वर्णाम् % अग्नेर् दुहितरं मुने ॥ BrP_128.64 ॥ परिभूय च धर्मं तं $ शार्दूलो दानवेश्वरः & अहरद् भाग्यसौभाग्य- % विलासवसतिं छलात् ॥ BrP_128.65 ॥ नीता रसातलं तेन $ सुवर्णा लोकविश्रुता & जामाताग्नेः स धर्मश् च % अग्निश् चैव स हव्यवा॥ BrP_128.66 ॥ विष्णवे लोकनाथाय $ स्तुत्वा चैव पुनः पुनः & कार्यविज्ञापनं चोभौ % चक्रतुः प्रभविष्णवे ॥ BrP_128.67 ॥ ततश् चक्रेण चिच्छेद $ शार्दूलस्य शिरो हरिः & सानीता विष्णुना देवी % सुवर्णा लोकसुन्दरी ॥ BrP_128.68 ॥ महेश्वरसुता चैव $ अग्नेश् चैव तथा प्रिया & महेश्वराय तां विष्णुर् % दर्शयाम् आस नारद ॥ BrP_128.69 ॥ प्रीतो ऽभवन् महेशो ऽपि $ सस्वजे तां पुनः पुनः & चक्रं प्रक्षालितं यत्र % शार्दूलच्छेदि दीप्तिमत् ॥ BrP_128.70 ॥ चक्रतीर्थं तु विख्यातं $ शार्दूलं चेति तद् विदुः & यत्र नीता सुवर्णा सा % विष्णुना शंकरान्तिकम् ॥ BrP_128.71 ॥ तत् तीर्थं शांकरं ज्ञेयं $ वैष्णवं सिद्धम् एव तु & यत्रानन्दम् अनुप्राप्तो % ह्य् अग्निर् धर्मश् च शाश्वतः ॥ BrP_128.72 ॥ आनन्दाश्रूणि न्यपतन् $ यत्राग्नेर् मुनिसत्तम & आनन्देति नदी जाता % तथा वै नन्दिनीति च ॥ BrP_128.73 ॥ तस्याश् च संगमः पुण्यो $ गङ्गायां तत्र वै शिवः & तत्रैव संगमे साक्षात् % सुवर्णाद्यापि संस्थिता ॥ BrP_128.74 ॥ दाक्षायणी सैव शिवा $ आग्नेयी चेति विश्रुता & अम्बिका जगदाधारा % शिवा कात्यायनीश्वरी ॥ BrP_128.75 ॥ भक्ताभीष्टप्रदा नित्यम् $ अलंकृत्योभयं तटम् & तपस् तेपे यत्र चाग्निस् % तत् तीर्थं तु तपोवनम् ॥ BrP_128.76 ॥ एवमादीनि तीर्थानि $ तीरयोर् उभयोर् मुने & तेषु स्नानं च दानं च % सर्वकामप्रदं शुभम् ॥ BrP_128.77 ॥ उत्तरे चैव पारे च $ सहस्राणि चतुर्दश & दक्षिणे च तथा पारे % सहस्राण्य् अथ षोडश ॥ BrP_128.78 ॥ तत्र तत्र च तीर्थानि $ साभिज्ञानानि सन्ति वै & नामानि च पृथक् सन्ति % संक्षेपात् तन् मयोच्यते ॥ BrP_128.79 ॥ एतानि यश् च शृणुयाद् $ यश् च वा पठति स्मरेत् & सर्वेषु तत्र काम्येषु % परिपूर्णो भवेन् नरः ॥ BrP_128.80 ॥ एतद् वृत्तं तु यो ज्ञात्वा $ तत्र स्नानादिकं चरेत् & lak«mÅvä जायते नित्यं % धर्मवांश् च विशेषतः ॥ BrP_128.81 ॥ अब्जकात् पश्चिमे तीर्थं $ तच् छार्दूलम् उदाहृतम् & वाराणस्यादितीर्थेभ्यः % सर्वेभ्यो ह्य् अधिकं भवेत् ॥ BrP_128.82 ॥ तत्र स्नात्वा पितॄन् देवान् $ वन्दते तर्पयत्य् अपि & सर्वपापविनिर्मुक्तो % विष्णुलोके महीयते ॥ BrP_128.83 ॥ तपोवनाच् च शार्दूलान् $ मध्ये तीर्थान्य् अशेषतः & तस्यैकैकस्य माहात्म्यं % न केनाप्य् अत्र वर्ण्यते ॥ BrP_128.84 ॥ {ब्रह्मोवाच: } इन्द्रतीर्थम् इति ख्यातं $ तत्रैव च वृषाकपम् & फेनायाः संगमो यत्र % हनूमतं तथैव च ॥ BrP_129.1 ॥ अब्जकं चापि यत् प्रोक्तं $ यत्र देवस् त्रिविक्रमः & तत्र स्नानं च दानं च % पुनरावृत्तिदुर्लभम् ॥ BrP_129.2 ॥ तत्र वृत्तान्य् अथाख्यास्ये $ गङ्गाया दक्षिणे तटे & इन्द्रेश्वरं चोत्तरे च % शृणु भक्त्या यतव्रतः ॥ BrP_129.3 ॥ नमुचिर् बलवान् आसीद् $ इन्द्रशत्रुर् मदोत्कटः & तस्येन्द्रेणाभवद् युद्धं % फेनेनेन्द्रो ऽहरच् छिरः ॥ BrP_129.4 ॥ अपां च नमुचेः शत्रोस् $ तत्फेनवज्ररूपधृक् & शिरश् छित्त्वा तच् च फेनं % गङ्गाया दक्षिणे तटे ॥ BrP_129.5 ॥ न्यपतद् भूमिं भित्त्वा तु $ रसातलम् अथाविशत् & रसातलभवं गाङ्गं % वारि यद् विश्वपावनम् ॥ BrP_129.6 ॥ वज्रादिष्टेन मार्गेण $ व्यगमद् भूमिमण्डलम् & तज् जलं फेननाम्ना तु % नदी फेनेति गद्यते ॥ BrP_129.7 ॥ तस्यास् तु संगमः पुण्यो $ गङ्गया लोकविश्रुतः & सर्वपापक्षयकरो % गङ्गायमुनयोर् इव ॥ BrP_129.8 ॥ हनूमदुपमाता वै $ यत्राप्लवनमात्रतः & मार्जारत्वाद् अभून् मुक्ता % विष्णुगङ्गाप्रसादतः ॥ BrP_129.9 ॥ मार्जारं चेति तत् तीर्थं $ पुरा प्रोक्तं मया तव & हनूमतं च तत् प्रोक्तं % तत्राख्यानं पुरोदितम् ॥ BrP_129.10 ॥ वृषाकपं चाब्जकं च $ तत्रेदं प्रयतः शृणु & हिरण्य इति विख्यातो % दैत्यानां पूर्वजो बली ॥ BrP_129.11 ॥ तपस् तप्त्वा सुरैः सर्वैर् $ अजेयो ऽभूत् सुदारुणः & तस्यापि बलवान् पुत्रो % देवानां दुर्जयः सदा ॥ BrP_129.12 ॥ महाशनिर् इति ख्यातस् $ तस्य भार्या पराजिता & तेनेन्द्रस्याभवद् युद्धं % बहुकालं निरन्तरम् ॥ BrP_129.13 ॥ महाशनिर् महावीर्यः $ सततं रणमूर्धनि & जित्वा नागेन सहितं % शक्रं पित्रे न्यवेदयत् ॥ BrP_129.14 ॥ बद्ध्वा हस्तिसमायुक्तं $ स्वसारं वीक्ष्य तां तदा & विहाय क्रूरतां दैत्यो % हिरण्याय न्यवेदयत् ॥ BrP_129.15 ॥ महाशनिपिता दैत्यः $ पूर्वेषां पूर्ववत्तरः & शचीकान्तं तले स्थाप्य % तस्य रक्षाम् अथाकरोत् ॥ BrP_129.16 ॥ महाशनिर् हरिं जित्वा $ जेतुं वरुणम् अभ्यगात् & वरुणो ऽपि महाबुद्धिः % प्रादात् कन्यां महाशनेः ॥ BrP_129.17 ॥ उदधिं स्वालयं प्रादाद् $ वरुणस् तु महाशनेः & तयोश् च सख्यम् अभवद् % वरुणस्य महाशनेः ॥ BrP_129.18 ॥ वारुणी चापि या कन्या $ सा प्रियाभून् महाशनेः & वीर्येण यशसा चापि % शौर्येण च बलेन च ॥ BrP_129.19 ॥ महाशनिर् महादैत्यस् $ त्रैलोक्ये नोपमीयते & निरिन्द्रत्वं गते लोके % देवाः सर्वे न्यमन्त्रयन् ॥ BrP_129.20 ॥ {देवा ऊचुः: } विष्णुर् एवेन्द्रदाता स्याद् $ दैत्यहन्ता स एव च & मन्त्रदृग् वा स एव स्याद् % इन्द्रं चान्यं करिष्यति ॥ BrP_129.21 ॥ {ब्रह्मोवाच: } एवं संमन्त्र्य ते देवा $ विष्णोर् मन्त्रं न्यवेदयन् & ममावध्यो महादैत्यो % महाशनिर् इति ब्रुवन् ॥ BrP_129.22 ॥ प्रायाद् वारीश्वरं विष्णुः $ श्वशुरं वरुणं तदा & केशवो वरुणं गत्वा % प्राहेन्द्रस्य पराभवम् ॥ BrP_129.23 ॥ तथा त्वयैतत् कर्तव्यं $ यथायाति पुरंदरः & तद्विष्णुवचनाच् छीघ्रं % ययौ जलपतिर् मुने ॥ BrP_129.24 ॥ सुतापतिं हिरण्यसुतं $ विक्रान्तं तं महाशनिम् & अतिसंमानितस् तेन % जामात्रा वरुणः प्रभुः ॥ BrP_129.25 ॥ पप्रच्छागमनं दैत्यो $ विनयाच् छ्वशुरं तदा & वरुणः प्राह तं दैत्यं % यद् आगमनकारणम् ॥ BrP_129.26 ॥ {वरुण उवाच: } इन्द्रं देहि महाबाहो $ यस् त्वया निर्जितः पुरा & बद्धं रसातलस्थं तं % देवानाम् अधिपं सखे ॥ BrP_129.27 ॥ अस्माकं सर्वदा मान्यं $ देहि त्वं मम शत्रुहन् & बद्ध्वा विमोक्षणं शत्रोर् % महते यशसे सताम् ॥ BrP_129.28 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा कथंचित् स $ दैत्येशो वरुणाय तम् & प्रादाद् इन्द्रं शचीकान्तं % वारणेन समन्वितम् ॥ BrP_129.29 ॥ स दैत्यमध्ये ऽतिविराजमानो BrP_129.30a हरिं तदोवाच जलेशसंनिधौ BrP_129.30b संपूज्य चैवाथ महोपचारैर् BrP_129.30c महाशनिर् मघवन्तं babhëe BrP_129.30d {महाशनिर् उवाच: } केन त्वम् इन्द्रो ऽद्य कृतो ऽसि केन BrP_129.31a वीर्यं तवेदृग् बहु bhëase च BrP_129.31b त्वं संगरे शत्रुभिर् बाध्यसे च BrP_129.31c तथापि चेन्द्रो भवसीति चित्रम् BrP_129.31d अथापि बद्धा पुरुषेण काचित् BrP_129.32a तस्याः पतिस् तां मोचयतीति युक्तम् BrP_129.32b स्त्रियो ऽस्वतन्त्राः पुरुषप्रधानास् BrP_129.32c त्वं वै पुमान् भविता शक्र साधो BrP_129.32d बद्धो मया संगरे वाहनेन BrP_129.33a क्वाप्य् अस्त्रं ते वज्रम् उद्दामशक्ति BrP_129.33b चिन्तारत्नं नन्दनं योषितस् ता BrP_129.33c यशो बलं देवराजोपभोग्यम् BrP_129.33d सर्वं हि त्वा किं तु मुक्तो जलेशाद् BrP_129.33e आकाङ्क्षसे जीवितं धिक् तवेदम् BrP_129.33f तज् जीवनं यत् तु यशोनिधानं BrP_129.34a स एव मृत्युर् यशसो यद् विरोधि BrP_129.34b एवं जानञ् शक्र कथं जलेशान् BrP_129.34c मुक्तिं प्राप्तो नैव लज्जां भजेथाः BrP_129.34d त्रिविष्टपस्थः परिवेष्टितः सन् BrP_129.35a सर्वैः सुरैः कान्तया वीज्यमानः BrP_129.35b संस्तूयमानश् च तथाप्सरोभिर् BrP_129.35c नूनं लज्जा ते बिभेतीति मन्ये BrP_129.35d त्वं वृत्रहा नमुचेश् चापि हन्ता BrP_129.36a पुरां भेत्ता गोत्रभिद् वज्रबाहुः BrP_129.36b एवं सुरास् त्वां परिपूजयन्तीत्य् BrP_129.36c अतो जिष्णो सर्वम् एतत् त्यजस्व BrP_129.36d विकारम् आप्याप्य् अहितोद्भवं ये BrP_129.37a जीवन्ति लोकान् अनुसंविशन्ति BrP_129.37b भवादृशां दुश्च्यवनाब्जजन्मा BrP_129.37c कथं न हृद्भेदम् अवाप कर्ता BrP_129.37d {ब्रह्मोवाच: } एवम् उक्त्वा तु दैत्येशो $ वरुणाय महात्मने & प्रादाद् इन्द्रं पुनश् चेदं % वचनं तद् abhëata ॥ BrP_129.38 // {महाशनिर् उवाच: } अद्य प्रभृत्य् असौ शिष्य $ इन्द्रः स्याद् वरुणो गुरुः & श्वशुरो मम येन त्वं % मुक्तिम् आप्तो ऽसि वासव ॥ BrP_129.39 ॥ तथा त्वं भृत्यभावेन $ वर्तेथा वरुणं प्रति & नो चेद् बद्ध्वा पुनस् त्वां वै % क्षेप्स्ये चैव रसातलम् ॥ BrP_129.40 ॥ {ब्रह्मोवाच: } एवं निर्भर्त्स्य तं शक्रं $ हसंश् चापि पुनः पुनः & अब्रवीद् गच्छ गच्छेति % वरुणं चानुमन्य तु ॥ BrP_129.41 ॥ स तु प्राप्तः स्वनिलयं $ लज्जया कलुषीकृतः & पौलोम्यां प्राह तत् सर्वं % यत् तच् छत्रुपराभवम् ॥ BrP_129.42 ॥ {इन्द्र उवाच: } एवम् उक्तः कृतश् चैव $ शत्रुणाहं वरानने & निर्वापयामि येन स्वम् % आत्मानं सुभगे वद ॥ BrP_129.43 ॥ {इन्द्राण्य् उवाच: } दानवानाम् अथोद्भूतिं $ शक्र मायां पराभवम् & वरदानं तथा मृत्युं % जाने ऽहं बलसूदन ॥ BrP_129.44 ॥ तस्माद् यस्मात् तस्य मृत्युर् $ अथवापि पराभवः & जायेत शृणु तत् सर्वं % वक्ष्ये ऽहं प्रीतये तव ॥ BrP_129.45 ॥ हिरण्यस्य सुतो वीरः $ पितृव्यस्य सुतो बली & तस्मान् मम स्यात् स भ्राता % वरदानाच् च दर्पितः ॥ BrP_129.46 ॥ ब्रह्माणं तोषयाम् आस $ तपसा नियमेन च & ईदृशं बलम् आपन्नं % तपसा किं न सिध्यति ॥ BrP_129.47 ॥ तस्मात् त्वया चित्तरागो $ विस्मयो वा कथंचन & न कार्यः शृणु तत्रेदं % कार्यं यत् तु क्रमागतम् ॥ BrP_129.48 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु पौलोमी $ प्राहेन्द्रं विनयान्विता ॥* BrP_129.49 // {इन्द्राण्य् उवाच: } नासाध्यम् अस्ति तपसो $ नासाध्यं यज्ञकर्मणः & नासाध्यं लोकनाथस्य % विष्णोर् भक्त्या हरस्य च ॥ BrP_129.50 ॥ पुनश् चेदं मया कान्त $ श्रुतम् अस्त्य् अतिशोभनम् & स्त्रीणां स्वभावं जानन्ति % स्त्रिय एव सुराधिप ॥ BrP_129.51 ॥ तस्माद् भूमेस् तथा चापां $ नासाध्यं विद्यते प्रभो & तपो वा यज्ञकर्मादि % ताभ्याम् एव यतो भवेत् ॥ BrP_129.52 ॥ तत्रापि तीर्थभूता तु $ या भूमिस् तां व्रजेद् भवान् & तत्र विष्णुं शिवं पूज्य % सर्वान् कामान् अवाप्स्यसि ॥ BrP_129.53 ॥ श्रुतम् अस्ति पुनश् चेदं $ स्त्रियो याश् च पतिव्रताः & ता एव सर्वं जानन्ति % धृतं ताभिश् चराचरम् ॥ BrP_129.54 ॥ पृथिव्यां सारभूतं स्यात् $ तन्मध्ये दण्डकं वनम् & तत्र गङ्गा जगद्धात्री % तत्रेशं पूजय प्रभो ॥ BrP_129.55 ॥ विष्णुं वा जगताम् ईशं $ दीनार्तार्तिहरं विभुम् & अनाथानाम् इह नृणां % मज्जतां दुःखसागरे ॥ BrP_129.56 ॥ हरो हरिर् वा गङ्गा वा $ क्वाप्य् अन्यच् छरणं नहि & तस्मात् सर्वप्रयत्नेन % तोषयैतान् समाहितः ॥ BrP_129.57 ॥ भक्त्या स्तोत्रैश् च तपसा $ कुरु चैव मया सह & ततः प्राप्स्यसि कल्याणम् % ईशविष्णुप्रसादजम् ॥ BrP_129.58 ॥ अज्ञात्वैकगुणं कर्म $ फलं दास्यति कर्मिणः & ज्ञात्वा शतगुणं तत् स्याद् % भार्यया च तद् अक्षयम् ॥ BrP_129.59 ॥ पुंसः सर्वेषु कार्येषु $ भार्यैवेह सहायिनी & स्वल्पानाम् अपि कार्याणां % नहि सिद्धिस् तया विना ॥ BrP_129.60 ॥ एकेन यत् कृतं कर्म $ तस्माद् अर्धफलं भवेत् & जायया तु कृतं नाथ % पुष्कलं पुरुषो लभेत् ॥ BrP_129.61 ॥ तस्माद् एतत् सुविदितम् $ अर्धो जाया इति श्रुतेः & श्रूयते दण्डकारण्ये % सरिच्छ्रेष्ठास्ति गौतमी ॥ BrP_129.62 ॥ अशेषाघप्रशमनी $ सर्वाभीष्टप्रदायिनी & तस्माद् गच्छ मया तत्र % कुरु पुण्यं महाफलम् ॥ BrP_129.63 ॥ ततः शत्रून् निहत्याजौ $ महत् सुखम् अवाप्स्यसि ॥* BrP_129.64 // {ब्रह्मोवाच: } तथेत्य् उक्त्वा स गुरुणा $ भार्यया च शतक्रतुः & ययौ गङ्गां जगद्धात्रीं % गौतमीं चेति विश्रुताम् ॥ BrP_129.65 ॥ दण्डकारण्यमध्यस्थां $ ययौ स प्रीतिमान् हरिः & तपः कर्तुं मनश् चक्रे % देवदेवाय शंभवे ॥ BrP_129.66 ॥ गङ्गां नत्वा तु प्रथमं $ स्नात्वा च स k­täjali÷ & शिवैकशरणो भूत्वा % स्तोत्रं चेदं ततो ऽब्रवीत् ॥ BrP_129.67 ॥ {इन्द्र उवाच: } स्वमायया यो ह्य् अखिलं चराचरं BrP_129.68a सृजत्य् अवत्य् अत्ति न सज्जते ऽस्मिन् BrP_129.68b एकः स्वतन्त्रो ऽद्वयचित् सुखात्मकः BrP_129.68c स नः प्रसन्नो ऽस्तु पिनाकपाणिः BrP_129.68d न यस्य तत्त्वं सनकादयो ऽपि BrP_129.69a जानन्ति वेदान्तरहस्यविज्ञाः BrP_129.69b स पार्वतीशः sakalÃbhilëa BrP_129.69c दाता प्रसन्नो ऽस्तु ममान्धकारिः BrP_129.69d सृष्ट्वा स्वयंभूर् भगवान् विरिञ्चिं BrP_129.70a भयंकरं चास्य शिरो ऽन्वपश्यत् BrP_129.70b छित्त्वा नखाग्रैर् नखसक्तम् एतच् BrP_129.70c चिक्षेप तस्माद् अभवत् त्रिवर्गः BrP_129.70d पापं दरिद्रं त्व् अथ लोभयाच्ञे BrP_129.71a मोहो विपच् चेति ततो ऽप्य् अनन्तम् BrP_129.71b जातप्रभावं भवदुःखरूपं BrP_129.71c बभूव तैर् व्याप्तम् इदं समस्तम् BrP_129.71d अवेक्ष्य सर्वं चकितः सुरेशो BrP_129.72a देवीम् अवोचज् जगद् अस्तम् एति BrP_129.72b त्वं पाहि लोकेश्वरि लोकमातर् BrP_129.72c उमे शरण्ये सुभगे सुभद्रे BrP_129.72d जगत्प्रतिष्ठे वरदे जय त्वं BrP_129.73a भुक्तिः समाधिः परमा च मुक्तिः BrP_129.73b स्वाहा स्वधा स्वस्तिर् अनादिसिद्धिर् BrP_129.73c गीर् बुद्धिर् आसीर् अजरामरे त्वम् BrP_129.73d विद्यादिरूपेण जगत्त्रये त्वं BrP_129.74a रक्षां करोष्य् एव मदाज्ञया च BrP_129.74b त्वयैव सृष्टं भुवनत्रयं स्याद् BrP_129.74c यतः प्रकृत्यैव तथैव चित्रम् BrP_129.74d इत्य् एवम् उक्ता दयिता हरेण BrP_129.75a संश्लेषसंलापपरा बभूव BrP_129.75b श्रान्ता भवस्यार्धतनौ सुलग्ना BrP_129.75c चिक्षेप च स्वेदजलं कराग्रैः BrP_129.75d तस्माद् बभूव प्रथमं स धर्मो BrP_129.76a लक्ष्मीर् अथो दानम् अथो सुवृष्टिः BrP_129.76b सत्त्वं सुसंपन्नधरं सरांसि BrP_129.76c धान्यानि पुष्पाणि फलानि चैव BrP_129.76d सौभाग्यवस्तूनि वपुः सुवेषः BrP_129.77a शृङ्गारभाजीनि महौषधानि BrP_129.77b नृत्यानि गीतान्य् अमृतं पुराणं BrP_129.77c श्रुतिस्मृती नीतिर् अथान्नपाने BrP_129.77d शस्त्राणि शास्त्राणि गृहोपयोग्यान्य् BrP_129.78a अस्त्राणि तीर्थानि च काननानि BrP_129.78b इष्टानि पूर्तानि च मङ्गलानि BrP_129.78c यानानि शुभ्राभरणासनानि BrP_129.78d भवाङ्गसंसर्गसुसंप्रहास BrP_129.79a सुस्वेदसंलापरहःप्रकारैः BrP_129.79b तथैव जातं सचराचरं च BrP_129.79c अपापकं देवि ततश् च जातम् BrP_129.79d सुखं प्रभूतं च शुभं च नित्यं BrP_129.80a विराजि चैतत् तव देवि भावात् BrP_129.80b तस्मात् तु मां रक्ष जगज्जनित्रि BrP_129.80c भीतं भयेभ्यो जगतां प्रधाने BrP_129.80d एके तर्कैर् विमुह्यन्ति $ लीयन्ते तत्र चापरे & शिवशक्त्योस् तदाद्वैतं % सुन्दरं नौमि विग्रहम् ॥ BrP_129.81 ॥ {ब्रह्मोवाच: } एवं तु स्तुवतस् तस्य $ पुरस्ताद् अभवच् छिवः ॥* BrP_129.82 // {शिव उवाच: } किम् अभीष्टं वरयसे $ हरे वद परायणम् ॥* BrP_129.83 // {इन्द्र उवाच: } बलवान् मे रिपुश् चासीद् $ दर्शनैश् च शनिर् यथा & तेन बद्धस् तलं नीतः % परिभूतस् त्व् अनेकधा ॥ BrP_129.84 ॥ वाक्सायकैस् तथा विद्धस् $ तद्वधाय त्व् इयं कृतिः & तदर्थं जगताम् ईश % येन जेष्ये रिपुं प्रभो ॥ BrP_129.85 ॥ तद् एव देहि वीर्यं मे $ यच् चान्यद् रिपुनाशनम् & जातः पराभवो यस्मात् % तद्विनाशे कृते सति \ पुनर्जातम् अहं मन्ये # वरं कीर्तिर् जयश्रियोः ॥ BrP_129.86 ॥ {ब्रह्मोवाच: } स शिवः शक्रम् आहेदं $ न मयैकेन ते रिपुः & वधम् आप्नोति तस्मात् त्वं % विष्णुम् अप्य् अव्ययं हरिम् ॥ BrP_129.87 ॥ आराधयस्व पौलोम्या $ सह देवं जनार्दनम् & लोकत्रयैकशरणं % नारायणम् अनन्यधीः ॥ BrP_129.88 ॥ ततः प्राप्स्यसि तस्माच् च $ मत्तश् चापि प्रियं हरे & पुनश् चोवाच भगवान् % आदिकर्ता महेश्वरः ॥ BrP_129.89 ॥ मन्त्राभ्यासस् तपो वापि $ योगाभ्यसनम् एव च & संगमे यत्र कुत्रापि % सिद्धिदं मुनयो विदुः ॥ BrP_129.90 ॥ किं पुनः संगमे विप्र $ गौतमीसिन्धुफेनयोः & गिरीणां गह्वरे यद् वा % सरिताम् अथ संगमे ॥ BrP_129.91 ॥ विप्रो धियैव भवति $ मुकुन्दाङ्घ्रिनिविष्टया & गङ्गाया दक्षिणे तीर % आपस्तम्बो मुनीश्वरः ॥ BrP_129.92 ॥ आस्ते तस्याप्य् अहं तोषम् $ अगमं बलसूदन & तेन त्वं भार्यया चैव % तोषयस्व गदाधरम् ॥ BrP_129.93 ॥ {ब्रह्मोवाच: } आपस्तम्बेन सहितो $ गङ्गाया दक्षिणे तटे & तुष्टाव देवं प्रयतः % स्नात्वा पुण्ये ऽथ संगमे ॥ BrP_129.94 ॥ फेनायाश् चैव गङ्गायास् $ तत्र देवं जनार्दनम् & वैदिकैर् विविधैर् मन्त्रैस् % तपसातोषयत् तदा ॥ BrP_129.95 ॥ ततस् तुष्टो ऽभवद् विष्णुः $ किं देयं चेत्य् abhëata & देहि मे शत्रुहन्तारम् % इत्य् आह भगवान् हरिः ॥ BrP_129.96 ॥ दत्तम् इत्य् एव जानीहि $ तम् उवाच जनार्दनः & तत्राभवच् छिवस्यैव % गङ्गाविष्ण्वोः प्रसादतः ॥ BrP_129.97 ॥ अम्भसा पुरुषो जातः $ शिवविष्णुस्वरूपधृक् & चक्रपाणिः शूलधरः % स गत्वा तु रसातलम् ॥ BrP_129.98 ॥ निजघान तदा दैत्यम् $ इन्द्रशत्रुं महाशनिम् & सखाभवत् स चेन्द्रस्य % अब्जकः स वृषाकपिः ॥ BrP_129.99 ॥ दिविस्थो ऽपि सदा चेन्द्रस् $ तम् अन्वेति वृषाकपिम् & कुपिता प्रणयेनाभूद् % अन्यासक्तं विलोक्य तम् \ शचीं तां सान्त्वयन्न् आह # शतमन्युर् हसन्न् इदम् ॥ BrP_129.100 // {इन्द्र उवाच: } नाहम् इन्द्राणि शरणम् $ ऋते सख्युर् वृषाकपेः & वारि वापि हविर् यस्य % अग्नेः प्रियकरं सदा ॥ BrP_129.101 // नाहम् अन्यत्र गन्तास्मि $ प्रिये चाङ्गेन ते शपे & तस्मान् नार्हसि मां वक्तुं % शङ्कयान्यत्र भामिनि ॥ BrP_129.102 // पतिव्रता प्रिया मे त्वं $ धर्मे मन्त्रे सहायिनी & सापत्या च कुलीना च % त्वत्तो ऽन्या का प्रिया मम ॥ BrP_129.103 // तस्मात् तवोपदेशेन $ गङ्गां प्राप्य महानदीम् & प्रसादाद् देवदेवस्य % विष्णोर् वै चक्रपाणिनः ॥ BrP_129.104 // तथा शिवस्य देवस्य $ प्रसादाच् च वृषाकपेः & जलोद्भवाच् च मे मित्राद् % अब्जकाल् लोकविश्रुतात् ॥ BrP_129.105 // उत्तीर्णदुःखः सुभगे $ इत इन्द्रो ऽहम् अच्युतः & किं न साध्यं यत्र भार्या % भर्तृचित्तानुगामिनी ॥ BrP_129.106 // दुष्करा तत्र नो मुक्तिः $ किंत्व् अर्थादित्रयं शुभे & जायैव परमं मित्रं % लोकद्वयहितैषिणी ॥ BrP_129.107 // सा चेत् कुलीना priyabhëiïÅ च BrP_129.108a पतिव्रता रूपवती guïìhyà BrP_129.108b संपत्सु चापत्सु समानरूपा BrP_129.108c तया ह्य् असाध्यं किम् इह त्रिलोक्याम् BrP_129.108d तस्मात् तव धिया कान्ते $ ममेदं शुभम् आगतम् & इतस् तवोदितं चैव % कर्तव्यं नान्यद् अस्ति मे ॥ BrP_129.109 // परलोके च धर्मे च $ सत्पुत्रसदृशं न च & आर्तस्य पुरुषस्येह % भार्यावद् भेषजं नहि ॥ BrP_129.110 // निःश्रेयसपदप्राप्त्यै $ तथा पापस्य मुक्तये & गङ्गया सदृशं नास्ति % शृणु चान्यद् वरानने ॥ BrP_129.111 // धर्मार्थकाममोक्षाणां $ प्राप्तये पापमुक्तये & शिवविष्ण्वोर् अनन्यत्व- % ज्ञानान् नास्त्य् अत्र मुक्तये ॥ BrP_129.112 // तस्मात् तव धिया साध्वि $ सर्वम् एतन् मनोगतम् & अवाप्तं च शिवाद् विष्णोर् % गङ्गायाश् च प्रसादतः ॥ BrP_129.113 // इन्द्रत्वं मे स्थिरं चेतो $ मन्ये मित्रबलात् पुनः & वृषाकपिर् मम सखा % यो जातस् त्व् अप्सु भामिनि ॥ BrP_129.114 // त्वं च प्रियसखी नित्यं $ नान्यत् प्रियतरं मम & तीर्थानां गौतमी गङ्गा % देवानां हरिशंकरौ ॥ BrP_129.115 // तस्माद् एभ्यः प्रसादेन $ सर्वं चेप्सितम् आप्तवान् & मम प्रीतिकरं चेदं % तीर्थं त्रैलोक्यविश्रुतम् ॥ BrP_129.116 // तस्माद् एतद् धि याचिष्ये $ देवान् सर्वान् अनुक्रमात् & अनुमन्यन्तु ऋषयो % गङ्गा च हरिशंकरौ ॥ BrP_129.117 // इन्द्रेश्वरे चाब्जके च $ उभयोस् तीरयोः सुराः & एकत्र शंकरो देवो % ह्य् अपरत्र जनार्दनः ॥ BrP_129.118 // पावयन् दण्डकारण्यं $ साक्षाद् विष्णुस् त्रिविक्रमः & अन्तरे यानि तीर्थानि % सर्वपुण्यप्रदानि च ॥ BrP_129.119 // अत्र तु स्नानमात्रेण $ सर्वे ते मुक्तिम् आप्नुयुः & पापिष्ठाः पापतो मुक्तिम् % आप्नुयुर् ये च धर्मिणः ॥ BrP_129.120 // तेषां तु परमा मुक्तिः $ पितृभिः पञ्चपञ्चभिः & अत्र किंचिच् च ये दद्युर् % अर्थिभ्यस् तिलमात्रकम् ॥ BrP_129.121 // दातृभ्यो ह्य् अक्षयं तत् स्यात् $ कामदं मोक्षदं तथा & धन्यं यशस्यम् आयुष्यम् % आरोग्यं पुण्यवर्धनम् ॥ BrP_129.122 // आख्यानं विष्णुशंभ्वोश् च $ ज्ञात्वा स्नानाच् च मुक्तिदम् & अस्य तीर्थस्य माहात्म्यं % ये शृण्वन्ति पठन्ति च ॥ BrP_129.123 // पुण्यभाजो भवेयुस् ते $ तेभ्यो ऽत्रैव स्मृतिर् भवेत् & शिवविष्ण्वोर् अशेषाघ- % संघविच्छेदकारिणी \ यां प्रार्थयन्ति मुनयो # विजितेन्द्रियमानसाः ॥ BrP_129.124 // {ब्रह्मोवाच: } भविष्यत्य् एवम् एवेति $ तं देवा ऋषयो ऽब्रुवन् & गौतम्या उत्तरे पारे % तीर्थानां मोक्षदायिनाम् ॥ BrP_129.125 // देवर्षिसिद्धसेव्यानां $ सहस्राण्य् अथ सप्त वै & तथैव दक्षिणे तीरे % तीर्थान्य् एकादशैव तु ॥ BrP_129.126 // अब्जकं हृदयं प्रोक्तं $ गोदावर्या मुनीश्वरैः & विश्रामस्थानम् ईशस्य % विष्णोर् ब्रह्मण एव च ॥ BrP_129.127 // {ब्रह्मोवाच: } आपस्तम्बम् इति ख्यातं $ तीर्थं त्रैलोक्यविश्रुतम् & स्मरणाद् अप्य् अशेषाघ- % संघविध्वंसनक्षमम् ॥ BrP_130.1 ॥ आपस्तम्बो महाप्राज्ञो $ मुनिर् आसीन् महायशाः & तस्य भार्याक्षसूत्रेति % पतिधर्मपरायणा ॥ BrP_130.2 ॥ तस्य पुत्रो महाप्राज्ञः $ कर्किनामाथ तत्त्ववित् & तस्याश्रमम् अनुप्राप्तो % ह्य् अगस्त्यो मुनिसत्तमः ॥ BrP_130.3 ॥ तम् अगस्त्यं पूजयित्वा $ आपस्तम्बो मुनीश्वरः & शिष्यैर् अनुगतो धीमांस् % तं प्रष्टुम् उपचक्रमे ॥ BrP_130.4 ॥ {आपस्तम्ब उवाच: } त्रयाणां को नु पूज्यः स्याद् $ देवानां मुनिसत्तम & भुक्तिर् मुक्तिश् च कस्माद् वा % स्याद् अनादिश् च को भवेत् ॥ BrP_130.5 ॥ अनन्तश् चापि को विप्र $ देवानाम् अपि दैवतम् & यज्ञैः क इज्यते देवः % को वेदेष्व् अनुगीयते \ एतं मे संशयं छेत्तुं # वदागस्त्य महामुने ॥ BrP_130.6 ॥ {अगस्त्य उवाच: } धर्मार्थकाममोक्षाणां $ प्रमाणं शब्द उच्यते & तत्रापि वैदिकः शब्दः % प्रमाणं परमं मतः ॥ BrP_130.7 ॥ वेदेन गीयते यस् तु $ पुरुषः स परात् परः & मृतो ऽपरः स विज्ञेयो % ह्य् अमृतः पर उच्यते ॥ BrP_130.8 ॥ यो ऽमूर्तः स परो ज्ञेयो $ ह्य् अपरो मूर्त उच्यते & गुणाभिव्याप्तिभेदेन % मूर्तो ऽसौ त्रिविधो भवेत् ॥ BrP_130.9 ॥ ब्रह्मा विष्णुः शिवश् चेति $ एक एव त्रिधोच्यते & त्रयाणाम् अपि देवानां % वेद्यम् एकं परं हि तत् ॥ BrP_130.10 ॥ एकस्य बहुधा व्याप्तिर् $ गुणकर्मविभेदतः & लोकानाम् उपकारार्थम् % आकृतित्रितयं भवेत् ॥ BrP_130.11 ॥ यस् तत्त्वं वेत्ति परमं $ स च विद्वान् न चेतरः & तत्र यो भेदम् आचष्टे % लिङ्गभेदी स उच्यते ॥ BrP_130.12 ॥ प्रायश्चित्तं न तस्यास्ति $ यश् चैषां व्याहरेद् भिदम् & त्रयाणाम् अपि देवानां % मूर्तिभेदः पृथक् पृथक् ॥ BrP_130.13 ॥ वेदाः प्रमाणं सर्वत्र $ साकारेषु पृथक् पृथक् & निराकारं च यत् त्व् एकं % तत् तेभ्यः परमं मतम् ॥ BrP_130.14 ॥ {आपस्तम्ब उवाच: } नानेन निर्णयः कश्चिन् $ मयात्र विदितो भवेत् & तत्राप्य् अत्र रहस्यं यत् % तद् विमृश्याशु कीर्त्यताम् \ निःसंशयं निर्विकल्पं # भाजनं सर्वसंपदाम् ॥ BrP_130.15 ॥ {ब्रह्मोवाच: } एतद् आकर्ण्य भगवान् $ अगस्त्यो वाक्यम् अब्रवीत् ॥* BrP_130.16 // {अगस्त्य उवाच: } यद्यप्य् एषां न भेदो ऽस्ति $ देवानां तु परस्परम् & तथापि सर्वसिद्धिः स्याच् % छिवाद् एव सुखात्मनः ॥ BrP_130.17 ॥ प्रपञ्चस्य निमित्तं यत् $ तज् ज्योतिश् च परं शिवः & तम् एव साधय हरं % भक्त्या परमया मुने \ गौतम्यां सकलाघौघ- # संहर्ता दण्डके वने ॥ BrP_130.18 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा मुनेर् वाक्यं $ परां प्रीतिम् उपागतः & भुक्तिदो मुक्तिदः पुंसां % साकारो ऽथ निराकृतिः ॥ BrP_130.19 ॥ सृष्ट्याकारस् ततः शक्तः $ पालनाकार एव च & दाता च हन्ति सर्वं यो % यस्माद् एतत् समाप्यते ॥ BrP_130.20 ॥ {अगस्त्य उवाच: } ब्रह्माकृतिः कर्तृरूपा $ वैष्णवी पालनी तथा & रुद्राकृतिर् निहन्त्री सा % सर्ववेदेषु पठ्यते ॥ BrP_130.21 ॥ {ब्रह्मोवाच: } आपस्तम्बस् तदा गङ्गां $ गत्वा स्नात्वा यतव्रतः & तुष्टाव शंकरं देवं % स्तोत्रेणानेन नारद ॥ BrP_130.22 ॥ {आपस्तम्ब उवाच: } këÂhe«u वह्निः कुसुमेषु गन्धो BrP_130.23a बीजेषु वृक्षादि दृषत्सु हेम BrP_130.23b भूतेषु सर्वेषु तथास्ति यो वै BrP_130.23c तं सोमनाथं शरणं व्रजामि BrP_130.23d यो लीलया विश्वम् इदं चकार BrP_130.24a धाता विधाता भुवनत्रयस्य BrP_130.24b यो विश्वरूपः सदसत्परो यः BrP_130.24c सोमेश्वरं तं शरणं व्रजामि BrP_130.24d यं स्मृत्य दारिद्र्यमहाभिशाप BrP_130.25a रोगादिभिर् न स्पृश्यते शरीरी BrP_130.25b यम् आश्रिताश् चेप्सितम् आप्नुवन्ति BrP_130.25c सोमेश्वरं तं शरणं व्रजामि BrP_130.25d येन त्रयीधर्मम् अवेक्ष्य पूर्वं BrP_130.26a ब्रह्मादयस् तत्र समीहिताश् च BrP_130.26b एवं द्विधा येन कृतं शरीरं BrP_130.26c सोमेश्वरं तं शरणं व्रजामि BrP_130.26d यस्मै नमो गच्छति मन्त्रपूतं BrP_130.27a हुतं हविर् या च कृता च पूजा BrP_130.27b दत्तं हविर् येन सुरा भजन्ते BrP_130.27c सोमेश्वरं तं शरणं व्रजामि BrP_130.27d यस्मात् परं नान्यद् अस्ति प्रशस्तं BrP_130.28a यस्मात् परं नैव सुसूक्ष्मम् अन्यत् BrP_130.28b यस्मात् परं नो महतां महच् च BrP_130.28c सोमेश्वरं तं शरणं व्रजामि BrP_130.28d यस्याज्ञया विश्वम् इदं विचित्रम् BrP_130.29a अचिन्त्यरूपं विविधं महच् च BrP_130.29b एकक्रियं यद्वद् अनुप्रयाति BrP_130.29c सोमेश्वरं तं शरणं व्रजामि BrP_130.29d यस्मिन् विभूतिः सकलाधिपत्यं BrP_130.30a कर्तृत्वदातृत्वमहत्त्वम् एव BrP_130.30b प्रीतिर् यशः सौख्यम् अनादिधर्मः BrP_130.30c सोमेश्वरं तं शरणं व्रजामि BrP_130.30d नित्यं शरण्यः सकलस्य पूज्यो BrP_130.31a नित्यं प्रियो यः शरणागतस्य BrP_130.31b नित्यं शिवो यः सकलस्य रूपं BrP_130.31c सोमेश्वरं तं शरणं व्रजामि BrP_130.31d {ब्रह्मोवाच: } ततः प्रसन्नो भगवान् $ आह नारद तं मुनिम् & आत्मार्थं च परार्थं च % आपस्तम्बो ऽब्रवीच् छिवम् ॥ BrP_130.32 ॥ सर्वान् कामान् आप्नुयुस् ते $ ये स्नात्वा देवम् ईश्वरम् & पश्येयुर् जगताम् ईशम् % अस्त्व् इत्य् आह शिवो मुनिम् ॥ BrP_130.33 ॥ ततः प्रभृति तत् तीर्थम् $ आपस्तम्बम् उदाहृतम् & अनाद्य् अविद्यातिमिर- % व्रातनिर्मूलनक्षमम् ॥ BrP_130.34 ॥ {ब्रह्मोवाच: } यमतीर्थम् इति ख्यातं $ पितॄणां प्रीतिवर्धनम् & अशेषपापशमनं % तत्र वृत्तम् इदं शृणु ॥ BrP_131.1 ॥ तत्राख्यानम् इदं त्व् आसीद् $ इतिहासं पुरातनम् & सरमेति प्रसिद्धास्ति % नाम्ना देवशुनी मुने ॥ BrP_131.2 ॥ तस्याः पुत्रौ महाश्रेष्ठौ $ श्वानौ नित्यं जनान् अनु & गामिनौ पवनाहारौ % चतुरक्षौ यमप्रियौ ॥ BrP_131.3 ॥ गा रक्षति स्म देवानां $ यज्ञार्थं कल्पितान् पशून् & रक्षन्तीम् अनुजग्मुस् ते % राक्षसा दैत्यदानवाः ॥ BrP_131.4 ॥ रक्षन्तीं तां महाप्राज्ञाः $ श्वानयोर् मातरं शुनीम् & प्रलोभयित्वा विविधैर् % वाक्यैर् दानैश् च यत्नतः ॥ BrP_131.5 ॥ हृता गा राक्षसैः पापैः $ पश्वर्थे कल्पिताः शुभाः & तत आगत्य सा देवान् % इदम् आह क्रमाच् छुनी ॥ BrP_131.6 ॥ {सरमोवाच: } मां बद्ध्वा राक्षसैः पाशैस् $ tìayitvà प्रहारकैः & नीता गा यज्ञसिद्ध्यर्थं % कल्पिताः पशवः सुराः ॥ BrP_131.7 ॥ {ब्रह्मोवाच: } तस्या वाचं निशम्याशु $ सुरान् प्राह बृहस्पतिः ॥* BrP_131.8 ॥ {बृहस्पतिर् उवाच: } इयं विकृतरूपास्ते $ अस्याः पापं च लक्षये & अस्या मतेन ता गावो % नीता नान्येन हेतुना \ पापेयं सुकृतीवेति # लक्ष्यते देहचेष्टितैः ॥ BrP_131.9 ॥ {ब्रह्मोवाच: } तद् गुरोर् वचनाच् छक्रः $ पदा तां प्राहरच् छुनीम् & पदाघातात् तदा तस्या % मुखात् क्षीरं प्रसुस्रुवे ॥ BrP_131.10 ॥ पुनः प्राह शचीभर्ता $ क्षीरं पीतं त्वया शुनि & राक्षसैश् च तदा दत्तं % तस्मान् नीतास् तु गा मम ॥ BrP_131.11 ॥ {सरमोवाच: } नापराधो ऽस्ति मे नाथ $ न चान्यस्यापि कस्यचित् & नापराधो न चोपेक्षा % ममास्ति त्रिदशेश्वर \ तस्माद् रुष्टो ऽसि किं नाथ # रिपवो बलिनस् तु ते ॥ BrP_131.12 ॥ {ब्रह्मोवाच: } ततो ध्यात्वा देवगुरुर् $ ज्ञात्वा तस्या विचेष्टितम् & सत्यं शक्र त्व् इयं दुष्टा % रिपूणां पक्षकारिणी ॥ BrP_131.13 ॥ ततः शशाप तां शक्रः $ पापिष्ठे त्वं शुनी भव & मर्त्यलोके पापभूता % अज्ञानात् पापकारिणी ॥ BrP_131.14 ॥ तदेन्द्रस्य तु शापेन $ मानुषे सा व्यजायत & यथा शप्ता मघवता % पापात् सा ह्य् अतिभीषणा ॥ BrP_131.15 ॥ गावो या राक्षसैर् नीतास् $ तासाम् आनयनाय च & यत्नं कुर्वन् सुरपतिर् % विष्णवे तन् न्यवेदयत् ॥ BrP_131.16 ॥ विष्णुर् दैत्यांश् च दनुजान् $ गोहर्तॄंश् चैव राक्षसान् & हन्तुं प्रयत्नम् अकरोज् % जगृहे च महद् धनुः ॥ BrP_131.17 ॥ शार्ङ्गं यल् लोकविख्यातं $ दैत्यनाशनम् एव च & जितारिः पूजितो देवैः % स्वयं स्थित्वा जनार्दनः ॥ BrP_131.18 ॥ यत्र वै दण्डकारण्ये $ शार्ङ्गपाणिर् जगत्प्रभुः & तत्रस्थान् दैत्यदनुजान् % राक्षसांश् च बलीयसः ॥ BrP_131.19 ॥ पुनर् जघ्ने स वै विष्णुर् $ गा यैर् नीताश् च राक्षसैः & तत्र वै दण्डकारण्ये % शार्ङ्गपाणिर् इति श्रुतः ॥ BrP_131.20 ॥ युध्यमानस् ततो विष्णुर् $ दितिजइ राक्षसैः सह & ते जग्मुर् दक्षिणाम् आशां % विष्णोस् त्रासान् महामुने ॥ BrP_131.21 ॥ अन्वगच्छत् ततो विष्णुस् $ तान् एव परमेश्वरः & गरुत्मता तान् अवाप्य % शार्ङ्गमुक्तैर् मनोजवैः ॥ BrP_131.22 ॥ बाणैस् तान् व्याहनद् विष्णुर् $ गङ्गाया उत्तरे तटे & देवारयः क्षयं नीता % विष्णुना प्रभविष्णुना ॥ BrP_131.23 ॥ शार्ङ्गमुक्तैर् महावेगैः $ सुस्वनैश् च सुमन्त्रितैः & क्षयं प्राप्ता विष्णुबाणैस् % ततस् ते देवशत्रवः ॥ BrP_131.24 ॥ गावो लब्धा यत्र देवैर् $ बाणतीर्थं तद् उच्यते & वैष्णवं लोकविदितं % गोतीर्थं चेति विश्रुतम् ॥ BrP_131.25 ॥ पश्वर्थे कल्पिता गावो $ गङ्गाया दक्षिणे तटे & प्रद्रुतास् ते सुराः सर्वे % गङ्गायां संन्यवेशयन् ॥ BrP_131.26 ॥ तन्मध्ये कारयाम् आसुर् $ द्वीपं चैवाश्रयं गवाम् & तैर् गोभिस् तत्र गङ्गायां % सुरयज्ञो व्यजायत ॥ BrP_131.27 ॥ यज्ञतीर्थं तु तत् प्रोक्तं $ गोद्वीपं गाङ्गमध्यतः & देवानां यजनं तच् च % सर्वकामप्रदं शुभम् ॥ BrP_131.28 ॥ स्वयं मूर्तिमती भूत्वा $ गङ्गाशक्तिर् महाद्युते & असारापारसंसार- % सागरोत्तरणे तरिः ॥ BrP_131.29 ॥ विश्वेश्वरी योगमाया $ सद्भक्ताभयदायिनी & गोरक्षं तु ततस् तीर्थं % गङ्गाया दक्षिणे तटे ॥ BrP_131.30 ॥ तौ श्वानौ सरमापुत्रौ $ चतुरक्षौ यमप्रियौ & मातुः शापं चापराधं % सर्वं चापि सविस्तरम् ॥ BrP_131.31 ॥ निवेद्य तु यथान्यायं $ कार्यं चापि सुखप्रदम् & विशापकरणं चापि % पप्रच्छतुर् उभौ यमम् ॥ BrP_131.32 ॥ स ताभ्यां सहितः सौरिः $ पित्रे सूर्याय चाब्रवीत् & श्रुत्वा सूर्यः सुतं प्राह % गङ्गायां सुरसत्तम ॥ BrP_131.33 ॥ लोकत्रयैकपावन्यां $ गौतम्यां दण्डके वने & श्रद्धया परया वत्स % सुस्नातः सुसमाहितः ॥ BrP_131.34 ॥ ब्रह्माणं चैव विष्णुं च $ माम् ईशं च यथाक्रमम् & स्तुहि त्वं सर्वभावेन % भृत्यौ प्रीतिम् अवाप्स्यतः ॥ BrP_131.35 ॥ तत् पितुर् वचनं श्रुत्वा $ यमः प्रीतमनास् तदा & तयोश् च प्रीतये प्रायाद् % देवतर्पणयोर् यमः ॥ BrP_131.36 ॥ गौतम्याम् अघहारिण्यां $ सुसमाहितमानसः & तथैव तोषयाम् आस % गङ्गायां सुरसत्तमान् ॥ BrP_131.37 ॥ श्वभ्यां च सहितः श्रीमान् $ दक्षिणाशापतिः प्रभुः & ब्रह्माणं तोषयाम् आस % भानुं वै दक्षिणे तटे ॥ BrP_131.38 ॥ ईशानम् उत्तरे विष्णुं $ स्वयं धर्मः प्रतापवान् & दत्तवन्तो वरं श्रेष्ठं % सरमाया विशापकम् \ वरान् अयाचत बहूंल् # लोकानाम् उपकारकान् ॥ BrP_131.39 ॥ {यम उवाच: } एषु स्नानं तु ये कुर्युर् $ ब्रह्मविष्णुमहेश्वराः & आत्मार्थं च परार्थं च % ते कामान् आप्नुयुः शुभान् ॥ BrP_131.40 ॥ बाणतीर्थे तु ये स्नात्वा $ शार्ङ्गपाणिं स्मरन्ति वै & तेभ्यो दारिद्र्यदुःखानि % न भवेयुर् युगे युगे ॥ BrP_131.41 ॥ गोतीर्थे ब्रह्मतीर्थे वा $ यस् तु स्नात्वा यतव्रतः & ब्रह्माणं तं नमस्याथ % द्वीपस्यापि प्रदक्षिणम् ॥ BrP_131.42 ॥ यः कुर्यात् तेन पृथिवी $ सप्तद्वीपा वसुंधरा & प्रदक्षिणीकृता तत्र % किंचिद् दत्त्वा वसु द्विजम् ॥ BrP_131.43 ॥ तद् देवयजनं प्राप्य $ किंचिद् धुत्वा हुताशने & अश्वमेधादियज्ञानां % फलं प्राप्नोति पुष्कलम् ॥ BrP_131.44 ॥ यः सकृत् तत्र पठति $ गायत्रीं वेदमातरम् & अधीतास् तेन वेदा वै % निष्कामो मुक्तिभाजनम् ॥ BrP_131.45 ॥ स्नात्वा तु दक्षिणे कूले $ शक्तिं देवीं तु भक्तितः & पूजयित्वा यथान्यायं % सर्वान् कामान् अवाप्नुयात् ॥ BrP_131.46 ॥ ब्रह्मविष्णुमहेशानां $ शक्तिर् माता त्रयीमयी & सर्वान् कामान् अवाप्नोति % पुत्रवान् धनवान् भवेत् ॥ BrP_131.47 ॥ आदित्यं भक्तितो यस् तु $ दक्षिणे नियतो नरः & स्नात्वा पश्येत तेनेष्टा % यज्ञा विविधदक्षिणाः ॥ BrP_131.48 ॥ कूले यश् चोत्तरे चैव $ गङ्गाया दैत्यसूदनम् & स्नात्वा पश्येत तं नत्वा % तस्य विष्णोः परं पदम् ॥ BrP_131.49 ॥ यमेश्वरं ततो यस् तु $ यमतीर्थे तु पूजितम् & स्नातः पश्यति युक्तात्मा % स करोत्य् अचिरेण हि ॥ BrP_131.50 ॥ पितॄणाम् अक्षयं पुण्यं $ फलदं कीर्तिवर्धनम् & तत्र स्नानेन दानेन % जपेन स्तवनेन च \ अपि दुष्कृतकर्माणः # पितरो मोक्षम् आप्नुयुः ॥ BrP_131.51 ॥ {ब्रह्मोवाच: } इत्याद्य् अष्ट सहस्राणि $ तीर्थानि त्रीणि नारद & तेषु स्नानं च दानं च % सर्वम् अक्षयपुण्यदम् ॥ BrP_131.52 ॥ एतेषां स्मरणं पुण्यं $ नानाजन्माघनाशनम् & श्रवणात् पितृभिः सार्धं % पठनात् स्वकुलैः सह ॥ BrP_131.53 ॥ तेषाम् अप्य् अतिपापानि $ नाशं यान्ति ममाज्ञया & तत्र स्नानादि यः कृत्वा % किंचिद् दत्त्वा यतात्मवान् ॥ BrP_131.54 ॥ पितॄणां पिण्डदानादि $ कृत्वा नत्वा सुरान् इमान् & धनं धान्यं यशो वीर्यम् % आयुर् आरोग्यसंपदः ॥ BrP_131.55 ॥ पुत्रान् पौत्रान् प्रियां भार्यां $ लब्ध्वा चान्यन् मनीषितम् & अवियुक्तः प्रीतमना % बन्धुभिश् चातिमानितः ॥ BrP_131.56 ॥ नरकस्थान् अपि पितॄंस् $ तारयित्वा कुलानि च & पावयित्वा प्रियैर् युक्तो % ह्य् अन्ते विष्णुं शिवं स्मरेत् \ ततो मुक्तिपदं गच्छेद् # देवानां वचनं यथा ॥ BrP_131.57 ॥ {ब्रह्मोवाच: } यक्षिणीसंगमं नाम $ तीर्थं सर्वफलप्रदम् & तत्र स्नानेन दानेन % सर्वान् कामान् अवाप्नुयात् ॥ BrP_132.1 ॥ यत्र यक्षेश्वरो देवो $ दर्शनाद् भुक्तिमुक्तिदः & तत्र च स्नानमात्रेण % सत्त्रयागफलं लभेत् ॥ BrP_132.2 ॥ विश्वावसोः स्वसा नाम्ना $ पिप्पला गुरुहासिनी & ऋषीणां सत्त्रम् अगमद् % गौतमीतीरवर्तिनाम् ॥ BrP_132.3 ॥ दृष्ट्वा तत्र ऋषीन् क्षामान् $ सा जहासातिगर्विता & या गत्वाश्रावय वौषड् % अस्तु श्रौषड् इति स्थिरम् ॥ BrP_132.4 ॥ विस्वरेण ब्रुवती तां $ ते शेपुः स्राविणी भव & ततो नद्य् अभवत् तत्र % यक्षिणीति सुविश्रुता ॥ BrP_132.5 ॥ ततो विश्वावसुः पूज्य $ ऋषीन् देवं त्रिलोचनम् & संगम्य चैव गौतम्या % तां विशापाम् अथाकरोत् ॥ BrP_132.6 ॥ ततः प्रभृति तत् तीर्थं $ यक्षिणीसंगमं स्मृतम् & तत्र स्नानादिदानेन % सर्वान् कामान् अवाप्नुयात् ॥ BrP_132.7 ॥ विश्वावसोः प्रसन्नो ऽभूद् $ यत्र शंभुः शिवान्वितः & शैवं तत् परमं तीर्थं % दुर्गातीर्थं च विश्रुतम् ॥ BrP_132.8 ॥ सर्वपापौघहरणं $ सर्वदुर्गतिनाशनम् & सर्वेषां तीर्थमुख्यानां % तद् धि सारं महामुने \ तीर्थं मुनिवरैः ख्यातं # सर्वसिद्धिप्रदं नृणाम् ॥ BrP_132.9 ॥ {ब्रह्मोवाच: } शुक्लतीर्थम् इति ख्यातं $ सर्वसिद्धिकरं नृणाम् & यस्य स्मरणमात्रेण % सर्वकामान् अवाप्नुयात् ॥ BrP_133.1 ॥ भरद्वाज इति ख्यातो $ मुनिः परमधार्मिकः & तस्य पैठीनसी नाम % भार्या सुकलभूषणा ॥ BrP_133.2 ॥ गौतमीतीरम् अध्यास्ते $ पतिव्रतपरायणा & अग्नीषोमीयम् ऐन्द्राग्नं % पुरोडाशम् अकल्पयत् ॥ BrP_133.3 ॥ पुरोडाशे श्रप्यमाणे $ धूमात् कश्चिद् अजायत & पुरोडाशं भक्षयित्वा % लोकत्रितयभीषणः ॥ BrP_133.4 ॥ यज्ञं मे ह्य् अत्र को हंसि $ कोपात् त्वम् इति तं मुनिः & प्रोवाच सत्वरं क्रुद्धो % भरद्वाजो द्विजोत्तमः \ तद् ऋषेर् वचनं श्रुत्वा # राक्षसः प्रत्युवाच तम् ॥ BrP_133.5 ॥ {राक्षस उवाच: } हव्यघ्न इति विख्यातं $ भरद्वाज निबोध माम् & संध्यासुतो ऽहं ज्येष्ठश् च % सुतः प्राचीनबर्हिषः ॥ BrP_133.6 ॥ ब्रह्मणा मे वरो दत्तो $ यज्ञान् खाद यथासुखम् & ममानुजः कलिश् चापि % बलवान् अतिभीषणः ॥ BrP_133.7 ॥ अहं कृष्णः पिता कृष्णो $ माता कृष्णा तथानुजः & अहं मखं हनिष्यामि % यूपं छेद्मि कृतान्तकः ॥ BrP_133.8 ॥ {भरद्वाज उवाच: } रक्ष्यतां मे त्वया यज्ञः $ प्रियो धर्मः सनातनः & जाने त्वां यज्ञहन्तारं % सद्द्विजं रक्ष मे क्रतुम् ॥ BrP_133.9 ॥ {यज्ञघ्न उवाच: } भरद्वाज निबोधेदं $ वाक्यं मम समासतः & ब्रह्मणाहं पुरा शप्तो % देवदानवसंनिधौ ॥ BrP_133.10 ॥ ततः प्रसादितो देवो $ मया लोकपितामहः & अमृतैः प्रोक्षयिष्यन्ति % यदा त्वां मुनिसत्तमाः ॥ BrP_133.11 ॥ तदा विशापो भविता $ हव्यघ्न त्वं न चान्यथा & एवं करिष्यसि यदा % ततः सर्वं भविष्यति ॥ BrP_133.12 ॥ {ब्रह्मोवाच: } भरद्वाजः पुनः प्राह $ सखा मे ऽसि महामते & मखसंरक्षणं येन % स्यान् मे वद करोमि तत् ॥ BrP_133.13 ॥ संभूय देवा दैतेया $ ममन्थुः क्षीरसागरम् & अलभन्तामृतं कष्टात् % तद् अस्मत्सुलभं कथम् ॥ BrP_133.14 ॥ प्रीत्या यदि प्रसन्नो ऽसि $ सुलभं यद् वदस्व तत् & तद् ऋषेर् वचनं श्रुत्वा % रक्षः प्राह तदा मुदा ॥ BrP_133.15 ॥ {रक्ष उवाच: } अमृतं गौतमीवारि $ अमृतं स्वर्णम् उच्यते & अमृतं गोभवं चाज्यम् % अमृतं सोम एव च ॥ BrP_133.16 ॥ एतैर् माम् अभिषिञ्चस्व $ अथवैतैस् तथा त्रिभिः & गङ्गाया वारिणाज्येन % हिरण्येन तथैव च \ सर्वेभ्यो ऽप्य् अधिकं दिव्यम् # अमृतं गौतमीजलम् ॥ BrP_133.17 ॥ {ब्रह्मोवाच: } एतद् आकर्ण्य स ऋषिः $ परं संतोषम् आगतः & पाणाव् आदाय गङ्गायाः % सलिलामृतम् आदरात् ॥ BrP_133.18 ॥ तेनाकरोद् ऋषी रक्षो $ ह्य् अभिषिक्तं तदा मखे & पुनश् च यूपे च पशाव् % ऋत्विक्षु मखमण्डले ॥ BrP_133.19 ॥ सर्वम् एवाभवच् छुक्लम् $ अभिषेकान् महात्मनः & तद् रक्षो ऽपि तदा शुक्लो % भूत्वोत्पन्नो महाबलः ॥ BrP_133.20 ॥ यः पुरा कृष्णरूपो ऽभूत् $ स तु शुक्लो ऽभवत् क्षणात् & यज्ञं सर्वं समाप्याथ % भरद्वाजः प्रतापवान् ॥ BrP_133.21 ॥ ऋत्विजो ऽपि विसृज्याथ $ यूपं गङ्गोदके ऽक्षिपत् & गङ्गामध्ये तद् धि यूपम् % अद्याप्य् आस्ते महामते ॥ BrP_133.22 ॥ अभिषिक्तं चामृतेन $ अभिज्ञानं तु तन् महत् & तत्र तीर्थे पुना रक्षो % भरद्वाजम् उवाच ह ॥ BrP_133.23 ॥ {रक्ष उवाच: } अहं यामि भरद्वाज $ कृतः शुक्लस् त्वया पुनः & तस्मात् तवात्र तीर्थे ये % स्नानदानादिपूजनम् ॥ BrP_133.24 ॥ कुर्युस् तेषाम् अभीष्टानि $ भवेयुर् यत् फलं मखे & स्मरणाद् अपि पापानि % नाशं यान्तु सदा मुने ॥ BrP_133.25 ॥ ततः प्रभृति तत् तीर्थं $ शुक्लतीर्थम् इति स्मृतम् & गौतम्यां दण्डकारण्ये % स्वर्गद्वारम् अपावृतम् ॥ BrP_133.26 ॥ उभयोस् तीरयोः सप्त $ सहस्राण्य् अपराणि च & तीर्थानां मुनिशार्दूल % सर्वसिद्धिप्रदायिनाम् ॥ BrP_133.27 ॥ {ब्रह्मोवाच: } चक्रतीर्थम् इति ख्यातं $ स्मरणात् पापनाशनम् & तस्य प्रभावं वक्ष्यामि % शृणु यत्नेन नारद ॥ BrP_134.1 ॥ ऋषयः सप्त विख्याता $ वसिष्ठप्रमुखा मुने & गौतम्यास् तीरम् आश्रित्य % सत्त्रयज्ञम् उपासते ॥ BrP_134.2 ॥ तत्र विघ्न उपक्रान्ते $ रक्षोभिर् अतिभीषणे & माम् अभ्येत्याथ मुनयो % रक्षःकृत्यं न्यवेदयन् ॥ BrP_134.3 ॥ तदाहं प्रमदारूपं $ माययासृज्य नारद & यस्याश् च दर्शनाद् एव % नाशं यान्त्य् अथ राक्षसाः ॥ BrP_134.4 ॥ एवम् उक्त्वा तु तां प्रादाम् $ ऋषिभ्यः प्रमदां मुने & मद्वाक्याद् ऋषयो मायाम् % आदाय पुनर् आगमन् ॥ BrP_134.5 ॥ अजैका या समाख्याता $ कृष्णलोहितरूपिणी & मुक्तकेशीत्य् अभिधया % सास्ते ऽद्यापि स्वरूपिणी ॥ BrP_134.6 ॥ लोकत्रितयसंमोह- $ दायिनी कामरूपिणी & तद्बलात् स्वस्थमनसः % सर्वे च मुनिपुंगवः ॥ BrP_134.7 ॥ गौतमीं सरितां श्रेष्ठां $ पुनर् यज्ञाय दीक्षिताः & पुनस् तन्मखनाशाय % राक्षसाः समुपागमन् ॥ BrP_134.8 ॥ यक्षवाटान्तिके मायां $ दृष्ट्वा राक्षसपुंगवाः & ततो नृत्यन्ति गायन्ति % हसन्ति च रुदन्ति च ॥ BrP_134.9 ॥ माहेश्वरी महामाया $ प्रभावेणातिदर्पिता & तेषां मध्ये दैत्यपतिः % शम्बरो नाम वीर्यवान् ॥ BrP_134.10 ॥ मायारूपां तु प्रमदां $ भक्षयाम् आस नारद & तद् अद्भुतम् अतीवासीत् % तन्मायाबलदर्शिनाम् ॥ BrP_134.11 ॥ मखे विध्वंस्यमाने तु $ ते विष्णुं शरणं ययुः & प्रादाद् विष्णुश् चक्रम् अथो % मुनीनां रक्षणाय तु ॥ BrP_134.12 ॥ चक्रं तद् राक्षसान् आजौ $ दैत्यांश् च दनुजांस् तथा & चिच्छेद तद्भयाद् एव % मृता राक्षसपुंगवाः ॥ BrP_134.13 ॥ ऋषिभिस् तन् महासत्त्रं $ संपूर्णम् अभवत् तदा & विष्णोः प्रक्षालितं चक्रं % गङ्गाम्भोभिः सुदर्शनम् ॥ BrP_134.14 ॥ ततः प्रभृति तत् तीर्थं $ चक्रतीर्थम् उदाहृतम् & तत्र स्नानेन दानेन % सत्त्रयागफलं लभेत् ॥ BrP_134.15 ॥ तत्र पञ्च शतान्य् आसंस् $ तीर्थानां पापहारिणाम् & तेषु स्नानं तथा दानं % प्रत्येकं मुक्तिदायकम् ॥ BrP_134.16 ॥ {ब्रह्मोवाच: } वाणीसंगमम् आख्यातं $ यत्र वागीश्वरो हरः & तत् तीर्थं सर्वपापानां % मोचनं सर्वकामदम् ॥ BrP_135.1 ॥ तत्र स्नानेन दानेन $ ब्रह्महत्यादिनाशनम् & ब्रह्मविष्ण्वोश् च संवादे % महत्त्वे च परस्परम् ॥ BrP_135.2 ॥ तयोर् मध्ये महादेवो $ ज्योतिर्मूर्तिर् अभूत् किल & तत्रैव वाग् उवाचेदं % दैवी पुत्र तयोः शुभा ॥ BrP_135.3 ॥ अहम् अस्मि महांस् तत्र $ अहम् अस्मीति वै मिथः & दैवी वाक् ताव् उभौ प्राह % यस् त्व् अस्यान्तं तु पश्यति ॥ BrP_135.4 ॥ स तु ज्येष्ठो भवेत् तस्मान् $ मा वादं कर्तुम् अर्हथः & तद्वाक्याद् विष्णुर् अगमद् % अधो ऽहं चोर्ध्वम् एव च ॥ BrP_135.5 ॥ ततो विष्णुः शीघ्रम् एत्य $ ज्योतिःपार्श्व उपाविशत् & अप्राप्यान्तम् अहं प्रायां % दूराद् दूरतरं मुने ॥ BrP_135.6 ॥ ततः श्रान्तो निवृत्तो ऽहं $ द्रष्टुम् ईशं तु तं प्रभुम् & तदैवं मम धीर् आसीद् % दृष्टश् चान्तो मया भृशम् ॥ BrP_135.7 ॥ अस्य देवस्य तद् विष्णोर् $ मम ज्यैष्ठ्यं स्फुटं भवेत् & पुनश् चापि मम त्व् एवं % मतिर् आसीन् महामते ॥ BrP_135.8 ॥ सत्यैर् वक्त्रैः कथं वक्ष्ये $ pŬito ऽप्य् अनृतं वचः & नानाविधेषु पापेषु % नानृतात् पातकं परम् ॥ BrP_135.9 ॥ सत्यैर् वक्त्रैर् असत्यां वा $ वाचं वक्ष्ये कथं त्व् इति & ततो ऽहं पञ्चमं वक्त्रं % गर्दभाकृतिभीषणम् ॥ BrP_135.10 ॥ कृत्वा तेनानृतं वक्ष्य $ इति ध्यात्वा चिरं तदा & अब्रवं तं हरिं तत्र % आसीनं जगतां प्रभुम् ॥ BrP_135.11 ॥ अस्य चान्तो मया दृष्टस् $ तेन ज्यैष्ठ्यं जनार्दन & ममेति वदतः पार्श्वे % उभौ तौ हरिशंकरौ ॥ BrP_135.12 ॥ एकरूपत्वम् आपन्नौ $ सूर्याचन्द्रमसाव् इव & तौ दृष्ट्वा विस्मितो भीतश् % चास्तवं ताव् उभाव् अपि \ ततः क्रुद्धौ जगन्नाथौ # वाचं ताम् इदम् ऊचतुः ॥ BrP_135.13 ॥ {हरिहराव् ऊचतुः: } दुष्टे त्वं निम्नगा भूया $ नानृताद् अस्ति पातकम् ॥* BrP_135.14 // {ब्रह्मोवाच: } ततः सा विह्वला भूत्वा $ नदीभावम् उपागता & तद् दृष्ट्वा विस्मितो भीतस् % ताम् अब्रवम् अहं तदा ॥ BrP_135.15 ॥ यस्माद् असत्यम् उक्तासि $ ब्रह्मवाचि स्थिता सती & तस्माद् अदृश्या त्वं भूयाः % पापरूपास्य् असंशयम् ॥ BrP_135.16 ॥ एतच् छापं विदित्वा तु $ तौ देवौ प्रणता तदा & विशापत्वं प्रार्थयन्ती % तुष्टाव च पुनः पुनः ॥ BrP_135.17 ॥ ततस् तुष्टौ देवदेवौ $ प्रार्थितौ त्रिदशार्चितौ & प्रीत्या हरिहराव् एवं % वाचं वाचम् अथोचतुः ॥ BrP_135.18 ॥ {हरिहराव् ऊचतुः: } गङ्गया संगता भद्रे $ यदा त्वं लोकपावनी & तदा पुनर् वपुस् ते स्यात् % पवित्रं हि सुशोभने ॥ BrP_135.19 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा सापि देवी $ गङ्गया संगताभवत् & भागीरथी गौतमी च % ततश् चापि स्वकं वपुः ॥ BrP_135.20 ॥ देवी सा व्यगमद् ब्रह्मन् $ देवानाम् अपि दुर्लभम् & गौतम्यां सैव विख्याता % नाम्ना वाणीति पुण्यदा ॥ BrP_135.21 ॥ भागीरथ्यां सैव देवी $ सरस्वत्य् अभिधीयते & उभयत्रापि विख्यातः % संगमो लोकपूजितः ॥ BrP_135.22 ॥ सरस्वतीसंगमश् च $ वाणीसंगम एव च & गौतम्या संगता देवी % वाणी वाचा सरस्वती ॥ BrP_135.23 ॥ सर्वत्र पूजितं तीर्थं $ तत्र वाचा शिवं प्रभुम् & देवेश्वरं पूजयित्वा % विशापम् अगमद् यतः ॥ BrP_135.24 ॥ ब्रह्मा विधूय वाग्दौष्ट्यं $ स्वं च धामागमत् पुनः & तस्मात् तत्र शुचिर् भूत्वा % स्नात्वा तत्र च संगमे ॥ BrP_135.25 ॥ वागीश्वरं ततो दृष्ट्वा $ तावता मुक्तिम् आप्नुयात् & दानहोमादिकं किंचिद् % उपवासादिकां क्रियाम् ॥ BrP_135.26 ॥ यः कुर्यात् संगमे पुण्ये $ संसारे न भवेत् पुनः & एकोनविंशतिशतं % तीर्थानां तीरयोर् द्वयोः \ नानाजन्मार्जिताशेष- # पापक्षयविधायिनाम् ॥ BrP_135.27 ॥ {ब्रह्मोवाच: } विष्णुतीर्थम् इति ख्यातं $ तत्र वृत्तम् इदं शृणु & मौद्गल्य इति विख्यातो % मुद्गलस्य सुतो ऋषिः ॥ BrP_136.1 ॥ तस्य भार्या तु जाबाला $ नाम्ना ख्याता सुपुत्रिणी & पिता ऋषिस् तथा वृद्धो % मुद्गलो लोकविश्रुतः ॥ BrP_136.2 ॥ तस्य भार्या तथा ख्याता $ नाम्ना भागीरथी शुभा & स मौद्गल्यः प्रातर् एव % गङ्गां स्नाति यतव्रतः ॥ BrP_136.3 ॥ नित्यम् एव त्व् इदं कर्म $ तस्यासीन् मुनिसत्तम & गङ्गातीरे कुशैर् मृद्भिः % शमीपुष्पैर् अहर्निशम् ॥ BrP_136.4 ॥ गुरूदितेन मार्गेण $ स्वमानससरोरुहे & आवाहनं नित्यम् एव % विष्णोश् चक्रे स मौद्गलिः ॥ BrP_136.5 ॥ तेनाहूतस् त्वरन्न् एति $ लक्ष्मीभर्ता जगत्पतिः & वैनतेयम् अथारुह्य % शङ्खचक्रगदाधरः ॥ BrP_136.6 ॥ पूजितस् तेन ऋषिणा $ स मौद्गल्येन यत्नतः & प्रब्रूते च कथाश् चित्रा % मौद्गल्याय जगत्प्रभुः ॥ BrP_136.7 ॥ ततो ऽपराह्णसमये $ विष्णुः प्राह स मौद्गलिम् & याहि वत्स स्वभवनं % श्रान्तो ऽसीति पुनः पुनः ॥ BrP_136.8 ॥ एवम् उक्तः स देवेन $ विष्णुना याति स द्विजः & जगत्प्रभुस् ततो याति % देवैर् युक्तः स्वमन्दिरम् ॥ BrP_136.9 ॥ मौद्गल्यो ऽपि तथाभ्येत्य $ किंचिद् आदाय नित्यशः & स्वम् एव भवनं विद्वान् % भार्यायै स्वार्जितं धनम् ॥ BrP_136.10 ॥ ददाति स महाविष्णु- $ चरणाब्जपरायणः & मौद्गल्यस्य प्रिया सापि % पतिव्रतपरायणा ॥ BrP_136.11 ॥ शाकं मूलं फलं वापि $ भर्त्रानीतं तु यत्नतः & सुसंस्कृत्याप्य् अतिथीनां % बालानां भर्तुर् एव च ॥ BrP_136.12 ॥ दत्त्वा तु भोजनं तेभ्यः $ पश्चाद् भुङ्क्ते यतव्रता & भुक्तवत्स्व् अथ सर्वेषु % रात्रौ नित्यं स मौद्गलिः ॥ BrP_136.13 ॥ विष्णोः श्रुताः कथाश् चित्रास् $ तेभ्यो वक्त्य् अथ हर्षितः & एवं बहुतिथे काले % व्यतीते चातिविस्मिता \ मौद्गल्यस्य रहो भार्या # भर्तारं वाक्यम् अब्रवीत् ॥ BrP_136.14 ॥ {जाबालोवाच: } यदि ते विष्णुर् अभ्येति $ समीपं त्रिदशार्चितः & तथापि कष्टम् अस्माकं % कस्माद् इति जगत्प्रभुम् ॥ BrP_136.15 ॥ तत् पृच्छ त्वं महाप्राज्ञ $ यदासौ विष्णुर् एति च & यस्मिंश् च स्मृतमात्रे तु % जराजन्मरुजो मृतिः \ नाशं यान्ति कुतो दृष्टे # तस्मात् पृच्छ जगत्पतिम् ॥ BrP_136.16 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा प्रियावाक्यान् $ मौद्गल्यो नित्यवद् धरिम् & पूजयित्वा विनीतश् च % पप्रच्छ स k­täjali÷ ॥ BrP_136.17 // {मौद्गल्य उवाच: } त्वयि स्मृते जगन्नाथ $ शोकदारिद्र्यदुष्कृतम् & नाशं याति विपत्तिर् मे % त्वयि दृष्टे कथं स्थिता ॥ BrP_136.18 ॥ {श्रीविष्णुर् उवाच: } स्वकृतं भुज्यते भूतैः $ सर्वैः सर्वत्र सर्वदा & न कोपि कस्यचित् किंचित् % करोत्य् अत्र हिताहिते ॥ BrP_136.19 ॥ यादृशं चोप्यते बीजं $ फलं भवति तादृशम् & रसालः स्यान् न निम्बस्य % बीजाज् जात्व् अपि कुत्रचित् ॥ BrP_136.20 ॥ न कृता गौतमीसेवा $ नार्चितौ हरिशंकरौ & न दत्तं यैश् च विप्रेभ्यस् % ते कथं भाजनं श्रियः ॥ BrP_136.21 ॥ त्वया न दत्तं किंचिच् च $ ब्राह्मणेभ्यो ममापि च & यद् दीयते तद् एवेह % परस्मिंश् चोपतिष्ठति ॥ BrP_136.22 ॥ मृद्भिर् वार्भिः कुशैर् मन्त्रैः $ शुचिकर्म सदैव यत् & करोति तस्मात् पूतात्मा % शरीरस्य च शोषणात् ॥ BrP_136.23 ॥ विना दानेन न क्वापि $ भोगावाप्तिर् नृणां भवेत् & सत्कर्माचरणाच् छुद्धो % विरक्तः स्यात् ततो नरः ॥ BrP_136.24 ॥ ततो ऽप्रतिहतज्ञानो $ जीवन्मुक्तस् ततो भवेत् & सर्वेषां सुलभा मुक्तिर् % मद्भक्त्या चेह पूर्ततः ॥ BrP_136.25 ॥ भुक्तिर् दानादिना सर्व- $ भूतदुःखनिबर्हणात् & अथवा लप्स्यसे मुक्तिं % भक्त्या भुक्तिं न लप्स्यसे ॥ BrP_136.26 ॥ {मौद्गल्य उवाच: } भक्त्या मुक्तिः कथं भूयाद् $ भुक्तेर् मुक्तिः सुदुर्लभा & जाता चेद् देहिनां मुक्तिः % किम् अन्येन प्रयोजनम् ॥ BrP_136.27 ॥ भक्त्या मुक्तिः सर्वपूज्या $ ताम् इच्छेयं जगन्मय ॥* BrP_136.28 // {विष्णुर् उवाच: } एतद् एवान्तरं ब्रह्मन् $ दीयते माम् अनुस्मरन् & ब्राह्मणायाथवार्थिभ्यस् % तद् एवाक्षयतां व्रजेत् ॥ BrP_136.29 ॥ माम् अध्यात्वाथ यद् दद्यात् $ तत् तन्मात्रफलप्रदम् & तत् पुनर् दत्तम् एवेह % न भोगायात्र कल्पते ॥ BrP_136.30 ॥ तस्माद् देहि महाबुद्धे $ भोज्यं किंचिन् मम ध्रुवम् & अथवा विप्रमुख्याय % गौतमीतीरम् आश्रितः ॥ BrP_136.31 ॥ {ब्रह्मोवाच: } मौद्गल्यः प्राह तं विष्णुं $ देयं मम न विद्यते & नान्यत् किंचन देहादि % यत् तत् त्वयि समर्पितम् ॥ BrP_136.32 ॥ ततो विष्णुर् गरुत्मन्तं $ प्राह शीघ्रं जगत्पतिः & इहानयस्व कणिशं % ममायं चार्पयिष्यति ॥ BrP_136.33 ॥ ततो योग्यान् अयं भोगान् $ प्राप्स्यते मनसः प्रियान् & आकर्ण्य स्वामिनादिष्टं % तथा चक्रे स पक्षिरा॥ BrP_136.34 ॥ विष्णुहस्ते कणान् प्रादात् $ स मौद्गल्यो यतव्रतः & एतस्मिन्न् अन्तरे विष्णुर् % विश्वकर्माणम् अब्रवीत् ॥ BrP_136.35 ॥ {विष्णुर् उवाच: } यावच् चास्य कुले सप्त $ पुरुषास् तावद् एव तु & भवितारो महाबुद्धे % तावत् कामा मनीषिताः \ गावो हिरण्यं धान्यानि # वस्त्राण्य् आभरणानि च ॥ BrP_136.36 ॥ {ब्रह्मोवाच: } यच् च किंचिन् मनःप्रीत्यै $ लोके भवति भूषणम् & तत् सर्वम् आप मौद्गल्यो % विष्णुगङ्गाप्रभावतः ॥ BrP_136.37 ॥ गृहं गच्छेति मौद्गल्यो $ विष्णुनोक्तस् ततो ययौ & आश्रमे स्वस्य सर्वर्द्धिं % दृष्ट्वा ऋषिर् abhëata ॥ BrP_136.38 // {ऋषिर् उवाच: } अहो दानप्रभावो ऽयम् $ अहो विष्णोर् अनुस्मृतिः & अहो गङ्गाप्रभावश् च % कैर् विचार्यो महान् अयम् ॥ BrP_136.39 ॥ {ब्रह्मोवाच: } मौद्गल्यो भार्यया सार्धं $ पुत्रैः पौत्रैश् च बन्धुभिः & पितृभ्यां बुभुजे भोगान् % भुक्तिं मुक्तिम् अवाप च ॥ BrP_136.40 ॥ ततः प्रभृति तत् तीर्थं $ मौद्गल्यं वैष्णवं तथा & तत्र स्नानं च दानं च % भुक्तिमुक्तिफलप्रदम् ॥ BrP_136.41 ॥ तत्र श्रुतिः स्मृतिर् वापि $ तीर्थस्य स्यात् कथंचन & तस्य विष्णुर् भवेत् प्रीतः % पापैर् मुक्तः सुखी भवेत् ॥ BrP_136.42 ॥ एकादश सहस्राणि $ तीर्थानां तीरयोर् द्वयोः & सर्वार्थदायिनां तत्र % स्नानदानजपादिभिः ॥ BrP_136.43 ॥ {ब्रह्मोवाच: } लक्ष्मीतीर्थम् इति ख्यातं $ साक्षाल् लक्ष्मीविवर्धनम् & अलक्ष्मीनाशनं पुण्यम् % आख्यानं शृणु नारद ॥ BrP_137.1 ॥ संवादश् च पुरा त्व् आसील् $ लक्ष्म्याः पुत्र दरिद्रया & परस्परविरोधिन्याव् % उभे विश्वं समीयतुः ॥ BrP_137.2 ॥ ताभ्याम् अव्यापृतं वस्तु $ तन् नास्ति भुवनत्रये & मम ज्यैष्ठ्यं मम ज्यैष्ठ्यम् % इत्य् ऊचतुर् उभे मिथः \ अहं पूर्वं समुद्भूता # इत्य् आह श्रियम् ओजसा ॥ BrP_137.3 ॥ {श्रीलक्ष्मीर् उवाच: } कुलं शीलं जीवितं वा $ देहिनाम् अहम् एव तु & मया विना देहभाजो % जीवन्तो ऽपि मृता इव ॥ BrP_137.4 ॥ {ब्रह्मोवाच: } दरिद्रया च सा प्रोक्ता $ सर्वेभ्यो ह्य् अधिका ह्य् अहम् & मुक्तिर् मदाश्रिता नित्यं % दरिद्रैवं वचो ऽब्रवीत् ॥ BrP_137.5 ॥ कामः क्रोधश् च लोभश् च $ मदो मात्सर्यम् एव च & यत्राहम् अस्मि तत्रैते % न तिष्ठन्ति कदाचन ॥ BrP_137.6 ॥ न भयोद्भूतिर् उन्माद $ ईर्ष्या उद्धतवृत्तिता & यत्राहम् अस्मि तत्रैते % न तिष्ठन्ति कदाचन ॥ BrP_137.7 ॥ दरिद्राया वचः श्रुत्वा $ लक्ष्मीस् तां pratyabhëata ॥* BrP_137.8 // {लक्ष्मीर् उवाच: } अलंकृतो मया जन्तुः $ सर्वो भवति पूजितः & निर्धनः शिवतुल्यो ऽपि % सर्वैर् अप्य् अभिभूयते ॥ BrP_137.9 ॥ देहीति वचनद्वारा $ देहस्थाः पञ्च देवताः & सद्यो निर्गत्य गच्छन्ति % धीश्रीह्रीशान्तिकीर्तयः ॥ BrP_137.10 ॥ तावद् गुणा गुरुत्वं च $ यावन् नार्थयते परम् & अर्थी चेत् पुरुषो जातः % क्व गुणाः क्व च गौरवम् ॥ BrP_137.11 ॥ तावत् सर्वोत्तमो जन्तुस् $ तावत् सर्वगुणालयः & नमस्यः सर्वलोकानां % यावन् नार्थयते परम् ॥ BrP_137.12 ॥ कष्टम् एतन् महापापं $ निर्धनत्वं शरीरिणाम् & न मानयति नो वक्ति % न स्पृशत्य् अधनं जनः ॥ BrP_137.13 ॥ अहम् एव ततः श्रेष्ठा $ दरिद्रे शृणु मे वचः ॥* BrP_137.14 // {ब्रह्मोवाच: } तल् लक्ष्मीवचनं श्रुत्वा $ दरिद्रा वाक्यम् अब्रवीत् ॥* BrP_137.15 // {दरिद्रोवाच: } वक्तुं न लक्ष्मीर् ज्येष्ठाहम् $ इति वै लज्जसे मुहुः & पापेषु रमसे नित्यं % विहाय पुरुषोत्तमम् ॥ BrP_137.16 ॥ विश्वस्तवञ्चका नित्यं $ भवती श्लाघसे कथम् & सुखं न तादृक् त्वत्प्राप्तौ % पश्चात्तापो यथा गुरुः ॥ BrP_137.17 ॥ न तथा जायते पुंसां $ सुरया दारुणो मदः & त्वत्संनिधानमात्रेण % यथा वै विदुषाम् अपि ॥ BrP_137.18 ॥ सदैव रमसे लक्ष्मीः $ प्रायस् त्वं पापकारिषु & अहं वसामि योग्येषु % धर्मशीलेषु सर्वदा ॥ BrP_137.19 ॥ शिवविष्ण्वनुरक्तेषु $ कृतज्ञेषु महत्सु च & सदाचारेषु शान्तेषु % गुरुसेवोद्यतेषु च ॥ BrP_137.20 ॥ सत्सु विद्वत्सु शूरेषु $ कृतबुद्धिषु साधुषु & निवसामि सदा लक्ष्मीस् % तस्माज् ज्यैष्ठ्यं मयि स्थितम् ॥ BrP_137.21 ॥ ब्राह्मणेषु शुचिष्मत्सु $ व्रतचारिषु भिक्षुषु & निर्भयेषु वसिष्यामि % लक्ष्मीस् त्वं शृणु ते स्थितिम् ॥ BrP_137.22 ॥ राजवर्तिषु पापेषु $ निष्ठुरेषु खलेषु च & पिशुनेषु च लुब्धेषु % विकृतेषु शठेषु च ॥ BrP_137.23 ॥ अनार्येषु कृतघ्नेषु $ धर्मघातिषु सर्वदा & मित्रद्रोहिष्व् अनिष्टेषु % भग्नचित्तेषु वर्तसे ॥ BrP_137.24 ॥ {ब्रह्मोवाच: } एवं विवदमाने ते $ जग्मतुर् माम् उभे अपि & तयोर् वाक्यम् उपश्रुत्य % मयोक्ते ते उभे अपि ॥ BrP_137.25 ॥ मत्तः पूर्वतरा पृथ्वी $ आपः पूर्वतरास् ततः & स्त्रीणां विवादं ता एव % स्त्रियो जानन्ति नेतरे ॥ BrP_137.26 ॥ विशेषतः पुनस् ताभ्यः $ कमण्डलुभवाश् च याः & तत्रापि गौतमी देवी % निश्चयं कथयिष्यति ॥ BrP_137.27 ॥ सैव सर्वार्तिसंहर्त्री $ सैव संदेहकर्तरी & ते मद्वाक्याद् भुवं गत्वा % भूम्या च सहिते अपि ॥ BrP_137.28 ॥ अद्भिश् च सहिताः सर्वा $ गौतमीं ययुर् आपगाम् & भूमिर् आपस् तयोर् वाक्यं % गौतम्यै क्रमशः स्फुटम् ॥ BrP_137.29 ॥ सर्वं निवेदयाम् आसुर् $ यथावृत्तं प्रणम्य ताम् & दरिद्रायाश् च लक्ष्म्याश् च % वाक्यं मध्यस्थवत् तदा ॥ BrP_137.30 ॥ शृण्वत्सु लोकपालेषु $ शृण्वत्यां भुवि नारद & शृण्वतीष्व् अप्सु सा गङ्गा % दरिद्रां वाक्यम् अब्रवीत् \ संप्रशस्य तथा लक्ष्मीं # गौतमी वाक्यम् अब्रवीत् ॥ BrP_137.31 ॥ {गौतम्य् उवाच: } ब्रह्मश्रीश् च तपःश्रीश् च $ यज्ञश्रीः कीर्तिसंज्ञिता & धनश्रीश् च यशश्रीश् च % विद्या प्रज्ञा सरस्वती ॥ BrP_137.32 ॥ भुक्तिश्रीश् चाथ मुक्तिश् च $ स्मृतिर् लज्जा धृतिः क्षमा & सिद्धिस् तुष्टिस् तथा पुष्टिः % शान्तिर् आपस् तथा मही ॥ BrP_137.33 ॥ अहंशक्तिर् अथौषध्यः $ श्रुतिः शुद्धिर् विभावरी & द्यौर् ज्योत्स्ना आशिषः स्वस्तिर् % व्याप्तिर् माया उषा शिवा ॥ BrP_137.34 ॥ यत् किंचिद् विद्यते लोके $ लक्ष्म्या व्याप्तं चराचरम् & ब्राह्मणेष्व् अथ धीरेषु % क्षमावत्स्व् अथ साधुषु ॥ BrP_137.35 ॥ विद्यायुक्तेषु चान्येषु $ भुक्तिमुक्त्यनुसारिषु & यद् यद् रम्यं सुन्दरं वा % तत् तल् लक्ष्मीविजृम्भितम् ॥ BrP_137.36 ॥ किम् अत्र बहुनोक्तेन $ सर्वं लक्ष्मीमयं जगत् & यस्मिन् कस्मिंश् च यत् किंचिद् % उत्कृष्टं परिदृश्यते ॥ BrP_137.37 ॥ लक्ष्मीमयं तु तत् सर्वं $ तया हीनं न किंचन & अत्रेमां सुन्दरीं देवीं % स्पर्धयन्ती न लज्जसे ॥ BrP_137.38 ॥ गच्छ गच्छेति तां गङ्गा $ दरिद्रां वाक्यम् अब्रवीत् & ततः प्रभृति गङ्गाम्भो % दरिद्रावैरकार्य् अभूत् ॥ BrP_137.39 ॥ तावद् दरिद्राभिभवो $ गङ्गा यावन् न सेव्यते & ततः प्रभृति तत् तीर्थम् % अलक्ष्मीनाशनं शुभम् ॥ BrP_137.40 ॥ तत्र स्नानेन दानेन $ लक्ष्मीवान् पुण्यवान् भवेत् & तीर्थानां ष सहस्राणि % तस्मिंस् तीर्थे महामते \ देवर्षिमुनिजुष्टानां # सर्वसिद्धिप्रदायिनाम् ॥ BrP_137.41 ॥ {ब्रह्मोवाच: } भानुतीर्थम् इति ख्यातं $ सर्वसिद्धिकरं नृणाम् & तत्रेदं वृत्तम् आख्यास्ये % महापातकनाशनम् ॥ BrP_138.1 ॥ शर्यातिर् इति विख्यातो $ राजा परमधार्मिकः & तस्य भार्या स्थविष्ठेति % रूपेणाप्रतिमा भुवि ॥ BrP_138.2 ॥ मधुच्छन्दा इति ख्यातो $ वैश्वामित्रो द्विजोत्तमः & पुरोधास् तस्य नृपतेर् % ब्रह्मर्षिः शमिनां प्रभुः ॥ BrP_138.3 ॥ दिशो विजेतुं स जगाम राजा BrP_138.4a पुरोधसा तेन नृपप्रवीरः BrP_138.4b पुरोधसं प्राह महानुभावं BrP_138.4c जित्वा दिशश् चाध्वनि संनिविष्टः BrP_138.4d पप्रच्छेदं केन खेदं गतो ऽसि BrP_138.5a हेतुं वदस्वेति महानुभाव BrP_138.5b त्वम् एव राज्ये मम सर्वमान्यः BrP_138.5c समस्तविद्यानिरवद्यबोधः BrP_138.5d विधूतपापः परितापशून्यः BrP_138.6a किम् अन्यचेता इव लक्ष्यसे त्वम् BrP_138.6b जितेयम् उर्वी विजिता नरेन्द्रा BrP_138.6c हर्षस्य हेतौ महतीह जाते BrP_138.6d किं त्वं कृशो मे वद सत्यम् एव BrP_138.7a द्विजातिवर्यातिमहानुभाव BrP_138.7b संबोध्य शर्यातिम् उवाच विप्रश् BrP_138.7c छन्दोमधुः प्रेममयीं प्रियोक्तिम् BrP_138.7d {मधुच्छन्दा उवाच: } शृणु भूपाल मद्वाक्यं $ भार्यया यद् उदीरितम् & स्थिते यामे वयं यामो % यामिनी चार्धगामिनी ॥ BrP_138.8 ॥ स्वामिनी चास्य देहस्य $ कामिनी मां प्रतीक्षते & स्मृत्वा तत् कामिनीवाक्यं % शोषं याति कलेवरम् \ विकारे स्मरसंजाते # जीवातुर् नलिनानना ॥ BrP_138.9 ॥ {ब्रह्मोवाच: } विहस्य चाब्रवीद् राजा $ पुरोधसम् अरिंदमः ॥* BrP_138.10 // {राजोवाच: } त्वं गुरुर् मम मित्रं च $ किम् आत्मानं विडम्बसे & किम् अनेन महाप्राज्ञ % मम वाक्येन मानद \ क्षणविध्वंसिनि सुखे # का नामास्था महात्मनाम् ॥ BrP_138.11 ॥ {ब्रह्मोवाच: } एतद् आकर्ण्य मतिमान् $ मधुच्छन्दा वचो ऽब्रवीत् ॥* BrP_138.12 // {मधुच्छन्दा उवाच: } यत्रानुकूल्यं दंपत्योस् $ त्रिवर्गस् तत्र वर्धते & न चेदं दूषणं राजन् % भूषणं चातिमन्यताम् ॥ BrP_138.13 ॥ {ब्रह्मोवाच: } आजगाम स्वकं देशं $ महत्या सेनया वृतः & परीक्षार्थं च तत्प्रेम % पुर्यां वार्त्ताम् अदीदिशत् ॥ BrP_138.14 ॥ दिशो विजेतुं शर्यातौ $ याते राक्षसपुंगवः & हत्वा रसातलं यातो % राजानं सपुरोधसम् ॥ BrP_138.15 ॥ राज्ञो भार्या निश्चयाय $ प्रवृत्ता मुनिसत्तम & वार्त्तां श्रुत्वा दूतमुखान् % मधुच्छन्दःप्रिया पुनः ॥ BrP_138.16 ॥ तदैवाभूद् गतप्राणा $ तद् विचित्रम् इवाभवत् & तस्या वृत्तं तु ते दृष्ट्वा % दूता राज्ञे न्यवेदयन् ॥ BrP_138.17 ॥ यत् कृतं राजपत्नीभिः $ प्रियया च पुरोधसः & विस्मितो दुःखितो राजा % पुनर् दूतान् abhëata ॥ BrP_138.18 // {राजोवाच: } शीघ्रं गच्छन्तु हे दूता $ ब्राह्मण्या यत् कलेवरम् & रक्षन्तु वार्त्तां कुरुत % राजागन्ता पुरोधसा ॥ BrP_138.19 ॥ {ब्रह्मोवाच: } इति चिन्तातुरे राज्ञि $ वाग् उवाचाशरीरिणी ॥* BrP_138.20 // {आकाशवाग् उवाच: } विधास्यत्य् अखिलं गङ्गा $ राजंस् तव समीहितम् & सर्वाभिषङ्गशमनी % पावनी भुवि गौतमी ॥ BrP_138.21 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा स शर्यातिर् $ गौतमीतटम् आश्रितः & ब्राह्मणेभ्यो धनं दत्त्वा % तर्पयित्वा पितॄन् द्विजान् ॥ BrP_138.22 ॥ पुरोहितं द्विजश्रेष्ठं $ प्रेषयित्वा धनान्वितम् & अन्यत्र तीर्थे सार्थेषु % दानं देहि प्रयत्नतः ॥ BrP_138.23 ॥ एतत् सर्वं न जानाति $ राज्ञः कृत्यं पुरोहितः & गते तस्मिन् गुरौ राजा % वैश्वामित्रे महात्मनि ॥ BrP_138.24 ॥ सर्वं बलं प्रेषयित्वा $ गङ्गातीरे ऽग्निम् आविशत् & इत्य् उक्त्वा स तु राजेन्द्रो % गङ्गां भानुं सुरान् अपि ॥ BrP_138.25 ॥ यदि दत्तं यदि हुतं $ यदि त्राता प्रजा मया & तेन सत्येन सा साध्वी % ममायुष्येण जीवतु ॥ BrP_138.26 ॥ इत्य् उक्त्वाग्नौ प्रविष्टे तु $ शर्यातौ नृपसत्तमे & तदैव जीविता भार्या % राज्ञस् तस्य पुरोधसः ॥ BrP_138.27 ॥ अग्निप्रविष्टं राजानं $ श्रुत्वा विस्मयकारणम् & पतिव्रतां तथा भार्यां % मृतां जीवान्वितां पुनः ॥ BrP_138.28 ॥ तदर्थं चापि राजानं $ त्यक्तात्मानं विशेषतः & आत्मनश् च पुनः कृत्यम् % अस्मरन् नृपतेर् गुरुः ॥ BrP_138.29 ॥ अहम् अप्य् अग्निम् आवेक्ष्य $ उत यास्ये प्रियान्तिकम् & अथवेह तपस् तप्स्ये % ततो निश्चयवान् द्विजः ॥ BrP_138.30 ॥ एतद् एवात्मनः कृत्यं $ मन्ये सुकृतम् एव च & जीवयामि च राजानं % ततो यामि प्रियां पुनः ॥ BrP_138.31 ॥ एतद् एव शुभं मे स्यात् $ ततस् तुष्टाव भास्करम् & न ह्य् अन्यः कोपि देवो ऽस्ति % सर्वाभीष्टप्रदो रवेः ॥ BrP_138.32 ॥ {मधुच्छन्दा उवाच: } नमो ऽस्तु तस्मै सूर्याय $ मुक्तये ऽमिततेजसे & छन्दोमयाय देवाय % ओंकारार्थाय ते नमः ॥ BrP_138.33 ॥ विरूपाय सुरूपाय $ त्रिगुणाय त्रिमूर्तये & स्थित्युत्पत्तिविनाशानां % हेतवे प्रभविष्णवे ॥ BrP_138.34 ॥ {ब्रह्मोवाच: } ततः प्रसन्नः सूर्यो ऽभूद् $ वरयस्वेत्य् abhëata ॥* BrP_138.35 // {मधुच्छन्दा उवाच: } राजानं देहि देवेश $ भार्यां च प्रियवादिनीम् & आत्मनश् च शुभान् पुत्रान् % राज्ञश् चैव शुभान् वरान् ॥ BrP_138.36 ॥ {ब्रह्मोवाच: } ततः प्रादाज् जगन्नाथः $ शर्यातिं रत्नभूषितम् & तां च भार्यां वरान् अन्यान् % सर्वं क्षेममयं तथा ॥ BrP_138.37 ॥ ततो यातः प्रियाविष्टः $ प्रीतेन च पुरोधसा & ययौ सुखी स्वकं देशं % तत् तु तीर्थं शुभं स्मृतम् ॥ BrP_138.38 ॥ तत्र त्रीणि सहस्राणि $ तीर्थानि गुणवन्ति च & ततः प्रभृति तत् तीर्थं % भानुतीर्थम् उदाहृतम् ॥ BrP_138.39 ॥ मृतसंजीवनं चैव $ शार्यातं चेति विश्रुतम् & माधुच्छन्दसमाख्यातं % स्मरणात् पापनुन् मुने ॥ BrP_138.40 ॥ तेषु स्नानं च दानं च $ सर्वक्रतुफलप्रदम् & मृतसंजीवनं तत् स्याद् % आयुरारोग्यवर्धनम् ॥ BrP_138.41 ॥ {ब्रह्मोवाच: } खड्गतीर्थम् इति ख्यातं $ गौतम्या उत्तरे तटे & तत्र स्नानेन दानेन % मुक्तिभागी भवेन् नरः ॥ BrP_139.1 ॥ तत्र वृत्तं प्रवक्ष्यामि $ शृणु नारद यत्नतः & पैलूष इति विख्यातः % कवषस्य सुतो द्विजः ॥ BrP_139.2 ॥ कुटुम्बभारात् परितो $ ह्य् अर्थार्थी परिधावति & न किमप्य् आससादासौ % ततो वैराग्यम् आस्थितः ॥ BrP_139.3 ॥ अत्यन्तविमुखे दैवे $ व्यर्थीभूते तु पौरुषे & न वैराग्याद् अन्यद् अस्ति % पण्डितस्यावलम्बनम् ॥ BrP_139.4 ॥ इति संचिन्तयाम् आस $ तदासौ निःश्वसन् मुहुः & क्रमागतं धनं नास्ति % पोष्याश् च बहवो मम ॥ BrP_139.5 ॥ मानी चात्मा न कष्टार्हो $ हा धिग् दुर्दैवचेष्टितम् & स कदाचिद् वृत्तियुतो % वृत्तिभिः परिवर्तयन् ॥ BrP_139.6 ॥ न लेभे तद् धनं वृत्तेर् $ विरागम् अगमत् तदा & सेवा निषिद्धा या काचिद् % गहना दुष्करं तपः ॥ BrP_139.7 ॥ बलाद् आकर्षतीयं मां $ तृष्णा सर्वत्र दुष्कृते & त्वयापकृतम् अज्ञानात् % तस्मात् तृष्णे नमो ऽस्तु ते ॥ BrP_139.8 ॥ एवं विचिन्त्य मेधावी $ तृष्णाछेदाय किं भवेत् & इत्य् आलोच्य स पैलूषः % पितरं वाक्यम् अब्रवीत् ॥ BrP_139.9 ॥ {पैलूष उवाच: } ज्ञानासिना क्रोधलोभौ $ संसृतिं चातिदुस्तराम् & छेद्मीमां केन हे तात % तम् उपायं वद प्रभो ॥ BrP_139.10 ॥ {कवष उवाच: } ईश्वराज् ज्ञानम् अन्विच्छेद् $ इत्य् एषा वैदिकी श्रुतिः & तस्माद् आराधयेशानं % ततो ज्ञानम् अवाप्स्यसि ॥ BrP_139.11 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा स पैलूषो $ ज्ञानायेश्वरम् आर्चयत् & ततस् तुष्टो महेशानो % ज्ञानं प्रादाद् द्विजातये \ प्राप्तज्ञानो महाबुद्धिर् # गाथाः प्रोवाच मुक्तिदाः ॥ BrP_139.12 ॥ {पैलूष उवाच: } क्रोधस् तु प्रथमं शत्रुर् $ निष्फलो देहनाशनः & ज्ञानखड्गेन तं छित्त्वा % परमं सुखम् आप्नुयात् ॥ BrP_139.13 ॥ तृष्णा बहुविधा माया $ बन्धनी पापकारिणी & छित्त्वैतां ज्ञानखड्गेन % सुखं तिष्ठति मानवः ॥ BrP_139.14 ॥ सङ्गस् तु परमो ऽधर्मो $ देवादीनाम् इति श्रुतिः & असङ्गस्यात्मनो ह्य् अस्य % सङ्गो ऽयं परमो रिपुः ॥ BrP_139.15 ॥ छित्त्वैनं ज्ञानखड्गेन $ शिवैकत्वम् अवाप्नुयात् & संशयः परमो नाशो % धर्मार्थानां विनाशकृत् ॥ BrP_139.16 ॥ छित्त्वैनं संशयं जन्तुः $ परमेप्सितम् आप्नुयात् & पिशाचीव विशत्य् आशा % निर्दहत्य् अखिलं सुखम् \ पूर्णाहन्तासिना छित्त्वा # जीवन् मुक्तिम् अवाप्नुयात् ॥ BrP_139.17 ॥ {ब्रह्मोवाच: } ततो ज्ञानम् अवाप्यासौ $ गङ्गातीरं समाश्रितः & ज्ञानखड्गेन निर्मोहस् % ततो मुक्तिम् अवाप सः ॥ BrP_139.18 ॥ ततः प्रभृति तत् तीर्थं $ खड्गतीर्थम् इति स्मृतम् & ज्ञानतीर्थं च कवषं % पैलूषं सर्वकामदम् ॥ BrP_139.19 ॥ इत्यादिषट्सहस्राणि $ तीर्थान्य् आहुर् महर्षयः & अशेषपापतापौघ- % हराणीष्टप्रदानि च ॥ BrP_139.20 ॥ {ब्रह्मोवाच: } आत्रेयम् इति विख्यातम् $ अन्विन्द्रं तीर्थम् उत्तमम् & तस्य प्रभावं वक्ष्यामि % भ्रष्टराज्यप्रदायकम् ॥ BrP_140.1 ॥ गौतम्या उत्तरे तीर $ आत्रेयो भगवान् ऋषिः & अन्वारेभे ऽथ सत्त्राणि % ऋत्विग्भिर् मुनिभिर् वृतः ॥ BrP_140.2 ॥ तस्य होताभवत् त्व् अग्निर् $ हव्यवाहन एव च & एवं सत्त्रे तु संपूर्ण % इष्टिं माहेश्वरीं पुनः ॥ BrP_140.3 ॥ कृत्वैश्वर्यम् अगाद् विप्रः $ सर्वत्र गतिम् एव च & इन्द्रस्य भवनं रम्यं % स्वर्गलोकं रसातलम् ॥ BrP_140.4 ॥ स्वेच्छया याति विप्रेन्द्रः $ प्रभावात् तपसः शुभात् & स कदाचिद् दिवं गत्वा % इन्द्रलोकम् अगात् पुनः ॥ BrP_140.5 ॥ तत्रापश्यत् सहस्राक्षं $ सुरैः परिवृतं शुभैः & स्तूयमानं सिद्धसाध्यैः % प्रेक्षन्तं नृत्यम् उत्तमम् \ शृण्वानं मधुरं गीतम् # अप्सरोभिश् च वीजितम् ॥ BrP_140.6 ॥ उपोपविष्टैः सुरनायकैस् तैः BrP_140.7a संपूज्यमानं महदासनस्थम् BrP_140.7b जयन्तम् अङ्के विनिधाय सूनुं BrP_140.7c शच्या युतं प्राप्तरतिं महिष्ठम् BrP_140.7d सतां शरण्यं वरदं महेन्द्रं BrP_140.8a समीक्ष्य विप्राधिपतिर् महात्मा BrP_140.8b विमोहितो ऽसौ मुनिर् इन्द्रलक्ष्म्या BrP_140.8c समीहयाम् आस तद् इन्द्रराज्यम् BrP_140.8d संपूजितो देवगणैर् यथावत् BrP_140.9a स्वम् आश्रमं वै पुनर् आजगाम BrP_140.9b समीक्ष्य तां शक्रपुरीं सुरम्यां BrP_140.9c रत्नैर् युतां पुण्यगुणैः सुपूर्णाम् BrP_140.9d स्वम् आश्रमं निष्प्रभहेमवर्ज्यं BrP_140.10a समीक्ष्य विप्रो विरमं जगाम BrP_140.10b समीहमानः सुरराज्यम् आशु BrP_140.10c प्रियां तदोवाच महात्रिपुत्रः BrP_140.10d {आत्रेय उवाच: } भोक्तुं न शक्तो ऽस्मि फलानि मूलान्य् BrP_140.11a अनुत्तमान्य् अप्य् अतिसंस्कृतानि BrP_140.11b स्मृत्वामृतं पुण्यतमं च तत्र BrP_140.11c भक्ष्यं च भोज्यं च वरासनानि BrP_140.11d स्तुतिं च दानं च सभां शुभां च BrP_140.11e अस्त्रं च वासांसि पुरीं वनानि BrP_140.11f {ब्रह्मोवाच: } ततो महात्मा तपसः प्रभावात् BrP_140.12a त्वष्टारम् आहूय वचो babhëe BrP_140.12b {आत्रेय उवाच: } इच्छेयम् इन्द्रत्वम् अहं महात्मन् BrP_140.13a कुरुष्व शीघ्रं पदम् ऐन्द्रम् अत्र BrP_140.13b ब्रूषे ऽन्यथा चेन् मदुदीरितं त्वं BrP_140.13c भस्मीकरोम्य् एव न संशयो ऽत्र BrP_140.13d {ब्रह्मोवाच: } तदत्रिवाक्यात् त्वरितः प्रजानां BrP_140.14a स्रष्टा विभुर् विश्वकर्मा तदैव BrP_140.14b चकार मेरुं च पुरीं सुराणां BrP_140.14c कल्पद्रुमान् कल्पलतां च धेनुम् BrP_140.14d चकार वज्रादिविभूषितानि BrP_140.15a गृहाणि शुभ्राण्य् अतिचित्रितानि BrP_140.15b चकार सर्वावयवानवद्यां BrP_140.15c शचीं स्मरस्येव विहारशालाम् BrP_140.15d सभां सुधर्माणम् अहो क्षणेन BrP_140.16a तथा चकाराप्सरसो मनोज्ञाः BrP_140.16b चकार चोच्चैःश्रवसं गजं च BrP_140.16c वज्रादि चास्त्राणि सुरान् अशेषान् BrP_140.16d निवार्यमाणः प्रिययात्रिपुत्रः BrP_140.17a शचीसमाम् आत्मवधूं चकार BrP_140.17b तदात्रिपुत्रो ऽत्रिमुखैः समेतो BrP_140.17c वज्रादिरूपं च चकार चास्त्रम् BrP_140.17d नृत्यादि गीतादि च सर्वम् एव BrP_140.18a चकार शक्रस्य पुरे च दृष्टम् BrP_140.18b तत् सर्वम् आसाद्य तदा मुनीन्द्रः BrP_140.18c प्रहृष्टचेताः सुतरां बभूव BrP_140.18d आपातरम्येष्व् अपि कस्य नाम BrP_140.19a भवत्य् अपेक्षा नहि गोचरेषु BrP_140.19b श्रुत्वा च दैत्या दनुजाः समेता BrP_140.19c रक्षांसि कोपेन युतानि सद्यः BrP_140.19d स्वर्गं परित्यज्य कुतो हरिर् भुवं BrP_140.20a समागतो न्व् एष मिथः सुखाय BrP_140.20b तस्माद् वयं याम इतो नु योद्धुं BrP_140.20c वृत्रस्य हन्तारम् अदीर्घसत्त्रम् BrP_140.20d ततः समागत्य तदात्रिपुत्रं BrP_140.21a संवेष्टयाम् आसुर् अथासुरास् ते BrP_140.21b संवेष्टयित्वा पुरम् अत्रिपुत्र BrP_140.21c कृतं तथा चेन्द्रपुराभिधानम् BrP_140.21d तैर् वध्यमानः शस्त्रपातैर् महद्भिस् BrP_140.21e ततो भीतो वाक्यम् इदं जगाद BrP_140.21f {आत्रेय उवाच: } यो जात एव प्रथमो मनस्वान् BrP_140.22a देवो देवान् क्रतुना पर्यभूषत् BrP_140.22b यस्य शुष्माद् रोदसी अभ्यसेतां BrP_140.22c नृम्णस्य मह्ना स जनास इन्द्रः BrP_140.22d {ब्रह्मोवाच: } इत्यादिसूक्तेन रिपून् उवाच BrP_140.23a हरिं च तुष्टाव तदात्रिपुत्रः BrP_140.23b {आत्रेय उवाच: } नाहं हरिर् नैव शची मदीया BrP_140.24a नेयं पुरी नैव वनं तद् ऐन्द्रम् BrP_140.24b स एव चेन्द्रो वृत्रहन्ता स वज्री BrP_140.24c सहस्राक्षो गोत्रभिद् वज्रबाहुः BrP_140.24d अहं तु विप्रो वेदविद् ब्रह्मवृन्दैः BrP_140.25a समाविष्टो गौतमीतीरसंस्थः BrP_140.25b यत्रायत्यां नाद्य वा सौख्यहेतुस् BrP_140.25c तच् चाकार्षं कर्म दुर्दैवयोगात् BrP_140.25d {असुरा ऊचुः: } संहरस्वेदम् आत्रेय $ यद् इन्द्रस्य विडम्बनम् & क्षेमस् ते भविता सत्यं % नान्यथा मुनिसत्तम ॥ BrP_140.26 ॥ {ब्रह्मोवाच: } तदात्रेयो ऽब्रवीद् वाक्यं $ यथा वक्ष्यन्ति माम् इह & करोम्य् एव महाभागाः % सत्येनाग्निं समालभे ॥ BrP_140.27 ॥ एवम् उक्त्वा स दैतेयांस् $ त्वष्टारं पुनर् अब्रवीत् ॥* BrP_140.28 // {आत्रेय उवाच: } यत् कृतं त्व् अत्र मत्प्रीत्याऐ $ ऐन्द्रं त्वष्टः पदं त्वया & संहरस्व पुनः शीघ्रं % रक्ष मां ब्राह्मणं मुनिम् ॥ BrP_140.29 ॥ पुनर् देहि पदं मह्यम् $ आश्रमं मृगपक्षिणः & वृक्षांश् च वारि यत्रासीन् % न मे दिव्यैः प्रयोजनम् \ सर्वम् अक्रमम् आयातं # न सुखाय मनीषिणाम् ॥ BrP_140.30 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा प्रजानाथस् $ त्वष्टा संहृतवांस् तदा & दैत्याश् च जग्मुः स्वस्थानं % कृत्वा देशम् अकण्टकम् ॥ BrP_140.31 ॥ त्वष्टा चापि ययौ स्थानं $ स्वकं संप्रहसन्न् इव & आत्रेयो ऽपि तदा शिष्यैः % संवृतः सह भार्यया ॥ BrP_140.32 ॥ गौतमीतीरम् आश्रित्य $ तपोनिष्ठो ऽखिलैर् वृतः & वर्तमाने महायज्ञे % लज्जितो वाक्यम् अब्रवीत् ॥ BrP_140.33 ॥ {आत्रेय उवाच: } अहो मोहस्य महिमा $ ममापि भ्रान्तचित्तता & किं महेन्द्रपदं लब्धं % किं मयात्र पुरा कृतम् ॥ BrP_140.34 ॥ {ब्रह्मोवाच: } एवं वदन्तम् आत्रेयं $ लज्जितं प्राब्रुवन् सुराः ॥* BrP_140.35 // {सुरा ऊचुः: } लज्जां जहि महाबाहो $ भविता ख्यातिर् उत्तमा & आत्रेयतीर्थे ये स्नानं % प्राणिनः कुर्युर् अञ्जसा ॥ BrP_140.36 ॥ इन्द्रास् ते भवितारो वै $ स्मरणात् सुखभागिनः & तत्र पञ्च सहस्राणि % तीर्थान्य् आहुर् मनीषिणः ॥ BrP_140.37 ॥ अन्विन्द्रात्रेयदैतेय- $ नामभिः कीर्तितानि च & तेषु स्नानं च दानं च % सर्वम् अक्षयपुण्यदम् ॥ BrP_140.38 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा विबुधा याताः $ संतुष्टश् चाभवन् मुनिः ॥* BrP_140.39 // {ब्रह्मोवाच: } कपिलासंगमं नाम $ तीर्थं त्रैलोक्यविश्रुतम् & तत्र नारद वक्ष्यामि % कथां पुण्याम् अनुत्तमाम् ॥ BrP_141.1 ॥ कपिलो नाम तत्त्वज्ञो $ मुनिर् आसीन् महायशाः & क्रूरश् चापि प्रसन्नश् च % तपोव्रतपरायणः ॥ BrP_141.2 ॥ तपस्यन्तं मुनिश्रेष्ठं $ गौतमीतीरम् आश्रितम् & तम् आगत्य महात्मानं % वामदेवादयो ऽब्रुवन् ॥ BrP_141.3 ॥ हत्वा वेनं ब्रह्मशापैर् $ नष्टधर्मे त्व् अराजके & कपिलं सिद्धम् आचार्यम् % ऊचुर् मुनिगणास् तदा ॥ BrP_141.4 ॥ {मुनिगणा ऊचुः: } गते वेदे गते धर्मे $ किं कर्तव्यं मुनीश्वर ॥* BrP_141.5 ॥ {ब्रह्मोवाच: } ततो ऽब्रवीन् मुनिर् ध्यात्वा $ कपिलस् त्व् आगतान् मुनीन् ॥* BrP_141.6 ॥ {कपिल उवाच: } वेनस्योरुर् विमथ्यो ऽभूत् $ ततः कश्चिद् भविष्यति ॥* BrP_141.7 ॥ {ब्रह्मोवाच: } तथैव चक्रुर् मुनयो $ वेनस्योरुं विमथ्य वै & तत्रोत्पन्नो महापापः % कृष्णो रौद्रपराक्रमः ॥ BrP_141.8 ॥ तं दृष्ट्वा मुनयो भीता $ निषीदस्वेति चाब्रुवन् & निषादः सो ऽभवत् तस्मान् % निषादाश् चाभवंस् ततः ॥ BrP_141.9 ॥ वेनबाहुं ममन्थुस् ते $ दक्षिणं धर्मसंहितम् & ततः पृथुस्वरश् चैव % सर्वलक्षणलक्षितः ॥ BrP_141.10 ॥ राजाभवत् पृथुः श्रीमान् $ ब्रह्मसामर्थ्यसंयुतः & तम् आगत्य सुराः सर्वे % अभिनन्द्य varä शुभान् ॥ BrP_141.11 ॥ तस्मै ददुस् तथास्त्राणि $ मन्त्राणि गुणवन्ति च & ततो ऽब्रुवन् मुनिगणास् % तं पृथुं कपिलेन च ॥ BrP_141.12 ॥ {मुनय ऊचुः: } आहारं देहि जीवेभ्यो $ भुवा ग्रस्तौषधीर् अपि ॥* BrP_141.13 // {ब्रह्मोवाच: } ततः स धनुर् आदाय $ भुवम् आह नृपोत्तमः ॥* BrP_141.14 // {पृथुर् उवाच: } ओषधीर् देहि या ग्रस्ताः $ प्रजानां हितकाम्यया ॥* BrP_141.15 // {ब्रह्मोवाच: } तम् उवाच मही भीता $ पृथुं तं पृथुलोचनम् ॥* BrP_141.16 // {मह्य् उवाच: } मयि जीर्णा महौषध्यः $ कथं दातुम् अहं क्षमा ॥* BrP_141.17 // {ब्रह्मोवाच: } ततः सकोपो नृपतिस् $ ताम् आह पृथिवीं पुनः ॥* BrP_141.18 // {पृथुर् उवाच: } नो चेद् ददास्य् अद्य त्वां वै $ हत्वा दास्ये महौषधीः ॥* BrP_141.19 // {भूमिर् उवाच: } कथं हंसि स्त्रियं राजञ् $ ज्ञानी भूत्वा नृपोत्तम & विना मया कथं चेमाः % प्रजाः संधारयिष्यसि ॥ BrP_141.20 ॥ {पृथुर् उवाच: } यत्रोपकारो ऽनेकानाम् $ एकनाशे भविष्यति & न दोषस् तत्र पृथिवि % तपसा धारये प्रजाः ॥ BrP_141.21 ॥ न दोषम् अत्र पश्यामि $ नाचक्षे ऽनर्थकं वचः & यस्मिन् निपातिते सौख्यं % बहूनाम् उपजायते \ मुनयस् तद्वधं प्राहुर् # अश्वमेधशताधिकम् ॥ BrP_141.22 ॥ {ब्रह्मोवाच: } ततो देवाश् च ऋषयः $ सान्त्वयित्वा नृपोत्तमम् & महीं च मातरं देवीम् % ऊचुः सुरगणास् तदा ॥ BrP_141.23 ॥ {देवा ऊचुः: } भूमे गोरूपिणी भूत्वा $ पयोरूपा महौषधीः & देहि त्वं पृथवे राज्ञे % ततः प्रीतो भवेन् नृपः \ प्रजासंरक्षणं च स्यात् # ततः क्षेमं भविष्यति ॥ BrP_141.24 ॥ {ब्रह्मोवाच: } ततो गोरूपम् आस्थाय $ भूम्य् आसीत् कपिलान्तिके & दुदोह च महौषध्यो % राजा वेनकरोद्भवः ॥ BrP_141.25 ॥ यत्र देवाः सगन्धर्वा $ ऋषयः कपिलो मुनिः & महीं गोरूपम् आपन्नां % नर्मदायां महामुने ॥ BrP_141.26 ॥ सरस्वत्यां भागीरथ्यां $ गोदावर्यां विशेषतः & महानदीषु सर्वासु % दुदुहे ऽसौ पयो महत् ॥ BrP_141.27 ॥ सा दुह्यमाना पृथुना $ पुण्यतोयाभवन् नदी & गौतम्या संगता चाभूत् % तद् अद्भुतम् इवाभवत् ॥ BrP_141.28 ॥ ततः प्रभृति तत् तीर्थं $ कपिलासंगमं विदुः & tatrëÂÃÓÅti÷ पूज्यानि % सहस्राणि महामते ॥ BrP_141.29 ॥ तीर्थान्य् आहुर् मुनिगणाः $ स्मरणाद् अपि नारद & पावनानि जगत्य् अस्मिंस् % तानि सर्वाण्य् अनुक्रमात् ॥ BrP_141.30 ॥ {ब्रह्मोवाच: } देवस्थानम् इति ख्यातं $ तीर्थं त्रैलोक्यविश्रुतम् & तस्य प्रभावं वक्ष्यामि % शृणु यत्नेन नारद ॥ BrP_142.1 ॥ पुरा कृतयुगस्यादौ $ देवदानवसंगरे & प्रवृत्ते वा सिंहिकेति % विख्याता दैत्यसुन्दरी ॥ BrP_142.2 ॥ तस्याः पुत्रो महादैत्यो $ राहुर् नाम महाबलः & अमृते तु समुत्पन्ने % सइंहिकेये च भेदिते ॥ BrP_142.3 ॥ तस्य पुत्रो महादैत्यो $ मेघहास इति श्रुतः & पितरं घातितं श्रुत्वा % तपस् तेपे ऽतिदुःखितः ॥ BrP_142.4 ॥ तपस्यन्तं राहुसुतं $ गौतमीतीरम् आश्रितम् & देवाश् च ऋषयः सर्वे % तम् ऊचुर् अतिभीतवत् ॥ BrP_142.5 ॥ {देवर्षय ऊचुः: } तपो जहि महाबाहो $ यत् ते मनसि संस्थितम् & सर्वं भवतु नामेदं % शिवगङ्गाप्रसादतः \ शिवगङ्गाप्रसादेन # किं नामास्त्य् अत्र दुर्लभम् ॥ BrP_142.6 ॥ {मेघहास उवाच: } परिभूतः पिता पूज्यो $ युष्माभिर् मम दैवतम् & तस्यापि मम चात्यन्तं % प्रीतिश् च क्रियते यदि ॥ BrP_142.7 ॥ भवद्भिस् तपसो ऽस्माच् च $ अहं वैरान् निवर्तये & वैरनिर्यातनं कार्यं % पुत्रेण पितुर् आदरात् \ प्रार्थयन्ते भवन्तश् चेत् # पूर्णास् तन् मे मनोरथाः ॥ BrP_142.8 ॥ {ब्रह्मोवाच: } ततः सुरगणाः सर्वे $ राहुं चक्रुर् ग्रहानुगम् & तं चापि मेघहासं ते % चक्रू राक्षसपुंगवम् ॥ BrP_142.9 ॥ ततो ऽभवद् राहुसुतो $ नैरृताधिपतिः प्रभुः & पुनश् चाह सुरान् दैत्यो % मम ख्यातिर् यथा भवेत् ॥ BrP_142.10 ॥ तीर्थस्यास्य प्रभावश् च $ दातव्य इति मे मतिः & तथेत्य् उक्त्वा ददुर् देवाः % सर्वम् एव मनोगतम् ॥ BrP_142.11 ॥ दैत्येश्वरस्य देवर्षे $ तन्नाम्ना तीर्थम् उच्यते & देवा यतो ऽभवन् सर्वे % तत्र स्थाने महामते ॥ BrP_142.12 ॥ देवस्थानं तु तत् तीर्थं $ देवानाम् अपि दुर्लभम् & यत्र देवेश्वरो देवो % देवतीर्थं ततः स्मृतम् ॥ BrP_142.13 ॥ tatrëÂÃdaÓa तीर्थानि $ दैत्यपूज्यानि नारद & तेषु स्नानं च दानं च % महापातकनाशनम् ॥ BrP_142.14 ॥ {ब्रह्मोवाच: } सिद्धतीर्थम् इति ख्यातं $ यत्र सिद्धेश्वरो हरः & तस्य प्रभावं वक्ष्यामि % सर्वसिद्धिकरं नृणाम् ॥ BrP_143.1 ॥ पुलस्त्यवंशसंभूतो $ रावणो लोकरावणः & दिशो विजित्य सर्वाश् च % सोमलोकम् अजीगमत् ॥ BrP_143.2 ॥ सोमेन सह योत्स्यन्तं $ दशास्यम् अहम् अब्रवम् & मन्त्रं दास्ये निवर्तस्व % सोमयुद्धाद् दशानन ॥ BrP_143.3 ॥ इत्य् uktvëÂottaraæ मन्त्रं $ शतनामभिर् अन्वितम् & शिवस्य राक्षसेन्द्राय % प्रादां नारद शान्तये ॥ BrP_143.4 ॥ निःश्रीकाणां विपन्नानां $ नानाक्लेशजुषां नृणाम् & शरणं शिव एवात्र % संसारे ऽन्यो न कश्चन ॥ BrP_143.5 ॥ ततो निवृत्तः स ह मन्त्रियुक्तस् BrP_143.6a तत् सोमलोकाज् जयम् आप्य रक्षः BrP_143.6b स pu«pakÃrƬhagati÷ सगर्वो BrP_143.6c लोकान् पुनः प्राप जवाद् दशास्यः BrP_143.6d स प्रेक्षमाणो देवम् अन्तरिक्षं BrP_143.7a भुवं च नागांश् च गजांश् च विप्रान् BrP_143.7b आलोकयाम् आस नगं महान्तं BrP_143.7c कैलासम् आवास उमापतेर् यः BrP_143.7d दृष्ट्वा स्मयोत्फुल्लदृग् अद्रिराजं BrP_143.8a स मन्त्रिणौ रावण इत्य् उवाच BrP_143.8b {रावण उवाच: } को वा गिराव् अत्र वसेन् महात्मा BrP_143.9a गिरिं नयाम्य् एनम् अथाधि भूमेः BrP_143.9b लङ्कागतो ऽयं गिरिर् आशु शोभां BrP_143.9c लङ्कापि सत्यं श्रियम् आतनोति BrP_143.9d {ब्रह्मोवाच: } इत्थं वचो राक्षसमन्त्रिणौ तौ BrP_143.10a निशम्य रक्षोधिपतेश् च भावम् BrP_143.10b न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या BrP_143.10c निशाचरस् तद्वचनं न मेने BrP_143.10d संस्थाप्य तत् पुष्पकम् आशु रक्षः BrP_143.11a पुप्लाव कैलासगिरेश् च मूले BrP_143.11b हिन्दोलयाम् आस गिरिं दशास्यो BrP_143.11c ज्ञात्वा भवः कृत्यम् इदं चकार BrP_143.11d जित्वा दिगीशांश् च सगर्वितस्य BrP_143.12a कैलासम् आन्दोलयतः सुरारेः BrP_143.12b अङ्गुष्ठकृत्यैव रसातलादि BrP_143.12c लोकांश् च यातस्य दशाननस्य BrP_143.12d आलूनकायस्य गिरं निशम्य BrP_143.13a विहस्य देव्या सह दत्तम् इष्टम् BrP_143.13b तस्मै प्रसन्नः कुपितो ऽपि शंभुर् BrP_143.13c अयुक्तदातेति न संशयो ऽत्र BrP_143.13d ततो ऽयम् आवाप्य वरान् सुवीरो BrP_143.14a भवप्रसादात् कुसुमं जगाम BrP_143.14b गच्छन् स लङ्कां भवपूजनाय BrP_143.14c गङ्गाम् अगाच् छंभुजटाप्रसूताम् BrP_143.14d संपूजयित्वा विविधैश् च मन्त्रैर् BrP_143.15a गङ्गाजलैः शंभुम् अदीनसत्त्वः BrP_143.15b असिं स लेभे शशिखण्डभूषात् BrP_143.15c सिद्धिं च सर्वर्द्धिम् अभीप्सितां च BrP_143.15d मद्दत्तमन्त्रं शशिरक्षणाय BrP_143.16a स साधयाम् आस भवं प्रपूज्य BrP_143.16b सिद्धे तु मन्त्रे पुनर् एव लङ्काम् BrP_143.16c अयात् स रक्षोधिपतिः स तुष्टः BrP_143.16d ततः प्रभृत्य् एतद् अतिप्रभावं BrP_143.17a तीर्थं महासिद्धिदम् इष्टदं च BrP_143.17b समस्तपापौघविनाशनं च BrP_143.17c सिद्धैर् अशेषैः परिसेवितं च BrP_143.17d {ब्रह्मोवाच: } परुष्णीसंगमं चेति $ तीर्थं त्रैलोक्यविश्रुतम् & तस्य स्वरूपं वक्ष्यामि % शृणु पापविनाशनम् ॥ BrP_144.1 ॥ अत्रिर् आराधयाम् आस $ ब्रह्मविष्णुमहेश्वरान् & तेषु तुष्टेषु स प्राह % पुत्रा यूयं भविष्यथ ॥ BrP_144.2 ॥ तथा चैका रूपवती $ कन्या मम भवेत् सुराः & तथा पुत्रत्वम् आपुस् ते % ब्रह्मविष्णुमहेश्वराः ॥ BrP_144.3 ॥ कन्यां च जनयाम् आस $ शुभात्रेयीति नामतः & दत्तः सोमो ऽथ दुर्वासाः % पुत्रास् तस्य महात्मनः ॥ BrP_144.4 ॥ अग्नेर् अङ्गिरसो जातो $ ह्य् अङ्गारैर् अङ्गिरा यतः & तस्माद् अङ्गिरसे प्रादाद् % आत्रेयीम् अतिरोचिषम् ॥ BrP_144.5 ॥ अग्नेः प्रभावात् परुषम् $ आत्रेयीं सर्वदावदत् & आत्रेय्य् अपि च शुश्रूषां % कुर्वती सर्वदाभवत् ॥ BrP_144.6 ॥ तस्याम् आङ्गिरसा जाता $ महाबलपराक्रमाः & अङ्गिराः परुषं वादीद् % आत्रेयीं नित्यम् एव च ॥ BrP_144.7 ॥ पुत्रास् त्व् आङ्गिरसा नित्यं $ पितरं शमयन्ति ते & सा कदाचिद् भर्तृवाक्याद् % उद्विग्ना परुषाक्षरात् \ k­täjalipuÂà दीना # प्राब्रवीच् छ्वशुरं गुरुम् ॥ BrP_144.8 ॥ {आत्रेय्य् उवाच: } अत्रिजाहं हव्यवाह $ भार्या तव सुतस्य वै & शुश्रूषणपरा नित्यं % पुत्राणां भर्तुर् एव च ॥ BrP_144.9 ॥ पतिर् मां परुषं वक्ति $ वृथैवोद्वीक्षते रुषा & प्रशाधि मां सुरज्येष्ठ % भर्तारं मम दैवतम् ॥ BrP_144.10 ॥ {ज्वलन उवाच: } अङ्गारेभ्यः समुद्भूतो $ भर्ता ते ह्य् अङ्गिरा ऋषिः & यथा शान्तो भवेद् भद्रे % तथा नीतिर् विधीयताम् ॥ BrP_144.11 ॥ आग्नेयो ऽग्निं समायातो $ तव भर्ता वरानने & तदा त्वं जलरूपेण % प्लावयेथा मदाज्ञया ॥ BrP_144.12 ॥ {आत्रेय्य् उवाच: } सहेयं परुषं वाक्यं $ मा भर्ताग्निं समाविशेत् & भर्तरि प्रतिकूलानां % योषितां जीवनेन किम् ॥ BrP_144.13 ॥ इच्छेयं शान्तिवाक्यानि $ भर्तारं लभते तथा ॥* BrP_144.14 // {ज्वलन उवाच: } अग्निस् त्व् अप्सु शरीरेषु $ स्थावरे जङ्गमे तथा & तव भर्तुर् अहं धाम % नित्यं च जनको मतः ॥ BrP_144.15 ॥ यो ऽहं सो ऽहम् इति ज्ञात्वा $ न चिन्तां कर्तुम् अर्हसि & किं चापो मातरो देव्यो % ह्य् अग्निः श्वशुर इत्य् अपि \ इति बुद्ध्या विनिश्चित्य # मा विषण्णा भव स्नुषे ॥ BrP_144.16 ॥ {स्नुषोवाच: } आपो जनन्य इति यद् babhëe BrP_144.17a अग्नेर् अहं तव पुत्रस्य भार्या BrP_144.17b कथं भूत्वा जननी चापि भार्या BrP_144.17c विरुद्धम् एतज् जलरूपेण नाथ BrP_144.17d {ज्वलन उवाच: } आदौ तु पत्नी भरणात् तु भार्या BrP_144.18a जनेस् तु जाया स्वगुणैः कलत्रम् BrP_144.18b इत्यादिरूपाणि बिभर्षि भद्रे BrP_144.18c कुरुष्व वाक्यं मदुदीरितं यत् BrP_144.18d यो ऽस्यां प्रजातः स तु पुत्र एव BrP_144.19a सा तस्य मातैव न संशयो ऽत्र BrP_144.19b तस्माद् वदन्ति श्रुतितत्त्वविज्ञाः BrP_144.19c सा नैव योषित् तनये ऽभिजाते BrP_144.19d {ब्रह्मोवाच: } श्वशुरस्य तु तद् वाक्यं $ श्रुत्वात्रेयी तदैव तत् & आग्नेयं रूपम् आपन्नम् % अम्भसाप्लावयत् पतिम् ॥ BrP_144.20 ॥ उभौ तौ दंपती ब्रह्मन् $ संगतौ गाङ्गवारिणा & शान्तरूपधरौ चोभौ % दंपती संबभूवतुः ॥ BrP_144.21 ॥ लक्ष्म्या युक्तो यथा विष्णुर् $ उमया शंकरो यथा & रोहिण्या च यथा चन्द्रस् % तथाभून् मिथुनं तदा ॥ BrP_144.22 ॥ भर्तारं प्लावयन्ती सा $ दधाराम्बुमयं वपुः & परुष्णी चेति विख्याता % गङ्गया संगता नदी ॥ BrP_144.23 ॥ गोशतार्पणजं पुण्यं $ परुष्णीस्नानतो भवेत् & तत्र चाङ्गिरसाश् चक्रुर् % यज्ञांश् च बहुदक्षिणान् ॥ BrP_144.24 ॥ तत्र त्रीणि सहस्राणि $ तीर्थान्य् आहुः पुराणगाः & उभयोस् तीरयोस् तात % पृथग् यागफलं विदुः ॥ BrP_144.25 ॥ तेषु स्नानं च दानं च $ वाजपेयाधिकं मतम् & विशेषतस् तु गङ्गायाः % परुष्ण्या सह संगमे ॥ BrP_144.26 ॥ स्नानदानादिभिः पुण्यं $ यत् तद् वक्तुं न शक्यते ॥* BrP_144.27 // {ब्रह्मोवाच: } मार्कण्डेयं नाम तीर्थं $ सर्वपापविमोचनम् & सर्वक्रतुफलं पुण्यम् % अघौघविनिवारणम् ॥ BrP_145.1 ॥ तस्य प्रभावं वक्ष्यामि $ शृणु नारद यत्नतः & मार्कण्डेयो भरद्वाजो % वसिष्ठो ऽत्रिश् च गौतमः ॥ BrP_145.2 ॥ याज्ञवल्क्यश् च जाबालिर् $ मुनयो ऽन्ये ऽपि नारद & एते शास्त्रप्रणेतारो % वेदवेदाङ्गपारगाः ॥ BrP_145.3 ॥ पुराणन्यायमीमांसा- $ कथासु परिनिष्ठिताः & मिथः समूचुर् विद्वांसो % मुक्तिं प्रति यथामति ॥ BrP_145.4 ॥ केचिज् ज्ञानं प्रशंसन्ति $ केचित् कर्म तथोभयम् & एवं विवदमानास् ते % माम् ऊचुर् उभयं मतम् ॥ BrP_145.5 ॥ मदीयं तु मतं ज्ञात्वा $ ययुश् चक्रगदाधरम् & तस्य चापि मतं ज्ञात्वा % ऋषयस् ते महौजसः ॥ BrP_145.6 ॥ पुनर् विवदमानास् ते $ शंकरं प्रष्टुम् उद्यताः & गङ्गायां च भवं पूज्य % तम् एवार्थं शशंसिरे ॥ BrP_145.7 ॥ कर्मणस् तु प्रधानत्वम् $ उवाच त्रिपुरान्तकः & क्रियारूपं च तज् ज्ञानं % क्रिया सैव तद् उच्यते ॥ BrP_145.8 ॥ तस्मात् सर्वाणि भूतानि $ कर्मणा सिद्धिम् आप्नुयुः & कर्मैव विश्वतोव्यापि % तदृते नास्ति किंचन ॥ BrP_145.9 ॥ विद्याभ्यासो यज्ञकृतिर् $ योगाभ्यासः शिवार्चनम् & सर्वं कर्मैव नाकर्मी % प्राणी क्वाप्य् अत्र विद्यते ॥ BrP_145.10 ॥ कर्मैव कारणं तस्माद् $ अन्यद् उन्मत्तचेष्टितम् & ऋषीणां यत्र संवादो % यत्र देवो महेश्वरः ॥ BrP_145.11 ॥ चकार निर्णयं सर्वं $ कर्मणावाप्यते नृभिः & मार्कण्डं मुख्यतः कृत्वा % ततो मार्कण्डम् उच्यते ॥ BrP_145.12 ॥ तीर्थम् ऋषिगणाकीर्णं $ गङ्गाया उत्तरे तटे & पितॄणां पावनं पुण्यं % स्मरणाद् अपि सर्वदा ॥ BrP_145.13 ॥ tatrëÂau नवतिस् तात $ तीर्थान्य् आह जगन्मयः & वेदेन चापि तत् प्रोक्तम् % ऋषयो मेनिरे च तत् ॥ BrP_145.14 ॥ {ब्रह्मोवाच: } यायातम् अपरं तीर्थं $ यत्र कालञ्जरः शिवः & सर्वपापप्रशमनं % तद्वृत्तम् उच्यते मया ॥ BrP_146.1 ॥ ययातिर् नाहुषो राजा $ साक्षाद् इन्द्र इवापरः & तस्य भार्याद्वयं चासीत् % कुललक्षणभूषितम् ॥ BrP_146.2 ॥ ज्येष्ठा तु देवयानीति $ नाम्ना शुक्रसुता शुभा & शर्मिष्ठेति द्वितीया सा % सुता स्याद् वृषपर्वणः ॥ BrP_146.3 ॥ ब्राह्मण्य् अपि महाप्राज्ञा $ देवयानी सुमध्यमा & ययातेर् अभवद् भार्या % सा तु शुक्रप्रसादतः ॥ BrP_146.4 ॥ शर्मिष्ठा चापि तस्यैव $ भार्या या वृषपर्वजा & देवयानी शुक्रसुता % द्वौ पुत्रौ समजीजनत् ॥ BrP_146.5 ॥ यदुं च तुर्वसुं चैव $ देवपुत्रसमाव् उभौ & शर्मिष्ठा च नृपाल् लेभे % त्रीन् पुत्रान् देवसंनिभान् ॥ BrP_146.6 ॥ द्रुह्युं चानुं च पूरुं च $ ययातेर् नृपसत्तमात् & देवयान्याः सुतौ ब्रह्मन् % सदृशौ शुक्ररूपतः ॥ BrP_146.7 ॥ शर्मिष्ठायास् तु तनयाः $ शक्राग्निवरुणप्रभाः & देवयानी कदाचित् तु % पितरं प्राह दुःखिता ॥ BrP_146.8 ॥ {देवयान्य् उवाच: } मम त्व् अपत्यद्वितयम् $ अभाग्याया भृगूद्वह & मम दास्याः सभाग्याया % अपत्यत्रितयं पितः ॥ BrP_146.9 ॥ तद् एतद् अनुमृश्यायं $ दुःखम् अत्यन्तम् आगता & मरिष्ये दानवगुरो % ययातिकृतविप्रियात् \ मानभङ्गाद् वरं तात # मरणं हि मनस्विनाम् ॥ BrP_146.10 ॥ {ब्रह्मोवाच: } तद् एतत् पुत्रिकावाक्यं $ श्रुत्वा शुक्रः प्रतापवान् & कुपितो ऽभ्याययौ शीघ्रं % ययातिम् इदम् अब्रवीत् ॥ BrP_146.11 ॥ {शुक्र उवाच: } यद् इदं विप्रियं मे त्वं $ सुतायाः कृतवान् असि & रूपोन्मत्तेन राजेन्द्र % तस्माद् वृद्धो भविष्यसि ॥ BrP_146.12 ॥ न च भोक्तुं न च त्यक्तुं $ शक्नोति विषयातुरः & स्पृहयन् मनसैवास्ते % निःश्वासोच्छ्वासनष्टधीः ॥ BrP_146.13 ॥ वृद्धत्वम् एव मरणं $ जीवताम् अपि देहिनाम् & तस्माच् छीघ्रं प्रयाहि त्वं % जरां भूपातिदुर्धराम् ॥ BrP_146.14 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा ययातिस् तु $ शापं शुक्रस्य धीमतः & k­täjalipuÂo राजा % ययातिः शुक्रम् अब्रवीत् ॥ BrP_146.15 ॥ {ययातिर् उवाच: } नापराध्ये न संकुप्ये $ नैवाधर्मं प्रवर्तये & अधर्मकारिणः पापाः % शास्या एव महात्मनाम् ॥ BrP_146.16 ॥ धर्मम् एव चरन्तं वै $ कथं मां शप्तवान् असि & देवयानी द्विजश्रेष्ठ % वृथा मां वक्ति किंचन ॥ BrP_146.17 ॥ तस्मान् न मम विप्रेन्द्र $ शापं दातुं त्वम् अर्हसि & विद्वांसो ऽपि हि निर्दोषे % यदि कुप्यन्ति मोहिताः \ तदा न दोषो मूर्खाणां # द्वेषाग्निप्लुष्टचेतसाम् ॥ BrP_146.18 ॥ {ब्रह्मोवाच: } ययातिवाक्याच् छुक्रो ऽपि $ सस्मार सुतया कृतम् & असकृद् विप्रियं तस्य % दिवा रात्रौ प्रचण्डया ॥ BrP_146.19 ॥ गतकोपो ऽहम् इत्य् उक्त्वा $ काव्यो राजानम् अब्रवीत् ॥* BrP_146.20 // {शुक्र उवाच: } ज्ञातं मयानयाकारि $ विप्रियं न वदे ऽनृतम् & शापस्येमं करिष्यामि % शृणुष्वानुग्रहं नृप ॥ BrP_146.21 ॥ यस्मै पुत्राय संदातुं $ जराम् इच्छसि मानद & तस्य सा यात्व् इयं राजञ् % जरा पुत्राय मद्वरात् ॥ BrP_146.22 ॥ {ब्रह्मोवाच: } पुनर् ययातिः श्वशुरं $ शुक्रं प्राह विनीतवत् ॥* BrP_146.23 // {ययातिर् उवाच: } यो गृह्णाति मया दत्तां $ जरां भक्तिसमन्वितः & स राजा स्याद् दैत्यगुरो % तद् एतद् अनुमन्यताम् ॥ BrP_146.24 ॥ यो मद्वाक्यं नाभिनन्देत् $ सुतो दैत्यगुरो दृढम् & तं शपेयम् अनुज्ञात्र % दातव्यैव त्वया गुरो ॥ BrP_146.25 ॥ {ब्रह्मोवाच: } एवम् अस्त्व् इति राजानम् $ उवाच भृगुनन्दनः & ततो ययातिः स्वं पुत्रम् % आहूयेदं वचो ऽब्रवीत् ॥ BrP_146.26 ॥ {ययातिर् उवाच: } यदो गृहाण मे शापाज् $ जरां जातां सुतो भवान् & ज्येष्ठः सर्वार्थवित् प्रौढः % पुत्राणां धुरि संस्थितः \ पुत्री तेनैव जनको # यस् तदाज्ञावशे स्थितः ॥ BrP_146.27 ॥ {ब्रह्मोवाच: } नेत्य् उवाच यदुस् तातं $ ययातिं भूरिदक्षिणम् & ययातिश् च यदुं शप्त्वा % तुर्वसुं कामम् अब्रवीत् ॥ BrP_146.28 ॥ नागृह्णात् तुर्वसुश् चापि $ पित्रा दत्तां जरां तदा & तं शप्त्वा चाब्रवीद् द्रुह्युं % गृहाणेमां जरां मम ॥ BrP_146.29 ॥ द्रुह्युश् च नैच्छत् तां दत्तां $ जरां रूपविनाशिनीम् & अनुम् अप्य् अब्रवीद् राजा % गृहाणेमां जरां मम ॥ BrP_146.30 ॥ अनुर् नेति तदोवाच $ शप्त्वा तं पूरुम् अब्रवीत् & अभिनन्द्य तदा पूरुर् % जरां तां जगृहे पितुः ॥ BrP_146.31 ॥ सहस्रम् एकं वर्षाणां $ यावत् प्रीतो ऽभवत् पिता & यौवने यानि भोग्यानि % वस्तूनि विविधानि च ॥ BrP_146.32 ॥ पुत्रयौवनसंतुष्टो $ ययातिर् बुभुजे सुखम् & ततस् तृप्तो ऽभवद् राजा % सर्वभोगेषु नाहुषः \ ततो हर्षात् समाहूय # पूरुं पुत्रम् अथाब्रवीत् ॥ BrP_146.33 ॥ {ययातिर् उवाच: } तृप्तो ऽस्मि सर्वभोगेषु $ यौवनेन तवानघ & गृहाण यौवनं पुत्र % जरां मे देहि कश्मलाम् ॥ BrP_146.34 ॥ {ब्रह्मोवाच: } नेत्य् उवाच तदा पूरुर् $ जरया क्षीयते मया & विकारास् तात भावानां % दुर्निवाराः शरीरिणाम् ॥ BrP_146.35 ॥ बलात् कालागता सह्या $ जराप्य् अखिलदेहिभिः & सा चेद् गुरूपकाराय % गृहीता त्यज्यते कथम् ॥ BrP_146.36 ॥ स्वीकृतत्यागपापाद् धि $ देहिनां मरणं वरम् & अथवा तु जरां राजंस् % तपसा नाशयाम्य् अहम् ॥ BrP_146.37 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु पितरं $ ययौ गङ्गाम् अनुत्तमाम् & गौतम्या दक्षिणे पारे % ततस् तेपे तपो महत् ॥ BrP_146.38 ॥ ततः प्रीतो ऽभवद् देवः $ कालेन महता शिवः & लोकातीतमहोदार- % गुणसन्मणिभूषितम् \ किं ददामीति तं प्राह # पूरुं स सुरसत्तमः ॥ BrP_146.39 ॥ {पूरुर् उवाच: } शापप्राप्तां जरां नाथ $ पितुर् मम सुराधिप & तां नाशयस्व देवेश % पितृशप्तांश् च कोपतः \ madbhrÃt̤ शापतो मुक्तान् # कुरुष्व सुरपूजित ॥ BrP_146.40 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा जगन्नाथः $ शापाज् जातां जरां तथा & अनाशयज् जगन्नाथो % भ्रातॄंश् चक्रे विशापिनः ॥ BrP_146.41 ॥ ततः प्रभृति तत् तीर्थं $ जरारोगविनाशनम् & अकालजजरादीनां % स्मरणाद् अपि नाशनम् ॥ BrP_146.42 ॥ तन्नाम्ना चापि विख्यातं $ कालञ्जरम् उदाहृतम् & यायातं नाहुषं पौरं % शौक्रं शार्मिष्ठम् एव च ॥ BrP_146.43 ॥ एवमादीनि तीर्थानि $ tatrëÂottaram एव च & शतं विद्यान् महाबुद्धे % सर्वसिद्धिकरं तथा ॥ BrP_146.44 ॥ तेषु स्नानं च दानं च $ श्रवणं पठनं तथा & सर्वपापप्रशमनं % भुक्तिमुक्तिप्रदं भवेत् ॥ BrP_146.45 ॥ {ब्रह्मोवाच: } अप्सरोयुगम् आख्यातम् $ अप्सरासंगमं ततः & तीरे च दक्षिणे पुण्यं % स्मरणात् सुभगो भवेत् ॥ BrP_147.1 ॥ मुक्तो भवत्य् असंदेहं $ तत्र स्नानादिना नरः & स्त्री सती संगमे तस्मिन्न् % ऋतुस्नाता च नारद ॥ BrP_147.2 ॥ वन्ध्यापि जनयेत् पुत्रं $ त्रिमासात् पतिना सह & स्नानदानेन वर्तन्ती % नान्यथा मद्वचो भवेत् ॥ BrP_147.3 ॥ अप्सरोयुगम् आख्यातं $ तीर्थं येन च हेतुना & तत्रेदं कारणं वक्ष्ये % शृणु नारद यत्नतः ॥ BrP_147.4 ॥ स्पर्धासीन् महती ब्रह्मन् $ विश्वामित्रवसिष्ठयोः & तपस्यन्तं गाधिसुतं % ब्राह्मण्यार्थे यतव्रतम् ॥ BrP_147.5 ॥ गङ्गाद्वारे समासीनं $ प्रेरितेन्द्रेण मेनका & तं गत्वा तपसो भ्रष्टं % कुरु भद्रे ममाज्ञया ॥ BrP_147.6 ॥ तदोक्तेन्द्रेण सा मेना $ विश्वामित्रं तपश्च्युतम् & कृत्वा कन्यां तथा दत्त्वा % जगामेन्द्रपुरं पुनः ॥ BrP_147.7 ॥ तस्यां गतायां सस्मार $ गाधिपुत्रो ऽखिलं कृतम् & तं तु देशं परित्यज्य % तीर्थं तु सुरवल्लभम् ॥ BrP_147.8 ॥ जगाम दक्षिणां गङ्गां $ यत्र कालञ्जरो हरः & तपस्यन्तं तदोवाच % पुनर् इन्द्रः सहस्रदृक् ॥ BrP_147.9 ॥ उर्वशीं च ततो मेनां $ रम्भां चापि तिलोत्तमाम् & नैवेत्य् ऊचुर् भयत्रस्ताः % पुनर् आह शचीपतिः ॥ BrP_147.10 ॥ गम्भीरां चातिगम्भीराम् $ उभे ये गर्विते तदा & ते ऊचतुर् उभे देवं % सहस्राक्षं पुरंदरम् ॥ BrP_147.11 ॥ {गम्भीरातिगम्भीरे ऊचतुः: } आवां गत्वा तपस्यन्तं $ गाधिपुत्रं महाद्युतिम् & च्यावयावो नृत्यगीतै % रूपयौवनसंपदा ॥ BrP_147.12 ॥ यासाम् अपाङ्गे हसिते $ वाचि विभ्रमसंपदि & नित्यं वसति पञ्चेषुस् % ताभिः को ऽत्र न जीयते ॥ BrP_147.13 ॥ {ब्रह्मोवाच: } तथेत्य् उक्ते सहस्राक्षे $ ते आगत्य महानदीम् & ददृशाते तपस्यन्तं % विश्वामित्रं महामुनिम् ॥ BrP_147.14 ॥ मृत्योर् अपि दुराधर्षं $ भूमिस्थम् इव धूर्जटिम् & सहस्रम् एकं वर्षाणाम् % ईक्षितुं न च शक्नुतः ॥ BrP_147.15 ॥ दूरे स्थिते नृत्यगीत- $ चाटुकाररते तदा & विलोक्य मुनिशार्दूलस् % ततः कोपाकुलो ऽभवत् ॥ BrP_147.16 ॥ प्रतीपाचरणं दृष्ट्वा $ क्रोधः कस्य न जायते & निस्पृहो ऽपि महाबाहुस् % तम् इन्द्रं प्रहसन्न् इव ॥ BrP_147.17 ॥ आभ्यां मुक्तः सहस्राक्षो $ ह्य् अप्सरोभ्यां ब्रुवन्न् इव & शशाप ते स गाधेयो % द्रवरूपे भविष्यथः ॥ BrP_147.18 ॥ द्रवितुं मां समायाते $ यतस् त्व् इह ततो लघु & ततः प्रसादितस् ताभ्यां % शापमोक्षं चकार सः ॥ BrP_147.19 ॥ भवेतां दिव्यरूपे वां $ गङ्गया संगते यदा & तच्छापात् ते नदीरूपे % तत्क्षणात् संबभूवतुः ॥ BrP_147.20 ॥ अप्सरोयुगम् आख्यातं $ नदीद्वयम् अतो ऽभवत् & ताभ्यां परस्परं चापि % ताभ्यां गङ्गासुसंगमः ॥ BrP_147.21 ॥ सर्वलोकेषु विख्यातो $ भुक्तिमुक्तिप्रदः शिवः & तत्रास्ते दृष्ट एवासौ % सर्वसिद्धिप्रदायकः ॥ BrP_147.22 ॥ तत्र स्नात्वा तु तं दृष्ट्वा $ मुच्यते सर्वबन्धनात् ॥* BrP_147.23 // {ब्रह्मोवाच: } कोटितीर्थम् इति ख्यातं $ गङ्गाया दक्षिणे तटे & यस्यानुस्मरणाद् एव % सर्वपापैः प्रमुच्यते ॥ BrP_148.1 ॥ यत्र कोटीश्वरो देवः $ सर्वं कोटिगुणं भवेत् & कोटिद्वयं तत्र पूर्णं % तीर्थानां शुभदायिनाम् ॥ BrP_148.2 ॥ तत्र व्युष्टिं प्रवक्ष्यामि $ शृणु नारद तन्मनाः & कण्वस्य तु सुतो ज्येष्ठो % बाह्लीक इति विश्रुतः ॥ BrP_148.3 ॥ काण्वश् चेति जनैः ख्यातो $ वेदवेदाङ्गपारगः & इष्टीः पार्वायणानीर् याः % सभार्यो वेदपारगः ॥ BrP_148.4 ॥ कुर्वन्न् आस्ते स गौतम्यास् $ तीरस्थो लोकपूजितः & प्रातःकाले सभार्यो ऽसौ % जुह्वद् अग्नौ समाहितः ॥ BrP_148.5 ॥ सर्वदास्ते कदाचित् तु $ हवनाय समुद्यतः & एकाहुतिं स हुत्वा तु % समिद्धे हव्यवाहने ॥ BrP_148.6 ॥ आहुत्यन्तरदानाय $ हविर् द्रव्यं करे ऽग्रहीत् & एतस्मिन्न् अन्तरे वह्निर् % उपशान्तो ऽभवत् तदा ॥ BrP_148.7 ॥ ततश् चिन्तापरः काण्वः $ कर्तव्यं किं भवेद् इति & अन्तर् विचारयाम् आस % विषादं परमं गतः ॥ BrP_148.8 ॥ आहुत्योश् च द्वयोर् मध्य $ उपशान्तो हुताशनः & अग्न्यन्तरम् उपादेयं % वैदिकं लौकिकं तथा ॥ BrP_148.9 ॥ क्व होष्यं स्याद् द्वितीयं तु $ आहुत्यन्तरम् एव च & एवं मीमांसमाने तु % दैवी वाग् अब्रवीत् तदा ॥ BrP_148.10 ॥ अग्न्यन्तरं नैव ते ऽत्र $ उपादेयं भविष्यति & यानि तत्र भविष्यन्ति % शकलानि समीपतः ॥ BrP_148.11 ॥ अर्धदग्धेषु këÂhe«u $ विप्रराज प्रहूयताम् & नेत्य् उवाच तदा काण्वः % सैव वाग् अब्रवीत् पुनः ॥ BrP_148.12 ॥ अग्नेः पुत्रो हिरण्यस् तु $ पिता पुत्रः स एव तु & पुत्रे दत्तं प्रियायैव % पितुः प्रीत्यै भविष्यति ॥ BrP_148.13 ॥ पित्रे देयं सुते दद्यात् $ कोटिप्रीतिगुणं भवेत् & दैवी वाग् अब्रवीद् एवं % ततः सर्वे महर्षयः ॥ BrP_148.14 ॥ निश्चित्य धर्मसर्वस्वं $ तथा चक्रुर् यथोदितम् & एतज् ज्ञात्वा जगत्य् अत्र % पुत्रे दत्तं पितुर् भवेत् ॥ BrP_148.15 ॥ अपत्याद्युपकारेण $ पित्रोः प्रीतिर् यथा भवेत् & तथा नान्येन केनापि % जगत्य् एतद् धि विश्रुतम् ॥ BrP_148.16 ॥ सुप्रसिद्धं जगत्य् एतत् $ सर्वलोकेषु पूजितम् & तस्मिन् दत्ते भवेत् पुण्यं % सर्वं कोटिगुणं सुत ॥ BrP_148.17 ॥ मनोग्लानिनिवृत्तिश् च $ जायते च महत् सुखम् & पुनर् अप्य् आह सा वाणी % काण्वे ऽस्मिंस् तीर्थ उत्तमे ॥ BrP_148.18 ॥ अभवत् तन् महत् तीर्थं $ काण्व पुण्यप्रभावतः & लोकत्रयाश्रयाशेष- % तीर्थेभ्यो ऽपि महाफलम् ॥ BrP_148.19 ॥ स्नानदानादिकं किंचिद् $ भक्त्या कुर्वन् समाहितः & फलं प्राप्स्यस्य् अशेषेण % सर्वं कोटिगुणं मुने ॥ BrP_148.20 ॥ यत् किंचित् क्रियते चात्र $ स्नानदानादिकं नरैः & सर्वं कोटिगुणं विद्यात् % कोटितीर्थं ततो विदुः ॥ BrP_148.21 ॥ यत्रैतद् वृत्तम् आग्नेयं $ काण्वं पौत्रं हिरण्यकम् & वाणीसंज्ञं कोटितीर्थं % कोटितीर्थफलं यतः ॥ BrP_148.22 ॥ कोटितीर्थस्य माहात्म्यम् $ अत्र वक्तुं न शक्यते & वाचस्पतिप्रभृतिभिर् % अथवान्यैः सुरैर् अपि ॥ BrP_148.23 ॥ यत्रानुष्ठीयमानं हि $ सर्वं कर्म यथा तथा & गोदावर्याः प्रसादेन % सर्वं कोटिगुणं भवेत् ॥ BrP_148.24 ॥ कोटितीर्थे द्विजाग्र्याय $ गाम् एकां यः प्रयच्छति & तस्य तीर्थस्य माहात्म्याद् % गोकोटिफलम् अश्नुते ॥ BrP_148.25 ॥ तस्मिंस् तीर्थे शुचिर् भूत्वा $ भूमिदानं करोति यः & श्रद्धायुक्तेन मनसा % स्यात् तत्कोटिगुणोत्तरम् ॥ BrP_148.26 ॥ सर्वत्र गौतमीतीरे $ पितॄणां दानम् उत्तमम् & विशेषतः कोटितीर्थे % तद् अनन्तफलप्रदम् \ अत्रैकन्यूनपञ्चाशत् # तीर्थानि मुनयो विदुः ॥ BrP_148.27 ॥ {ब्रह्मोवाच: } नारसिंहम् इति ख्यातं $ गङ्गाया उत्तरे तटे & तस्यानुभावं वक्ष्यामि % सर्वरक्षाविधायकम् ॥ BrP_149.1 ॥ हिरण्यकशिपुः पूर्वम् $ अभवद् बलिनां वरः & तपसा विक्रमेणापि % देवानाम् अपराजितः ॥ BrP_149.2 ॥ हरिभक्तात्मजद्वेष- $ कलुषीकृतमानसः & आविर्भूय सभास्तम्भाद् % विश्वात्मत्वं प्रदर्शयन् ॥ BrP_149.3 ॥ तं हत्वा नरसिंहस् तत्- $ सैन्यम् अद्रावयत् तदा & सर्वान् हत्वा महादैत्यान् % क्रमेणाजौ महामृगः ॥ BrP_149.4 ॥ rasÃtalasthä शत्रूंश् च $ जित्वा स्वर्लोकम् ईयिवान् & तत्र जित्वा भुवं गत्वा % दैत्यान् हत्वा नगस्थितान् ॥ BrP_149.5 ॥ समुद्रस्थान् नदीसंस्थान् $ ग्रामस्थान् वनवासिनः & नानारूपधरान् दैत्यान् % निजघान मृगाकृतिः ॥ BrP_149.6 ॥ आकाशगान् vÃyusaæsthä $ ज्योतिर्लोकम् उपागतान् & वज्रपाताधिकनखः % समुद्धूतमहासटः ॥ BrP_149.7 ॥ दैत्यगर्भस्राविगर्जी $ निर्जिताशेषराक्षसः & महानादैर् वीक्षितैश् च % प्रलयानलसंनिभैः ॥ BrP_149.8 ॥ चपेटैर् अङ्गविक्षेपैर् $ असुरान् पर्यचूर्णयत् & एवं हत्वा बहुविधान् % गौतमीम् अगमद् धरिः ॥ BrP_149.9 ॥ स्वपदाम्बुजसंभूतां $ मनोनयननन्दिनीम् & तत्राम्बर्य इति ख्यातो % दण्डकाधिपते रिपुः ॥ BrP_149.10 ॥ देवानां दुर्जयो योद्धा $ बलेन महतावृतः & तेनाभवन् महारौद्रं % भीषणं लोमहर्षणम् ॥ BrP_149.11 ॥ शस्त्रास्त्रवर्षणं युद्धं $ हरिणा दैत्यसूनुना & निजघान हरिः श्रीमांस् % तं रिपुं ह्य् उत्तरे तटे ॥ BrP_149.12 ॥ गङ्गायां नारसिंहं तु $ तीर्थं त्रैलोक्यविश्रुतम् & स्नानदानादिकं तत्र % सर्वपापग्रहार्दनम् ॥ BrP_149.13 ॥ सर्वरक्षाकरं नित्यं $ जरामरणवारणम् & यथा सुराणां सर्वेषां % न कोपि हरिणा समः ॥ BrP_149.14 ॥ तीर्थानाम् अप्य् अशेषाणां $ तथा तत् तीर्थम् उत्तमम् & तत्र तीर्थे नरः स्नात्वा % कुर्यान् नृहरिपूजनम् ॥ BrP_149.15 ॥ स्वर्गे मर्त्ये तले वापि $ तस्य किंचिन् न दुर्लभम् & इत्याद्य् अष्टौ मुने तत्र % महातीर्थानि नारद ॥ BrP_149.16 ॥ पृथक् पृथक् तीर्थकोटि- $ फलम् आहुर् मनीषिणः & अश्रद्धयापि यन्नाम्नि % स्मृते सर्वाघसंक्षयः ॥ BrP_149.17 ॥ भवेत् साक्षान् नृसिंहो ऽसौ $ सर्वदा यत्र संस्थितः & तत् तीर्थसेवासंजातं % फलं कैर् इह वर्ण्यते ॥ BrP_149.18 ॥ यथा न देवो नृहरेर् $ अधिकः क्वापि वर्तते & तथा नृसिंहतीर्थेन % समं तीर्थं न कुत्रचित् ॥ BrP_149.19 ॥ {ब्रह्मोवाच: } पैशाचं तीर्थम् आख्यातं $ गङ्गाया उत्तरे तटे & पिशाचत्वात् पुरा विप्रो % मुक्तिम् आप महामते ॥ BrP_150.1 ॥ सुयवस्यात्मजो लोके $ जीगर्तिर् इति विश्रुतः & कुटुम्बभारदुःखार्तो % दुर्भिक्षेण तु pŬita÷ ॥ BrP_150.2 // मध्यमं तु शुनःशेपं $ पुत्रं ब्रह्मविदां वरम् & विक्रीतवान् क्षत्रियाय % वधाय बहुलैर् धनैः ॥ BrP_150.3 ॥ किं नामापद्गतः पापं $ नाचरत्य् अपि पण्डितः & शमितृत्वे धनं चापि % जगृहे बहुलं मुनिः ॥ BrP_150.4 ॥ विदारणार्थं च धनं $ जगृहे ब्राह्मणाधमः & ततो ऽप्रतिसमाधेय- % mahÃroganipŬita÷ // BrP_150.5 // स मृतः कालपर्याये $ नरकेष्व् अथ पातितः & भोगाद् ऋते न क्षयो ऽस्ति % प्राक्तनानाम् इहांहसाम् ॥ BrP_150.6 ॥ किंकरैर् यमवाक्येन $ बहुयोन्यन्तरं गतः & ततः पिशाचो ह्य् अभवद् % दारुणो दारुणाकृतिः ॥ BrP_150.7 ॥ Óu«kakëÂhe«v अथारण्ये $ निर्जले निर्जने तथा & ग्रीष्मे ग्रीष्मदवव्याप्ते % क्षिप्यते यमकिंकरैः ॥ BrP_150.8 ॥ कन्यापुत्रमहीवाजि- $ गवां विक्रयकारिणः & नरकान् न निवर्तन्ते % यावद् आभूतसंप्लवम् ॥ BrP_150.9 ॥ स्वकृताघविपाकेन $ दारुणैर् यमकिंकरैः & संघाते पच्यमानो ऽसौ % रुरोदोच्चैः कृतं स्मरन् ॥ BrP_150.10 ॥ पथि गच्छन् कदाचित् स $ जीगर्तेर् मध्यमः सुतः & शुश्राव रुदतो वाणीं % पिशाचस्य मुहुर् मुहुः ॥ BrP_150.11 ॥ पुत्रक्रेतुर् ब्रह्महन्तुर् $ जीगर्तेस् तु पितुस् तदा & पापिनः पुत्रविक्रेतुर् % ब्रह्महन्तुः पितुश् च ताम् ॥ BrP_150.12 ॥ शुनःशेपस् तदोवाच $ को भवान् अतिदुःखितः & जीगर्तिर् अब्रवीद् दुःखाच् % छुनःशेपपिता ह्य् अहम् ॥ BrP_150.13 ॥ पापीयसीं क्रियां कृत्वा $ योनिं प्राप्तो ऽस्मि दारुणाम् & नरकेष्व् अथ पक्वश् च % पुनः प्राप्तो ऽन्तरालकम् \ ये ये दुष्कृतकर्माणस् # तेषां तेषाम् इयं गतिः ॥ BrP_150.14 ॥ जीगर्तिपुत्रस् तम् उवाच दुःखात् BrP_150.15a सो ऽहं सुतस् ते मम दोषेण तात BrP_150.15b विक्रीत्वा मां नरकान् एवम् आप्तस् BrP_150.15c ततः करिष्ये स्वर्गतं त्वाम् इदानीम् BrP_150.15d एवं प्रतिज्ञाय स गाधिपुत्र BrP_150.16a पुत्रत्वम् आप्तो ऽथ मुनिप्रवीरः BrP_150.16b गङ्गाम् अभिध्याय पितुश् च लोकान् BrP_150.16c अनुत्तमान् ईहमानो जगाम BrP_150.16d अशेषदुःखानलधूपितानां BrP_150.17a निमज्जतां मोहमहासमुद्रे BrP_150.17b शरीरिणां नान्यद् अहो त्रिलोक्याम् BrP_150.17c आलम्बनं विष्णुपदीं विहाय BrP_150.17d एवं विनिश्चित्य मुनिर् महात्मा BrP_150.18a समुद्दिधीर्षुः पितरं स दुर्गतेः BrP_150.18b शुचिस् ततो गौतमीम् आशु गत्वा BrP_150.18c तत्र स्नात्वा संस्मरञ् छंभुविष्णू BrP_150.18d ददौ जलं प्रेतरूपाय पित्रे BrP_150.19a पिशाचरूपाय सुदुःखिताय BrP_150.19b तद्दानमात्रेण तदैव पूतो BrP_150.19c जीगर्तिर् आवाप वपुः सुपुण्यम् BrP_150.19d विमानयुक्तः सुरसंघजुष्टं BrP_150.20a विष्णोः पदं प्राप सुतप्रभावात् BrP_150.20b गङ्गाप्रभावाच् च हरेश् च शंभोर् BrP_150.20c विधातुर् अर्कायुततुल्यतेजाः BrP_150.20d ततः प्रभृत्य् एतद् अतिप्रसिद्धं BrP_150.21a पैशाचनाशं च महागदं च BrP_150.21b महान्ति पापानि च नाशम् आशु BrP_150.21c प्रयान्ति यस्य स्मरणेन पुंसाम् BrP_150.21d तीर्थस्य चेदं गदितं तवाद्य BrP_150.22a माहात्म्यम् एतत् त्रिशतानि यत्र BrP_150.22b तीर्थान्य् अथान्यानि भवन्ति भुक्ति BrP_150.22c मुक्तिप्रदायीनि किम् अन्यद् अत्र BrP_150.22d सर्वसिद्धिदम् आख्यातम् $ इत्याद्य् अत्र शतत्रयम् & तीर्थानां मुनिजुष्टानां % स्मरणाद् अप्य् अभीष्टदम् ॥ BrP_150.23 ॥ {ब्रह्मोवाच: } निम्नभेदम् इति ख्यातं $ सर्वपापप्रणाशनम् & गङ्गाया उत्तरे पारे % तीर्थं त्रैलोक्यविश्रुतम् ॥ BrP_151.1 ॥ यस्य संस्मरणेनापि $ सर्वपापक्षयो भवेत् & वेदद्वीपश् च तत्रैव % दर्शनाद् वेदविद् भवेत् ॥ BrP_151.2 ॥ उर्वशीं चकमे राजा $ ऐलः परमधार्मिकः & को न मोहम् उपायाति % विलोक्य मदिरेक्षणाम् ॥ BrP_151.3 ॥ सा प्रायाद् यत्र राजासौ $ घृतं स्तोकं समश्नुते & आनग्नदर्शनात् कृत्वा % तस्याः कालावधिं नृपः ॥ BrP_151.4 ॥ तां स्वीचकार ललनां $ यूनां रम्यां नवां नवाम् & सुप्तायां शयने तस्यां % समुत्तस्थौ पुरूरवाः ॥ BrP_151.5 ॥ विलोक्य तं विवसनं $ तदैवासौ विनिर्गता & विद्युच्चञ्चलचित्तानां % क्व स्थैर्यं ननु योषिताम् ॥ BrP_151.6 ॥ ईक्षां चक्रे स शर्वर्यां $ विवस्त्रो विस्मितो महान् & एतस्मिन्न् अन्तरे राजा % युद्धायागाद् रिपून् प्रति ॥ BrP_151.7 ॥ tä जित्वा पुनर् अप्य् आगाद् $ देवलोकं सुपूजितम् & स चागत्य महाराजो % वसिष्ठाच् च पुरोधसः ॥ BrP_151.8 ॥ उर्वश्या गमनं श्रुत्वा $ ततो दुःखसमन्वितः & न जुहोति न चाश्नाति % न शृणोति न पश्यति ॥ BrP_151.9 ॥ एतस्मिन्न् अन्तरे तत्र $ मृतावस्थं नृपोत्तमम् & बोधयाम् आस वाक्यैश् च % हेतुभूतैः पुरोहितः ॥ BrP_151.10 ॥ {वसिष्ठ उवाच: } सा मृताद्य महाराज $ मा व्यथस्व महामते & एवं स्थितं तु मा त्वां वै % अशिवाः स्पृश्युर् आशुगाः ॥ BrP_151.11 ॥ न वै स्त्रैणानि जानीषे $ हृदयानि महामते & शालावृकाणां यादॄंशि % तस्मात् त्वं भूप मा शुचः ॥ BrP_151.12 ॥ को नाम लोके राजेन्द्र $ कामिनीभिर् न वञ्चितः & वञ्चकत्वं नृशंसत्वं % चञ्चलत्वं कुशीलता ॥ BrP_151.13 ॥ इति स्वाभाविकं यासां $ ताः कथं सुखहेतवः & कालेन को न निहतः % को ऽर्थी गौरवम् आगतः ॥ BrP_151.14 ॥ श्रिया न भ्रामितः को वा $ योषिद्भिः को न खण्डितः & स्वप्नमायोपमा राजन् % मदविप्लुतचेतसः ॥ BrP_151.15 ॥ सुखाय योषितः कस्य $ ज्ञात्वैतद् विज्वरो भव & विहाय शंकरं विष्णुं % गौतमीं वा महामते \ दुःखिनां शरणं नान्यद् # विद्यते भुवनत्रये ॥ BrP_151.16 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा ततो राजा $ दुःखं संहृत्य यत्नतः & गौतम्या मध्यसंस्थो ऽसाव् % ऐलः परमधार्मिकः ॥ BrP_151.17 ॥ तत्र चाराधयाम् आस $ शिवं देवं जनार्दनम् & ब्रह्माणं भास्करं गङ्गां % देवान् अन्यांश् च यत्नतः ॥ BrP_151.18 ॥ यो विपन्नो न तीर्थानि $ देवताश् च न सेवते & स कालवशगो जन्तुः % कां दशाम् अनुयास्यति ॥ BrP_151.19 ॥ तदीश्वरैकशरणो $ गौतमीसेवनोत्सुकः & परां श्रद्धाम् उपगतः % संसारास्थापराङ्मुखः ॥ BrP_151.20 ॥ ईजे यज्ञांश् च बहुलान् $ ऋत्विग्भिर् बहुदक्षिणान् & वेदद्वीपो ऽभवत् तेन % यज्ञद्वीपः स उच्यते ॥ BrP_151.21 ॥ पौर्णमास्यां तु शर्वर्यां $ तत्रायाति सदोर्वशी & तस्य दीपस्य यः कुर्यात् % प्रदक्षिणम् अथो नरः ॥ BrP_151.22 ॥ प्रदक्षिणीकृता तेन $ पृथिवी सागराम्बरा & वेदानां स्मरणं तत्र % यज्ञानां स्मरणं तथा ॥ BrP_151.23 ॥ सुकृती तत्र यः कुर्याद् $ वेदयज्ञफलं लभेत् & ऐलतीर्थं तु तज् ज्ञेयं % तद् एव च पुरूरवम् ॥ BrP_151.24 ॥ वासिष्ठं चापि तत् तु स्यान् $ निम्नभेदं तद् उच्यते & ऐले राज्ञि न किंचित् स्यान् % निम्नं सर्वेषु कर्मसु ॥ BrP_151.25 ॥ यद् एतन् निम्नम् उर्वश्यां $ सर्वभावेन वर्तनम् & तच् चापि भेदितं निम्नं % वसिष्ठेन च गङ्गया ॥ BrP_151.26 ॥ निम्नभेदम् अभूत् तेन $ दृष्टादृष्टेष्टसिद्धिदम् & तत्र सप्त शतान्य् आहुस् % तीर्थानि गुणवन्ति च ॥ BrP_151.27 ॥ तेषु स्नानं च दानं च $ सर्वक्रतुफलप्रदम् & स्नानं कृत्वा निम्नभेदे % यः पश्यति सुरान् इमान् ॥ BrP_151.28 ॥ इह चामुत्र वा निम्नं $ न किंचित् तस्य विद्यते & सर्वोन्नतिम् अवाप्यासौ % मोदते दिवि शक्रवत् ॥ BrP_151.29 ॥ {ब्रह्मोवाच: } नन्दीतटम् इति ख्यातं $ तीर्थं वेदविदो विदुः & तस्य प्रभावं वक्ष्यामि % शृणु यत्नेन नारद ॥ BrP_152.1 ॥ अत्रिपुत्रो महातेजाश् $ चन्द्रमा इति विश्रुतः & सर्वान् वेदांश् च विधिवद् % धनुर्वेदं यथाविधि ॥ BrP_152.2 ॥ अधीत्य जीवात् सर्वाश् च $ विद्याश् चान्या महामते & गुरुपूजां करोमीति % जीवम् आह स चन्द्रमाः \ बृहस्पतिस् तदा प्राह # चन्द्रं शिष्यं मुदान्वितः ॥ BrP_152.3 ॥ {बृहस्पतिर् उवाच: } मम प्रिया तु जानीते $ तारा रतिसमप्रभा ॥* BrP_152.4 ॥ {ब्रह्मोवाच: } प्रष्टुं तां च तदा प्रायाद् $ अन्तर् वेश्म स चन्द्रमाः & तारां तारामुखीं दृष्ट्वा % जगृहे तां करेण सः ॥ BrP_152.5 ॥ स्ववेश्म प्रति तां लोभाद् $ बलाद् आकर्षयत् तदा & तावद् धैर्यनिधिर् ज्ञानी % मतिमान् विजितेन्द्रियः ॥ BrP_152.6 ॥ यावन् न कामिनीनेत्र- $ वागुराभिर् निबध्यते & विशेषतो रहःसंस्थां % कामिनीम् आयतेक्षणाम् ॥ BrP_152.7 ॥ विलोक्य न मनो याति $ कस्य कामेषु वश्यताम् & अत एवान्यपुरुष- % दर्शनं न कदाचन ॥ BrP_152.8 ॥ कुलवध्वा रहः कार्यं $ भीतया शीलविप्लुतेः & विज्ञाय तत् परिजनात् % सहसोत्थाय निर्गतः ॥ BrP_152.9 ॥ दृष्ट्वा तद् दुष्कृतं कर्म $ बृहस्पतिर् उदारधीः & शशाप कोपाच् चाक्षिप्य % वाग्भिर् विप्रियकारिभिः ॥ BrP_152.10 ॥ पराभिभूताम् आलोक्य $ कान्तां कः सोढुम् ईश्वरः & युयुधे तेन जीवो ऽपि % देवश् चन्द्रमसा रुषा ॥ BrP_152.11 ॥ न शापैर् हन्यते चन्द्रो $ नायुधैः सुरमन्त्रितैः & बृहस्पतिप्रणीतैश् च % न मन्त्रैर् हन्यते शशी ॥ BrP_152.12 ॥ तदा चन्द्रस् तु तां तारां $ नीत्वा संस्थाप्य मन्दिरे & बुभुजे बहुवर्षाणि % रोहिणीं चाकुतोभयः ॥ BrP_152.13 ॥ न जीयेत तदा देवैर् $ न कोपैः शापमन्त्रकैः & न राजभिर् न ऋषिभिर् % न साम्ना भेददण्डनैः ॥ BrP_152.14 ॥ यदा भार्यां न लेभे ऽसौ $ गुरुः सर्वप्रयत्नतः & सर्वोपायक्षये जीवस् % तदा नीतिम् अथास्मरत् ॥ BrP_152.15 ॥ अपमानं पुरस्कृत्य $ मानं कृत्वा तु पृष्ठतः & स्वार्थम् उद्धरते प्राज्ञः % स्वार्थभ्रंशो हि मूर्खता ॥ BrP_152.16 ॥ साध्यं केनाप्य् उपायेन $ जानद्भिः पुरुषैः फलम् & वृथाभिमानिनः शीघ्रं % विपद्यन्ते विमोहिताः ॥ BrP_152.17 ॥ एवं निश्चित्य मेधावी $ शुक्रं गत्वा न्यवेदयत् & तम् आगतं कविर् ज्ञात्वा % संमानेनाभ्यनन्दयत् ॥ BrP_152.18 ॥ उपविष्टं सुविश्रान्तं $ पूजितं च यथाविधि & पर्यपृच्छद् दैत्यगुरुस् % तदागमनकारणम् ॥ BrP_152.19 ॥ गृहागतस्य विमुखाः $ शत्रवो ऽप्य् उत्तमा नहि & तस्मै स विस्तरेणाह % भार्याहरणम् आदितः ॥ BrP_152.20 ॥ बृहस्पतेस् तदा वाक्यं $ श्रुत्वा कोपान्वितः कविः & अपराधं तु चन्द्रस्य % मेने शिष्यस्य नारद \ अतिक्रमम् इमं श्रुत्वा # कोपात् कविर् अथाब्रवीत् ॥ BrP_152.21 ॥ {शुक्र उवाच: } तदा भोक्ष्ये तदा पास्ये $ तदा स्वप्स्ये तदा वदे & यदानये प्रियां भ्रातस् % तव भार्यां परार्दिताम् ॥ BrP_152.22 ॥ ताम् आनीय भवं पूज्य $ चन्द्रं शप्त्वा गुरुद्रुहम् & पश्चाद् भोक्ष्ये महाबाहो % शृणु वाचं ग्रहेश्वर ॥ BrP_152.23 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा स जीवेन $ दैत्याचार्यो जगाम ह & शिवम् आराध्य यत्नेन % परं सामर्थ्यम् आप्तवान् ॥ BrP_152.24 ॥ वरान् अवाप्य vividhä $ शंकराद् भावपूजितात् & शिवप्रसादात् किं नाम % देहिनाम् इह दुर्लभम् ॥ BrP_152.25 ॥ जगाम शुक्रो जीवेन $ तारया यत्र चन्द्रमाः & वर्तते तं शशापोच्चैः % शृणु त्वं चन्द्र मे वचः ॥ BrP_152.26 ॥ यस्मात् पापतरं कर्म $ त्वया पाप मदात् कृतम् & कुष्ठी भूयास् ततश् चन्द्रं % शशापैवं रुषा कविः ॥ BrP_152.27 ॥ कविशापप्रदग्धो ऽभूत् $ तदैव m­galächana÷ & प्रापुः क्षयं न के नाम % गुरुस्वामिसखिद्रुहः ॥ BrP_152.28 ॥ तत्याज तां स चन्द्रो ऽपि $ तां तारां जगृहे कविः & शुक्रो ऽपि देवान् आहूय % ऋषीन् पितृगणांस् तथा ॥ BrP_152.29 ॥ नदीर् नदांश् च विविधान् $ ओषधीश् च पतिव्रताः & ततः संप्रष्टुम् आरेभे % तारावृत्तविनिष्क्रयम् ॥ BrP_152.30 ॥ ततः श्रुतिः सुरान् आह $ गौतम्यां भक्तितस् त्व् इयम् & स्नानं करोतु जीवेन % तारा पूता भविष्यति ॥ BrP_152.31 ॥ रहस्यम् एतत् परमं $ न कथ्यं यस्य कस्यचित् & सर्वास्व् अपि दशास्व् एह % शरणं गौतमी नृणाम् ॥ BrP_152.32 ॥ तथाकरोच् चैव तारा $ भर्त्रा स्नानं यथाविधि & पुष्पवृष्टिर् अभूत् तत्र % जयशब्दो व्यवर्तत ॥ BrP_152.33 ॥ पुनर् वै देवा अददुः $ पुनर् मनुष्या उत & राजानः सत्यं कृण्वाना % ब्रह्मजायां पुनर् ददुः ॥ BrP_152.34 ॥ पुनर् दत्त्वा ब्रह्मजायां $ कृतां देवैर् अकल्मषाम् & सर्वं क्षेमम् अभूत् तत्र % तस्मात् तीर्थं महामुने ॥ BrP_152.35 ॥ पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् BrP_152.36a सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने BrP_152.36b तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् BrP_152.36c आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम् BrP_152.36d बृहस्पतेश् च शुक्रस्य $ तारायाश् च विशेषतः & परमानन्दम् आपन्नो % गुरुर् गङ्गाम् abhëata ॥ BrP_152.37 // {गुरुर् उवाच: } त्वं गौतमि सदा पूज्या $ सर्वेषाम् अपि मुक्तिदा & विशेषतस् तु सिंहस्थे % मयि त्रैलोक्यपावनी ॥ BrP_152.38 ॥ भविष्यसि सरिच्छ्रेष्ठे $ सर्वतीर्थैः समन्विता & यानि कानि च तीर्थानि % स्वर्गमृत्युरसातले \ त्वां स्नातुं तानि यास्यन्ति # मयि सिंहस्थिते ऽम्बिके ॥ BrP_152.39 ॥ {ब्रह्मोवाच: } धन्यं यशस्यम् आयुष्यम् $ आरोग्यश्रीविवर्धनम् & सौभाग्यैश्वर्यजननं % तीर्थम् आनन्दनामकम् ॥ BrP_152.40 ॥ तत्र पञ्च सहस्राणि $ तीर्थान्य् आह स गौतमः & स्मरणात् पठनाद् वापि % इष्टैः संयुज्यते सदा ॥ BrP_152.41 ॥ शिवस्यात्र निविष्टस्य $ नन्दी गङ्गातटे ऽनिशम् & साक्षाच् चरत्य् असौ धर्मस् % तस्मान् नन्दीतटं स्मृतम् \ आनन्दम् अपि तत् तीर्थं # सर्वानन्दविवर्धनात् ॥ BrP_152.42 ॥ {ब्रह्मोवाच: } भावतीर्थम् इति प्रोक्तं $ यत्र साक्षाद् भवः स्थितः & अशेषजगदन्तस्थो % भूतात्मा सच्चिदाकृतिः ॥ BrP_153.1 ॥ तत्रेमां शृणु वक्ष्यामि $ कथां पुण्यतमां शुभाम् & सूर्यवंशकरः श्रीमान् % क्षत्रियाणां धुरंधरः ॥ BrP_153.2 ॥ प्राचीनबर्हिर् आख्यातः $ सर्वधर्मेषु पारगः & तिस्रः कोट्यो ऽर्धकोटिश् च % वर्षाणां राज्य आस्थितः ॥ BrP_153.3 ॥ तस्येदृशं व्रतं चासीद् $ यद् अहं यौवनच्युतः & भवेयं प्रियया वापि % पुत्रैर् वा प्रियवस्तुभिः ॥ BrP_153.4 ॥ वियुज्येयं ततो राज्यं $ त्यक्ष्ये ऽहं नात्र संशयः & विवेकिनां कुलीनानाम् % इदम् एवोचितं नृणाम् ॥ BrP_153.5 ॥ स्थीयते विजने क्वापि $ विरक्तैर् विभवक्षये & तस्मिन् प्रशासति महीं % न वियोगः प्रियैः क्वचित् ॥ BrP_153.6 ॥ नाधिव्याधी न दुर्भिक्षं $ न बन्धुकलहो नृणाम् & तस्मिञ् शासति राज्यं तु % न च कश्चिद् वियुज्यते ॥ BrP_153.7 ॥ ततः पुत्रार्थम् अकरोद् $ यज्ञं राजा महामतिः & ततः प्रसन्नो भगवान् % वरं प्रादाद् यथेप्सितम् ॥ BrP_153.8 ॥ गौतमीतीरसंस्थाय $ राज्ञे देवो महेश्वरः & पुत्रं देहीति राजा वै % भवं प्राह स भार्यया ॥ BrP_153.9 ॥ भवः प्राह नृपं प्रीत्या $ पश्य नेत्रं तृतीयकम् & ततः पश्यति राजेन्द्रे % भवस्याक्षि तु मानद ॥ BrP_153.10 ॥ चक्षुर्दीप्त्याभवत् पुत्रो $ महिमा नाम विश्रुतः & येनाकारि स्तुतिः पुण्या % महिम्न इति विश्रुता ॥ BrP_153.11 ॥ किम् अलभ्यं भगवति $ प्रसन्ने त्रिपुरान्तके & यं नित्यम् अनुवर्तन्ते % हरिब्रह्मादयः सुराः ॥ BrP_153.12 ॥ प्राप्तपुत्रश् च नृपतिस् $ तीर्थश्रैष्ठ्यम् अयाचत & महापापमहारोग- % महाव्यसनिनां नृणाम् ॥ BrP_153.13 ॥ नानाविपद्गणार्तानां $ सर्वाभिमतलब्धये & प्रादाज् ज्यैष्ठ्यं भवश् चापि % भावतीर्थं तद् उच्यते ॥ BrP_153.14 ॥ तत्र स्नानेन दानेन $ सर्वान् कामान् अवाप्नुयात् & भवप्रसादाद् अभवत् % सुतः प्राचीनबर्हिषः ॥ BrP_153.15 ॥ महिमा गौतमीतीरे $ भावतीर्थं तद् उच्यते & तत्र सप्तति तीर्थानि % पुण्यान्य् अखिलदानि च ॥ BrP_153.16 ॥ {ब्रह्मोवाच: } सहस्रकुण्डम् आख्यातं $ तीर्थं वेदविदो विदुः & यस्य स्मरणमात्रेण % सुखी संपद्यते नरः ॥ BrP_154.1 ॥ पुरा दाशरथी रामः $ सेतुं बद्ध्वा महार्णवे & लङ्कां दग्ध्वा रिपून् हत्वा % रावणादीन् रणे शरैः ॥ BrP_154.2 ॥ वैदेहीं च समासाद्य $ रामो वचनम् अब्रवीत् & पश्यत्सु लोकपालेषु % तस्याचार्ये पुरः स्थिते ॥ BrP_154.3 ॥ अग्नौ शुद्धिगतां सीतां $ रामो लक्ष्मणसंनिधौ & एहि वैदेहि शुद्धासि % अङ्कम् आरोढुम् अर्हसि ॥ BrP_154.4 ॥ नेत्य् उवाच तदा श्रीमान् $ अङ्गदो हनुमांस् तथा & अयोध्यायां तु वैदेहि % सार्धं यामः सुहृज्जनैः ॥ BrP_154.5 ॥ तत्र शुद्धिम् अवाप्याथ $ पुनर् भ्रातृषु मातृषु & लौकिकेष्व् अपि पश्यत्सु % ततः शुद्धा नृपात्मजा ॥ BrP_154.6 ॥ अयोध्यायां सुपुण्ये ऽह्नि $ अङ्कम् आरोढुम् अर्हसि & अस्याश् चरित्रविषये % संदेहः कस्य जायते ॥ BrP_154.7 ॥ लोकापवादस् तद् अपि $ निरस्यः स्वजनेषु हि & तयोर् वाक्यम् अनादृत्य % लक्ष्मणः सविभीषणः ॥ BrP_154.8 ॥ रामश् च जाम्बवांश् चैव $ ताम् आह्वयन् नृपात्मजाम् & स्वस्तीत्य् उक्ता देवताभी % राज्ञो ऽङ्कं चारुरोह सा ॥ BrP_154.9 ॥ मुदितास् ते ययुः शीघ्रं $ पुष्पकेण विराजता & अयोध्यां नगरीं प्राप्य % तथा राज्यं स्वकं तु यत् ॥ BrP_154.10 ॥ मुदितास् ते ऽभवन् सर्वे $ सदा रामानुवर्तिनः & ततः कतिपयाहेषु % अनार्येभ्यो विरूपिकाम् ॥ BrP_154.11 ॥ वाचं श्रुत्वा स तत्याज $ गुर्विणीं ताम् अयोनिजाम् & मिथ्यापवादम् अपि हि % न सहन्ते कुलोन्नताः ॥ BrP_154.12 ॥ वाल्मीकेर् मुनिमुख्यस्य $ आश्रमस्य समीपतः & तत्याज लक्ष्मणः सीताम् % अदुष्टां रुदतीं रुदन् ॥ BrP_154.13 ॥ नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् $ असौ तद् अकरोद् भिया & ततः कतिपयाहेषु % व्यतीतेषु नृपात्मजः ॥ BrP_154.14 ॥ रामः सौमित्रिणा सार्धं $ हयमेधाय दीक्षितः & तत्रैवाजग्मतुर् उभौ % रामपुत्रौ यशस्विनौ ॥ BrP_154.15 ॥ लवः कुशश् च विख्यातौ $ नारदाव् इव गायकौ & रामायणं समग्रं तद् % गन्धर्वाव् इव सुस्वरौ ॥ BrP_154.16 ॥ रामस्य चरितं सर्वं $ गायमानौ समीयतुः & यज्ञवाटं राजसुतौ % हेतुभिर् लक्षितौ तदा ॥ BrP_154.17 ॥ रामपुत्राव् उभौ शूरौ $ वैदेह्यास् तनयाव् इति & ताव् आनीय ततः पुत्राव् % अभिषिच्य यथाक्रमम् ॥ BrP_154.18 ॥ aÇkÃrƬhau ततः कृत्वा $ सस्वजे तौ पुनः पुनः & संसारदुःखखिन्नानाम् % अगतीनां शरीरिणाम् ॥ BrP_154.19 ॥ पुत्रालिङ्गनम् एवात्र $ परं विश्रान्तिकारणम् & मुहुर् आलिङ्ग्य तौ पुत्रौ % मुहुः स्वजति चुम्बति ॥ BrP_154.20 ॥ किम् अप्य् अन्तर् ध्यायति च $ निःश्वसत्य् अपि वै मुहुः & एतस्मिन्न् अन्तरे प्राप्ता % राक्षसा लङ्कवासिनः ॥ BrP_154.21 ॥ सुग्रीवो हनुमांश् चैव $ अङ्गदो जाम्बवांस् तथा & अन्ये च वानराः सर्वे % विभीषणपुरःसराः ॥ BrP_154.22 ॥ ते चागत्य नृपं प्राप्ताः $ सिंहासनम् उपस्थितम् & सीताम् अदृष्ट्वा हनुमान् % अङ्गदः कनकाङ्गदः ॥ BrP_154.23 ॥ क्व गतायोनिजा माता $ एको रामो ऽत्र दृश्यते & रामेण सा परित्यक्ता % इत्य् ऊचुर् द्वारपालकाः ॥ BrP_154.24 ॥ पश्यत्सु लोकपालेषु $ आर्ये तत्र प्रवादिनि & अग्नौ शुद्धिगतां सीतां % किं तु राजा निरङ्कुशः ॥ BrP_154.25 ॥ उत्पन्नैर् लौकिकैर् वाक्यै $ रामस् त्यजति तां प्रियाम् & मरिष्याव इति ह्य् उक्त्वा % गौतमीं पुनर् ईयतुः ॥ BrP_154.26 ॥ रामस् तौ पृष्ठतो ऽभ्येत्य $ अयोध्यावासिभिः सह & आगत्य गौतमीं तत्र % 'कुर्वंस् ते परमं तपः ॥ BrP_154.27 ॥ स्मारं स्मारं निश्वसन्तस् $ तां सीतां लोकमातरम् & संसारास्थाविरहिता % गौतमीसेवनोत्सुकाः ॥ BrP_154.28 ॥ लोकत्रयपतिः साक्षाद् $ रामो ऽनुजसमन्वितः & प्राप्तः स्नात्वा च गौतम्यां % शिवाराधनतत्परः ॥ BrP_154.29 ॥ परितापं जहौ सर्वं $ सहस्रपरिवारितः & यत्र चासीत् स वृत्तान्तः % सहस्रकुण्डम् उच्यते ॥ BrP_154.30 ॥ दशापराणि तीर्थानि $ तत्र सर्वार्थदानि च & तत्र स्नानं च दानं च % सहस्रफलदायकम् ॥ BrP_154.31 ॥ यत्र श्रीगौतमीतीरे $ वसिष्ठादिमुनीश्वरैः & सर्वापत्तारकं होमम् % अकारयद् अघान्तकम् ॥ BrP_154.32 ॥ सहस्रसंख्यायुक्तेषु $ कुण्डेषु वसुधारया & सर्वान् अपेक्षितान् कामान् % अवापासौ महातपाः ॥ BrP_154.33 ॥ गौतम्याः सरिदम्बायाः $ प्रसादाद् राक्षसान्तकः & सहस्रकुण्डाभिधं तद् % अभूत् तीर्थं महाफलम् ॥ BrP_154.34 ॥ {ब्रह्मोवाच: } कपिलतीर्थम् आख्यातं $ तद् एवाङ्गिरसं स्मृतम् & तद् एवादित्यम् आख्यातं % सइंहिकेयं तद् उच्यते ॥ BrP_155.1 ॥ गौतम्या दक्षिणे पारे $ आदित्यान् मुनिसत्तम & अयाजयन्न् अङ्गिरसो % दक्षिणां ते भुवं ददुः ॥ BrP_155.2 ॥ अङ्गिरोभ्यस् तदादित्यास् $ तपसे ऽङ्गिरसो ययुः & सा भूमिः सइंहिकी भूत्वा % जनान् सर्वान् अभक्षयत् ॥ BrP_155.3 ॥ तत्रसुस् ते जनाः सर्वे $ अङ्गिरोभ्यो न्यवेदयन् & विभीता ज्ञानतो ज्ञात्वा % भुवं तां सइंहिकीम् इति ॥ BrP_155.4 ॥ आदित्यान् अनुगत्वाथ $ वाचम् अङ्गिरसो ऽब्रुवन् & भुवं गृह्णन्तु या दत्ता % नेत्य् आदित्यास् तदाब्रुवन् ॥ BrP_155.5 ॥ निवृत्तां दक्षिणां नैव $ प्रतिगृह्णन्ति सूरयः & स्वदत्तां परदत्तां वा % यो हरेत वसुंधराम् ॥ BrP_155.6 ॥ षष्टिर् वर्षसहस्राणि $ विष्ठायां जायते कृमिः & भूमेः स्वपरदत्ताया % हरणान् नाधिकं क्वचित् ॥ BrP_155.7 ॥ पापम् अस्ति महारौद्रं $ न स्वीकुर्मः पुनस् तु ताम् & एवं यदा स्वदत्ताया % हरणे किं तदा भवेत् ॥ BrP_155.8 ॥ तथापि क्रयरूपेण $ गृह्णीमो दक्षिणां भुवम् & तथेत्य् उक्ते तु ते देवाः % कपिलां शुभलक्षणाम् ॥ BrP_155.9 ॥ गङ्गाया दक्षिणे पारे $ भुवः स्थाने तु तां ददुः & भुक्तिमुक्तिप्रदः साक्षाद् % विष्णुस् तिष्ठति मूर्तिमान् ॥ BrP_155.10 ॥ कपिलासंगमं तच् च $ सर्वाघौघविनाशनम् & तत्राभवद् दानतोयाद् % आपगा कपिलाभिधा ॥ BrP_155.11 ॥ सस्यवत्या अपि भुवो $ दानाद् गोदानम् उत्तमम् & लोकरक्षां चकारासौ % कृत्वा विनिमयं मुनिः ॥ BrP_155.12 ॥ यत्र तीर्थे च तद् वृत्तं $ गोतीर्थं तद् उदाहृतम् & पुण्यदं तत्र तीर्थानां % शतम् उक्तं मनीषिभिः ॥ BrP_155.13 ॥ तत्र स्नानेन दानेन $ भूमिदानफलं लभेत् & संगता गङ्गया तच् च % कपिलासंगमं विदुः ॥ BrP_155.14 ॥ {ब्रह्मोवाच: } शङ्खह्रदं नाम तीर्थं $ यत्र शङ्खगदाधरः & तत्र स्नात्वा च तं दृष्ट्वा % मुच्यते भवबन्धनात् ॥ BrP_156.1 ॥ तत्रेदं वृत्तम् आख्यास्ये $ भुक्तिमुक्तिप्रदायकम् & पुरा कृतयुगस्यादौ % ब्रह्मणः सामगायिनः ॥ BrP_156.2 ॥ ब्रह्माण्डागारसंभूता $ राक्षसा बहुरूपिणः & ब्रह्माणं खादितुं प्राप्ता % बलोन्मत्ता धृतायुधाः ॥ BrP_156.3 ॥ तदाहम् अब्रवं विष्णुं $ रक्षणाय जगद्गुरुम् & स विष्णुस् तानि रक्षांसि % हन्तुं चक्रेण चोद्यतः ॥ BrP_156.4 ॥ छित्त्वा चक्रेण रक्षांसि $ शङ्खम् आपूरयत् तदा & निष्कण्टकं तलं कृत्वा % स्वर्गं निर्वैरम् एव च ॥ BrP_156.5 ॥ ततो हर्षप्रकर्षेण $ शङ्खम् आपूरयद् धरिः & ततो रक्षांसि सर्वाणि % ह्य् अनीनशुर् अशेषतः ॥ BrP_156.6 ॥ यत्रैतद् वृत्तम् अखिलं $ विष्णुशङ्खप्रभावतः & शङ्खतीर्थं तु तत् प्रोक्तं % सर्वक्षेमकरं नृणाम् ॥ BrP_156.7 ॥ सर्वाभीष्टप्रदं पुण्यं $ स्मरणान् मङ्गलप्रदम् & आयुरारोग्यजननं % लक्ष्मीपुत्रप्रवर्धनम् ॥ BrP_156.8 ॥ स्मरणात् पठनाद् वापि $ सर्वकामान् अवाप्नुयात् & तीर्थानाम् अयुतं तत्र % सर्वपापनुदं मुने ॥ BrP_156.9 ॥ तीर्थान्य् अयुतसंख्यानि $ सर्वपापहराणि च & येषां प्रभावं जानाति % वक्तुं देवो महेश्वरः ॥ BrP_156.10 ॥ पापक्षयप्रतिनिधिर् $ नैतेभ्यो ऽस्त्य् अपरः क्वचित् ॥* BrP_156.11 // {ब्रह्मोवाच: } किष्किन्धातीर्थम् आख्यातं $ सर्वकामप्रदं नृणाम् & सर्वपापप्रशमनं % यत्र संनिहितो भवः ॥ BrP_157.1 ॥ तस्य स्वरूपं वक्ष्यामि $ यत्नेन शृणु नारद & पुरा दाशरथी रामो % रावणं लोकरावणम् ॥ BrP_157.2 ॥ किष्किन्धावासिभिः सार्धं $ जघान रणमूर्धनि & सपुत्रं सबलं हत्वा % सीताम् आदाय शत्रुहा ॥ BrP_157.3 ॥ भ्रात्रा सौमित्रिणा सार्धं $ वानरैश् च महाबलैः & विभीषणेन बलिना % देवैः प्रत्यागतो नृपः ॥ BrP_157.4 ॥ कृतस्वस्त्ययनः श्रीमान् $ पुष्पकेण विराजितः & यद् आसीद् धनराजस्य % कामगेनाशुगामिना ॥ BrP_157.5 ॥ अयोध्याम् अगमन् सर्वे $ गच्छन् गङ्गाम् अपश्यत & रामो विरामः शत्रूणां % शरण्यः शरणार्थिनाम् ॥ BrP_157.6 ॥ गौतमीं तु जगत्पुण्यां $ सर्वकामप्रदायिनीम् & मनोनयनसंताप- % निवारणपरायणाम् ॥ BrP_157.7 ॥ तां दृष्ट्वा नृपतिः श्रीमान् $ गङ्गातीरम् अथाविशत् & तां दृष्ट्वा प्राह नृपतिर् % हर्षगद्गदया गिरा \ हरीन् सर्वान् अथामन्त्र्य # हनुमत्प्रमुखान् मुने ॥ BrP_157.8 ॥ {राम उवाच: } अस्याः प्रभावाद् धरयो $ यो ऽसौ मम पिता प्रभुः & सर्वपापविनिर्मुक्तस् % ततो यातस् त्रिविष्टपम् ॥ BrP_157.9 ॥ इयं जनित्री सकलस्य जन्तोर् BrP_157.10a भुक्तिप्रदा मुक्तिम् अथापि दद्यात् BrP_157.10b पापानि हन्याद् अपि दारुणानि BrP_157.10c कान्यानयास्त्य् अत्र नदी समाना BrP_157.10d हतानि शश्वद् दुरितानि चैव BrP_157.11a अस्याः प्रभावाद् अरयः सखायः BrP_157.11b विभीषणो मैत्रम् उपैति नित्यं BrP_157.11c सीता च लब्धा हनुमांश् च बन्धुः BrP_157.11d लङ्का च भग्ना सगणं हि रक्षो BrP_157.12a हतं हि यस्याः परिसेवनेन BrP_157.12b यां गौतमो देववरं प्रपूज्य BrP_157.12c शिवं शरण्यं सजटाम् अवाप BrP_157.12d सेयं जनित्री सकलेप्सितानाम् BrP_157.13a अमङ्गलानाम् अपि संनिहन्त्री BrP_157.13b जगत्पवित्रीकरणैकदक्षा BrP_157.13c दृष्टाद्य साक्षात् सरितां सवित्री BrP_157.13d कायेन वाचा मनसा सदैनां BrP_157.14a व्रजामि गङ्गां शरणं शरण्याम् BrP_157.14b {ब्रह्मोवाच: } एतत् समाकर्ण्य वचो नृपस्य BrP_157.15a तत्राप्लवन् हरयः सर्व एव BrP_157.15b पूजां चक्रुर् विधिवत् ते पृथक् च BrP_157.15c पुष्पैर् अनेकैः सर्वलोकोपहारैः BrP_157.15d संपूज्य शर्वं नृपतिर् यथावत् BrP_157.16a स्तुत्वा वाक्यैः सर्वभावोपयुक्तैः BrP_157.16b ते वानरा मुदिताः सर्व एव BrP_157.16c नृत्यं च गीतं च तथैव चक्रुः BrP_157.16d सुखोषितस् तां रजनीं महात्मा BrP_157.17a प्रियानुयुक्तः संवृतः प्रेमवद्भिः BrP_157.17b दुःखं जहौ सर्वम् अमित्रसंभवं BrP_157.17c किं नाप्यते गौतमीसेवनेन BrP_157.17d सविस्मयः पश्यति भृत्यवर्गं BrP_157.18a गोदावरीं स्तौति च संप्रहृष्टः BrP_157.18b संमानयन् भृत्यगणं समग्रम् BrP_157.18c अवाप रामः कमपि प्रमोदम् BrP_157.18d पुनः प्रभाते विमले तु सूर्ये BrP_157.18e विभीषणो दाशरथिं babhëe BrP_157.18f {विभीषण उवाच: } नाद्यापि तृप्तास् तु भवाम तीर्थे BrP_157.19a कंचिच् च कालं निवसाम चात्र BrP_157.19b वत्स्याम चात्रैव पराश् चतस्रो BrP_157.19c रात्रीर् अथो याम वृतास् त्व् अयोध्याम् BrP_157.19d {ब्रह्मोवाच: } तस्याथ वाक्यं हरयो ऽनुमेनिरे BrP_157.20a तथैव रात्रीर् अपराश् चतस्रः BrP_157.20b संपूज्य देवं सकलेश्वरं तं BrP_157.20c भ्रातृप्रियं तीर्थम् अथो जगाम BrP_157.20d सिद्धेश्वरं नाम जगत्प्रसिद्धं BrP_157.21a यस्य प्रभावात् प्रबलो दशास्यः BrP_157.21b एवं तु पञ्चाहम् अथोषिरे ते BrP_157.21c स्वं स्वं प्रतिष्ठापितलिङ्गम् अर्च्य BrP_157.21d शुश्रूषणं तत्र करोति वायोः BrP_157.22a सुतो ऽनुगामी हनुमान् नृपस्य BrP_157.22b गच्छन् नृपेन्द्रो हनुमन्तम् आह BrP_157.22c लिङ्गानि सर्वाणि विसर्जयस्व BrP_157.22d मत्स्थापितान्य् उत्तममन्त्रविद्भिस् BrP_157.23a तथेतरैः शंकरकिंकरैश् च BrP_157.23b नोद्वास्य पूजां परशंकरेण BrP_157.23c बाह्यं समायोज्यम् अहो भवस्य BrP_157.23d तिष्ठन्ति सुस्थास् तदनादरेण BrP_157.24a ते खड्गपत्त्रादिषु संभवन्ति BrP_157.24b ये ऽश्रद्दधानाः शिवलिङ्गपूजां BrP_157.24c विधाय कृत्यं न समाचरन्ति BrP_157.24d यथोचितं ते यमकिंकरैर् हि BrP_157.25a पच्यन्त एवाखिलदुर्गतीषु BrP_157.25b रामाज्ञया वायुसुतो जगाम BrP_157.25c दोर्भ्यां न चोत्पाटयितुं शशाक BrP_157.25d ततः स्वपुच्छेन ग्रहीतुकामः BrP_157.26a संवेष्ट्य लिङ्गं तु विसृष्टकामः BrP_157.26b नैवाशकत् तन् महद् अद्भुतं स्यात् BrP_157.26c कपीश्वराणां नृपतेस् तथैव BrP_157.26d कश् चालयेल् लब्धमहानुभावं BrP_157.27a महेशलिङ्गं पुरुषो मनस्वी BrP_157.27b तन् निश्चलं प्रेक्ष्य महानुभावो BrP_157.27c नृपप्रवीरः सहसा जगाम BrP_157.27d विप्रान् अथामन्त्र्य विधाय पूजां BrP_157.28a प्रदक्षिणीकृत्य च रामचन्द्रः BrP_157.28b शुद्धातिशुद्धेन हृदाखिलैस् तैर् BrP_157.28c लिङ्गानि सर्वाणि ननाम रामः BrP_157.28d किष्किन्धवासिप्रवरैर् अशेषैः BrP_157.29a संसेवितं तीर्थम् अतो बभूव BrP_157.29b अत्राप्लवाद् एव महान्ति पापान्य् BrP_157.29c अपि क्षयं यान्ति न संशयो ऽत्र BrP_157.29d पुनश् च गङ्गां प्रणनाम भक्त्या BrP_157.30a प्रसीद मातर् मम गौतमीति BrP_157.30b जल्पन् मुहुर् विस्मितचित्तवृत्तिर् BrP_157.30c विलोकयन् प्रणमन् गौतमीं ताम् BrP_157.30d ततः प्रभृत्य् एतद् अतीव पुण्यं BrP_157.31a किष्किन्धतीर्थं विबुधा वदन्ति BrP_157.31b पठेत् स्मरेद् वापि शृणोति भक्त्या BrP_157.31c पापापहं किं पुनः स्नानदानैः BrP_157.31d {ब्रह्मोवाच: } व्यासतीर्थम् इति ख्यातं $ प्राचेतसम् अतः परम् & नातः परतरं किंचित् % पावनं सर्वसिद्धिदम् ॥ BrP_158.1 ॥ दश मे मानसाः पुत्राः $ स्रष्टारो जगताम् अपि & अन्तं जिज्ञासवस् ते वै % पृथिव्या जग्मुर् ओजसा ॥ BrP_158.2 ॥ पुनः सृष्टाः पुनस् ते ऽपि $ यातास् तान् समवेक्षितुम् & नैव ते ऽपि समायाता % ये गतास् ते गता गताः ॥ BrP_158.3 ॥ तदोत्पन्ना महाप्राज्ञा $ दिव्या आङ्गिरसो मुने & वेदवेदाङ्गतत्त्वज्ञाः % सर्वशास्त्रविशारदाः ॥ BrP_158.4 ॥ ते ऽनुज्ञाता अङ्गिरसा $ गुरुं नत्वा तपोधनाः & तपसे निश्चिताः सर्वे % नैव पृष्ट्वा तु मातरम् ॥ BrP_158.5 ॥ सर्वेभ्यो ह्य् अधिका माता $ गुरुभ्यो गौरवेण हि & तदा नारद कोपेन % सा शशाप तदात्मजान् ॥ BrP_158.6 ॥ {मातोवाच: } माम् अनादृत्य ये पुत्राः $ प्रवृत्ताश् चरितुं तपः & सर्वैर् अपि प्रकारैस् तन् % न तेषां सिद्धिम् एष्यति ॥ BrP_158.7 ॥ {ब्रह्मोवाच: } नानादेशांश् च चिन्वानास् $ तपःसिद्धिं न यान्ति च & विघ्नम् अन्वेति तान् सर्वान् % इतश् चेतश् च धावतः ॥ BrP_158.8 ॥ क्वापि तद् राक्षसैर् विघ्नं $ क्वापि तन् मानुषैर् अभूत् & प्रमदाभिः क्वचिच् चापि % क्वापि तद्देहदोषतः ॥ BrP_158.9 ॥ एवं तु भ्रममाणास् ते $ ययुः सर्वे तपोनिधिम् & अगस्त्यं तपतां श्रेष्ठं % कुम्भयोनिं जगद्गुरुम् ॥ BrP_158.10 ॥ नमस्कृत्वा ह्य् आङ्गिरसा $ ह्य् अग्निवंशसमुद्भवाः & दक्षिणाशापतिं शान्तं % विनीताः प्रष्टुम् उद्यताः ॥ BrP_158.11 ॥ {आङ्गिरसा ऊचुः: } भगवन् केन दोषेण $ तपो ऽस्माकं न सिध्यति & नानाविधैर् अप्य् उपायैः % कुर्वतां च पुनः पुनः ॥ BrP_158.12 ॥ किं कुर्मः कः प्रकारो ऽत्र $ तपस्य् एव भवाम किम् & उपायं ब्रूहि विप्रेन्द्र % ज्येष्ठो ऽसि तपसा ध्रुवम् ॥ BrP_158.13 ॥ ज्ञातासि ज्ञानिनां ब्रह्मन् $ वक्तासि वदतां वरः & शान्तो ऽसि यमिनां नित्यं % दयावान् प्रियकृत् तथा ॥ BrP_158.14 ॥ अक्रोधनश् च न द्वेष्टा $ तस्माद् ब्रूहि विवक्षितम् & साहंकारा दयाहीना % गुरुसेवाविवर्जिताः \ असत्यवादिनः क्रूरा # न ते तत्त्वं विजानते ॥ BrP_158.15 ॥ {ब्रह्मोवाच: } अगस्त्यः प्राह तान् सर्वान् $ क्षणं ध्यात्वा शनैः शनैः ॥* BrP_158.16 // {अगस्त्य उवाच: } शान्तात्मानो भवन्तो वै $ स्रष्टारो ब्रह्मणा कृताः & न पर्याप्तं तपश् चाभूत् % स्मरध्वं स्मयकारणम् ॥ BrP_158.17 ॥ ब्रह्मणा निर्मिताः पूर्वं $ ये गताः सुखम् एधते & ये गताः पुनर् अन्वेष्टुं % ते च त्व् आङ्गिरसो ऽभवन् ॥ BrP_158.18 ॥ ते यूयं च पुनः काले $ याता याताः शनैः शनैः & प्रजापतेर् अप्य् अधिका % भवितारो न संशयः ॥ BrP_158.19 ॥ इतो यान्तु तपस् तप्तुं $ गङ्गां त्रैलोक्यपावनीम् & नोपायो ऽन्यो ऽस्ति संसारे % विना गङ्गां शिवप्रियाम् ॥ BrP_158.20 ॥ तत्राश्रमे पुण्यदेशे $ ज्ञानदं पूजयिष्यथ & स च्छेदयिष्यत्य् अखिलं % संशयं वो महामतिः \ न सिद्धिः क्वापि केषांचिद् # विना सद्गुरुणा यतः ॥ BrP_158.21 ॥ {ब्रह्मोवाच: } ते तम् ऊचुर् मुनिवरं $ ज्ञानदः को ऽभिधीयते & ब्रह्मा विष्णुर् महेशो वा % आदित्यो वापि चन्द्रमाः ॥ BrP_158.22 ॥ अग्निश् च वरुणः कः स्याज् $ ज्ञानदो मुनिसत्तम & अगस्त्यः पुनर् अप्य् आह % ज्ञानदः श्रूयताम् अयम् ॥ BrP_158.23 ॥ या आपः सो ऽग्निर् इत्य् उक्तो $ यो ऽग्निः सूर्यः स उच्यते & यश् च सूर्यः स वै विष्णुर् % यश् च विष्णुः स भास्करः ॥ BrP_158.24 ॥ यश् च ब्रह्मा स वै रुद्रो $ यो रुद्रः सर्वम् एव तत् & यस्य सर्वं तु तज् ज्ञानं % ज्ञानदः सो ऽत्र कीर्त्यते ॥ BrP_158.25 ॥ देशिकप्रेरकव्याख्या- $ कृदुपाध्यायदेहदाः & गुरवः सन्ति बहवस् % तेषां ज्ञानप्रदो महान् ॥ BrP_158.26 ॥ तद् एव ज्ञानम् अत्रोक्तं $ येन भेदो विहन्यते & एक एवाद्वयः शंभुर् % इन्द्रमित्राग्निनामभिः \ वदन्ति बहुधा विप्रा # भ्रान्तोपकृतिहेतवे ॥ BrP_158.27 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा मुनेर् वाक्यं $ गाथा गायन्त एव ते & जग्मुः पञ्चोत्तरां गङ्गां % पञ्च जग्मुश् च दक्षिणाम् ॥ BrP_158.28 ॥ अगस्त्येनोदितान् देवान् $ पूजयन्तो यथाविधि & आसनेषु विशेषेण % ह्य् आसीनास् तत्त्वचिन्तकाः ॥ BrP_158.29 ॥ तेषां सर्वे सुरगणाः $ प्रीतिमन्तो ऽभवन् मुने & स्रष्टृत्वं तु युगादौ यत् % कल्पितं विश्वयोनिना ॥ BrP_158.30 ॥ अधर्माणां निवृत्त्यर्थं $ वेदानां स्थापनाय च & लोकानाम् उपकारार्थं % धर्मकामार्थसिद्धये ॥ BrP_158.31 ॥ पुराणस्मृतिवेदार्थ- $ धर्मशास्त्रार्थनिश्चये & स्रष्टृत्वं जगताम् इष्टं % तादृग्रूपा भविष्यथ ॥ BrP_158.32 ॥ प्रजापतित्वं तेषां वै $ भविष्यति शनैः क्रमात् & यदा ह्य् अधर्मो भविता % वेदानां च पराभवः ॥ BrP_158.33 ॥ वेदानां व्यसनं तेभ्यो $ भाविव्यासास् ततस् तु ते & यदा यदा तु धर्मस्य % ग्लानिर् वेदस्य दृश्यते ॥ BrP_158.34 ॥ तदा तदा तु ते व्यासा $ भविष्यन्त्य् उपकारिणः & तेषां यत् तपसः स्थानं % गङ्गायास् तीरम् उत्तमम् ॥ BrP_158.35 ॥ तत्र तत्र शिवो विष्णुर् $ अहम् आदित्य एव च & अग्निर् आपः सर्वम् इति % तत्र संनिहितं सदा ॥ BrP_158.36 ॥ नैतेभ्यः पावनं किंचिन् $ नैतेभ्यस् त्व् अधिकं क्वचित् & तत्तदाकारतां प्राप्तं % परं ब्रह्मैव केवलम् ॥ BrP_158.37 ॥ सर्वात्मकः शिवो व्यापी $ सर्वभावस्वरूपधृक् & विशेषतस् तत्र तीर्थे % सर्वप्राण्यनुकम्पया ॥ BrP_158.38 ॥ सर्वैर् देवैर् अनुवृतस् $ तदनुग्रहकारकः & धर्मव्यासास् तु ते ज्ञेया % वेदव्यासास् तथैव च ॥ BrP_158.39 ॥ तेषां तीर्थं तेन नाम्ना $ व्यपदिष्टं जगत्त्रये & पापपङ्कक्षालनाम्भो % मोहध्वान्तमदापहम् \ सर्वसिद्धिप्रदं पुंसां # व्यासतीर्थम् अनुत्तमम् ॥ BrP_158.40 ॥ {ब्रह्मोवाच: } वञ्जरासंगमं नाम $ तीर्थं त्रैलोक्यविश्रुतम् & ऋषिभिः सेवितं नित्यं % सिद्धै राजर्षिभिस् तथा ॥ BrP_159.1 ॥ दासत्वम् अगमत् पूर्वं $ नागानां गरुडः खगः & मातृदास्यात् तदा दुःख- % परिसंतप्तमानसः \ कदाचिच् चिन्तयाम् आस # रहः स्थित्वा विनिश्वसन् ॥ BrP_159.2 ॥ {गरुड उवाच: } त एव धन्या लोके ऽस्मिन् $ कृतपुण्यास् त एव हि & नान्यसेवा कृता यैस् तु % न येषां व्यसनागमः ॥ BrP_159.3 ॥ सुखं तिष्ठन्ति गायन्ति $ स्वपन्ति च हसन्ति च & स्वदेहप्रभवो धन्या % धिग् धिग् अन्यवशे स्थितान् ॥ BrP_159.4 ॥ {ब्रह्मोवाच: } इति चिन्तासमाविष्टो $ जननीम् एत्य दुःखितः & पर्यपृच्छद् अमेयात्मा % वैनतेयो ऽथ मातरम् ॥ BrP_159.5 ॥ {गरुड उवाच: } कस्यापराधान् मातस् त्वं $ पितुर् वा मम वान्यतः & दासीत्वम् आप्ता वद तत्- % कारणं मम पृच्छतः ॥ BrP_159.6 ॥ {ब्रह्मोवाच: } साब्रवीत् पुत्रम् आत्मीयम् $ अरुणस्यानुजं प्रियम् ॥* BrP_159.7 ॥ {विनतोवाच: } नैव कस्यापराधो ऽस्ति $ स्वापराधो मयोदितः & यस्या वाक्यं विपर्येति % सा दासी स्यान् मयोदितम् ॥ BrP_159.8 ॥ कद्रूश् चापि तथैवाहं $ सा मया संयुता ययौ & कद्र्वा ममाभवद् वादश् % छद्मनाहं तया जिता ॥ BrP_159.9 ॥ विधिर् हि बलवांस् तात $ कां कां चेष्टां न चेष्टते & एवं दासीत्वम् अगमं % कद्र्वाः कश्यपनन्दन \ यदा दासी तु जाताहं # दासो ऽभूस् त्वं द्विजन्मज ॥ BrP_159.10 ॥ {ब्रह्मोवाच: } तूष्णीं तदा बभूवासौ $ गरुडो ऽतीव दुःखितः & न किंचिद् ऊचे जननीं % चिन्तयन् भवितव्यताम् ॥ BrP_159.11 ॥ कद्रूः कदाचित् सा प्राह $ पुत्राणां हितम् इच्छती & आत्मनो भूतिम् इच्छन्ती % विनतां खगमातरम् ॥ BrP_159.12 ॥ {कद्रूर् उवाच: } पुत्रः सूर्यं नमस्कर्तुं $ तव यात्य् अनिवारितः & अहो लोकत्रये ऽप्य् अस्मिन् % धन्यासि बत दास्य् अपि ॥ BrP_159.13 ॥ {ब्रह्मोवाच: } स्वदुःखं गूहमाना सा $ कद्रूं प्राह सुविस्मिता ॥* BrP_159.14 // {विनतोवाच: } तव पुत्रास् तु किम् इति $ रविं द्रष्टुं न यान्ति च ॥* BrP_159.15 // {कद्रूर् उवाच: } पुत्रान् मदीयान् सुभगे $ नय नागालयं प्रति & समुद्रस्य समीपे तु % तद् आस्ते शीतलं सरः ॥ BrP_159.16 ॥ {ब्रह्मोवाच: } सुपर्णस् त्व् अवहन् नागान् $ कद्रूं च विनता तथा & ततः प्रोवाच मुदिता % वैनतेयस्य मातरम् ॥ BrP_159.17 ॥ सुराणां नेतु निलयं $ गरुडो मत्सुतान् इति & पुनः प्राह सर्पमाता % गरुडं विनयान्वितम् ॥ BrP_159.18 ॥ {सर्पमातोवाच: } पुत्रा मे द्रष्टुम् इच्छन्ति $ हंसं त्रिजगतां गुरुम् & नमस्कृत्वा ततः सूर्यम् % एष्यन्ति निलयं मम \ हण्डे त्वं नय पुत्रान् मे # सूर्यमण्डलम् अन्वहम् ॥ BrP_159.19 ॥ {ब्रह्मोवाच: } सा वेपमाना विनता $ दीना कद्रूम् abhëata ॥* BrP_159.20 // {विनतोवाच: } नाहं क्षमा सर्पमातः $ पुत्रो मे नेष्यते सुतान् & दृष्ट्वा दिनकरं देवं % पुनर् एव प्रयान्तु ते ॥ BrP_159.21 ॥ {ब्रह्मोवाच: } विनता स्वसुतं प्राह $ विहगानाम् अधीश्वरम् & नमस्कर्तुम् अथेच्छन्ति % नागाः स्वामित्वम् आगताः ॥ BrP_159.22 ॥ भास्वन्तम् इत्य् उवाचेयं $ मां सर्पजननी हठात् & तथेत्य् उक्त्वा स गरुडो % माम् आरोहन्तु पन्नगाः ॥ BrP_159.23 ॥ tadÃrƬhaæ सर्पसैन्यं $ गरुडं विहगाधिपम् & शनैः शनैर् उपगमद् % यत्र देवो दिवाकरः \ ते दह्यमानास् तीक्ष्णेन # भानुतापेन विव्यथुः ॥ BrP_159.24 ॥ {सर्पा ऊचुः: } निवर्तस्व महाप्राज्ञ $ पतंगाय नमो नमः & अलं सूर्यस्य सदनं % दग्धाः सूर्यस्य तेजसा \ यामस् त्वया वा गरुड # विहाय त्वाम् अथापि वा ॥ BrP_159.25 ॥ {ब्रह्मोवाच: } एवं नागैर् उच्यमान $ आदित्यं दर्शयामि वः & इत्य् उक्त्वा गगनं शीघ्रं % जगामादित्यसंमुखः ॥ BrP_159.26 ॥ दग्धभोगा निपेतुस् ते $ द्वीपं तं वीरणं प्रति & बहवः शतसाहस्राः % pŬità दग्धविग्रहाः ॥ BrP_159.27 ॥ पुत्राणाम् आर्तसंनादं $ पतितानां महीतले & आश्वासितुं समायाता % तान् सा कद्रूः सुविह्वला ॥ BrP_159.28 ॥ उवाच विनतां कद्रूस् $ तव पुत्रो ऽतिदुष्कृतम् & कृतवान् अतिदुर्मेधा % येषां शान्तिर् न विद्यते ॥ BrP_159.29 ॥ नान्यथा कर्तुम् आयाति $ स्वामिवाक्यं फणीश्वरः & स काश्यपो बृहत्तेजा % यद्य् अत्र स्याद् अनामयम् ॥ BrP_159.30 ॥ भवेच् चैवं कथं शान्तिः $ पुत्राणां मम भामिनि & कद्र्वास् तद् वचनं श्रुत्वा % विनता ह्य् अतिभीतवत् ॥ BrP_159.31 ॥ पुत्रम् आह महात्मानं $ गरुडं विहगाधिपम् ॥* BrP_159.32 // {विनतोवाच: } नेदं युक्ततरं पुत्र $ भूषणं विनयेन हि & वर्तितुं युक्तम् इत्य् उक्तं % वैपरीत्यं न युज्यते ॥ BrP_159.33 ॥ नामित्रेष्व् अपि कर्तव्यं $ सद्भिर् जिह्मं कदाचन & श्रोत्रिये चान्त्यजे वापि % समं चन्द्रः प्रकाशते ॥ BrP_159.34 ॥ कुर्वन्त्य् अनिष्टं कपटैस् $ त एव मम पुत्रक & प्रसह्य कर्तुं ये साक्षाद् % अशक्ताः पुरुषाधमाः ॥ BrP_159.35 ॥ {ब्रह्मोवाच: } विनता च ततः प्राह $ कद्रूं तां सर्पमातरम् ॥* BrP_159.36 // {विनतोवाच: } किं कृत्वा शान्तिर् अभ्येति $ पुत्राणां ते करोमि तत् & जरया तु गृहीतास् ते % वद शान्तिं करोमि तत् ॥ BrP_159.37 ॥ {ब्रह्मोवाच: } कद्रूर् अप्य् आह विनतां $ रसातलगतं पयः & तेनाभिषेचितानां मे % पुत्राणां शान्तिर् एष्यति ॥ BrP_159.38 ॥ कद्र्वास् तद् वचनं श्रुत्वा $ रसातलगतं पयः & क्षणेनैव समानीय % नागांस् तान् अभ्यषेचयत् \ ततः प्रोवाच गरुडो # मघवानं शतक्रतुम् ॥ BrP_159.39 ॥ {गरुड उवाच: } मेघाश् चाप्य् अत्र वर्षन्तु $ त्रैलोक्यस्योपकारिणः ॥* BrP_159.40 // {ब्रह्मोवाच: } तथा ववर्ष पर्जन्यो $ नागानाम् अभवच् छिवम् & रसातलभवं गाङ्गं % नागसंजीवनं पयः ॥ BrP_159.41 ॥ जराशोकविनाशार्थम् $ आनीतं गरुडेन यत् & यत्राभिषेचिता नागास् % तन् नागालयम् उच्यते ॥ BrP_159.42 ॥ गरुडेन यतो वारि $ आनीतं तद् रसातलात् & तद् गाङ्गं वारि सर्वेषां % सर्वपापप्रणाशनम् ॥ BrP_159.43 ॥ जराया वारणं यस्मान् $ नागानाम् अभवच् छिवम् & रसातलभवं गाङ्गं % नागसंजीवनं यतः ॥ BrP_159.44 ॥ जराशोकविनाशार्थं $ गङ्गाया दक्षिणे तटे & साक्षाद् अमृतसंवाहा % वञ्जरा साभवन् नदी ॥ BrP_159.45 ॥ जरादारिद्र्यसंताप- $ हारिणी क्लेशवारिणी & रसातलभवा गङ्गा % मर्त्यलोकभवा तु या ॥ BrP_159.46 ॥ तयोश् च संगमो यः स्यात् $ किं पुनस् तत्र वर्ण्यते & यस्यानुस्मरणाद् एव % नाशं यान्त्य् अघसंचयाः ॥ BrP_159.47 ॥ तत्र च स्नानदानानां $ फलं को वक्तुम् ईश्वरः & सपादं तत्र तीर्थानां % लक्षम् आहुर् मनीषिणः ॥ BrP_159.48 ॥ सर्वसंपत्तिदातॄणां $ सर्वपापौघहारिणाम् & वञ्जरासंगमसमं % तीर्थं क्वापि न विद्यते \ यदनुस्मरणेनापि # विपद्यन्ते विपत्तयः ॥ BrP_159.49 ॥ {ब्रह्मोवाच: } देवागमं नाम तीर्थं $ सर्वकामप्रदं शिवम् & भुक्तिमुक्तिप्रदं नॄणां % पितॄणां तृप्तिकारकम् ॥ BrP_160.1 ॥ तत्र वृत्तं समाख्यास्ये $ तव यत्नेन नारद & देवानाम् असुराणां च % स्पर्धाभूद् धनहेतवे ॥ BrP_160.2 ॥ स्वर्गः सुराणाम् अभवद् $ असुराणाम् इलाभवत् & कर्मभूमिम् अवष्टभ्य % असुराः सर्वतो ऽभवन् ॥ BrP_160.3 ॥ देवानां यज्ञभागांश् च $ दातॄन् घ्नन्त्य् असुरास् ततः & ततः सुरगणाः सर्वे % यज्ञभागैर् विना कृताः ॥ BrP_160.4 ॥ व्यथिता माम् उपाजग्मुः $ किं कृत्यम् इति चाब्रुवन् & मया चोक्ताः सुरगणा % युद्धे जित्वासुरान् बलात् ॥ BrP_160.5 ॥ भुवं प्राप्स्यथ कर्माणि $ हवींषि च यशांसि च & तथेत्य् उक्त्वा गता देवा % भूमिं ते समरार्थिनः ॥ BrP_160.6 ॥ दैत्याश् च दानवाश् चैव $ राक्षसा बलदर्पिताः & एकीभूत्वा ययुस् ते ऽपि % जयिनो युद्धकाङ्क्षिणः ॥ BrP_160.7 ॥ अहिर् वृत्रो बलिस् tvëÂrir $ नमुचिः शम्बरो मयः & एते चान्ये च बहवो % योद्धारो बलदर्पिताः ॥ BrP_160.8 ॥ अग्निर् इन्द्रो ऽथ वरुणस् $ त्वष्टा पूषा तथाश्विनौ & मरुतो लोकपालाश् च % नानायुद्धविशारदाः ॥ BrP_160.9 ॥ ते दानवाः सर्व एव $ याम्यां वै दिशि संगरे & अकुर्वन्त महायत्नं % दक्षिणार्णवसंस्थिताः ॥ BrP_160.10 ॥ त्रिकूटः पर्वतश्रेष्ठो $ राक्षसानां पुराभवत् & तद्वनेन ययुः सर्वे % तैः सार्धं दक्षिणार्णवम् ॥ BrP_160.11 ॥ सर्वेषां मेलनं यत्र $ पर्वतो मलयस् तु सः & मलयस्यापि देशो ऽसौ % देवारीणाम् अभूत् तदा ॥ BrP_160.12 ॥ देवानां गौतमीतीरे $ तत्र संनिहितः शिवः & इति तेषां समायोगो % देवानाम् अभवत् किल ॥ BrP_160.13 ॥ देवाः स्वरथम् ÃrƬhÃs $ तत्र तत्र समागमन् & गौतम्याः सरिदम्बायाः % पुलिने विमलाशयाः ॥ BrP_160.14 ॥ प्रसन्नाभीष्टदा या स्यात् $ पितॄणाम् अखिलस्य तु & ततो देवगणाः सर्वे % स्तुत्वा देवं महेश्वरम् \ अभयं चिन्तयाम् आसुस् # ते सर्वे ऽथ परस्परम् ॥ BrP_160.15 ॥ {देवा ऊचुः: } अत्राप्य् उपायः को ऽस्माकं $ निर्जितानां परैर् हठात् & एकम् एवात्र नः श्रेयो % विजयो वाथवा मृतिः \ सपत्नैर् अभिभूतानां # जीवितं धिङ् मनस्विनाम् ॥ BrP_160.16 ॥ {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे पुत्र $ वाग् उवाचाशरीरिणी ॥* BrP_160.17 // {आकाशवाग् उवाच: } क्लेशेनालं सुरगणा $ गौतमीम् आशु गच्छत & भक्त्या हरिहरौ तत्र % समाराधयतेश्वरौ ॥ BrP_160.18 ॥ गोदावर्यास् तयोश् चैव $ प्रसादात् किं तु दुष्करम् ॥* BrP_160.19 // {ब्रह्मोवाच: } प्रसन्नाभ्यां हरीशाभ्यां $ देवा जयम् अभीप्सितम् & अवाप्य सर्वतो जग्मुः % पालयन्तो दिवौकसः ॥ BrP_160.20 ॥ यत्र देवागमो जातस् $ तत् तीर्थं तेन विश्रुतम् & देवागमं प्रशंसन्ति % मुनयस् तत्त्वदर्शिनः ॥ BrP_160.21 ॥ तत्राशीतिसहस्राणि $ शिवलिङ्गानि नारद & देवागमः पर्वतो ऽसौ % प्रिय इत्य् अपि कथ्यते \ ततः प्रभृति तत् तीर्थं # देवप्रियम् अतो विदुः ॥ BrP_160.22 ॥ {ब्रह्मोवाच: } कुशतर्पणम् आख्यातं $ प्रणीतासंगमं तथा & तीर्थं सर्वेषु लोकेषु % भुक्तिमुक्तिप्रदायकम् ॥ BrP_161.1 ॥ तस्य स्वरूपं वक्ष्यामि $ शृणु पापहरं शुभम् & विन्ध्यस्य दक्षिणे पार्श्वे % सह्यो नाम महागिरिः ॥ BrP_161.2 ॥ यदङ्घ्रिभ्यो ऽभवन् नद्यो $ गोदाभीमरथीमुखाः & यत्राभवत् तद् विरजम् % एकवीरा च यत्र सा ॥ BrP_161.3 ॥ न तस्य महिमा कैश्चिद् $ अपि शक्यो ऽनुवर्णितुम् & तस्मिन् गिरौ पुण्यदेशे % शृणु नारद यत्नतः ॥ BrP_161.4 ॥ गुह्याद् गुह्यतरं वक्ष्ये $ साक्षाद् वेदोदितं शुभम् & यन् न जानन्ति मुनयो % देवाश् च पितरो ऽसुराः ॥ BrP_161.5 ॥ तद् अहं प्रीतये वक्ष्ये $ श्रवणात् सर्वकामदम् & परः स पुरुषो ज्ञेयो % ह्य् अव्यक्तो ऽक्षर एव तु ॥ BrP_161.6 ॥ अपरश् च क्षरस् तस्मात् $ प्रकृत्यन्वित एव च & निराकारात् सावयवः % पुरुषः समजायत ॥ BrP_161.7 ॥ तस्माद् आपः समुद्भूता $ अद्भ्यश् च पुरुषस् तथा & ताभ्याम् अब्जं समुद्भूतं % तत्राहम् अभवं मुने ॥ BrP_161.8 ॥ पृथिवी वायुर् आकाश $ आपो ज्योतिस् तथैव च & एते मत्तः पूर्वतरा % एकदैवाभवन् मुने ॥ BrP_161.9 ॥ एतान् एव प्रपश्यामि $ नान्यत् स्थावरजङ्गमम् & नैव वेदास् तदा चासन् % नाहं द्रष्टास्मि किंचन ॥ BrP_161.10 ॥ यस्माद् अहं समुद्भूतो $ न पश्येयं तम् अप्य् अथ & तूष्णीं स्थिते मयि तदा % अश्रौषं वाचम् उत्तमाम् ॥ BrP_161.11 ॥ {आकाशवाग् उवाच: } ब्रह्मन् कुरु जगत्सृष्टिं $ स्थावरस्य चरस्य च ॥* BrP_161.12 // {ब्रह्मोवाच: } ततो ऽहम् अब्रवं वाचं $ परुषां तत्र नारद & कथं स्रक्ष्ये क्व वा स्रक्ष्ये % केन स्रक्ष्य इदं जगत् ॥ BrP_161.13 ॥ सैव वाग् अब्रवीद् दैवी $ प्रकृतिर् याभिधीयते & विष्णुना प्रेरिता माता % जगदीशा जगन्मयी ॥ BrP_161.14 ॥ {आकाशवाग् उवाच: } यज्ञं कुरु ततः शक्तिस् $ ते भवित्री न संशयः & यज्ञो वै विष्णुर् इत्य् एषा % श्रुतिर् ब्रह्मन् सनातनी ॥ BrP_161.15 ॥ किं यज्वनाम् असाध्यं स्याद् $ इह लोके परत्र च ॥* BrP_161.16 // {ब्रह्मोवाच: } पुनस् ताम् अब्रवं देवीं $ क्व वा केनेति तद् वद & यज्ञः कार्यो महाभागे % ततः सोवाच मां प्रति ॥ BrP_161.17 ॥ {आकाशवाग् उवाच: } ओंकारभूता या देवी $ मातृकल्पा जगन्मयी & कर्मभूमौ यजस्वेह % यज्ञेशं यज्ञपूरुषम् ॥ BrP_161.18 ॥ स एव साधनं ते स्यात् $ तेन तं यज सुव्रत & यज्ञः स्वाहा स्वधा मन्त्रा % ब्राह्मणा हविरादिकम् ॥ BrP_161.19 ॥ हरिर् एवाखिलं तेन $ सर्वं विष्णोर् अवाप्यते ॥* BrP_161.20 // {ब्रह्मोवाच: } पुनस् ताम् अब्रवं देवीं $ कर्मभूः क्व विधीयते & तदा नारद नैवासीद् % भागीरथ्य् अथ नर्मदा ॥ BrP_161.21 ॥ यमुना नैव तापी सा $ सरस्वत्य् अथ गौतमी & समुद्रो वा नदः कश्चिन् % न सरः सरितो ऽमलाः \ सा शक्तिः पुनर् अप्य् एवं # माम् उवाच पुनः पुनः ॥ BrP_161.22 ॥ {दैवी वाग् उवाच: } सुमेरोर् दक्षिणे पार्श्वे $ तथा हिमवतो गिरेः & दक्षिणे चापि विन्ध्यस्य % सह्याच् चैवाथ दक्षिणे \ सर्वस्य सर्वकाले तु # कर्मभूमिः शुभोदया ॥ BrP_161.23 ॥ {ब्रह्मोवाच: } तत् तु वाक्यम् अथो श्रुत्वा $ त्यक्त्वा मेरुं महागिरिम् & तं प्रदेशम् अथागत्य % स्थातव्यं क्वेत्य् अचिन्तयम् \ ततो माम् अब्रवीत् सैव # विष्णोर् वाण्य् अशरीरिणी ॥ BrP_161.24 ॥ {आकाशवाग् उवाच: } इतो गच्छ इतस् तिष्ठ $ तथोपविश चात्र हि & संकल्पं कुरु यज्ञस्य % स ते यज्ञः समाप्यते ॥ BrP_161.25 ॥ कृते चैवाथ संकल्पे $ यज्ञार्थे सुरसत्तम & यद् वदन्त्य् अखिला वेदा % विधे तत् तत् समाचर ॥ BrP_161.26 ॥ {ब्रह्मोवाच: } इतिहासपुराणानि $ यद् अन्यच् छब्दगोचरम् & स्वतो मुखे मम प्रायाद् % अभूच् च स्मृतिगोचरम् ॥ BrP_161.27 ॥ वेदार्थश् च मया सर्वो $ ज्ञातो ऽसौ तत्क्षणेन च & ततः पुरुषसूक्तं तद् % अस्मरं लोकविश्रुतम् ॥ BrP_161.28 ॥ यज्ञोपकरणं सर्वं $ तद् उक्तं च त्व् अकल्पयम् & तदुक्तेन प्रकारेण % यज्ञपात्राण्य् अकल्पयम् ॥ BrP_161.29 ॥ अहं स्थित्वा यत्र देशे $ शुचिर् भूत्वा यतात्मवान् & दीक्षितो विप्रदेशो ऽसौ % मन्नाम्ना तु प्रकीर्तितः ॥ BrP_161.30 ॥ मद्देवयजनं पुण्यं $ नाम्ना ब्रह्मगिरिः स्मृतः & चतुरशीतिपर्यन्तं % योजनानि महामुने ॥ BrP_161.31 ॥ मद्देवयजनं पुण्यं $ पूर्वतो ब्रह्मणो गिरेः & तत्र मध्ये वेदिका स्याद् % गार्हपत्यो ऽस्य दक्षिणे ॥ BrP_161.32 ॥ तत्र चाहवनीयस्य $ एवम् अग्नींस् त्व् अकल्पयम् & विना पत्न्या न सिध्येत % यज्ञः श्रुतिनिदर्शनात् ॥ BrP_161.33 ॥ शरीरम् आत्मनो ऽहं वै $ द्वेधा चाकरवं मुने & पूर्वार्धेन ततः पत्नी % ममाभूद् यज्ञसिद्धये ॥ BrP_161.34 ॥ उत्तरेण त्व् अहं तद्वद् $ अर्धो जाया इति श्रुतेः & कालं वसन्तम् उत्कृष्टम् % आज्यरूपेण नारद ॥ BrP_161.35 ॥ अकल्पयं तथा चेध्मं $ ग्रीष्मं चापि शरद् धविः & ऋतुं च प्रावृषं पुत्र % तदा बर्हिर् अकल्पयम् ॥ BrP_161.36 ॥ छन्दांसि सप्त वै तत्र $ तदा परिधयो ऽभवन् & kalÃkëÂhÃnime«Ã हि % समित्पात्रकुशाः स्मृताः ॥ BrP_161.37 ॥ यो ऽनादिश् च त्व् अनन्तश् च $ स्वयं कालो ऽभवत् तदा & यूपरूपेण देवर्षे % योक्त्रं च पशुबन्धनम् ॥ BrP_161.38 ॥ सत्त्वादित्रिगुणाः पाशा $ नैव तत्राभवत् पशुः & ततो ऽहम् अब्रवं वाचं % वैष्णवीम् अशरीरिणीम् ॥ BrP_161.39 ॥ विनैव पशुना नायं $ यज्ञः परिसमाप्यते & ततो माम् अवदद् देवी % सैव नित्याशरीरिणी ॥ BrP_161.40 ॥ {आकाशवाग् उवाच: } पौरुषेणाथ सूक्तेन $ स्तुहि तं पुरुषं परम् ॥* BrP_161.41 // {ब्रह्मोवाच: } तथेत्य् उक्त्वा स्तूयमाने $ देवदेवे जनार्दने & मम चोत्पादके भक्त्या % सूक्तेन पुरुषस्य हि ॥ BrP_161.42 ॥ सा च माम् अब्रवीद् देवी $ ब्रह्मन् मां त्वं पशुं कुरु & तदा विज्ञाय पुरुषं % जनकं मम चाव्ययम् ॥ BrP_161.43 ॥ कालयूपस्य पार्श्वे तं $ गुणपाशैर् निवेशितम् & बर्हिस्थितम् अहं प्रौक्षं % पुरुषं जातम् अग्रतः ॥ BrP_161.44 ॥ एतस्मिन्न् अन्तरे तत्र $ तस्मात् सर्वम् अभूद् इदम् & ब्राह्मणास् तु मुखात् तस्य % 'भवन् बाह्वोश् च क्षत्रियाः ॥ BrP_161.45 ॥ मुखाद् इन्द्रस् तथाग्निश् च $ श्वसनः प्राणतो ऽभवत् & दिशः श्रोत्रात् तथा शीर्ष्णः % सर्वः स्वर्गो ऽभवत् तदा ॥ BrP_161.46 ॥ मनसश् चन्द्रमा जातः $ सूर्यो ऽभूच् चक्षुषस् तथा & अन्तरिक्षं तथा नाभेर् % ऊरुभ्यां विश एव च ॥ BrP_161.47 ॥ पद्भ्यां शूद्रश् च संजातस् $ तथा भूमिर् अजायत & ऋषयो रोमकूपेभ्य % ओषध्यः केशतो ऽभवन् ॥ BrP_161.48 ॥ ग्राम्यारण्याश् च पशवो $ नखेभ्यः सर्वतो ऽभवन् & कृमिकीटपतंगादि % पायूपस्थाद् अजायत ॥ BrP_161.49 ॥ स्थावरं जङ्गमं किंचिद् $ दृश्यादृश्यं च किंचन & तस्मात् सर्वम् अभूद् देवा % मत्तश् चाप्य् अभवन् पुनः \ एतस्मिन्न् अन्तरे सैव # विष्णोर् वाग् अब्रवीच् च माम् ॥ BrP_161.50 ॥ {आकाशवाग् उवाच: } सर्वं संपूर्णम् अभवत् $ सृष्टिर् जाता तथेप्सिता & इदानीं जुहुधि ह्य् अग्नौ % पात्राणि च समानि च ॥ BrP_161.51 ॥ विसर्जय तथा यूपं $ प्रणीतां च कुशांस् तथा & ऋत्विग्रूपं यज्ञरूपम् % उद्देश्यं ध्येयम् एव च ॥ BrP_161.52 ॥ स्रुवं च पुरुषं पाशान् $ सर्वं ब्रह्मन् विसर्जय ॥* BrP_161.53 // {ब्रह्मोवाच: } तद्वाक्यसमकालं तु $ क्रमशो यज्ञयोनिषु & गार्हपत्ये दक्षिणाग्नौ % तथा चैव महामुने ॥ BrP_161.54 ॥ पूर्वस्मिन्न् अपि चैवाग्नौ $ क्रमशो जुह्वतस् तदा & तत्र तत्र जगद्योनिम् % अनुसंधाय पूरुषम् ॥ BrP_161.55 ॥ मन्त्रपूतं शुचिः सम्यग् $ यज्ञदेवो जगन्मयः & लोकनाथो विश्वकर्ता % कुण्डानां तत्र संनिधौ ॥ BrP_161.56 ॥ शुक्लरूपधरो विष्णुर् $ भवेद् आहवनीयके & श्यामो विष्णुर् दक्षिणाग्नेः % पीतो गृहपतेः कवेः ॥ BrP_161.57 ॥ सर्वकालं तेषु विष्णुर् $ अतो देशेषु संस्थितः & न तेन रहितं किंचिद् % विष्णुना विश्वयोनिना ॥ BrP_161.58 ॥ प्रणीतायाः प्रणयनं $ मन्त्रैश् चाकरवं ततः & प्रणीतोदकम् अप्य् एतत् % प्रणीतेति नदी शुभा ॥ BrP_161.59 ॥ व्यसर्जयं प्रणीतां तां $ मार्जयित्वा कुशैर् अथ & मार्जने क्रियमाणे तु % प्रणीतोदकबिन्दवः ॥ BrP_161.60 ॥ पतितास् तत्र तीर्थानि $ जातानि गुणवन्ति च & संजाता मुनिशार्दूल % स्नानात् क्रतुफलप्रदा ॥ BrP_161.61 ॥ यालंकृता सर्वकालं $ देवदेवेन शार्ङ्गिणा & सोपानपङ्क्तिः सर्वेषां % वैकुण्ठारोहणाय सा ॥ BrP_161.62 ॥ संमार्जिताः कुशा यत्र $ पतिता भूतले शुभे & कुशतर्पणम् आख्यातं % बहुपुण्यफलप्रदम् ॥ BrP_161.63 ॥ कुशैश् च तर्पिताः सर्वे $ कुशतर्पणम् उच्यते & पश्चाच् च संगता तत्र % गौतमी कारणान्तरात् ॥ BrP_161.64 ॥ प्रणीतायां महाबुद्धे $ प्रणीतासंगमो ऽभवत् & कुशतर्पणदेशे तु % तत् तीर्थं कुशतर्पणम् ॥ BrP_161.65 ॥ तत्रैव कल्पितो यूपो $ मया विन्ध्यस्य चोत्तरे & विसृष्टो लोकपूज्यो ऽसौ % विष्णोर् आसीत् समाश्रयः ॥ BrP_161.66 ॥ अक्षयश् चाभवच् छ्रीमान् $ अक्षयो ऽसौ वटो ऽभवत् & नित्यश् च कालरूपो ऽसौ % स्मरणात् क्रतुपुण्यदः ॥ BrP_161.67 ॥ मद्देवयजनं चेदं $ दण्डकारण्यम् उच्यते & संपूर्णे तु क्रतौ विष्णुर् % मया भक्त्या प्रसादितः ॥ BrP_161.68 ॥ यो virì उच्यते वेदे $ यस्मान् मूर्तम् अजायत & यस्माच् च मम चोत्पत्तिर् % यस्येदं विकृतं जगत् ॥ BrP_161.69 ॥ तम् अहं देवदेवेशम् $ अभिवन्द्य व्यसर्जयम् & योजनानि चतुर्विंशन् % मद्देवयजनं शुभम् ॥ BrP_161.70 ॥ तस्माद् अद्यापि कुण्डानि $ सन्ति च त्रीणि नारद & यज्ञेश्वरस्वरूपाणि % विष्णोर् वै चक्रपाणिनः ॥ BrP_161.71 ॥ ततः प्रभृति चाख्यातं $ मद्देवयजनं च तत् & तत्रस्थः कृमिकीटादिः % सो ऽप्य् अन्ते मुक्तिभाजनम् ॥ BrP_161.72 ॥ धर्मबीजं मुक्तिबीजं $ दण्डकारण्यम् उच्यते & विशेषाद् गौतमीश्लिष्टो % देशः पुण्यतमो ऽभवत् ॥ BrP_161.73 ॥ प्रणीतासंगमे चापि $ कुशतर्पण एव वा & स्नानदानादि यः कुर्यात् % स गच्छेत् परमं पदम् ॥ BrP_161.74 ॥ स्मरणं पठनं वापि $ श्रवणं चापि भक्तितः & सर्वकामप्रदं पुंसां % भुक्तिमुक्तिप्रदं विदुः ॥ BrP_161.75 ॥ उभयोस् तीरयोस् तत्र $ तीर्थान्य् आहुर् मनीषिणः & षडशीतिसहस्राणि % तेषु पुण्यं पुरोदितम् ॥ BrP_161.76 ॥ वाराणस्या अपि मुने $ कुशतर्पणम् उत्तमम् & नानेन सदृशं तीर्थं % विद्यते सचराचरे ॥ BrP_161.77 ॥ ब्रह्महत्यादिपापानां $ स्मरणाद् अपि नाशनम् & तीर्थम् एतन् मुने प्रोक्तं % स्वर्गद्वारं महीतले ॥ BrP_161.78 ॥ {ब्रह्मोवाच: } मन्युतीर्थम् इति ख्यातं $ सर्वपापप्रणाशनम् & सर्वकामप्रदं नॄणां % स्मरणाद् अघनाशनम् ॥ BrP_162.1 ॥ तस्य प्रभावं वक्ष्यामि $ शृणुष्वावहितो मुने & देवानां दानवानां च % संगरो ऽभून् मिथः पुरा ॥ BrP_162.2 ॥ तत्राजयन् नैव सुरा $ दानवा जयिनो ऽभवन् & पराङ्मुखाः सुरगणाः % संगराद् गतचेतसः ॥ BrP_162.3 ॥ माम् अभ्येत्य समूचुस् ते $ देहि नो ऽभयकारणम् & तान् अहं प्रत्यवोचं वै % गङ्गां गच्छत सर्वशः ॥ BrP_162.4 ॥ तत्र वै गौतमीतीरे $ स्तुत्वा देवं महेश्वरम् & अनपायनिरायास- % सहजानन्दसुन्दरम् ॥ BrP_162.5 ॥ लप्स्यते सर्वविबुधा $ जयहेतुर् महेश्वरात् & तथेत्य् उक्त्वा सुरगणाः % स्तुवन्ति स्म महेश्वरम् ॥ BrP_162.6 ॥ तपो ऽतप्यन्त केचिद् वै $ ननृतुश् च तथापरे & अस्नापयंश् च केचिच् च % 'पूजयंश् च तथापरे ॥ BrP_162.7 ॥ ततः प्रसन्नो bhagavä $ शूलपाणिर् महेश्वरः & देवान् अथाब्रवीत् तुष्टो % व्रियतां यद् अभीप्सितम् ॥ BrP_162.8 ॥ देवा ऊचुः सुरपतिं $ विजयाय ददस्व नः & पुरुषं परमश्लाघ्यं % रणेषु पुरतः स्थितम् ॥ BrP_162.9 ॥ यद्बाहुबलम् आश्रित्य $ भवामः सुखिनो वयम् & तथेत्य् उवाच भगवान् % देवान् प्रति महेश्वरः ॥ BrP_162.10 ॥ आत्मनस् तेजसा कश्चिन् $ निर्मितः परमेष्ठिना & मन्युनामानम् अत्युग्रं % देवसैन्यपुरोगमम् ॥ BrP_162.11 ॥ तं नत्वा त्रिदशाः सर्वे $ शिवं नत्वा स्वम् आलयम् & मन्युना सह चाभ्येत्य % पुनर् युद्धाय तस्थिरे ॥ BrP_162.12 ॥ युद्धे स्थित्वा तु दनुजैर् $ दैतेयैश् च महाबलैः & विबुधा जातसंनद्धा % मन्युम् ऊचुः पुरः स्थिताः ॥ BrP_162.13 ॥ {देवा ऊचुः: } सामर्थ्यं तव पश्यामः $ पश्चाद् योत्स्यामहे परैः & तस्माद् दर्शय चात्मानं % मन्यो ऽस्माकं युयुत्सताम् ॥ BrP_162.14 ॥ {ब्रह्मोवाच: } तद् देववचनं श्रुत्वा $ मन्युर् आह स्मयन्न् इव ॥* BrP_162.15 // {मन्युर् उवाच: } जनिता मम देवेशः $ सर्वज्ञः सर्वदृक् प्रभुः & यः सर्वं वेत्ति सर्वेषां % धामनाम मनःस्थितम् ॥ BrP_162.16 ॥ नैव कश्चिच् च तं वेत्ति $ यः सर्वं वेत्ति सर्वदा & अमूर्तं मूर्तम् अप्य् एतद् % वेत्ति कर्ता जगन्मयः ॥ BrP_162.17 ॥ परो ऽसौ भगवान् साक्षात् $ तथा दिव्य् अन्तरिक्षगः & कस् तस्य रूपं यो वेद % कस्य कर्ता जगन्मयः ॥ BrP_162.18 ॥ एवंविधाद् अहं जातो $ मां कथं वेत्तुम् अर्हथ & अथवा द्रष्टुकामा वै % भवन्तो मानुपश्यत ॥ BrP_162.19 ॥ {ब्रह्मोवाच: } इत्य् उक्त्वा दर्शयाम् आस $ मन्यू रूपं स्वकं महत् & तार्तीयचक्षुषोद्भूतं % भवस्य परमेष्ठिनः ॥ BrP_162.20 ॥ तेजसा संभृतं रूपं $ यतः सर्वं तद् उच्यते & पौरुषं पुरुषेष्व् एव % अहंकारश् च जन्तुषु ॥ BrP_162.21 ॥ क्रोधः सर्वस्य यो भीम $ उपसंहारकृद् भवेत् & तं शंकरप्रतिनिधिं % ज्वलन्तं निजतेजसा ॥ BrP_162.22 ॥ सर्वायुधधरं दृष्ट्वा $ प्रणेमुः सर्वदेवताः & वित्रेसुर् दैत्यदनुजाः % k­täjalipuÂÃ÷ सुराः ॥ BrP_162.23 ॥ भूत्वा मन्युम् अथोचुस् ते $ त्वं सेनानीः प्रभो भव & त्वया दत्तम् इदं राज्यं % मन्यो भोक्ष्यामहे वयम् ॥ BrP_162.24 ॥ तस्मात् सर्वेषु कार्येषु $ जेता त्वं जयवर्धनः & त्वम् इन्द्रस् त्वं च वरुणो % लोकपालास् त्वम् एव च ॥ BrP_162.25 ॥ अस्मासु सर्वदेवेषु $ प्रविश त्वं जयाय वै & मन्युः प्रोवाच तान् सर्वान् % विना मत्तो न किंचन ॥ BrP_162.26 ॥ सर्वेष्व् अन्तः प्रविष्टो ऽहं $ न मां जानाति कश्चन & स एव भगवान् मन्युस् % ततो जातः पृथक् पृथक् ॥ BrP_162.27 ॥ स एव रुद्ररूपी स्याद् $ रुद्रो मन्युः शिवो ऽभवत् & स्थावरं जङ्गमं चैव % सर्वं व्याप्तं हि मन्युना ॥ BrP_162.28 ॥ तम् अवाप्य सुराः सर्वे $ जयम् आपुश् च संगरे & जयो मन्युश् च शौर्यं च % ईशतेजःसमुद्भवम् ॥ BrP_162.29 ॥ मन्युना जयम् आप्याथ $ कृत्वा दैत्यैश् च संगमम् & यथागतं ययुः सर्वे % मन्युना परिरक्षिताः ॥ BrP_162.30 ॥ यत्र वै गौतमीतीरे $ शिवम् आराध्य ते सुराः & मन्युम् आपुर् जयं चैव % मन्युतीर्थं तद् उच्यते ॥ BrP_162.31 ॥ उत्पत्तिं च तथा मन्योर् $ यो नरः प्रयतः स्मरेत् & विजयो जायते तस्य % न कैश्चित् परिभूयते ॥ BrP_162.32 ॥ न मन्युतीर्थसदृशं $ पावनं हि महामुने & यत्र साक्षान् मन्युरूपी % सर्वदा शंकरः स्थितः \ तत्र स्नानं च दानं च # स्मरणं सर्वकामदम् ॥ BrP_162.33 ॥ {ब्रह्मोवाच: } सारस्वतं नाम तीर्थं $ सर्वकामप्रदं शुभम् & भुक्तिमुक्तिप्रदं नॄणां % सर्वपापप्रणाशनम् ॥ BrP_163.1 ॥ सर्वरोगप्रशमनं $ सर्वसिद्धिप्रदायकम् & तत्रेमं शृणु वृत्तान्तं % विस्तरेणाथ नारद ॥ BrP_163.2 ॥ पुष्पोत्कटात् पूर्वभागे $ पर्वतो लोकविश्रुतः & शुभ्रो नाम गिरिश्रेष्ठो % गौतम्या दक्षिणे तटे ॥ BrP_163.3 ॥ शाकल्य इति विख्यातो $ मुनिः परमनैष्ठिकः & तस्मिञ् शुभ्रे पुण्यगिरौ % तपस् तेपे ह्य् अनुत्तमम् ॥ BrP_163.4 ॥ तपस्यन्तं द्विजश्रेष्ठं $ गौतमीतीरम् आश्रितम् & सर्वे भूतगणा नित्यं % प्रणमन्ति स्तुवन्ति तम् ॥ BrP_163.5 ॥ अग्निशुश्रूषणपरं $ वेदाध्ययनतत्परम् & ऋषिगन्धर्वसुमनः- % सेविते तत्र पर्वते ॥ BrP_163.6 ॥ तस्मिन् गिरौ महापुण्ये $ देवद्विजभयंकरः & यज्ञद्वेषी ब्रह्महन्ता % परशुर् नाम राक्षसः ॥ BrP_163.7 ॥ कामरूपी विचरति $ नानारूपधरो वने & क्षणं च ब्रह्मरूपेण % कदाचिद् व्याघ्ररूपधृक् ॥ BrP_163.8 ॥ कदाचिद् देवरूपेण $ कदाचित् पशुरूपधृक् & कदाचित् प्रमदारूपः % कदाचिन् मृगरूपतः ॥ BrP_163.9 ॥ कदाचिद् बालरूपेण $ एवं चरति पापकृत् & यत्रास्ते ब्राह्मणो vidvä % शाकल्यो मुनिसत्तमः ॥ BrP_163.10 ॥ तम् आयाति महापापी $ परशू राक्षसाधमः & शुचिष्मन्तं द्विजश्रेष्ठं % परशुर् नित्यम् एव च ॥ BrP_163.11 ॥ नेतुं हन्तुं प्रवृत्तो ऽपि $ न शशाक स पापकृत् & स कदाचिद् द्विजश्रेष्ठो % देवान् अभ्यर्च्य यत्नतः ॥ BrP_163.12 ॥ भोक्तुकामः किलायातस् $ तत्रायात् परशुर् मुने & ब्रह्मरूपधरो भूत्वा % शिथिलः पलितो ऽबली \ कन्याम् आदाय कांचिच् च # शाकल्यं वाक्यम् अब्रवीत् ॥ BrP_163.13 ॥ {परशुर् उवाच: } भोजनस्यार्थिनं विद्धि $ मां च कन्याम् इमां द्विज & आतिथ्यकाले संप्राप्तं % कृतकृत्यो ऽसि मानद ॥ BrP_163.14 ॥ त एव धन्या लोके ऽस्मिन् $ येषाम् अतिथयो गृहात् & pÆrïÃbhilëà निर्यान्ति % जीवन्तो ऽपि मृताः परे ॥ BrP_163.15 ॥ भोजने तूपविष्टे तु $ आत्मार्थं कल्पितं तु यत् & अतिथिभ्यस् तु यो दद्याद् % दत्ता तेन वसुंधरा ॥ BrP_163.16 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा तु शाकल्यो $ ददामीत्य् एवम् अब्रवीत् & आसने चोपवेश्याथा- % ज्ञानात् तं परशुं द्विजम् ॥ BrP_163.17 ॥ यथान्यायं पूजयित्वा $ शाकल्यो भोजनं ददौ & आपोशनं करे कृत्वा % परशुर् वाक्यम् अब्रवीत् ॥ BrP_163.18 ॥ {परशुर् उवाच: } दूराद् अभ्यागतं श्रान्तम् $ अनुगच्छन्ति देवताः & तस्मिंस् तृप्ते तु तृप्ताः स्युर् % अतृप्ते तु विपर्ययः ॥ BrP_163.19 ॥ अतिथिश् चापवादी च $ द्वाव् एतौ विश्वबान्धवौ & अपवादी हरेत् पापम् % अतिथिः स्वर्गसंक्रमः ॥ BrP_163.20 ॥ अभ्यागतं पथि श्रान्तं $ सावज्ञं यो ऽभिवीक्षते & तत्क्षणाद् एव नश्यन्ति % तस्य धर्मयशःश्रियः ॥ BrP_163.21 ॥ तस्माद् अभ्यागतः श्रान्तो $ याचे ऽहं त्वां द्विजोत्तम & दास्यसे यदि मे कामं % तद् भोक्ष्ये ऽहं न चान्यथा ॥ BrP_163.22 ॥ {ब्रह्मोवाच: } दत्तम् इत्य् एव शाकल्यो $ भुङ्क्ष्वेत्य् एवाह राक्षसम् & ततः प्रोवाच परशुर् % अहं राक्षससत्तमः ॥ BrP_163.23 ॥ नाहं द्विजस् तव रिपुर् $ न वृद्धः पलितः कृशः & बहूनि मे व्यतीतानि % वर्षाणि त्वां प्रपश्यतः ॥ BrP_163.24 ॥ शुष्यन्ति मम गात्राणि $ ग्रीष्मे स्वल्पोदकं यथा & तस्मान् नेष्ये सानुगं त्वां % भक्षयिष्ये द्विजोत्तम ॥ BrP_163.25 ॥ {ब्रह्मोवाच: } श्रुत्वा परशुवाक्यं तच् $ छाकल्यो वाक्यम् अब्रवीत् ॥* BrP_163.26 // {शाकल्य उवाच: } ये महाकुलसंभूता $ विज्ञातसकलागमाः & तत् प्रतिश्रुतम् अभ्येति % न जात्व् अत्र विपर्ययम् ॥ BrP_163.27 ॥ यथोचितं कुरु सखे $ तथापि शृणु मे वचः & निहन्तुम् अप्य् उद्यतेषु % वक्तव्यं हितम् उत्तमैः ॥ BrP_163.28 ॥ ब्राह्मणो ऽहं वज्रतनुः $ सर्वतो रक्षको हरिः & पादौ रक्षतु मे विष्णुः % शिरो देवो जनार्दनः ॥ BrP_163.29 ॥ बाहू रक्षतु वाराहः $ पृष्ठं रक्षतु कूर्मरा& हृदयं रक्षतात् कृष्णो % ह्य् अङ्गुली रक्षतान् मृगः ॥ BrP_163.30 ॥ मुखं रक्षतु वागीशो $ नेत्रे रक्षतु पक्षिगः & श्रोत्रं रक्षतु वित्तेशः % सर्वतो रक्षताद् भवः \ नानापत्स्व् एकशरणं # देवो नारायणः स्वयम् ॥ BrP_163.31 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा तु शाकल्यो $ नय वा भक्ष वा सुखम् & मां राक्षसेन्द्र परशो % त्वम् इदानीम् अतन्द्रितः ॥ BrP_163.32 ॥ राक्षसस् तस्य वचनाद् $ भक्षणाय समुद्यतः & नास्त्य् एव हृदये नूनं % पापिनां करुणाकणः ॥ BrP_163.33 ॥ दंष्ट्राकरालवदनो $ गत्वा तस्यान्तिकं तदा & ब्राह्मणं तं निरीक्ष्यैवं % परशुर् वाक्यम् अब्रवीत् ॥ BrP_163.34 ॥ {परशुर् उवाच: } शङ्खचक्रगदापाणिं $ त्वां पश्ये ऽहं द्विजोत्तम & सहस्रपादशिरसं % सहस्राक्षकरं विभुम् ॥ BrP_163.35 ॥ सर्वभूतैकनिलयं $ छन्दोरूपं जगन्मयम् & त्वाम् अद्य विप्र पश्यामि % नास्ति ते पूर्वकं वपुः ॥ BrP_163.36 ॥ तस्मात् प्रसादये विप्र $ त्वम् एव शरणं भव & ज्ञानं देहि महाबुद्धे % तीर्थं ब्रूह्य् अघनिष्कृतिम् ॥ BrP_163.37 ॥ महतां दर्शनं ब्रह्मञ् $ जायते नहि निष्फलम् & द्वेषाद् अज्ञानतो वापि % प्रसङ्गाद् वा प्रमादतः ॥ BrP_163.38 ॥ अयसः स्पर्शसंस्पर्शो $ रुक्मत्वायैव जायते ॥* BrP_163.39 // {ब्रह्मोवाच: } एतद् वाक्यं समाकर्ण्य $ राक्षसेन समीरितम् & शाकल्यः कृपया प्राह % वरदा सा सरस्वती ॥ BrP_163.40 ॥ तवाचिराद् दैत्यपते $ ततः स्तुहि जनार्दनम् & मनोरथफलप्राप्तौ % नान्यन् नारायणस्तुतेः ॥ BrP_163.41 ॥ किंचिद् अप्य् अस्ति लोके ऽस्मिन् $ कारणं शृणु राक्षस & प्रसन्ना तव सा देवी % मद्वाक्याच् च भविष्यति ॥ BrP_163.42 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा स परशुर् $ गङ्गां त्रैलोक्यपावनीम् & स्नात्वा शुचिर् यतमना % गङ्गाम् अभिमुखः स्थितः ॥ BrP_163.43 ॥ तत्रापश्यद् दिव्यरूपां $ दिव्यगन्धानुलेपनाम् & सरस्वतीं जगद्धात्रीं % शाकल्यवचने स्थिताम् ॥ BrP_163.44 ॥ jagajjìyaharÃæ विश्व- $ जननीं भुवनेश्वरीम् & ताम् उवाच विनीतात्मा % परशुर् गतकल्मषः ॥ BrP_163.45 ॥ {परशुर् उवाच: } गुरुः शाकल्य इत्य् आह $ माकान्तं स्तुहि विध्वजम् & तव प्रसादात् सा शक्तिर् % यथा मे स्यात् तथा कुरु ॥ BrP_163.46 ॥ {ब्रह्मोवाच: } तथास्त्व् इति च सा प्राह $ परशुं श्रीसरस्वती & सरस्वत्याः प्रसादेन % परशुस् तं जनार्दनम् ॥ BrP_163.47 ॥ तुष्टाव विविधैर् वाक्यैस् $ ततस् तुष्टो ऽभवद् धरिः & वरं प्रादाद् राक्षसाय % कृपासिन्धुर् जनार्दनः ॥ BrP_163.48 ॥ {जनार्दन उवाच: } यद् यन् मनोगतं रक्षस् $ तत् तत् सर्वं भविष्यति ॥* BrP_163.49 // {ब्रह्मोवाच: } शाकल्यस्य प्रसादेन $ गौतम्याश् च प्रसादतः & सरस्वत्याः प्रसादेन % नरसिंहप्रसादतः ॥ BrP_163.50 ॥ पापिष्ठो ऽपि तदा रक्षः $ परशुर् दिवम् एयिवान् & सर्वतीर्थाङ्घ्रिपद्मस्य % प्रसादाच् छार्ङ्गधन्वनः ॥ BrP_163.51 ॥ ततः प्रभृति तत् तीर्थं $ सारस्वतम् इति श्रुतम् & तत्र स्नानेन दानेन % विष्णुलोके महीयते ॥ BrP_163.52 ॥ वाग्जवैष्णवशाकल्य- $ परशुप्रभवाणि हि & बहून्य् अभूवंस् तीर्थानि % तस्मिन् वै श्वेतपर्वते ॥ BrP_163.53 ॥ {ब्रह्मोवाच: } चिच्चिकातीर्थम् इत्य् उक्तं $ सर्वरोगविनाशनम् & सर्वचिन्ताप्रहरणं % सर्वशान्तिकरं नृणाम् ॥ BrP_164.1 ॥ तस्य स्वरूपं वक्ष्यामि $ शुभ्रे तस्मिन् नगोत्तमे & गङ्गाया उत्तरे पारे % यत्र देवो गदाधरः ॥ BrP_164.2 ॥ चिच्चिकः पक्षिरातत्र $ भेरुण्डो यो ऽभिधीयते & सदा वसति तत्रैव % मांसाशी श्वेतपर्वते ॥ BrP_164.3 ॥ नानापुष्पफलाकीर्णैः $ सर्वर्तुकुसुमैर् नगैः & सेविते द्विजमुख्यैश् च % गौतम्या चोपशोभिते ॥ BrP_164.4 ॥ सिद्धचारणगन्धर्व- $ किंनरामरसंकुले & तत्समीपे नगः कश्चिद् % द्विपदां च चतुष्पदाम् ॥ BrP_164.5 ॥ रोगार्तिक्षुत्तृषाचिन्ता- $ मरणानां न भाजनम् & एवं गुणान्विते शैले % नानामुनिगणावृते ॥ BrP_164.6 ॥ पूर्वदेशाधिपः कश्चित् $ पवमान इति श्रुतः & क्षत्रधर्मरतः श्रीमान् % देवब्राह्मणपालकः ॥ BrP_164.7 ॥ बलेन महता युक्तः $ सपुरोधा वनं ययौ & रेमे स्त्रीभिर् मनोज्ञाभिर् % नृत्यवादित्रजैः सुखैः ॥ BrP_164.8 ॥ स च एवं धनुष्पाणिर् $ मृगयाशीलिभिर् वृतः & एवं भ्रमन् कदाचित् स % श्रान्तो द्रुमम् उपागतः ॥ BrP_164.9 ॥ गौतमीतीरसंभूतं $ नानापक्षिगणैर् वृतम् & आश्रमाणां गृहपतिं % धर्मज्ञम् इव सेवितम् ॥ BrP_164.10 ॥ तम् आश्रित्य नगश्रेष्ठं $ पवमानो नृपोत्तमः & स विश्रान्तो जनवृत % ईक्षां चक्रे नगोत्तमम् ॥ BrP_164.11 ॥ तत्रापश्यद् द्विजं स्थूलं $ द्विमुखं शोभनाकृतिम् & चिन्ताविष्टं तथा श्रान्तं % तम् अपृच्छन् नृपोत्तमः ॥ BrP_164.12 ॥ {राजोवाच: } को भवान् द्विमुखः पक्षी $ चिन्तावान् इव लक्ष्यसे & नैवात्र कश्चिद् दुःखार्तः % कस्मात् त्वं दुःखम् आगतः ॥ BrP_164.13 ॥ {ब्रह्मोवाच: } ततः प्रोवाच नृपतिं $ पवमानं शनैः शनैः & समाश्वस्तमनाः पक्षी % चिच्चिको निःश्वसन् मुहुः ॥ BrP_164.14 ॥ {चिच्चिक उवाच: } मत्तो भयं न चान्येषां $ मम वान्योपपादितम् & नानापुष्पफलाकीर्णं % मुनिभिः परिसेवितम् ॥ BrP_164.15 ॥ पश्येयं शून्यम् एवाद्रिं $ ततः शोचामि माम् अहम् & न लभामि सुखं किंचिन् % न तृप्यामि कदाचन \ निद्रां प्राप्नोमि न क्वापि # न विश्रान्तिं न निर्वृतिम् ॥ BrP_164.16 ॥ {ब्रह्मोवाच: } द्विमुखस्य द्विजस्योक्तं $ श्रुत्वा राजातिविस्मितः ॥* BrP_164.17 // {राजोवाच: } को भवान् किं कृतं पापं $ कस्माच् छून्यश् च पर्वतः & एकेनास्येन तृप्यन्ति % प्राणिनो ऽत्र नगोत्तमे ॥ BrP_164.18 ॥ किम् उतास्यद्वयेन त्वं $ न तृप्तिम् उपयास्यसि & किं वा ते दुष्कृतं प्राप्तम् % इह जन्मन्य् अथो पुरा ॥ BrP_164.19 ॥ तत् सर्वं शंस मे सत्यं $ त्रास्ये त्वां महतो भयात् ॥* BrP_164.20 // {ब्रह्मोवाच: } राजानं तं द्विजः प्राह $ निःश्वसन्न् अथ चिच्चिकः ॥* BrP_164.21 // {चिच्चिक उवाच: } वक्ष्ये ऽहं त्वां पूर्ववृत्तं $ पवमान शृणुष्व तत् & अहं द्विजातिप्रवरो % वेदवेदाङ्गपारगः ॥ BrP_164.22 ॥ कुलीनो विदितप्राज्ञः $ कार्यहन्ता कलिप्रियः & वदे पुरस् तथा पृष्ठे % अन्यद् अन्यच् च जन्तुषु ॥ BrP_164.23 ॥ परवृद्ध्या सदा दुःखी $ मायया विश्ववञ्चकः & कृतघ्नः सत्यरहितः % परनिन्दाविचक्षणः ॥ BrP_164.24 ॥ मित्रस्वामिगुरुद्रोही $ दम्भाचारो ऽतिनिर्घृणः & मनसा कर्मणा वाचा % तापयामि जनान् बहून् ॥ BrP_164.25 ॥ अयम् एव विनोदो मे $ सदा यत् परहिंसनम् & युग्मभेदं गणोच्छेदं % मर्यादाभेदनं सदा ॥ BrP_164.26 ॥ करोमि निर्विचारो ऽहं $ विद्वत्सेवापराङ्मुखः & न मया सदृशः कश्चित् % पातकी भवनत्रये ॥ BrP_164.27 ॥ तेनाहं द्विमुखो जातस् $ तापनाद् दुःखभाग्य् अहम् & तस्माद् दुःखेन संतप्तः % शून्यो ऽयं पर्वतो मम ॥ BrP_164.28 ॥ अन्यच् च शृणु भूपाल $ वाक्यं धर्मार्थसंहितम् & ब्रह्महत्यासमं पापं % तद् विना तद् अवाप्यते ॥ BrP_164.29 ॥ क्षत्रियः संगरं गत्वा $ अथवान्यत्र संगरात् & पलायन्तं न्यस्तशस्त्रं % विश्वस्तं च पराङ्मुखम् ॥ BrP_164.30 ॥ अविज्ञातं चोपविष्टं $ बिभेमीति च वादिनम् & तं यदि क्षत्रियो हन्यात् % स तु स्याद् ब्रह्मघातकः ॥ BrP_164.31 ॥ अधीतं विस्मरति यस् $ त्वं करोति तथोत्तमम् & अनादरं च गुरुषु % तम् आहुर् ब्रह्मघातकम् ॥ BrP_164.32 ॥ प्रत्यक्षे च प्रियं वक्ति $ परोक्षे परुषाणि च & अन्यद् धृदि वचस्य् अन्यत् % करोत्य् अन्यत् सदैव यः ॥ BrP_164.33 ॥ गुरूणां शपथं कर्ता $ द्वेष्टा ब्राह्मणनिन्दकः & मिथ्या विनीतः पापात्मा % स तु स्याद् ब्रह्मघातकः ॥ BrP_164.34 ॥ देवं वेदम् अथाध्यात्मं $ धर्मब्राह्मणसंगतिम् & एतान् निन्दति यो द्वेषात् % स तु स्याद् ब्रह्मघातकः ॥ BrP_164.35 ॥ एवं भूतो ऽप्य् अहं राजन् $ दम्भार्थं लज्जया तथा & सद्वृत्त इव वर्ते ऽहं % तस्माद् राजन् द्विजो ऽभवम् ॥ BrP_164.36 ॥ एवं भूतो ऽपि सत्कर्म $ किंचित् कर्तास्मि कुत्रचित् & तेनाहं कर्मणा राजन् % स्वतः स्मर्ता पुरा कृतम् ॥ BrP_164.37 ॥ {ब्रह्मोवाच: } तच् चिच्चिकवचः श्रुत्वा $ पवमानः सुविस्मितः & कर्मणा केन ते मुक्तिर् % इत्य् आह नृपतिर् द्विजम् ॥ BrP_164.38 ॥ इति तस्य वचः श्रुत्वा $ नृपतिं प्राह पक्षिरा॥* BrP_164.39 ॥ {चिच्चिक उवाच: } अस्मिन्न् एव नगश्रेष्ठे $ गौतम्या उत्तरे तटे & गदाधरं नाम तीर्थं % तत्र मां नय सुव्रत ॥ BrP_164.40 ॥ तद् धि तीर्थं पुण्यतमं $ सर्वपापप्रणाशनम् & सर्वकामप्रदं चेति % महद्भिर् मुनिभिः श्रुतम् ॥ BrP_164.41 ॥ न गौतम्यास् तथा विष्णोर् $ अपरं क्लेशनाशनम् & सर्वभावेन तत् तीर्थं % पश्येयम् इति मे मतिः ॥ BrP_164.42 ॥ मत्कृतेन प्रयत्नेन $ नैतच् छक्यं कदाचन & कथम् आकाङ्क्षितप्राप्तिर् % भवेद् दुष्कृतकर्मणाम् ॥ BrP_164.43 ॥ सप्रयत्नो ऽप्य् अहं वीर $ न पश्ये तत् सुदुष्करम् & तस्मात् तव प्रसादाच् च % पश्येयं हि गदाधरम् ॥ BrP_164.44 ॥ अविज्ञापितदुःखज्ञं $ करुणावरुणालयम् & यस्मिन् दृष्टे भवक्लेशा % न दृश्यन्ते पुनर् नरैः ॥ BrP_164.45 ॥ दृष्ट्वैव तं दिवं यास्ये $ प्रसादात् तव सुव्रत ॥* BrP_164.46 // {ब्रह्मोवाच: } एवम् उक्तः स नृपतिश् $ चिच्चिकेन द्विजन्मना & दर्शयाम् आस तं देवं % तां च गङ्गां द्विजन्मने ॥ BrP_164.47 ॥ ततः स चिच्चिकः स्नात्वा $ गङ्गां त्रैलोक्यपावनीम् ॥* BrP_164.48 // {चिच्चिक उवाच: } गङ्गे गौतमि यावत् त्वां $ त्रिजगत्पावनीं नरः & न पश्यत्य् उच्यते तावद् % इहामुत्रापि पातकी ॥ BrP_164.49 ॥ तस्मात् सर्वागसम् अपि $ माम् उद्धर सरिद्वरे & संसारे देहिनाम् अन्या % न गतिः कापि कुत्रचित् \ त्वां विना विष्णुचरण- # सरोरुहसमुद्भवे ॥ BrP_164.50 ॥ {ब्रह्मोवाच: } इति श्रद्धाविशुद्धात्मा $ गङ्गैकशरणो द्विजः & स्नानं चक्रे स्मरन्न् अन्तर् % गङ्गे त्रायस्व माम् इति ॥ BrP_164.51 ॥ गदाधरं ततो नत्वा $ पश्यत्सु नगवासिषु & पवमानाभ्यनुज्ञातस् % तदैव दिवम् आक्रमत् ॥ BrP_164.52 ॥ पवमानः स्वनगरं $ प्रययौ सानुगस् ततः & ततः प्रभृति तत् तीर्थं % पावमानं सचिच्चिकम् ॥ BrP_164.53 ॥ गदाधरं कोटितीर्थम् $ इति वेदविदो विदुः & कोटिकोटिगुणं कर्म % कृतं तत्र भवेन् नृणाम् ॥ BrP_164.54 ॥ {ब्रह्मोवाच: } भद्रतीर्थम् इति प्रोक्तं $ सर्वानिष्टनिवारणम् & सर्वपापप्रशमनं % महाशान्तिप्रदायकम् ॥ BrP_165.1 ॥ आदित्यस्य प्रिया भार्या $ उषा tvëÂrÅ पतिव्रता & छायापि भार्या सवितुस् % तस्याः पुत्रः शनैश्चरः ॥ BrP_165.2 ॥ तस्य स्वसा विष्टिर् इति $ भीषणा पापरूपिणी & तां कन्यां सविता कस्मै % ददामीति मतिं दधे ॥ BrP_165.3 ॥ यस्मै यस्मै दातुकामः $ सूर्यो लोकगुरुः प्रभुः & तच् छ्रुत्वा भीषणा चेति % किं कुर्मो भार्ययानया \ एवं तु वर्तमाने सा # पितरं प्राह दुःखिता ॥ BrP_165.4 ॥ {विष्टिर् उवाच: } बालाम् एव पिता यस् तु $ दद्यात् कन्यां सुरूपिणे & स कृतार्थो भवेल् लोके % न चेद् दुष्कृतवान् पिता ॥ BrP_165.6 ॥ चतुर्थाद् वत्सराद् ऊर्ध्वं $ यावन् न दशमात्ययः & तावद् विवाहः कन्यायाः % पित्रा कार्यः प्रयत्नतः ॥ BrP_165.7 ॥ श्रीमते विदुषे यूने $ कुलीनाय यशस्विने & उदाराय सनाथाय % कन्या देया वराय वै ॥ BrP_165.8 ॥ एतच् चेद् अन्यथा कुर्यात् $ पिता स निरयी सदा & धर्मस्य साधनं कन्या % विदुषाम् अपि भास्कर ॥ BrP_165.9 ॥ नरकस्येव मूर्खाणां $ कामोपहतचेतसाम् & एकतः पृथिवी कृत्स्ना % सशैलवनकानना ॥ BrP_165.10 ॥ स्वलंकृतोपाधिहीना $ सुकन्या चैकतः स्मृता & विक्रीणीते यश् च कन्याम् % अश्वं वा गां तिलान् अपि ॥ BrP_165.11 ॥ न तस्य रौरवादिभ्यः $ कदाचिन् निष्कृतिर् भवेत् & विवाहातिक्रमः कार्यो % न कन्यायाः कदाचन ॥ BrP_165.12 ॥ तस्मिन् कृते यत् पितुः स्यात् $ पापं तत् केन कथ्यते & यावल् लज्जां न जानाति % यावत् krŬati पांशुभिः ॥ BrP_165.13 ॥ तावत् कन्या प्रदातव्या $ नो चेत् पित्रोर् अधोगतिः & पितुः स्वरूपं पुत्रः स्याद् % यः पिता पुत्र एव सः ॥ BrP_165.14 ॥ आत्मनः सुखितां लोके $ को न कुर्यात् करोति च & यत् कन्यायां पिता कुर्याद् % दानं पूजनम् ईक्षणम् ॥ BrP_165.15 ॥ यत् कृतं तत् कृतं विद्यात् $ तासु दत्तं तद् अक्षयम् & यद् दत्तं तासु कन्यासु % तद् आनन्त्याय कल्पते ॥ BrP_165.16 ॥ पुत्रेषु चैव पौत्रेषु $ को न कुर्यात् सुखं रवे & करोति यः कन्यकानां % स संपद्भाजनं भवेत् ॥ BrP_165.17 ॥ {ब्रह्मोवाच: } एवं तां वादिनीं कन्यां $ विष्टिं प्रोवाच भास्करः ॥* BrP_165.18 // {सूर्य उवाच: } किं करोमि न गृह्णाति $ त्वां कश्चिद् भीषणाकृतिम् & कुलं रूपं वयो वित्तं % विद्यां वृत्तं सुशीलताम् ॥ BrP_165.19 ॥ मिथः पश्यन्ति संबन्धे $ विवाहे स्त्रीषु पुंसु च & अस्मासु सर्वम् अप्य् अस्ति % विना तव गुणैः शुभे \ किं करोमि क्व दास्यामि # वृथा मां धिक् करोषि किम् ॥ BrP_165.20 ॥ {ब्रह्मोवाच: } एवम् उक्त्वा पुनस् तां च $ विष्टिं प्रोवाच भास्करः ॥* BrP_165.21 // {सूर्य उवाच: } यस्मै कस्मै च दातव्या $ त्वं वै यद्य् अनुमन्यसे & दीयसे ऽद्य मया विष्टे % अनुजानीहि मां ततः ॥ BrP_165.22 ॥ {ब्रह्मोवाच: } पितरं प्राह सा विष्टिर् $ भर्ता पुत्रा धनं सुखम् & आयू रूपं च संप्रीतिर् % जायते प्राक्तनानुगम् ॥ BrP_165.23 ॥ यत् पुरा विहितं कर्म $ प्राणिना साध्व् असाधु वा & फलं तदनुरोधेन % प्राप्यते ऽपि भवान्तरे ॥ BrP_165.24 ॥ स्वदोष एव तत् पित्रा $ परिहर्तव्य आदरात् & तादृग् एव फलं तु स्याद् % यादृग् आचरितं पुरा ॥ BrP_165.25 ॥ तस्मात् तद्दानसंबन्धं $ स्ववंशानुगतं पिता & करोति शेषं दैवेन % यद् भाव्यं तद् भविष्यति ॥ BrP_165.26 ॥ {ब्रह्मोवाच: } तच् छ्रुत्वा दुहितुर् वाक्यं $ त्वष्टुः पुत्राय भीषणाम् & विश्वरूपाय तां प्रादाद् % विष्टिं लोकभयंकरीम् ॥ BrP_165.27 ॥ विश्वरूपो ऽपि तद्वच् च $ भीषणो भीषणाकृतिः & एवं मिथः संचरतोः % शीलरूपसमानयोः ॥ BrP_165.28 ॥ प्रीतिः कदाचिद् वैषम्यं $ दंपत्योर् अभवन् मिथः & गण्डो नामाभवत् पुत्रो % ह्य् अतिगण्डस् तथैव च ॥ BrP_165.29 ॥ रक्ताक्षः क्रोधनश् चैव $ व्ययो दुर्मुख एव च & तेभ्यः कनीयान् अभवद् % धर्षणो नाम पुण्यभाक् ॥ BrP_165.30 ॥ सुतः सुशीलः सुभगः $ शान्तः शुद्धमतिः शुचिः & स कदाचिद् यमगृहं % द्रष्टुं मातुलम् अभ्यगात् ॥ BrP_165.31 ॥ स ददर्श bahƤ जन्तून् $ स्वर्गस्थान् इव दुःखिनः & स मातुलं तु पप्रच्छ % नत्वा धर्मं सनातनम् ॥ BrP_165.32 ॥ {हर्षण उवाच: } क इमे सुखिनस् तात $ पच्यन्ते नरके च के ॥* BrP_165.33 // {ब्रह्मोवाच: } एवं पृष्टो धर्मराजः $ सर्वं प्राह यथार्थवत् & तत्कर्मणां गतिं सर्वाम् % अशेषेण न्यवेदयत् ॥ BrP_165.34 ॥ {यम उवाच: } विहितस्य न कुर्वन्ति $ ये कदाचिद् अतिक्रमम् & न ते पश्यन्ति निरयं % कदाचिद् अपि मानवाः ॥ BrP_165.35 ॥ न मानयन्ति ये शास्त्रं $ नाचारं न बहुश्रुतान् & विहितातिक्रमं कुर्युर् % ये ते नरकगामिनः ॥ BrP_165.36 ॥ {ब्रह्मोवाच: } स तु श्रुत्वा धर्मवाक्यं $ हर्षणः पुनर् अब्रवीत् ॥* BrP_165.37 // {हर्षण उवाच: } पिता tvëÂro भीषणश् च $ माता विष्टिश् च भीषणा & भ्रातरश् च महात्मानो % येन ते शान्तबुद्धयः ॥ BrP_165.38 ॥ सुरूपाश् च भविष्यन्ति $ निर्दोषा मङ्गलप्रदाः & तन् मे कर्म वदस्वाद्य % तत्कर्तास्मि सुरोत्तम ॥ BrP_165.39 ॥ अन्यथा तान् न गच्छेयम् $ इत्य् उक्तः प्राह धर्मरा& हर्षणं शुद्धबुद्धिं तं % हर्षणो ऽसि न संशयः ॥ BrP_165.40 ॥ बहवः स्युः सुताः केचिन् $ नैव ते कुलतन्तवः & एक एव सुतः कश्चिद् % येन तद् ध्रियते कुलम् ॥ BrP_165.41 ॥ कुलस्याधारभूतो यो $ यः पित्रोः प्रियकारकः & यः पूर्वजान् उद्धरति % स पुत्रस् त्व् इतरो गदः ॥ BrP_165.42 ॥ यस्मात् त्वयानुरूपं मे $ प्रोक्तं मातामह प्रियम् & तस्मात् त्वं गौतमीं गच्छ % स्नात्वा नियतमानसः ॥ BrP_165.43 ॥ स्तुहि विष्णुं जगद्योनिं $ शान्तं प्रीतेन चेतसा & स तु प्रीतो यदि भवेत् % सर्वम् इष्टं प्रदास्यति ॥ BrP_165.44 ॥ {ब्रह्मोवाच: } इति श्रुत्वा धर्मवाक्यं $ हर्षणो गौतमीं ययौ & शुचिस् तुष्टाव देवेशं % हरिं प्रीतो ऽभवद् धरिः ॥ BrP_165.45 ॥ हर्षणाय ततः प्रादात् $ कुलभद्रं ततस् तु सः & सर्वाभद्रप्रशमन- % पूर्वकं भद्रम् अस्तु ते ॥ BrP_165.46 ॥ तद् भद्रा प्रोच्यते विष्टिः $ पिता भद्रस् तथा सुताः & ततः प्रभृति तत् तीर्थं % भद्रतीर्थं तद् उच्यते ॥ BrP_165.47 ॥ सर्वमङ्गलदं पुंसां $ तत्र भद्रपतिर् हरिः & तत्तीर्थसेविनां पुंसां % सर्वसिद्धिप्रदायकम् \ मङ्गलैकनिधिः साक्षाद् # देवदेवो जनार्दनः ॥ BrP_165.48 ॥ {ब्रह्मोवाच: } पतत्रितीर्थम् आख्यातं $ रोगघ्नं पापनाशनम् & तस्य श्रवणमात्रेण % कृतकृत्यो भवेन् नरः ॥ BrP_166.1 ॥ बभूवतुः कश्यपस्य $ सुताव् अरुणाव् ईश्वरौ & संपातिश् च जटायुश् च % संभवेतां तदन्वये ॥ BrP_166.2 ॥ तार्क्ष्यप्रजापतेः पुत्राव् $ अरुणो गरुडस् तथा & तदन्वये संभूतः च % संपातिः पतगोत्तमः ॥ BrP_166.3 ॥ जटायुर् इति विख्यातो $ ह्य् अपरः सोदरो ऽनुजः & अन्योन्यस्पर्धया युक्ताव् % उन्मत्तौ स्वबलेन तौ ॥ BrP_166.4 ॥ संजग्मतुर् दिनकरं $ नमस्कर्तुं विहायसि & यावत् सूर्यस्य सामीप्यं % प्राप्तौ तौ विहगोत्तमौ ॥ BrP_166.5 ॥ दग्धपक्षाव् उभौ श्रान्तौ $ पतितौ गिरिमूर्धनि & बान्धवौ पतितौ दृष्ट्वा % निश्चेष्टौ गतचेतसौ ॥ BrP_166.6 ॥ तावद् दुःखाभिभूतो ऽसाव् $ अरुणः प्राह भास्करम् & तौ दृष्ट्वा त्व् अरुणः सूर्य्.अम् % प्राहेदं पतितौ भुवि \ आश्वासयैतौ तिग्मांशो # यावन् नैतौ मरिष्यतः ॥ BrP_166.7 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा दिनकरो $ जीवयाम् आस तौ खगौ & गरुडो ऽपि तयोः श्रुत्वा % अवस्थां सह विष्णुना ॥ BrP_166.8 ॥ आगत्याश्वासयाम् आस $ सुखं चक्रे च नारद & सर्व एव तदा जग्मुर् % गङ्गां तापापनुत्तये ॥ BrP_166.9 ॥ जटायुश् चारुणश् चैव $ संपातिर् गरुडस् तथा & सूर्यो विष्णुस् तत् प्रययौ % तत् तीर्थं बहुपुण्यदम् ॥ BrP_166.10 ॥ पतत्रितीर्थम् आख्यातं $ विषघ्नं सर्वकामदम् & स्वयं सूर्यस् तथा विष्णुः % सुपर्णेनारुणेन च ॥ BrP_166.11 ॥ आसते गौतमीतीरे $ तथैव वृषभध्वजः & त्रयाणाम् अपि देवानां % स्थितेस् तत् तीर्थम् उत्तमम् ॥ BrP_166.12 ॥ तत्र स्नात्वा शुचिर् भूत्वा $ नमस्कुर्यात् सुरान् इमान् & आधिव्याधिविनिर्मुक्तः % स परं सौख्यम् आप्नुयात् ॥ BrP_166.13 ॥ {ब्रह्मोवाच: } विप्रतीर्थम् इति ख्यातं $ तथा नारायणं विदुः & तस्याख्यानं प्रवक्ष्यामि % शृणु विस्मयकारकम् ॥ BrP_167.1 ॥ अन्तर्वेद्यां द्विजः कश्चिद् $ ब्राह्मणो वेदपारगः & तस्य पुत्रा महाप्राज्ञा % गुणरूपदयान्विताः ॥ BrP_167.2 ॥ तेषां कनीयान् यो भ्राता $ शान्तो गुणगणैर् वृतः & आसन्दिव इति ख्यातः % सर्वज्ञानो महामतिः ॥ BrP_167.3 ॥ विवाहाय पिता तस्माऐ $ आसन्दिवाय यत्नवान् & एतस्मिन्न् अन्तरे रात्रौ % सुप्तं तं द्विजपुत्रकम् ॥ BrP_167.4 ॥ अविष्णुस्मरणं सौम्य- $ शिरस्कम् असमाहितम् & आसन्दिवं क्रूररूपा % राक्षसी कामरूपिणी ॥ BrP_167.5 ॥ तम् आदायागमच् छीघ्रं $ गौतम्या दक्षिणे तटे & श्रीगिरेर् उत्तरे पारे % बहुब्राह्मणसेवितम् ॥ BrP_167.6 ॥ नगरं धर्मनिलयं $ लक्ष्म्या निलयम् एव च & तत्र राजा बृहत्कीर्तिः % सर्वक्षत्रगुणान्वितः ॥ BrP_167.7 ॥ तस्यामितक्षेमसुभिक्षयुक्तं BrP_167.8a निशावसाने द्विजपुत्रयुक्ता BrP_167.8b सा राक्षसी तत् पुरम् आससाद BrP_167.8c मनोज्ञरूपाणि बिभर्ति नित्यम् BrP_167.8d सा कामरूपेण चरत्य् अशेषां BrP_167.9a महीम् इमां तेन समं द्विजेन BrP_167.9b गोदावरीदक्षिणतीरभागे BrP_167.9c वृद्धाकृतिस् तं द्विजम् आह भीमा BrP_167.9d {राक्षस्य् उवाच: } एषा तु गङ्गा द्विजमुख्य संध्या BrP_167.10a उपास्यतां विप्रवरैः समेत्य BrP_167.10b यथोचितं विप्रवरास् तु काले BrP_167.10c नोपासते यत्नत एव संध्याम् BrP_167.10d नीचास् त एवाभिहिताः सुरेशैर् BrP_167.11a अन्त्यावसायिप्रवरास् त एते BrP_167.11b अहं जनित्री तव चेति वाच्यं BrP_167.11c नो चेद् इदानीं त्वम् उपैषि नाशम् BrP_167.11d मद्वाक्यकर्तासि यदि द्विजेन्द्र BrP_167.12a सुखं करिष्ये तव यत् प्रियं च BrP_167.12b पुनश् च देशं निलयं गुरूंश् च BrP_167.12c संप्रापयिष्ये ननु सत्यम् एतत् BrP_167.12d {ब्रह्मोवाच: } स प्राह का त्वं द्विजपुंगवो ऽपि BrP_167.13a सोवाच तं राक्षसी कामरूपा BrP_167.13b विश्वासयन्ती शपथैर् अनेकैस् BrP_167.13c तं भ्रान्तचित्तं मुनिराजपुत्रम् BrP_167.13d कङ्कालिनी नाम जगत्प्रसिद्धा BrP_167.14a विप्रो ऽपि ताम् आह निवेदितं यत् BrP_167.14b तद् एव कर्तास्मि न संशयो ऽत्र BrP_167.14c यत् तत् प्रियं वच्मि करोमि चैव BrP_167.14d {ब्रह्मोवाच: } तद् विप्रवचनं श्रुत्वा $ राक्षसी कामरूपिणी & वृद्धा तथापि चार्वङ्गी % दिव्यालंकारभूषणा ॥ BrP_167.15 ॥ द्विजम् आदाय सर्वत्र $ मत्सुतो ऽयं गुणाकरः & एवं वदन्ती सर्वत्र % याति वक्ति करोति च ॥ BrP_167.16 ॥ तं विप्रं रूपसौभाग्य- $ वयोविद्याविभूषितम् & तां च वृद्धां गुणोपेताम् % अस्य मातेति मेनिरे ॥ BrP_167.17 ॥ तत्र द्विजवरः कश्चित् $ स्वां कन्यां भूषणान्विताम् & राक्षसीं तां पुरस्कृत्य % प्रादात् तस्मै द्विजातये ॥ BrP_167.18 ॥ सा कन्या तं पतिं प्राप्य $ कृतार्थास्मीत्य् अचिन्तयत् & स द्विजो ऽपि गुणैर् युक्तां % पत्नीं दृष्ट्वा सुदुःखितः ॥ BrP_167.19 ॥ {द्विज उवाच: } माम् इयं भक्षयेद् एव $ राक्षसी पापरूपिणी & किं करोमि क्व गच्छामि % कस्यैतत् कथयामि वा ॥ BrP_167.20 ॥ महत् संकटम् आपन्नं $ रक्षयिष्यति को ऽत्र माम् & भार्या ममेयं कल्याणी % गुणरूपवयोयुता \ एनाम् अप्य् अशुभाकस्माद् # भक्षयिष्यति राक्षसी ॥ BrP_167.21 ॥ {ब्रह्मोवाच: } एतस्मिन्न् अन्तरे तत्र $ भार्या सा गुणशालिनी & वृद्धाप्य् अतिदुराधर्षा % सा गता कुत्रचित् तदा ॥ BrP_167.22 ॥ प्रश्रयावनता भूत्वा $ बाला चापि पतिव्रता & भर्तारं दुःखितं ज्ञात्वा % पतिं प्राह रहः शनैः ॥ BrP_167.23 ॥ {भार्योवाच: } कस्मात् ते दुःखम् आपन्नं $ स्वामिंस् तत्त्वं वदस्व मे ॥* BrP_167.24 // {ब्रह्मोवाच: } शनैः प्रोवाच तां भार्यां $ यथावत् पूर्वविस्तरम् & किम् अकथ्यं प्रिये मित्रे % कुलीनायां च योषिति ॥ BrP_167.25 ॥ भर्तृवाक्यं निशम्येदं $ प्रोवाच वदतां वरा ॥* BrP_167.26 // {भार्योवाच: } अनात्मनः सर्वतो ऽपि $ भयम् अस्ति गृहेष्व् अपि & कुतो भयं ह्य् आत्मवतां % किं पुनर् गौतमीतटे ॥ BrP_167.27 ॥ वसतां विष्णुभक्तानां $ विरक्तानां विवेकिनाम् & अत्र स्नात्वा शुचिर् भूत्वा % स्तुहि देवम् अनामयम् ॥ BrP_167.28 ॥ {ब्रह्मोवाच: } एतद् आकर्ण्य गङ्गायां $ स्नात्वा विगतकल्मषः & तुष्टाव गौतमीतीरे % द्विजो नारायणं तथा ॥ BrP_167.29 ॥ {द्विज उवाच: } त्वम् अन्तरात्मा जगतो ऽस्य नाथ BrP_167.30a त्वम् एव कर्तास्य मुकुन्द हर्ता BrP_167.30b त्वं पालकः पालयसे न दीनम् BrP_167.30c अनाथबन्धो नरसिंह कस्मात् BrP_167.30d श्रुत्वैतत् प्रार्थनं तस्य $ जगच्छोकनिवारणः & नारायणो ऽपि तां पापां % निजघान स राक्षसीम् ॥ BrP_167.31 ॥ सुदर्शनेन चक्रेण $ सहस्रारेण भास्वता & तस्मै प्रादाद् वरान् इष्टान् % प्रापयच् च गुरुं प्रभुः ॥ BrP_167.32 ॥ ततः प्रभृति तत् तीर्थं $ विप्रं नारायणं विदुः & स्नानदानेन पूजाद्यैर् % यत्र सिध्यति vächitam ॥ BrP_167.33 // {ब्रह्मोवाच: } भानुतीर्थम् इति ख्यातं $ tvëÂraæ माहेश्वरं तथा & ऐन्द्रं याम्यं तथाग्नेयं % सर्वपापप्रणाशनम् ॥ BrP_168.1 ॥ अभिष्टुत इति ख्यातो $ राजासीत् प्रियदर्शनः & हयमेधेन पुण्येन % यष्टुम् आरब्धवान् सुरान् ॥ BrP_168.2 ॥ तत्रर्त्विजः षोडश स्युर् $ वसिष्ठात्रिपुरोगमाः & क्षत्रिये यजमाने तु % यज्ञभूमिः कथं भवेत् ॥ BrP_168.3 ॥ ब्राह्मणे दीक्षिते राजा $ भुवं दास्यति यज्ञियाम् & भूपतौ दीक्षिते दाता % को भवेत् को नु याचते ॥ BrP_168.4 ॥ याच्ञेयम् अखिलाशर्म- $ जननी पापरूपिणी & केनाप्य् अतो न कार्यैव % क्षत्रियेण विशेषतः ॥ BrP_168.5 ॥ एवं मीमांसमानेषु $ ब्राह्मणेषु परस्परम् & तत्र प्राह महाप्राज्ञो % वसिष्ठो धर्मवित्तमः ॥ BrP_168.6 ॥ {वसिष्ठ उवाच: } राज्ञि दीक्षायमाणे तु $ सूर्यो याच्यो भुवं प्रति & देहि मे देव सवितर् % यजनं देवतोचितम् ॥ BrP_168.7 ॥ दैवं क्षत्रम् असि ब्रह्मन् $ भूतनाथ नमो ऽस्तु ते & याचितः सविता राज्ञा % देवानां यजनं शुभम् ॥ BrP_168.8 ॥ ददात्य् एव ततो राजन् $ प्रार्थयेशं दिवाकरम् ॥* BrP_168.9 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वाभिष्टुतो ऽपि $ देवदेवं दिवाकरम् & श्रद्धया प्रार्थयाम् आस % हरीशाजात्मकं रविम् ॥ BrP_168.10 ॥ {राजोवाच: } देवानां यजनं देहि $ सवितस् ते नमो ऽस्तु ते ॥* BrP_168.11 // {ब्रह्मोवाच: } क्षत्रं दैवं यतः सूर्यो $ दत्ता भूर् भूपतेस् ततः & सविता देवदेवेशो % ददामीत्य् abhyabhëata ॥ BrP_168.12 // एवं करोति यो यज्ञं $ तस्य रिष्टिर् न काचन & तथा वाजिमखे सत्त्रे % ब्राह्मणैर् वेदपारगैः ॥ BrP_168.13 ॥ प्रारब्धे ऽभिष्टुता राज्ञा $ यत्रागाद् भूपतिं रविः & देवानां यजनं दातुं % भानुतीर्थं तद् उच्यते ॥ BrP_168.14 ॥ तं देवक्रतुम् उत्कृष्टं $ हयमेधं सुरैर् युतम् & दैत्याश् च दनुजाश् चैव % तथान्ये यज्ञघातकाः ॥ BrP_168.15 ॥ ब्रह्मवेषधराः सर्वे $ गायन्तः सामगा इव & ते ऽपि तत्र महाप्राज्ञाः % प्राविशन्न् अनिवारिताः ॥ BrP_168.16 ॥ चमसानि च पात्राणि $ सोमं चषालम् एव च & सोमपानं हविस् त्यागम् % ऋत्विजो भूपतिं तथा ॥ BrP_168.17 ॥ निन्दन्ति निक्षिपन्त्य् अन्ये $ हसन्त्य् अन्ये तथासुराः & तेषां चेष्टां न जानन्ति % विश्वरूपं विना मुने ॥ BrP_168.18 ॥ विश्वरूपो ऽपि पितरं $ प्राह दैत्या इमे इति & तत् पुत्रवचनं श्रुत्वा % त्वष्टा प्राह सुरान् इदम् ॥ BrP_168.19 ॥ {त्वष्टोवाच: } गृहीत्वा वारिदर्भांश् च $ प्रोक्षयध्वं समन्ततः & ये निन्दन्ति मखं पुण्यं % चमसं सोमम् एव च ॥ BrP_168.20 ॥ मया त्व् अपहताः सर्व $ इत्य् उक्त्वा परिषिञ्चत ॥* BrP_168.21 // {ब्रह्मोवाच: } तथा चक्रुः सुरगणास् $ त्वष्टा चापि तथाकरोत् & भस्मीभूतास् ततः सर्वे % कांदिशीकास् ततो ऽभवन् ॥ BrP_168.22 ॥ हता मया महापापा $ इत्य् उक्त्वा वार्य् अवाक्षिपत् & ततः क्षीणायुषो दैत्याः % प्रातिष्ठन् कुपितास् ततः ॥ BrP_168.23 ॥ यत्रैतत् प्राक्षिपद् वारि $ त्वष्टा लोकप्रजापतिः & tvëÂraæ तीर्थं तद् आख्यातं % सर्वपापप्रणाशनम् ॥ BrP_168.24 ॥ त्वष्टुर् वाक्याच् च्युतान् दैत्यान् $ निजघान यमस् तदा & कालदण्डेन चक्रेण % कालपाशेन मन्युना ॥ BrP_168.25 ॥ यत्र ते निहता दैत्यास् $ तत् तीर्थं याम्यम् उच्यते & यत्राभवत् क्रतुः पूर्णो % हुत्वाग्नौ चामृतं बहु ॥ BrP_168.26 ॥ धाराभिः शरमानाभिर् $ अखण्डाभिर् महाध्वरे & यत्राभवद् धव्यवाहस् % तृप्तस् तस्य ह्य् अभिष्टुतः ॥ BrP_168.27 ॥ अग्नितीर्थं तद् आख्यातम् $ अश्वमेधफलप्रदम् & इन्द्रो मरुद्भिर् नृपतिं % प्राहेदं वचनं शुभम् ॥ BrP_168.28 ॥ त्वं saærì भविता राजन्न् $ उभयोर् अपि लोकयोः & सखा मम प्रियो नित्यं % भविता नात्र संशयः ॥ BrP_168.29 ॥ स कृतार्थो मर्त्यलोक $ इन्द्रतीर्थे च तर्पणम् & कुर्यात् पितॄणां प्रीत्यर्थं % यमतीर्थे विशेषतः ॥ BrP_168.30 ॥ माहेश्वरं तु तत् तीर्थं $ पूजितो ऽभिष्टुतः शिवः & भक्तियुक्तेन विप्रैश् च % सर्वकर्मविशारदैः ॥ BrP_168.31 ॥ वैदिकैर् लौकिकैश् चैव $ मन्त्रैः पूज्यं महेश्वरम् & नृत्यैर् गीतैस् तथा वाद्यैर् % अमृतैः पञ्चसंभवैः ॥ BrP_168.32 ॥ उपचारैश् च बहुभिर् $ दण्डपातप्रदक्षिणैः & धूपैर् दीपैश् च नैवेद्यैः % पुष्पैर् गन्धैः सुगन्धिभिः ॥ BrP_168.33 ॥ पूजयाम् आस देवेशं $ विष्णुं शंभुं धियैकया & ततः प्रसन्नौ देवेशौ % वरान् ददतुर् ओजसा ॥ BrP_168.34 ॥ अभिष्टुते नरेन्द्राय $ भुक्तिमुक्ती उभे अपि & माहात्म्यम् अस्य तीर्थस्य % तथा ददतुर् उत्तमम् ॥ BrP_168.35 ॥ ततःप्रभृति तत् तीर्थं $ शैवं वैष्णवम् उच्यते & तत्र स्नानं च दानं च % सर्वकामप्रदं विदुः ॥ BrP_168.36 ॥ इमानि सर्वतीर्थानि $ स्मरेद् अपि पठेत वा & विमुक्तः सर्वपापेभ्यः % शिवविष्णुपुरं व्रजेत् ॥ BrP_168.37 ॥ भानुतीर्थे विशेषेण $ स्नानं सर्वार्थसिद्धिदम् & तत्र तीर्थे महापुण्यं % तीर्थानां शतम् अत्र हि ॥ BrP_168.38 ॥ {ब्रह्मोवाच: } भिल्लतीर्थम् इति ख्यातं $ रोगघ्नं पापनाशनम् & महादेवपदाम्भोज- % युगभक्तिप्रदायकम् ॥ BrP_169.1 ॥ तत्राप्य् एवंविधां पुण्यां $ कथां शृणु महामते & गङ्गाया दक्षिणे तीरे % श्रीगिरेर् उत्तरे तटे ॥ BrP_169.2 ॥ आदिकेश इति ख्यात $ ऋषिभिः परिपूजितः & महादेवो लिङ्गरूपी % सदास्ते सर्वकामदः ॥ BrP_169.3 ॥ सिन्धुद्वीप इति ख्यातो $ मुनिः परमधार्मिकः & तस्य भ्राता वेद इति % स चापि परमो ऋषिः ॥ BrP_169.4 ॥ तम् आदिकेशं वै देवं $ त्रिपुरारिं त्रिलोचनम् & नित्यं पूजयते भक्त्या % प्राप्ते मध्यंदिने रवौ ॥ BrP_169.5 ॥ भिक्षाटनाय वेदो ऽपि $ याति ग्रामं विचक्षणः & याते तस्मिन् द्विजवरे % व्याधः परमधार्मिकः ॥ BrP_169.6 ॥ तस्मिन् गिरिवरे पुण्ये $ मृगयां याति नित्यशः & अटित्वा विविधान् देशान् % मृगान् हत्वा यथासुखम् ॥ BrP_169.7 ॥ मुखे गृहीत्वा पानीयम् $ अभिषेकाय शूलिनः & न्यस्य मांसं धनुष्कोट्यां % श्रान्तो व्याधः शिवं प्रभुम् ॥ BrP_169.8 ॥ आदिकेशं समागत्य $ न्यस्य मांसं ततो बहिः & गङ्गां गत्वा मुखे वारि % गृहीत्वागत्य तं शिवम् ॥ BrP_169.9 ॥ यस्य कस्यापि पत्त्राणि $ करेणादाय भक्तितः & अपरेण च मांसानि % नैवेद्यार्थं च तन्मनाः ॥ BrP_169.10 ॥ आदिकेशं समागत्य $ वेदेनार्चितम् ओजसा & पादेनाहत्य तां पूजां % मुखानीतेन वारिणा ॥ BrP_169.11 ॥ स्नापयित्वा शिवं देवम् $ अर्चयित्वा तु पत्त्रकैः & कल्पयित्वा तु तन् मांसं % शिवो मे प्रीयताम् इति ॥ BrP_169.12 ॥ नैव किंचित् स जानाति $ शिवभक्तिं विना शुभाम् & ततो याति स्वकं स्थानं % मांसेन तु यथागतम् ॥ BrP_169.13 ॥ करोत्य् एतादृग् आगत्या- $ गत्य प्रत्यहम् एव सः & तथापीशस् तुतोषास्य % विचित्रा हीश्वरस्थितिः ॥ BrP_169.14 ॥ यावन् नायात्य् असौ भिल्लः $ शिवस् तावन् न सौख्यभाक् & भक्तानुकम्पितां शंभोर् % मानातीतां तु वेत्ति कः ॥ BrP_169.15 ॥ संपूजयत्य् आदिकेशम् $ उमया प्रत्यहं शिवम् & एवं बहुतिथे काले % याते वेदश् चुकोप ह ॥ BrP_169.16 ॥ पूजां मन्त्रवतीं चित्रां $ शिवभक्तिसमन्विताम् & को नु विध्वंसते पापो % मत्तः स वधम् आप्नुयात् ॥ BrP_169.17 ॥ गुरुदेवद्विजस्वामि- $ द्रोही वध्यो मुनेर् अपि & सर्वस्यापि वधार्हो ऽसौ % शिवस्य द्रोहकृन् नरः ॥ BrP_169.18 ॥ एवं निश्चित्य मेधावी $ वेदः सिन्धोस् तथानुजः & कस्येयं पापचेष्टा स्यात् % पापिष्ठस्य दुरात्मनः ॥ BrP_169.19 ॥ पुष्पैर् वन्यभवैर् दिव्यैः $ कन्दैर् मूलफलैः शुभैः & कृतां पूजां स विध्वस्य % ह्य् अन्यां पूजां करोति यः ॥ BrP_169.20 ॥ मांसेन तरुपत्त्रैश् च $ स च वध्यो भवेन् मम & एवं संचिन्त्य मेधावी % गोपयित्वा तनुं तदा ॥ BrP_169.21 ॥ तं पश्येयम् अहं पापं $ पूजाकर्तारम् ईश्वरे & एतस्मिन्न् अन्तरे प्रायाद् % व्याधो देवं यथा पुरा ॥ BrP_169.22 ॥ नित्यवत् पूजयन्तं तम् $ आदिकेशस् तदाब्रवीत् ॥* BrP_169.23 // {आदिकेश उवाच: } भो भो व्याध महाबुद्धे $ श्रान्तो ऽसीति पुनः पुनः & चिराय कथम् आयातस् % त्वां विना तात दुःखितः \ न विन्दामि सुखं किंचित् # समाश्वसिहि पुत्रक ॥ BrP_169.24 ॥ {ब्रह्मोवाच: } तम् एवंवादिनं देवं $ वेदः श्रुत्वा विलोक्य तु & चुकोप विस्मयाविष्टो % न च किंचिद् उवाच ह ॥ BrP_169.25 ॥ व्याधश् च नित्यवत् पूजां $ कृत्वा स्वभवनं ययौ & वेदश् च कुपितो भूत्वा % आगत्येशम् उवाच ह ॥ BrP_169.26 ॥ {वेद उवाच: } अयं व्याधः पापरतः $ क्रियाज्ञानविवर्जितः & प्राणिहिंसारतः क्रूरो % निर्दयः सर्वजन्तुषु ॥ BrP_169.27 ॥ हीनजातिर् अकिंचिज्ज्ञो $ गुरुक्रमविवर्जितः & सदानुचितकारी चा- % निर्जिताखिलगोगणः ॥ BrP_169.28 ॥ तस्यात्मानं दर्शितवान् $ न मां किंचन वक्ष्यसि & पूजां मन्त्रविधानेन % करोमीश यतव्रतः ॥ BrP_169.29 ॥ त्वदेकशरणो नित्यं $ भार्यापुत्रविवर्जितः & व्याधो मांसेन दुष्टेन % पूजां तव करोत्य् असौ ॥ BrP_169.30 ॥ तस्य प्रसन्नो भगवान् $ न ममेति महाद्भुतम् & शास्तिम् अस्य करिष्यामि % भिल्लस्य ह्य् अपकारिणः ॥ BrP_169.31 ॥ मृदोः कोपि भवेत् प्रीतः $ कोपि तद्वद् दुरात्मनः & तस्माद् अहं मूर्ध्नि शिलां % पातयेयम् असंशयम् ॥ BrP_169.32 ॥ {ब्रह्मोवाच: } इत्य् उक्तवति वै वेदे $ विहस्येशो ऽब्रवीद् इदम् ॥* BrP_169.33 // {आदिकेश उवाच: } श्वः प्रतीक्षस्व पश्चान् मे $ शिलां पातय मूर्धनि ॥* BrP_169.34 // {ब्रह्मोवाच: } तथेत्य् उक्त्वा स वेदो ऽपि $ शिलां संत्यज्य बाहुना & उपसंहृत्य तं कोपं % श्वः करोमीत्य् उवाच ह ॥ BrP_169.35 ॥ ततः प्रातः समागत्य $ कृत्वा स्नानादिकर्म च & वेदो ऽपि नित्यवत् पूजां % कुर्वन् पश्यति मस्तके ॥ BrP_169.36 ॥ लिङ्गस्य सव्रणां भीमां $ धारां च रुधिरप्लुताम् & वेदः स विस्मितो भूत्वा % किम् इदं लिङ्गमूर्धनि ॥ BrP_169.37 ॥ महोत्पातो भवेत् कस्य $ सूचयेद् इत्य् अचिन्तयत् & मृद्भिश् च गोमयेनापि % कुशैस् तं गाङ्गवारिभिः ॥ BrP_169.38 ॥ प्रक्षालयित्वा तां पूजां $ कृतवान् नित्यवत् तदा & एतस्मिन्न् अन्तरे प्रायाद् % व्याधो विगतकल्मषः ॥ BrP_169.39 ॥ मूर्धानं व्रणसंयुक्तं $ सरक्तं लिङ्गमस्तके & शंकरस्यादिकेशस्य % ददृशे ऽन्तर्गतस् तदा ॥ BrP_169.40 ॥ दृष्ट्वैव किम् इदं चित्रम् $ इत्य् उक्त्वा निशितैः शरैः & आत्मानं भेदयाम् आस % शतधा च सहस्रधा ॥ BrP_169.41 ॥ स्वामिनो वैकृतं दृष्ट्वा $ कः क्षमेतोत्तमाशयः & मुहुर् निनिन्द चात्मानं % मयि जीवत्य् अभूद् इदम् ॥ BrP_169.42 ॥ कष्टम् आपतितं कीदृग् $ अहो दुर्विधिवैशसात् & तत् कर्म तस्य संवीक्ष्य % महादेवो ऽतिविस्मितः \ ततः प्रोवाच भगवान् # वेदं वेदविदां वरम् ॥ BrP_169.43 ॥ {आदिकेश उवाच: } पश्य व्याधं महाबुद्धे $ भक्तं भावेन संयुतम् & त्वं तु मृद्भिः कुशैर् वार्भिर् % मूर्धानं स्पृष्टवान् असि ॥ BrP_169.44 ॥ अनेन सहसा ब्रह्मन् $ ममात्मापि निवेदितः & भक्तिः प्रेमाथवा शक्तिर् % विचारो यत्र विद्यते \ तस्माद् अस्मै वरान् दास्ये # पश्चात् तुभ्यं द्विजोत्तम ॥ BrP_169.45 ॥ {ब्रह्मोवाच: } वरेण च्छन्दयाम् आस $ व्याधं देवो महेश्वरः & व्याधः प्रोवाच देवेशं % निर्माल्यं तव यद् भवेत् ॥ BrP_169.46 ॥ तद् अस्माकं भवेन् नाथ $ मन्नाम्ना तीर्थम् उच्यताम् & सर्वक्रतुफलं तीर्थं % स्मरणाद् एव जायताम् ॥ BrP_169.47 ॥ {ब्रह्मोवाच: } तथेत्य् उवाच देवेशस् $ ततस् तत् तीर्थम् उत्तमम् & भिल्लतीर्थं समस्ताघ- % संघविच्छेदकारणम् ॥ BrP_169.48 ॥ श्रीमहादेवचरण- $ महाभक्तिविधायकम् & अभवत् स्नानदानाद्यैर् % भुक्तिमुक्तिप्रदायकम् \ वेदस्यापि वरान् प्रादाच् # छिवो नानाविधान् बहून् ॥ BrP_169.49 ॥ {ब्रह्मोवाच: } चक्षुस्तीर्थम् इति ख्यातं $ रूपसौभाग्यदायकम् & यत्र योगेश्वरो देवो % गौतम्या दक्षिणे तटे ॥ BrP_170.1 ॥ पुरं भौवनम् आख्यातं $ गिरिमूर्ध्न्य् अभिधीयते & यत्रासौ भौवनो राजा % क्षत्रधर्मपरायणः ॥ BrP_170.2 ॥ तस्मिन् पुरवरे कश्चिद् $ ब्राह्मणो वृद्धकौशिकः & तत्पुत्रो गौतम इति % ख्यातो वेदविदुत्तमः ॥ BrP_170.3 ॥ तस्य मातुर् मनोदोषाद् $ विपरीतो ऽभवद् द्विजः & सखा तस्य वणिक् कश्चिन् % मणिकुण्डल उच्यते ॥ BrP_170.4 ॥ तेन सख्यं द्विजस्यासीद् $ विषमं द्विजवैश्ययोः & श्रीमद्दरिद्रयोर् नित्यं % परस्परहितैषिणोः ॥ BrP_170.5 ॥ कदाचिद् गौतमो वैश्यं $ वित्तेशं मणिकुण्डलम् & प्राहेदं वचनं प्रीत्या % रहः स्थित्वा पुनः पुनः ॥ BrP_170.6 ॥ {गौतम उवाच: } गच्छामो धनम् आदातुं $ पर्वतान् उदधीन् अपि & यौवनं तद् वृथा ज्ञेयं % विना सौख्यानुकूल्यतः \ धनं विना तत् कथं स्याद् # अहो धिङ् निर्धनं नरम् ॥ BrP_170.7 ॥ {ब्रह्मोवाच: } कुण्डलो द्विजम् आहेदं $ मत्पित्रोपार्जितं धनम् & बह्व् अस्ति किं धनेनाद्य % करिष्ये द्विजसत्तम \ द्विजः पुनर् उवाचेदं # मणिकुण्डलम् ओजसा ॥ BrP_170.8 ॥ {गौतम उवाच: } धर्मार्थज्ञानकामानां $ को नु तृप्तः प्रशस्यते & उत्कर्षप्राप्तिर् एवैषां % सखे श्लाघ्या शरीरिणाम् ॥ BrP_170.9 ॥ स्वेनैव व्यवसायेन $ धन्या जीवन्ति जन्तवः & परदत्तार्थसंतुष्टाः % कष्टजीविन एव ते ॥ BrP_170.10 ॥ स पुत्रः शस्यते लोके $ पितृभिश् चाभिनन्द्यते & यः पैत्र्यम् अभिलिप्सेत % न वाचापि तु कुण्डल ॥ BrP_170.11 ॥ स्वबाहुबलम् आश्रित्य $ यो ऽर्थान् अर्जयते सुतः & स कृतार्थो भवेल् लोके % पैत्र्यं वित्तं न तु स्पृशेत् ॥ BrP_170.12 ॥ स्वयम् आर्ज्य सुतो वित्तं $ पित्रे दास्यति बन्धवे & तं तु पुत्रं विजानीयाद् % इतरो योनिकीटकः ॥ BrP_170.13 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा तु तद् वाक्यं $ brÃhmaïasyÃbhilëiïa÷ & तथेति मत्वा तद्वाक्यं % रत्नान्य् आदाय सत्वरः ॥ BrP_170.14 ॥ आत्मकीयानि वित्तानि $ गौतमाय न्यवेदयत् & धनेनैतेन देशांश् च % परिभ्रम्य यथासुखम् ॥ BrP_170.15 ॥ धनान्य् आदाय वित्तानि $ पुनर् एष्यामहे गृहम् & सत्यम् एव वणिग् वक्ति % स तु विप्रः प्रतारकः ॥ BrP_170.16 ॥ पापात्मा पापचित्तं च $ न बुबोध वणिग् द्विजम् & तौ परस्परम् आमन्त्र्य % मातापित्रोर् अजानतोः ॥ BrP_170.17 ॥ देशाद् देशान्तरं यातौ $ धनार्थं तौ वणिग्द्विजौ & वणिग्घस्तस्थितं वित्तं % ब्राह्मणो हर्तुम् इच्छति ॥ BrP_170.18 ॥ {ब्राह्मण उवाच: } येन केनाप्य् उपायेन $ तद् धनं हि समाहरे & अहो पृथिव्यां रम्याणि % नगराणि सहस्रशः ॥ BrP_170.19 ॥ इष्टप्रदात्र्यः कामस्य $ देवता इव योषितः & मनोहरास् तत्र तत्र % सन्ति किं क्रियते मया ॥ BrP_170.20 ॥ धनम् आहृत्य यत्नेन $ योषिद्भ्यो यदि दीयते & भुज्यन्ते तास् ततो नित्यं % सफलं जीवितं हि तत् ॥ BrP_170.21 ॥ नृत्यगीतरतो नित्यं $ पण्यस्त्रीभिर् अलंकृतः & भोक्ष्ये कथं तु तद् वित्तं % वैश्यान् मद्धस्तम् आगतम् ॥ BrP_170.22 ॥ {ब्रह्मोवाच: } एवं चिन्तयमानो ऽसौ $ गौतमः प्रहसन्न् इव & मणिकुण्डलम् आहेदम् % अधर्माद् एव जन्तवः ॥ BrP_170.23 ॥ वृद्धिं सुखम् अभीष्टानि $ प्राप्नुवन्ति न संशयः & धर्मिष्ठाः प्राणिनो लोके % दृश्यन्ते दुःखभागिनः ॥ BrP_170.24 ॥ तस्माद् धर्मेण किं तेन $ दुःखैकफलहेतुना ॥* BrP_170.25 // {ब्रह्मोवाच: } नेत्य् उवाच ततो वैश्यः $ सुखं धर्मे प्रतिष्ठितम् & पापे दुःखं भयं शोको % दारिद्र्यं क्लेश एव च \ यतो धर्मस् ततो मुक्तिः # स्वधर्मः किं विनश्यति ॥ BrP_170.26 ॥ {ब्रह्मोवाच: } एवं विवदतोस् तत्र $ संपरायस् तयोर् अभूत् & यस्य पक्षो भवेज् ज्यायान् % स परार्थम् अवाप्नुयात् ॥ BrP_170.27 ॥ पृच्छावः कस्य प्राबल्यं $ धर्मिणो वाप्य् अधर्मिणः & वेदात् तु लौकिकं ज्येष्ठं % लोके धर्मात् सुखं भवेत् ॥ BrP_170.28 ॥ एवं विवदमानौ ताव् $ ऊचतुः sakalä जनान् & धर्मस्य वाप्य् अधर्मस्य % प्राबल्यम् अनयोर् भुवि ॥ BrP_170.29 ॥ तद् वदन्तु यथावृत्तम् $ एवम् ऊचतुर् ओजसा & एवं तत्रोचिरे केचिद् % ये धर्मेणानुवर्तिनः ॥ BrP_170.30 ॥ तैर् दुःखम् अनुभूयते $ पापिष्ठाः सुखिनो जनाः & संपराये धनं सर्वं % जितं विप्रे न्यवेदयत् ॥ BrP_170.31 ॥ मणिमान् धर्मविच्छ्रेष्ठः $ पुनर् धर्मं प्रशंसति & मणिमन्तं द्विजः प्राह % किं धर्मम् अनुशंससि \ {ब्रह्मोवाच: } तथेति चेत्य् आह वैश्यो # ब्राह्मणः पुनर् अब्रवीत् ॥ BrP_170.32 ॥ {ब्राह्मण उवाच: } जितं मया धनं वैश्य $ निर्लज्जः किं नु bhëase & मयैव विजितो धर्मो % यथेष्टचरणात्मना ॥ BrP_170.33 ॥ {ब्रह्मोवाच: } तद् ब्राह्मणवचः श्रुत्वा $ वैश्यः सस्मित ऊचिवान् ॥* BrP_170.34 // {वैश्य उवाच: } पुलाका इव धान्येषु $ पुत्तिका इव पक्षिषु & तथैव तान् सखे मन्ये % येषां धर्मो न विद्यते ॥ BrP_170.35 ॥ चतुर्णां पुरुषार्थानां $ धर्मः प्रथम उच्यते & पश्चाद् अर्थश् च कामश् च % स धर्मो मयि तिष्ठति \ कथं ब्रूषे द्विजश्रेष्ठ # मया विजितम् इत्य् अदः ॥ BrP_170.36 ॥ {ब्रह्मोवाच: } द्विजो वैश्यं पुनः प्राह $ हस्ताभ्यां जायतां पणः & तथेति मन्यते वैश्यस् % तौ गत्वा पुनर् ऊचतुः ॥ BrP_170.37 ॥ पूर्ववल् लौकिकान् गत्वा $ जितम् इत्य् अब्रवीद् द्विजः & करौ छित्त्वा ततः प्राह % कथं धर्मं तु मन्यसे \ आक्षिप्तो ब्राह्मणेनैवं # वैश्यो वचनम् अब्रवीत् ॥ BrP_170.38 ॥ {वैश्य उवाच: } धर्मम् एव परं मन्ये $ प्राणैः कण्ठगतैर् अपि & माता पिता सुहृद् बन्धुर् % धर्म एव शरीरिणाम् ॥ BrP_170.39 ॥ {ब्रह्मोवाच: } एवं विवदमानौ ताव् $ अर्थवान् ब्राह्मणो ऽभवत् & विमुक्तो वैश्यकस् तत्र % बाहुभ्यां च धनेन च ॥ BrP_170.40 ॥ एवं भ्रमन्तौ संप्राप्तौ $ गङ्गां योगेश्वरं हरिम् & यदृच्छया मुनिश्रेष्ठ % मिथस् ताव् ऊचतुः पुनः ॥ BrP_170.41 ॥ वैश्यो गङ्गां तु योगेशं $ धर्मम् एव प्रशंसति & अतिकोपाद् द्विजो वैश्यम् % आक्षिपन् पुनर् अब्रवीत् ॥ BrP_170.42 ॥ {ब्राह्मण उवाच: } गतं धनं करौ छिन्नाव् $ अवशिष्टो शुभिर् भवान् & त्वम् अन्यथा यदि ब्रूष % आहरिष्ये ऽसिना शिरः ॥ BrP_170.43 ॥ {ब्रह्मोवाच: } विहस्य पुनर् आहेदं $ वैश्यो गौतमम् अञ्जसा ॥* BrP_170.44 // {वैश्य उवाच: } धर्मम् एव परं मन्ये $ यथेच्छसि तथा कुरु & ब्राह्मणांश् च गुरून् देवान् % वेदान् धर्मं जनार्दनम् ॥ BrP_170.45 ॥ यस् तु निन्दयते पापो $ नासौ स्पृश्यो ऽथ पापकृत् & उपेक्षणीयो दुर्वृत्तः % पापात्मा धर्मदूषकः ॥ BrP_170.46 ॥ {ब्रह्मोवाच: } ततः प्राह स कोपेन $ धर्मं यद्य् अनुशंससि & आवयोः प्राणयोर् अत्र % पणः स्याद् इति वै मुने ॥ BrP_170.47 ॥ एवम् उक्ते गौतमेन $ तथेत्य् आह वणिक् तदा & पुनर् अप्य् ऊचतुर् उभौ % लोकांल् लोकास् तथोचिरे ॥ BrP_170.48 ॥ योगेश्वरस्य पुरतो $ गौतम्या दक्षिणे तटे & तं निपात्य विशं विप्रश् % चक्षुर् उत्पाट्य चाब्रवीत् ॥ BrP_170.49 ॥ {विप्र उवाच: } गतो ऽसीमां दशां वैश्य $ नित्यं धर्मप्रशंसया & गतं धनं गतं चक्षुश् % छेदितौ करपल्लवौ \ पृष्टो ऽसि मित्र गच्छामि # मैवं ब्रूयाः कथान्तरे ॥ BrP_170.50 ॥ {ब्रह्मोवाच: } तस्मिन् प्रयाते वैश्यो ऽसौ $ चिन्तयाम् आस चेतसि & हा कष्टं मे किम् अभवद् % धर्मैकमनसो हरे ॥ BrP_170.51 ॥ स कुण्डलो वणिक्श्रेष्ठो $ निर्धनो गतबाहुकः & गतनेत्रः शुचं प्राप्तो % धर्मम् एवानुसंस्मरन् ॥ BrP_170.52 ॥ एवं बहुविधां चिन्तां $ कुर्वन्न् आस्ते महीतले & निश्चेष्टो ऽथ निरुत्साहः % पतितः शोकसागरे ॥ BrP_170.53 ॥ दिनावसाने शर्वर्याम् $ उदिते चन्द्रमण्डले & एकादश्यां शुक्लपक्षे % तत्रायाति विभीषणः ॥ BrP_170.54 ॥ स तु योगेश्वरं देवं $ पूजयित्वा यथाविधि & स्नात्वा तु गौतमीं गङ्गां % सपुत्रो राक्षसैर् वृतः ॥ BrP_170.55 ॥ विभीषणस्य हि सुतो $ विभीषण इवापरः & वैभीषणिर् इति ख्यातस् % तम् अपश्यद् उवाच ह ॥ BrP_170.56 ॥ वैश्यस्य वचनं श्रुत्वा $ यथावृत्तं स धर्मवित् & पित्रे निवेदयाम् आस % लङ्केशाय महात्मने \ स तु लङ्केश्वरः प्राह # पुत्रं प्रीत्या गुणाकरम् ॥ BrP_170.57 ॥ {विभीषण उवाच: } श्रीमान् रामो मम गुरुस् $ तस्य मान्यः सखा मम & हनुमान् इति विख्यातस् % तेनानीतो गिरिर् महान् ॥ BrP_170.58 ॥ पुरा कार्यान्तरे प्राप्ते $ सर्वौषध्याश्रयो ऽचलः & जाते कार्ये तम् आदाय % हिमवन्तम् अथागमत् ॥ BrP_170.59 ॥ विशल्यकरणी चेति $ मृतसंजीवनीति च & तदानीय महाबुद्धी % रामायाक्लिष्टकर्मणे ॥ BrP_170.60 ॥ निवेदयित्वा तत् साध्यं $ तस्मिन् वृत्ते समागतः & पुनर् गिरिं समादाय % आगच्छद् देवपर्वतम् ॥ BrP_170.61 ॥ ताम् आनीयास्य हृदये $ निवेशय हरिं स्मरन् & ततः प्राप्स्यत्य् अयं सर्वम् % अपेक्षितम् उदारधीः ॥ BrP_170.62 ॥ गच्छतस् तस्य वेगेन $ विशल्यकरणी पुनः & अपतद् गौतमीतीरे % यत्र योगेश्वरो हरिः ॥ BrP_170.63 ॥ {वैभीषणिर् उवाच: } ताम् ओषधीं मम पितर् $ दर्शयाशु विलम्ब मा & परार्तिशमनाद् अन्यच् % छ्रेयो न भुवनत्रये ॥ BrP_170.64 ॥ {ब्रह्मोवाच: } विभीषणस् तथेत्य् उक्त्वा $ तां पुत्रस्याप्य् अदर्शयत् & इषे त्वेत्य् अस्य वृक्षस्य % शाखां चिच्छेद तत्सुतः \ वैश्यस्य चापि वै प्रीत्या # सन्तः परहिते रताः ॥ BrP_170.65 ॥ {विभीषण उवाच: } यत्रापतन् नगे चास्मिन् $ स वृक्षस् तु प्रतापवान् & तस्य शाखां समादाय % हृदये ऽस्य निवेशय \ तत्स्पृष्टमात्र एवासौ # स्वकं रूपम् अवाप्नुयात् ॥ BrP_170.66 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा पितुर् वाक्यं $ वैभीषणिर् उदारधीः & तथा चकार वै सम्यक् % këÂhakhaï¬aæ न्यवेशयत् ॥ BrP_170.67 ॥ हृदये स तु वैश्यो ऽपि $ सचक्षुः सकरो ऽभवत् & मणिमन्त्रौषधीनां हि % वीर्यं को ऽपि न बुध्यते ॥ BrP_170.68 ॥ तद् एव këÂham आदाय $ धर्मम् एवानुसंस्मरन् & स्नात्वा तु गौतमीं गङ्गां % तथा योगेश्वरं हरिम् ॥ BrP_170.69 ॥ नमस्कृत्वा पुनर् अगात् $ këÂhakhaï¬ena वैश्यकः & परिभ्रमन् नृपपुरं % महापुरम् इति श्रुतम् ॥ BrP_170.70 ॥ महाराज इति ख्यातस् $ तत्र राजा महाबलः & तस्य नास्ति सुतः कश्चित् % पुत्रिका नष्टलोचना ॥ BrP_170.71 ॥ सैव तस्य सुता पुत्रस् $ तस्यापि व्रतम् ईदृशम् & देवो वा दानवो वापि % ब्राह्मणः क्षत्रियो भवेत् ॥ BrP_170.72 ॥ वैश्यो वा शूद्रयोनिर् वा $ सगुणो निर्गुणो ऽपि वा & तस्मै देया इयं पुत्री % यो नेत्रे आहरिष्यति ॥ BrP_170.73 ॥ राज्येन सह देयेयम् $ इति राजा ह्य् अघोषयत् & अहर्निशम् असौ वैश्यः % श्रुत्वा घोषम् अथाब्रवीत् ॥ BrP_170.74 ॥ {वैश्य उवाच: } अहं नेत्रे आहरिष्ये $ राजपुत्र्या असंशयम् ॥* BrP_170.75 // {ब्रह्मोवाच: } तं वैश्यं तरसादाय $ महाराज्ञे न्यवेदयत् & tatkëÂhasparÓamÃtreïa % सनेत्राभून् नृपात्मजा ॥ BrP_170.76 ॥ ततः सविस्मयो राजा $ को भवान् इति चाब्रवीत् & वैश्यो राज्ञे यथावृत्तं % न्यवेदयद् अशेषतः ॥ BrP_170.77 ॥ {वैश्य उवाच: } ब्राह्मणानां प्रसादेन $ धर्मस्य तपसस् तथा & दानप्रभावाद् यज्ञैश् च % विविधैर् भूरिदक्षिणैः \ दिव्यौषधिप्रभावेन # मम सामर्थ्यम् ईदृशम् ॥ BrP_170.78 ॥ {ब्रह्मोवाच: } एतद् वैश्यवचः श्रुत्वा $ विस्मितो ऽभून् महीपतिः ॥* BrP_170.79 // {राजोवाच: } अहो महानुभावो ऽयं $ प्रायो वृन्दारको भवेत् & अन्यथैतादृग् अन्यस्य % सामर्थ्यं दृश्यते कथम् \ तस्माद् अस्मै तु तां कन्यां # प्रदास्ये राज्यपूर्विकाम् ॥ BrP_170.80 ॥ {ब्रह्मोवाच: } इति संकल्प्य मनसि $ कन्यां राज्यं च दत्तवान् & विहारार्थं गतः स्वैरं % परं खेदम् उपागतः ॥ BrP_170.81 ॥ न मित्रेण विना राज्यं $ न मित्रेण विना सुखम् & तम् एव सततं विप्रं % चिन्तयन् वैश्यनन्दनः ॥ BrP_170.82 ॥ एतद् एव सुजातानां $ लक्षणं भुवि देहिनाम् & कृपार्द्रं यन् मनो नित्यं % तेषाम् अप्य् अहितेषु हि ॥ BrP_170.83 ॥ महानृपो वनं प्रायात् $ स राजा मणिकुण्डलः & तस्मिञ् शासति राज्यं तु % कदाचिद् गौतमं द्विजम् ॥ BrP_170.84 ॥ हृतस्वं द्यूतकैः पापैर् $ अपश्यन् मणिकुण्डलः & तम् आदाय द्विजं मित्रं % पूजयाम् आस धर्मवित् ॥ BrP_170.85 ॥ धर्माणां तु प्रभावं तं $ तस्मै सर्वं न्यवेदयत् & स्नापयाम् आस गङ्गायां % तं सर्वाघनिवृत्तये ॥ BrP_170.86 ॥ तेन विप्रेण सर्वैस् तैः $ स्वकीयैर् गोत्रजैर् वृतः & वैश्यैः स्वदेशसंभूतैर् % ब्राह्मणस्य तु बान्धवैः ॥ BrP_170.87 ॥ वृद्धकौशिकमुख्यैश् च $ तस्मिन् योगेश्वरान्तिके & यज्ञान् इष्ट्वा सुरान् पूज्य % ततः स्वर्गम् उपेयिवान् ॥ BrP_170.88 ॥ ततः प्रभृति तत् तीर्थं $ मृतसंजीवनं विदुः & चक्षुस्तीर्थं सयोगेशं % स्मरणाद् अपि पुण्यदम् \ मनःप्रसादजननं # सर्वदुर्भावनाशनम् ॥ BrP_170.89 ॥ {ब्रह्मोवाच: } उर्वशीतीर्थम् आख्यातम् $ अश्वमेधफलप्रदम् & स्नानदानमहादेव- % वासुदेवार्चनादिभिः ॥ BrP_171.1 ॥ महेश्वरो यत्र देवो $ यत्र शार्ङ्गधरो हरिः & प्रमतिर् नाम राजासीत् % सार्वभौमः प्रतापवान् ॥ BrP_171.2 ॥ ripƤ जित्वा जगामाशु $ इन्द्रलोकं सुरैर् वृतम् & तत्रापश्यत् सुरपतिं % मरुद्भिः सह नारद ॥ BrP_171.3 ॥ जहासेन्द्रं पाशहस्तं $ प्रमतिः क्षत्रियर्षभः & तं हसन्तम् अथालक्ष्य % हरिः प्रमतिम् अब्रवीत् ॥ BrP_171.4 ॥ {इन्द्र उवाच: } देवालये महाबुद्धे $ मरुद्भिः krŬitair अलम् & दिशो जित्वा दिवं प्राप्तः % कुरु krŬÃæ मया सह ॥ BrP_171.5 ॥ {ब्रह्मोवाच: } सकषायं हरिवचो $ निशम्य प्रमतिर् नृपः & तथेत्य् उवाच देवेन्द्रं % निष्कृतिं कां तु मन्यसे \ तच् छ्रुत्वा प्रमतेर् वाक्यं # सुररां नृपम् अब्रवीत् ॥ BrP_171.6 ॥ {इन्द्र उवाच: } उर्वश्य् एव पणो ऽस्माकं $ प्राप्या या निखिलैर् मखैः ॥* BrP_171.7 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वेन्द्रवचनं $ प्रमतिः प्राह गर्वितः & उर्वशीं निष्कृतिं मन्ये % त्वं राजन् किं नु मन्यसे ॥ BrP_171.8 ॥ यद् ब्रवीषि सुरेशान $ तन् मन्ये ऽहं शतक्रतो & प्राहेन्द्रं प्रमतिस् तद्वन् % निष्कृत्यै दक्षिणं करम् \ सवर्म सशरं धर्म्यं # देहि दीव्यामहे वयम् ॥ BrP_171.9 ॥ {ब्रह्मोवाच: } ताव् एवं संविदं कृत्वा $ देवनायोपतस्थतुः & प्रमतिर् जितवांस् तत्र % उर्वशीं दैवतस्त्रियम् \ तां जित्वा प्रमतिः प्राह # संरम्भात् तं शतक्रतुम् ॥ BrP_171.10 ॥ {प्रमतिर् उवाच: } निष्कृत्यै पुनर् अन्यन् मे $ पश्चाद् दीव्ये त्वया विभो ॥* BrP_171.11 // {इन्द्र उवाच: } देवयोग्यम् अथो वज्रं $ जैत्रं सरथम् उत्तमम् & दीव्ये ऽहं तेन नृपते % करेणाप्य् अविचारयन् ॥ BrP_171.12 ॥ {ब्रह्मोवाच: } स गृहीत्वा तदा पाशान् $ अन्यांश् च मणिभूषितान् & जितम् इत्य् अब्रवीच् छक्रं % प्रमतिः प्रहसंस् तदा ॥ BrP_171.13 ॥ एतस्मिन्न् अन्तरे प्रायाद् $ अक्षज्ञस् तत्र नारद & विश्वावसुर् इति ख्यातो % गन्धर्वाणां महेश्वरः ॥ BrP_171.14 ॥ {विश्वावसुर् उवाच: } गन्धर्वविद्यया राजंस् $ तया दीव्यामहे त्वया & तथेत्य् उक्त्वा स नृपतिर् % जितम् इत्य् अब्रवीत् तदा ॥ BrP_171.15 ॥ तौ जित्वा नृपतिर् मौर्ख्याद् $ देवेन्द्रं प्राह कश्मलम् ॥* BrP_171.16 // {प्रमतिर् उवाच: } रणे वा देवने वापि $ न त्वं जेता कथंचन & महेन्द्र सततं तस्माद् % अस्मदाराधको भव \ वद केन प्रकारेण # जाता देवेन्द्रता तव ॥ BrP_171.17 ॥ {ब्रह्मोवाच: } तथा प्राहोर्वशीं गर्वाद् $ गच्छ कर्मकरी भव & उर्वशी प्राह देवेषु % यथा वर्ते तथा त्वयि \ वर्तेय सर्वभावेन # न मां धिक्कर्तुम् अर्हसि ॥ BrP_171.18 ॥ {ब्रह्मोवाच: } ततस् तां प्रमतिः प्राह $ त्वादृश्यः सन्ति चारिकाः & त्वं किं विलज्जसे भद्रे % गच्छ कर्मकरी भव ॥ BrP_171.19 ॥ एतच् छ्रुत्वा नृपेणोक्तं $ गन्धर्वाधिपतिस् तदा & चित्रसेन इति ख्यातः % सुतो विश्वावसोर् बली ॥ BrP_171.20 ॥ {चित्रसेन उवाच: } दीव्ये ऽहं वै त्वया राजन् $ सर्वेणानेन भूपते & राज्येन जीवितेनापि % मदीयेन तवापि च ॥ BrP_171.21 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा पुनर् उभौ $ चित्रसेननृपोत्तमौ & दीव्येताम् अभिसंरब्धौ % चित्रसेनो ऽजयत् तदा ॥ BrP_171.22 ॥ गान्धर्वैस् तं महापाशैर् $ बबन्ध नृपतिं तदा & चित्रसेनो ऽजयत् सर्वम् % उर्वशीमुख्यतः पणैः ॥ BrP_171.23 ॥ राज्यं कोशं बलं चैव $ यद् अन्यद् वसु किंचन & चित्रसेनस्य तज् जातं % यद् आसीत् प्रमतेर् धनम् ॥ BrP_171.24 ॥ तस्य पुत्रो बाल एव $ पुरोधसम् उवाच ह & वैश्वामित्रं महाप्राज्ञं % मधुच्छन्दसम् ओजसा ॥ BrP_171.25 ॥ {प्रमतिपुत्र उवाच: } किं मे पित्रा कृतं पापं $ क्व वा बद्धो महामतिः & कथम् एष्यति स्वं स्थानं % कथं पाशैर् विमोक्ष्यते ॥ BrP_171.26 ॥ {ब्रह्मोवाच: } सुमतेर् वचनं श्रुत्वा $ ध्यात्वा स मुनिसत्तमः & मधुच्छन्दा जगादेदं % प्रमतेर् वर्तनं तदा ॥ BrP_171.27 ॥ {मधुच्छन्दा उवाच: } देवलोके तव पिता $ बद्ध आस्ते महामते & कैतवैर् बहुदोषैश् च % भ्रष्टराज्यो बभूव ह ॥ BrP_171.28 ॥ यो याति कैतवसभां $ स चापि क्लेशभाग् भवेत् & द्यूतमद्यामिषादीनि % व्यसनानि नृपात्मज ॥ BrP_171.29 ॥ पापिनाम् एव जायन्ते $ सदा पापात्मकानि हि & एकैकम् अप्य् अनर्थाय % पापाय नरकाय च ॥ BrP_171.30 ॥ यानासनाभिलापाद्यैः $ कृतैः कैतववर्तिभिः & कुलीनाः कलुषीभूताः % किं पुनः कितवो जनः ॥ BrP_171.31 ॥ कितवस्य तु या जाया $ तप्यते नित्यम् एव सा & स चापि कितवः पापो % योषितं वीक्ष्य तप्यते ॥ BrP_171.32 ॥ तां दृष्ट्वा विगतानन्दो $ नित्यं वदति पापकृत् & अहो संसारचक्रे ऽस्मिन् % मया तुल्यो न पातकी ॥ BrP_171.33 ॥ न किंचिद् अपि यस्यास्ते $ लोके विषयजं सुखम् & लोकद्वये ऽपि न सुखी % कितवः कोपि दृश्यते ॥ BrP_171.34 ॥ विभाति च तथा नित्यं $ लज्जया दग्धमानसः & गतधर्मो निरानन्दो % ग्रस्तगर्वस् तथाटति ॥ BrP_171.35 ॥ अकैतवी च या वृत्तिः $ सा प्रशस्ता द्विजन्मनाम् & कृषिगोरक्ष्यवाणिज्यम् % अपि कुर्यान् न कैतवम् ॥ BrP_171.36 ॥ यस् तु कैतववृत्त्या हि $ धनम् आहर्तुम् इच्छति & धर्मार्थकामाभिजनैः % स विमुच्येत पौरुषात् ॥ BrP_171.37 ॥ वेदे ऽपि दूषितं कर्म $ तव पित्रा तदादृतम् & तस्मात् किं कुर्महे वत्स % यद् उक्तं ते विधीयते ॥ BrP_171.38 ॥ विधातृविहितं मार्गं $ को नु वात्येति पण्डितः ॥* BrP_171.39 // {ब्रह्मोवाच: } एतत् पुरोधसो वाक्यं $ श्रुत्वा सुमतिर् अब्रवीत् ॥* BrP_171.40 // {सुमतिर् उवाच: } किं कृत्वा प्रमतिस् तातः $ पुना राज्यम् अवाप्नुयात् ॥* BrP_171.41 // {ब्रह्मोवाच: } पुनर् ध्यात्वा मधुच्छन्दाः $ सुमतिं चेदम् अब्रवीत् ॥* BrP_171.42 // {मधुच्छन्दा उवाच: } गौतमीं याहि वत्स त्वं $ तत्र पूजय शंकरम् & अदितिं वरुणं विष्णुं % ततः पाशाद् विमोक्ष्यते ॥ BrP_171.43 ॥ {ब्रह्मोवाच: } तथेत्य् उक्त्वा जगामाशु $ गङ्गां नत्वा जनार्दनम् & पूजयाम् आस शंभुं च % तपस् तेपे यतव्रतः ॥ BrP_171.44 ॥ सहस्रम् एकं वर्षाणां $ बद्धं पितरम् आत्मनः & मोचयाम् आस देवेभ्यः % पुना राज्यम् अवाप सः ॥ BrP_171.45 ॥ शिवेशाभ्यां मुक्तपाशो $ राज्यं प्राप सुतात् स्वकात् & अवाप्य विद्यां गान्धर्वीं % प्रियश् चासीच् छतक्रतोः ॥ BrP_171.46 ॥ शांभवं वैष्णवं चैव $ उर्वशीतीर्थम् एव च & ततःप्रभृति तत् तीर्थं % कैतवं चेति विश्रुतम् ॥ BrP_171.47 ॥ शिवविष्णुसरिन्मातु- $ प्रसादाद् आप्यते न किम् & तत्र स्नानं च दानं च % बहुपुण्यफलप्रदम् \ पापपाशविमोक्षं तु # सर्वदुर्गतिनाशनम् ॥ BrP_171.48 ॥ {ब्रह्मोवाच: } सामुद्रं तीर्थम् आख्यातं $ सर्वतीर्थफलप्रदम् & तस्य स्वरूपं वक्ष्यामि % शृणु नारद तन्मनाः ॥ BrP_172.1 ॥ विसृष्टा गौतमेनासौ $ गङ्गा पापप्रणाशनी & लोकानाम् उपकारार्थं % प्रायात् पूर्वार्णवं प्रति ॥ BrP_172.2 ॥ आगच्छन्ती देवनदी $ कमण्डलुधृता मया & शिरसा च धृता देवी % शंभुना परमात्मना ॥ BrP_172.3 ॥ विष्णुपादात् प्रसूतां तां $ ब्राह्मणेन महात्मना & आनीतां मर्त्यभवनं % स्मरणाद् अघनाशनीम् ॥ BrP_172.4 ॥ गुरोर् गुरुतमां सिन्धुर् $ दृष्ट्वा कृत्यम् अचिन्तयत् & या वन्द्या जगताम् ईशा % ब्रह्मेशाद्यैर् नमस्कृता ॥ BrP_172.5 ॥ ताम् अहं प्रतिगच्छेयं $ नो चेत् स्याद् धर्मदूषणम् & आगच्छन्तं महात्मानं % यो मोहान् नोपतिष्ठते ॥ BrP_172.6 ॥ न तस्य कोपि त्रातास्ति $ पापिनो लोकयोर् द्वयोः & एवं विमृश्य रत्नेशो % मूर्तिमान् विनयान्वितः \ k­täjalipuÂo गङ्गाम् # आहेदं सरितांपतिः ॥ BrP_172.7 ॥ {सिन्धुर् उवाच: } रसातलगतं वारि $ पृथिव्यां यन् नभस्तले & तन् माम् एवात्र विशतु % नाहं वक्ष्यामि किंचन ॥ BrP_172.8 ॥ मयि रत्नानि पीयूषं $ पर्वता राक्षसासुराः & एतान् अप्य् अखिलान् अन्यान् % भीमान् संधारयाम्य् अहम् ॥ BrP_172.9 ॥ ममान्तः कमलायुक्तो $ विष्णुः स्वपिति नित्यदा & ममाशक्यं न किमपि % विद्यते सचराचरे ॥ BrP_172.10 ॥ महत्य् अभ्यागते कुर्यात् $ प्रत्युत्थानं न यो मदात् & स धर्मादिपरिभ्रष्टो % निरयं तु समाप्नुयात् ॥ BrP_172.11 ॥ न तान् मे बिभ्रतः खेदो $ विनागस्त्यपराभवात् & किं तु त्वं गौरवेणैषाम् % अतिरिक्ता ततस् त्व् अहम् ॥ BrP_172.12 ॥ ब्रवीमि देवि गङ्गे मां $ त्वं साम्यात् संगता भव & नैकरूपाम् अहं शक्तः % संगन्तुं बहुधा यदि ॥ BrP_172.13 ॥ सङ्गम् एष्यसि देवि त्वं $ संगच्छे ऽहं न चान्यथा & गङ्गे समेष्यसि यदि % बहुधा तद् विचारये ॥ BrP_172.14 ॥ {ब्रह्मोवाच: } तम् एवंवादिनं सिन्धुम् $ अपाम् ईशं तदाब्रवीत् & गङ्गा सा गौतमी देवी % कुरु चैतद् वचो मम ॥ BrP_172.15 ॥ सप्तर्षीणां च या भार्या $ अरुन्धतिपुरोगमाः & भर्तृभिः सहिताः सर्वा % आनय त्वं तदा त्व् अहम् ॥ BrP_172.16 ॥ अल्पभूता भविष्यामि $ ततः स्यां तव संगता & तथेत्य् उक्त्वा सप्तर्षीणां % भार्याभिर् ऋषिभिर् वृतः ॥ BrP_172.17 ॥ आनयाम् आस तां देवी $ सप्तधा सा व्यभज्यत & सा चेयं गौतमी गङ्गा % सप्तधा सागरं गता ॥ BrP_172.18 ॥ सप्तर्षीणां तु नाम्ना तु $ सप्त गङ्गास् ततो ऽभवन् & तत्र स्नानं च दानं च % श्रवणं पठनं तथा ॥ BrP_172.19 ॥ स्मरणं चापि यद् भक्त्या $ सर्वकामप्रदं भवेत् & नास्माद् अन्यत् परं तीर्थं % समुद्राद् भुवनत्रये \ पापहानौ भुक्तिमुक्ति- # प्राप्तौ च मनसो मुदे ॥ BrP_172.20 ॥ {ब्रह्मोवाच: } ऋषिसत्त्रम् इति ख्यातम् $ ऋषयः सप्त नारद & निषेदुस् तपसे यत्र % यत्र भीमेश्वरः शिवः ॥ BrP_173.1 ॥ तत्रेदं वृत्तम् आख्यास्ये $ देवर्षिपितृबृंहितम् & शृणु यत्नेन वक्ष्यामि % सर्वकामप्रदं शुभम् ॥ BrP_173.2 ॥ सप्तधा व्यभजन् गङ्गाम् $ ऋषयः सप्त नारद & वासिष्ठी दाक्षिणेयी स्याद् % वैश्वामित्री तदुत्तरा ॥ BrP_173.3 ॥ वामदेव्य् अपरा ज्ञेया $ गौतमी मध्यतः शुभा & भारद्वाजी स्मृता चान्या % आत्रेयी चेत्य् अथापरा ॥ BrP_173.4 ॥ जामदग्नी तथा चान्या $ व्यपदिष्टा तु सप्तधा & तैः सर्वैर् ऋषिभिस् तत्र % यष्टुम् इष्टैर् महात्मभिः ॥ BrP_173.5 ॥ निष्पादितं महासत्त्रम् $ ऋषिभिः पारदर्शिभिः & एतस्मिन्न् अन्तरे तत्र % देवानां प्रबलो रिपुः ॥ BrP_173.6 ॥ विश्वरूप इति ख्यातो $ मुनीनां सत्त्रम् अभ्यगात् & ब्रह्मचर्येण तपसा % तान् आराध्य यथाविधि \ विनयेनाथ पप्रच्छ # ऋषीन् सर्वान् अनुक्रमात् ॥ BrP_173.7 ॥ {विश्वरूप उवाच: } ध्रुवं सर्वे यथाकामं $ मम स्वास्थ्येन हेतुना & यथा स्याद् बलवान् पुत्रो % देवानाम् अपि दुर्धरः \ यज्ञैर् वा तपसा वापि # मुनयो वक्तुम् अर्हथ ॥ BrP_173.8 ॥ {ब्रह्मोवाच: } तत्र प्राह महाबुद्धिर् $ विश्वामित्रो महामनाः ॥* BrP_173.9 ॥ {विश्वामित्र उवाच: } कर्मणा तात लभ्यन्ते $ फलानि विविधानि च & त्रयाणां कारणानां च % कर्म प्रथमकारणम् ॥ BrP_173.10 ॥ ततश् च कारणं कर्ता $ ततश् चान्यत् प्रकीर्तितम् & उपादानं तथा बीजं % न च कर्म विदुर् बुधाः ॥ BrP_173.11 ॥ कर्मणां कारणत्वं च $ कारणे पुष्कले सति & भावाभावौ फले दृष्टौ % तस्मात् कर्माश्रितं फलम् ॥ BrP_173.12 ॥ कर्मापि द्विविधं ज्ञेयं $ क्रियमाणं तथा कृतम् & कर्तव्यं क्रियमाणस्य % साधनं यद् यद् उच्यते ॥ BrP_173.13 ॥ तद्भावाः कर्मसिद्धौ च $ उभयत्रापि कारणम् & यद् यद् भावयते जन्तुः % कर्म कुर्वन् विचक्षणः ॥ BrP_173.14 ॥ तद्भावनानुरूपेण $ फलनिष्पत्तिर् उच्यते & करोति कर्म विधिवद् % विना भावनया यदि ॥ BrP_173.15 ॥ अन्यथा स्यात् फलं सर्वं $ तस्य भावानुरूपतः & तस्मात् तपो व्रतं दानं % जपयज्ञादिकाः क्रियाः ॥ BrP_173.16 ॥ कर्मणस् त्व् अनुरूपेण $ फलं दास्यन्ति भावतः & तस्माद् भावानुरूपेण % कर्म वै दास्यते फलम् ॥ BrP_173.17 ॥ भावस् तु त्रिविधो ज्ञेयः $ सात्त्विको राजसस् तथा & तामसस् तु तथा ज्ञेयः % फलं कर्मानुसारतः ॥ BrP_173.18 ॥ भावनानुगुणं चेति $ विचित्रा कर्मणां स्थितिः & तस्माद् इच्छानुसारेण % भावं कुर्याद् विचक्षणः ॥ BrP_173.19 ॥ पश्चात् कर्मापि कर्तव्यं $ फलदातापि तद्विधम् & फलं ददाति फलिनां % फले यदि प्रवर्तते ॥ BrP_173.20 ॥ कर्मकारो न तत्रास्ति $ कुर्यात् कर्म स्वभावतः & तद् एव चोपदानादि % सत्त्वादिगुणभेदतः ॥ BrP_173.21 ॥ भावात् प्रारभते तद्वद् $ भावैः फलम् अवाप्यते & धर्मार्थकाममोक्षाणां % कर्म चैव हि कारणम् ॥ BrP_173.22 ॥ भावस्थितं भवेत् कर्म $ मुक्तिदं बन्धकारणम् & स्वभावानुगुणं कर्म % स्वस्यैवेह परत्र च ॥ BrP_173.23 ॥ फलानि विविधान्य् आशु $ करोति समतानुगम् & एक एव पदार्थो ऽसौ % भावैर् भेदः प्रदृश्यते ॥ BrP_173.24 ॥ क्रियते भुज्यते वापि $ तस्माद् भावो विशिष्यते & यथाभावं कर्म कुरु % यथेप्सितम् अवाप्स्यसि ॥ BrP_173.25 ॥ {ब्रह्मोवाच: } एतच् छ्रुत्वा ऋषेर् वाक्यं $ विश्वामित्रस्य धीमतः & तपस् तप्त्वा बहुकालं % तामसं भावम् आश्रितः ॥ BrP_173.26 ॥ विश्वरूपः कर्म भीमं $ चकार सुरभीषणम् & पश्यत्सु ऋषिमुख्येषु % वार्यमाणो ऽपि नित्यशः ॥ BrP_173.27 ॥ आत्मकोपानुसारेण $ भीमं कर्म तथाकरोत् & भीषणे कुण्डखाते तु % भीषणे जातवेदसि ॥ BrP_173.28 ॥ भीषणं रौद्रपुरुषं $ ध्यात्वात्मानं गुहाशयम् & एवं तपन्तम् आलक्ष्य % वाग् उवाचाशरीरिणी ॥ BrP_173.29 ॥ जटाजूटं विनात्मानं $ न च वृत्रो व्यजीयत & वृथात्मानं विश्वरूपो % जुहुयाज् जातवेदसि ॥ BrP_173.30 ॥ स एवेन्द्रः स वरुणः $ स च स्यात् सर्वम् एव च & त्यक्त्वात्मानं जटामात्रं % हुतवान् वृजिनोद्भवः ॥ BrP_173.31 ॥ वृत्र इत्य् उच्यते वेदे $ स चापि वृजिनो ऽभवत् & भीमस्य महिमानं को % जानाति जगदीशितुः ॥ BrP_173.32 ॥ सृजत्य् अशेषम् अपि यो $ न च सङ्गेन लिप्यते & विररामेति संकीर्त्य % सा वाण्य् एनं मुनीश्वराः ॥ BrP_173.33 ॥ भीमेश्वरं नमस्कृत्य $ जग्मुः स्वं स्वम् अथाश्रमम् & विश्वरूपो महाभीमो % भीमकर्मा तथाकृतिः ॥ BrP_173.34 ॥ भीमभावो भीमतनुं $ ध्यात्वात्मानं जुहाव ह & तस्माद् भीमेश्वरो देवः % पुराणे परिपठ्यते \ तत्र स्नानं च दानं च # मुक्तिदं नात्र संशयः ॥ BrP_173.35 ॥ इति पठति शृणोति यश् च भक्त्या BrP_173.36a विबुधपतिं शिवम् अत्र भीमरूपम् BrP_173.36b जगति विदितम् अशेषपापहारि BrP_173.36c स्मृतिपदशरणेन मुक्तिदश् च BrP_173.36d गोदावरी तावद् अशेषपाप BrP_173.37a समूहहन्त्री परमार्थदात्री BrP_173.37b सदैव सर्वत्र विशेषतस् तु BrP_173.37c यत्राम्बुराशिं समनुप्रविष्टा BrP_173.37d स्नात्वा तु तस्मिन् सुकृती शरीरी BrP_173.38a गोदावरीवारिधिसंगमे यः BrP_173.38b उद्धृत्य तीव्रान् निरयाद् अशेषात् BrP_173.38c स पूर्वजान् याति पुरं पुरारेः BrP_173.38d वेदान्तवेद्यं यद् उपासितव्यं BrP_173.39a तद् ब्रह्म साक्षात् खलु भीमनाथः BrP_173.39b दृष्टे हि तस्मिन् न पुनर् विशन्ति BrP_173.39c शरीरिणः संस्मृतिम् उग्रदुःखाम् BrP_173.39d {ब्रह्मोवाच: } सा संगता पूर्वम् अपांपतिं तं BrP_174.1a गङ्गा सुराणाम् अपि वन्दनीया BrP_174.1b देवैश् च सर्वैर् अनुगम्यमाना BrP_174.1c संस्तूयमाना मुनिभिर् मरुद्भिः BrP_174.1d वसिष्ठजाबालिसयाज्ञवल्क्य BrP_174.2a क्रत्वङ्गिरोदक्षमरीचिवैष्णवाः BrP_174.2b शातातपः शौनकदेवरात BrP_174.2c भृग्वग्निवेश्यात्रिमरीचिमुख्याः BrP_174.2d सुधूतपापा मनुगौतमादयः BrP_174.3a सकौशिकास् तुम्बरुपर्वताद्याः BrP_174.3b अगस्त्यमार्कण्डसपिप्पलाद्याः BrP_174.3c सगालवा योगपरायणाश् च BrP_174.3d सवामदेवाङ्गिरसो ऽथ भार्गवाः BrP_174.4a स्मृतिप्रवीणाः श्रुतिभिर् मनोज्ञाः BrP_174.4b सर्वे पुराणार्थविदो बहुज्ञास् BrP_174.4c ते गौतमीं देवनदीं तु गत्वा BrP_174.4d स्तोष्यन्ति मन्त्रैः श्रुतिभिः प्रभूतैर् BrP_174.5a हृद्यैश् च तुष्टैर् मुदितैर् मनोभिः BrP_174.5b तां संगतां वीक्ष्य शिवो हरिश् च BrP_174.5c आत्मानम् आदर्शयतां मुनिभ्यः BrP_174.5d तथामरास् तौ पितृभिश् च दृष्टौ BrP_174.6a स्तुवन्ति देवौ सकलार्तिहारिणौ BrP_174.6b आदित्या वसवो रुद्रा $ मरुतो लोकपालकाः & k­täjalipuÂÃ÷ सर्वे % स्तुवन्ति हरिशंकरौ ॥ BrP_174.7 ॥ संगमेषु प्रसिद्धेषु $ नित्यं सप्तसु नारद & समुद्रस्य च गङ्गाया % नित्यं देवौ प्रतिष्ठितौ ॥ BrP_174.8 ॥ गौतमेश्वर आख्यातो $ यत्र देवो महेश्वरः & नित्यं संनिहितस् तत्र % माधवो रमया सह ॥ BrP_174.9 ॥ ब्रह्मेश्वर इति ख्यातो $ मयैव स्थापितः शिवः & लोकानाम् उपकारार्थम् % आत्मनः कारणान्तरे ॥ BrP_174.10 ॥ चक्रपाणिर् इति ख्यातः $ स्तुतो देवैर् मया सह & तत्र संनिहितो विष्णुर् % देवैः सह मरुद्गणैः ॥ BrP_174.11 ॥ ऐन्द्रतीर्थम् इति ख्यातं $ तद् एव हयमूर्धकम् & हयमूर्धा तत्र विष्णुस् % तन्मूर्धनि सुरा अपि \ सोमतीर्थम् इति ख्यातं # यत्र सोमेश्वरः शिवः ॥ BrP_174.12 ॥ इन्द्रस्य सोमश्रवसो $ देवैश् च ऋषिभिस् तथा & प्रार्थितः सोम एवादाव् % इन्द्रायेन्दो परिस्रव ॥ BrP_174.13 ॥ सप्त दिशो नानासूर्याः $ सप्त होतार ऋत्विजः & देवा आदित्या ये सप्त % तेभिः सोमाभिरक्ष न ॥ BrP_174.14 ॥ इन्द्रायेन्दो परिस्रव BrP_174.14e यत् ते राजञ् छृतं हविस् $ तेन सोमाभिरक्ष नः & अरातीवा मा नस् तारीन् % मो च नः किंचनाममद् ॥ BrP_174.15 ॥ इन्द्रायेन्दो परिस्रव BrP_174.15e ऋषे मन्त्रकृतां स्तोमैः $ कश्यपोद्वर्धयन् गिरः & सोमं नमस्य राजानं % यो जज्ञे वीरुधां पतिर् ॥ BrP_174.16 ॥ इन्द्रायेन्दो परिस्रव BrP_174.16e कारुर् अहं ततो भिषग् $ उपलप्रक्षिणी नना & नानाधियो वसूयवो % 'नु गा इव तस्थिम ॥ BrP_174.17 ॥ इन्द्रायेन्दो परिस्रव BrP_174.17e एवम् उक्त्वा च ऋषिभिः $ सोमं प्राप्य च वज्रिणे & तेभ्यो दत्त्वा ततो यज्ञः % पूर्णो जातः शतक्रतोः ॥ BrP_174.18 ॥ तत् सोमतीर्थम् आख्यातम् $ आग्नेयं पुरतस् तु तत् & अग्निर् इष्ट्वा महायज्ञैर् % माम् आराध्य मनीषितम् ॥ BrP_174.19 ॥ संप्राप्तवान् मत्प्रसादाद् $ अहं तत्रैव नित्यशः & स्थितो लोकोपकारार्थं % तत्र विष्णुः शिवस् तथा ॥ BrP_174.20 ॥ तस्माद् आग्नेयम् आख्यातम् $ आदित्यं तदनन्तरम् & यत्रादित्यो वेदमयो % नित्यम् एति उपासितुम् ॥ BrP_174.21 ॥ रूपान्तरेण मध्याह्ने $ द्रष्टुं मां शंकरं हरिम् & नमस्कार्यस् तत्र सदा % मध्याह्ने सकलो जनः ॥ BrP_174.22 ॥ रूपेण केन सविता $ समायातीत्य् अनिश्चयात् & तस्माद् आदित्यम् आख्यातं % बार्हस्पत्यम् अनन्तरम् ॥ BrP_174.23 ॥ बृहस्पतिः सुरैः पूजां $ तस्मात् तीर्थाद् अवाप ह & ईजे च यज्ञान् विविधान् % बार्हस्पत्यं ततो विदुः ॥ BrP_174.24 ॥ तत्तीर्थस्मरणाद् एव $ ग्रहशान्तिर् भविष्यति & तस्माद् अप्य् अपरं तीर्थम् % इन्द्रगोपे नगोत्तमे ॥ BrP_174.25 ॥ प्रतिष्ठितं महालिङ्गं $ कस्मिंश्चित् कारणान्तरे & हिमालयेन तत् तीर्थम् % अद्रितीर्थं तद् उच्यते ॥ BrP_174.26 ॥ तत्र स्नानं च दानं च $ सर्वकामप्रदं शुभम् & एवं सा गौतमी गङ्गा % ब्रह्माद्रेश् च विनिःसृता ॥ BrP_174.27 ॥ यावत् सागरगा देवी $ तत्र तीर्थानि कानिचित् & संक्षेपेण मयोक्तानि % रहस्यानि शुभानि च ॥ BrP_174.28 ॥ वेदे पुराणे ऋषिभिः प्रसिद्धा BrP_174.29a या गौतमी लोकनमस्कृता च BrP_174.29b वक्तुं कथं ताम् अतिसुप्रभावाम् BrP_174.29c अशेषतो नारद कस्य शक्तिः BrP_174.29d भक्त्या प्रवृत्तस्य यथाकथंचिन् BrP_174.30a नैवापराधो ऽस्ति न संशयो ऽत्र BrP_174.30b तस्माच् च दिङ्मात्रमतिप्रयासात् BrP_174.30c संसूचितं लोकहिताय तस्याः BrP_174.30d कस् तस्याः प्रतितीर्थं तु $ प्रभावं वक्तुम् ईश्वरः & अपि लक्ष्मीपतिर् विष्णुर् % अलं सोमेश्वरः शिवः ॥ BrP_174.31 ॥ क्वचित् कस्मिंश् च तीर्थानि $ कालयोगे भवन्ति हि & गुणवन्ति महाप्राज्ञ % गौतमी तु सदा नृणाम् ॥ BrP_174.32 ॥ सर्वत्र सर्वदा पुण्या $ को न्व् अस्या गुणकीर्तनम् & वक्तुं शक्तस् ततस् तस्यै % नम इत्य् एव युज्यते ॥ BrP_174.33 ॥ {नारद उवाच: } त्रिदैवत्यां सुरेशान $ गङ्गां ब्रूषे सुरेश्वर & ब्राह्मणेनाहृतां पुण्यां % जगतः पावनीं शुभाम् ॥ BrP_175.1 ॥ आदिमध्यावसाने च $ उभयोस् तीरयोर् अपि & या व्याप्ता विष्णुनेशेन % त्वया च सुरसत्तम \ पुनः संक्षेपतो ब्रूहि # न मे तृप्तिः प्रजायते ॥ BrP_175.2 ॥ {ब्रह्मोवाच: } कमण्डलुस्थिता पूर्वं $ ततो विष्णुपदानुगा & महेश्वरजटाजूटे % स्थिता सैव नमस्कृता ॥ BrP_175.3 ॥ ब्रह्मतेजःप्रभावेण $ शिवम् आराध्य यत्नतः & ततः प्राप्ता गिरिं पुण्यं % ततः पूर्वार्णवं प्रति ॥ BrP_175.4 ॥ आगत्य संगता देवी $ सर्वतीर्थमयी नृणाम् & ईप्सितानां तथा दात्री % प्रभावो ऽस्या विशिष्यते ॥ BrP_175.5 ॥ एतस्या नाधिकं मन्ये $ किंचित् तीर्थं जगत्त्रये & अस्याश् चैव प्रभावेण % भाव्यं यच् च मनःस्थितम् ॥ BrP_175.6 ॥ अद्याप्य् अस्या हि माहात्म्यं $ वक्तुं कैश्चिन् न शक्यते & भक्तितो वक्ष्यते नित्यं % या ब्रह्म परमार्थतः ॥ BrP_175.7 ॥ तस्याः परतरं तीर्थं $ न स्याद् इति मतिर् मम & अन्यतीर्थेन साधर्म्यं % न युज्येत कथंचन ॥ BrP_175.8 ॥ श्रुत्वा मद्वाक्यपीयूषैर् $ गङ्गाया गुणकीर्तनम् & सर्वेषां न मतिः कस्मात् % तत्रैवोपरतिं गता \ इति भाति विचित्रं मे # मुने खलु जगत्त्रये ॥ BrP_175.9 ॥ {नारद उवाच: } धर्मार्थकाममोक्षाणां $ त्वं वेत्ता चोपदेशकः & छन्दांसि सरहस्यानि % पुराणस्मृतयो ऽपि च ॥ BrP_175.10 ॥ धर्मशास्त्राणि यच् चान्यत् $ तव वाक्ये प्रतिष्ठितम् & तीर्थानाम् अथ दानानां % यज्ञानां तपसां तथा ॥ BrP_175.11 ॥ देवतामन्त्रसेवानाम् $ अधिकं किं वद प्रभो & यद् ब्रूषे भगवन् भक्त्या % तथा भाव्यं न चान्यथा ॥ BrP_175.12 ॥ एतं मे संशयं ब्रह्मन् $ वाक्यात् त्वं छेत्तुम् अर्हसि & इष्टं मनोगतं श्रुत्वा % तस्माद् विस्मयम् आगतः ॥ BrP_175.13 ॥ {ब्रह्मोवाच: } शृणु नारद वक्ष्यामि $ रहस्यं धर्मम् उत्तमम् & चतुर्विधानि तीर्थानि % तावन्त्य् एव युगानि च ॥ BrP_175.14 ॥ गुणास् त्रयश् च पुरुषास् $ त्रयो देवाः सनातनाः & वेदाश् च स्मृतिभिर् युक्ताश् % चत्वारस् ते प्रकीर्तिताः ॥ BrP_175.15 ॥ पुरुषार्थाश् च चत्वारो $ वाणी चापि चतुर्विधा & गुणा ह्य् अपि तु चत्वारः % समत्वेनेति नारद ॥ BrP_175.16 ॥ सर्वत्र धर्मः सामान्यो $ यतो धर्मः सनातनः & साध्यसाधनभावेन % स एव बहुधा मतः ॥ BrP_175.17 ॥ तस्याश्रयश् च द्विविधो $ देशः कालश् च सर्वदा & कालाश्रयश् च यो धर्मो % हीयते वर्धते सदा ॥ BrP_175.18 ॥ युगानाम् अनुरूपेण $ पादः पादो ऽस्य हीयते & धर्मस्येति महाप्राज्ञ % देशापेक्षा तथोभयम् ॥ BrP_175.19 ॥ कालेन चाश्रितो धर्मो $ देशे नित्यं प्रतिष्ठितः & युगेषु क्षीयमाणेषु % न देशेषु स हीयते ॥ BrP_175.20 ॥ उभयत्र विहीने च $ धर्मस्य स्याद् अभावता & तस्माद् देशाश्रितो धर्मश् % चतुष्पात् सुप्रतिष्ठितः ॥ BrP_175.21 ॥ स चापि धर्मो देशेषु $ तीर्थरूपेण तिष्ठति & कृते देशं च कालं च % धर्मो ऽवष्टभ्य तिष्ठति ॥ BrP_175.22 ॥ त्रेतायां पादहीनेन $ स तु पादः प्रदेशतः & द्वापरे चार्धतः काले % धर्मो देशे समास्थितः ॥ BrP_175.23 ॥ कलौ पादेन चैकेन $ धर्मश् चलति संकटम् & एवंविधं तु यो धर्मं % वेत्ति तस्य न हीयते ॥ BrP_175.24 ॥ युगानाम् अनुभावेन $ जातिभेदाश् च संस्थिताः & गुणेभ्यो गुणकर्तृभ्यो % विचित्रा धर्मसंस्थितिः ॥ BrP_175.25 ॥ गुणानाम् अनुभावेन $ उद्भवाभिभवौ तथा & तीर्थानाम् अपि वर्णानां % वेदानां स्वर्गमोक्षयोः ॥ BrP_175.26 ॥ तादृग्रूपप्रवृत्त्या तु $ तद् एव च विशिष्यते & कालो ऽभिव्यञ्जकः प्रोक्तो % देशो ऽभिव्यङ्ग्य उच्यते ॥ BrP_175.27 ॥ यदा यदा अभिव्यक्तिं $ कालो धत्ते तदा तदा & तद् एव व्यञ्जनं ब्रह्मंस् % तस्मान् नास्त्य् अत्र संशयः ॥ BrP_175.28 ॥ युगानुरूपा मूर्तिः स्याद् $ देवानां वैदिकी तथा & कर्मणाम् अपि तीर्थानां % जातीनाम् आश्रमस्य तु ॥ BrP_175.29 ॥ त्रिदैवत्यं सत्ययुगे $ तीर्थं लोकेषु पूज्यते & द्विदैवत्यं युगे ऽन्यस्मिन् % द्वापरे चैकदैविकम् ॥ BrP_175.30 ॥ कलौ न किंचिद् विज्ञेयम् $ अथान्यद् अपि तच् छृणु & दैवं कृतयुगे तीर्थं % त्रेतायाम् आसुरं विदुः ॥ BrP_175.31 ॥ आर्षं च द्वापरे प्रोक्तं $ कलौ मानुषम् उच्यते & अथान्यद् अपि वक्ष्यामि % शृणु नारद कारणम् ॥ BrP_175.32 ॥ गौतम्यां यत् त्वया पृष्टं $ तत् ते वक्ष्यामि विस्तरात् & यदा चेयं हरशिरः % प्राप्ता गङ्गा महामुने ॥ BrP_175.33 ॥ तदा प्रभृति सा गङ्गा $ शंभोः प्रियतराभवत् & तद् देवस्य मतं ज्ञात्वा % गजवक्त्रम् उवाच सा ॥ BrP_175.34 ॥ उमा लोकत्रयेशाना $ माता च जगतो हिता & शान्ता श्रुतिर् इति ख्याता % भुक्तिमुक्तिप्रदायिनी ॥ BrP_175.35 ॥ {ब्रह्मोवाच: } तन् मातुर् वचनं श्रुत्वा $ गजवक्त्रो 'bhyabhëata ॥* BrP_175.36 // {गजवक्त्र उवाच: } किं कृत्यं शाधि मां मातस् $ तत्कर्ताहम् असंशयम् ॥* BrP_175.37 // {ब्रह्मोवाच: } उमा सुतम् उवाचेदं $ महेश्वरजटास्थिता & त्वयावतार्यतां गङ्गा % सत्यम् ईशप्रिया सती ॥ BrP_175.38 ॥ पुनश् चेशस् तत्र चित्रम् $ अध्यास्ते सर्वदा सुत & शिवो यत्र सुरास् तत्र % तत्र वेदाः सनातनाः ॥ BrP_175.39 ॥ तत्रैव ऋषयः सर्वे $ मनुष्याः पितरस् तथा & तस्मान् निवर्तयेशानं % देवदेवं महेश्वरम् ॥ BrP_175.40 ॥ तस्या निवर्तिते देवे $ गङ्गायाः सर्व एव हि & निवृत्तास् ते भविष्यन्ति % शृणु चेदं वचो मम \ निवर्तय ततस् तस्याः # सर्वभावेन शंकरम् ॥ BrP_175.41 ॥ {ब्रह्मोवाच: } मातुस् तद् वचनं श्रुत्वा $ पुनर् आह गणेश्वरः ॥* BrP_175.42 // {गणेश्वर उवाच: } नैव शक्यः शिवो देवो $ मया तस्या निवर्तितुम् & अनिवृत्ते शिवे तस्या % देवा अपि निवर्तितुम् ॥ BrP_175.43 ॥ न शक्या जगतां मातर् $ अथान्यच् चापि कारणम् & गङ्गावतारिता पूर्वं % गौतमेन महात्मना ॥ BrP_175.44 ॥ ऋषिणा लोकपूज्येन $ त्रैलोक्यहितकारिणा & सामोपायेन तद्वाक्यात् % पूज्येन ब्रह्मतेजसा ॥ BrP_175.45 ॥ आराधयित्वा देवेशं $ तपोभिः स्तुतिभिर् भवम् & तुष्टेन शंकरेणेदम् % उक्तो ऽसौ गौतमस् तदा ॥ BrP_175.46 ॥ {शंकर उवाच: } वरान् वरय पुण्यांश् च $ प्रियांश् च मनसेप्सितान् & यद् यद् इच्छसि तत् सर्वं % दाता ते ऽद्य महामते ॥ BrP_175.47 ॥ {ब्रह्मोवाच: } एवम् उक्तः शिवेनासौ $ गौतमो मयि शृण्वति & इदम् एव तदोवाच % सजटां देहि शंकर \ गङ्गां मे याचते पुण्यां # किम् अन्येन वरेण मे ॥ BrP_175.48 ॥ {ब्रह्मोवाच: } पुनः प्रोवाच तं शंभुः $ सर्वलोकोपकारकः ॥* BrP_175.49 // {शंभुर् उवाच: } उक्तं न चात्मनः किंचित् $ तस्माद् याचस्व दुष्करम् ॥* BrP_175.50 // {ब्रह्मोवाच: } गौतमो ऽदीनसत्त्वस् तं $ भवम् आह k­täjali÷ ॥* BrP_175.51 // {गौतम उवाच: } एतद् एव च सर्वेषां $ दुष्करं तव दर्शनम् & मया तद् अद्य संप्राप्तं % कृपया तव शंकर ॥ BrP_175.52 ॥ स्मरणाद् एव ते पद्भ्यां $ कृतकृत्या मनीषिणः & भवन्ति किं पुनः साक्षात् % त्वयि दृष्टे महेश्वरे ॥ BrP_175.53 ॥ {ब्रह्मोवाच: } एवम् उक्ते गौतमेन $ भवो हर्षसमन्वितः & त्रयाणाम् उपकारार्थं % लोकानां याचितं त्वया ॥ BrP_175.54 ॥ न चात्मनो महाबुद्धे $ याचेत्य् आह शिवो द्विजम् & एवं प्रोक्तः पुनर् विप्रो % ध्यात्वा प्राह शिवं तथा ॥ BrP_175.55 ॥ विनीतवद् अदीनात्मा $ शिवभक्तिसमन्वितः & सर्वलोकोपकाराय % पुनर् याचितवान् इदम् \ शृण्वत्सु लोकपालेषु # जगादेदं स गौतमः ॥ BrP_175.56 ॥ {गौतम उवाच: } यावत् सागरगा देवी $ निसृष्टा ब्रह्मणो गिरेः & सर्वत्र सर्वदा तस्यां % स्थातव्यं वृषभध्वज ॥ BrP_175.57 ॥ फलेप्सूनां फलं दाता $ त्वम् एव जगतः प्रभो & तीर्थान्य् अन्यानि देवेश % क्वापि क्वापि शुभानि च ॥ BrP_175.58 ॥ यत्र ते संनिधिर् नित्यं $ तद् एव शुभदं विदुः & यत्र गङ्गा त्वया दत्ता % जटामुकुटसंस्थिता \ सर्वत्र तव सांनिध्यात् # सर्वतीर्थानि शंकर ॥ BrP_175.59 ॥ {ब्रह्मोवाच: } तद् गौतमवचः श्रुत्वा $ पुनर् हर्षाच् छिवो ऽब्रवीत् ॥* BrP_175.60 // {शिव उवाच: } यत्र क्वापि च यत् किंचिद् $ यो वा भवति भक्तितः & यात्रां स्नानम् अथो दानं % पितॄणां वापि तर्पणम् ॥ BrP_175.61 ॥ श्रवणं पठनं वापि $ स्मरणं वापि गौतम & यः करोति नरो भक्त्या % गोदावर्या यतव्रतः ॥ BrP_175.62 ॥ सप्तद्वीपवती पृथ्वी $ सशैलवनकानना & सरत्ना सौषधी रम्या % सार्णवा धर्मभूषिता ॥ BrP_175.63 ॥ दत्त्वा भवति यो धर्मः $ स भवेद् गौतमीस्मृतेः & एवंविधा इला विप्र % गोदानाद् याभिधीयते ॥ BrP_175.64 ॥ चन्द्रसूर्यग्रहे काले $ मत्सांनिध्ये यतव्रतः & भूभृते विष्णवे भक्त्या % सर्वकालं कृता सुधीः ॥ BrP_175.65 ॥ गाः सुन्दराः सवत्साश् च $ संगमे लोकविश्रुते & यो ददाति द्विजश्रेष्ठ % तत्र यत् पुण्यम् आप्नुयात् ॥ BrP_175.66 ॥ तस्माद् वरं पुण्यम् एति $ स्नानदानादिना नरः & गौतम्यां विश्ववन्द्यायां % महानद्यां तु भक्तितः ॥ BrP_175.67 ॥ तस्माद् गोदावरी गङ्गा $ त्वया नीता भविष्यति & सर्वपापक्षयकरी % सर्वाभीष्टप्रदायिनी ॥ BrP_175.68 ॥ {गणेश्वर उवाच: } एतच् छ्रुतं मया मातर् $ वदतो गौतमं शिवात् & एतस्मात् कारणाच् छंभुर् % गङ्गायां नियतः स्थितः ॥ BrP_175.69 ॥ को निवर्तयितुं शक्तस् $ तम् अम्ब करुणोदधिम् & अथापि मातर् एतत् स्यान् % मानुषा विघ्नपाशकैः ॥ BrP_175.70 ॥ विनिबद्धा न गच्छन्ति $ गोदाम् अप्य् अन्तिकस्थिताम् & न नमन्ति शिवं देवं % न स्मरन्ति स्तुवन्ति न ॥ BrP_175.71 ॥ तथा मातः करिष्यामि $ तव संतोषहेतवे & संनिरोद्धुम् अथो क्लेशस् % तव वाक्यं क्षमस्व मे ॥ BrP_175.72 ॥ {ब्रह्मोवाच: } ततः प्रभृति विघ्नेशो $ मानुषान् प्रति किंचन & विघ्नम् आचरते यस् तु % तम् उपास्य प्रवर्तते ॥ BrP_175.73 ॥ अथो विघ्नम् अनादृत्य $ गौतमीं याति भक्तितः & स कृतार्थो भवेल् लोके % न कृत्यम् अवशिष्यते ॥ BrP_175.74 ॥ विघ्नान्य् अनेकानि भवन्ति गेहान् BrP_175.75a निर्गन्तुकामस्य नराधमस्य BrP_175.75b निधाय तन्मूर्ध्नि पदं प्रयाति BrP_175.75c गङ्गां न किं तेन फलं प्रलब्धम् BrP_175.75d अस्याः प्रभावं को ब्रूयाद् $ अपि साक्षात् सदाशिवः & संक्षेपेण मया प्रोक्तम् % इतिहासपदानुगम् ॥ BrP_175.76 ॥ धर्मार्थकाममोक्षाणां $ साधनं यच् चराचरे & तद् अत्र विद्यते सर्वम् % इतिहासे सविस्तरे ॥ BrP_175.77 ॥ वेदोदितं श्रुतिसकलरहस्यम् उक्तं BrP_175.78a सत्कारणं समभिधानम् इदं सदैव BrP_175.78b सम्यक् च दृष्टं जगतां हिताय BrP_175.78c प्रोक्तं पुराणं बहुधर्मयुक्तम् BrP_175.78d अस्य श्लोकं पदं वापि $ भक्तितः शृणुयात् पठेत् & गङ्गा गङ्गेति वा वाक्यं % स तु पुण्यम् अवाप्नुयात् ॥ BrP_175.79 ॥ कलिकलङ्कविनाशनदक्षम् इदं BrP_175.80a सकलसिद्धिकरं शुभदं शिवम् BrP_175.80b जगति पूज्यम् अभीष्टफलप्रदं BrP_175.80c गाङ्गम् एतद् उदीरितम् उत्तमम् BrP_175.80d साधु गौतम भद्रं ते $ को ऽन्यो ऽस्ति सदृशस् त्वया & य एनां गौतमीं गङ्गां % दण्डकारण्यम् आप्नुयात् ॥ BrP_175.81 ॥ गङ्गा गङ्गेति यो ब्रूयाद् $ योजनानां शतैर् अपि & मुच्यते सर्वपापेभ्यो % विष्णुलोकं स गच्छति ॥ BrP_175.82 ॥ तिस्रः कोट्यो ऽर्धकोटी च $ तीर्थानि भुवनत्रये & तानि स्नातुं समायान्ति % गङ्गायां सिंहगे गुरौ ॥ BrP_175.83 ॥ षष्टिर् वर्षसहस्राणि $ भागीरथ्यवगाहनम् & सकृद् गोदावरीस्नानं % सिंहयुक्ते बृहस्पतौ ॥ BrP_175.84 ॥ इयं तु गौतमी पुत्र $ यत्र क्वापि ममाज्ञया & सर्वेषां सर्वदा नॄणां % स्नानान् मुक्तिं प्रदास्यति ॥ BrP_175.85 ॥ अश्वमेधसहस्राणि $ वाजपेयशतानि च & कृत्वा यत् फलम् आप्नोति % तद् अस्य श्रवणाद् भवेत् ॥ BrP_175.86 ॥ यस्यैतत् तिष्ठति गृहे $ पुराणं ब्रह्मणोदितम् & न भयं विद्यते तस्य % कलिकालस्य नारद ॥ BrP_175.87 ॥ यस्य कस्यापि नाख्येयं $ पुराणम् इदम् उत्तमम् & श्रद्दधानाय शान्ताय % वैष्णवाय महात्मने ॥ BrP_175.88 ॥ इदं कीर्त्यं भुक्तिमुक्ति- $ दायकं पापनाशकम् & एतच्छ्रवणमात्रेण % कृतकृत्यो भवेन् नरः ॥ BrP_175.89 ॥ लिखित्वा पुस्तकम् इदं $ ब्राह्मणाय प्रयच्छति & सर्वपापविनिर्मुक्तः % पुनर् गर्भं न संविशेत् ॥ BrP_175.90 ॥ {मुनय ऊचुः: } नहि नस् तृप्तिर् अस्तीह $ शृण्वतां भगवत्कथाम् & पुनर् एव परं गुह्यं % वक्तुम् अर्हस्य् अशेषतः ॥ BrP_176.1 ॥ अनन्तवासुदेवस्य $ न सम्यग् वर्णितं त्वया & श्रोतुम् इच्छामहे देव % विस्तरेण वदस्व नः ॥ BrP_176.2 ॥ {ब्रह्मोवाच: } प्रवक्ष्यामि मुनिश्रेष्ठाः $ सारात् सारतरं परम् & अनन्तवासुदेवस्य % माहात्म्यं भुवि दुर्लभम् ॥ BrP_176.3 ॥ आदिकल्पे पुरा विप्रास् $ त्व् अहम् अव्यक्तजन्मवान् & विश्वकर्माणम् आहूय % वचनं प्रोक्तवान् इदम् ॥ BrP_176.4 ॥ वरिष्ठं देवशिल्पीन्द्रं $ विश्वकर्माग्रकर्मिणम् & प्रतिमां वासुदेवस्य % कुरु शैलमयीं भुवि ॥ BrP_176.5 ॥ यां प्रेक्ष्य विधिवद् भक्ताः $ सेन्द्रा वै मानुषादयः & येन दानवरक्षोभ्यो % विज्ञाय सुमहद् भयम् ॥ BrP_176.6 ॥ त्रिदिवं समनुप्राप्य $ सुमेरुशिखरं चिरम् & वासुदेवं समाराध्य % निरातङ्का वसन्ति ते ॥ BrP_176.7 ॥ मम तद् वचनं श्रुत्वा $ विश्वकर्मा तु तत्क्षणात् & चकार प्रतिमां शुद्धां % शङ्खचक्रगदाधराम् ॥ BrP_176.8 ॥ सर्वलक्षणसंयुक्तां $ पुण्डरीकायतेक्षणाम् & श्रीवत्सलक्ष्मसंयुक्ताम् % अत्युग्रां प्रतिमोत्तमाम् ॥ BrP_176.9 ॥ वनमालावृतोरस्कां $ मुकुटाङ्गदधारिणीम् & पीतवस्त्रां सुपीनांसां % कुण्डलाभ्याम् अलंकृताम् ॥ BrP_176.10 ॥ एवं सा प्रतिमा दिव्या $ गुह्यमन्त्रैस् तदा स्वयम् & प्रतिष्ठाकालम् आसाद्य % मयासौ निर्मिता पुरा ॥ BrP_176.11 ॥ तस्मिन् काले तदा शक्रो $ देवराखेचरैः सह & जगाम ब्रह्मसदनम् % आरुह्य गजम् उत्तमम् ॥ BrP_176.12 ॥ प्रसाद्य प्रतिमां शक्रः $ स्नानदानैः पुनः पुनः & प्रतिमां तां समाराध्य % स्वपुरं पुनर् आगमत् ॥ BrP_176.13 ॥ तां समाराध्य सुचिरं $ यतवाक्कायमानसः & वृत्राद्यान् असुरान् क्रूरान् % नमुचिप्रमुखान् स च ॥ BrP_176.14 ॥ निहत्य दानवान् भीमान् $ भुक्तवान् भुवनत्रयम् & द्वितीये च युगे प्राप्ते % त्रेतायां राक्षसाधिपः ॥ BrP_176.15 ॥ बभूव सुमहावीर्यो $ दशग्रीवः प्रतापवान् & दश वर्षसहस्राणि % निराहारो जितेन्द्रियः ॥ BrP_176.16 ॥ चचार व्रतम् अत्युग्रं $ तपः परमदुश्चरम् & तपसा तेन तुष्टो ऽहं % वरं तस्मै प्रदत्तवान् ॥ BrP_176.17 ॥ अवध्यः सर्वदेवानां $ स दैत्योरगरक्षसाम् & शापप्रहरणैर् उग्रैर् % अवध्यो यमकिंकरैः ॥ BrP_176.18 ॥ वरं प्राप्य तदा रक्षो $ यक्षान् सर्वगणान् इमान् & धनाध्यक्षं विनिर्जित्य % शक्रं जेतुं समुद्यतः ॥ BrP_176.19 ॥ संग्रामं सुमहाघोरं $ कृत्वा देवैः स राक्षसः & देवराजं विनिर्जित्य % तदा इन्द्रजितेति वै ॥ BrP_176.20 ॥ राक्षसस् तत्सुतो नाम $ मेघनादः प्रलब्धवान् & अमरावतीं ततः प्राप्य % देवराजगृहे शुभे ॥ BrP_176.21 ॥ dadarÓäjanasaækÃÓÃæ $ रावणस् तु बलान्वितः & प्रतिमां वासुदेवस्य % सर्वलक्षणसंयुताम् ॥ BrP_176.22 ॥ श्रीवत्सलक्ष्मसंयुक्तां $ पद्मपत्त्रायतेक्षणाम् & वनमालावृतोरस्कां % मुकुटाङ्गदभूषिताम् ॥ BrP_176.23 ॥ शङ्खचक्रगदाहस्तां $ पीतवस्त्रां चतुर्भुजाम् & सर्वाभरणसंयुक्तां % सर्वकामफलप्रदाम् ॥ BrP_176.24 ॥ विहाय रत्नसंघांश् च $ प्रतिमां शुभलक्षणाम् & पुष्पकेण विमानेन % लङ्कां प्रास्थापयद् द्रुतम् ॥ BrP_176.25 ॥ पुराध्यक्षः स्थितः श्रीमान् $ धर्मात्मा स विभीषणः & रावणस्यानुजो मन्त्री % नारायणपरायणः ॥ BrP_176.26 ॥ दृष्ट्वा तां प्रतिमां दिव्यां $ देवेन्द्रभवनच्युताम् & romäcitatanur भूत्वा % विस्मयं समपद्यत ॥ BrP_176.27 ॥ प्रणम्य शिरसा देवं $ प्रहृष्टेनान्तरात्मना & अद्य मे सफलं जन्म % अद्य मे सफलं तपः ॥ BrP_176.28 ॥ इत्य् उक्त्वा स तु धर्मात्मा $ प्रणिपत्य मुहुर् मुहुः & ज्येष्ठं भ्रातरम् आसाद्य % k­täjalir abhëata // BrP_176.29 // राजन् प्रतिमया त्वं मे $ प्रसादं कर्तुम् अर्हसि & याम् आराध्य जगन्नाथ % निस्तरेयं भवार्णवम् ॥ BrP_176.30 ॥ भ्रातुर् वचनम् आकर्ण्य $ रावणस् तं तदाब्रवीत् & गृहाण प्रतिमां वीर % त्व् अनया किं करोम्य् अहम् ॥ BrP_176.31 ॥ स्वयंभुवं समाराध्य $ त्रैलोक्यं विजये त्व् अहम् & नानाश्चर्यमयं देवं % सर्वभूतभवोद्भवम् ॥ BrP_176.32 ॥ विभीषणो महाबुद्धिस् $ तदा तां प्रतिमां शुभाम् & शतम् अष्टोत्तरं चाब्दं % समाराध्य जनार्दनम् ॥ BrP_176.33 ॥ अजरामरणं प्राप्तम् $ अणिमादिगुणैर् युतम् & राज्यं लङ्काधिपत्यं च % भोगान् भुङ्क्ते यथेप्सितान् ॥ BrP_176.34 ॥ {मुनय ऊचुः: } अहो नो विस्मयो जातः $ श्रुत्वेदं परमामृतम् & अनन्तवासुदेवस्य % संभवं भुवि दुर्लभम् ॥ BrP_176.35 ॥ श्रोतुम् इच्छामहे देव $ विस्तरेण यथातथम् & तस्य देवस्य माहात्म्यं % वक्तुम् अर्हस्य् अशेषतः ॥ BrP_176.36 ॥ {ब्रह्मोवाच: } तदा स राक्षसः क्रूरो $ देवगन्धर्वकिंनरान् & लोकपालान् समनुजान् % मुनिसिद्धांश् च पापकृत् ॥ BrP_176.37 ॥ विजित्य समरे सर्वान् $ आजहार तदङ्गनाः & संस्थाप्य नगरीं लङ्कां % पुनः सीतार्थमोहितः ॥ BrP_176.38 ॥ शङ्कितो मृगरूपेण $ सौवर्णेन च रावणः & ततः क्रुद्धेन रामेण % रणे सौमित्रिणा सह ॥ BrP_176.39 ॥ रावणस्य वधार्थाय $ हत्वा वालिं मनोजवम् & अभिषिक्तश् च सुग्रीवो % युवराजो ऽङ्गदस् तथा ॥ BrP_176.40 ॥ हनुमान् नलनीलश् च $ जाम्बवान् पनसस् तथा & गवयश् च गवाक्षश् च % पाठीनः परमौजसः ॥ BrP_176.41 ॥ एतैश् चान्यैश् च बहुभिर् $ वानरैः समहाबलैः & समावृतो महाघोरै % रामो राजीवलोचनः ॥ BrP_176.42 ॥ गिरीणां सर्वसंघातैः $ सेतुं बद्ध्वा महोदधौ & बलेन महता रामः % समुत्तीर्य महोदधिम् ॥ BrP_176.43 ॥ संग्रामम् अतुलं चक्रे $ रक्षोगणसमन्वितः & यमहस्तं प्रहस्तं च % निकुम्भं कुम्भम् एव च ॥ BrP_176.44 ॥ नरान्तकं महावीर्यं $ तथा चैव यमान्तकम् & mÃlìhyaæ mÃlikìhyaæ च % हत्वा रामस् तु वीर्यवान् ॥ BrP_176.45 ॥ पुनर् इन्द्रजितं हत्वा $ कुम्भकर्णं सरावणम् & वैदेहीं चाग्निनाशोध्य % दत्त्वा राज्यं विभीषणे ॥ BrP_176.46 ॥ वासुदेवं समादाय $ यानं पुष्पकम् आरुहत् & लीलया समनुप्रापद् % अयोध्यां पूर्वपालिताम् ॥ BrP_176.47 ॥ कनिष्ठं भरतं स्नेहाच् $ छत्रुघ्नं भक्तवत्सलः & अभिषिच्य तदा रामः % सर्वराज्ये ऽधिराजवत् ॥ BrP_176.48 ॥ पुरातनीं स्वमूर्तिं च $ समाराध्य ततो हरिः & दश वर्षसहस्राणि % दश वर्षशतानि च ॥ BrP_176.49 ॥ भुक्त्वा सागरपर्यन्तां $ मेदिनीं स तु राघवः & राज्यम् आसाद्य सुगतिं % वैष्णवं पदम् आविशत् ॥ BrP_176.50 ॥ तां चापि प्रतिमां रामः $ समुद्रेशाय दत्तवान् & धन्यो रक्षयितासि त्वं % तोयरत्नसमन्वितः ॥ BrP_176.51 ॥ द्वापरं युगम् आसाद्य $ यदा देवो जगत्पतिः & धरण्याश् चानुरोधेन % भावशैथिल्यकारणात् ॥ BrP_176.52 ॥ अवतीर्णः स भगवान् $ वसुदेवकुले प्रभुः & कंसादीनां वधार्थाय % संकर्षणसहायवान् ॥ BrP_176.53 ॥ तदा तां प्रतिमां विप्राः $ sarvavächÃphalapradÃm & सर्वलोकहितार्थाय % कस्यचित् कारणान्तरे ॥ BrP_176.54 ॥ तस्मिन् क्षेत्रवरे पुण्ये $ दुर्लभे पुरुषोत्तमे & उज्जहार स्वयं तोयात् % समुद्रः सरितां पतिः ॥ BrP_176.55 ॥ तदा प्रभृति तत्रैव $ क्षेत्रे मुक्तिप्रदे द्विजाः & आस्ते स देवो देवानां % सर्वकामफलप्रदः ॥ BrP_176.56 ॥ ये संश्रयन्ति चानन्तं $ भक्त्या सर्वेश्वरं प्रभुम् & वाङ्मनःकर्मभिर् नित्यं % ते यान्ति परमं पदम् ॥ BrP_176.57 ॥ दृष्ट्वानन्तं सकृद् भक्त्या $ संपूज्य प्रणिपत्य च & राजसूयाश्वमेधाभ्यां % फलं दशगुणं लभेत् ॥ BrP_176.58 ॥ सर्वकामसमृद्धेन $ कामगेन सुवर्चसा & विमानेनार्कवर्णेन % किङ्किणीजालमालिना ॥ BrP_176.59 ॥ त्रिःसप्तकुलम् उद्धृत्य $ दिव्यस्त्रीगणसेवितः & उपगीयमानो गन्धर्वैर् % नरो विष्णुपुरं व्रजेत् ॥ BrP_176.60 ॥ तत्र भुक्त्वा वरान् bhogä $ जरामरणवर्जितः & दिव्यरूपधरः श्रीमान् % यावद् आभूतसंप्लवम् ॥ BrP_176.61 ॥ पुण्यक्षयाद् इहायातश् $ चतुर्वेदी द्विजोत्तमः & वैष्णवं योगम् आस्थाय % ततो मोक्षम् अवाप्नुयात् ॥ BrP_176.62 ॥ एवं मया त्व् अनन्तो ऽसौ $ कीर्तितो मुनिसत्तमाः & कः शक्नोति गुणान् वक्तुं % तस्य वर्षशतैर् अपि ॥ BrP_176.63 ॥ {ब्रह्मोवाच: } एवं वो ऽनन्तमाहात्म्यं $ क्षेत्रं च पुरुषोत्तमम् & भुक्तिमुक्तिप्रदं नॄणां % मया प्रोक्तं सुदुर्लभम् ॥ BrP_177.1 ॥ यत्रास्ते पुण्डरीकाक्षः $ शङ्खचक्रगदाधरः & पीताम्बरधरः कृष्णः % कंसकेशिनिषूदनः ॥ BrP_177.2 ॥ ये तत्र कृष्णं पश्यन्ति $ सुरासुरनमस्कृतम् & संकर्षणं सुभद्रां च % धन्यास् ते नात्र संशयः ॥ BrP_177.3 ॥ त्रैलोक्याधिपतिं देवं $ सर्वकामफलप्रदम् & ये ध्यायन्ति सदा कृष्णं % मुक्तास् ते नात्र संशयः ॥ BrP_177.4 ॥ कृष्णे रताः कृष्णम् अनुस्मरन्ति BrP_177.5a रात्रौ च कृष्णं पुनर् उत्थिता ये BrP_177.5b ते भिन्नदेहाः प्रविशन्ति कृष्णं BrP_177.5c हविर् यथा मन्त्रहुतं हुताशम् BrP_177.5d तस्मात् सदा मुनिश्रेष्ठाः $ कृष्णः कमललोचनः & तस्मिन् क्षेत्रे प्रयत्नेन % द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥ BrP_177.6 ॥ शयनोत्थापने कृष्णं $ ये पश्यन्ति मनीषिणः & हलायुधं सुभद्रां च % हरेः स्थानं व्रजन्ति ते ॥ BrP_177.7 ॥ सर्वकाले ऽपि ये भक्त्या $ पश्यन्ति पुरुषोत्तमम् & रौहिणेयं सुभद्रां च % विष्णुलोकं व्रजन्ति ते ॥ BrP_177.8 ॥ आस्ते यश् चतुरो मासान् $ वार्षिकान् पुरुषोत्तमे & पृथिव्यास् तीर्थयात्रायाः % फलं प्राप्नोति चाधिकम् ॥ BrP_177.9 ॥ ये सर्वकालं तत्रैव $ निवसन्ति मनीषिणः & जितेन्द्रिया जितक्रोधा % लभन्ते तपसः फलम् ॥ BrP_177.10 ॥ तपस् तप्त्वान्यतीर्थेषु $ वर्षाणाम् अयुतं नरः & यद् आप्नोति तद् आप्नोति % मासेन पुरुषोत्तमे ॥ BrP_177.11 ॥ तपसा ब्रह्मचर्येण $ सङ्गत्यागेन यत् फलम् & तत् फलं सततं तत्र % प्राप्नुवन्ति मनीषिणः ॥ BrP_177.12 ॥ सर्वतीर्थेषु यत् पुण्यं $ स्नानदानेन कीर्तितम् & तत् फलं सततं तत्र % प्राप्नुवन्ति मनीषिणः ॥ BrP_177.13 ॥ सम्यक् तीर्थेन यत् प्रोक्तं $ व्रतेन नियमेन च & तत् फलं लभते तत्र % प्रत्यहं प्रयतः शुचिः ॥ BrP_177.14 ॥ यस् तु नानाविधैर् यज्ञैर् $ यत् फलं लभते नरः & तत् फलं लभते तत्र % प्रत्यहं संयतेन्द्रियः ॥ BrP_177.15 ॥ देहं त्यजन्ति पुरुषास् $ तत्र ये पुरुषोत्तमे & कल्पवृक्षं समासाद्य % मुक्तास् ते नात्र संशयः ॥ BrP_177.16 ॥ वटसागरयोर् मध्ये $ ये त्यजन्ति कलेवरम् & ते दुर्लभं परं मोक्षं % प्राप्नुवन्ति न संशयः ॥ BrP_177.17 ॥ अनिच्छन्न् अपि यस् तत्र $ प्राणांस् त्यजति मानवः & सो ऽपि दुःखविनिर्मुक्तो % मुक्तिं प्राप्नोति दुर्लभाम् ॥ BrP_177.18 ॥ कृमिकीटपतंगाद्यास् $ तिर्यग्योनिगताश् च ये & तत्र देहं परित्यज्य % ते यान्ति परमां गतिम् ॥ BrP_177.19 ॥ भ्रान्तिं लोकस्य पश्यध्वम् $ अन्यतीर्थं प्रति द्विजाः & पुरुषाख्येन यत् प्राप्तम् % अन्यतीर्थफलादिकम् ॥ BrP_177.20 ॥ सकृत् पश्यति यो मर्त्यः $ श्रद्धया पुरुषोत्तमम् & पुरुषाणां सहस्रेषु % स भवेद् उत्तमः पुमान् ॥ BrP_177.21 ॥ प्रकृतेः स परो यस्मात् $ पुरुषाद् अपि चोत्तमः & तस्माद् वेदे पुराणे च % लोके ऽस्मिन् पुरुषोत्तमः ॥ BrP_177.22 ॥ यो ऽसौ पुराणे वेदान्ते $ परमात्मेत्य् उदाहृतः & आस्ते विश्वोपकाराय % तेनासौ पुरुषोत्तमः ॥ BrP_177.23 ॥ पाथे श्मशाने गृहमण्डपे वा BrP_177.24a रथ्याप्रदेशेष्व् अपि यत्र कुत्र BrP_177.24b इच्छन्न् अनिच्छन्न् अपि तत्र देहं BrP_177.24c संत्यज्य मोक्षं लभते मनुष्यः BrP_177.24d तस्मात् सर्वप्रयत्नेन $ तस्मिन् क्षेत्रे द्विजोत्तमाः & देहत्यागो नरैः कार्यः % सम्यङ् मोक्षाभिकाङ्क्षिभिः ॥ BrP_177.25 ॥ पुरुषाख्यस्य माहात्म्यं $ न भूतं न भविष्यति & त्यक्त्वा यत्र नरो देहं % मुक्तिं प्राप्नोति दुर्लभाम् ॥ BrP_177.26 ॥ गुणानाम् एकदेशो ऽयं $ मया क्षेत्रस्य कीर्तितः & कः समस्तान् गुणान् वक्तुं % शक्तो वर्षशतैर् अपि ॥ BrP_177.27 ॥ यदि यूयं मुनिश्रेष्ठा $ मोक्षम् इच्छथ शाश्वतम् & तस्मिन् क्षेत्रवरे पुण्ये % निवसध्वम् अतन्द्रिताः ॥ BrP_177.28 ॥ {व्यास उवाच: } ते तस्य वचनं श्रुत्वा $ ब्रह्मणो ऽव्यक्तजन्मनः & निवासं चक्रिरे तत्र % अवापुः परमं पदम् ॥ BrP_177.29 ॥ तस्माद् यूयं प्रयत्नेन $ निवसध्वं द्विजोत्तमाः & पुरुषाख्ये वरे क्षेत्रे % यदि मुक्तिम् अभीप्सथ ॥ BrP_177.30 ॥ {व्यास उवाच: } तस्मिन् क्षेत्रे मुनिश्रेष्ठाः $ सर्वसत्त्वसुखावहे & धर्मार्थकाममोक्षाणां % फलदे पुरुषोत्तमे ॥ BrP_178.1 ॥ कण्डुर् नाम महातेजा $ ऋषिः परमधार्मिकः & सत्यवादी शुचिर् दान्तः % सर्वभूतहिते रतः ॥ BrP_178.2 ॥ जितेन्द्रियो जितक्रोधो $ वेदवेदाङ्गपारगः & अवाप परमां सिद्धिम् % आराध्य पुरुषोत्तमम् ॥ BrP_178.3 ॥ अन्ये ऽपि तत्र संसिद्धा $ मुनयः संशितव्रताः & सर्वभूतहिता दान्ता % जितक्रोधा विमत्सराः ॥ BrP_178.4 ॥ {मुनय ऊचुः: } को ऽसौ कण्डुः कथं तत्र $ जगाम परमां गतिम् & श्रोतुम् इच्छामहे तस्य % चरितं ब्रूहि सत्तम ॥ BrP_178.5 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूलाः $ कथां तस्य मनोहराम् & प्रवक्ष्यामि समासेन % मुनेस् तस्य विचेष्टितम् ॥ BrP_178.6 ॥ पवित्रे गोमतीतीरे $ विजने सुमनोहरे & कन्दमूलफलैः पूर्णे % समित्पुष्पकुशान्वितैः ॥ BrP_178.7 ॥ नानाद्रुमलताकीर्णे $ नानापुष्पोपशोभिते & नानापक्षिरुते रम्ये % नानामृगगणान्विते ॥ BrP_178.8 ॥ तत्राश्रमपदं कण्डोर् $ बभूव मुनिसत्तमाः & sarvartuphalapu«pìhyaæ % कदलीखण्डमण्डितम् ॥ BrP_178.9 ॥ तपस् तेपे मुनिस् तत्र $ सुमहत् परमाद्भुतम् & व्रतोपवासैर् नियमैः % स्नानमौनसुसंयमैः ॥ BrP_178.10 ॥ ग्रीष्मे पञ्चतपा भूत्वा $ वर्षासु स्थण्डिलेशयः & आर्द्रवासास् तु हेमन्ते % स तेपे सुमहत् तपः ॥ BrP_178.11 ॥ दृष्ट्वा तु तपसो वीर्यं $ मुनेस् तस्य सुविस्मिताः & बभूवुर् देवगन्धर्वाः % सिद्धविद्याधरास् तथा ॥ BrP_178.12 ॥ भूमिं तथान्तरिक्षं च $ दिवं च मुनिसत्तमाः & कण्डुः संतापयाम् आस % त्रैलोक्यं तपसो बलात् ॥ BrP_178.13 ॥ अहो ऽस्य परमं धैर्यम् $ अहो ऽस्य परमं तपः & इत्य् अब्रुवंस् तदा दृष्ट्वा % देवास् तं तपसि स्थितम् ॥ BrP_178.14 ॥ मन्त्रयाम् आसुर् अव्यग्राः $ शक्रेण सहितास् तदा & भयात् तस्य समुद्विग्नास् % तपोविघ्नम् अभीप्सवः ॥ BrP_178.15 ॥ ज्ञात्वा तेषाम् अभिप्रायं $ शक्रस् त्रिभुवनेश्वरः & प्रम्लोचाख्यां वरारोहां % रूपयौवनगर्विताम् ॥ BrP_178.16 ॥ सुमध्यां चारुजङ्घां तां $ पीनश्रोणिपयोधराम् & सर्वलक्षणसंपन्नां % प्रोवाच फलसूदनः ॥ BrP_178.17 ॥ {शक्र उवाच: } प्रम्लोचे गच्छ शीघ्रं त्वं $ यदासौ तप्यते मुनिः & विघ्नार्थं तस्य तपसः % क्षोभयस्वांशु सुप्रभे ॥ BrP_178.18 ॥ {प्रम्लोचोवाच: } तव वाक्यं सुरश्रेष्ठ $ करोमि सततं प्रभो & किंतु शङ्का ममैवात्र % जीवितस्य च संशयः ॥ BrP_178.19 ॥ बिभेमि तं मुनिवरं $ ब्रह्मचर्यव्रते स्थितम् & अत्युग्रं दीप्ततपसं % ज्वलनार्कसमप्रभम् ॥ BrP_178.20 ॥ ज्ञात्वा मां स मुनिः क्रोधाद् $ विघ्नार्थं समुपागताम् & कण्डुः परमतेजस्वी % शापं दास्यति दुःसहम् ॥ BrP_178.21 ॥ उर्वशी मेनका रम्भा $ घृताची पुञ्जिकस्थला & विश्वाची सहजन्या च % पूर्वचित्तिस् तिलोत्तमा ॥ BrP_178.22 ॥ अलम्बुषा मिश्रकेशी $ शशिलेखा च वामना & अन्याश् चाप्सरसः सन्ति % रूपयौवनगर्विताः ॥ BrP_178.23 ॥ सुमध्याश् चारुवदनाः $ पीनोन्नतपयोधराः & कामप्रधानकुशलास् % तास् तत्र संनियोजय ॥ BrP_178.24 ॥ {ब्रह्मोवाच: } तस्यास् तद् वचनं श्रुत्वा $ पुनः प्राह शचीपतिः & तिष्ठन्तु नाम चान्यास् तास् % त्वं चात्र कुशला शुभे ॥ BrP_178.25 ॥ कामं वसन्तं वायुं च $ सहायार्थे ददामि ते & तैः सार्धं गच्छ सुश्रोणि % यत्रास्ते स महामुनिः ॥ BrP_178.26 ॥ शक्रस्य वचनं श्रुत्वा $ तदा सा चारुलोचना & जगामाकाशमार्गेण % तैः सार्धं चाश्रमं मुनेः ॥ BrP_178.27 ॥ गत्वा सा तत्र रुचिरं $ ददर्श वनम् उत्तमम् & मुनिं च दीप्ततपसम् % आश्रमस्थम् अकल्मषम् ॥ BrP_178.28 ॥ अपश्यत् सा वनं रम्यं $ तैः सार्धं नन्दनोपमम् & sarvartuvarapu«pìhyaæ % शाखामृगगणाकुलम् ॥ BrP_178.29 ॥ पुण्यं पद्मबलोपेतं $ सपल्लवमहाबलम् & श्रोत्ररम्यान् sumadhurä % शब्दान् खगमुखेरितान् ॥ BrP_178.30 ॥ sarvartuphalabhÃrìhyÃn $ सर्वर्तुकुसुमोज्ज्वलान् & अपश्यत् पादपांश् चैव % विहंगैर् अनुनादितान् ॥ BrP_178.31 ॥ आम्रान् आम्रातकान् भव्यान् $ नारिकेरान् सतिन्दुकान् & अथ बिल्वांस् तथा जीवान् % dìimÃn बीजपूरकान् ॥ BrP_178.32 ॥ पनसांल् लकुचान् nÅpä $ शिरीषान् सुमनोहरान् & पारावतांस् तथा कोलान् % अरिमेदाम्लवेतसान् ॥ BrP_178.33 ॥ भल्लातकान् Ãmalakä $ शतपर्णांश् च किंशुकान् & इङ्गुदान् करवीरांश् च % हरीतकीविभीतकान् ॥ BrP_178.34 ॥ एतान् अन्यांश् च सा वृक्षान् $ ददर्श पृथुलोचना & तथैवाशोकपुंनाग- % केतकीबकुलान् अथ ॥ BrP_178.35 ॥ पारिजातान् कोविदारान् $ मन्दारेन्दीवरांस् तथा & पाटलाः पुष्पिता रम्या % देवदारुद्रुमांस् तथा ॥ BrP_178.36 ॥ शालांस् तालांस् तमालांश् च $ निचुलांल् लोमकांस् तथा & अन्यांश् च पादपश्रेष्ठान् % अपश्यत् फलपुष्पितान् ॥ BrP_178.37 ॥ चकोरैः शतपत्त्रैश् च $ भृङ्गराजैस् तथा शुकैः & कोकिलैः कलविङ्कैश् च % हारीतैर् जीवजीवकैः ॥ BrP_178.38 ॥ प्रियपुत्रैश् चातकैश् च $ तथान्यैर् विविधैः खगैः & श्रोत्ररम्यं सुमधुरं % कूजद्भिश् चाप्य् अधिष्ठितम् ॥ BrP_178.39 ॥ सरांसि च मनोज्ञानि $ प्रसन्नसलिलानि च & कुमुदैः पुण्डरीकैश् च % तथा नीलोत्पलैः शुभैः ॥ BrP_178.40 ॥ कह्लारैः कमलैश् चैव $ आचितानि समन्ततः & कादम्बैश् चक्रवाकैश् च % तथैव जलकुक्कुटैः ॥ BrP_178.41 ॥ कारण्डवैर् बकैर् हंसैः $ कूर्मैर् मद्गुभिर् एव च & एतैश् चान्यैश् च कीर्णानि % समन्ताज् जलचारिभिः ॥ BrP_178.42 ॥ क्रमेणैव तथा सा तु $ वनं बभ्राम तैः सह & एवं दृष्ट्वा वनं रम्यं % तैः सार्धं परमाद्भुतम् ॥ BrP_178.43 ॥ विस्मयोत्फुल्लनयना $ सा बभूव वराङ्गना & प्रोवाच वायुं कामं च % वसन्तं च द्विजोत्तमाः ॥ BrP_178.44 ॥ {प्रम्लोचोवाच: } कुरुध्वं मम साहाय्यं $ यूयं सर्वे पृथक् पृथक् ॥* BrP_178.45 // {ब्रह्मोवाच: } एवम् उक्त्वा तदा सा तु $ तथेत्य् उक्ता सुरैर् द्विजाः & प्रत्युवाचाद्य यास्यामि % यत्रासौ संस्थितो मुनिः ॥ BrP_178.46 ॥ अद्य तं देहयन्तारं $ प्रयुक्तेन्द्रियवाजिनम् & स्मरशस्त्रगलद्रश्मिं % करिष्यामि कुसारथिम् ॥ BrP_178.47 ॥ ब्रह्मा जनार्दनो वापि $ यदि वा नीललोहितः & तथाप्य् अद्य करिष्यामि % कामबाणक्षतान्तरम् ॥ BrP_178.48 ॥ इत्य् उक्त्वा प्रययौ साथ $ यत्रासौ तिष्ठते मुनिः & मुनेस् तपःप्रभावेण % प्रशान्तश्वापदाश्रमम् ॥ BrP_178.49 ॥ सा पुंस्कोकिलमाधुर्ये $ नदीतीरे व्यवस्थिता & स्तोकमात्रं स्थिता तस्माद् % अगायत वराप्सराः ॥ BrP_178.50 ॥ ततो वसन्तः सहसा $ बलं समकरोत् तदा & कोकिलारावमधुरम् % अकालिकमनोहरम् ॥ BrP_178.51 ॥ ववौ गन्धवहश् चैव $ मलयाद्रिनिकेतनः & पुष्पान् उच्चावचान् मेध्यान् % पातयंश् च शनैः शनैः ॥ BrP_178.52 ॥ पुष्पबाणधरश् चैव $ गत्वा तस्य समीपतः & मुनेश् च क्षोभयाम् आस % कामस् तस्यापि मानसम् ॥ BrP_178.53 ॥ ततो गीतध्वनिं श्रुत्वा $ मुनिर् विस्मितमानसः & जगाम यत्र सा सुभ्रूः % kÃmabÃïaprapŬita÷ // BrP_178.54 // दृष्ट्वा ताम् आह संदृष्टो $ विस्मयोत्फुल्ललोचनः & भ्रष्टोत्तरीयो विकलः % pulakäcitavigraha÷ // BrP_178.55 // {ऋषिर् उवाच: } कासि कस्यासि सुश्रोणि $ सुभगे चारुहासिनि & मनो हरसि मे सुभ्रु % ब्रूहि सत्यं सुमध्यमे ॥ BrP_178.56 ॥ {प्रम्लोचोवाच: } तव कर्मकरा चाहं $ पुष्पार्थम् अहम् आगता & आदेशं देहि मे क्षिप्रं % किं करोमि तवाज्ञया ॥ BrP_178.57 ॥ {व्यास उवाच: } श्रुत्वैवं वचनं तस्यास् $ त्यक्त्वा धैर्यं विमोहितः & आदाय हस्ते तां बालां % प्रविवेश स्वम् आश्रमम् ॥ BrP_178.58 ॥ ततः कामश् च वायुश् च $ वसन्तश् च द्विजोत्तमाः & जग्मुर् यथागतं सर्वे % कृतकृत्यास् त्रिविष्टपम् ॥ BrP_178.59 ॥ शशंसुश् च हरिं गत्वा $ तस्यास् तस्य च चेष्टितम् & श्रुत्वा शक्रस् तदा देवाः % प्रीताः सुमनसो ऽभवन् ॥ BrP_178.60 ॥ स च कण्डुस् तया सार्धं $ प्रविशन्न् एव चाश्रमम् & आत्मनः परमं रूपं % चकार मदनाकृति ॥ BrP_178.61 ॥ रूपयौवनसंपन्नम् $ अतीव सुमनोहरम् & दिव्यालंकारसंयुक्तं % षोडशवत्सराकृति ॥ BrP_178.62 ॥ दिव्यवस्त्रधरं कान्तं $ दिव्यस्रग्गन्धभूषितम् & सर्वोपभोगसंपन्नं % सहसा तपसो बलात् ॥ BrP_178.63 ॥ दृष्ट्वा सा तस्य तद् वीर्यं $ परं विस्मयम् आगता & अहो ऽस्य तपसो वीर्यम् % इत्य् उक्त्वा मुदिताभवत् ॥ BrP_178.64 ॥ स्नानं संध्यां जपं होमं $ स्वाध्यायं देवतार्चनम् & व्रतोपवासनियमं % ध्यानं च मुनिसत्तमाः ॥ BrP_178.65 ॥ त्यक्त्वा स रेमे मुदितस् $ तया सार्धम् अहर्निशम् & मन्मथाविष्टहृदयो % न बुबोध तपःक्षयम् ॥ BrP_178.66 ॥ संध्यारात्रिदिवापक्ष- $ मासर्त्वयनहायनम् & न बुबोध गतं कालं % विषयासक्तमानसः ॥ BrP_178.67 ॥ सा च तं कामजैर् भावैर् $ विदग्धा रहसि द्विजाः & वरयाम् आस सुश्रोणिः % प्रलापकुशला तदा ॥ BrP_178.68 ॥ एवं कण्डुस् तया सार्धं $ वर्षाणाम् अधिकं शतम् & अतिष्ठन् मन्दरद्रोण्यां % ग्राम्यधर्मरतो मुनिः ॥ BrP_178.69 ॥ सा तं प्राह महाभागं $ गन्तुम् इच्छाम्य् अहं दिवम् & प्रसादसुमुखो ब्रह्मन्न् % अनुज्ञातुं त्वम् अर्हसि ॥ BrP_178.70 ॥ तयैवम् उक्तः स मुनिस् $ तस्याम् आसक्तमानसः & दिनानि कतिचिद् भद्रे % स्थीयताम् इत्य् abhëata ॥ BrP_178.71 // एवम् उक्ता ततस् तेन $ साग्रं वर्षशतं पुनः & बुभुजे विषयांस् तन्वी % तेन सार्धं महात्मना ॥ BrP_178.72 ॥ अनुज्ञां देहि भगवन् $ व्रजामि त्रिदशालयम् & उक्तस् तयेति स पुनः % स्थीयताम् इत्य् abhëata ॥ BrP_178.73 // पुनर् गते वर्षशते $ साधिके सा शुभानना & याम्य् अहं त्रिदिवं ब्रह्मन् % प्रणयस्मितशोभनम् ॥ BrP_178.74 ॥ उक्तस् तयैवं स मुनिः $ पुनर् आहायतेक्षणाम् & इहास्यतां मया सुभ्रु % चिरं कालं गमिष्यसि ॥ BrP_178.75 ॥ तच्छापभीता सुश्रोणी $ सह तेनर्षिणा पुनः & शतद्वयं किंचिद् ऊनं % वर्षाणां समतिष्ठत ॥ BrP_178.76 ॥ गमनाय महाभागो $ देवराजनिवेशनम् & प्रोक्तः प्रोक्तस् तया तन्व्या % स्थीयताम् इत्य् abhëata ॥ BrP_178.77 // तस्य शापभयाद् भीरुर् $ दाक्षिण्येन च दक्षिणा & प्रोक्ता प्रणयभङ्गार्ति- % वेदिनी न जहौ मुनिम् ॥ BrP_178.78 ॥ तया च रमतस् तस्य $ परमर्षेर् अहर्निशम् & नवं नवम् अभूत् प्रेम % मन्मथासक्तचेतसः ॥ BrP_178.79 ॥ एकदा तु त्वरायुक्तो $ निश्चक्रामोटजान् मुनिः & निष्क्रामन्तं च कुत्रेति % गम्यते प्राह सा शुभा ॥ BrP_178.80 ॥ इत्य् उक्तः स तया प्राह $ परिवृत्तम् अहः शुभे & संध्योपास्तिं करिष्यामि % क्रियालोपो ऽन्यथा भवेत् ॥ BrP_178.81 ॥ ततः प्रहस्य मुदिता $ सा तं प्राह महामुनिम् & किम् अद्य सर्वधर्मज्ञ % परिवृत्तम् अहस् तव \ गतम् एतन् न कुरुते # विस्मयं कस्य कथ्यते ॥ BrP_178.82 ॥ {मुनिर् उवाच: } प्रातस् त्वम् आगता भद्रे $ नदीतीरम् इदं शुभम् & मया दृष्टासि सुश्रोणि % प्रविष्टा च ममाश्रमम् ॥ BrP_178.83 ॥ इयं च वर्तते संध्या $ परिणामम् अहो गतम् & अवहासः किमर्थो ऽयं % सद्भावः कथ्यतां मम ॥ BrP_178.84 ॥ {प्रम्लोचोवाच: } प्रत्यूषस्य् आगता ब्रह्मन् $ सत्यम् एतन् न मे मृषा & किंत्व् अद्य तस्य कालस्य % गतान्य् अब्दशतानि ते ॥ BrP_178.85 ॥ ततः ससाध्वसो विप्रस् $ तां पप्रच्छायतेक्षणाम् & कथ्यतां भीरु कः कालस् % त्वया मे रमतः सदा ॥ BrP_178.86 ॥ {प्रम्लोचोवाच: } सप्तोत्तराण्य् अतीतानि $ नववर्षशतानि च & मासाश् च ष तथैवान्यत् % समतीतं दिनत्रयम् ॥ BrP_178.87 ॥ {ऋषिर् उवाच: } सत्यं भीरु वदस्य् एतत् $ परिहासो ऽथवा शुभे & दिनम् एकम् अहं मन्ये % त्वया सार्धम् इहोषितम् ॥ BrP_178.88 ॥ {प्रम्लोचोवाच: } वदिष्याम्य् अनृतं ब्रह्मन् $ कथम् अत्र तवान्तिके & विशेषाद् अद्य भवता % पृष्टा मार्गानुगामिना ॥ BrP_178.89 ॥ {व्यास उवाच: } निशम्य तद् वचस् तस्याः $ स मुनिर् द्विजसत्तमाः & धिग् धिङ् माम् इत्य् अनाचारं % विनिन्द्यात्मानम् आत्मना ॥ BrP_178.90 ॥ {मुनिर् उवाच: } तपांसि मम नष्टानि $ हतं ब्रह्मविदां धनम् & हृतो विवेकः केनापि % योषिन् मोहाय निर्मिता ॥ BrP_178.91 ॥ ऊर्मिषट्कातिगं ब्रह्म $ ज्ञेयम् आत्मजयेन मे & गतिर् एषा कृता येन % धिक् तं काममहाग्रहम् ॥ BrP_178.92 ॥ व्रतानि सर्ववेदाश् च $ कारणान्य् अखिलानि च & नरकग्राममार्गेण % कामेनाद्य हतानि मे ॥ BrP_178.93 ॥ विनिन्द्येत्थं स धर्मज्ञः स्वयम् आत्मानम् आत्मना BrP_178.94a ताम् अप्सरसम् आसीनाम् इदं वचनम् अब्रवीत् BrP_178.94b {ऋषिर् उवाच: } गच्छ पापे यथाकामं यत् कार्यं तत् त्वया कृतम् BrP_178.94c देवराजस्य यत् क्षोभं कुर्वन्त्या भावचेष्टितैः BrP_178.94d न त्वां करोम्य् अहं भस्म $ क्रोधतीव्रेण वह्निना & सतां साप्तपदं मैत्र्यम् % उषितो ऽहं त्वया सह ॥ BrP_178.95 ॥ अथवा तव दोषः कः $ किं वा कुर्याम् अहं तव & ममैव दोषो नितरां % येनाहम् अजितेन्द्रियः ॥ BrP_178.96 ॥ यथा शक्रप्रियार्थिन्या $ कृतो मत्तपसो व्ययः & त्वया दृष्टिमहामोह- % मनुनाहं जुगुप्सितः ॥ BrP_178.97 ॥ {व्यास उवाच: } यावद् इत्थं स विप्रर्षिस् $ तां ब्रवीति सुमध्यमाम् & तावत् स्खलत्स्वेदजला % सा बभूवातिवेपथुः ॥ BrP_178.98 ॥ प्रवेपमानां स च तां $ स्विन्नगात्रलतां सतीम् & गच्छ गच्छेति सक्रोधम् % उवाच मुनिसत्तमः ॥ BrP_178.99 ॥ सा तु निर्भर्त्सिता तेन $ विनिष्क्रम्य तदाश्रमात् & आकाशगामिनी स्वेदं % ममार्ज तरुपल्लवैः ॥ BrP_178.100 // वृक्षाद् वृक्षं ययौ बाला $ उदग्रारुणपल्लवैः & निर्ममार्ज च गात्राणि % गलत्स्वेदजलानि वै ॥ BrP_178.101 // ऋषिणा यस् तदा गर्भस् $ तस्या देहे समाहितः & निर्जगाम saromäca- % स्वेदरूपी तदङ्गतः ॥ BrP_178.102 // तं वृक्षा जगृहुर् गर्भम् $ एकं चक्रे च मारुतः & सोमेनाप्यायितो गोभिः % स तदा ववृद्धे शनैः ॥ BrP_178.103 // मारिषा नाम कन्याभूद् $ वृक्षाणां चारुलोचना & प्राचेतसानां सा भार्या % दक्षस्य जननी द्विजाः ॥ BrP_178.104 // स चापि भगवान् कण्डुः $ क्षीणे तपसि सत्तमः & पुरुषोत्तमाख्यं भो विप्रा % विष्णोर् आयतनं ययौ ॥ BrP_178.105 // ददर्श परमं क्षेत्रं $ मुक्तिदं भुवि दुर्लभम् & दक्षिणस्योदधेस् तीरे % सर्वकामफलप्रदम् ॥ BrP_178.106 // सुरम्यं वालुकाकीर्णं $ केतकीवनशोभितम् & नानाद्रुमलताकीर्णं % नानापक्षिरुतं शिवम् ॥ BrP_178.107 // सर्वत्र सुखसंचारं $ सर्वर्तुकुसुमान्वितम् & सर्वसौख्यप्रदं नॄणां % धन्यं सर्वगुणाकरम् ॥ BrP_178.108 // भृग्वाद्यैः सेवितं पूर्वं $ मुनिसिद्धवरैस् तथा & गन्धर्वैः किंनरैर् यक्षैस् % तथान्यैर् मोक्षकाङ्क्षिभिः ॥ BrP_178.109 // ददर्श च हरिं तत्र $ देवैः सर्वैर् अलंकृतम् & ब्राह्मणाद्यैस् तथा वर्णैर् % आश्रमस्थैर् निषेवितम् ॥ BrP_178.110 // दृष्ट्वैव स तदा क्षेत्रं $ देवं च पुरुषोत्तमम् & कृतकृत्यम् इवात्मानं % मेने स मुनिसत्तमः ॥ BrP_178.111 // तत्रैकाग्रमना भूत्वा $ चकाराराधनं हरेः & ब्रह्मपारमयं कुर्वञ् % जपम् एकाग्रमानसः \ ऊर्ध्वबाहुर् महायोगी # स्थित्वासौ मुनिसत्तमः ॥ BrP_178.112 // {मुनय ऊचुः: } ब्रह्मपारं मुने श्रोतुम् $ इच्छामः परमं शुभम् & जपता कण्डुना देवो % येनाराध्यत केशवः ॥ BrP_178.113 // {व्यास उवाच: } पारं परं विष्णुर् अपारपारः BrP_178.114a परः परेभ्यः परमात्मरूपः BrP_178.114b स ब्रह्मपारः परपारभूतः BrP_178.114c परः पराणाम् अपि पारपारः BrP_178.114d स कारणं कारणसंश्रितो ऽपि BrP_178.115a तस्यापि हेतुः परहेतुहेतुः BrP_178.115b कार्यो ऽपि चैष सह कर्मकर्तृ BrP_178.115c रूपैर् अनेकैर् अवतीह सर्वम् BrP_178.115d ब्रह्म प्रभुर् ब्रह्म स सर्वभूतो BrP_178.116a ब्रह्म प्रजानां पतिर् अच्युतो ऽसौ BrP_178.116b ब्रह्माव्ययं नित्यम् अजं स विष्णुर् BrP_178.116c अपक्षयाद्यैर् अखिलैर् असङ्गः BrP_178.116d ब्रह्माक्षरम् अजं नित्यं $ यथासौ पुरुषोत्तमः & तथा रागादयो दोषाः % प्रयान्तु प्रशमं मम ॥ BrP_178.117 // {व्यास उवाच: } श्रुत्वा तस्य मुनेर् जाप्यं $ ब्रह्मपारं द्विजोत्तमाः & भक्तिं च परमां ज्ञात्वा % सुदृढां पुरुषोत्तमः ॥ BrP_178.118 // प्रीत्या स परया देवस् $ तदासौ भक्तवत्सलः & गत्वा तस्य समीपं तु % प्रोवाच मधुसूदनः ॥ BrP_178.119 // मेघगम्भीरया वाचा $ दिशः संनादयन्न् इव & आरुह्य गरुडं विप्रा % विनताकुलनन्दनम् ॥ BrP_178.120 // {श्रीभगवान् उवाच: } मुने ब्रूहि परं कार्यं $ यत् ते मनसि वर्तते & वरदो ऽहम् अनुप्राप्तो % वरं वरय सुव्रत ॥ BrP_178.121 // श्रुत्वैवं वचनं तस्य $ देवदेवस्य चक्रिणः & चक्षुर् उन्मील्य सहसा % ददर्श पुरतो हरिम् ॥ BrP_178.122 // अतसीपुष्पसंकाशं $ पद्मपत्त्रायतेक्षणम् & शङ्खचक्रगदापाणिं % मुकुटाङ्गदधारिणम् ॥ BrP_178.123 // चतुर्बाहुम् उदाराङ्गं $ पीतवस्त्रधरं शुभम् & श्रीवत्सलक्ष्मसंयुक्तं % वनमालाविभूषितम् ॥ BrP_178.124 // सर्वलक्षणसंयुक्तं $ सर्वरत्नविभूषितम् & दिव्यचन्दनलिप्ताङ्गं % दिव्यमाल्यविभूषितम् ॥ BrP_178.125 // ततः स विस्मयाविष्टो $ romäcitatanÆruha÷ & दण्डवत् प्रणिपत्योर्व्यां % प्रणामम् अकरोत् तदा ॥ BrP_178.126 // अद्य मे सफलं जन्म $ अद्य मे सफलं तपः & इत्य् उक्त्वा मुनिशार्दूलास् % तं स्तोतुम् उपचक्रमे ॥ BrP_178.127 // {कण्डुर् उवाच: } नारायण हरे कृष्ण $ श्रीवत्साङ्क जगत्पते & जगद्बीज जगद्धाम % जगत्साक्षिन् नमो ऽस्तु ते ॥ BrP_178.128 // अव्यक्त जिष्णो प्रभव $ प्रधानपुरुषोत्तम & पुण्डरीकाक्ष गोविन्द % लोकनाथ नमो ऽस्तु ते ॥ BrP_178.129 // हिरण्यगर्भ श्रीनाथ $ पद्मनाथ सनातन & भूगर्भ ध्रुव ईशान % हृषीकेश नमो ऽस्तु ते ॥ BrP_178.130 // अनाद्यन्तामृताजेय $ जय त्वं जयतां वर & अजिताखण्ड श्रीकृष्ण % श्रीनिवास नमो ऽस्तु ते ॥ BrP_178.131 // पर्जन्यधर्मकर्ता च $ दुष्पार दुरधिष्ठित & दुःखार्तिनाशन हरे % जलशायिन् नमो ऽस्तु ते ॥ BrP_178.132 // भूतपाव्यक्त भूतेश $ भूततत्त्वैर् अनाकुल & भूताधिवास भूतात्मन् % भूतगर्भ नमो ऽस्तु ते ॥ BrP_178.133 // यज्ञयज्वन् यज्ञधर $ यज्ञधाताभयप्रद & यज्ञगर्भ हिरण्याङ्ग % पृश्निगर्भ नमो ऽस्तु ते ॥ BrP_178.134 // क्षेत्रज्ञः क्षेत्रभृत् क्षेत्री $ क्षेत्रहा क्षेत्रकृद् वशी & क्षेत्रात्मन् क्षेत्ररहित % क्षेत्रस्रष्ट्रे नमो ऽस्तु ते ॥ BrP_178.135 // गुणालय गुणावास $ गुणाश्रय गुणावह & गुणभोक्तृ गुणाराम % गुणत्यागिन् नमो ऽस्तु ते ॥ BrP_178.136 // त्वं विष्णुस् त्वं हरिश् चक्री $ त्वं जिष्णुस् त्वं जनार्दनः & त्वं भूतस् त्वं वषट्कारस् % त्वं भव्यस् त्वं भवत्प्रभुः ॥ BrP_178.137 // त्वं भूतकृत् त्वम् अव्यक्तस् $ त्वं भवो भूतभृद् भवान् & त्वं भूतभावनो देवस् % त्वाम् आहुर् अजम् ईश्वरम् ॥ BrP_178.138 // त्वम् अनन्तः कृतज्ञस् त्वं $ प्रकृतिस् त्वं वृषाकपिः & त्वं रुद्रस् त्वं दुराधर्षस् % त्वम् अमोघस् त्वम् ईश्वरः ॥ BrP_178.139 // त्वं विश्वकर्मा जिष्णुस् त्वं $ त्वं शंभुस् त्वं वृषाकृतिः & त्वं शंकरस् त्वम् उशना % त्वं सत्यं त्वं तपो जनः ॥ BrP_178.140 // त्वं विश्वजेता त्वं शर्म $ त्वं शरण्यस् त्वम् अक्षरम् & त्वं शंभुस् त्वं स्वयंभूश् च % त्वं ज्येष्ठस् त्वं परायणः ॥ BrP_178.141 // त्वम् आदित्यस् त्वम् ओंकारस् $ त्वं प्राणस् त्वं तमिस्रहा & त्वं पर्जन्यस् त्वं प्रथितस् % त्वं वेधास् त्वं सुरेश्वरः ॥ BrP_178.142 // त्वम् ऋग् यजुः साम चैव $ त्वम् आत्मा संमतो भवान् & त्वम् अग्निस् त्वं च पवनस् % त्वम् आपो वसुधा भवान् ॥ BrP_178.143 // त्वं स्रष्टा त्वं तथा भोक्ता $ होता त्वं च हविः क्रतुः & त्वं प्रभुस् त्वं विभुः श्रेष्ठस् % त्वं लोकपतिर् अच्युतः ॥ BrP_178.144 // त्वं सर्वदर्शनः श्रीमांस् $ त्वं सर्वदमनो ऽरिहा & त्वम् अहस् त्वं तथा रात्रिस् % त्वाम् आहुर् वत्सरं बुधाः ॥ BrP_178.145 // त्वं कालस् त्वं कला këÂhà $ त्वं मुहूर्तः क्षणा लवाः & त्वं बालस् त्वं तथा वृद्धस् % त्वं पुमान् स्त्री नपुंसकः ॥ BrP_178.146 // त्वं विश्वयोनिस् त्वं चक्षुस् $ त्वं स्थाणुस् त्वं शुचिश्रवाः & त्वं शाश्वतस् त्वम् अजितस् % त्वम् उपेन्द्रस् त्वम् उत्तमः ॥ BrP_178.147 // त्वं सर्वविश्वसुखदस् $ त्वं वेदाङ्गं त्वम् अव्ययः & त्वं वेदवेदस् त्वं धाता % विधाता त्वं समाहितः ॥ BrP_178.148 // त्वं जलनिधिर् आमूलं $ त्वं धाता त्वं पुनर् वसुः & त्वं वैद्यस् त्वं धृतात्मा च % त्वम् अतीन्द्रियगोचरः ॥ BrP_178.149 // त्वम् अग्रणीर् ग्रामणीस् त्वं $ त्वं सुपर्णस् त्वम् आदिमान् & त्वं संग्रहस् त्वं सुमहत् % त्वं धृतात्मा त्वम् अच्युतः ॥ BrP_178.150 // त्वं यमस् त्वं च नियमस् $ त्वं प्रांशुस् त्वं चतुर्भुजः & त्वम् एवान्नान्तरात्मा त्वं % परमात्मा त्वम् उच्यते ॥ BrP_178.151 // त्वं गुरुस् त्वं गुरुतमस् $ त्वं वामस् त्वं प्रदक्षिणः & त्वं पिप्पलस् त्वम् अगमस् % त्वं व्यक्तस् त्वं प्रजापतिः ॥ BrP_178.152 // हिरण्यनाभस् त्वं देवस् $ त्वं शशी त्वं प्रजापतिः & अनिर्देश्यवपुस् त्वं वै % त्वं यमस् त्वं सुरारिहा ॥ BrP_178.153 // त्वं च संकर्षणो देवस् $ त्वं कर्ता त्वं सनातनः & त्वं वासुदेवो ऽमेयात्मा % त्वम् एव गुणवर्जितः ॥ BrP_178.154 // त्वं ज्येष्ठस् त्वं वरिष्ठस् त्वं $ त्वं सहिष्णुश् च माधवः & सहस्रशीर्षा त्वं देवस् % त्वम् अव्यक्तः सहस्रदृक् ॥ BrP_178.155 // सहस्रपादस् त्वं देवस् $ त्वं विरात्वं सुरप्रभुः & त्वम् एव तिष्ठसे भूयो % देवदेव दशाङ्गुलः ॥ BrP_178.156 // यद् भूतं तत् त्वम् एवोक्तः $ पुरुषः शक्र उत्तमः & यद् भाव्यं तत् त्वम् ईशानस् % त्वम् ऋतस् त्वं तथामृतः ॥ BrP_178.157 // त्वत्तो रोहत्य् अयं लोको $ महीयांस् त्वम् अनुत्तमः & त्वं ज्यायान् पुरुषस् त्वं च % त्वं देव दशधा स्थितः ॥ BrP_178.158 // विश्वभूतश् चतुर्भागो $ नवभागो ऽमृतो दिवि & नवभागो ऽन्तरिक्षस्थः % पौरुषेयः सनातनः ॥ BrP_178.159 // भागद्वयं च भूसंस्थं $ चतुर्भागो ऽप्य् अभूद् इह & त्वत्तो यज्ञाः संभवन्ति % जगतो वृष्टिकारणम् ॥ BrP_178.160 // त्वत्तो विरासमुत्पन्नो $ जगतो हृदि यः पुमान् & सो ऽतिरिच्यत भूतेभ्यस् % तेजसा यशसा श्रिया ॥ BrP_178.161 // त्वत्तः सुराणाम् आहारः $ पृषदाज्यम् अजायत & ग्राम्यारण्याश् चौषधयस् % त्वत्तः पशुमृगादयः ॥ BrP_178.162 // ध्येयध्यानपरस् त्वं च $ कृतवान् असि चौषधीः & त्वं देवदेव सप्तास्य % कालाख्यो दीप्तविग्रहः ॥ BrP_178.163 // जङ्गमाजङ्गमं सर्वं $ जगद् एतच् चराचरम् & त्वत्तः सर्वम् इदं जातं % त्वयि सर्वं प्रतिष्ठितम् ॥ BrP_178.164 // अनिरुद्धस् त्वं माधवस् $ त्वं प्रद्युम्नः सुरारिहा & देव सर्वसुरश्रेष्ठ % सर्वलोकपरायण ॥ BrP_178.165 // त्राहि माम् अरविन्दाक्ष $ नारायण नमो ऽस्तु ते & नमस् ते भगवन् विष्णो % नमस् ते पुरुषोत्तम ॥ BrP_178.166 // नमस् ते सर्वलोकेश $ नमस् ते कमलालय & गुणालय नमस् ते ऽस्तु % नमस् ते ऽस्तु गुणाकर ॥ BrP_178.167 // वासुदेव नमस् ते ऽस्तु $ नमस् ते ऽस्तु सुरोत्तम & जनार्दन नमस् ते ऽस्तु % नमस् ते ऽस्तु सनातन ॥ BrP_178.168 // नमस् ते योगिनां गम्य $ योगावास नमो ऽस्तु ते & गोपते श्रीपते विष्णो % नमस् ते ऽस्तु मरुत्पते ॥ BrP_178.169 // जगत्पते जगत्सूते $ नमस् ते ज्ञानिनां पते & दिवस्पते नमस् ते ऽस्तु % नमस् ते ऽस्तु महीपते ॥ BrP_178.170 // नमस् ते मधुहन्त्रे च $ नमस् ते पुष्करेक्षण & कैटभघ्न नमस् ते ऽस्तु % सुब्रह्मण्य नमो ऽस्तु ते ॥ BrP_178.171 // नमो ऽस्तु ते महामीन $ श्रुतिपृष्ठधराच्युत & समुद्रसलिलक्षोभ % पद्मजाह्लादकारिणे ॥ BrP_178.172 // अश्वशीर्ष महाघोण $ महापुरुषविग्रह & मधुकैटभहन्त्रे च % नमस् ते तुरगानन ॥ BrP_178.173 // महाकमठभोगाय $ पृथिव्युद्धरणाय च & विधृताद्रिस्वरूपाय % महाकूर्माय ते नमः ॥ BrP_178.174 // नमो महावराहाय $ पृथिव्युद्धारकारिणे & नमश् चादिवराहाय % विश्वरूपाय वेधसे ॥ BrP_178.175 // नमो ऽनन्ताय सूक्ष्माय $ मुख्याय च वराय च & परमाणुस्वरूपाय % योगिगम्याय ते नमः ॥ BrP_178.176 // तस्मै नमः कारणकारणाय BrP_178.177a योगीन्द्रवृत्तनिलयाय सुदुर्विदाय BrP_178.177b क्षीरार्णवाश्रितमहाहिसुतल्पगाय BrP_178.177c तुभ्यं नमः कनकरत्नसुकुण्डलाय BrP_178.177d {व्यास उवाच: } इत्थं स्तुतस् तदा तेन $ प्रीतः प्रोवाच माधवः & क्षिप्रं ब्रूहि मुनिश्रेष्ठ % मत्तो यद् abhivächasi ॥ BrP_178.178 // {कण्डुर् उवाच: } संसारे ऽस्मिञ् जगन्नाथ $ दुस्तरे लोमहर्षणे & अनित्ये दुःखबहुले % कदलीदलसंनिभे ॥ BrP_178.179 // निराश्रये निरालम्बे $ जलबुद्बुदचञ्चले & सर्वोपद्रवसंयुक्ते % दुस्तरे चातिभैरवे ॥ BrP_178.180 // भ्रमामि सुचिरं कालं $ मायया मोहितस् तव & न चान्तम् अभिगच्छामि % विषयासक्तमानसः ॥ BrP_178.181 // त्वाम् अहं चाद्य देवेश $ saæsÃrabhayapŬita÷ & गतो ऽस्मि शरणं कृष्ण % माम् उद्धर भवार्णवात् ॥ BrP_178.182 // गन्तुम् इच्छामि परमं $ पदं यत् ते सनातनम् & प्रसादात् तव देवेश % पुनरावृत्तिदुर्लभम् ॥ BrP_178.183 // {श्रीभगवान् उवाच: } भक्तो ऽसि मे मुनिश्रेष्ठ $ माम् आराधय नित्यशः & मत्प्रसादाद् ध्रुवं मोक्षं % प्राप्यसि त्वं समीहितम् ॥ BrP_178.184 // मद्भक्ताः क्षत्रिया वैश्याः $ स्त्रियः शूद्रान्त्यजातिजाः & प्राप्नुवन्ति परां सिद्धिं % किं पुनस् त्वं द्विजोत्तम ॥ BrP_178.185 // श्वपाको ऽपि च मद्भक्तः $ सम्यक् श्रद्धासमन्वितः & प्राप्नोत्य् अभिमतां सिद्धिम् % अन्येषां तत्र का कथा ॥ BrP_178.186 // {व्यास उवाच: } एवम् उक्त्वा तु तं विप्राः $ स देवो भक्तवत्सलः & दुर्विज्ञेयगतिर् विष्णुस् % तत्रैवान्तरधीयत ॥ BrP_178.187 // गते तस्मिन् मुनिश्रेष्ठाः $ कण्डुः संहृष्टमानसः & सर्वान् कामान् परित्यज्य % स्वस्थचित्तो भवत् पुनः ॥ BrP_178.188 // सर्वेन्द्रियाणि संयम्य $ निर्ममो निरहंकृतिः & एकाग्रमानसः सम्यग् % ध्यात्वा तं पुरुषोत्तमम् ॥ BrP_178.189 // निर्लेपं निर्गुणं शान्तं $ सत्तामात्रव्यवस्थितम् & अवाप परमं मोक्षं % सुराणाम् अपि दुर्लभम् ॥ BrP_178.190 // यः पठेच् छृणुयाद् वापि $ कथां कण्डोर् महात्मनः & विमुक्तः सर्वपापेभ्यः % स्वर्गलोकं स गच्छति ॥ BrP_178.191 // एवं मया मुनिश्रेष्ठाः $ कर्मभूमिर् उदाहृता & मोक्षक्षेत्रं च परमं % देवं च पुरुषोत्तमम् ॥ BrP_178.192 // ये पश्यन्ति विभुं स्तुवन्ति वरदं $ ध्यायन्ति मुक्तिप्रदं & भक्त्या श्रीपुरुषोत्तमाख्यम् अजरं % संसारदुःखापहम् ॥ BrP_178.193 // ते भुक्त्वा मनुजेन्द्रभोगम् अमलाः $ स्वर्गे च दिव्यं सुखं & पश्चाद् यान्ति समस्तदोषरहिताः % स्थानं हरेर् अव्ययम् ॥ BrP_178.194 // {लोमहर्षण उवाच: } व्यासस्य वचनं श्रुत्वा $ मुनयः संयतेन्द्रियाः & प्रीता बभूवुः संहृष्टा % विस्मिताश् च पुनः पुनः ॥ BrP_179.1 ॥ {मुनय ऊचुः: } अहो भारतवर्षस्य $ त्वया संकीर्तिता गुणाः & तद्वच् छ्रीपुरुषाख्यस्य % क्षेत्रस्य पुरुषोत्तम ॥ BrP_179.2 ॥ विस्मयो हि न चैकस्य $ श्रुत्वा माहात्म्यम् उत्तमम् & पुरुषाख्यस्य क्षेत्रस्य % प्रीतिश् च वदतां वर ॥ BrP_179.3 ॥ चिरात् प्रभृति चास्माकं $ संशयो हृदि वर्तते & त्वदृते संशयस्यास्य % च्छेत्ता नान्यो ऽस्ति भूतले ॥ BrP_179.4 ॥ उत्पत्तिं बलदेवस्य $ कृष्णस्य च महीतले & भद्रायाश् चैव कार्त्स्न्येन % पृच्छामस् त्वां महामुने ॥ BrP_179.5 ॥ किमर्थं तौ समुत्पन्नौ $ कृष्णसंकर्षणाव् उभौ & वसुदेवसुतौ वीरौ % स्थितौ नन्दगृहे मुने ॥ BrP_179.6 ॥ निःसारे मृत्युलोके ऽस्मिन् $ दुःखप्राये ऽतिचञ्चले & जलबुद्बुदसंकाशे % भैरवे लोमहर्षणे ॥ BrP_179.7 ॥ विण्मूत्रपिच्छलं कष्टं $ संकटं दुःखदायकम् & कथं घोरतरं तेषां % गर्भवासम् अरोचत ॥ BrP_179.8 ॥ यानि कर्माणि चक्रुस् ते $ समुत्पन्ना महीतले & विस्तरेण मुने तानि % ब्रूहि नो वदतां वर ॥ BrP_179.9 ॥ समग्रं चरितं तेषाम् $ अद्भुतं चातिमानुषम् & कथं स भगवान् देवः % सुरेशः सुरसत्तमः ॥ BrP_179.10 ॥ वसुदेवकुले धीमान् $ वासुदेवत्वम् आगतः & अमरैश् चावृतं पुण्यं % पुण्यकृद्भिर् अलंकृतम् ॥ BrP_179.11 ॥ देवलोकं किम् उत्सृज्य $ मर्त्यलोक इहागतः & देवमानुषयोर् नेता % द्योर् भुवः प्रभवो ऽव्ययः ॥ BrP_179.12 ॥ किमर्थं दिव्यम् आत्मानं $ मानुषेषु न्ययोजयत् & यश् चक्रं वर्तयत्य् एको % मानुषाणाम् अनामयम् ॥ BrP_179.13 ॥ स मानुष्ये कथं बुद्धिं $ चक्रे चक्रगदाधरः & गोपायनं यः कुरुते % जगतः सार्वभौतिकम् ॥ BrP_179.14 ॥ स कथं गां गतो विष्णुर् $ गोपत्वम् अकरोत् प्रभुः & महाभूतानि भूतात्मा % यो दधार चकार च ॥ BrP_179.15 ॥ श्रीगर्भः स कथं गर्भे $ स्त्रिया भूचरया धृतः & येन लोकान् क्रमैर् जित्वा % त्रिभिर् वै त्रिदशेप्सया ॥ BrP_179.16 ॥ स्थापिता जगतो मार्गास् $ त्रिवर्गाश् चाभवंस् त्रयः & यो ऽन्तकाले जगत् पीत्वा % कृत्वा तोयमयं वपुः ॥ BrP_179.17 ॥ लोकम् एकार्णवं चक्रे $ दृश्यादृश्येन चात्मना & यः पुराणः पुराणात्मा % वाराहं रूपम् आस्थितः ॥ BrP_179.18 ॥ विषाणाग्रेण वसुधाम् $ उज्जहारारिसूदनः & यः पुरा पुरुहूतार्थे % त्रैलोक्यम् इदम् अव्ययम् ॥ BrP_179.19 ॥ ददौ जित्वा वसुमतीं $ सुराणां सुरसत्तमः & येन सइंहवपुः कृत्वा % द्विधा कृत्वा च तत् पुनः ॥ BrP_179.20 ॥ पूर्वदैत्यो महावीर्यो $ हिरण्यकशिपुर् हतः & यः पुरा ह्य् अनलो भूत्वा % और्वः संवर्तको विभुः ॥ BrP_179.21 ॥ पातालस्थो ऽर्णवरसं $ पपौ तोयमयं हरिः & सहस्रचरणं ब्रह्म % सहस्रांशुसहस्रदम् ॥ BrP_179.22 ॥ सहस्रशिरसं देवं $ यम् आहुर् वै युगे युगे & नाभ्यां पद्मं समुद्भूतं % यस्य पैतामहं गृहम् ॥ BrP_179.23 ॥ एकार्णवे नागलोके $ सद्धिरण्मयपङ्कजम् & येन ते निहता दैत्याः % संग्रामे तारकामये ॥ BrP_179.24 ॥ येन देवमयं कृत्वा $ सर्वायुधधरं वपुः & गुहासंस्थेन चोत्सिक्तः % कालनेमिर् निपातितः ॥ BrP_179.25 ॥ उत्तरान्ते समुद्रस्य $ क्षीरोदस्यामृतोदधौ & यः शेते शाश्वतं योगम् % आस्थाय तिमिरं महत् ॥ BrP_179.26 ॥ सुरारणी गर्भम् अधत्त दिव्यं BrP_179.27a तपःप्रकर्षाद् अदितिः पुराणम् BrP_179.27b शक्रं च यो दैत्यगणावरुद्धं BrP_179.27c गर्भावधानेन कृतं चकार BrP_179.27d पदानि यो योगमयानि कृत्वा BrP_179.28a चकार दैत्यान् सलिलेशयस्थान् BrP_179.28b कृत्वा च देवांस् त्रिदशेश्वरांस् तु BrP_179.28c चक्रे सुरेशं पुरुहूतम् एव BrP_179.28d गार्हपत्येन विधिना $ अन्वाहार्येण कर्मणा & अग्निम् आहवनीयं च % वेदं दीक्षां समिद् ध्रुवम् ॥ BrP_179.29 ॥ प्रोक्षणीयं स्रुवं चैव $ आवभृथ्यं तथैव च & अवाक्पाणिस् तु यश् चक्रे % हव्यभागभुजस् तथा ॥ BrP_179.30 ॥ हव्यादांश् च सुरांश् चक्रे $ कव्यादांश् च पितॄन् अथ & भोगार्थे यज्ञविधिना % 'योजयद् यज्ञकर्मणि ॥ BrP_179.31 ॥ पात्राणि दक्षिणां दीक्षां $ चरूंश् चोलूखलानि च & यूपं समित् स्रुवं सोमं % पवित्रान् परिधीन् अपि ॥ BrP_179.32 ॥ यज्ञियानि च द्रव्याणि $ चमसांश् च तथापरान् & सदस्यान् यजमानांश् च % मेधादींश् च क्रतूत्तमान् ॥ BrP_179.33 ॥ विबभाज पुरा यस् तु $ पारमेष्ठ्येन कर्मणा & युगानुरूपं यः कृत्वा % लोकान् अनुपराक्रमात् ॥ BrP_179.34 ॥ क्षणा निमेषाः këÂhÃÓ च $ कलास् त्रैकाल्यम् एव च & मुहूर्तास् तिथयो मासा % दिनं संवत्सरस् तथा ॥ BrP_179.35 ॥ ऋतवः कालयोगाश् च $ प्रमाणं त्रिविधं त्रिषु & आयुःक्षेत्राण्य् उपचयो % लक्षणं रूपसौष्ठवम् ॥ BrP_179.36 ॥ त्रयो लोकास् त्रयो देवास् $ त्रैविद्यं पावकास् त्रयः & त्रैकाल्यं त्रीणि कर्माणि % त्रयो वर्णास् त्रयो गुणाः ॥ BrP_179.37 ॥ सृष्टा लोकाः पुरा सर्वे $ येनानन्तेन कर्मणा & सर्वभूतगतः स्रष्टा % सर्वभूतगुणात्मकः ॥ BrP_179.38 ॥ नृणाम् इन्द्रियपूर्वेण $ योगेन रमते च यः & गतागताभ्यां योगेन % य एव विधिर् ईश्वरः ॥ BrP_179.39 ॥ यो गतिर् धर्मयुक्तानाम् $ अगतिः पापकर्मणाम् & चातुर्वर्ण्यस्य प्रभवश् % चातुर्वर्ण्यस्य रक्षिता ॥ BrP_179.40 ॥ चातुर्विद्यस्य यो वेत्ता $ चातुराश्रम्यसंश्रयः & दिगन्तरं नभो भूमिर् % वायुर् वापि विभावसुः ॥ BrP_179.41 ॥ चन्द्रसूर्यमयं ज्योतिर् $ युगेशः क्षणदाचरः & यः परं श्रूयते ज्योतिर् % यः परं श्रूयते तपः ॥ BrP_179.42 ॥ यं परं प्राहुर् अपरं $ यः परः परमात्मवान् & आदित्यानां तु यो देवो % यश् च दैत्यान्तको विभुः ॥ BrP_179.43 ॥ युगान्तेष्व् अन्तको यश् च $ यश् च लोकान्तकान्तकः & सेतुर् यो लोकसेतूनां % मेध्यो यो मेध्यकर्मणाम् ॥ BrP_179.44 ॥ वेद्यो यो वेदविदुषां $ प्रभुर् यः प्रभवात्मनाम् & सोमभूतश् च सौम्यानाम् % अग्निभूतो ऽग्निवर्चसाम् ॥ BrP_179.45 ॥ यः शक्राणाम् ईशभूतस् $ तपोभूतस् तपस्विनाम् & विनयो नयवृत्तीनां % तेजस् तेजस्विनाम् अपि ॥ BrP_179.46 ॥ विग्रहो विग्रहार्हाणां $ गतिर् गतिमताम् अपि & आकाशप्रभवो वायुर् % वायोः प्राणाद् धुताशनः ॥ BrP_179.47 ॥ दिवो हुताशनः प्राणः $ प्राणो ऽग्निर् मधुसूदनः & रसाच् छोणितसंभूतिः % शोणितान् मांसम् उच्यते ॥ BrP_179.48 ॥ मांसात् तु मेदसो जन्म $ मेदसो ऽस्थि निरुच्यते & अस्थ्नो मज्जा समभवन् % मज्जातः शुक्रसंभवः ॥ BrP_179.49 ॥ शुक्राद् गर्भः समभवद् $ रसमूलेन कर्मणा & तत्रापां प्रथमो भागः % स सौम्यो राशिर् उच्यते ॥ BrP_179.50 ॥ गर्भोष्मसंभवो ज्ञेयो $ द्वितीयो राशिर् उच्यते & शुक्रं सोमात्मकं विद्याद् % आर्तवं पावकात्मकम् ॥ BrP_179.51 ॥ भावा रसानुगाश् चैषां $ बीजे च शशिपावकौ & कफवर्गे भवेच् छुक्रं % पित्तवर्गे च शोणितम् ॥ BrP_179.52 ॥ कफस्य हृदयं स्थानं $ नाभ्यां पित्तं प्रतिष्ठितम् & देहस्य मध्ये हृदयं % स्थानं तन् मनसः स्मृतम् ॥ BrP_179.53 ॥ नाभिकोष्ठान्तरं यत् तु $ तत्र देवो हुताशनः & मनः प्रजापतिर् ज्ञेयः % कफः सोमो विभाव्यते ॥ BrP_179.54 ॥ पित्तम् अग्निः स्मृतं त्व् एवम् $ अग्निसोमात्मकं जगत् & एवं प्रवर्तिते गर्भे % वर्धिते ऽर्बुदसंनिभे ॥ BrP_179.55 ॥ वायुः प्रवेशं संचक्रे $ संगतः परमात्मनः & स पञ्चधा शरीरस्थो % भिद्यते वर्तते पुनः ॥ BrP_179.56 ॥ प्राणापानौ समानश् च $ उदानो व्यान एव च & प्राणो ऽस्य परमात्मानं % वर्धयन् परिवर्तते ॥ BrP_179.57 ॥ अपानः पश्चिमं कायम् $ उदानो ऽर्धं शरीरिणः & व्यानस् तु व्याप्यते येन % समानः संनिवर्तते ॥ BrP_179.58 ॥ भूतावाप्तिस् ततस् तस्य $ जायेतेन्द्रियगोचरा & पृथिवी वायुर् आकाशम् % आपो ज्योतिश् च पञ्चमम् ॥ BrP_179.59 ॥ तस्येन्द्रियनिविष्टानि $ स्वं स्वं भागं प्रचक्रिरे & पार्थिवं देहम् आहुस् तु % प्राणात्मानं च मारुतम् ॥ BrP_179.60 ॥ छिद्राण्य् आकाशयोनीनि $ जलात् स्रावः प्रवर्तते & ज्योतिश् चक्षूंषि तेजश् च % आत्मा तेषां मनः स्मृतम् ॥ BrP_179.61 ॥ ग्रामाश् च विषयाश् चैव $ यस्य वीर्यात् प्रवर्तिताः & इत्य् एतान् पुरुषः सर्वान् % सृजंल् लोकान् सनातनः ॥ BrP_179.62 ॥ नैधने ऽस्मिन् कथं लोके $ नरत्वं विष्णुर् आगतः & एष नः संशयो ब्रह्मन्न् % एष नो विस्मयो महान् ॥ BrP_179.63 ॥ कथं गतिर् गतिमताम् $ आपन्नो मानुषीं तनुम् & आश्चर्यं परमं विष्णुर् % देवैर् दैत्यैश् च कथ्यते ॥ BrP_179.64 ॥ विष्णोर् उत्पत्तिम् आश्चर्यं $ कथयस्व महामुने & प्रख्यातबलवीर्यस्य % विष्णोर् अमिततेजसः ॥ BrP_179.65 ॥ कर्मणाश्चर्यभूतस्य $ विष्णोस् तत्त्वम् इहोच्यताम् & कथं स देवो देवानाम् % आर्तिहा पुरुषोत्तमः ॥ BrP_179.66 ॥ सर्वव्यापी जगन्नाथः $ सर्वलोकमहेश्वरः & सर्गस्थित्यन्तकृद् देवः % सर्वलोकसुखावहः ॥ BrP_179.67 ॥ अक्षयः शाश्वतो ऽनन्तः $ क्षयवृद्धिविवर्जितः & निर्लेपो निर्गुणः सूक्ष्मो % निर्विकारो निरञ्जनः ॥ BrP_179.68 ॥ सर्वोपाधिविनिर्मुक्तः $ सत्तामात्रव्यवस्थितः & अविकारी विभुर् नित्यः % परमात्मा सनातनः ॥ BrP_179.69 ॥ अचलो निर्मलो व्यापी $ नित्यतृप्तो निराश्रयः & विशुद्धं श्रूयते यस्य % हरित्वं च कृते युगे ॥ BrP_179.70 ॥ वैकुण्ठत्वं च देवेषु $ कृष्णत्वं मानुषेषु च & ईश्वरस्य हि तस्येमां % गहनां कर्मणो गतिम् ॥ BrP_179.71 ॥ समतीतां भविष्यं च $ श्रोतुम् इच्छा प्रवर्तते & अव्यक्तो व्यक्तलिङ्गस्थो % य एष भगवान् प्रभुः ॥ BrP_179.72 ॥ नारायणो ह्य् अनन्तात्मा $ प्रभवो ऽव्यय एव च & एष नारायणो भूत्वा % हरिर् आसीत् सनातनः ॥ BrP_179.73 ॥ ब्रह्मा शक्रश् च रुद्रश् च $ धर्मः शुक्रो बृहस्पतिः & प्रधानात्मा पुरा ह्य् एष % ब्रह्माणम् असृजत् प्रभुः ॥ BrP_179.74 ॥ सो ऽसृजत् पूर्वपुरुषः $ पुरा कल्पे प्रजापतीन् & एवं स भगवान् विष्णुः % सर्वलोकमहेश्वरः \ किमर्थं मर्त्यलोके ऽस्मिन् # यातो यदुकुले हरिः ॥ BrP_179.75 ॥ {व्यास उवाच: } नमस्कृत्वा सुरेशाय $ विष्णवे प्रभविष्णवे & पुरुषाय पुराणाय % शाश्वतायाव्ययाय च ॥ BrP_180.1 ॥ चतुर्व्यूहात्मने तस्मै $ निर्गुणाय गुणाय च & वरिष्ठाय गरिष्ठाय % वरेण्यायामिताय च ॥ BrP_180.2 ॥ यज्ञाङ्गायाखिलाङ्गाय $ देवाद्यैर् ईप्सिताय च & यस्माद् अणुतरं नास्ति % यस्मान् नास्ति बृहत्तरम् ॥ BrP_180.3 ॥ येन विश्वम् इदं व्याप्तम् $ अजेन सचराचरम् & आविर्भावतिरोभाव- % दृष्टादृष्टविलक्षणम् ॥ BrP_180.4 ॥ वदन्ति यत् सृष्टम् इति $ तथैवाप्य् उपसंहृतम् & ब्रह्मणे चादिदेवाय % नमस्कृत्य समाधिना ॥ BrP_180.5 ॥ अविकाराय शुद्धाय $ नित्याय परमात्मने & सदैकरूपरूपाय % जिष्णवे विष्णवे नमः ॥ BrP_180.6 ॥ नमो हिरण्यगर्भाय $ हरये शंकराय च & वासुदेवाय ताराय % सर्गस्थित्यन्तकारिणे ॥ BrP_180.7 ॥ एकानेकस्वरूपाय $ स्थूलसूक्ष्मात्मने नमः & अव्यक्तव्यक्तभूताय % विष्णवे मुक्तिहेतवे ॥ BrP_180.8 ॥ सर्गस्थितिविनाशानां $ जगतो यो जगन्मयः & मूलभूतो नमस् तस्मै % विष्णवे परमात्मने ॥ BrP_180.9 ॥ आधारभूतं विश्वस्याप्य् $ अणीयांसम् अणीयसाम् & प्रणम्य सर्वभूतस्थम् % अच्युतं पुरुषोत्तमम् ॥ BrP_180.10 ॥ ज्ञानस्वरूपम् अत्यन्तं $ निर्मलं परमार्थतः & तम् एवार्थस्वरूपेण % भ्रान्तिदर्शनतः स्थितम् ॥ BrP_180.11 ॥ विष्णुं ग्रसिष्णुं विश्वस्य $ स्थितिसर्गे तथा प्रभुम् & अनादिं जगताम् ईशम् % अजम् अक्षयम् अव्ययम् ॥ BrP_180.12 ॥ कथयामि यथा पूर्वं $ यक्षाद्यैर् मुनिसत्तमैः & पृष्टः प्रोवाच भगवान् % अब्जयोनिः पितामहः ॥ BrP_180.13 ॥ ऋक्सामान्य् उद्गिरन् वक्त्रैर् $ यः पुनाति जगत्त्रयम् & प्रणिपत्य तथेशानम् % एकार्णवविनिर्गतम् ॥ BrP_180.14 ॥ यस्यासुरगणा यज्ञान् $ विलुम्पन्ति न याजिनाम् & प्रवक्ष्यामि मतं कृत्स्नं % ब्रह्मणो ऽव्यक्तजन्मनः ॥ BrP_180.15 ॥ येन सृष्टिं समुद्दिश्य $ धर्माद्याः प्रकटीकृताः & आपो नारा इति प्रोक्ता % मुनिभिस् तत्त्वदर्शिभिः ॥ BrP_180.16 ॥ अयनं तस्य ताः पूर्वं $ तेन नारायणः स्मृतः & स देवो भगवान् सर्वं % व्याप्य नारायणो विभुः ॥ BrP_180.17 ॥ चतुर्धा संस्थितो ब्रह्मा $ सगुणो निर्गुणस् तथा & एका मूर्तिर् अनुद्देश्या % शुक्लां पश्यन्ति तां बुधाः ॥ BrP_180.18 ॥ ज्वालामालावनद्धाङ्गी $ निष्ठा सा योगिनां परा & दूरस्था चान्तिकस्था च % विज्ञेया सा गुणातिगा ॥ BrP_180.19 ॥ वासुदेवाभिधानासौ $ निर्ममत्वेन दृश्यते & रूपवर्णादयस् तस्या % न भावाः कल्पनामयाः ॥ BrP_180.20 ॥ आस्ते च सा सदा शुद्धा $ सुप्रतिष्ठैकरूपिणी & द्वितीया पृथिवीं मूर्ध्ना % शेषाख्या धारयत्य् अधः ॥ BrP_180.21 ॥ तामसी सा समाख्याता $ तिर्यक्त्वं समुपागता & तृतीया कर्म कुरुते % प्रजापालनतत्परा ॥ BrP_180.22 ॥ सत्त्वोद्रिक्ता तु सा ज्ञेया $ धर्मसंस्थानकारिणी & चतुर्थी जलमध्यस्था % शेते पन्नगतल्पगा ॥ BrP_180.23 ॥ रजस् तस्या गुणः सर्गं $ सा करोति सदैव हि & या तृतीया हरेर् मूर्तिः % प्रजापालनतत्परा ॥ BrP_180.24 ॥ सा तु धर्मव्यवस्थानं $ करोति नियतं भुवि & प्रोद्धतान् असुरान् हन्ति % धर्मव्युच्छित्तिकारिणः ॥ BrP_180.25 ॥ पाति देवान् सगन्धर्वान् $ धर्मरक्षापरायणान् & यदा यदा च धर्मस्य % ग्लानिः समुपजायते ॥ BrP_180.26 ॥ अभ्युत्थानम् अधर्मस्य $ तदात्मानं सृजत्य् असौ & भूत्वा पुरा वराहेण % तुण्डेनापो निरस्य च ॥ BrP_180.27 ॥ एकया दंष्ट्रयोत्खाता $ नलिनीव वसुंधरा & कृत्वा नृसिंहरूपं च % हिरण्यकशिपुर् हतः ॥ BrP_180.28 ॥ विप्रचित्तिमुखाश् चान्ये $ दानवा विनिपातिताः & वामनं रूपम् आस्थाय % बलिं संयम्य मायया ॥ BrP_180.29 ॥ त्रैलोक्यं क्रान्तवान् एव $ विनिर्जित्य दितेः सुतान् & भृगोर् वंशे समुत्पन्नो % जामदग्न्यः प्रतापवान् ॥ BrP_180.30 ॥ जघान क्षत्रियान् रामः $ पितुर् वधम् अनुस्मरन् & तथात्रितनयो भूत्वा % दत्तात्रेयः प्रतापवान् ॥ BrP_180.31 ॥ योगम् अष्टाङ्गम् आचख्याव् $ अलर्काय महात्मने & रामो दाशरथिर् भूत्वा % स तु देवः प्रतापवान् ॥ BrP_180.32 ॥ जघान रावणं संख्ये $ त्रैलोक्यस्य भयंकरम् & यदा चैकार्णवे सुप्तो % देवदेवो जगत्पतिः ॥ BrP_180.33 ॥ सहस्रयुगपर्यन्तं $ नागपर्यङ्कगो विभुः & योगनिद्रां समास्थाय % स्वे महिम्नि व्यवस्थितः ॥ BrP_180.34 ॥ त्रैलोक्यम् उदरे कृत्वा $ जगत् स्थावरजङ्गमम् & जनलोकगतैः सिद्धैः % स्तूयमानो महर्षिभिः ॥ BrP_180.35 ॥ तस्य नाभौ समुत्पन्नं $ पद्मं दिक्पत्त्रमण्डितम् & मरुत्किञ्जल्कसंयुक्तं % गृहं पैतामहं वरम् ॥ BrP_180.36 ॥ यत्र ब्रह्मा समुत्पन्नो $ देवदेवश् चतुर्मुखः & तदा कर्णमलोद्भूतौ % दानवौ मधुकैटभौ ॥ BrP_180.37 ॥ महाबलौ महावीर्यौ $ ब्रह्माणं हन्तुम् उद्यतौ & जघान तौ दुराधर्षौ % उत्थाय शयनोदधेः ॥ BrP_180.38 ॥ एवमादींस् तथैवान्यान् $ असंख्यातुम् इहोत्सहे & अवतारो ह्य् अजस्येह % माथुरः सांप्रतस् त्व् अयम् ॥ BrP_180.39 ॥ इति सा सात्त्विकी मूर्तिर् $ अवतारं करोति च & प्रद्युम्नेति समाख्याता % रक्षाकर्मण्य् अवस्थिता ॥ BrP_180.40 ॥ देवत्वे ऽथ मनुष्यत्वे $ तिर्यग्योनौ च संस्थिता & गृह्णाति तत्स्वभावश् च % वासुदेवेच्छया सदा ॥ BrP_180.41 ॥ ददात्य् अभिमतान् कामान् $ पूजिता सा द्विजोत्तमाः & एवं मया समाख्यातः % कृतकृत्यो ऽपि यः प्रभुः \ मानुषत्वं गतो विष्णुः # शृणुध्वं चोत्तरं पुनः ॥ BrP_180.42 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्यामि समासतः & अवतारं हरेश् चात्र % भारावतरणेच्छया ॥ BrP_181.1 ॥ यदा यदा त्व् अधर्मस्य $ वृद्धिर् भवति भो द्विजाः & धर्मश् च ह्रासम् अभ्येति % तदा देवो जनार्दनः ॥ BrP_181.2 ॥ अवतारं करोत्य् अत्र $ द्विधा कृत्वात्मनस् तनुम् & साधूनां रक्षणार्थाय % धर्मसंस्थापनाय च ॥ BrP_181.3 ॥ दुष्टानां निग्रहार्थाय $ अन्येषां च सुरद्विषाम् & प्रजानां रक्षणार्थाय % जायते ऽसौ युगे युगे ॥ BrP_181.4 ॥ पुरा किल मही विप्रा $ bhÆribhÃrÃvapŬità & जगाम धरणी मेरौ % समाजे त्रिदिवौकसाम् ॥ BrP_181.5 ॥ सब्रह्मकान् सुरान् सर्वान् $ प्रणिपत्याथ मेदिनी & कथयाम् आस तत् सर्वं % खेदात् karuïabhëiïÅ ॥ BrP_181.6 // {धरण्य् उवाच: } अग्निः सुवर्णस्य गुरुर् $ गवां सूर्यो ऽपरो गुरुः & ममाप्य् अखिललोकानां % वन्द्यो नारायणो गुरुः ॥ BrP_181.7 ॥ तत्सांप्रतम् इमे दैत्याः $ कालनेमिपुरोगमाः & मर्त्यलोकं समागम्य % बाधन्ते ऽहर्निशं प्रजाः ॥ BrP_181.8 ॥ कालनेमिर् हतो यो ऽसौ $ विष्णुना प्रभविष्णुना & उग्रसेनसुतः कंसः % संभूतः सुमहासुरः ॥ BrP_181.9 ॥ अरिष्टो धेनुकः केशी $ प्रलम्बो नरकस् तथा & सुन्दो ऽसुरस् तथात्युग्रो % बाणश् चापि बलेः सुतः ॥ BrP_181.10 ॥ तथान्ये च महावीर्या $ नृपाणां भवनेषु ये & समुत्पन्ना दुरात्मानस् % तान् न संख्यातुम् उत्सहे ॥ BrP_181.11 ॥ अक्षौहिण्यो हि बहुला $ दिव्यमूर्तिधृताः सुराः & महाबलानां दृप्तानां % दैत्येन्द्राणां ममोपरि ॥ BrP_181.12 ॥ tadbhÆribhÃrapŬÃrtà $ न शक्नोम्य् अमरेश्वराः & विभर्तुम् आत्मानम् अहम् % इति विज्ञापयामि वः ॥ BrP_181.13 ॥ क्रियतां तन् महाभागा $ मम भारावतारणम् & यथा रसातलं नाहं % गच्छेयम् अतिविह्वला ॥ BrP_181.14 ॥ {व्यास उवाच: } इत्य् आकर्ण्य धरावाक्यम् $ अशेषैस् त्रिदशैस् ततः & भुवो भारावतारार्थं % ब्रह्मा प्राह च चोदितः ॥ BrP_181.15 ॥ {ब्रह्मोवाच: } यद् आह वसुधा सर्वं $ सत्यम् एतद् दिवौकसः & अहं भवो भवन्तश् च % सर्वं नारायणात्मकम् ॥ BrP_181.16 ॥ विभूतयस् तु यास् तस्य $ तासाम् एव परस्परम् & आधिक्यं न्यूनता बाध्य- % बाधकत्वेन वर्तते ॥ BrP_181.17 ॥ तद् आगच्छत गच्छामः $ क्षीराब्धेस् तटम् उत्तमम् & तत्राराध्य हरिं तस्मै % सर्वं विज्ञापयाम वै ॥ BrP_181.18 ॥ सर्वदैव जगत्यर्थे $ स सर्वात्मा जगन्मयः & स्वल्पांशेनावतीर्योर्व्यां % धर्मस्य कुरुते स्थितिम् ॥ BrP_181.19 ॥ {व्यास उवाच: } इत्य् उक्त्वा प्रययौ तत्र $ सह देवैः पितामहः & समाहितमना भूत्वा % तुष्टाव गरुडध्वजम् ॥ BrP_181.20 ॥ {ब्रह्मोवाच: } नमो नमस् ते ऽस्तु सहस्रमूर्ते BrP_181.21a सहस्रबाहो बहुवक्त्रपाद BrP_181.21b नमो नमस् ते जगतः प्रवृत्ति BrP_181.21c विनाशसंस्थानपराप्रमेय BrP_181.21d सूक्ष्मातिसूक्ष्मं च बृहत्प्रमाणं BrP_181.22a गरीयसाम् अप्य् अतिगौरवात्मन् BrP_181.22b प्रधानबुद्धीन्द्रियवाक्प्रधान BrP_181.22c मूलापरात्मन् भगवन् प्रसीद BrP_181.22d एषा मही देव महीप्रसूतैर् BrP_181.23a महासुरैः pŬitaÓailabandhà BrP_181.23b परायणं त्वां जगताम् उपैति BrP_181.23c भारावतारार्थम् अपारपारम् BrP_181.23d एते वयं वृत्ररिपुस् तथायं BrP_181.24a नासत्यदस्रौ वरुणस् तथैषः BrP_181.24b इमे च रुद्रा वसवः ससूर्याः BrP_181.24c समीरणाग्निप्रमुखास् तथान्ये BrP_181.24d सुराः समस्ताः सुरनाथ कार्यम् BrP_181.25a एभिर् मया यच् च तद् ईश सर्वम् BrP_181.25b आज्ञापयाज्ञां प्रतिपालयन्तस् BrP_181.25c तवैव तिष्ठाम सदास्तदोषाः BrP_181.25d {व्यास उवाच: } एवं संस्तूयमानस् तु $ भगवान् परमेश्वरः & उज्जहारात्मनः केशौ % सितकृष्णौ द्विजोत्तमाः ॥ BrP_181.26 ॥ उवाच च सुरान् एतौ $ मत्केशौ वसुधातले & अवतीर्य भुवो भार- % क्लेशहानिं करिष्यतः ॥ BrP_181.27 ॥ सुराश् च सकलाः स्वांशैर् $ अवतीर्य महीतले & कुर्वन्तु युद्धम् उन्मत्तैः % पूर्वोत्पन्नैर् महासुरैः ॥ BrP_181.28 ॥ ततः क्षयम् अशेषास् ते $ दैतेया धरणीतले & प्रयास्यन्ति न संदेहो % नानायुधविचूर्णिताः ॥ BrP_181.29 ॥ वसुदेवस्य या पत्नी $ देवकी देवतोपमा & तस्या गर्भो ऽष्टमो ऽयं तु % मत्केशो भविता सुराः ॥ BrP_181.30 ॥ अवतीर्य च तत्रायं $ कंसं घातयिता भुवि & कालनेमिसमुद्भूतम् % इत्य् उक्त्वान्तर्दधे हरिः ॥ BrP_181.31 ॥ अदृश्याय ततस् ते ऽपि $ प्रणिपत्य महात्मने & मेरुपृष्ठं सुरा जग्मुर् % अवतेरुश् च भूतले ॥ BrP_181.32 ॥ कंसाय cëÂamo गर्भो $ देवक्या धरणीतले & भविष्यतीत्य् आचचक्षे % भगवान् नारदो मुनिः ॥ BrP_181.33 ॥ कंसो ऽपि तद् उपश्रुत्य $ नारदात् कुपितस् ततः & देवकीं वसुदेवं च % गृहे गुप्ताव् अधारयत् ॥ BrP_181.34 ॥ जातं जातं च कंसाय $ तेनैवोक्तं यथा पुरा & तथैव वसुदेवो ऽपि % पुत्रम् अर्पितवान् द्विजाः ॥ BrP_181.35 ॥ हिरण्यकशिपोः पुत्राः $ षड्गर्भा इति विश्रुताः & विष्णुप्रयुक्ता तान् निद्रा % क्रमाद् गर्भे न्ययोजयत् ॥ BrP_181.36 ॥ योगनिद्रा महामाया $ वैष्णवी मोहितं यया & अविद्यया जगत् सर्वं % ताम् आह भगवान् हरिः ॥ BrP_181.37 ॥ {विष्णुर् उवाच: } गच्छ निद्रे ममादेशात् $ पातालतलसंश्रयान् & एकैकश्येन षड्गर्भान् % देवकीजठरे नय ॥ BrP_181.38 ॥ हतेषु तेषु कंसेन $ शेषाख्यो ऽंशस् ततो ऽनघः & अंशांशेनोदरे तस्याः % सप्तमः संभविष्यति ॥ BrP_181.39 ॥ गोकुले वसुदेवस्य $ भार्या वै रोहिणी स्थिता & तस्याः प्रसूतिसमये % गर्भो नेयस् त्वयोदरम् ॥ BrP_181.40 ॥ सप्तमो भोजराजस्य $ भयाद् रोधोपरोधतः & देवक्याः पतितो गर्भ % इति लोको वदिष्यति ॥ BrP_181.41 ॥ गर्भसंकर्षणात् सो ऽथ $ लोके संकर्षणेति वै & संज्ञाम् अवाप्स्यते वीरः % श्वेताद्रिशिखरोपमः ॥ BrP_181.42 ॥ ततो ऽहं संभविष्यामि $ देवकीजठरे शुभे & गर्भे त्वया यशोदाया % गन्तव्यम् अविलम्बितम् ॥ BrP_181.43 ॥ प्रावृट्काले च नभसि $ k­«ïëÂamyÃm अहं निशि & उत्पत्स्यामि नवम्यां च % प्रसूतिं त्वम् अवाप्स्यसि ॥ BrP_181.44 ॥ यशोदाशयने मां तु $ देवक्यास् त्वाम् अनिन्दिते & मच्छक्तिप्रेरितमतिर् % वसुदेवो नयिष्यति ॥ BrP_181.45 ॥ कंसश् च त्वाम् उपादाय $ देवि शैलशिलातले & प्रक्षेप्स्यत्य् अन्तरिक्षे च % त्वं स्थानं समवाप्स्यसि ॥ BrP_181.46 ॥ ततस् त्वां शतधा शक्रः $ प्रणम्य मम गौरवात् & प्रणिपातानतशिरा % भगिनीत्वे ग्रहीष्यति ॥ BrP_181.47 ॥ ततः शुम्भनिशुम्भादीन् $ हत्वा दैत्यान् सहस्रशः & स्थानैर् अनेकैः पृथिवीम् % अशेषां मण्डयिष्यसि ॥ BrP_181.48 ॥ त्वं भूतिः संनतिः कीर्तिः $ कान्तिर् वै पृथिवी धृतिः & लज्जा पुष्टिर् उषा या च % काचिद् अन्या त्वम् एव सा ॥ BrP_181.49 ॥ ये त्वाम् आर्येति दुर्गेति $ वेदगर्भे ऽम्बिकेति च & भद्रेति भद्रकालीति % क्षेम्या क्षेमंकरीति च ॥ BrP_181.50 ॥ प्रातश् चैवापराह्णे च $ स्तोष्यन्त्य् आनम्रमूर्तयः & तेषां हि vächitaæ सर्वं % मत्प्रसादाद् भविष्यति ॥ BrP_181.51 ॥ सुरामांसोपहारैस् तु $ भक्ष्यभोज्यैश् च पूजिता & नृणाम् अशेषकामांस् त्वं % प्रसन्नायां प्रदास्यसि ॥ BrP_181.52 ॥ ते सर्वे सर्वदा भद्रा $ मत्प्रसादाद् असंशयम् & असंदिग्धं भविष्यन्ति % गच्छ देवि यथोदितम् ॥ BrP_181.53 ॥ {व्यास उवाच: } यथोक्तं सा जगद्धात्री $ देवदेवेन वै पुरा & षड्गर्भगर्भविन्यासं % चक्रे चान्यस्य कर्षणम् ॥ BrP_182.1 ॥ सप्तमे रोहिणीं प्राप्ते $ गर्भे गर्भे ततो हरिः & लोकत्रयोपकाराय % देवक्याः प्रविवेश वै ॥ BrP_182.2 ॥ योगनिद्रा यशोदायास् $ तस्मिन्न् एव ततो दिने & संभूता जठरे तद्वद् % यथोक्तं परमेष्ठिना ॥ BrP_182.3 ॥ ततो ग्रहगणः सम्यक् $ प्रचचार दिवि द्विजाः & विष्णोर् अंशे महीं यात % ऋतवो ऽप्य् अभवञ् शुभाः ॥ BrP_182.4 ॥ नोत्सेहे देवकीं द्रष्टुं $ कश्चिद् अप्य् अतितेजसा & जाज्वल्यमानां तां दृष्ट्वा % मनांसि क्षोभम् आययुः ॥ BrP_182.5 ॥ अदृष्टां पुरुषैः स्त्रीभिर् $ देवकीं देवतागणाः & बिभ्राणां वपुषा विष्णुं % तुष्टुवुस् ताम् अहर्निशम् ॥ BrP_182.6 ॥ {देवा ऊचुः: } त्वं स्वाहा त्वं स्वधा विद्या $ सुधा त्वं ज्योतिर् एव च & त्वं सर्वलोकरक्षार्थम् % अवतीर्णा महीतले ॥ BrP_182.7 ॥ प्रसीद देवि सर्वस्य $ जगतस् त्वं शुभं कुरु & प्रीत्यर्थं धारयेशानं % धृतं येनाखिलं जगत् ॥ BrP_182.8 ॥ {व्यास उवाच: } एवं संस्तूयमाना सा $ देवैर् देवम् अधारयत् & गर्भेण पुण्डरीकाक्षं % जगतां त्राणकारणम् ॥ BrP_182.9 ॥ ततो ऽखिलजगत्पद्म- $ बोधायाच्युतभानुना & देवक्याः पूर्वसंध्यायाम् % आविर्भूतं महात्मना ॥ BrP_182.10 ॥ मध्यरात्रे ऽखिलाधारे $ जायमाने जनार्दने & मन्दं जगर्जुर् जलदाः % पुष्पवृष्टिमुचः सुराः ॥ BrP_182.11 ॥ फुल्लेन्दीवरपत्त्राभं $ चतुर्बाहुम् उदीक्ष्य तम् & श्रीवत्सवक्षसं जातं % तुष्टावानकदुन्दुभिः ॥ BrP_182.12 ॥ अभिष्टूय च तं वाग्भिः $ प्रसन्नाभिर् महामतिः & विज्ञापयाम् आस तदा % कंसाद् भीतो द्विजोत्तमाः ॥ BrP_182.13 ॥ {वसुदेव उवाच: } ज्ञातो ऽसि देवदेवेश $ शङ्खचक्रगदाधर & दिव्यं रूपम् इदं देव % प्रसादेनोपसंहर ॥ BrP_182.14 ॥ अद्यैव देव कंसो ऽयं $ कुरुते मम यातनाम् & अवतीर्णम् इति ज्ञात्वा % त्वाम् अस्मिन् मन्दिरे मम ॥ BrP_182.15 ॥ {देवक्य् उवाच: } यो ऽनन्तरूपो ऽखिलविश्वरूपो BrP_182.16a गर्भे ऽपि लोकान् वपुषा बिभर्ति BrP_182.16b प्रसीदताम् एष स देवदेवः BrP_182.16c स्वमाययाविष्कृतबालरूपः BrP_182.16d उपसंहर सर्वात्मन् $ रूपम् एतच् चतुर्भुजम् & जानातु मावतारं ते % कंसो ऽयं दितिजान्तक ॥ BrP_182.17 ॥ {श्रीभगवान् उवाच: } स्तुतो ऽहं यत् त्वया पूर्वं $ पुत्रार्थिन्या तद् अद्य ते & सफलं देवि संजातं % जातो ऽहं यत् तवोदरात् ॥ BrP_182.18 ॥ {व्यास उवाच: } इत्य् उक्त्वा भगवांस् तूष्णीं $ बभूव मुनिसत्तमाः & वसुदेवो ऽपि तं रात्राव् % आदाय प्रययौ बहिः ॥ BrP_182.19 ॥ मोहिताश् चाभवंस् तत्र $ रक्षिणो योगनिद्रया & मथुराद्वारपालाश् च % व्रजत्य् आनकदुन्दुभौ ॥ BrP_182.20 ॥ वर्षतां जलदानां च $ तत् तोयम् उल्बणं निशि & संछाद्य तं ययौ शेषः % फणैर् आनकदुन्दुभिम् ॥ BrP_182.21 ॥ यमुनां चातिगम्भीरां $ नानावर्तशताकुलाम् & वसुदेवो वहन् विष्णुं % जानुमात्रवहां ययौ ॥ BrP_182.22 ॥ कंसस्य करम् आदाय $ तत्रैवाभ्यागतांस् तटे & नन्दादीन् गोपवृद्धांश् च % यमुनायां ददर्श सः ॥ BrP_182.23 ॥ तस्मिन् काले यशोदापि $ मोहिता योगनिद्रया & ताम् एव कन्यां मुनयः % प्रासूत मोहिते जने ॥ BrP_182.24 ॥ वसुदेवो ऽपि विन्यस्य $ बालम् आदाय दारिकाम् & यशोदाशयने तूर्णम् % आजगामामितद्युतिः ॥ BrP_182.25 ॥ ददर्श च विबुद्ध्वा सा $ यशोदा जातम् आत्मजम् & नीलोत्पलदलश्यामं % ततो ऽत्यर्थं मुदं ययौ ॥ BrP_182.26 ॥ आदाय वसुदेवो ऽपि $ दारिकां निजमन्दिरम् & देवकीशयने न्यस्य % यथापूर्वम् अतिष्ठत ॥ BrP_182.27 ॥ ततो बालध्वनिं श्रुत्वा $ रक्षिणः सहसोत्थिताः & कंसम् आवेदयाम् आसुर् % देवकीप्रसवं द्विजाः ॥ BrP_182.28 ॥ कंसस् तूर्णम् उपेत्यैनां $ ततो जग्राह बालिकाम् & मुञ्च मुञ्चेति देवक्या- % सन्नकण्ठं निवारितः ॥ BrP_182.29 ॥ चिक्षेप च शिलापृष्ठे $ सा क्षिप्ता वियति स्थितिम् & अवाप रूपं च महत् % sÃyudhëÂamahÃbhujam \ प्रजहास तथैवोच्चैः # कंसं च रुषिताब्रवीत् ॥ BrP_182.30 ॥ {योगमायोवाच: } किं मयाक्षिप्तया कंस $ जातो यस् त्वां हनिष्यति & सर्वस्वभूतो देवानाम् % आसीन् मृत्युः पुरा स ते \ तद् एतत् संप्रधार्याशु # क्रियतां हितम् आत्मनः ॥ BrP_182.31 ॥ {व्यास उवाच: } इत्य् उक्त्वा प्रययौ देवी $ दिव्यस्रग्गन्धभूषणा & पश्यतो भोजराजस्य % स्तुता सिद्धैर् विहायसा ॥ BrP_182.32 ॥ {व्यास उवाच: } कंसस् त्व् अथोद्विग्नमनाः $ प्राह सर्वान् महासुरान् & प्रलम्बकेशिप्रमुखान् % आहूयासुरपुंगवान् ॥ BrP_183.1 ॥ {कंस उवाच: } हे प्रलम्ब महाबाहो $ केशिन् धेनुक पूतने & अरिष्टाद्यैस् तथा चान्यैः % श्रूयतां वचनं मम ॥ BrP_183.2 ॥ मां हन्तुम् अमरैर् यत्नः $ कृतः किल दुरात्मभिः & मद्वीर्यतापितान् वीरान् % न त्व् एतान् गणयाम्य् अहम् ॥ BrP_183.3 ॥ आश्चर्यं कन्यया चोक्तं $ जायते दैत्यपुंगवाः & हास्यं मे जायते वीरास् % तेषु यत्नपरेष्व् अपि ॥ BrP_183.4 ॥ तथापि खलु दुष्टानां $ तेषाम् अप्य् अधिकं मया & अपकाराय दैत्येन्द्रा % यतनीयं दुरात्मनाम् ॥ BrP_183.5 ॥ उत्पन्नश् चापि मृत्युर् मे $ भूतभव्यभवत्प्रभुः & इत्य् एतद् बालिका प्राह % देवकीगर्भसंभवा ॥ BrP_183.6 ॥ तस्माद् बालेषु परमो $ यत्नः कार्यो महीतले & यत्रोद्रिक्तं बलं बाले % स हन्तव्यः प्रयत्नतः ॥ BrP_183.7 ॥ {व्यास उवाच: } इत्य् आज्ञाप्यासुरान् कंसः $ प्रविश्यात्मगृहं ततः & उवाच वसुदेवं च % देवकीम् अविरोधतः ॥ BrP_183.8 ॥ {कंस उवाच: } युवयोर् घातिता गर्भा $ वृथैवैते मयाधुना & को ऽप्य् अन्य एव नाशाय % बालो मम समुद्गतः ॥ BrP_183.9 ॥ तद् अलं परितापेन $ नूनं यद् भाविनो हि ते & अर्भका युवयोः को वा % आयुषो ऽन्ते न हन्यते ॥ BrP_183.10 ॥ {व्यास उवाच: } इत्य् आश्वास्य विमुच्यैव $ कंसस् तौ परितोष्य च & अन्तर्गृहं द्विजश्रेष्ठाः % प्रविवेश पुनः स्वकम् ॥ BrP_183.11 ॥ {व्यास उवाच: } विमुक्तो वसुदेवो ऽपि $ नन्दस्य शकटं गतः & प्रहृष्टं दृष्टवान् नन्दं % पुत्रो जातो ममेति वै ॥ BrP_184.1 ॥ वसुदेवो ऽपि तं प्राह $ दिष्ट्या दिष्ट्येति सादरम् & वार्धके ऽपि समुत्पन्नस् % तनयो ऽयं तवाधुना ॥ BrP_184.2 ॥ दत्तो हि वार्षिकः सर्वो $ भवद्भिर् नृपतेः करः & यदर्थम् आगतस् तस्मान् % नात्र स्थेयं महात्मना ॥ BrP_184.3 ॥ यदर्थम् आगतः कार्यं $ तन् निष्पन्नं किम् आस्यते & भवद्भिर् गम्यतां नन्द % तच् छीघ्रं निजगोकुलम् ॥ BrP_184.4 ॥ ममापि बालकस् तत्र $ रोहिणीप्रसवो हि यः & स रक्षणीयो भवता % यथायं तनयो निजः ॥ BrP_184.5 ॥ {व्यास उवाच: } इत्य् उक्ताः प्रययुर् गोपा $ नन्दगोपपुरोगमाः & शकटारोपितैर् भाण्डैः % करं दत्त्वा महाबलाः ॥ BrP_184.6 ॥ वसतां गोकुले तेषां $ पूतना बालघातिनी & सुप्तं कृष्णम् उपादाय % रात्रौ च प्रददौ स्तनम् ॥ BrP_184.7 ॥ यस्मै यस्मै स्तनं रात्रौ $ पूतना संप्रयच्छति & तस्य तस्य क्षणेनाङ्गं % बालकस्योपहन्यते ॥ BrP_184.8 ॥ कृष्णस् तस्याः स्तनं gìhaæ $ कराभ्याम् atipŬitam & गृहीत्वा प्राणसहितं % पपौ क्रोधसमन्वितः ॥ BrP_184.9 ॥ सा विमुक्तमहारावा $ विच्छिन्नस्नायुबन्धना & पपात पूतना भूमौ % म्रियमाणातिभीषणा ॥ BrP_184.10 ॥ तन्नादश्रुतिसंत्रासाद् $ विबुद्धास् ते व्रजौकसः & ददृशुः पूतनोत्सङ्गे % कृष्णं तां च निपातिताम् ॥ BrP_184.11 ॥ आदाय कृष्णं संत्रस्ता $ यशोदा च ततो द्विजाः & गोपुच्छभ्रामणाद्यैश् च % बालदोषम् अपाकरोत् ॥ BrP_184.12 ॥ गोपुरीषम् उपादाय $ नन्दगोपो ऽपि मस्तके & कृष्णस्य प्रददौ रक्षां % कुर्वन्न् इदम् उदैरयत् ॥ BrP_184.13 ॥ {नन्दगोप उवाच: } रक्षतु त्वाम् अशेषाणां $ भूतानां प्रभवो हरिः & यस्य नाभिसमुद्भूतात् % पङ्कजाद् अभवज् जगत् ॥ BrP_184.14 ॥ येन दंष्ट्राग्रविधृता $ धारयत्य् अवनी जगत् & वराहरूपधृग् देवः % स त्वां रक्षतु केशवः ॥ BrP_184.15 ॥ गुह्यं स जठरं विष्णुर् $ जङ्घापादौ जनार्दनः & वामनो रक्षतु सदा % भवन्तं यः क्षणाद् अभूत् ॥ BrP_184.16 ॥ त्रिविक्रमक्रमाक्रान्त- $ त्रैलोक्यस्फुरदायुधः & शिरस् ते पातु गोविन्दः % कण्ठं रक्षतु केशवः ॥ BrP_184.17 ॥ मुखबाहू प्रबाहू च $ मनः सर्वेन्द्रियाणि च & रक्षत्व् अव्याहतैश्वर्यस् % तव नारायणो ऽव्ययः ॥ BrP_184.18 ॥ त्वां दिक्षु पातु वैकुण्ठो $ विदिक्षु मधुसूदनः & हृषीकेशो ऽम्बरे भूमौ % रक्षतु त्वां महीधरः ॥ BrP_184.19 ॥ {व्यास उवाच: } एवं कृतस्वस्त्ययनो $ नन्दगोपेन बालकः & शायितः शकटस्याधो % बालपर्यङ्किकातले ॥ BrP_184.20 ॥ ते च गोपा महद् दृष्ट्वा $ पूतनायाः कलेवरम् & मृतायाः परमं त्रासं % विस्मयं च तदा ययुः ॥ BrP_184.21 ॥ कदाचिच् छकटस्याधः $ शयानो मधुसूदनः & चिक्षेप चरणाव् ऊर्ध्वं % स्तनार्थी प्ररुरोद च ॥ BrP_184.22 ॥ तस्य पादप्रहारेण $ शकटं परिवर्तितम् & विध्वस्तभाण्डकुम्भं तद् % विपरीतं पपात वै ॥ BrP_184.23 ॥ ततो हाहाकृतः सर्वो $ गोपगोपीजनो द्विजाः & आजगाम तदा ज्ञात्वा % बालम् उत्तानशायिनम् ॥ BrP_184.24 ॥ गोपाः केनेति जगदुः $ शकटं परिवर्तितम् & तत्रैव बालकाः procur % बालेनानेन पातितम् ॥ BrP_184.25 ॥ रुदता दृष्टम् अस्माभिः $ pÃdavik«epatìitam & शकटं परिवृत्तं वै % नैतद् अन्यस्य चेष्टितम् ॥ BrP_184.26 ॥ ततः पुनर् अतीवासन् $ गोपा विस्मितचेतसः & नन्दगोपो ऽपि जग्राह % बालम् अत्यन्तविस्मितः ॥ BrP_184.27 ॥ यशोदा vismayÃrƬhà $ भग्नभाण्डकपालकम् & शकटं चार्चयाम् आस % दधिपुष्पफलाक्षतैः ॥ BrP_184.28 ॥ गर्गश् च गोकुले तत्र $ वसुदेवप्रचोदितः & प्रच्छन्न एव गोपानां % संस्कारम् अकरोत् तयोः ॥ BrP_184.29 ॥ ज्येष्ठं च रामम् इत्य् आह $ कृष्णं चैव तथापरम् & गर्गो मतिमतां श्रेष्ठो % नाम कुर्वन् महामतिः ॥ BrP_184.30 ॥ अल्पेनैव हि कालेन $ विज्ञातौ तौ महाबलौ & घृष्टजानुकरौ विप्रा % बभूवतुर् उभाव् अपि ॥ BrP_184.31 ॥ करीषभस्मदिग्धाङ्गौ $ भ्रममाणाव् इतस् ततः & न निवारयितुं शक्ता % यशोदा तौ न रोहिणी ॥ BrP_184.32 ॥ गोवाटमध्ये krŬantau $ वत्सवाटगतौ पुनः & तदहर्जातगोवत्स- % पुच्छाकर्षणतत्परौ ॥ BrP_184.33 ॥ यदा यशोदा तौ बालाव् $ एकस्थानचराव् उभौ & शशाक नो वारयितुं % krŬantÃv अतिचञ्चलौ ॥ BrP_184.34 ॥ दाम्ना बद्ध्वा तदा मध्ये $ निबबन्ध उलूखले & कृष्णम् अक्लिष्टकर्माणम् % आह चेदम् अमर्षिता ॥ BrP_184.35 ॥ {यशोदोवाच: } यदि शक्तो ऽसि गच्छ त्वम् $ अतिचञ्चलचेष्टित ॥* BrP_184.36 // {व्यास उवाच: } इत्य् उक्त्वा च निजं कर्म $ सा चकार कुटुम्बिनी & व्यग्रायाम् अथ तस्यां स % कर्षमाण उलूखलम् ॥ BrP_184.37 ॥ यमलार्जुनयोर् मध्ये $ जगाम कमलेक्षणः & कर्षता वृक्षयोर् मध्ये % तिर्यग् एवम् उलूखलम् ॥ BrP_184.38 ॥ भग्नाव् उत्तुङ्गशाखाग्रौ $ तेन तौ यमलार्जुनौ & ततः कटकटाशब्द- % समाकर्णनकातरः ॥ BrP_184.39 ॥ आजगाम व्रजजनो $ ददृशे च महाद्रुमौ & भग्नस्कन्धौ निपातितौ % भग्नशाखौ महीतले ॥ BrP_184.40 ॥ ददर्श चाल्पदन्तास्यं $ स्मितहासं च बालकम् & तयोर् मध्यगतं बद्धं % दाम्ना gìhaæ तथोदरे ॥ BrP_184.41 ॥ ततश् च दामोदरतां $ स ययौ दामबन्धनात् & गोपवृद्धास् ततः सर्वे % नन्दगोपपुरोगमाः ॥ BrP_184.42 ॥ मन्त्रयाम् आसुर् उद्विग्ना $ महोत्पातातिभीरवः & स्थानेनेह न नः कार्यं % व्रजामो ऽन्यन् महावनम् ॥ BrP_184.43 ॥ उत्पाता बहवो ह्य् अत्र $ दृश्यन्ते नाशहेतवः & पूतनाया विनाशश् च % शकटस्य विपर्ययः ॥ BrP_184.44 ॥ विना वातादिदोषेण $ द्रुमयोः पतनं तथा & वृन्दावनम् इतः स्थानात् % तस्माद् गच्छाम मा चिरम् ॥ BrP_184.45 ॥ यावद् भौममहोत्पात- $ दोषो नाभिभवेद् व्रजम् & इति कृत्वा मतिं सर्वे % गमने ते व्रजौकसः ॥ BrP_184.46 ॥ ऊचुः स्वं स्वं कुलं शीघ्रं $ गम्यतां मा विलम्ब्यताम् & ततः क्षणेन प्रययुः % शकटैर् गोधनैस् तथा ॥ BrP_184.47 ॥ यूथशो वत्सपालीश् च $ कालयन्तो व्रजौकसः & सर्वावयवनिर्धूतं % क्षणमात्रेण तत् तदा ॥ BrP_184.48 ॥ काककाकीसमाकीर्णं $ व्रजस्थानम् अभूद् द्विजाः & वृन्दावनं भगवता % कृष्णेनाक्लिष्टकर्मणा ॥ BrP_184.49 ॥ शुभेन मनसा ध्यातं $ गवां वृद्धिम् अभीप्सता & ततस् तत्रातिरुक्षे ऽपि % धर्मकाले द्विजोत्तमाः ॥ BrP_184.50 ॥ प्रावृट्काल इवाभूच् च $ नवशष्पं समन्ततः & स समावासितः सर्वो % व्रजो वृन्दावने ततः ॥ BrP_184.51 ॥ शकटीवाटपर्यन्त- $ चन्द्रार्धाकारसंस्थितिः & वत्सबालौ च संवृत्तौ % रामदामोदरौ ततः ॥ BrP_184.52 ॥ तत्र स्थितौ तौ च गोष्ठे $ चेरतुर् बाललीलया & barhipattrak­tÃpŬau % वन्यपुष्पावतंसकौ ॥ BrP_184.53 ॥ गोपवेणुकृतातोद्य- $ पत्त्रवाद्यकृतस्वनौ & काकपक्षधरौ बालौ % कुमाराव् इव पावकौ ॥ BrP_184.54 ॥ हसन्तौ च रमन्तौ च $ चेरतुस् तन् महद् वनम् & क्वचिद् धसन्ताव् अन्योन्यं % krŬamÃnau तथा परैः ॥ BrP_184.55 ॥ गोपपुत्रैः समं वत्सांश् $ चारयन्तौ विचेरतुः & कालेन गच्छता तौ तु % सप्तवर्षौ बभूवतुः ॥ BrP_184.56 ॥ सर्वस्य जगतः पालौ $ वत्सपालौ महाव्रजे & प्रावृट्कालस् ततो ऽतीव % मेघौघस्थगिताम्बरः ॥ BrP_184.57 ॥ बभूव वारिधाराभिर् $ ऐक्यं कुर्वन् दिशाम् इव & prarƬhanavapu«pìhyà % शक्रगोपवृता मही ॥ BrP_184.58 ॥ यथा मारकते वासीत् $ पद्मरागविभूषिता & ऊहुर् उन्मार्गगामीनि % निम्नगाम्भांसि सर्वतः ॥ BrP_184.59 ॥ मनांसि दुर्विनीतानां $ प्राप्य लक्ष्मीं नवाम् इव & विकाले च यथाकामं % व्रजम् एत्य महाबलौ \ गोपैः समानैः सहितौ # cikrŬÃte ऽमराव् इव ॥ BrP_184.60 ॥ {व्यास उवाच: } एकदा तु विना रामं $ कृष्णो वृन्दावनं ययौ & विचचार वृतो गोपैर् % वन्यपुष्पस्रगुज्ज्वलः ॥ BrP_185.1 ॥ स जगामाथ कालिन्दीं $ लोलकल्लोलशालिनीम् & तीरसंलग्नफेनौघैर् % हसन्तीम् इव सर्वतः ॥ BrP_185.2 ॥ तस्यां चातिमहाभीमं $ विषाग्निकणदूषितम् & ह्रदं कालीयनागस्य % ददर्शातिविभीषणम् ॥ BrP_185.3 ॥ विषाग्निना विसरता $ दग्धतीरमहातरुम् & वाताहताम्बुविक्षेप- % स्पर्शदग्धविहंगमम् ॥ BrP_185.4 ॥ तम् अतीव महारौद्रं $ मृत्युवक्त्रम् इवापरम् & विलोक्य चिन्तयाम् आस % भगवान् मधुसूदनः ॥ BrP_185.5 ॥ अस्मिन् वसति दुष्टात्मा $ कालीयो ऽसौ विषायुधः & यो मया निर्जितस् त्यक्त्वा % दुष्टो नष्टः पयोनिधौ ॥ BrP_185.6 ॥ तेनेयं दूषिता सर्वा $ यमुना सागरंगमा & न नरैर् गोधनैर् वापि % तृषार्तैर् उपभुज्यते ॥ BrP_185.7 ॥ तद् अस्य नागराजस्य $ कर्तव्यो निग्रहो मया & नित्यत्रस्ताः सुखं येन % चरेयुर् व्रजवासिनः ॥ BrP_185.8 ॥ एतदर्थं नृलोके ऽस्मिन्न् $ अवतारो मया कृतः & यद् एषाम् उत्पथस्थानां % कार्या शास्तिर् दुरात्मनाम् ॥ BrP_185.9 ॥ तद् एतन् नातिदूरस्थं $ कदम्बम् उरुशाखिनम् & अधिरुह्योत्पतिष्यामि % ह्रदे ऽस्मिञ् जीवनाशिनः ॥ BrP_185.10 ॥ {व्यास उवाच: } इत्थं विचिन्त्य बद्ध्वा च $ gìhaæ परिकरं ततः & निपपात ह्रदे तत्र % सर्पराजस्य वेगतः ॥ BrP_185.11 ॥ तेनापि पतता तत्र $ क्षोभितः स महाह्रदः & अत्यर्थदूरजातांश् च % तांश् चासिञ्चन् महीरुहान् ॥ BrP_185.12 ॥ ते ऽहिदुष्टविषज्वाला- $ तप्ताम्बुतपनोक्षिताः & जज्वलुः पादपाः सद्यो % ज्वालाव्याप्तदिगन्तराः ॥ BrP_185.13 ॥ आस्फोटयाम् आस तदा $ कृष्णो नागह्रदं भुजैः & तच्छब्दश्रवणाच् चाथ % नागराजो ऽभ्युपागमत् ॥ BrP_185.14 ॥ आताम्रनयनः कोपाद् $ विषज्वालाकुलैः फणैः & वृतो महाविषैश् चान्यैर् % अरुणैर् अनिलाशनैः ॥ BrP_185.15 ॥ नागपत्न्यश् च शतशो $ हारिहारोपशोभिताः & प्रकम्पिततनूत्क्षेप- % चलत्कुण्डलकान्तयः ॥ BrP_185.16 ॥ ततः प्रवेष्टितः सर्पैः $ स कृष्णो भोगबन्धनैः & ददंशुश् चापि ते कृष्णं % विषज्वालाविलैर् मुखैः ॥ BrP_185.17 ॥ तं तत्र पतितं दृष्ट्वा $ nÃgabhoganipŬitam & गोपा व्रजम् उपागत्य % चुक्रुशुः शोकलालसाः ॥ BrP_185.18 ॥ {गोपा ऊचुः: } एष कृष्णो गतो मोह- $ मग्नो वै कालिये ह्रदे & भक्ष्यते सर्पराजेन % तद् आगच्छत मा चिरम् ॥ BrP_185.19 ॥ {व्यास उवाच: } एतच् छ्रुत्वा ततो गोपा $ वज्रपातोपमं वचः & गोप्यश् च त्वरिता जग्मुर् % यशोदाप्रमुखा ह्रदम् ॥ BrP_185.20 ॥ हा हा क्वासाव् इति जनो $ गोपीनाम् अतिविह्वलः & यशोदया समं भ्रान्तो % द्रुतः प्रस्खलितो ययौ ॥ BrP_185.21 ॥ नन्दगोपश् च गोपाश् च $ रामश् चाद्भुतविक्रमः & त्वरितं यमुनां जग्मुः % कृष्णदर्शनलालसाः ॥ BrP_185.22 ॥ ददृशुश् चापि ते तत्र $ सर्पराजवशंगतम् & निष्प्रयत्नं कृतं कृष्णं % सर्पभोगेन वेष्टितम् ॥ BrP_185.23 ॥ नन्दगोपश् च निश्चेष्टः $ पश्यन् पुत्रमुखं भृशम् & यशोदा च महाभागा % बभूव मुनिसत्तमाः ॥ BrP_185.24 ॥ गोप्यस् त्व् अन्या रुदत्यश् च $ ददृशुः शोककातराः & प्रोचुश् च केशवं प्रीत्या % भयकातरगद्गदम् ॥ BrP_185.25 ॥ सर्वा यशोदया सार्धं $ विशामो ऽत्र महाह्रदे & नागराजस्य नो गन्तुम् % अस्माकं युज्यते व्रजे ॥ BrP_185.26 ॥ दिवसः को विना सूर्यं $ विना चन्द्रेण का निशा & विना दुग्धेन का गावो % विना कृष्णेन को व्रजः \ विनाकृता न यास्यामः # कृष्णेनानेन गोकुलम् ॥ BrP_185.27 ॥ {व्यास उवाच: } इति गोपीवचः श्रुत्वा $ रौहिणेयो महाबलः & उवाच गोपान् विधुरान् % विलोक्य स्तिमितेक्षणः ॥ BrP_185.28 ॥ नन्दं च दीनम् अत्यर्थं $ न्यस्तदृष्टिं सुतानने & मूर्छाकुलां यशोदां च % कृष्णमाहात्म्यसंज्ञया ॥ BrP_185.29 ॥ {बलराम उवाच: } किम् अयं देवदेवेश $ भावो ऽयं मानुषस् त्वया & व्यज्यते स्वं तम् आत्मानं % किम् अन्यं त्वं न वेत्सि यत् ॥ BrP_185.30 ॥ त्वम् अस्य जगतो नाभिः $ सुराणाम् एव चाश्रयः & कर्तापहर्ता पाता च % त्रैलोक्यं त्वं त्रयीमयः ॥ BrP_185.31 ॥ अत्रावतीर्णयोः कृष्ण $ गोपा एव हि बान्धवाः & गोप्यश् च सीदतः कस्मात् % त्वं बन्धून् समुपेक्षसे ॥ BrP_185.32 ॥ दर्शितो मानुषो भावो $ दर्शितं बालचेष्टितम् & तद् अयं दम्यतां कृष्ण % दुरात्मा दशनायुधः ॥ BrP_185.33 ॥ {व्यास उवाच: } इति संस्मारितः कृष्णः $ स्मितभिन्नौष्ठसंपुटः & आस्फाल्य मोचयाम् आस % स्वं देहं भोगबन्धनात् ॥ BrP_185.34 ॥ आनाम्य चापि हस्ताभ्याम् $ उभाभ्यां मध्यमं फणम् & आरुह्य भुग्नशिरसः % प्रननर्तोरुविक्रमः ॥ BrP_185.35 ॥ व्रणाः फणे ऽभवंस् तस्य $ कृष्णस्याङ्घ्रिविकुट्टनैः & यत्रोन्नतिं च कुरुते % ननामास्य ततः शिरः ॥ BrP_185.36 ॥ मूर्छाम् उपाययौ भ्रान्त्या $ नागः कृष्णस्य कुट्टनैः & दण्डपातनिपातेन % ववाम रुधिरं बहु ॥ BrP_185.37 ॥ तं निर्भुग्नशिरोग्रीवम् $ आस्यप्रस्रुतशोणितम् & विलोक्य शरणं जग्मुस् % तत्पत्न्यो मधुसूदनम् ॥ BrP_185.38 ॥ {नागपत्न्य ऊचुः: } ज्ञातो ऽसि देवदेवेश $ सर्वेशस् त्वम् अनुत्तम & परं ज्योतिर् अचिन्त्यं यत् % तदंशः परमेश्वरः ॥ BrP_185.39 ॥ न समर्थाः सुर स्तोतुं $ यम् अनन्यभवं प्रभुम् & स्वरूपवर्णनं तस्य % कथं योषित् करिष्यति ॥ BrP_185.40 ॥ यस्याखिलमहीव्योम- $ जलाग्निपवनात्मकम् & ब्रह्माण्डम् अल्पकांशांशः % स्तोष्यामस् तं कथं वयम् ॥ BrP_185.41 ॥ ततः कुरु जगत्स्वामिन् $ प्रसादम् अवसीदतः & प्राणांस् त्यजति नागो ऽयं % भर्तृभिक्षा प्रदीयताम् ॥ BrP_185.42 ॥ {व्यास उवाच: } इत्य् उक्ते ताभिर् आश्वास्य $ क्लान्तदेहो ऽपि पन्नगः & प्रसीद देवदेवेति % प्राह वाक्यं शनैः शनैः ॥ BrP_185.43 ॥ {कालीय उवाच: } tavëÂaguïam ऐश्वर्यं $ नाथ स्वाभाविकं परम् & निरस्तातिशयं यस्य % तस्य स्तोष्यामि किं न्व् अहम् ॥ BrP_185.44 ॥ त्वं परस् त्वं परस्याद्यः $ परं त्वं तत्परात्मकम् & परस्मात् परमो यस् त्वं % तस्य स्तोष्यामि किं न्व् अहम् ॥ BrP_185.45 ॥ यथाहं भवता सृष्टो $ जात्या रूपेण चेश्वरः & स्वभावेन च संयुक्तस् % तथेदं चेष्टितं मया ॥ BrP_185.46 ॥ यद्य् अन्यथा प्रवर्तेय $ देवदेव ततो मयि & न्याय्यो दण्डनिपातस् ते % तवैव वचनं यथा ॥ BrP_185.47 ॥ तथापि यं जगत्स्वामी $ दण्डं पातितवान् मयि & स सोढो ऽयं वरो दण्डस् % त्वत्तो नान्यो ऽस्तु मे वरः ॥ BrP_185.48 ॥ हतवीर्यो हतविषो $ दमितो ऽहं त्वयाच्युत & जीवितं दीयताम् एकम् % आज्ञापय करोमि किम् ॥ BrP_185.49 ॥ {श्रीभगवान् उवाच: } नात्र स्थेयं त्वया सर्प $ कदाचिद् यमुनाजले & सभृत्यपरिवारस् त्वं % समुद्रसलिलं व्रज ॥ BrP_185.50 ॥ मत्पदानि च ते सर्प $ दृष्ट्वा मूर्धनि सागरे & गरुडः पन्नगरिपुस् % त्वयि न प्रहरिष्यति ॥ BrP_185.51 ॥ {व्यास उवाच: } इत्य् उक्त्वा सर्पराजानं $ मुमोच भगवान् हरिः & प्रणम्य सो ऽपि कृष्णाय % जगाम पयसां निधिम् ॥ BrP_185.52 ॥ पश्यतां सर्वभूतानां $ सभृत्यापत्यबन्धवः & समस्तभार्यासहितः % परित्यज्य स्वकं ह्रदम् ॥ BrP_185.53 ॥ गते सर्पे परिष्वज्य $ मृतं पुनर् इवागतम् & गोपा मूर्धनि गोविन्दं % सिषिचुर् नेत्रजैर् जलैः ॥ BrP_185.54 ॥ कृष्णम् अक्लिष्टकर्माणम् $ अन्ये विस्मितचेतसः & तुष्टुवुर् मुदिता गोपा % दृष्ट्वा शिवजलां नदीम् ॥ BrP_185.55 ॥ गीयमानो ऽथ गोपीभिश् $ चरितैश् चारुचेष्टितैः & संस्तूयमानो गोपालैः % कृष्णो व्रजम् उपागमत् ॥ BrP_185.56 ॥ {व्यास उवाच: } गाः पालयन्तौ च पुनः $ सहितौ रामकेशवौ & भ्रममाणौ वने तत्र % रम्यं तालवनं गतौ ॥ BrP_186.1 ॥ तच् च तालवनं नित्यं $ धेनुको नाम दानवः & नृगोमांसकृताहारः % सदाध्यास्ते खराकृतिः ॥ BrP_186.2 ॥ तत्र तालवनं रम्यं $ फलसंपत्समन्वितम् & दृष्ट्वा स्पृहान्विता गोपाः % फलादाने ऽब्रुवन् वचः ॥ BrP_186.3 ॥ {गोपा ऊचुः: } हे राम हे कृष्ण सदा $ धेनुकेनैव रक्ष्यते & भूप्रदेशो यतस् तस्मात् % त्यक्तानीमानि सन्ति वै ॥ BrP_186.4 ॥ फलानि पश्य तालानां $ गन्धमोदयुतानि वै & वयम् एतान्य् अभीप्सामः % पात्यन्तां यदि रोचते ॥ BrP_186.5 ॥ इति गोपकुमाराणां $ श्रुत्वा संकर्षणो वचः & कृष्णश् च पातयाम् आस % भुवि तालफलानि वै ॥ BrP_186.6 ॥ तालानां पततां शब्दम् $ आकर्ण्यासुरराततः & आजगाम स दुष्टात्मा % कोपाद् दैतेयगर्दभः ॥ BrP_186.7 ॥ पद्भ्याम् उभाभ्यां स तदा $ पश्चिमाभ्यां च तं बली & जघानोरसि ताभ्यां च % स च तेनाप्य् अगृह्यत ॥ BrP_186.8 ॥ गृहीत्वा भ्रामणेनैव $ चाम्बरे गतजीवितम् & तस्मिन्न् एव प्रचिक्षेप % वेगेन तृणराजनि ॥ BrP_186.9 ॥ ततः फलान्य् अनेकानि $ तालाग्रान् निपतन् खरः & पृथिव्यां पातयाम् आस % महावातो ऽम्बुदान् इव ॥ BrP_186.10 ॥ अन्यान् अप्य् अस्य वै ज्ञातीन् $ आगतान् दैत्यगर्दभान् & कृष्णश् चिक्षेप तालाग्रे % बलभद्रश् च लीलया ॥ BrP_186.11 ॥ क्षणेनालंकृता पृथ्वी $ पक्वैस् तालफलैस् तदा & दैत्यगर्दभदेहैश् च % मुनयः शुशुभे ऽधिकम् ॥ BrP_186.12 ॥ ततो गावो निराबाधास् $ तस्मिंस् तालवने द्विजाः & नवशष्पं सुखं चेरुर् % यत्र भुक्तम् अभूत् पुरा ॥ BrP_186.13 ॥ {व्यास उवाच: } तस्मिन् रासभदैतेये $ सानुजे विनिपातिते & सर्वगोपालगोपीनां % रम्यं तालवनं बभौ ॥ BrP_187.1 ॥ ततस् तौ जातहर्षौ तु $ वसुदेवसुताव् उभौ & शुशुभाते महात्मानौ % बालशृङ्गाव् इवर्षभौ ॥ BrP_187.2 ॥ चारयन्तौ च गा दूरे $ व्याहरन्तौ च नामभिः & नियोगपाशस्कन्धौ तौ % वनमालाविभूषितौ ॥ BrP_187.3 ॥ suvarïäjanacÆrïÃbhyÃæ $ तदा तौ भूषिताम्बरौ & महेन्द्रायुधसंकाशौ % श्वेतकृष्णाव् इवाम्बुदौ ॥ BrP_187.4 ॥ चेरतुर् लोकसिद्धाभिः $ krŬÃbhir इतरेतरम् & समस्तलोकनाथानां % नाथभूतौ भुवं गतौ ॥ BrP_187.5 ॥ मनुष्यधर्माभिरतौ $ मानयन्तौ मनुष्यताम् & तज्जातिगुणयुक्ताभिः % krŬÃbhiÓ चेरतुर् वनम् ॥ BrP_187.6 ॥ ततस् त्व् आन्दोलिकाभिश् च $ नियुद्धैश् च महाबलौ & व्यायामं चक्रतुस् तत्र % क्षेपणीयैस् तथाश्मभिः ॥ BrP_187.7 ॥ तल्लिप्सुर् असुरस् तत्र $ उभयो रममाणयोः & आजगाम प्रलम्बाख्यो % गोपवेषतिरोहितः ॥ BrP_187.8 ॥ सो ऽवगाहत निःशङ्कं $ तेषां मध्यममानुषः & मानुषं रूपम् आस्थाय % प्रलम्बो दानवोत्तमः ॥ BrP_187.9 ॥ तयोश् छिद्रान्तरप्रेप्सुर् $ अतिशीघ्रम् अमन्यत & कृष्णं ततो रौहिणेयं % हन्तुं चक्रे मनोरथम् ॥ BrP_187.10 ॥ हरिणा krŬanaæ नाम $ bÃlakrŬanakaæ ततः & prakrŬitÃs तु ते सर्वे % द्वौ द्वौ युगपद् उत्पतन् ॥ BrP_187.11 ॥ श्रीदाम्ना सह गोविन्दः $ प्रलम्बेन तथा बलः & गोपालैर् अपरैश् चान्ये % गोपालाः सह पुप्लुवुः ॥ BrP_187.12 ॥ श्रीदामानं ततः कृष्णः $ प्रलम्बं रोहिणीसुतः & जितवान् कृष्णपक्षीयैर् % गोपैर् अन्यैः पराजिताः ॥ BrP_187.13 ॥ ते वाहयन्तस् त्व् अन्योन्यं $ भाण्डीरस्कन्धम् एत्य वै & पुनर् निवृत्तास् ते सर्वे % ये ये तत्र पराजिताः ॥ BrP_187.14 ॥ संकर्षणं तु स्कन्धेन $ शीघ्रम् उत्क्षिप्य दानवः & न तस्थौ प्रजगामैव % सचन्द्र इव वारिदः ॥ BrP_187.15 ॥ अशक्तो वहने तस्य $ संरम्भाद् दानवोत्तमः & ववृधे सुमहाकायः % प्रावृषीव बलाहकः ॥ BrP_187.16 ॥ संकर्षणस् तु तं दृष्ट्वा $ दग्धशैलोपमाकृतिम् & स्रग्दामलम्बाभरणं % मुकुटाटोपमस्तकम् ॥ BrP_187.17 ॥ रौद्रं शकटचक्राक्षं $ पादन्यासचलत्क्षितिम् & ह्रियमाणस् ततः कृष्णम् % इदं वचनम् अब्रवीत् ॥ BrP_187.18 ॥ {बलराम उवाच: } कृष्ण कृष्ण ह्रिये त्व् एष $ पर्वतोदग्रमूर्तिना & केनापि पश्य दैत्येन % गोपालच्छद्मरूपिणा ॥ BrP_187.19 ॥ यद् अत्र सांप्रतं कार्यं $ मया मधुनिषूदन & तत् कथ्यतां प्रयात्य् एष % दुरात्मातित्वरान्वितः ॥ BrP_187.20 ॥ {व्यास उवाच: } तम् आह रामं गोविन्दः $ स्मितभिन्नौष्ठसंपुटः & महात्मा रौहिणेयस्य % बलवीर्यप्रमाणवित् ॥ BrP_187.21 ॥ {कृष्ण उवाच: } किम् अयं मानुषो भावो $ व्यक्तम् एवावलम्ब्यते & सर्वात्मन् सर्वगुह्यानां % गुह्याद् गुह्यात्मना त्वया ॥ BrP_187.22 ॥ स्मराशेषजगदीश $ कारणं कारणाग्रज & आत्मानम् एकं तद्वच् च % जगत्य् एकार्णवे च यः ॥ BrP_187.23 ॥ भवान् अहं च विश्वात्मन्न् $ एकम् एव हि कारणम् & जगतो ऽस्य जगत्य् अर्थे % भेदेनावां व्यवस्थितौ ॥ BrP_187.24 ॥ तत् स्मर्यताम् अमेयात्मंस् $ त्वयात्मा जहि दानवम् & मानुष्यम् एवम् आलम्ब्य % बन्धूनां क्रियतां हितम् ॥ BrP_187.25 ॥ {व्यास उवाच: } इति संस्मारितो विप्राः $ कृष्णेन सुमहात्मना & विहस्य pŬayÃm आस % प्रलम्बं बलवान् बलः ॥ BrP_187.26 ॥ मुष्टिना चाहन् मूर्ध्नि $ कोपसंरक्तलोचनः & तेन चास्य प्रहारेण % बहिर् याते विलोचने ॥ BrP_187.27 ॥ स निष्कासितमस्तिष्को $ मुखाच् छोणितम् उद्वमन् & निपपात महीपृष्ठे % दैत्यवर्यो ममार च ॥ BrP_187.28 ॥ प्रलम्बं निहतं दृष्ट्वा $ बलेनाद्भुतकर्मणा & प्रहृष्टास् तुष्टुवुर् गोपाः % साधु साध्व् इति चाब्रुवन् ॥ BrP_187.29 ॥ संस्तूयमानो रामस् तु $ गोपैर् दैत्ये निपातिते & प्रलम्बे सह कृष्णेन % पुनर् गोकुलम् आययौ ॥ BrP_187.30 ॥ {व्यास उवाच: } तयोर् विहरतोर् एवं $ रामकेशवयोर् व्रजे & प्रावृड्व्यतीता विकसत्- % सरोजा चाभवच् छरत् ॥ BrP_187.31 ॥ विमलाम्बरनक्षत्रे $ काले चाभ्यागते व्रजम् & ददर्शेन्द्रोत्सवारम्भ- % प्रवृत्तान् व्रजवासिनः ॥ BrP_187.32 ॥ कृष्णस् तान् उत्सुकान् दृष्ट्वा $ गोपान् उत्सवलालसान् & कौतूहलाद् इदं वाक्यं % प्राह वृद्धान् महामतिः ॥ BrP_187.33 ॥ {कृष्ण उवाच: } को ऽयं शक्रमहो नाम $ येन वो हर्ष आगतः & प्राह तं नन्दगोपश् च % पृच्छन्तम् अतिसादरम् ॥ BrP_187.34 ॥ {नन्द उवाच: } मेघानां पयसाम् ईशो $ देवराजः शतक्रतुः & येन संचोदिता मेघा % वर्षन्त्य् अम्बुमयं रसम् ॥ BrP_187.35 ॥ तद्वृष्टिजनितं सस्यं $ वयम् अन्ये च देहिनः & वर्तयामोपभुञ्जानास् % तर्पयामश् च देवताः ॥ BrP_187.36 ॥ क्षीरवत्य इमा गावो $ वत्सवत्यश् च निर्वृताः & तेन संवर्धितैः सस्यैः % पुष्टास् तुष्टा भवन्ति वै ॥ BrP_187.37 ॥ नासस्या नानृणा भूमिर् $ न बुभुक्षार्दितो जनः & दृश्यते यत्र दृश्यन्ते % वृष्टिमन्तो बलाहकाः ॥ BrP_187.38 ॥ भौमम् एतत् पयो गोभिर् $ धत्ते सूर्यस्य वारिदः & पर्जन्यः सर्वलोकस्य % भवाय भुवि वर्षति ॥ BrP_187.39 ॥ तस्मात् प्रावृषि राजानः $ शक्रं सर्वे मुदान्विताः & महे सुरेशम् अर्घन्ति % वयम् अन्ये च देहिनः ॥ BrP_187.40 ॥ {व्यास उवाच: } नन्दगोपस्य वचनं $ श्रुत्वेत्थं शक्रपूजने & कोपाय त्रिदशेन्द्रस्य % प्राह दामोदरस् तदा ॥ BrP_187.41 ॥ {कृष्ण उवाच: } न वयं कृषिकर्तारो $ वणिज्याजीविनो न च & गावो ऽस्मद्दैवतं तात % वयं वनचरा यतः ॥ BrP_187.42 ॥ आन्वीक्षिकी त्रयी वार्त्ता $ दण्डनीतिस् तथापरा & विद्याचतुष्टयं त्व् एतद् % वार्त्ताम् अत्र शृणुष्व मे ॥ BrP_187.43 ॥ कृषिर् वणिज्या तद्वच् च $ तृतीयं पशुपालनम् & विद्या ह्य् एता महाभागा % वार्त्ता वृत्तित्रयाश्रया ॥ BrP_187.44 ॥ कर्षकाणां कृषिर् वृत्तिः $ पण्यं तु पणजीविनाम् & अस्माकं गाः परा वृत्तिर् % वार्त्ता भेदैर् इयं त्रिभिः ॥ BrP_187.45 ॥ विद्यया यो यया युक्तस् $ तस्य सा दैवतं महत् & सैव पूज्यार्चनीया च % सैव तस्योपकारिका ॥ BrP_187.46 ॥ यो ऽन्यस्याः फलम् अश्नन् वै $ पूजयत्य् अपरां नरः & इह च प्रेत्य चैवासौ % तात नाप्नोति शोभनम् ॥ BrP_187.47 ॥ पूज्यन्तां प्रथिताः सीमाः $ सीमान्तं च पुनर् वनम् & वनान्ता गिरयः सर्वे % सा चास्माकं परा गतिः ॥ BrP_187.48 ॥ गिरियज्ञस् त्व् अयं तस्माद् $ गोयज्ञश् च प्रवर्त्यताम् & किम् अस्माकं महेन्द्रेण % गावः शैलाश् च देवताः ॥ BrP_187.49 ॥ मन्त्रयज्ञपरा विप्राः $ सीरयज्ञाश् च कर्षकाः & गिरिगोयज्ञशीलाश् च % वयम् अद्रिवनाश्रयाः ॥ BrP_187.50 ॥ तस्माद् गोवर्धनः शैलो $ भवद्भिर् विविधार्हणैः & अर्च्यतां पूज्यतां मेध्यं % पशुं हत्वा विधानतः ॥ BrP_187.51 ॥ सर्वघोषस्य संदोहा $ गृह्यन्तां मा विचार्यताम् & भोज्यन्तां तेन वै विप्रास् % तथान्ये चापि vächakÃ÷ ॥ BrP_187.52 // तम् अर्चितं कृते होमे $ भोजितेषु द्विजातिषु & Óaratpu«pak­tÃpŬÃ÷ % परिगच्छन्तु गोगणाः ॥ BrP_187.53 ॥ एतन् मम मतं गोपाः $ संप्रीत्या क्रियते यदि & ततः कृता भवेत् प्रीतिर् % गवाम् अद्रेस् तथा मम ॥ BrP_187.54 ॥ {व्यास उवाच: } इति तस्य वचः श्रुत्वा $ नन्दाद्यास् ते व्रजौकसः & प्रीत्युत्फुल्लमुखा विप्राः % साधु साध्व् इत्य् अथाब्रुवन् ॥ BrP_187.55 ॥ शोभनं ते मतं वत्स $ यद् एतद् भवतोदितम् & तत् करिष्याम्य् अहं सर्वं % गिरियज्ञः प्रवर्त्यताम् ॥ BrP_187.56 ॥ तथा च कृतवन्तस् ते $ गिरियज्ञं व्रजौकसः & दधिपायसमांसाद्यैर् % ददुः शैलबलिं ततः ॥ BrP_187.57 ॥ द्विजांश् च भोजयाम् आसुः $ शतशो ऽथ सहस्रशः & गावः शैलं ततश् चक्रुर् % अर्चितास् तं प्रदक्षिणम् ॥ BrP_187.58 ॥ वृषभाश् चाभिनर्दन्तः $ सतोया जलदा इव & गिरिमूर्धनि गोविन्दः % शैलो ऽहम् इति मूर्तिमान् ॥ BrP_187.59 ॥ बुभुजे ऽन्नं बहुविधं $ गोपवर्याहृतं द्विजाः & कृष्णस् तेनैव रूपेण % गोपैः सह गिरेः शिरः ॥ BrP_187.60 ॥ अधिरुह्यार्चयाम् आस $ द्वितीयाम् आत्मनस् तनुम् & अन्तर्धानं गते तस्मिन् % गोपा लब्ध्वा ततो वरान् \ कृत्वा गिरिमहं गोष्ठं # निजम् अभ्याययुः पुनः ॥ BrP_187.61 ॥ {व्यास उवाच: } महे प्रतिहते शक्रो $ भृशं कोपसमन्वितः & संवर्तकं नाम गणं % तोयदानाम् अथाब्रवीत् ॥ BrP_188.1 ॥ {इन्द्र उवाच: } भो भो मेघा निशम्यैतद् $ वदतो वचनं मम & आज्ञानन्तरम् एवाशु % क्रियताम् अविचारितम् ॥ BrP_188.2 ॥ नन्दगोपः सुदुर्बुद्धिर् $ गोपैर् अन्यैः सहायवान् & कृष्णाश्रयबलाध्मातो % महभङ्गम् अचीकरत् ॥ BrP_188.3 ॥ आजीवो यः परं तेषां $ गोपत्वस्य च कारणम् & ता गावो वृष्टिपातेन % pŬyantÃæ वचनान् मम ॥ BrP_188.4 ॥ अहम् अप्य् अद्रिशृङ्गाभं $ तुङ्गम् आरुह्य वारणम् & साहाय्यं वः करिष्यामि % वायूनां संगमेन च ॥ BrP_188.5 ॥ {व्यास उवाच: } इत्य् आज्ञप्ताः सुरेन्द्रेण $ मुमुचुस् ते बलाहकाः & वातवर्षं महाभीमम् % अभावाय गवां द्विजाः ॥ BrP_188.6 ॥ ततः क्षणेन धरणी $ ककुभो ऽम्बरम् एव च & एकं धारामहासार- % पूरणेनाभवद् द्विजाः ॥ BrP_188.7 ॥ गावस् तु तेन पतता $ वर्षवातेन वेगिना & धुताः prÃïä जहुः सर्वास् % तिर्यङ्मुखशिरोधराः ॥ BrP_188.8 ॥ क्रोडेन वत्सान् आक्रम्य $ तस्थुर् अन्या द्विजोत्तमाः & गावो विवत्साश् च कृता % वारिपूरेण चापराः ॥ BrP_188.9 ॥ वत्साश् च दीनवदनाः $ पवनाकम्पिकंधराः & त्राहि त्राहीत्य् अल्पशब्दाः % कृष्णम् ऊचुर् इवार्तकाः ॥ BrP_188.10 ॥ ततस् तद् गोकुलं सर्वं $ गोगोपीगोपसंकुलम् & अतीवार्तं हरिर् दृष्ट्वा % त्राणायाचिन्तयत् तदा ॥ BrP_188.11 ॥ एतत् कृतं महेन्द्रेण $ महभङ्गविरोधिना & तद् एतद् अखिलं गोष्ठं % त्रातव्यम् अधुना मया ॥ BrP_188.12 ॥ इमम् अद्रिम् अहं वीर्याद् $ उत्पाट्योरुशिलातलम् & धारयिष्यामि गोष्ठस्य % पृथुच्छत्त्रम् इवोपरि ॥ BrP_188.13 ॥ {व्यास उवाच: } इति कृत्वा मतिं कृष्णो $ गोवर्धनमहीधरम् & उत्पाट्यैककरेणैव % धारयाम् आस लीलया ॥ BrP_188.14 ॥ गोपांश् चाह जगन्नाथः $ समुत्पाटितभूधरः & विशध्वम् अत्र सहिताः % कृतं वर्षनिवारणम् ॥ BrP_188.15 ॥ सुनिर्वातेषु देशेषु $ यथायोग्यम् इहास्यताम् & प्रविश्य नात्र भेतव्यं % गिरिपातस्य निर्भयैः ॥ BrP_188.16 ॥ इत्य् उक्तास् तेन ते गोपा $ विविशुर् गोधनैः सह & शकटारोपितैर् भाण्डैर् % गोप्यश् cÃsÃrapŬitÃ÷ ॥ BrP_188.17 // कृष्णो ऽपि तं दधारैवं $ शैलम् अत्यन्तनिश्चलम् & व्रजौकोवासिभिर् हर्ष- % विस्मिताक्षैर् निरीक्षितः ॥ BrP_188.18 ॥ गोपगोपीजनैर् हृष्टैः $ प्रीतिविस्तारितेक्षणैः & संस्तूयमानचरितः % कृष्णः शैलम् अधारयत् ॥ BrP_188.19 ॥ सप्तरात्रं महामेघा $ ववर्षुर् नन्दगोकुले & इन्द्रेण चोदिता मेघा % गोपानां नाशकारिणा ॥ BrP_188.20 ॥ ततो धृते महाशैले $ परित्राते च गोकुले & मिथ्याप्रतिज्ञो बलभिद् % वारयाम् आस तान् घनान् ॥ BrP_188.21 ॥ व्यभ्रे नभसि देवेन्द्रे $ वितथे शक्रमन्त्रिते & निष्क्रम्य गोकुलं हृष्टः % स्वस्थानं पुनर् आगमत् ॥ BrP_188.22 ॥ मुमोच कृष्णो ऽपि तदा $ गोवर्धनमहागिरिम् & स्वस्थाने विस्मितमुखैर् % दृष्टस् तैर् व्रजवासिभिः ॥ BrP_188.23 ॥ {व्यास उवाच: } धृते गोवर्धने शैले $ परित्राते च गोकुले & रोचयाम् आस कृष्णस्य % दर्शनं पाकशासनः ॥ BrP_188.24 ॥ सो ऽधिरुह्य महानागम् $ ऐरावतम् अमित्रजित् & गोवर्धनगिरौ कृष्णं % ददर्श त्रिदशाधिपः ॥ BrP_188.25 ॥ चारयन्तं महावीर्यं $ गाश् च गोपवपुर्धरम् & कृत्स्नस्य जगतो गोपं % वृतं गोपकुमारकैः ॥ BrP_188.26 ॥ गरुडं च ददर्शोच्चैर् $ अन्तर्धानगतं द्विजाः & कृतच्छायं हरेर् मूर्ध्नि % पक्षाभ्यां पक्षिपुंगवम् ॥ BrP_188.27 ॥ अवरुह्य स नागेन्द्राद् $ एकान्ते मधुसूदनम् & शक्रः सस्मितम् आहेदं % प्रीतिविस्फारितेक्षणः ॥ BrP_188.28 ॥ {इन्द्र उवाच: } कृष्ण कृष्ण शृणुष्वेदं $ यदर्थम् अहम् आगतः & त्वत्समीपं महाबाहो % नैतच् चिन्त्यं त्वयान्यथा ॥ BrP_188.29 ॥ भारावतरणार्धाय $ पृथिव्याः पृथिवीतलम् & अवतीर्णो ऽखिलाधारस् % त्वम् एव परमेश्वर ॥ BrP_188.30 ॥ महभङ्गविरुद्धेन $ मया गोकुलनाशकाः & समादिष्टा महामेघास् % तैश् चैतत् कदनं कृतम् ॥ BrP_188.31 ॥ त्रातास् तापात् त्वया गावः $ समुत्पाट्य महागिरिम् & तेनाहं तोषितो वीर % कर्मणात्यद्भुतेन ते ॥ BrP_188.32 ॥ साधितं कृष्ण देवानाम् $ अद्य मन्ये प्रयोजनम् & त्वयायम् अद्रिप्रवरः % करेणैकेन चोद्धृतः ॥ BrP_188.33 ॥ गोभिश् च नोदितः कृष्ण $ त्वत्समीपम् इहागतः & त्वया त्राताभिर् अत्यर्थं % युष्मत्कारणकारणात् ॥ BrP_188.34 ॥ स त्वां कृष्णाभिषेक्ष्यामि $ गवां वाक्यप्रचोदितः & उपेन्द्रत्वे गवाम् इन्द्रो % गोविन्दस् त्वं भविष्यसि ॥ BrP_188.35 ॥ अथोपवाह्याद् आदाय $ घण्टाम् ऐरावताद् गजात् & अभिषेकं तया चक्रे % पवित्रजलपूर्णया ॥ BrP_188.36 ॥ क्रियमाणे ऽभिषेके तु $ गावः कृष्णस्य तत्क्षणात् & प्रस्रवोद्भूतदुग्धार्द्रां % सद्यश् चक्रुर् वसुंधराम् ॥ BrP_188.37 ॥ अभिषिच्य गवां वाक्याद् $ देवेन्द्रो वै जनार्दनम् & प्रीत्या सप्रश्रयं कृष्णं % पुनर् आह शचीपतिः ॥ BrP_188.38 ॥ {इन्द्र उवाच: } गवाम् एतत् कृतं वाक्यात् $ तथान्यद् अपि मे शृणु & यद् ब्रवीमि महाभाग % भारावतरणेच्छया ॥ BrP_188.39 ॥ ममांशः पुरुषव्याघ्रः $ पृथिव्यां पृथिवीधर & अवतीर्णो ऽर्जुनो नाम % स रक्ष्यो भवता सदा ॥ BrP_188.40 ॥ भारावतरणे सख्यं $ स ते वीरः करिष्यति & स रक्षणीयो भवता % यथात्मा मधुसूदन ॥ BrP_188.41 ॥ {श्रीभगवान् उवाच: } जानामि भारते वंशे $ जातं पार्थं तवांशतः & तम् अहं पालयिष्यामि % यावद् अस्मि महीतले ॥ BrP_188.42 ॥ यावन् महीतले शक्र $ स्थास्याम्य् अहम् अरिंदम & न तावद् अर्जुनं कश्चिद् % देवेन्द्र युधि जेष्यति ॥ BrP_188.43 ॥ कंसो नाम महाबाहुर् $ दैत्यो ऽरिष्टस् तथा परः & केशी kuvalayÃpŬo % नरकाद्यास् तथापरे ॥ BrP_188.44 ॥ हतेषु तेषु देवेन्द्र $ भविष्यति महाहवः & तत्र विद्धि सहस्राक्ष % भारावतरणं कृतम् ॥ BrP_188.45 ॥ स त्वं गच्छ न संतापं $ पुत्रार्थे कर्तुम् अर्हसि & नार्जुनस्य रिपुः कश्चिन् % ममाग्रे प्रभविष्यति ॥ BrP_188.46 ॥ अर्जुनार्थे त्व् अहं सर्वान् $ युधिष्ठिरपुरोगमान् & निवृत्ते भारते युद्धे % कुन्त्यै दास्यामि विक्षतान् ॥ BrP_188.47 ॥ {व्यास उवाच: } इत्य् उक्तः संपरिष्वज्य $ देवराजो जनार्दनम् & आरुह्यैरावतं नागं % पुनर् एव दिवं ययौ ॥ BrP_188.48 ॥ कृष्णो ऽपि सहितो गोभिर् $ गोपालैश् च पुनर् व्रजम् & आजगामाथ गोपीनां % दृष्टपूतेन वर्त्मना ॥ BrP_188.49 ॥ {व्यास उवाच: } गते शक्रे तु गोपालाः $ कृष्णम् अक्लिष्टकारिणम् & ऊचुः प्रीत्या धृतं दृष्ट्वा % तेन गोवर्धनाचलम् ॥ BrP_189.1 ॥ {गोपा ऊचुः: } वयम् अस्मान् महाभाग $ भवता महतो भयात् & गावश् च भवता त्राता % गिरिधारणकर्मणा ॥ BrP_189.2 ॥ bÃlakrŬeyam अतुला $ गोपालत्वं जुगुप्सितम् & दिव्यं च कर्म भवतः % किम् एतत् तात कथ्यताम् ॥ BrP_189.3 ॥ कालियो दमितस् तोये $ प्रलम्बो विनिपातितः & धृतो गोवर्धनश् चायं % शङ्कितानि मनांसि नः ॥ BrP_189.4 ॥ सत्यं सत्यं हरेः पादौ $ श्रयामो ऽमितविक्रम & यथा त्वद्वीर्यम् आलोक्य % न त्वां मन्यामहे नरम् ॥ BrP_189.5 ॥ देवो वा दानवो वा त्वं $ यक्षो गन्धर्व एव वा & किं चास्माकं विचारेण % बान्धवो ऽस्ति नमो ऽस्तु ते ॥ BrP_189.6 ॥ प्रीतिः सस्त्रीकुमारस्य $ व्रजस्य तव केशव & कर्म चेदम् अशक्यं यत् % समस्तैस् त्रिदशैर् अपि ॥ BrP_189.7 ॥ बालत्वं चातिवीर्यं च $ जन्म चास्मास्व् अशोभनम् & चिन्त्यमानम् अमेयात्मञ् % शङ्कां कृष्ण प्रयच्छति ॥ BrP_189.8 ॥ {व्यास उवाच: } क्षणं भूत्वा त्व् असौ तूष्णीं $ किंचित् प्रणयकोपवान् & इत्य् एवम् उक्तस् तैर् गोपैर् % आह कृष्णो द्विजोत्तमाः ॥ BrP_189.9 ॥ {श्रीकृष्ण उवाच: } मत्संबन्धेन वो गोपा $ यदि लज्जा न जायते & श्लाघ्यो वाहं ततः किं वो % विचारेण प्रयोजनम् ॥ BrP_189.10 ॥ यदि वो ऽस्ति मयि प्रीतिः $ श्लाघ्यो ऽहं भवतां यदि & तद् अर्घा बन्धुसदृशी % बान्धवाः क्रियतां मयि ॥ BrP_189.11 ॥ नाहं देवो न गन्धर्वो $ न यक्षो न च दानवः & अहं वो बान्धवो जातो % नातश् चिन्त्यम् अतो ऽन्यथा ॥ BrP_189.12 ॥ {व्यास उवाच: } इति श्रुत्वा हरेर् वाक्यं $ बद्धमौनास् ततो बलम् & ययुर् गोपा महाभागास् % तस्मिन् प्रणयकोपिनि ॥ BrP_189.13 ॥ कृष्णस् तु विमलं व्योम $ शरच्चन्द्रस्य चन्द्रिकाम् & तथा कुमुदिनीं फुल्लाम् % आमोदितदिगन्तराम् ॥ BrP_189.14 ॥ वनराजीं तथा कूजद्- $ भृङ्गमालामनोरमाम् & विलोक्य सह गोपीभिर् % मनश् चक्रे रतिं प्रति ॥ BrP_189.15 ॥ सह रामेण मधुरम् $ अतीव वनिताप्रियम् & जगौ कमलपादो ऽसौ % नाम तत्र कृतव्रतः ॥ BrP_189.16 ॥ रम्यं गीतध्वनिं श्रुत्वा $ संत्यज्यावसथांस् तदा & आजग्मुस् त्वरिता गोप्यो % यत्रास्ते मधुसूदनः ॥ BrP_189.17 ॥ शनैः शनैर् जगौ गोपी $ काचित् तस्य पदानुगा & दत्तावधाना काचिच् च % तम् एव मनसास्मरत् ॥ BrP_189.18 ॥ काचित् कृष्णेति कृष्णेति $ चोक्त्वा लज्जाम् उपाययौ & ययौ च काचित् प्रेमान्धा % तत्पार्श्वम् अविलज्जिता ॥ BrP_189.19 ॥ काचिद् आवसथस्यान्तः $ स्थित्वा दृष्ट्वा बहिर् गुरुम् & तन्मयत्वेन गोविन्दं % दध्यौ मीलितलोचना ॥ BrP_189.20 ॥ गोपीपरिवृतो रात्रिं $ शरच्चन्द्रमनोरमाम् & मानयाम् आस गोविन्दो % रासारम्भरसोत्सुकः ॥ BrP_189.21 ॥ गोप्यश् च वृन्दशः कृष्ण- $ चेष्टाभ्यायत्तमूर्तयः & अन्यदेशगते कृष्णे % चेरुर् वृन्दावनान्तरम् ॥ BrP_189.22 ॥ बभ्रमुस् तास् ततो गोप्यः $ कृष्णदर्शनलालसाः & कृष्णस्य चरणं रात्रौ % दृष्ट्वा वृन्दावने द्विजाः ॥ BrP_189.23 ॥ एवं नानाप्रकारासु $ कृष्णचेष्टासु तासु च & गोप्यो व्यग्राः समं चेरू % रम्यं वृन्दावनं वनम् ॥ BrP_189.24 ॥ निवृत्तास् तास् ततो गोप्यो $ निराशाः कृष्णदर्शने & यमुनातीरम् आगम्य % जगुस् तच्चरितं द्विजाः ॥ BrP_189.25 ॥ ततो ददृशुर् आयान्तं $ विकाशिमुखपङ्कजम् & गोप्यस् त्रैलोक्यगोप्तारं % कृष्णम् अक्लिष्टकारिणम् ॥ BrP_189.26 ॥ काचिद् आलोक्य गोविन्दम् $ आयान्तम् अतिहर्षिता & कृष्ण कृष्णेति कृष्णेति % प्राहोत्फुल्लविलोचना ॥ BrP_189.27 ॥ काचिद् भ्रूभङ्गुरं कृत्वा $ ललाटफलकं हरिम् & विलोक्य नेत्रभृङ्गाभ्यां % पपौ तन्मुखपङ्कजम् ॥ BrP_189.28 ॥ काचिद् आलोक्य गोविन्दं $ निमीलितविलोचना & तस्यैव रूपं ध्यायन्ती % yogÃrƬheva सा बभौ ॥ BrP_189.29 ॥ ततः कांचित् प्रियालापैः $ कांचिद् भ्रूभङ्गवीक्षितैः & निन्ये ऽनुनयम् अन्याश् च % करस्पर्शेन माधवः ॥ BrP_189.30 ॥ ताभिः प्रसन्नचित्ताभिर् $ गोपीभिः सह सादरम् & रराम रासगोष्ठीभिर् % उदारचरितो हरिः ॥ BrP_189.31 ॥ रासमण्डलबद्धो ऽपि $ कृष्णपार्श्वम् अनूद्गता & गोपीजनो न चैवाभूद् % एकस्थानस्थिरात्मना ॥ BrP_189.32 ॥ हस्ते प्रगृह्य चैकैकां $ गोपिकां रासमण्डलम् & चकार च करस्पर्श- % निमीलितदृशं हरिः ॥ BrP_189.33 ॥ ततः प्रववृते रम्या $ चलद्वलयनिस्वनैः & अनुयातशरत्काव्य- % गेयगीतिर् अनुक्रमाम् ॥ BrP_189.34 ॥ कृष्णः शरच्चन्द्रमसं $ कौमुदीकुमुदाकरम् & जगौ गोपीजनस् त्व् एकं % कृष्णनाम पुनः पुनः ॥ BrP_189.35 ॥ परिवृत्ता श्रमेणैका $ चलद्वलयतापिनी & ददौ बाहुलतां स्कन्धे % गोपी मधुविघातिनः ॥ BrP_189.36 ॥ काचित् प्रविलसद्बाहुः $ परिरभ्य चुचुम्ब तम् & गोपी गीतस्तुतिव्याज- % निपुणा मधुसूदनम् ॥ BrP_189.37 ॥ गोपीकपोलसंश्लेषम् $ अभिपद्य हरेर् भुजौ & पुलकोद्गमशस्याय % स्वेदाम्बुघनतां गतौ ॥ BrP_189.38 ॥ रासगेयं जगौ कृष्णो $ यावत् तारतरध्वनिः & साधु कृष्णेति कृष्णेति % तावत् ता द्विगुणं जगुः ॥ BrP_189.39 ॥ गते ऽनुगमनं चक्रुर् $ वलने संमुखं ययुः & प्रतिलोमानुलोमेन % भेजुर् गोपाङ्गना हरिम् ॥ BrP_189.40 ॥ स तदा सह गोपीभी $ रराम मधुसूदनः & स वर्षकोटिप्रतिमः % क्षणस् तेन विनाभवत् ॥ BrP_189.41 ॥ ता वार्यमाणाः पितृभिः $ पतिभिर् भ्रातृभिस् तथा & कृष्णं गोपाङ्गना रात्रौ % रमयन्ति रतिप्रियाः ॥ BrP_189.42 ॥ सो ऽपि कैशोरकवया $ मानयन् मधुसूदनः & रेमे ताभिर् अमेयात्मा % क्षपासु क्षपिताहितः ॥ BrP_189.43 ॥ तद्भर्तृषु तथा तासु $ सर्वभूतेषु चेश्वरः & आत्मस्वरूपरूपो ऽसौ % व्याप्य सर्वम् अवस्थितः ॥ BrP_189.44 ॥ यथा समस्तभूतेषु $ नभो ऽग्निः पृथिवी जलम् & वायुश् चात्मा तथैवासौ % व्याप्य सर्वम् अवस्थितः ॥ BrP_189.45 ॥ {व्यास उवाच: } प्रदोषार्धे कदाचित् तु $ रासासक्ते जनार्दने & त्रासयन् समदो गोष्ठान् % अरिष्टः समुपागतः ॥ BrP_189.46 ॥ सतोयतोयदाकारस् $ तीक्ष्णशृङ्गो ऽर्कलोचनः & खुराग्रपातैर् अत्यर्थं % दारयन् धरणीतलम् ॥ BrP_189.47 ॥ लेलिहानः सनिष्पेषं $ जिह्वयौष्ठौ पुनः पुनः & संरम्भाक्षिप्तलाङ्गूलः % कठिनस्कन्धबन्धनः ॥ BrP_189.48 ॥ उदग्रककुदाभोगः $ प्रमाणाद् दुरतिक्रमः & विण्मूत्रालिप्तपृष्ठाङ्गो % गवाम् उद्वेगकारकः ॥ BrP_189.49 ॥ प्रलम्बकण्ठो ऽभिमुखस् $ तरुघाताङ्किताननः & पातयन् स गवां गर्भान् % दैत्यो वृषभरूपधृक् ॥ BrP_189.50 ॥ सूदयंस् तरसा सर्वान् $ वनान्य् अटति यः सदा & ततस् तम् अतिघोराक्षम् % अवेक्ष्यातिभयातुराः ॥ BrP_189.51 ॥ गोपा गोपस्त्रियश् चैव $ कृष्ण कृष्णेति चुक्रुशुः & सिंहनादं ततश् चक्रे % तलशब्दं च केशवः ॥ BrP_189.52 ॥ तच्छब्दश्रवणाच् चासौ $ दामोदरमुखं ययौ & अग्रन्यस्तविषाणाग्रः % कृष्णकुक्षिकृतेक्षणः ॥ BrP_189.53 ॥ अभ्यधावत दुष्टात्मा $ दैत्यो वृषभरूपधृक् & आयान्तं दैत्यवृषभं % दृष्ट्वा कृष्णो महाबलम् ॥ BrP_189.54 ॥ न चचाल ततः स्थानाद् $ अवज्ञास्मितलीलया & आसन्नं चैव जग्राह % ग्राहवन् मधुसूदनः ॥ BrP_189.55 ॥ जघान जानुना कुक्षौ $ विषाणग्रहणाचलम् & तस्य दर्पबलं हत्वा % गृहीतस्य विषाणयोः ॥ BrP_189.56 ॥ ÃpŬayad अरिष्टस्य $ कण्ठं क्लिन्नम् इवाम्बरम् & उत्पाट्य शृङ्गम् एकं च % tenaivÃtìayat ततः ॥ BrP_189.57 ॥ ममार स महादैत्यो $ मुखाच् छोणितम् उद्वमन् & तुष्टुवुर् निहते तस्मिन् % गोपा दैत्ये जनार्दनम् \ जम्भे हते सहस्राक्षं # पुरा देवगणा यथा ॥ BrP_189.58 ॥ {व्यास उवाच: } ककुद्मिनि हते ऽरिष्टे $ धेनुके च निपातिते & प्रलम्बे निधनं नीते % धृते गोवर्धनाचले ॥ BrP_190.1 ॥ दमिते कालिये नागे $ भग्ने तुङ्गद्रुमद्वये & हतायां पूतनायां च % शकटे परिवर्तिते ॥ BrP_190.2 ॥ कंसाय नारदः प्राह $ यथावृत्तम् अनुक्रमात् & यशोदादेवकीगर्भ- % परिवर्ताद्य् अशेषतः ॥ BrP_190.3 ॥ श्रुत्वा तत् सकलं कंसो $ नारदाद् देवदर्शनात् & वसुदेवं प्रति तदा % कोपं चक्रे स दुर्मतिः ॥ BrP_190.4 ॥ सो ऽतिकोपाद् उपालभ्य $ सर्वयादवसंसदि & जगर्हे यादवांश् चापि % कार्यं चैतद् अचिन्तयत् ॥ BrP_190.5 ॥ यावन् न बलम् ÃrƬhau $ बलकृष्णौ सुबालकौ & तावद् एव मया वध्याव् % असाध्यौ rƬhayauvanau ॥ BrP_190.6 // चाणूरो ऽत्र महावीर्यो $ मुष्टिकश् च महाबलः & एताभ्यां मल्लयुद्धे तौ % घातयिष्यामि दुर्मदौ ॥ BrP_190.7 ॥ धनुर्महमहायाग- $ व्याजेनानीय तौ व्रजात् & तथा तथा करिष्यामि % यास्यतः संक्षयं यथा ॥ BrP_190.8 ॥ {व्यास उवाच: } इत्य् आलोच्य स दुष्टात्मा $ कंसो रामजनार्दनौ & हन्तुं कृतमतिर् वीरम् % अक्रूरं वाक्यम् अब्रवीत् ॥ BrP_190.9 ॥ {कंस उवाच: } भो भो दानपते वाक्यं $ क्रियतां प्रीतये मम & इतः स्यन्दनम् आरुह्य % गम्यतां नन्दगोकुलम् ॥ BrP_190.10 ॥ वसुदेवसुतौ तत्र $ विष्णोर् अंशसमुद्भवौ & नाशाय किल संभूतौ % मम दुष्टौ प्रवर्धतः ॥ BrP_190.11 ॥ धनुर्महमहायागश् $ चतुर्दश्यां भविष्यति & आनेयौ भवता तौ तु % मल्लयुद्धाय तत्र वै ॥ BrP_190.12 ॥ चाणूरमुष्टिकौ मल्लौ $ नियुद्धकुशलौ मम & ताभ्यां सहानयोर् युद्धं % सर्वलोको ऽत्र पश्यतु ॥ BrP_190.13 ॥ नागः kuvalayÃpŬo $ महामात्रप्रचोदितः & स तौ निहंस्यते पापौ % वसुदेवात्मजौ शिशू ॥ BrP_190.14 ॥ तौ हत्वा वसुदेवं च $ नन्दगोपं च दुर्मतिम् & हनिष्ये पितरं चैव % उग्रसेनं च दुर्मतिम् ॥ BrP_190.15 ॥ ततः समस्तगोपानां $ गोधनान्य् अखिलान्य् अहम् & वित्तं चापहरिष्यामि % दुष्टानां मद्वधैषिणाम् ॥ BrP_190.16 ॥ त्वाम् ऋते यादवाश् चेमे $ दुष्टा दानपते मम & एतेषां च वधायाहं % प्रयतिष्याम्य् अनुक्रमात् ॥ BrP_190.17 ॥ ततो निष्कण्टकं सर्वं $ राज्यम् एतद् अयादवम् & प्रसाधिष्ये त्वया तस्मान् % मत्प्रीत्या वीर गम्यताम् ॥ BrP_190.18 ॥ यथा च माहिषं सर्पिर् $ दधि चाप्य् उपहार्य वै & गोपाः समानयन्त्य् आशु % त्वया वाच्यास् तथा तथा ॥ BrP_190.19 ॥ {व्यास उवाच: } इत्य् आज्ञप्तस् तदाक्रूरो $ महाभागवतो द्विजाः & प्रीतिमान् अभवत् कृष्णं % श्वो द्रक्ष्यामीति सत्वरः ॥ BrP_190.20 ॥ तथेत्य् उक्त्वा तु राजानं $ रथम् आरुह्य सत्वरः & निश्चक्राम तदा पुर्या % मथुराया मधुप्रियः ॥ BrP_190.21 ॥ {व्यास उवाच: } केशी चापि बलोदग्रः $ कंसदूतः प्रचोदितः & कृष्णस्य निधनाकाङ्क्षी % वृन्दावनम् उपागमत् ॥ BrP_190.22 ॥ स खुरक्षतभूपृष्ठः $ सटाक्षेपधुताम्बुदः & पुनर् विक्रान्तचन्द्रार्क- % मार्गो गोपान्तम् आगमत् ॥ BrP_190.23 ॥ तस्य ह्रेषितशब्देन $ गोपाला दैत्यवाजिनः & गोप्यश् च भयसंविग्ना % गोविन्दं शरणं ययुः ॥ BrP_190.24 ॥ त्राहि त्राहीति गोविन्दस् $ तेषां श्रुत्वा तु तद्वचः & सतोयजलदध्वान- % गम्भीरम् इदम् उक्तवान् ॥ BrP_190.25 ॥ {गोविन्द उवाच: } अलं त्रासेन गोपालाः $ केशिनः किं भयातुरैः & भवद्भिर् गोपजातीयैर् % वीरवीर्यं विलोप्यते ॥ BrP_190.26 ॥ किम् अनेनाल्पसारेण $ ह्रेषितारोपकारिणा & दैतेयबलवाह्येन % वल्गता दुष्टवाजिना ॥ BrP_190.27 ॥ एह्य् एहि दुष्ट कृष्णो ऽहं $ पूष्णस् त्व् इव पिनाकधृक् & पातयिष्यामि दशनान् % वदनाद् अखिलांस् तव ॥ BrP_190.28 ॥ {व्यास उवाच: } इत्य् उक्त्वा स तु गोविन्दः $ केशिनः संमुखं ययौ & विवृतास्यश् च सो ऽप्य् एनं % दैतेयश् च उपाद्रवत् ॥ BrP_190.29 ॥ बाहुम् आभोगिनं कृत्वा $ मुखे तस्य जनार्दनः & प्रवेशयाम् आस तदा % केशिनो दुष्टवाजिनः ॥ BrP_190.30 ॥ केशिनो वदनं तेन $ विशता कृष्णबाहुना & शातिता दशनास् तस्य % सिताभ्रावयवा इव ॥ BrP_190.31 ॥ कृष्णस्य ववृधे बाहुः $ केशिदेहगतो द्विजाः & विनाशाय यथा व्याधिर् % आप्तभूतैर् उपेक्षितः ॥ BrP_190.32 ॥ विपाटितौष्ठो बहुलं $ सफेनं रुधिरं वमन् & सृक्कणी विवृते चक्रे % विश्लिष्टे मुक्तबन्धने ॥ BrP_190.33 ॥ जगाम धरणीं पादैः $ शकृन्मूत्रं समुत्सृजन् & स्वेदार्द्रगात्रः श्रान्तश् च % निर्यत्नः सो ऽभवत् ततः ॥ BrP_190.34 ॥ व्यादितास्यो महारौद्रः $ सो ऽसुरः कृष्णबाहुना & निपपात द्विधाभूतो % वैद्युतेन यथा द्रुमः ॥ BrP_190.35 ॥ द्विपादपृष्ठपुच्छार्ध- $ श्रवणैकाक्षनासिके & केशिनस् ते द्विधा भूते % शकले च विरेजतुः ॥ BrP_190.36 ॥ हत्वा तु केशिनं कृष्णो $ मुदितैर् गोपकैर् वृतः & अनायस्ततनुः स्वस्थो % हसंस् तत्रैव संस्थितः ॥ BrP_190.37 ॥ ततो गोपाश् च गोप्यश् च $ हते केशिनि विस्मिताः & तुष्टुवुः पुण्डरीकाक्षम् % अनुरागमनोरमम् ॥ BrP_190.38 ॥ आययौ त्वरितो विप्रो $ नारदो जलदस्थितः & केशिनं निहतं दृष्ट्वा % हर्षनिर्भरमानसः ॥ BrP_190.39 ॥ {नारद उवाच: } साधु साधु जगन्नाथ $ लीलयैव यद् अच्युत & निहतो ऽयं त्वया केशी % क्लेशदस् त्रिदिवौकसाम् ॥ BrP_190.40 ॥ सुकर्माण्य् अवतारे तु $ कृतानि मधुसूदन & यानि वै विस्मितं चेतस् % तोषम् एतेन मे गतम् ॥ BrP_190.41 ॥ तुरगस्यास्य शक्रो ऽपि $ कृष्ण देवाश् च बिभ्यति & धुतकेसरजालस्य % ह्रेषतो ऽभ्रावलोकिनः ॥ BrP_190.42 ॥ यस्मात् त्वयैष दुष्टात्मा $ हतः केशी जनार्दन & तस्मात् केशवनाम्ना त्वं % लोके गेयो भविष्यसि ॥ BrP_190.43 ॥ स्वस्त्य् अस्तु ते गमिष्यामि $ कंसयुद्धे ऽधुना पुनः & परश्वो ऽहं समेष्यामि % त्वया केशिनिषूदन ॥ BrP_190.44 ॥ उग्रसेनसुते कंसे $ सानुगे विनिपातिते & भारावतारकर्ता त्वं % पृथिव्या धरणीधर ॥ BrP_190.45 ॥ तत्रानेकप्रकारेण $ युद्धानि पृथिवीक्षिताम् & द्रष्टव्यानि मया युष्मत्- % प्रणीतानि जनार्दन ॥ BrP_190.46 ॥ सो ऽहं यास्यामि गोविन्द $ देवकार्यं महत् कृतम् & त्वया सभाजितश् चाहं % स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥ BrP_190.47 ॥ {व्यास उवाच: } नारदे तु गते कृष्णः $ सह गोपैर् अविस्मितः & विवेश गोकुलं गोपी- % नेत्रपानैकभाजनम् ॥ BrP_190.48 ॥ {व्यास उवाच: } अक्रूरो ऽपि विनिष्क्रम्य $ स्यन्दनेनाशुगामिना & कृष्णसंदर्शनासक्तः % प्रययौ नन्दगोकुले ॥ BrP_191.1 ॥ चिन्तयाम् आस चाक्रूरो $ नास्ति धन्यतरो मया & यो ऽहम् अंशावतीर्णस्य % मुखं द्रक्ष्यामि चक्रिणः ॥ BrP_191.2 ॥ अद्य मे सफलं जन्म $ सुप्रभाता च मे निशा & यद् उन्निद्राब्जपत्त्राक्षं % विष्णोर् द्रक्ष्याम्य् अहम् मुखम् ॥ BrP_191.3 ॥ पापं हरति यत् पुंसां $ स्मृतं संकल्पनामयम् & तत् पुण्डरीकनयनं % विष्णोर् द्रक्ष्याम्य् अहं मुखम् ॥ BrP_191.4 ॥ निर्जग्मुश् च यतो वेदा $ वेदाङ्गान्य् अखिलानि च & द्रक्ष्यामि यत् परं धाम % देवानां भगवन्मुखम् ॥ BrP_191.5 ॥ यज्ञेषु यज्ञपुरुषः $ पुरुषैः पुरुषोत्तमः & इज्यते यो ऽखिलाधारस् % तं द्रक्ष्यामि जगत्पतिम् ॥ BrP_191.6 ॥ इष्ट्वा यम् इन्द्रो यज्ञानां $ शतेनामरराजताम् & अवाप तम् अनन्तादिम् % अहं द्रक्ष्यामि केशवम् ॥ BrP_191.7 ॥ न ब्रह्मा नेन्द्ररुद्राश्वि- $ वस्वादित्यमरुद्गणाः & यस्य स्वरूपं जानन्ति % स्पृशत्य् अद्य स मे हरिः ॥ BrP_191.8 ॥ सर्वात्मा सर्वगः सर्वः $ सर्वभूतेषु संस्थितः & यो भवत्य् अव्ययो व्यापी % स वीक्ष्यते मयाद्य ह ॥ BrP_191.9 ॥ मत्स्यकूर्मवराहाद्यैः $ सिंहरूपादिभिः स्थितम् & चकार योगतो योगं % स माम् आलापयिष्यति ॥ BrP_191.10 ॥ सांप्रतं च जगत्स्वामी $ कार्यजाते व्रजे स्थितिम् & कर्तुं मनुष्यतां प्राप्तः % स्वेच्छादेहधृग् अव्ययः ॥ BrP_191.11 ॥ यो ऽनन्तः पृथिवीं धत्ते $ शिखरस्थितिसंस्थिताम् & सो ऽवतीर्णो जगत्यर्थे % माम् अक्रूरेति वक्ष्यति ॥ BrP_191.12 ॥ पितृबन्धुसुहृद्भ्रातृ- $ मातृबन्धुमयीम् इमाम् & यन्मायां नालम् उद्धर्तुं % जगत् तस्मै नमो नमः ॥ BrP_191.13 ॥ तरन्त्य् अविद्यां विततां $ हृदि यस्मिन् निवेशिते & योगमायाम् इमां मर्त्यास् % तस्मै विद्यात्मने नमः ॥ BrP_191.14 ॥ यज्वभिर् यज्ञपुरुषो $ वासुदेवश् च शाश्वतैः & वेदान्तवेदिभिर् विष्णुः % प्रोच्यते यो नतो ऽस्मि तम् ॥ BrP_191.15 ॥ तथा यत्र जगद् धाम्नि $ धार्यते च प्रतिष्ठितम् & सदसत्त्वं स सत्त्वेन % मय्य् असौ यातु सौम्यताम् ॥ BrP_191.16 ॥ स्मृते सकलकल्याण- $ भाजनं यत्र जायते & पुरुषप्रवरं नित्यं % व्रजामि शरणं हरिम् ॥ BrP_191.17 ॥ {व्यास उवाच: } इत्थं स चिन्तयन् विष्णुं $ भक्तिनम्रात्ममानसः & अक्रूरो गोकुलं प्राप्तः % किंचित् सूर्ये विराजति ॥ BrP_191.18 ॥ स ददर्श तदा तत्र $ कृष्णम् आदोहने गवाम् & वत्समध्यगतं फुल्ल- % नीलोत्पलदलच्छविम् ॥ BrP_191.19 ॥ प्रफुल्लपद्मपत्त्राक्षं $ श्रीवत्साङ्कितवक्षसम् & प्रलम्बबाहुम् आयाम- % तुङ्गोरस्थलम् उन्नसम् ॥ BrP_191.20 ॥ सविलासस्मिताधारं $ बिभ्राणं मुखपङ्कजम् & तुङ्गरक्तनखं पद्भ्यां % धरण्यां सुप्रतिष्ठितम् ॥ BrP_191.21 ॥ बिभ्राणं वाससी पीते $ वन्यपुष्पविभूषितम् & सान्द्रनीललताहस्तं % सिताम्भोजावतंसकम् ॥ BrP_191.22 ॥ हंसेन्दुकुन्दधवलं $ नीलाम्बरधरं द्विजाः & तस्यानु बलभद्रं च % ददर्श यदुनन्दनम् ॥ BrP_191.23 ॥ प्रांशुम् उत्तुङ्गबाहुं च $ विकाशिमुखपङ्कजम् & मेघमालापरिवृतं % कैलासाद्रिम् इवापरम् ॥ BrP_191.24 ॥ तौ दृष्ट्वा विकसद्वक्त्र- $ सरोजः स महामतिः & pulakäcitasarvÃÇgas % तदाक्रूरो ऽभवद् द्विजाः ॥ BrP_191.25 ॥ य एतत् परमं धाम $ एतत् तत् परमं पदम् & अभवद् वासुदेवो ऽसौ % द्विधा यो ऽयं व्यवस्थितः ॥ BrP_191.26 ॥ साफल्यम् अक्ष्णोर् युगपन् ममास्तु BrP_191.27a दृष्टे जगद्धातरि हासम् उच्चैः BrP_191.27b अप्य् अङ्गम् एतद् भगवत्प्रसादाद् BrP_191.27c दत्ताङ्गसङ्गे फलवर्त्म तत् स्यात् BrP_191.27d अद्यैव स्पृष्ट्वा मम हस्तपद्मं BrP_191.28a करिष्यति श्रीमदनन्तमूर्तिः BrP_191.28b यस्याङ्गुलिस्पर्शहताखिलाघैर् BrP_191.28c अवाप्यते सिद्धिर् अनुत्तमा नरैः BrP_191.28d तथाश्विरुद्रेन्द्रवसुप्रणीता BrP_191.29a देवाः प्रयच्छन्ति वरं प्रहृष्टाः BrP_191.29b चक्रं घ्नता दैत्यपतेर् हृतानि BrP_191.29c दैत्याङ्गनानां नयनान्तराणि BrP_191.29d यत्राम्बु विन्यस्य बलिर् मनोभ्याम् BrP_191.30a अवाप भोगान् वसुधातलस्थः BrP_191.30b तथामरेशस् त्रिदशाधिपत्यं BrP_191.30c मन्वन्तरं पूर्णम् अवाप शक्रः BrP_191.30d अथेश मां कंसपरिग्रहेण BrP_191.31a दोषास्पदीभूतम् अदोषयुक्तम् BrP_191.31b कर्ता न मानोपहितं धिग् अस्तु BrP_191.31c यस्मान् मनः साधुबहिष्कृतो यः BrP_191.31d ज्ञानात्मकस्याखिलसत्त्वराशेर् BrP_191.32a व्यावृत्तदोषस्य सदास्फुटस्य BrP_191.32b किं वा जगत्य् अत्र समस्तपुंसाम् BrP_191.32c अज्ञातम् अस्यास्ति हृदि स्थितस्य BrP_191.32d तस्माद् अहं भक्तिविनम्रगात्रो BrP_191.33a व्रजामि विश्वेश्वरम् ईश्वराणाम् BrP_191.33b अंशावतारं पुरुषोत्तमस्य BrP_191.33c अनादिमध्यान्तम् अजस्य विष्णोः BrP_191.33d {व्यास उवाच: } चिन्तयन्न् इति गोविन्दम् $ उपगम्य स यादवः & अक्रूरो ऽस्मीति चरणौ % ननाम शिरसा हरेः ॥ BrP_192.1 ॥ सो ऽप्य् एनं ध्वजवज्राब्ज- $ कृतचिह्नेन पाणिना & संस्पृश्याकृष्य च प्रीत्या % sugìhaæ परिषस्वजे ॥ BrP_192.2 ॥ कृतसंवदनौ तेन $ यथावद् बलकेशवौ & ततः प्रविष्टौ सहसा % तम् आदायात्ममन्दिरम् ॥ BrP_192.3 ॥ सह ताभ्यां तदाक्रूरः $ कृतसंवन्दनादिकः & भुक्तभोज्यो यथान्यायम् % आचचक्षे ततस् तयोः ॥ BrP_192.4 ॥ यथा निर्भर्त्सितस् तेन $ कंसेनानकदुन्दुभिः & यथा च देवकी देवी % दानवेन दुरात्मना ॥ BrP_192.5 ॥ उग्रसेने यथा कंसः $ स दुरात्मा च वर्तते & यं चैवार्थं समुद्दिश्य % कंसेन स विसर्जितः ॥ BrP_192.6 ॥ तत् सर्वं विस्तराच् छ्रुत्वा $ भगवान् केशिसूदनः & उवाचाखिलम् एतत् तु % ज्ञातं दानपते मया ॥ BrP_192.7 ॥ करिष्ये च महाभाग $ यद् अत्रौपायिकं मतम् & विचिन्त्यं नान्यथैतत् ते % विद्धि कंसं हतं मया ॥ BrP_192.8 ॥ अहं रामश् च मथुरां $ श्वो यास्यावः समं त्वया & गोपवृद्धाश् च यास्यन्ति % आदायोपायनं बहु ॥ BrP_192.9 ॥ निशेयं नीयतां वीर $ न चिन्तां कर्तुम् अर्हसि & त्रिरात्राभ्यन्तरे कंसं % हनिष्यामि सहानुगम् ॥ BrP_192.10 ॥ {व्यास उवाच: } समादिश्य ततो गोपान् $ अक्रूरो ऽपि सकेशवः & सुष्वाप बलभद्रश् च % नन्दगोपगृहे गतः ॥ BrP_192.11 ॥ ततः प्रभाते विमले $ रामकृष्णौ महाबलौ & अक्रूरेण समं गन्तुम् % उद्यतौ मथुरां पुरीम् ॥ BrP_192.12 ॥ दृष्ट्वा गोपीजनः सास्रः $ श्लथद्वलयबाहुकः & निश्वसंश् चातिदुःखार्तः % प्राह चेदं परस्परम् ॥ BrP_192.13 ॥ मथुरां प्राप्य गोविन्दः $ कथं गोकुलम् एष्यति & नागरस्त्रीकलालाप- % मधु श्रोत्रेण पास्यति ॥ BrP_192.14 ॥ विलासिवाक्यजातेषु $ नागरीणां कृतास्पदम् & चित्तम् अस्य कथं ग्राम्य- % गोपगोपीषु यास्यति ॥ BrP_192.15 ॥ सारं समस्तगोष्ठस्य $ विधिना हरता हरिम् & प्रहृतं गोपयोषित्सु % निघृणेन दुरात्मना ॥ BrP_192.16 ॥ भावगर्भस्मितं वाक्यं $ विलासललिता गतिः & नागरीणाम् अतीवैतत् % कटाक्षेक्षितम् एव तु ॥ BrP_192.17 ॥ ग्राम्यो हरिर् अयं तासां $ विलासनिगडैर् यतः & भवतीनां पुनः पार्श्वं % कया युक्त्या समेष्यति ॥ BrP_192.18 ॥ एषो हि रथम् आरुह्य $ मथुरां याति केशवः & अक्रूरक्रूरकेणापि % हताशेन प्रतारितः ॥ BrP_192.19 ॥ किं न वेत्ति नृशंसो ऽयम् $ अनुरागपरं जनम् & येनेमम् अक्षराह्लादं % नयत्य् अन्यत्र नो हरिम् ॥ BrP_192.20 ॥ एष रामेण सहितः $ प्रयात्य् अत्यन्तनिर्घृणः & रथम् आरुह्य गोविन्दस् % त्वर्यताम् अस्य वारणे ॥ BrP_192.21 ॥ गुरूणाम् अग्रतो वक्तुं $ किं ब्रवीषि न नः क्षमम् & गुरवः किं करिष्यन्ति % दग्धानां विरहाग्निना ॥ BrP_192.22 ॥ नन्दगोपमुखा गोपा $ गन्तुम् एते समुद्यताः & नोद्यमं कुरुते कश्चिद् % गोविन्दविनिवर्तने ॥ BrP_192.23 ॥ सुप्रभाताद्य रजनी $ मथुरावासियोषिताम् & यासाम् अच्युतवक्त्राब्जे % याति नेत्रालिभोग्यताम् ॥ BrP_192.24 ॥ धन्यास् ते पथि ये कृष्णम् $ इतो यान्तम् अवारिताः & उद्वहिष्यन्ति पश्यन्तः % स्वदेहं pulakäcitam ॥ BrP_192.25 // मथुरानगरीपौर- $ नयनानां महोत्सवः & गोविन्दवदनालोकाद् % अतीवाद्य भविष्यति ॥ BrP_192.26 ॥ को नु स्वप्नः सभाग्याभिर् $ दृष्टस् ताभिर् अधोक्षजम् & विस्तारिकान्तनयना % या द्रक्ष्यन्त्य् अनिवारितम् ॥ BrP_192.27 ॥ अहो गोपीजनस्यास्य $ दर्शयित्वा महानिधिम् & उद्धृतान्य् अद्य नेत्राणि % विधात्राकरुणात्मना ॥ BrP_192.28 ॥ अनुरागेण शैथिल्यम् $ अस्मासु व्रजतो हरेः & शैथिल्यम् उपयान्त्य् आशु % करेषु वलयान्य् अपि ॥ BrP_192.29 ॥ अक्रूरः क्रूरहृदयः $ शीघ्रं प्रेरयते हयान् & एवम् आर्तासु योषित्सु % घृणा कस्य न जायते ॥ BrP_192.30 ॥ हे हे कृष्ण रथस्योच्चैश् $ चक्ररेणुर् निरीक्ष्यताम् & दूरीकृतो हरिर् येन % सो ऽपि रेणुर् न लक्ष्यते ॥ BrP_192.31 ॥ इत्य् एवम् अतिहार्देन $ गोपीजननिरीक्षितः & तत्याज व्रजभूभागं % सह रामेण केशवः ॥ BrP_192.32 ॥ गच्छन्तो जवनाश्वेन $ रथेन यमुनातटम् & प्राप्ता मध्याह्नसमये % रामाक्रूरजनार्दनाः ॥ BrP_192.33 ॥ अथाह कृष्णम् अक्रूरो $ भवद्भ्यां तावद् आस्यताम् & यावत् करोमि कालिन्द्याम् % आह्निकार्हणम् अम्भसि ॥ BrP_192.34 ॥ तथेत्य् उक्ते ततः स्नातः $ स्वाचान्तः स महामतिः & दध्यौ ब्रह्म परं विप्राः % प्रविश्य यमुनाजले ॥ BrP_192.35 ॥ phaïÃsahasramÃlìhyaæ $ बलभद्रं ददर्श सः & कुन्दामलाङ्गम् उन्निद्र- % पद्मपत्त्रायतेक्षणम् ॥ BrP_192.36 ॥ वृतं वासुकिडिम्भौघैर् $ महद्भिः पवनाशिभिः & संस्तूयमानम् उद्गन्धि- % वनमालाविभूषितम् ॥ BrP_192.37 ॥ दधानम् असिते वस्त्रे $ चारुरूपावतंसकम् & चारुकुण्डलिनं मत्तम् % अन्तर्जलतले स्थितम् ॥ BrP_192.38 ॥ तस्योत्सङ्गे घनश्यामम् $ आताम्रायतलोचनम् & चतुर्बाहुम् उदाराङ्गं % चक्राद्यायुधभूषणम् ॥ BrP_192.39 ॥ पीते वसानं वसने $ चित्रमाल्यविभूषितम् & शक्रचापतडिन्माला- % विचित्रम् इव तोयदम् ॥ BrP_192.40 ॥ श्रीवत्सवक्षसं चारु- $ केयूरमुकुटोज्ज्वलम् & ददर्श कृष्णम् अक्लिष्टं % पुण्डरीकावतंसकम् ॥ BrP_192.41 ॥ सनन्दनाद्यैर् मुनिभिः $ सिद्धयोगैर् अकल्मषैः & संचिन्त्यमानं मनसा % नासाग्रन्यस्तलोचनैः ॥ BrP_192.42 ॥ बलकृष्णौ तदाक्रूरः $ प्रत्यभिज्ञाय विस्मितः & अचिन्तयद् अथो शीघ्रं % कथम् अत्रागताव् इति ॥ BrP_192.43 ॥ विवक्षोः स्तम्भयाम् आस $ वाचं तस्य जनार्दनः & ततो निष्क्रम्य सलिलाद् % रथम् अभ्यागतः पुनः ॥ BrP_192.44 ॥ ददर्श तत्र चैवोभौ $ रथस्योपरि संस्थितौ & रामकृष्णौ यथा पूर्वं % मनुष्यवपुषान्वितौ ॥ BrP_192.45 ॥ निमग्नश् च पुनस् तोये $ ददृशे स तथैव तौ & संस्तूयमानौ गन्धर्वैर् % मुनिसिद्धमहोरगैः ॥ BrP_192.46 ॥ ततो विज्ञातसद्भावः $ स तु दानपतिस् तदा & तुष्टाव सर्वविज्ञान- % मयम् अच्युतम् ईश्वरम् ॥ BrP_192.47 ॥ {अक्रूर उवाच: } तन्मात्ररूपिणे ऽचिन्त्य- $ महिम्ने परमात्मने & व्यापिने नैकरूपैक- % स्वरूपाय नमो नमः ॥ BrP_192.48 ॥ शब्दरूपाय ते ऽचिन्त्य- $ हविर्भूताय ते नमः & नमो विज्ञानरूपाय % पराय प्रकृतेः प्रभो ॥ BrP_192.49 ॥ भूतात्मा चेन्द्रियात्मा च $ प्रधानात्मा तथा भवान् & आत्मा च परमात्मा च % त्वम् एकः पञ्चधा स्थितः ॥ BrP_192.50 ॥ प्रसीद सर्वधर्मात्मन् $ क्षराक्षर महेश्वर & ब्रह्मविष्णुशिवाद्याभिः % कल्पनाभिर् उदीरितः ॥ BrP_192.51 ॥ अनाख्येयस्वरूपात्मन्न् $ अनाख्येयप्रयोजन & अनाख्येयाभिधान त्वां % नतो ऽस्मि परमेश्वरम् ॥ BrP_192.52 ॥ न यत्र नाथ विद्यन्ते $ नामजात्यादिकल्पनाः & तद् ब्रह्म परमं नित्यम् % अविकारि भवान् अजः ॥ BrP_192.53 ॥ न कल्पनाम् ऋते ऽर्थस्य $ सर्वस्याधिगमो यतः & ततः कृष्णाच्युतानन्त % विष्णुसंज्ञाभिर् Ŭyase ॥ BrP_192.54 // सर्वात्मंस् त्वम् अज विकल्पनाभिर् एतैर् BrP_192.55a देवास् त्वं जगद् अखिलं त्वम् एव विश्वम् BrP_192.55b विश्वात्मंस् त्वम् अतिविकारभेदहीनः BrP_192.55c सर्वस्मिन् नहि भवतो ऽस्ति किंचिद् अन्यत् BrP_192.55d त्वं ब्रह्मा पशुपतिर् अर्यमा विधाता BrP_192.56a त्वं धाता त्रिदशपतिः समीरणो ऽग्निः BrP_192.56b तोयेशो धनपतिर् अन्तकस् त्वम् एको BrP_192.56c भिन्नात्मा जगद् अपि पासि शक्तिभेदैः BrP_192.56d विश्वं भवान् सृजति हन्ति गभस्तिरूपो BrP_192.57a विश्वं च ते गुणमयो ऽयम् अज प्रपञ्चः BrP_192.57b रूपं परं सदितिवाचकम् अक्षरं यज् BrP_192.57c ज्ञानात्मने सदसते प्रणतो ऽस्मि तस्मै BrP_192.57d ओं नमो वासुदेवाय $ नमः संकर्षणाय च & प्रद्युम्नाय नमस् तुभ्यम् % अनिरुद्धाय ते नमः ॥ BrP_192.58 ॥ {व्यास उवाच: } एवम् अन्तर् जले कृष्णम् $ अभिष्टूय स यादवः & अर्घयाम् आस सर्वेशं % धूपपुष्पैर् मनोमयैः ॥ BrP_192.59 ॥ परित्यज्यान्यविषयं $ मनस् तत्र निवेश्य सः & ब्रह्मभूते चिरं स्थित्वा % विरराम समाधितः ॥ BrP_192.60 ॥ कृतकृत्यम् इवात्मानं $ मन्यमानो द्विजोत्तमाः & आजगाम रथं भूयो % निर्गम्य यमुनाम्भसः ॥ BrP_192.61 ॥ रामकृष्णौ ददर्शाथ $ यथापूर्वम् अवस्थितौ & विस्मिताक्षं तदाक्रूरं % तं च कृष्णो 'bhyabhëata ॥ BrP_192.62 // {श्रीकृष्ण उवाच: } किं त्वया दृष्टम् आश्चर्यम् $ अक्रूर यमुनाजले & विस्मयोत्फुल्लनयनो % भवान् संलक्ष्यते यतः ॥ BrP_192.63 ॥ {अक्रूर उवाच: } अन्तर् जले यद् आश्चर्यं $ दृष्टं तत्र मयाच्युत & तद् अत्रैव हि पश्यामि % मूर्तिमत् पुरतः स्थितम् ॥ BrP_192.64 ॥ जगद् एतन् महाश्चर्य- $ रूपं यस्य महात्मनः & तेनाश्चर्यपरेणाहं % भवता कृष्ण संगतः ॥ BrP_192.65 ॥ तत् किम् एतेन मथुरां $ प्रयामो मधुसूदन & बिभेमि कंसाद् धिग् जन्म % परपिण्डोपजीविनः ॥ BrP_192.66 ॥ {व्यास उवाच: } इत्य् उक्त्वा चोदयाम् आस $ तान् हयान् वातरंहसः & संप्राप्तश् चापि सायाह्ने % सो ऽक्रूरो मथुरां पुरीम् \ विलोक्य मथुरां कृष्णं # रामं चाह स यादवः ॥ BrP_192.67 ॥ {अक्रूर उवाच: } पद्भ्यां यातं महावीर्यौ $ रथेनैको विशाम्य् अहम् & गन्तव्यं वसुदेवस्य % नो भवद्भ्यां तथा गृहे \ युवयोर् हि कृते वृद्धः # कंसेन स निरस्यते ॥ BrP_192.68 ॥ {व्यास उवाच: } इत्य् उक्त्वा प्रविवेशासाव् $ अक्रूरो मथुरां पुरीम् & प्रविष्टौ रामकृष्णौ च % राजमार्गम् उपागतौ ॥ BrP_192.69 ॥ स्त्रीभिर् नरैश् च सानन्द- $ लोचनैर् अभिविक्षितौ & जग्मतुर् लीलया वीरौ % प्राप्तौ बालगजाव् इव ॥ BrP_192.70 ॥ भ्रममाणौ तु तौ दृष्ट्वा $ रजकं रङ्गकारकम् & अयाचेतां स्वरूपाणि % वासांसि रुचिराणि तौ ॥ BrP_192.71 ॥ कंसस्य रजकः सो ऽथ $ prasÃdÃrƬhavismaya÷ & बहून्य् आक्षेपवाक्यानि % प्राहोच्चै रामकेशवौ ॥ BrP_192.72 ॥ ततस् तलप्रहारेण $ कृष्णस् तस्य दुरात्मनः & पातयाम् आस कोपेन % रजकस्य शिरो भुवि ॥ BrP_192.73 ॥ हत्वादाय च वस्त्राणि $ पीतनीलाम्बरौ ततः & कृष्णरामौ मुदायुक्तौ % मालाकारगृहं गतौ ॥ BrP_192.74 ॥ विकासिनेत्रयुगलो $ मालाकारो ऽतिविस्मितः & एतौ कस्य कुतो यातौ % मनसाचिन्तयत् ततः ॥ BrP_192.75 ॥ पीतनीलाम्बरधरौ $ दृष्ट्वातिसुमनोहरौ & स तर्कयाम् आस तदा % भुवं देवाव् उपागतौ ॥ BrP_192.76 ॥ विकाशिमुखपद्माभ्यां $ ताभ्यां पुष्पाणि याचितः & भुवं विष्टभ्य हस्ताभ्यां % पस्पर्श शिरसा महीम् ॥ BrP_192.77 ॥ प्रसादसुमुखौ नाथौ $ मम गेहम् उपागतौ & धन्यो ऽहम् अर्चयिष्यामीत्य् % आह तौ माल्यजीविकः ॥ BrP_192.78 ॥ ततः प्रहृष्टवदनस् $ तयोः पुष्पाणि कामतः & चारूण्य् एतानि चैतानि % प्रददौ स विलोभयन् ॥ BrP_192.79 ॥ पुनः पुनः प्रणम्यासौ $ मालाकारोत्तमो ददौ & पुष्पाणि ताभ्यां चारूणि % गन्धवन्त्य् अमलानि च ॥ BrP_192.80 ॥ मालाकाराय कृष्णो ऽपि $ प्रसन्नः प्रददौ वरम् & श्रीस् त्वां मत्संश्रया भद्र % न कदाचित् त्यजिष्यति ॥ BrP_192.81 ॥ बलहानिर् न ते सौम्य $ धनहानिर् अथापि वा & यावद् धरणिसूर्यौ च % संततिः पुत्रपौत्रिकी ॥ BrP_192.82 ॥ भुक्त्वा च विपुलान् भोगांस् $ त्वम् अन्ते मत्प्रसादतः & ममानुस्मरणं प्राप्य % दिव्यलोकम् अवाप्स्यसि ॥ BrP_192.83 ॥ धर्मे मनश् च ते भद्र $ सर्वकालं भविष्यति & युष्मत्संततिजातानां % दीर्घम् आयुर् भविष्यति ॥ BrP_192.84 ॥ नोपसर्गादिकं दोषं $ युष्मत्संततिसंभवः & अवाप्स्यति महाभाग % यावत् सूर्यो भविष्यति ॥ BrP_192.85 ॥ {व्यास उवाच: } इत्य् उक्त्वा तद्गृहात् कृष्णो $ बलदेवसहायवान् & निर्जगाम मुनिश्रेष्ठा % मालाकारेण पूजितः ॥ BrP_192.86 ॥ {व्यास उवाच: } राजमार्गे ततः कृष्णः $ सानुलेपनभाजनाम् & ददर्श कुब्जाम् आयान्तीं % नवयौवनगोचराम् ॥ BrP_193.1 ॥ ताम् आह ललितं कृष्णः $ कस्येदम् अनुलेपनम् & भवत्या नीयते सत्यं % वदेन्दीवरलोचने ॥ BrP_193.2 ॥ सकामेनैव सा प्रोक्ता $ सानुरागा हरिं प्रति & प्राह सा ललितं कुब्जा % ददर्श च बलात् ततः ॥ BrP_193.3 ॥ {कुब्जोवाच: } कान्त कस्मान् न जानासि $ कंसेनापि नियोजिता & नैकवक्रेति विख्याताम् % अनुलेपनकर्मणि ॥ BrP_193.4 ॥ नान्यपिष्टं हि कंसस्य $ प्रीतये ह्य् अनुलेपनम् & भवत्य् अहम् अतीवास्य % प्रसादधनभाजनम् ॥ BrP_193.5 ॥ {श्रीकृष्ण उवाच: } सुगन्धम् एतद् राजार्हं $ रुचिरं रुचिरानने & आवयोर् गात्रसदृशं % दीयताम् अनुलेपनम् ॥ BrP_193.6 ॥ {व्यास उवाच: } श्रुत्वा तम् आह सा कृष्णं $ गृह्यताम् इति सादरम् & अनुलेपं च प्रददौ % गात्रयोग्यम् अथोभयोः ॥ BrP_193.7 ॥ भक्तिच्छेदानुलिप्ताङ्गौ $ ततस् तौ पुरुषर्षभौ & सेन्द्रचापौ विराजन्तौ % सितकृष्णाव् इवाम्बुदौ ॥ BrP_193.8 ॥ ततस् तां चिबुके शौरिर् $ उल्लापनविधानवित् & उल्लाप्य तोलयाम् आस % द्व्यङ्गुलेनाग्रपाणिना ॥ BrP_193.9 ॥ चकर्ष पद्भ्यां च तदा $ ऋजुत्वं केशवो ऽनयत् & ततः सा ऋजुतां प्राप्ता % योषिताम् अभवद् वरा ॥ BrP_193.10 ॥ विलासललितं प्राह $ प्रेमगर्भभरालसम् & वस्त्रे प्रगृह्य गोविन्दं % व्रज गेहं ममेति वै ॥ BrP_193.11 ॥ आयास्ये भवतीगेहम् $ इति तां प्राह केशवः & विससर्ज जहासोच्चै % रामस्यालोक्य चाननम् ॥ BrP_193.12 ॥ भक्तिच्छेदानुलिप्ताङ्गौ $ नीलपीताम्बराव् उभौ & धनुःशालां ततो यातौ % चित्रमाल्योपशोभितौ ॥ BrP_193.13 ॥ अध्यास्य च धनूरत्नं $ ताभ्यां पृष्टैस् तु रक्षिभिः & आख्यातं सहसा कृष्णो % गृहीत्वापूरयद् धनुः ॥ BrP_193.14 ॥ ततः पूरयता तेन $ भज्यमानं बलाद् धनुः & चकारातिमहाशब्दं % मथुरा तेन पूरिता ॥ BrP_193.15 ॥ अनुयुक्तौ ततस् तौ च $ भग्ने धनुषि रक्षिभिः & रक्षिसैन्यं निकृत्योभौ % निष्क्रान्तौ कार्मुकालयात् ॥ BrP_193.16 ॥ अक्रूरागमवृत्तान्तम् $ उपलभ्य तथा धनुः & भग्नं श्रुत्वाथ कंसो ऽपि % प्राह चाणूरमुष्टिकौ ॥ BrP_193.17 ॥ {कंस उवाच: } गोपालदारकौ प्राप्तौ $ भवद्भ्यां तौ ममाग्रतः & मल्लयुद्धेन हन्तव्यौ % मम प्राणहरौ हि तौ ॥ BrP_193.18 ॥ नियुद्धे तद्विनाशेन $ भवद्भ्यां तोषितो ह्य् अहम् & दास्याम्य् अभिमतान् कामान् % नान्यथैतन् महाबलौ ॥ BrP_193.19 ॥ न्यायतो ऽन्यायतो वापि $ भवद्भ्यां तौ ममाहितौ & हन्तव्यौ तद्वधाद् राज्यं % सामान्यं वो भविष्यति ॥ BrP_193.20 ॥ {व्यास उवाच: } इत्य् आदिश्य स तौ मल्लौ $ ततश् चाहूय हस्तिपम् & प्रोवाचोच्चैस् त्वया मत्तः % समाजद्वारि कुञ्जरः ॥ BrP_193.21 ॥ स्थाप्यः kuvalayÃpŬas $ तेन तौ गोपदारकौ & घातनीयौ नियुद्धाय % रङ्गद्वारम् उपागतौ ॥ BrP_193.22 ॥ तम् आज्ञाप्याथ दृष्ट्वा च $ मञ्चान् सर्वान् उपाहृतान् & आसन्नमरणः कंसः % सूर्योदयम् उदैक्षत ॥ BrP_193.23 ॥ ततः समस्तमञ्चेषु $ नागरः स तदा जनः & राजमञ्चेषु cÃrƬhÃ÷ % सह भृत्यैर् महीभृतः ॥ BrP_193.24 ॥ मल्लप्राश्निकवर्गश् च $ रङ्गमध्ये समीपगः & कृतः कंसेन कंसो ऽपि % तुङ्गमञ्चे व्यवस्थितः ॥ BrP_193.25 ॥ अन्तःपुराणां मञ्चाश् च $ यथान्ये परिकल्पिताः & अन्ये च वारमुख्यानाम् % अन्ये नगरयोषिताम् ॥ BrP_193.26 ॥ नन्दगोपादयो गोपा $ मञ्चेष्व् अन्येष्व् अवस्थिताः & अक्रूरवसुदेवौ च % मञ्चप्रान्ते व्यवस्थितौ ॥ BrP_193.27 ॥ नगरीयोषितां मध्ये $ देवकी पुत्रगर्धिनी & अन्तकाले ऽपि पुत्रस्य % द्रक्ष्यामीति मुखं स्थिता ॥ BrP_193.28 ॥ वाद्यमानेषु तूर्येषु $ चाणूरे चातिवल्गति & हाहाकारपरे लोक % आस्फोटयति मुष्टिके ॥ BrP_193.29 ॥ हत्वा kuvalayÃpŬaæ $ हस्त्यारोहप्रचोदितम् & मदासृगनुलिप्ताङ्गौ % गजदन्तवरायुधौ ॥ BrP_193.30 ॥ मृगमध्ये यथा सिंहौ $ गर्वलीलावलोकिनौ & प्रविष्टौ सुमहारङ्गं % बलदेवजनार्दनौ ॥ BrP_193.31 ॥ हाहाकारो mahä जज्ञे $ सर्वरङ्गेष्व् अनन्तरम् & कृष्णो ऽयं बलभद्रो ऽयम् % इति लोकस्य विस्मयात् ॥ BrP_193.32 ॥ सो ऽयं येन हता घोरा $ पूतना सा निशाचरी & प्रक्षिप्तं शकटं येन % भग्नौ च यमलार्जुनौ ॥ BrP_193.33 ॥ सो ऽयं यः कालियं नागं $ ननर्तारुह्य बालकः & धृतो गोवर्धनो येन % सप्तरात्रं महागिरिः ॥ BrP_193.34 ॥ अरिष्टो धेनुकः केशी $ लीलयैव महात्मना & हतो येन च दुर्वृत्तो % दृश्यते सो ऽयम् अच्युतः ॥ BrP_193.35 ॥ अयं चास्य महाबाहुर् $ बलदेवो ऽग्रजो ऽग्रतः & प्रयाति लीलया योषिन्- % मनोनयननन्दनः ॥ BrP_193.36 ॥ अयं स कथ्यते प्राज्ञैः $ पुराणार्थावलोकिभिः & गोपालो यादवं वंशं % मग्नम् अभ्युद्धरिष्यति ॥ BrP_193.37 ॥ अयं स सर्वभूतस्य $ विष्णोर् अखिलजन्मनः & अवतीर्णो महीम् अंशो % नूनं भारहरो भुवः ॥ BrP_193.38 ॥ इत्य् एवं वर्णिते पौरै $ रामे कृष्णे च तत्क्षणात् & उरस् तताप देवक्याः % स्नेहस्नुतपयोधरम् ॥ BrP_193.39 ॥ महोत्सवम् इवालोक्य $ पुत्राव् एव विलोकयन् & युवेव वसुदेवो ऽभूद् % विहायाभ्यागतां जराम् ॥ BrP_193.40 ॥ विस्तारिताक्षियुगला $ राजान्तःपुरयोषितः & नागरस्त्रीसमूहश् च % द्रष्टुं न विरराम तौ ॥ BrP_193.41 ॥ {स्त्रिय ऊचुः: } सख्यः पश्यत कृष्णस्य $ मुखम् अप्य् अम्बुजेक्षणम् & गजयुद्धकृतायास- % svedÃmbukaïikäcitam // BrP_193.42 // विकासीव सरोम्भोजम् $ अवश्यायजलोक्षितम् & परिभूताक्षरं जन्म % सफलं क्रियतां दृशः ॥ BrP_193.43 ॥ श्रीवत्साङ्कं जगद्धाम $ बालस्यैतद् विलोक्यताम् & विपक्षक्षपणं वक्षो % भुजयुग्मं च भामिनि ॥ BrP_193.44 ॥ वल्गता मुष्टिकेनैव $ चाणूरेण तथा परैः & क्रियते बलभद्रस्य % हास्यम् ईषद् विलोक्यताम् ॥ BrP_193.45 ॥ सख्यः पश्यत चाणूरं $ नियुद्धार्थम् अयं हरिः & समुपैति न सन्त्य् अत्र % किं वृद्धा युक्तकारिणः ॥ BrP_193.46 ॥ क्व यौवनोन्मुखीभूतः $ सुकुमारतनुर् हरिः & क्व वज्रकठिनाभोग- % शरीरो ऽयं महासुरः ॥ BrP_193.47 ॥ इमौ सुललितौ रङ्गे $ वर्तेते नवयौवनौ & दैतेयमल्लाश् चाणूर- % प्रमुखास् त्व् अतिदारुणाः ॥ BrP_193.48 ॥ नियुद्धप्राश्निकानां तु $ महान् एष व्यतिक्रमः & यद् बालबलिनोर् युद्धं % मध्यस्थैः समुपेक्ष्यते ॥ BrP_193.49 ॥ {व्यास उवाच: } इत्थं पुरस्त्रीलोकस्य $ वदतश् चालयन् भुवम् & ववर्ष हर्षोत्कर्षं च % जनस्य भगवान् हरिः ॥ BrP_193.50 ॥ बलभद्रो ऽपि चास्फोट्य $ ववल्ग ललितं यदा & पदे पदे तदा भूमिर् % न शीर्णा यत् तद् अद्भुतम् ॥ BrP_193.51 ॥ चाणूरेण ततः कृष्णो $ युयुधे ऽमितविक्रमः & नियुद्धकुशलो दैत्यो % बलदेवेन मुष्टिकः ॥ BrP_193.52 ॥ संनिपातावधूतैश् च $ चाणूरेण समं हरिः & क्षेपणैर् मुष्टिभिश् चैव % कीलावज्रनिपातनैः ॥ BrP_193.53 ॥ पादोद्भूतैः प्रमृष्टाभिस् $ तयोर् युद्धम् अभून् महत् & अशस्त्रम् अतिघोरं तत् % तयोर् युद्धं सुदारुणम् ॥ BrP_193.54 ॥ स्वबलप्राणनिष्पाद्यं $ समाजोत्सवसंनिधौ & यावद् यावच् च चाणूरो % युयुधे हरिणा सह ॥ BrP_193.55 ॥ प्राणहानिम् अवापाग्र्यां $ तावत् तावन् न बान्धवम् & कृष्णो ऽपि युयुधे तेन % लीलयैव जगन्मयः ॥ BrP_193.56 ॥ खेदाच् चालयता कोपान् $ निजशेषकरे करम् & बलक्षयं विवृद्धिं च % दृष्ट्वा चाणूरकृष्णयोः ॥ BrP_193.57 ॥ वारयाम् आस तूर्याणि $ कंसः कोपपरायणः & मृदङ्गादिषु वाद्येषु % प्रतिषिद्धेषु तत्क्षणात् ॥ BrP_193.58 ॥ खसंगतान्य् अवाद्यन्त $ दैवतूर्याण्य् अनेकशः & जय गोविन्द चाणूरं % जहि केशव दानवम् ॥ BrP_193.59 ॥ इत्य् अन्तर्धिगता देवास् $ तुष्टुवुस् ते प्रहर्षिताः & चाणूरेण चिरं कालं % krŬitvà मधुसूदनः ॥ BrP_193.60 ॥ उत्पाट्य भ्रामयाम् आस $ तद्वधाय कृतोद्यमः & भ्रामयित्वा शतगुणं % दैत्यमल्लम् अमित्रजित् ॥ BrP_193.61 ॥ भूमाव् आस्फोटयाम् आस $ गगने गतजीवितम् & भूमाव् आस्फोटितस् तेन % चाणूरः शतधा भवन् ॥ BrP_193.62 ॥ रक्तस्रावमहापङ्कां $ चकार स तदा भुवम् & बलदेवस् तु तत्कालं % मुष्टिकेन महाबलः ॥ BrP_193.63 ॥ युयुधे दैत्यमल्लेन $ चाणूरेण यथा हरिः & सो ऽप्य् एनं मुष्टिना मूर्ध्नि % वक्षस्य् आहत्य जानुना ॥ BrP_193.64 ॥ पातयित्वा धरापृष्ठे $ निष्पिपेष गतायुषम् & कृष्णस् तोशलकं भूयो % मल्लराजं महाबलम् ॥ BrP_193.65 ॥ वाममुष्टिप्रहारेण $ पातयाम् आस भूतले & चाणूरे निहते मल्ले % मुष्टिके च निपातिते ॥ BrP_193.66 ॥ नीते क्षयं तोशलके $ सर्वे मल्लाः प्रदुद्रुवुः & ववल्गतुस् तदा रङ्गे % कृष्णसंकर्षणाव् उभौ ॥ BrP_193.67 ॥ समानवयसो गोपान् $ बलाद् आकृष्य हर्षितौ & कंसो ऽपि कोपरक्ताक्षः % प्राहोच्चैर् व्यायतान् नरान् ॥ BrP_193.68 ॥ गोपाव् एतौ समाजौघान् $ निष्क्रम्येतां बलाद् इतः & नन्दो ऽपि गृह्यतां पापो % निगडैर् आशु बध्यताम् ॥ BrP_193.69 ॥ अवृद्धार्हेण दण्डेन $ वसुदेवो ऽपि वध्यताम् & वल्गन्ति गोपाः कृष्णेन % ये चेमे सहिताः पुनः ॥ BrP_193.70 ॥ गावो ह्रियन्ताम् एषां च $ यच् चास्ति वसु किंचन & एवम् आज्ञापयन्तं तं % प्रहस्य मधुसूदनः ॥ BrP_193.71 ॥ उत्पत्यारुह्य तन्मञ्चं $ कंसं जग्राह वेगितः & केशेष्व् आकृष्य विगलत्- % किरीटम् अवनीतले ॥ BrP_193.72 ॥ स कंसं पातयाम् आस $ तस्योपरि पपात च & निःशेषजगदाधार- % गुरुणा पततोपरि ॥ BrP_193.73 ॥ कृष्णेन त्याजितः प्राणान्न् $ उग्रसेनात्मजो नृपः & मृतस्य केशेषु तदा % गृहीत्वा मधुसूदनः ॥ BrP_193.74 ॥ चकर्ष देहं कंसस्य $ रङ्गमध्ये महाबलः & गौरवेणातिमहता % परिपातेन कृष्यता ॥ BrP_193.75 ॥ कृता कंसस्य देहेन $ वेगितेन महात्मना & कंसे गृहीते कृष्णेन % तद्भ्राताभ्यागतो रुषा ॥ BrP_193.76 ॥ सुनामा बलभद्रेण $ लीलयैव निपातितः & ततो हाहाकृतं सर्वम् % आसीत् तद् रङ्गमण्डलम् ॥ BrP_193.77 ॥ अवज्ञया हतं दृष्ट्वा $ कृष्णेन मथुरेश्वरम् & कृष्णो ऽपि वसुदेवस्य % पादौ जग्राह सत्वरम् ॥ BrP_193.78 ॥ देवक्याश् च महाबाहुर् $ बलदेवसहायवान् & उत्थाप्य वसुदेवस् तु % देवकी च जनार्दनम् \ स्मृतजन्मोक्तवचनौ # ताव् एव प्रणतौ स्थितौ ॥ BrP_193.79 ॥ {वसुदेव उवाच: } प्रसीद देवदेवेश $ देवानां प्रवर प्रभो & तथावयोः प्रसादेन % कृताभ्युद्धार केशव ॥ BrP_193.80 ॥ आराधितो यद् भगवान् $ अवतीर्णो गृहे मम & दुर्वृत्तनिधनार्थाय % तेन नः पावितं कुलम् ॥ BrP_193.81 ॥ त्वम् अन्तः सर्वभूतानां $ सर्वभूतेष्व् अवस्थितः & वर्तते च समस्तात्मंस् % त्वत्तो भूतभविष्यती ॥ BrP_193.82 ॥ यज्ञे त्वम् इज्यसे ऽचिन्त्य $ सर्वदेवमयाच्युत & त्वम् एव यज्ञो यज्वा च % यज्ञानां परमेश्वर ॥ BrP_193.83 ॥ सापह्नवं मम मनो $ यद् एतत् त्वयि जायते & देवक्याश् चात्मज प्रीत्या % तद् अत्यन्तविडम्बना ॥ BrP_193.84 ॥ त्वं कर्ता सर्वभूतानाम् $ अनादिनिधनो भवान् & क्व च मे मानुषस्यैषा % जिह्वा पुत्रेति वक्ष्यति ॥ BrP_193.85 ॥ जगद् एतज् जगन्नाथ $ संभूतम् अखिलं यतः & कया युक्त्या विना मायां % सो ऽस्मत्तः संभविष्यति ॥ BrP_193.86 ॥ यस्मिन् प्रतिष्ठितं सर्वं $ जगत् स्थावरजङ्गमम् & स कोष्ठोत्सङ्गशयनो % मनुष्याज् जायते कथम् ॥ BrP_193.87 ॥ स त्वं प्रसीद परमेश्वर पाहि विश्वम् BrP_193.88a अंशावतारकरणैर् न ममासि पुत्रः BrP_193.88b आब्रह्मपादपमयं जगद् ईश सर्वं BrP_193.88c चित्ते विमोहयसि किं परमेश्वरात्मन् BrP_193.88d मायाविमोहितदृशा तनयो ममेति BrP_193.89a कंसाद् भयं कृतवता तु मयातितीव्रम् BrP_193.89b नीतो ऽसि गोकुलम् अरातिभयाकुलस्य BrP_193.89c वृद्धिं गतो ऽसि मम चैव गवाम् अधीश BrP_193.89d कर्माणि रुद्रमरुदश्विशतक्रतूनां BrP_193.90a साध्यानि यानि न भवन्ति निरीक्षितानि BrP_193.90b त्वं विष्णुर् ईशजगताम् उपकारहेतोः BrP_193.90c प्राप्तो ऽसि नः परिगतः परमो विमोहः BrP_193.90d {व्यास उवाच: } तौ समुत्पन्नविज्ञानौ $ भगवत्कर्मदर्शनात् & देवकीवसुदेवौ तु % दृष्ट्वा मायां पुनर् हरिः ॥ BrP_194.1 ॥ मोहाय यदुचक्रस्य $ विततान स वैष्णवीम् & उवाच चाम्ब भोस् तात % चिराद् उत्कण्ठितेन तु ॥ BrP_194.2 ॥ भवन्तौ कंसभीतेन $ दृष्टौ संकर्षणेन च & कुर्वतां याति यः कालो % मातापित्रोर् अपूजनम् ॥ BrP_194.3 ॥ स वृथा क्लेशकारी वै $ साधूनाम् उपजायते & गुरुदेवद्विजातीनां % मातापित्रोश् च पूजनम् ॥ BrP_194.4 ॥ कुर्वतः सफलं जन्म $ देहिनस् तात जायते & तत् क्षन्तव्यम् इदं सर्वम् % अतिक्रमकृतं पितः \ कंसवीर्यप्रतापाभ्याम् # आवयोः परवश्ययोः ॥ BrP_194.5 ॥ {व्यास उवाच: } इत्य् उक्त्वाथ प्रणम्योभौ $ यदुवृद्धान् अनुक्रमात् & पादानतिभिः सस्नेहं % चक्रतुः पौरमानसम् ॥ BrP_194.6 ॥ कंसपत्न्यस् ततः कंसं $ परिवार्य हतं भुवि & विलेपुर् मातरश् चास्य % शोकदुःखपरिप्लुताः ॥ BrP_194.7 ॥ बहुप्रकारम् अस्वस्थाः $ पश्चात्तापातुरा हरिः & ताः समाश्वासयाम् आस % स्वयम् अस्राविलेक्षणः ॥ BrP_194.8 ॥ उग्रसेनं ततो बन्धान् $ मुमोच मधुसूदनः & अभ्यषिञ्चत् तथैवैनं % निजराज्ये हतात्मजम् ॥ BrP_194.9 ॥ राज्ये ऽभिषिक्तः कृष्णेन $ यदुसिंहः सुतस्य सः & चकार प्रेतकार्याणि % ये चान्ये तत्र घातिताः ॥ BrP_194.10 ॥ कृतोर्ध्वदैहिकं चैनं $ सिंहासनगतं हरिः & उवाचाज्ञापय विभो % यत् कार्यम् अविशङ्कया ॥ BrP_194.11 ॥ ययातिशापाद् वंशो ऽयम् $ अराज्यार्हो ऽपि सांप्रतम् & मयि भृत्ये स्थिते देवान् % आज्ञापयतु किं नृपैः ॥ BrP_194.12 ॥ इत्य् उक्त्वा चोग्रसेनं तु $ वायुं प्रति जगाद ह & नृवाचा चैव भगवान् % केशवः कार्यमानुषः ॥ BrP_194.13 ॥ {श्रीकृष्ण उवाच: } गच्छेन्द्रं ब्रूहि वायो त्वम् $ अलं गर्वेण वासव & दीयताम् उग्रसेनाय % सुधर्मा भवता सभा ॥ BrP_194.14 ॥ कृष्णो ब्रवीति राजार्हम् $ एतद् रत्नम् अनुत्तमम् & सुधर्माख्या सभा युक्तम् % अस्यां यदुभिर् आसितुम् ॥ BrP_194.15 ॥ {व्यास उवाच: } इत्य् उक्तः पवनो गत्वा $ सर्वम् आह शचीपतिम् & ददौ सो ऽपि सुधर्माख्यां % सभां वायोः पुरंदरः ॥ BrP_194.16 ॥ वायुना चाहृतां दिव्यां $ ते सभां यदुपुंगवाः & बुभुजुः sarvaratnìhyÃæ % गोविन्दभुजसंश्रयाः ॥ BrP_194.17 ॥ विदिताखिलविज्ञानौ $ सर्वज्ञानमयाव् अपि & शिष्याचार्यक्रमं वीरौ % ख्यापयन्तौ यदूत्तमौ ॥ BrP_194.18 ॥ ततः सांदीपनिं काश्यम् $ अवन्तिपुरवासिनम् & अस्त्रार्थं जग्मतुर् वीरौ % बलदेवजनार्दनौ ॥ BrP_194.19 ॥ तस्य शिष्यत्वम् अभ्येत्य $ गुरुवृत्तिपरौ हि तौ & दर्शयां चक्रतुर् वीराव् % आचारम् अखिले जने ॥ BrP_194.20 ॥ सरहस्यं धनुर्वेदं $ ससंग्रहम् अधीयताम् & अहोरात्रैश् चतुःषष्ट्या % तद् अद्भुतम् अभूद् द्विजाः ॥ BrP_194.21 ॥ सांदीपनिर् असंभाव्यं $ तयोः कर्मातिमानुषम् & विचिन्त्य तौ तदा मेने % प्राप्तौ चन्द्रदिवाकरौ ॥ BrP_194.22 ॥ अस्त्रग्रामम् अशेषं च $ प्रोक्तमात्रम् अवाप्य तौ & ऊचतुर् व्रियतां या ते % दातव्या गुरुदक्षिणा ॥ BrP_194.23 ॥ सो ऽप्य् अतीन्द्रियम् आलोक्य $ तयोः कर्म महामतिः & अयाचत मृतं पुत्रं % प्रभासे लवणार्णवे ॥ BrP_194.24 ॥ गृहीतास्त्रौ ततस् तौ तु $ गत्वा तं लवणोदधिम् & ऊचुतुश् च गुरोः पुत्रो % दीयताम् इति सागरम् ॥ BrP_194.25 ॥ k­täjalipuÂaÓ चाब्धिस् $ ताव् अथ द्विजसत्तमाः & उवाच न मया पुत्रो % हृतः सांदीपनेर् इति ॥ BrP_194.26 ॥ दैत्यः पञ्चजनो नाम $ शङ्खरूपः स बालकम् & जग्राह सो ऽस्ति सलिले % ममैवासुरसूदन ॥ BrP_194.27 ॥ इत्य् उक्तो ऽन्तर् जलं गत्वा $ हत्वा पञ्चजनं तथा & कृष्णो जग्राह तस्यास्थि- % प्रभवं शङ्खम् उत्तमम् ॥ BrP_194.28 ॥ यस्य नादेन दैत्यानां $ बलहानिः प्रजायते & देवानां वर्धते तेजो % यात्य् अधर्मश् च संक्षयम् ॥ BrP_194.29 ॥ तं päcajanyam आपूर्य $ गत्वा यमपुरीं हरिः & बलदेवश् च balavä % जित्वा वैवस्वतं यमम् ॥ BrP_194.30 ॥ तं बालं यातनासंस्थं $ यथापूर्वशरीरिणम् & पित्रे प्रदत्तवान् कृष्णो % बलश् च बलिनां वरः ॥ BrP_194.31 ॥ मथुरां च पुनः प्राप्ताव् $ उग्रसेनेन पालिताम् & प्रहृष्टपुरुषस्त्रीकाव् % उभौ रामजनार्दनौ ॥ BrP_194.32 ॥ {व्यास उवाच: } जरासंधसुते कंस $ उपयेमे महाबलः & अस्तिः प्राप्तिश् च भो विप्रास् % तयोर् भर्तृहणं हरिम् ॥ BrP_195.1 ॥ महाबलपरीवारो $ मागधाधिपतिर् बली & हन्तुम् अभ्याययौ कोपाज् % जरासंधः सयादवम् ॥ BrP_195.2 ॥ उपेत्य मथुरां सो ऽथ $ रुरोध मगधेश्वरः & अक्षौहिणीभिः सैन्यस्य % त्रयोविंशतिभिर् वृतः ॥ BrP_195.3 ॥ निष्क्रम्याल्पपरीवाराव् $ उभौ रामजनार्दनौ & युयुधाते समं तस्य % बलिनौ बलिसैनिकैः ॥ BrP_195.4 ॥ ततो बलश् च कृष्णश् च $ मतिं चक्रे महाबलः & आयुधानां पुराणानाम् % आदाने मुनिसत्तमाः ॥ BrP_195.5 ॥ अनन्तरं चक्रशार्ङ्गे $ तूणौ चाप्य् अक्षयौ शरैः & आकाशाद् आगतौ वीरौ % तदा कौमोदकी गदा ॥ BrP_195.6 ॥ हलं च बलभद्रस्य $ गगनाद् आगमत् करम् & बलस्याभिमतं विप्राः % सुनन्दं मुशलं तथा ॥ BrP_195.7 ॥ ततो युद्धे पराजित्य $ स्वसैन्यं मगधाधिपम् & पुरीं विविशतुर् वीराव् % उभौ रामजनार्दनौ ॥ BrP_195.8 ॥ जिते तस्मिन् सुदुर्वृत्ते $ जरासंधे द्विजोत्तमाः & जीवमाने गते तत्र % कृष्णो मेने न तं जितम् ॥ BrP_195.9 ॥ पुनर् अप्य् आजगामाथ $ जरासंधो बलान्वितः & जितश् च रामकृष्णाभ्याम् % अपकृत्य द्विजोत्तमाः ॥ BrP_195.10 ॥ दश cëÂau च संग्रामान् $ एवम् अत्यन्तदुर्मदः & यदुभिर् मागधो राजा % चक्रे कृष्णपुरोगमैः ॥ BrP_195.11 ॥ सर्वेष्व् एव च युद्धेषु $ यदुभिः स पराजितः & अपक्रान्तो जरासंधः % स्वल्पसैन्यैर् बलाधिकः ॥ BrP_195.12 ॥ तद् बलं यादवानां वै $ रक्षितं यद् अनेकशः & तत् तु संनिधिमाहात्म्यं % विष्णोर् अंशस्य चक्रिणः ॥ BrP_195.13 ॥ मनुष्यधर्मशीलस्य $ लीला सा जगतः पतेः & अस्त्राण्य् अनेकरूपाणि % यद् अरातिषु मुञ्चति ॥ BrP_195.14 ॥ मनसैव जगत्सृष्टि- $ संहारं तु करोति यः & तस्यारिपक्षक्षपणे % कियान् उद्यमविस्तरः ॥ BrP_195.15 ॥ तथापि च मनुष्याणां $ धर्मस् तदनुवर्तनम् & कुर्वन् बलवता संधिं % हीनैर् युद्धं करोत्य् असौ ॥ BrP_195.16 ॥ साम चोपप्रदानं च $ तथा भेदं च दर्शयन् & करोति दण्डपातं च % क्वचिद् एव पलायनम् ॥ BrP_195.17 ॥ मनुष्यदेहिनां चेष्टाम् $ इत्य् एवम् अनुवर्तते & लीला जगत्पतेस् तस्य % च्छन्दतः संप्रवर्तते ॥ BrP_195.18 ॥ {व्यास उवाच: } गार्ग्यं गोष्ठे द्विजो श्यालः $ षण्ढ इत्य् उक्तवान् द्विजाः & यदूनां संनिधौ सर्वे % जहसुर् यादवास् तदा ॥ BrP_196.1 ॥ ततः कोपसमाविष्टो $ दक्षिणापथम् एत्य सः & सुतम् इच्छंस् तपस् तेपे % यदुचक्रभयावहम् ॥ BrP_196.2 ॥ आराधयन् महादेवं $ सो ऽयश् चूर्णम् अभक्षयत् & ददौ वरं च तुष्टो ऽसौ % वर्षे द्वादशके हरः ॥ BrP_196.3 ॥ संभावयाम् आस स तं $ यवनेशो ह्य् अनात्मजम् & तद्योषित्संगमाच् चास्य % पुत्रो ऽभूद् अलिसप्रभः ॥ BrP_196.4 ॥ तं कालयवनं नाम $ राज्ये स्वे यवनेश्वरः & अभिषिच्य वनं यातो % वज्राग्रकठिनोरसम् ॥ BrP_196.5 ॥ स तु वीर्यमदोन्मत्तः $ पृथिव्यां बलिनो नृपान् & पप्रच्छ नारदश् चास्मै % कथयाम् आस यादवान् ॥ BrP_196.6 ॥ म्लेच्छकोटिसहस्राणां $ सहस्रैः सो ऽपि संवृतः & गजाश्वरथसंपन्नैश् % चकार परमोद्यमम् ॥ BrP_196.7 ॥ प्रययौ चातवच्छिन्नैः $ प्रयाणैः स दिने दिने & यादवान् प्रति सामर्षो % मुनयो मथुरां पुरीम् ॥ BrP_196.8 ॥ कृष्णो ऽपि चिन्तयाम् आस $ क्षपितं यादवं बलम् & यवनेन समालोक्य % मागधः संप्रयास्यति ॥ BrP_196.9 ॥ मागधस्य बलं क्षीणं $ स कालयवनो बली & हन्ता तद् इदम् आयातं % यदूनां व्यसनं द्विधा ॥ BrP_196.10 ॥ तस्माद् दुर्गं करिष्यामि $ यदूनाम् अतिदुर्जयम् & स्त्रियो ऽपि यत्र युध्येयुः % किं पुनर् वृष्णियादवाः ॥ BrP_196.11 ॥ मयि मत्ते प्रमत्ते वा $ सुप्ते प्रवसिते ऽपि वा & यादवाभिभवं दुष्टा % मा कुर्वन् वैरिणो ऽधिकम् ॥ BrP_196.12 ॥ इति संचिन्त्य गोविन्दो $ योजनानि महोदधिम् & ययाचे द्वादश पुरीं % द्वारकां तत्र निर्ममे ॥ BrP_196.13 ॥ महोद्यानां महावप्रां $ तडागशतशोभिताम् & प्राकारशतसंबाधाम् % इन्द्रस्येवामरावतीम् ॥ BrP_196.14 ॥ मथुरावासिनं लोकं $ तत्रानीय जनार्दनः & आसन्ने कालयवने % मथुरां च स्वयं ययौ ॥ BrP_196.15 ॥ बहिर् आवासिते सैन्ये $ मथुराया निरायुधः & निर्जगाम स गोविन्दो % ददर्श यवनश् च तम् ॥ BrP_196.16 ॥ स ज्ञात्वा वासुदेवं तं $ बाहुप्रहरणो नृपः & अनुयातो महायोगि- % चेतोभिः प्राप्यते न यः ॥ BrP_196.17 ॥ तेनानुयातः कृष्णो ऽपि $ प्रविवेश महागुहाम् & यत्र शेते महावीर्यो % मुचुकुन्दो नरेश्वरः ॥ BrP_196.18 ॥ सो ऽपि प्रविष्टो यवनो $ दृष्ट्वा शय्यागतं नरम् & पादेन tìayÃm आस % कृष्णं मत्वा स दुर्मतिः ॥ BrP_196.19 ॥ दृष्टमात्रश् च तेनासौ $ जज्वाल यवनो ऽग्निना & तत्क्रोधजेन मुनयो % भस्मीभूतश् च तत्क्षणात् ॥ BrP_196.20 ॥ स हि देवासुरे युद्धे $ गत्वा जित्वा महासुरान् & निद्रार्तः सुमहाकालं % निद्रां वव्रे वरं सुरान् ॥ BrP_196.21 ॥ प्रोक्तश् च देवैः संसुप्तं $ यस् त्वाम् उत्थापयिष्यति & देहजेनाग्निना सद्यः % स तु भस्मीभविष्यति ॥ BrP_196.22 ॥ एवं दग्ध्वा स तं पापं $ दृष्ट्वा च मधुसूदनम् & कस् त्वम् इत्य् आह सो ऽप्य् आह % जातो ऽहं शशिनः कुले ॥ BrP_196.23 ॥ वसुदेवस्य तनयो $ यदुवंशसमुद्भवः & मुचुकुन्दो ऽपि तच् छ्रुत्वा % वृद्धगार्ग्यवचः स्मरन् ॥ BrP_196.24 ॥ संस्मृत्य प्रणिपत्यैनं $ सर्वं सर्वेश्वरं हरिम् & प्राह ज्ञातो भवान् विष्णोर् % अंशस् त्वं परमेश्वरः ॥ BrP_196.25 ॥ पुरा गार्ग्येण कथितम् $ अष्टाविंशतिमे युगे & द्वापरान्ते हरेर् जन्म % यदुवंशे भविष्यति ॥ BrP_196.26 ॥ स त्वं प्राप्तो न संदेहो $ मर्त्यानाम् उपकारकृत् & तथा हि सुमहत् तेजो % नालं सोढुम् अहं तव ॥ BrP_196.27 ॥ तथा हि सुमहाम्भोद- $ ध्वनिधीरतरं ततः & वाक्यं तम् इति होवाच % युष्मत्पादसुलालितम् ॥ BrP_196.28 ॥ देवासुरे महायुद्धे $ दैत्याश् च सुमहाभटाः & न शेकुस् ते महत् तेजस् % तत् तेजो न सहाम्य् अहम् ॥ BrP_196.29 ॥ संसारपतितस्यैको $ जन्तोस् त्वं शरणं परम् & संप्रसीद प्रपन्नार्ति- % हर्ता हर ममाशुभम् ॥ BrP_196.30 ॥ त्वं पयोनिधयः शैलाः $ सरितश् च वनानि च & मेदिनी गगनं वायुर् % आपो ऽग्निस् त्वं तथा पुमान् ॥ BrP_196.31 ॥ पुंसः परतरं सर्वं $ व्याप्य जन्म विकल्पवत् & शब्दादिहीनम् अजरं % वृद्धिक्षयविवर्जितम् ॥ BrP_196.32 ॥ त्वत्तो ऽमरास् तु पितरो $ यक्षगन्धर्वराक्षसाः & सिद्धाश् चाप्सरसस् त्वत्तो % मनुष्याः पशवः खगाः ॥ BrP_196.33 ॥ सरीसृपा मृगाः सर्वे $ त्वत्तश् चैव महीरुहाः & यच् च भूतं भविष्यद् वा % किंचिद् अत्र चराचरे ॥ BrP_196.34 ॥ अमूर्तं मूर्तम् अथवा $ स्थूलं सूक्ष्मतरं तथा & तत् सर्वं त्वं जगत्कर्तर् % नास्ति किंचित् त्वया विना ॥ BrP_196.35 ॥ मया संसारचक्रे ऽस्मिन् $ भ्रमता भगवन् सदा & तापत्रयाभिभूतेन % न प्राप्ता निर्वृतिः क्वचित् ॥ BrP_196.36 ॥ दुःखान्य् एव सुखानीति $ मृगतृष्णाजलाशयः & मया नाथ गृहीतानि % तानि तापाय मे ऽभवन् ॥ BrP_196.37 ॥ राज्यम् उर्वी बलं कोशो $ मित्रपक्षस् तथात्मजाः & भार्या भृत्यजना ये च % शब्दाद्या विषयाः प्रभो ॥ BrP_196.38 ॥ सुखबुद्ध्या मया सर्वं $ गृहीतम् इदम् अव्यय & परिणामे च देवेश % तापात्मकम् अभून् मम ॥ BrP_196.39 ॥ देवलोकगतिं प्राप्तो $ नाथ देवगणो ऽपि हि & मत्तः साहाय्यकामो ऽभूच् % छाश्वती कुत्र निर्वृतिः ॥ BrP_196.40 ॥ त्वाम् अनाराध्य जगतां $ सर्वेषां प्रभवास्पदम् & शाश्वती प्राप्यते केन % परमेश्वर निर्वृतिः ॥ BrP_196.41 ॥ tvanmÃyÃmƬhamanaso $ जन्ममृत्युजरादिकान् & अवाप्य पापान् पश्यन्ति % प्रेतराजानम् अन्तरा ॥ BrP_196.42 ॥ ततः पाशशतैर् बद्धा $ नरकेष्व् अतिदारुणम् & प्राप्नुवन्ति महद् दुःखं % विश्वरूपम् इदं तव ॥ BrP_196.43 ॥ अहम् अत्यन्तविषयी $ मोहितस् तव मायया & ममत्वागाधगर्तान्ते % भ्रमामि परमेश्वर ॥ BrP_196.44 ॥ सो ऽहं त्वां शरणम् अपारम् ईशम् Ŭyaæ BrP_196.45a संप्राप्तः परमपदं यतो न किंचित् BrP_196.45b संसारश्रमपरितापतप्तचेता BrP_196.45c निर्विण्णे परिणतधाम्नि sÃbhilëa÷ BrP_196.45d {व्यास उवाच: } इत्थं स्तुतस् तदा तेन $ मुचुकुन्देन धीमता & प्राहेशः सर्वभूतानाम् % अनादिनिधनो हरिः ॥ BrP_197.1 ॥ {श्रीकृष्ण उवाच: } yathÃbhivächitÃæl लोकान् $ दिव्यान् गच्छ नरेश्वर & अव्याहतपरैश्वर्यो % मत्प्रसादोपबृंहितः ॥ BrP_197.2 ॥ भुक्त्वा दिव्यान् महाभोगान् $ भविष्यसि महाकुले & जातिस्मरो मत्प्रसादात् % ततो मोक्षम् अवाप्स्यसि ॥ BrP_197.3 ॥ {व्यास उवाच: } इत्य् उक्तः प्रणिपत्येशं $ जगताम् अच्युतं नृपः & गुहामुखाद् विनिष्क्रान्तो % ददृशे सो ऽल्पकान् नरान् ॥ BrP_197.4 ॥ ततः कलियुगं ज्ञात्वा $ प्राप्तं तप्तुं ततो नृपः & नरनारायणस्थानं % प्रययौ गन्धमादनम् ॥ BrP_197.5 ॥ कृष्णो ऽपि घातयित्वारिम् $ उपायेन हि तद्बलम् & जग्राह मथुराम् एत्य % हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ BrP_197.6 ॥ आनीय चोग्रसेनाय $ द्वारवत्यां न्यवेदयत् & पराभिभवनिःशङ्कं % बभूव च यदोः कुलम् ॥ BrP_197.7 ॥ बलदेवो ऽपि विप्रेन्द्राः $ प्रशान्ताखिलविग्रहः & ज्ञातिदर्शनसोत्कण्ठः % प्रययौ नन्दगोकुलम् ॥ BrP_197.8 ॥ ततो गोपाश् च गोप्यश् च $ यथापूर्वम् अमित्रजित् & तथैवाभ्यवदत् प्रेम्णा % बहुमानपुरःसरम् ॥ BrP_197.9 ॥ कैश् चापि संपरिष्वक्तः $ कांश्चित् स परिषस्वजे & हासं चक्रे समं कैश्चिद् % गोपगोपीजनैस् तथा ॥ BrP_197.10 ॥ प्रियाण्य् अनेकान्य् अवदन् $ गोपास् तत्र हलायुधम् & गोप्यश् च प्रेममुदिताः % प्रोचुः सेर्ष्यम् अथापराः ॥ BrP_197.11 ॥ गोप्यः पप्रच्छुर् अपरा $ नागरीजनवल्लभः & कच्चिद् आस्ते सुखं कृष्णश् % चलत्प्रेमरसाकुलः ॥ BrP_197.12 ॥ अस्मच्चेष्टोपहसनं $ न कच्चित् पुरयोषिताम् & सौभाग्यमानम् अधिकं % करोति क्षणसौहृदः ॥ BrP_197.13 ॥ कच्चित् स्मरति नः कृष्णो $ गीतानुगमनं कृतम् & अप्य् असौ मातरं द्रष्टुं % सकृद् अप्य् आगमिष्यति ॥ BrP_197.14 ॥ अथवा किं तदालापैः $ क्रियन्ताम् अपराः कथाः & यद् अस्माभिर् विना तेन % विनास्माकं भविष्यति ॥ BrP_197.15 ॥ पिता माता तथा भ्राता $ भर्ता बन्धुजनश् च कः & न त्यक्तस् तत्कृते श्माभिर् % अकृतज्ञस् ततो हि सः ॥ BrP_197.16 ॥ तथापि कच्चिद् आत्मीयम् $ इहागमनसंश्रयम् & करोति कृष्णो वक्तव्यं % भवता वचनामृतम् ॥ BrP_197.17 ॥ दामोदरो ऽसौ गोविन्दः $ पुरस्त्रीसक्तमानसः & अपेतप्रीतिर् अस्मासु % दुर्दर्शः प्रतिभाति नः ॥ BrP_197.18 ॥ {व्यास उवाच: } आमन्त्रितः स कृष्णेति $ पुनर् दामोदरेति च & जहसुः सुस्वरं गोप्यो % हरिणा कृष्टचेतसः ॥ BrP_197.19 ॥ संदेशैः सौम्यमधुरैः $ प्रेमगर्भैर् अगर्वितैः & रामेणाश्वासिता गोप्यः % कृष्णस्यातिमधुस्वरैः ॥ BrP_197.20 ॥ गोपैश् च पूर्ववद् रामः $ परिहासमनोहरैः & कथाश् चकार प्रेम्णा च % सह तैर् व्रजभूमिषु ॥ BrP_197.21 ॥ {व्यास उवाच: } वने विहरतस् तस्य $ सह गोपैर् महात्मनः & मानुषच्छद्मरूपस्य % शेषस्य धरणीभृतः ॥ BrP_198.1 ॥ निष्पादितोरुकार्यस्य $ कार्येणैवावतारिणः & उपभोगार्थम् अत्यर्थं % वरुणः प्राह वारुणीम् ॥ BrP_198.2 ॥ {वरुण उवाच: } अभीष्टां सर्वदा ह्य् अस्य $ मदिरे त्वं महौजसः & अनन्तस्योपभोगाय % तस्य गच्छ मुदे शुभे ॥ BrP_198.3 ॥ {व्यास उवाच: } इत्य् उक्ता वारुणी तेन $ संनिधानम् अथाकरोत् & वृन्दावनतटोत्पन्न- % कदम्बतरुकोटरे ॥ BrP_198.4 ॥ विचरन् बलदेवो ऽपि $ मदिरागन्धम् उद्धतम् & आघ्राय मदिराहर्षम् % अवापाथ पुरातनम् ॥ BrP_198.5 ॥ ततः कदम्बात् सहसा $ मद्यधारां स लाङ्गली & पतन्तीं वीक्ष्य मुनयः % प्रययौ परमां मुदम् ॥ BrP_198.6 ॥ पपौ च गोपगोपीभिः $ समवेतो मुदान्वितः & उपगीयमानो ललितं % गीतवाद्यविशारदैः ॥ BrP_198.7 ॥ श्रमतो ऽत्यन्तघर्माम्भः- $ कणिकामौक्तिकोज्ज्वलः & आगच्छ यमुने स्नातुम् % इच्छामीत्य् आह विह्वलः ॥ BrP_198.8 ॥ तस्य वाचं नदी सा तु $ मत्तोक्ताम् अवमन्य वै & नाजगाम ततः क्रुद्धो % हलं जग्राह लाङ्गली ॥ BrP_198.9 ॥ गृहीत्वा तां तटेनैव $ चकर्ष मदविह्वलः & पापे नायासि नायासि % गम्यताम् इच्छयान्यतः ॥ BrP_198.10 ॥ सा कृष्टा तेन सहसा $ मार्गं संत्यज्य निम्नगा & यत्रास्ते बलदेवो ऽसौ % प्लावयाम् आस तद् वनम् ॥ BrP_198.11 ॥ शरीरिणी तथोपेत्य $ त्रासविह्वललोचना & प्रसीदेत्य् अब्रवीद् रामं % मुञ्च मां मुशलायुध ॥ BrP_198.12 ॥ सो ऽब्रवीद् अवजानासि $ मम शौर्यबलं यदि & सो ऽहं त्वां हलपातेन % नयिष्यामि सहस्रधा ॥ BrP_198.13 ॥ {व्यास उवाच: } इत्य् उक्तयातिसंत्रस्तस् $ तया नद्या प्रसादितः & भूभागे प्लाविते तत्र % मुमोच यमुनां बलः ॥ BrP_198.14 ॥ ततः स्नातस्य वै कान्तिर् $ आजगाम महावने & अवतंसोत्पलं चारु % गृहीत्वैकं च कुण्डलम् ॥ BrP_198.15 ॥ वरुणप्रहितां चास्मै $ मालाम् अम्लानपङ्कजाम् & समुद्रार्हे तथा वस्त्रे % नीले लक्ष्मीर् अयच्छत ॥ BrP_198.16 ॥ कृतावतंसः स तदा $ चारुकुण्डलभूषितः & नीलाम्बरधरः स्रग्वी % शुशुभे कान्तिसंयुतः ॥ BrP_198.17 ॥ इत्थं विभूषितो रेमे $ तत्र रामस् तदा व्रजे & मासद्वयेन यातश् च % पुनः स मथुरां पुरीम् ॥ BrP_198.18 ॥ रेवतीं चैव तनयां $ रैवतस्य महीपतेः & उपयेमे बलस् तस्यां % जज्ञाते निशठोल्मुकौ ॥ BrP_198.19 ॥ {व्यास उवाच: } भीष्मकः कुण्डिने राजा $ विदर्भविषये ऽभवत् & रुक्मिणी तस्य दुहिता % रुक्मी चैव सुतो द्विजाः ॥ BrP_199.1 ॥ रुक्मिणीं चकमे कृष्णः $ सा च तं चारुहासिनी & न ददौ याचते चैनां % रुक्मी द्वेषेण चक्रिणे ॥ BrP_199.2 ॥ ददौ स शिशुपालाय $ जरासंधप्रचोदितः & भीष्मको रुक्मिणा सार्धं % रुक्मिणीम् उरुविक्रमः ॥ BrP_199.3 ॥ विवाहार्थं ततः सर्वे $ जरासंधमुखा नृपाः & भीष्मकस्य पुरं जग्मुः % शिशुपालश् च कुण्डिनम् ॥ BrP_199.4 ॥ कृष्णो ऽपि बलभद्राद्यैर् $ यदुभिः परिवारितः & प्रययौ कुण्डिनं द्रष्टुं % विवाहं चैद्यभूपतेः ॥ BrP_199.5 ॥ श्वोभाविनि विवाहे तु $ तां कन्यां हृतवान् हरिः & विपक्षभावम् आसाद्य % रामाद्येष्व् एव बन्धुषु ॥ BrP_199.6 ॥ ततश् च पौण्ड्रकः श्रीमान् $ दन्तवक्त्रो विदूरथः & शिशुपालो जरासंधः % शाल्वाद्याश् च महीभृतः ॥ BrP_199.7 ॥ कुपितास् ते हरिं हन्तुं $ चक्रुर् उद्योगम् उत्तमम् & निर्जिताश् च समागम्य % रामाद्यैर् यदुपुंगवैः ॥ BrP_199.8 ॥ कुण्डिनं न प्रवेक्ष्यामि $ अहत्वा युधि केशवम् & कृत्वा प्रतिज्ञां रुक्मी च % हन्तुं कृष्णम् अभिद्रुतः ॥ BrP_199.9 ॥ हत्वा बलं स नागाश्व- $ पत्तिस्यन्दनसंकुलम् & निर्जितः पातितश् चोर्व्यां % लीलयैव स चक्रिणा ॥ BrP_199.10 ॥ निर्जित्य रुक्मिणं सम्यग् $ उपयेमे स रुक्मिणीम् & राक्षसेन विधानेन % संप्राप्तो मधुसूदनः ॥ BrP_199.11 ॥ तस्यां जज्ञे च प्रद्युम्नो $ मदनांशः स वीर्यवान् & जहार शम्बरो यं वै % यो जघान च शम्बरम् ॥ BrP_199.12 ॥ {मुनय ऊचुः: } शम्बरेण हृतो वीरः $ प्रद्युम्नः स कथं पुनः & शम्बरश् च महावीर्यः % प्रद्युम्नेन कथं हतः ॥ BrP_200.1 ॥ {व्यास उवाच: } षष्ठे ऽह्नि जातमात्रे तु $ प्रद्युम्नं सूतिकागृहात् & ममैष हन्तेति द्विजा % हृतवान् कालशम्बरः ॥ BrP_200.2 ॥ नीत्वा चिक्षेप चैवैनं $ ग्राहो ऽग्रे लवणार्णवे & कल्लोलजनितावर्ते % सुघोरे मकरालये ॥ BrP_200.3 ॥ पतितं चैव तत्रैको $ मत्स्यो जग्राह बालकम् & न ममार च तस्यापि % जठरानलदीपितः ॥ BrP_200.4 ॥ मत्स्यबन्धैश् च मत्स्यो ऽसौ $ मत्स्यैर् अन्यैः सह द्विजाः & घातितो ऽसुरवर्याय % शम्बराय निवेदितः ॥ BrP_200.5 ॥ तस्य मायावती नाम $ पत्नी सर्वगृहेश्वरी & कारयाम् आस सूदानाम् % आधिपत्यम् अनिन्दिता ॥ BrP_200.6 ॥ दारिते मत्स्यजठरे $ ददृशे सातिशोभनम् & कुमारं मन्मथतरोर् % दग्धस्य प्रथमाङ्कुरम् ॥ BrP_200.7 ॥ को ऽयं कथम् अयं मत्स्य- $ जठरे समुपागतः & इत्य् एवं कौतुकाविष्टां % तां तन्वीं प्राह नारदः ॥ BrP_200.8 ॥ {नारद उवाच: } अयं समस्तजगतां $ सृष्टिसंहारकारिणा & शम्बरेण हृतः कृष्ण- % तनयः सूतिकागृहात् ॥ BrP_200.9 ॥ क्षिप्तः समुद्रे मत्स्येन $ निगीर्णस् ते वशं गतः & नररत्नम् इदं सुभ्रु % विश्रब्धा परिपालय ॥ BrP_200.10 ॥ {व्यास उवाच: } नारदेनैवम् उक्ता सा $ पालयाम् आस तं शिशुम् & बाल्याद् एवातिरागेण % रूपातिशयमोहिता ॥ BrP_200.11 ॥ स यदा यौवनाभोग- $ भूषितो ऽभूद् द्विजोत्तमाः & sÃbhilëà तदा सा तु % बभूव गजगामिनी ॥ BrP_200.12 ॥ मायावती ददौ चास्मै $ माया सर्वा महात्मने & प्रद्युम्नायात्मभूताय % तन्न्यस्तहृदयेक्षणा \ प्रसज्जन्तीं तु ताम् आह # स कार्ष्णिः कमललोचनः ॥ BrP_200.13 ॥ {प्रद्युम्न उवाच: } मातृभावं विहायैव $ किमर्थं वर्तसे ऽन्यथा ॥* BrP_200.14 // {व्यास उवाच: } सा चास्मै कथयाम् आस $ न पुत्रस् त्वं ममेति वै & तनयं त्वाम् अयं विष्णोर् % हृतवान् कालशम्बरः ॥ BrP_200.15 ॥ क्षिप्तः समुद्रे मत्स्यस्य $ संप्राप्तो जठरान् मया & सा तु रोदिति ते माता % कान्ताद्याप्य् अतिवत्सला ॥ BrP_200.16 ॥ {व्यास उवाच: } इत्य् उक्तः शम्बरं युद्धे $ प्रद्युम्नः स समाह्वयत् & क्रोधाकुलीकृतमना % युयुधे च महाबलः ॥ BrP_200.17 ॥ हत्वा सैन्यम् अशेषं तु $ तस्य दैत्यस्य माधविः & सप्त माया व्यतिक्रम्य % मायां संयुयुजे ऽष्टमीम् ॥ BrP_200.18 ॥ तया जघान तं दैत्यं $ मायया कालशम्बरम् & उत्पत्य च तया सार्धम् % आजगाम पितुः पुरम् ॥ BrP_200.19 ॥ अन्तःपुरे च पतितं $ मायावत्या समन्वितम् & तं दृष्ट्वा हृष्टसंकल्पा % बभूवुः कृष्णयोषितः \ रुक्मिणी चाब्रवीत् प्रेम्णा # आसक्तदृष्टिर् अनिन्दिता ॥ BrP_200.20 ॥ {रुक्मिण्य् उवाच: } धन्यायाः खल्व् अयं पुत्रो $ वर्तते नवयौवने & अस्मिन् वयसि पुत्रो मे % प्रद्युम्नो यदि जीवति ॥ BrP_200.21 ॥ सभाग्या जननी वत्स $ त्वया कापि विभूषिता & अथवा यादृशः स्नेहो % मम यादृग् वपुश् च ते \ हरेर् अपत्यं सुव्यक्तं # भवान् वत्स भविष्यति ॥ BrP_200.22 ॥ {व्यास उवाच: } एतस्मिन्न् अन्तरे प्राप्तः $ सह कृष्णेन नारदः & अन्तःपुरवरां देवीं % रुक्मिणीं प्राह हर्षितः ॥ BrP_200.23 ॥ {श्रीकृष्ण उवाच: } एष ते तनयः सुभ्रु $ हत्वा शम्बरम् आगतः & हृतो येनाभवत् पूर्वं % पुत्रस् ते सूतिकागृहात् ॥ BrP_200.24 ॥ इयं मायावती भार्या $ तनयस्यास्य ते सती & शम्बरस्य न भार्येयं % श्रूयताम् अत्र कारणम् ॥ BrP_200.25 ॥ मन्मथे तु गते नाशं $ तदुद्भवपरायणा & शम्बरं मोहयाम् आस % मायारूपेण रुक्मिणि ॥ BrP_200.26 ॥ विवाहाद्युपभोगेषु $ रूपं मायामयं शुभम् & दर्शयाम् आस दैत्यस्य % तस्येयं मदिरेक्षणा ॥ BrP_200.27 ॥ कामो ऽवतीर्णः पुत्रस् ते $ तस्येयं दयिता रतिः & विशङ्का नात्र कर्तव्या % स्नुषेयं तव शोभना ॥ BrP_200.28 ॥ {व्यास उवाच: } ततो हर्षसमाविष्टौ $ रुक्मिणीकेशवौ तदा & नगरी च समस्ता सा % साधु साध्व् इत्य् abhëata ॥ BrP_200.29 // चिरं नष्टेन पुत्रेण $ संगतां प्रेक्ष्य रुक्मिणीम् & अवाप विस्मयं सर्वो % द्वारवत्यां जनस् तदा ॥ BrP_200.30 ॥ {व्यास उवाच: } चारुदेष्णं सुदेष्णं च $ चारुदेहं च शोभनम् & सुषेणं चारुगुप्तं च % भद्रचारुं तथापरम् ॥ BrP_201.1 ॥ चारुविन्दं सुचारुं च $ चारुं च बलिनां वरम् & रुक्मिण्य् अजनयत् पुत्रान् % कन्यां चारुमतीं तथा ॥ BrP_201.2 ॥ अन्याश् च भार्याः कृष्णस्य $ बभूवुः सप्त शोभनाः & कालिन्दी मित्रविन्दा च % सत्या नाग्नजिती तथा ॥ BrP_201.3 ॥ देवी जाम्बवती चापि $ सदा तुष्टा तु रोहिणी & मद्रराजसुता चान्या % सुशीला शीलमण्डला ॥ BrP_201.4 ॥ सात्राजिती सत्यभामा $ लक्ष्मणा चारुहासिनी & षोडशात्र सहस्राणि % स्त्रीणाम् अन्यानि चक्रिणः ॥ BrP_201.5 ॥ प्रद्युम्नो ऽपि महावीर्यो $ रुक्मिणस् तनयां शुभाम् & स्वयंवरस्थां जग्राह % सापि तं तनयं हरेः ॥ BrP_201.6 ॥ तस्याम् अस्याभवत् पुत्रो $ महाबलपराक्रमः & अनिरुद्धो रणे रुद्धो % वीर्योदधिर् अरिंदमः ॥ BrP_201.7 ॥ तस्यापि रुक्मिणः पौत्रीं $ वरयाम् आस केशवः & दौहित्राय ददौ रुक्मी % स्पर्धयन्न् अपि शौरिणा ॥ BrP_201.8 ॥ तस्या विवाहे रामाद्या $ यादवा हरिणा सह & रुक्मिणो नगरं जग्मुर् % नाम्ना भोजकटं द्विजाः ॥ BrP_201.9 ॥ विवाहे तत्र निर्वृत्ते $ प्राद्युम्नेः सुमहात्मनः & कलिङ्गराजप्रमुखा % रुक्मिणं वाक्यम् अब्रुवन् ॥ BrP_201.10 ॥ {कलिङ्गादय ऊचुः: } अनक्षज्ञो हली द्यूते $ तथास्य व्यसनं महत् & तन् नयामो बलं तस्माद् % द्यूतेनैव महाद्युते ॥ BrP_201.11 ॥ {व्यास उवाच: } तथेति तान् आह नृपान् $ रुक्मी बलसमन्वितः & सभायां सह रामेण % चक्रे द्यूतं च वै तदा ॥ BrP_201.12 ॥ सहस्रम् एकं निष्काणां $ रुक्मिणा विजितो बलः & द्वितीये दिवसे चान्यत् % सहस्रं रुक्मिणा जितः ॥ BrP_201.13 ॥ ततो दश सहस्राणि $ निष्काणां पणम् आददे & बलभद्रप्रपन्नानि % रुक्मी द्यूतविदां वरः ॥ BrP_201.14 ॥ ततो जहासाथ बलं $ कलिङ्गाधिपतिर् द्विजाः & दन्तान् विदर्शयन् mƬho % रुक्मी चाह मदोद्धतः ॥ BrP_201.15 ॥ {रुक्म्य् उवाच: } अविद्यो ऽयं महाद्यूते $ बलभद्रः पराजितः & मृषैवाक्षावलेपत्वाद् % यो ऽयं मेने ऽक्षकोविदम् ॥ BrP_201.16 ॥ दृष्ट्वा कलिङ्गराजं तु $ प्रकाशदशनाननम् & रुक्मिणं चापि दुर्वाक्यं % कोपं चक्रे हलायुधः ॥ BrP_201.17 ॥ {व्यास उवाच: } ततः कोपपरीतात्मा $ निष्ककोटिं हलायुधः & ग्लहं जग्राह रुक्मी च % ततस् त्व् अक्षान् अपातयत् ॥ BrP_201.18 ॥ अजयद् बलदेवो ऽथ $ प्राहोच्चैस् तं जितं मया & ममेति रुक्मी प्राहोच्चैर् % अलीकोक्तैर् अलं बलम् ॥ BrP_201.19 ॥ त्वयोक्तो ऽयं ग्लहः सत्यं $ न ममैषो ऽनुमोदितः & एवं त्वया चेद् विजितं % न मया विजितं कथम् ॥ BrP_201.20 ॥ ततो ऽन्तरिक्षे वाग् उच्चैः $ प्राह गम्भीरनादिनी & बलदेवस्य तं कोपं % वर्धयन्ती महात्मनः ॥ BrP_201.21 ॥ {आकाशवाग् उवाच: } जितं तु बलदेवेन $ रुक्मिणा bhëitaæ मृषा & अनुक्त्वा वचनं किंचित् % कृतं भवति कर्मणा ॥ BrP_201.22 ॥ {व्यास उवाच: } ततो बलः समुत्थाय $ क्रोधसंरक्तलोचनः & jaghÃnëÂÃpadenaiva % रुक्मिणं स महाबलः ॥ BrP_201.23 ॥ कलिङ्गराजं चादाय $ विस्फुरन्तं बलाद् बलः & बभञ्ज दन्तान् कुपितो % यैः प्रकाशं जहास सः ॥ BrP_201.24 ॥ आकृष्य च महास्तम्भं $ जातरूपमयं बलः & जघान ये तत्पक्षास् तान् % भूभृतः कुपितो बलः ॥ BrP_201.25 ॥ ततो हाहाकृतं सर्वं $ पलायनपरं द्विजाः & तद् राजमण्डलं सर्वं % बभूव कुपिते बले ॥ BrP_201.26 ॥ बलेन निहतं श्रुत्वा $ रुक्मिणं मधुसूदनः & नोवाच वचनं किंचिद् % रुक्मिणीबलयोर् भयात् ॥ BrP_201.27 ॥ ततो ऽनिरुद्धम् आदाय $ कृतोद्वाहं द्विजोत्तमाः & द्वारकाम् आजगामाथ % यदुचक्रं सकेशवम् ॥ BrP_201.28 ॥ {व्यास उवाच: } द्वारवत्यां ततः शौरिं $ शक्रस् त्रिभुवनेश्वरः & आजगामाथ मुनयो % मत्तैरावतपृष्ठगः ॥ BrP_202.1 ॥ प्रविश्य द्वारकां सो ऽथ $ समीपे च हरेस् तदा & कथयाम् आस दैत्यस्य % नरकस्य विचेष्टितम् ॥ BrP_202.2 ॥ {इन्द्र उवाच: } त्वया नाथेन देवानां $ मनुष्यत्वे ऽपि तिष्ठता & प्रशमं सर्वदुःखानि % नीतानि मधुसूदन ॥ BrP_202.3 ॥ तपस्विजनरक्षायै $ सो ऽरिष्टो धेनुकस् तथा & प्रलम्बाद्यास् तथा केशी % ते सर्वे निहतास् त्वया ॥ BrP_202.4 ॥ कंसः kuvalayÃpŬa÷ $ पूतना बालघातिनी & नाशं नीतास् त्वया सर्वे % ये ऽन्ये जगदुपद्रवाः ॥ BrP_202.5 ॥ युष्मद्दोर्दण्डसंबुद्धि- $ परित्राते जगत्त्रये & यज्ञे यज्ञहविः प्राश्य % तृप्तिं यान्ति दिवौकसः ॥ BrP_202.6 ॥ सो ऽहं सांप्रतम् आयातो $ यन्निमित्तं जनार्दन & तच् छ्रुत्वा तत्प्रतीकार- % प्रयत्नं कर्तुम् अर्हसि ॥ BrP_202.7 ॥ भौमो ऽयं नरको नाम $ प्राग्ज्योतिषपुरेश्वरः & करोति सर्वभूतानाम् % अपघातम् अरिंदम ॥ BrP_202.8 ॥ देवसिद्धसुरादीनां $ नृपाणां च जनार्दन & हत्वा तु सो ऽसुरः कन्या % रुरोध निजमन्दिरे ॥ BrP_202.9 ॥ छत्त्रं यत् सलिलस्रावि $ तज् जहार प्रचेतसः & मन्दरस्य तथा ӭङ्गं % हृतवान् मणिपर्वतम् ॥ BrP_202.10 ॥ अमृतस्राविणी दिव्ये $ मातुर् मे ऽमृतकुण्डले & जहार सो ऽसुरो ऽदित्या % vächaty ऐरावतं द्विपम् ॥ BrP_202.11 ॥ दुर्नीतम् एतद् गोविन्द $ मया तस्य तवोदितम् & यद् अत्र प्रतिकर्तव्यं % तत् स्वयं परिमृश्यताम् ॥ BrP_202.12 ॥ {व्यास उवाच: } इति श्रुत्वा स्मितं कृत्वा $ भगवान् देवकीसुतः & गृहीत्वा वासवं हस्ते % समुत्तस्थौ वरासनात् ॥ BrP_202.13 ॥ संचिन्तितम् उपारुह्य $ गरुडं गगनेचरम् & सत्यभामां समारोप्य % ययौ प्राग्ज्योतिषं पुरम् ॥ BrP_202.14 ॥ आरुह्यैरावतं नागं $ शक्रो ऽपि त्रिदशालयम् & ततो जगाम सुमनाः % पश्यतां द्वारकौकसाम् ॥ BrP_202.15 ॥ प्राग्ज्योतिषपुरस्यास्य $ समन्ताच् छतयोजनम् & आचितं भैरवैः पाशैः % परसैन्यनिवारणे ॥ BrP_202.16 ॥ तांश् चिच्छेद हरिः पाशान् $ क्षिप्त्वा चक्रं सुदर्शनम् & ततो मुरः समुत्तस्थौ % तं जघान च केशवः ॥ BrP_202.17 ॥ मुरोस् तु तनयान् सप्त $ सहस्रास् तांस् ततो हरिः & चक्रधाराग्निनिर्दग्धांश् % चकार शलभान् इव ॥ BrP_202.18 ॥ हत्वा मुरं हयग्रीवं $ तथा पञ्चजनं द्विजाः & प्राग्ज्योतिषपुरं धीमांस् % त्वरावान् समुपाद्रवत् ॥ BrP_202.19 ॥ नरकेनास्य तत्राभून् $ महासैन्येन संयुगः & कृष्णस्य यत्र गोविन्दो % जघ्ने दैत्यान् सहस्रशः ॥ BrP_202.20 ॥ शस्त्रास्त्रवर्षं मुञ्चन्तं $ स भौमं नरकं बली & क्षिप्त्वा चक्रं द्विधा चक्रे % चक्री दैतेयचक्रहा ॥ BrP_202.21 ॥ हते तु नरके भूमिर् $ गृहीत्वादितिकुण्डले & उपतस्थे जगन्नाथं % वाक्यं चेदम् अथाब्रवीत् ॥ BrP_202.22 ॥ {धरण्य् उवाच: } यदाहम् उद्धृता नाथ $ त्वया शूकरमूर्तिना & त्वत्संस्पर्शभवः पुत्रस् % तदायं मय्य् अजायत ॥ BrP_202.23 ॥ सो ऽयं त्वयैव दत्तो मे $ त्वयैव विनिपातितः & गृहाण कुण्डले चेमे % पालयास्य च संततिम् ॥ BrP_202.24 ॥ भारावतरणार्थाय $ ममैव भगवान् इमम् & अंशेन लोकम् आयातः % प्रसादसुमुख प्रभो ॥ BrP_202.25 ॥ त्वं कर्ता च विकर्ता च $ संहर्ता प्रभवो ऽव्ययः & जगत्स्वरूपो यश् च त्वं % स्तूयसे ऽच्युत किं मया ॥ BrP_202.26 ॥ व्यापी व्याप्यः क्रिया कर्ता $ कार्यं च भगवान् सदा & सर्वभूतात्मभूतात्मा % स्तूयसे ऽच्युत किं मया ॥ BrP_202.27 ॥ परमात्मा त्वम् आत्मा च $ भूतात्मा चाव्ययो भवान् & यदा तदा स्तुतिर् नास्ति % किमर्थं ते प्रवर्तताम् ॥ BrP_202.28 ॥ प्रसीद सर्वभूतात्मन् $ नरकेन कृतं च यत् & तत् क्षम्यताम् अदोषाय % मत्सुतः स निपातितः ॥ BrP_202.29 ॥ {व्यास उवाच: } तथेति चोक्त्वा धरणीं $ भगवान् भूतभावनः & रत्नानि नरकावासाज् % जग्राह मुनिसत्तमाः ॥ BrP_202.30 ॥ कन्यापुरे स कन्यानां $ षोडशातुलविक्रमः & शताधिकानि ददृशे % सहस्राणि द्विजोत्तमाः ॥ BrP_202.31 ॥ चतुर्दंष्ट्रान् गजांश् चोग्रान् $ ष सहस्राणि दृष्टवान् & काम्बोजानां तथाश्वानां % नियुतान्य् एकविंशतिम् ॥ BrP_202.32 ॥ कन्यास् ताश् च तथा नागांस् $ तान् अश्वान् द्वारकां पुरीम् & प्रापयाम् आस गोविन्दः % सद्यो नरककिंकरैः ॥ BrP_202.33 ॥ ददृशे वारुणं छत्त्रं $ तथैव मणिपर्वतम् & आरोपयाम् आस हरिर् % गरुडे पतगेश्वरे ॥ BrP_202.34 ॥ आरुह्य च स्वयं कृष्णः $ सत्यभामासहायवान् & अदित्याः कुण्डले दातुं % जगाम त्रिदशालयम् ॥ BrP_202.35 ॥ {व्यास उवाच: } गरुडो वारुणं छत्त्रं $ तथैव मणिपर्वतम् & सभार्यं च हृषीकेशं % लीलयैव वहन् ययौ ॥ BrP_203.1 ॥ ततः शङ्खम् उपाध्माय $ स्वर्गद्वारं गतो हरिः & उपतस्थुस् ततो देवाः % सार्घपात्रा जनार्दनम् ॥ BrP_203.2 ॥ स देवैर् अर्चितः कृष्णो $ देवमातुर् निवेशनम् & सिताभ्रशिखराकारं % प्रविश्य ददृशे ऽदितिम् ॥ BrP_203.3 ॥ स तां प्रणम्य शक्रेण $ सहितः कुण्डलोत्तमे & ददौ नरकनाशं च % शशंसास्यै जनार्दनः ॥ BrP_203.4 ॥ ततः प्रीता जगन्माता $ धातारं जगतां हरिम् & तुष्टावादितिर् अव्यग्रं % कृत्वा तत्प्रवणं मनः ॥ BrP_203.5 ॥ {अदितिर् उवाच: } नमस् ते पुण्डरीकाक्ष $ भक्तानाम् अभयंकर & सनातनात्मन् भूतात्मन् % सर्वात्मन् भूतभावन ॥ BrP_203.6 ॥ प्रणेतर् मनसो बुद्धेर् $ इन्द्रियाणां गुणात्मक & सितदीर्घादिनिःशेष- % कल्पनापरिवर्जित ॥ BrP_203.7 ॥ जन्मादिभिर् असंस्पृष्ट- $ स्वप्नादिवारिवर्जितः & संध्या रात्रिर् अहर् भूमिर् % गगनं वायुर् अम्बु च ॥ BrP_203.8 ॥ हुताशनो मनो बुद्धिर् $ भूतादिस् त्वं तथाच्युत & सृष्टिस्थितिविनाशानां % कर्ता कर्तृपतिर् भवान् ॥ BrP_203.9 ॥ ब्रह्मविष्णुशिवाख्याभिर् $ आत्ममूर्तिभिर् ईश्वरः & मायाभिर् एतद् व्याप्तं ते % जगत् स्थावरजङ्गमम् ॥ BrP_203.10 ॥ अनात्मन्य् आत्मविज्ञानं $ सा ते माया जनार्दन & अहं ममेति भावो ऽत्र % यया समुपजायते ॥ BrP_203.11 ॥ संसारमध्ये मायायास् $ तवैतन् नाथ चेष्टितम् & यैः स्वधर्मपरैर् नाथ % नरैर् आराधितो भवान् ॥ BrP_203.12 ॥ ते तरन्त्य् अखिलाम् एतां $ मायाम् आत्मविमुक्तये & ब्रह्माद्याः सकला देवा % मनुष्याः पशवस् तथा ॥ BrP_203.13 ॥ विष्णुमायामहावर्ते $ मोहान्धतमसावृताः & आराध्य त्वाम् अभीप्सन्ते % कामान् आत्मभवक्षये ॥ BrP_203.14 ॥ पदे ते पुरुषा बद्धा $ मायया भगवंस् तव & मया त्वं पुत्रकामिन्या % वैरिपक्षक्षयाय च ॥ BrP_203.15 ॥ आराधितो न मोक्षाय $ मायाविलसितं हि तत् & कौपीनाच्छादनप्राया % vächà कल्पद्रुमाद् अपि ॥ BrP_203.16 ॥ जायते यद् अपुण्यानां $ सो ऽपराधः स्वदोषजः & तत् प्रसीदाखिलजगन्- % मायामोहकराव्यय ॥ BrP_203.17 ॥ अज्ञानं ज्ञानसद्भाव $ भूतभूतेश नाशय & नमस् ते चक्रहस्ताय % शार्ङ्गहस्ताय ते नमः ॥ BrP_203.18 ॥ गदाहस्ताय ते विष्णो $ शङ्खहस्ताय ते नमः & एतत् पश्यामि ते रूपं % स्थूलचिह्नोपशोभितम् \ न जानामि परं यत् ते # प्रसीद परमेश्वर ॥ BrP_203.19 ॥ {व्यास उवाच: } अदित्यैवं स्तुतो विष्णुः $ प्रहस्याह सुरारणिम् ॥* BrP_203.20 // {श्रीकृष्ण उवाच: } माता देवि त्वम् अस्माकं $ प्रसीद वरदा भव ॥* BrP_203.21 // {अदितिर् उवाच: } एवम् अस्तु यथेच्छा ते $ त्वम् अशेषसुरासुरैः & अजेयः पुरुषव्याघ्र % मर्त्यलोके भविष्यसि ॥ BrP_203.22 ॥ {व्यास उवाच: } ततो ऽनन्तरम् एवास्य $ शक्राणीसहितां दितिम् & सत्यभामा प्रणम्याह % प्रसीदेति पुनः पुनः ॥ BrP_203.23 ॥ {अदितिर् उवाच: } मत्प्रसादान् न ते सुभ्रु $ जरा वैरूप्यम् एव च & भविष्यत्य् अनवद्याङ्गि % सर्वकामा भविष्यसि ॥ BrP_203.24 ॥ {व्यास उवाच: } अदित्या तु कृतानुज्ञो $ देवराजो जनार्दनम् & यथावत् पूजयाम् आस % बहुमानपुरःसरम् ॥ BrP_203.25 ॥ ततो ददर्श कृष्णो ऽपि $ सत्यभामासहायवान् & देवोद्यानानि सर्वाणि % नन्दनादीनि सत्तमाः ॥ BrP_203.26 ॥ ददर्श च sugandhìhyaæ $ मञ्जरीपुञ्जधारिणम् & शैत्याह्लादकरं दिव्यं % ताम्रपल्लवशोभितम् ॥ BrP_203.27 ॥ मथ्यमाने ऽमृते जातं $ जातरूपसमप्रभम् & पारिजातं जगन्नाथः % केशवः केशिसूदनः \ तं दृष्ट्वा प्राह गोविन्दं # सत्यभामा द्विजोत्तमाः ॥ BrP_203.28 ॥ {सत्यभामोवाच: } कस्मान् न द्वारकाम् एष $ नीयते कृष्ण पादपः & यदि ते तद् वचः सत्यं % सत्यात्यर्थं प्रियेति मे ॥ BrP_203.29 ॥ मद्गृहे निष्कुटार्थाय $ तद् अयं नीयतां तरुः & न मे जाम्बवती तादृग् % अभीष्टा न च रुक्मिणी ॥ BrP_203.30 ॥ सत्ये यथा त्वम् इत्य् उक्तं $ त्वया कृष्णासकृत् प्रियम् & सत्यं तद् यदि गोविन्द % नोपचारकृतं वचः ॥ BrP_203.31 ॥ तद् अस्तु पारिजातो ऽयं $ मम गेहविभूषणम् & बिभ्रती पारिजातस्य % केशपाशेन मञ्जरीम् \ सपत्नीनाम् अहं मध्ये # शोभेयम् इति कामये ॥ BrP_203.32 ॥ {व्यास उवाच: } इत्य् उक्तः स प्रहस्यैनं $ पारिजातं गरुत्मति & आरोपयाम् आस हरिस् % तम् ऊचुर् वनरक्षिणः ॥ BrP_203.33 ॥ {वनपाला ऊचुः: } भोः शची देवराजस्य $ महिषी तत्परिग्रहम् & पारिजातं न गोविन्द % हर्तुम् अर्हसि पादपम् ॥ BrP_203.34 ॥ शचीविभूषणार्थाय $ देवैर् अमृतमन्थने & उत्पादितो ऽयं न क्षेमी % गृहीत्वैनं गमिष्यसि ॥ BrP_203.35 ॥ मौढ्यात् प्रार्थयसे क्षेमी $ गृहीत्वैनं च को व्रजेत् & अवश्यम् अस्य देवेन्द्रो % विकृतिं कृष्ण यास्यति ॥ BrP_203.36 ॥ वज्रोद्यतकरं शक्रम् $ अनुयास्यन्ति चामराः & तद् अलं सकलैर् देवैर् % विग्रहेण तवाच्युत \ विपाककटु यत् कर्म # न तच् छंसन्ति पण्डिताः ॥ BrP_203.37 ॥ {व्यास उवाच: } इत्य् उक्ते तैर् उवाचैतान् $ सत्यभामातिकोपिनी ॥* BrP_203.38 // {सत्यभामोवाच: } का शची पारिजातस्य $ को वा शक्रः सुराधिपः & सामान्यः सर्वलोकानां % यद्य् एषो ऽमृतमन्थने ॥ BrP_203.39 ॥ समुत्पन्नः पुरा कस्माद् $ एको गृह्णाति वासवः & यथा सुरा यथा चेन्दुर् % यथा श्रीर् वनरक्षिणः ॥ BrP_203.40 ॥ सामान्यः सर्वलोकस्य $ पारिजातस् तथा द्रुमः & भर्तृबाहुमहागर्वाद् % रुणद्ध्य् एनम् अथो शची ॥ BrP_203.41 ॥ तत् कथ्यतां द्रुतं गत्वा $ पौलोम्या वचनं मम & सत्यभामा वदत्य् एवं % भर्तृगर्वोद्धताक्षरम् ॥ BrP_203.42 ॥ यदि त्वं दयिता भर्तुर् $ यदि तस्य प्रिया ह्य् असि & मद्भर्तुर् हरतो वृक्षं % तत् कारय निवारणम् ॥ BrP_203.43 ॥ जानामि ते पतिं शक्रं $ जानामि त्रिदशेश्वरम् & पारिजातं तथाप्य् एनं % मानुषी हारयामि ते ॥ BrP_203.44 ॥ {व्यास उवाच: } इत्य् उक्ता रक्षिणो गत्वा $ प्रोच्चैः procur yathoditam & शची चोत्साहयाम् आस % त्रिदशाधिपतिं पतिम् ॥ BrP_203.45 ॥ ततः समस्तदेवानां $ सैन्यैः परिवृतो हरिम् & प्रवृक्तः पारिजातार्थम् % इन्द्रो योधयितुं द्विजाः ॥ BrP_203.46 ॥ ततः परिघनिस्त्रिंश- $ गदाशूलधरायुधाः & बभूवुस् त्रिदशाः सज्जाः % शक्रे वज्रकरे स्थिते ॥ BrP_203.47 ॥ ततो निरीक्ष्य गोविन्दो $ नागराजोपरि स्थितम् & शक्रं देवपरीवारं % युद्धाय समुपस्थितम् ॥ BrP_203.48 ॥ चकार शङ्खनिर्घोषं $ दिशः शब्देन पूरयन् & मुमोच च शरव्रातं % सहस्रायुतसंमितम् ॥ BrP_203.49 ॥ ततो दिशो नभश् चैव $ दृष्ट्वा शरशताचितम् & मुमुचुस् त्रिदशाः सर्वे % शस्त्राण्य् अस्त्राण्य् अनेकशः ॥ BrP_203.50 ॥ एकैकम् अस्त्रं शस्त्रं च $ देवैर् मुक्तं सहस्रधा & चिच्छेद लीलयैवेशो % जगतां मधुसूदनः ॥ BrP_203.51 ॥ पाशं सलिलराजस्य $ समाकृष्योरगाशनः & चचाल खण्डशः कृत्त्वा % बालपन्नगदेहवत् ॥ BrP_203.52 ॥ यमेन प्रहितं दण्डं $ गदाप्रक्षेपखण्डितम् & पृथिव्यां पातयाम् आस % भगवान् देवकीसुतः ॥ BrP_203.53 ॥ शिबिकां च धनेशस्य $ चक्रेण तिलशो विभुः & चकार शौरिर् अर्केन्दू % दृष्टिपातहतौजसौ ॥ BrP_203.54 ॥ नीतो ऽग्निः शतशो बाणैर् $ द्राविता वसवो दिशः & चक्रविच्छिन्नशूलाग्रा % रुद्रा भुवि निपातिताः ॥ BrP_203.55 ॥ साध्या विश्वे च मरुतो $ गन्धर्वाश् चैव सायकैः & शार्ङ्गिणा प्रेरिताः सर्वे % व्योम्नि शाल्मलितूलवत् ॥ BrP_203.56 ॥ गरुडश् चापि वक्त्रेण $ पक्षाभ्यां च नखाङ्कुरैः & भक्षयन्न् अहनद् देवान् % दानवांश् च सदा खगः ॥ BrP_203.57 ॥ ततः शरसहस्रेण $ देवेन्द्रमधुसूदनौ & परस्परं ववर्षाते % धाराभिर् इव तोयदौ ॥ BrP_203.58 ॥ ऐरावतेन गरुडो $ युयुधे तत्र संकुले & देवैः समेतैर् युयुधे % शक्रेण च जनार्दनः ॥ BrP_203.59 ॥ छिन्नेषु शीर्यमाणेषु $ शस्त्रेष्व् अस्त्रेषु सत्वरम् & जग्राह वासवो वज्रं % कृष्णश् चक्रं सुदर्शनम् ॥ BrP_203.60 ॥ ततो हाहाकृतं सर्वं $ त्रैलोक्यं सचराचरम् & वज्रचक्रधरौ दृष्ट्वा % देवराजजनार्दनौ ॥ BrP_203.61 ॥ क्षिप्तं वज्रम् अथेन्द्रेण $ जग्राह भगवान् हरिः & न मुमोच तदा चक्रं % तिष्ठ तिष्ठेति चाब्रवीत् ॥ BrP_203.62 ॥ प्रनष्टवज्रं देवेन्द्रं $ गरुडक्षतवाहनम् & सत्यभामाब्रवीद् वाक्यं % पलायनपरायणम् ॥ BrP_203.63 ॥ {सत्यभामोवाच: } त्रैलोक्येश्वर नो युक्तं $ शचीभर्तुः पलायनम् & पारिजातस्रगाभोगात् % त्वाम् उपस्थास्यते शची ॥ BrP_203.64 ॥ कीदृशं देव राज्यं ते $ पारिजातस्रगुज्ज्वलाम् & अपश्यतो यथापूर्वं % प्रणयाभ्यागतां शचीम् ॥ BrP_203.65 ॥ अलं शक्र प्रयासेन $ न vrŬÃæ यातुम् अर्हसि & नीयतां पारिजातो ऽयं % देवाः सन्तु गतव्यथाः ॥ BrP_203.66 ॥ पतिगर्वावलेपेन $ बहुमानपुरःसरम् & न ददर्श गृहायाताम् % उपचारेण मां शची ॥ BrP_203.67 ॥ स्त्रीत्वाद् अगुरुचित्ताहं $ स्वभर्तुः श्लाघनापरा & ततः कृतवती शक्र % भवता सह विग्रहम् ॥ BrP_203.68 ॥ तद् अलं पारिजातेन $ परस्वेन हृतेन वा & रूपेण यशसा चैव % भवेत् स्त्री का न गर्विता ॥ BrP_203.69 ॥ {व्यास उवाच: } इत्य् उक्ते वै निववृते $ देवराजस् तया द्विजाः & प्राह चैनाम् अलं चण्डि % सखि खेदातिविस्तरैः ॥ BrP_203.70 ॥ न चापि सर्गसंहार- $ स्थितिकर्ताखिलस्य यः & जितस्य तेन मे vrŬà % जायते विश्वरूपिणा ॥ BrP_203.71 ॥ यस्मिञ् जगत् सकलम् एतद् अनादिमध्ये BrP_203.72a यस्माद् यतश् च न भविष्यति सर्वभूतात् BrP_203.72b तेनोद्भवप्रलयपालनकारणेन BrP_203.72c vrŬà कथं भवति देवि निराकृतस्य BrP_203.72d सकलभुवनमूर्तिर् अल्पा सुसूक्ष्मा BrP_203.73a विदितसकलवेदैर् ज्ञायते यस्य नान्यैः BrP_203.73b तम् अजम् अकृतम् ईशं शाश्वतं स्वेच्छयैनं BrP_203.73c जगदुपकृतिम् आद्यं को विजेतुं समर्थः BrP_203.73d {व्यास उवाच: } संस्तुतो भगवान् इत्थं $ देवराजेन केशवः & प्रहस्य भावगम्भीरम् % उवाचेदं द्विजोत्तमाः ॥ BrP_204.1 ॥ {श्रीभगवान् उवाच: } देवराजो भवान् इन्द्रो $ वयं मर्त्या जगत्पते & क्षन्तव्यं भवतैवैतद् % अपराधकृतं मम ॥ BrP_204.2 ॥ पारिजाततरुश् चायं $ नीयताम् उचितास्पदम् & गृहीतो ऽयं मया शक्र % सत्यावचनकारणात् ॥ BrP_204.3 ॥ वज्रं चेदं गृहाण त्वं $ यष्टव्यं प्रहितं त्वया & तवैवैतत् प्रहरणं % शक्र वैरिविदारणम् ॥ BrP_204.4 ॥ {शक्र उवाच: } विमोहयसि माम् ईश $ मर्त्यो ऽहम् इति किं वदन् & जानीमस् त्वां भगवतो % 'नन्तसौख्यविदो वयम् ॥ BrP_204.5 ॥ यो ऽसि सो ऽसि जगन्नाथ $ प्रवृत्तौ नाथ संस्थितः & जगतः शल्यनिष्कर्षं % करोष्य् असुरसूदन ॥ BrP_204.6 ॥ नीयतां पारिजातो ऽयं $ कृष्ण द्वारवतीं पुरीम् & मर्त्यलोके त्वया मुक्ते % नायं संस्थास्यते भुवि ॥ BrP_204.7 ॥ {व्यास उवाच: } तथेत्य् उक्त्वा तु देवेन्द्रम् $ आजगाम भुवं हरिः & प्रयुक्तैः सिद्धगन्धर्वैः % स्तूयमानस् त्व् अथर्षिभिः ॥ BrP_204.8 ॥ जगाम कृष्णः सहसा $ गृहीत्वा पादपोत्तमम् & ततः शङ्खम् उपाध्माय % द्वारकोपरि संस्थितः ॥ BrP_204.9 ॥ हर्षम् उत्पादयाम् आस $ द्वारकावासिनां द्विजाः & अवतीर्याथ गरुडात् % सत्यभामासहायवान् ॥ BrP_204.10 ॥ निष्कुटे स्थापयाम् आस $ पारिजातं महातरुम् & यम् अभ्येत्य जनः सर्वो % जातिं स्मरति पौर्विकीम् ॥ BrP_204.11 ॥ वास्यते यस्य पुष्पाणां $ गन्धेनोर्वी त्रियोजनम् & ततस् ते यादवाः सर्वे % देवगन्धान् अमानुषान् ॥ BrP_204.12 ॥ ददृशुः पादपे तस्मिन् $ कुर्वतो मुखदर्शनम् & किंकरैः समुपानीतं % हस्त्यश्वादि ततो धनम् ॥ BrP_204.13 ॥ स्त्रियश् च कृष्णो जग्राह $ नरकस्य परिग्रहात् & ततः काले शुभे प्राप्त % उपयेमे जनार्दनः ॥ BrP_204.14 ॥ ताः कन्या नरकावासात् $ सर्वतो याः समाहृताः & एकस्मिन्न् एव गोविन्दः % कालेनासां द्विजोत्तमाः ॥ BrP_204.15 ॥ जग्राह विधिवत् पाणीन् $ पृथग्देहे स्वधर्मतः & षोडश स्त्रीसहस्राणि % शतम् एकं तथाधिकम् ॥ BrP_204.16 ॥ तावन्ति चक्रे रूपाणि $ भगवान् मधुसूदनः & एकैकशश् च ताः कन्या % मेनिरे मधुसूदनम् ॥ BrP_204.17 ॥ ममैव पाणिग्रहणं $ गोविन्दः कृतवान् इति & निशासु जगतः स्रष्टा % तासां गेहेषु केशवः \ उवास विप्राः सर्वासां # विश्वरूपधरो हरिः ॥ BrP_204.18 ॥ {व्यास उवाच: } प्रद्युम्नाद्या हरेः पुत्रा $ रुक्मिण्यां कथिता द्विजाः & भान्वादिकांश् च वै पुत्रान् % सत्यभामा व्यजायत ॥ BrP_205.1 ॥ दीप्तिमन्तः प्रपक्षाद्या $ रोहिण्यास् तनया हरेः & बभूवुर् जाम्बवत्याश् च % साम्बाद्या बाहुशालिनः ॥ BrP_205.2 ॥ तनया भद्रविन्दाद्या $ नाग्नजित्यां महाबलाः & संग्रामजित्प्रधानास् तु % शैब्यायां चाभवन् सुताः ॥ BrP_205.3 ॥ वृकाद्यास् तु सुता माद्री $ गात्रवत्प्रमुखान् सुतान् & अवाप लक्ष्मणा पुत्रान् % कालिन्द्याश् च श्रुतादयः ॥ BrP_205.4 ॥ अन्यासां चैव भार्याणां $ समुत्पन्नानि चक्रिणः & अष्टायुतानि पुत्राणां % सहस्राणि शतं तथा ॥ BrP_205.5 ॥ प्रद्युम्नः प्रमुखस् तेषां $ रुक्मिण्यास् तु सुतस् ततः & प्रद्युम्नाद् अनिरुद्धो ऽभूद् % वज्रस् तस्माद् अजायत ॥ BrP_205.6 ॥ अनिरुद्धो रणे रुद्धो $ बलेः पौत्रीं महाबलः & बाणस्य तनयाम् ऊषाम् % उपयेमे द्विजोत्तमाः ॥ BrP_205.7 ॥ यत्र युद्धम् अभूद् घोरं $ हरिशंकरयोर् महत् & छिन्नं सहस्रं बाहूनां % यत्र बाणस्य चक्रिणा ॥ BrP_205.8 ॥ {मुनय ऊचुः: } कथं युद्धम् अभूद् ब्रह्मन्न् $ उषार्थे हरकृष्णयोः & कथं क्षयं च बाणस्य % बाहूनां कृतवान् हरिः ॥ BrP_205.9 ॥ एतत् सर्वं महाभाग $ वक्तुम् अर्हसि नो ऽखिलम् & महत् कौतूहलं जातं % श्रोतुम् एतां कथां शुभाम् ॥ BrP_205.10 ॥ {व्यास उवाच: } उषा बाणसुता विप्राः $ पार्वतीं शंभुना सह & krŬantÅm उपलक्ष्योच्चैः % स्पृहां चक्रे तदा स्वयम् \ ततः सकलचित्तज्ञा # गौरी ताम् आह भामिनीम् ॥ BrP_205.11 ॥ {गौर्य् उवाच: } अलम् इत्य् अनुतापेन $ भर्त्रा त्वम् अपि रंस्यसे ॥* BrP_205.12 // {व्यास उवाच: } इत्य् उक्ता सा तदा चक्रे $ कदेति मतिम् आत्मनः & को वा भर्ता ममेत्य् एनां % पुनर् अप्य् आह पार्वती ॥ BrP_205.13 ॥ {पार्वत्य् उवाच: } वैशाखे शुक्लद्वादश्यां $ स्वप्ने यो ऽभिभवं तव & करिष्यति स ते भर्ता % राजपुत्रि भविष्यति ॥ BrP_205.14 ॥ {व्यास उवाच: } तस्यां तिथौ पुमान् स्वप्ने $ यथा देव्या उदीरितः & तथैवाभिभवं चक्रे % रागं चक्रे च तत्र सा \ ततः प्रबुद्धा पुरुषम् # अपश्यन्ती तम् उत्सुका ॥ BrP_205.15 ॥ {उषोवाच: } क्व गतो ऽसीति निर्लज्जा $ द्विजाश् चोक्तवती सखीम् & बाणस्य मन्त्री कुम्भाण्डश् % चित्रलेखा तु तत्सुता ॥ BrP_205.16 ॥ तस्याः सख्य् अभवत् सा च $ प्राह को ऽयं त्वयोच्यते & यदा लज्जाकुला नास्य % कथयाम् आस सा सखी ॥ BrP_205.17 ॥ तदा विश्वासम् आनीय $ सर्वम् एवान्ववेदयत् & विदितायां तु ताम् आह % पुनर् ऊषा यथोदितम् \ देव्या तथैव तत्प्राप्तौ # यो ऽभ्युपायः कुरुष्व तम् ॥ BrP_205.18 ॥ {व्यास उवाच: } ततः पटे सुरान् दैत्यान् $ गन्धर्वांश् च प्रधानतः & मनुष्यांश् चाभिलिख्यासौ % चित्रलेखाप्य् अदर्शयत् ॥ BrP_205.19 ॥ अपास्य सा तु गन्धर्वांस् $ तथोरगसुरासुरान् & मनुष्येषु ददौ दृष्टिं % तेष्व् अप्य् अन्धकवृष्णिषु ॥ BrP_205.20 ॥ कृष्णरामौ विलोक्यासीत् $ सुभ्रूर् लज्जायतेक्षणा & प्रद्युम्नदर्शने vrŬÃ- % दृष्टिं निन्ये ततो द्विजाः ॥ BrP_205.21 ॥ दृष्ट्वानिरुद्धं च ततो $ लज्जा क्वापि निराकृता & सो ऽयं सो ऽयं ममेत्य् उक्ते % तया सा योगगामिनी \ ययौ द्वारवतीम् ऊषां # समाश्वास्य ततः सखी ॥ BrP_205.22 ॥ {व्यास उवाच: } बाणो ऽपि प्रणिपत्याग्रे $ ततश् चाह त्रिलोचनम् ॥* BrP_206.1 ॥ {बाण उवाच: } देव बाहुसहस्रेण $ निर्विण्णो ऽहं विनाहवम् & कच्चिन् ममैषां बाहूनां % साफल्यकरणो रणः \ भविष्यति विना युद्धं # भाराय मम किं भुजैः ॥ BrP_206.2 ॥ {शंकर उवाच: } मयूरध्वजभङ्गस् ते $ यदा बाण भविष्यति & पिशिताशिजनानन्दं % प्राप्स्यसि त्वं तदा रणम् ॥ BrP_206.3 ॥ {व्यास उवाच: } ततः प्रणम्य मुदितः $ शंभुम् अभ्यागतो गृहात् & भग्नं ध्वजम् अथालोक्य % हृष्टो हर्षं परं ययौ ॥ BrP_206.4 ॥ एतस्मिन्न् एव काले तु $ योगविद्याबलेन तम् & अनिरुद्धम् अथानिन्ये % चित्रलेखा वरा सखी ॥ BrP_206.5 ॥ कन्यान्तःपुरमध्ये तं $ रममाणं सहोषया & विज्ञाय रक्षिणो गत्वा % शशंसुर् दैत्यभूपतेः ॥ BrP_206.6 ॥ व्यादिष्टं किंकराणां तु $ सैन्यं तेन महात्मना & जघान परिघं लौहम् % आदाय परवीरहा ॥ BrP_206.7 ॥ हतेषु तेषु बाणो ऽपि $ रथस्थस् तद्वधोद्यतः & युध्यमानो यथाशक्ति % यदा वीरेण निर्जितः ॥ BrP_206.8 ॥ मायया युयुधे तेन $ स तदा मन्त्रचोदितः & ततश् च पन्नगास्त्रेण % बबन्ध यदुनन्दनम् ॥ BrP_206.9 ॥ द्वारवत्यां क्व यातो ऽसाव् $ अनिरुद्धेति जल्पताम् & यदूनाम् आचचक्षे तं % बद्धं बाणेन नारदः ॥ BrP_206.10 ॥ तं शोणितपुरे श्रुत्वा $ नीतं विद्याविदग्धया & योषिता प्रत्ययं जग्मुर् % यादवा नाम वैरिति ॥ BrP_206.11 ॥ ततो गरुडम् आरुह्य $ स्मृतमात्रागतं हरिः & बलप्रद्युम्नसहितो % बाणस्य प्रययौ पुरम् ॥ BrP_206.12 ॥ पुरीप्रवेशे प्रमथैर् $ युद्धम् आसीन् महाबलैः & ययौ बाणपुराभ्याशं % नीत्वा तान् संक्षयं हरिः ॥ BrP_206.13 ॥ ततस् त्रिपादस् त्रिशिरा $ ज्वरो माहेश्वरो महान् & बाणरक्षार्थम् अत्यर्थं % युयुधे शार्ङ्गधन्वना ॥ BrP_206.14 ॥ तद्भस्मस्पर्शसंभूत- $ तापं कृष्णाङ्गसंगमात् & अवाप बलदेवो ऽपि % समं संमीलितेक्षणः ॥ BrP_206.15 ॥ ततः संयुध्यमानस् तु $ सह देवेन शार्ङ्गिणा & वैष्णवेन ज्वरेणाशु % कृष्णदेहान् निराकृतः ॥ BrP_206.16 ॥ नारायणभुजाघात- $ paripŬanavihvalam & तं वीक्ष्य क्षम्यताम् अस्येत्य् % आह देवः पितामहः ॥ BrP_206.17 ॥ ततश् च क्षान्तम् एवेति $ प्रोच्य तं वैष्णवं ज्वरम् & आत्मन्य् एव लयं निन्ये % भगवान् मधुसूदनः ॥ BrP_206.18 ॥ मम त्वया समं युद्धं $ ये स्मरिष्यन्ति मानवाः & विज्वरास् ते भविष्यन्तीत्य् % उक्त्वा चैनं ययौ हरिः ॥ BrP_206.19 ॥ ततो ऽग्नीन् भगवान् पञ्च $ जित्वा नीत्वा क्षयं तथा & दानवानां बलं विष्णुश् % चूर्णयाम् आस लीलया ॥ BrP_206.20 ॥ ततः समस्तसैन्येन $ दैतेयानां बलेः सुतः & युयुधे शंकरश् चैव % कार्त्तिकेयश् च शौरिणा ॥ BrP_206.21 ॥ हरिशंकरयोर् युद्धम् $ अतीवासीत् सुदारुणम् & चुक्षुभुः सकला लोकाः % शस्त्रास्त्रैर् बहुधार्दिताः ॥ BrP_206.22 ॥ प्रलयो ऽयम् अशेषस्य $ जगतो नूनम् आगतः & मेनिरे त्रिदशा यत्र % वर्तमाने महाहवे ॥ BrP_206.23 ॥ जृम्भणास्त्रेण गोविन्दो $ जृम्भयाम् आस शंकरम् & ततः प्रणेशुर् दैतेयाः % प्रमथाश् च समन्ततः ॥ BrP_206.24 ॥ जृम्भाभिभूतश् च हरो $ रथोपस्थम् उपाविशत् & न शशाक तदा योद्धुं % कृष्णेनाक्लिष्टकर्मणा ॥ BrP_206.25 ॥ गरुडक्षतबाहुश् च $ प्रद्युम्नास्त्रेण pŬita÷ & कृष्णहुंकारनिर्धूत- % शक्तिश् चापययौ गुहः ॥ BrP_206.26 ॥ जृम्भिते शंकरे नष्टे $ दैत्यसैन्ये गुहे जिते & नीते प्रमथसैन्ये च % संक्षयं शार्ङ्गधन्वना ॥ BrP_206.27 ॥ नन्दीशसंगृहीताश्वम् $ adhirƬho महारथम् & बाणस् तत्राययौ योद्धुं % कृष्णकार्ष्णिबलैः सह ॥ BrP_206.28 ॥ बलभद्रो महावीर्यो $ बाणसैन्यम् अनेकधा & विव्याध बाणैः प्रद्युम्नो % धर्मतश् चापलायतः ॥ BrP_206.29 ॥ आकृष्य लाङ्गलाग्रेण $ मुशलेन च पोथितम् & बलं बलेन ददृशे % बाणो बाणैश् च चक्रिणः ॥ BrP_206.30 ॥ ततः कृष्णस्य बाणेन $ युद्धम् आसीत् समासतः & परस्परं तु संदीप्तान् % कायत्राणविभेदिनः ॥ BrP_206.31 ॥ कृष्णश् चिच्छेद बाणांस् तान् $ बाणेन prahitä शरैः & बिभेद केशवं बाणो % बाणं विव्याध चक्रधृक् ॥ BrP_206.32 ॥ मुमुचाते तथास्त्राणि $ बाणकृष्णौ जिगीषया & परस्परक्षतिपरौ % परिघांश् च ततो द्विजाः ॥ BrP_206.33 ॥ छिद्यमानेष्व् अशेषेषु $ शस्त्रेष्व् अस्त्रे च सीदति & प्राचुर्येण हरिर् बाणं % हन्तुं चक्रे ततो मनः ॥ BrP_206.34 ॥ ततो ऽर्कशतसंभूत- $ तेजसा सदृशद्युति & जग्राह दैत्यचक्रारिर् % हरिश् चक्रं सुदर्शनम् ॥ BrP_206.35 ॥ मुञ्चतो बाणनाशाय $ तच् चक्रं मधुविद्विषः & नग्ना दैतेयविद्याभूत् % कोटरी पुरतो हरेः ॥ BrP_206.36 ॥ ताम् अग्रतो हरिर् दृष्ट्वा $ मीलिताक्षः सुदर्शनम् & मुमोच बाणम् उद्दिश्य % छेत्तुं बाहुवनं रिपोः ॥ BrP_206.37 ॥ क्रमेणास्य तु बाहूनां $ बाणस्याच्युतचोदितम् & छेदं चक्रे ऽसुरस्याशु % शस्त्रास्त्रक्षेपणाद् द्रुतम् ॥ BrP_206.38 ॥ छिन्ने बाहुवने तत् तु $ करस्थं मधुसूदनः & मुमुक्षुर् बाणनाशाय % विज्ञातस् त्रिपुरद्विषा ॥ BrP_206.39 ॥ स उत्पत्याह गोविन्दं $ सामपूर्वम् उमापतिः & विलोक्य बाणं दोर्दण्ड- % च्छेदासृक्स्राववर्षिणम् ॥ BrP_206.40 ॥ {रुद्र उवाच: } कृष्ण कृष्ण जगन्नाथ $ जाने त्वां पुरुषोत्तमम् & परेशं परमात्मानम् % अनादिनिधनं परम् ॥ BrP_206.41 ॥ देवतिर्यङ्मनुष्येषु $ शरीरग्रहणात्मिका & लीलेयं तव चेष्टा हि % दैत्यानां वधलक्षणा ॥ BrP_206.42 ॥ तत् प्रसीदाभयं दत्तं $ बाणस्यास्य मया प्रभो & तत् त्वया नानृतं कार्यं % यन् मया व्याहृतं वचः ॥ BrP_206.43 ॥ अस्मत्संश्रयवृद्धो ऽयं $ नापराधस् तवाव्यय & मया दत्तवरो दैत्यस् % ततस् त्वां क्षमयाम्य् अहम् ॥ BrP_206.44 ॥ {व्यास उवाच: } इत्य् उक्तः प्राह गोविन्दः $ शूलपाणिम् उमापतिम् & प्रसन्नवदनो भूत्वा % गतामर्षो ऽसुरं प्रति ॥ BrP_206.45 ॥ {श्रीभगवान् उवाच: } युष्मद्दत्तवरो बाणो $ जीवताद् एष शंकर & त्वद्वाक्यगौरवाद् एतन् % मया चक्रं निवर्तितम् ॥ BrP_206.46 ॥ त्वया यद् अभयं दत्तं $ तद् दत्तम् अभयं मया & मत्तो ऽविभिन्नम् आत्मानं % द्रष्टुम् अर्हसि शंकर ॥ BrP_206.47 ॥ यो ऽहं स त्वं जगच् चेदं $ सदेवासुरमानुषम् & अविद्यामोहितात्मानः % पुरुषा भिन्नदर्शिनः ॥ BrP_206.48 ॥ {व्यास उवाच: } इत्य् उक्त्वा प्रययौ कृष्णः $ प्राद्युम्निर् यत्र तिष्ठति & तद्बन्धफणिनो नेशुर् % गरुडानिलशोषिताः ॥ BrP_206.49 ॥ ततो ऽनिरुद्धम् आरोप्य $ सपत्नीकं गरुत्मति & आजग्मुर् द्वारकां राम- % कार्ष्णिदामोदराः पुरीम् ॥ BrP_206.50 ॥ {मुनय ऊचुः: } चक्रे कर्म महच् छौरिर् $ बिभ्रद् यो मानुषीं तनुम् & जिगाय शक्रं शर्वं च % सर्वदेवांश् च लीलया ॥ BrP_207.1 ॥ यच् चान्यद् अकरोत् कर्म $ दिव्यचेष्टाविघातकृत् & कथ्यतां तन् मुनिश्रेष्ठ % परं कौतूहलं हि नः ॥ BrP_207.2 ॥ {व्यास उवाच: } गदतो मे मुनिश्रेष्ठाः $ श्रूयताम् इदम् आदरात् & नरावतारे कृष्णेन % दग्धा वाराणसी यथा ॥ BrP_207.3 ॥ पौण्ड्रको वासुदेवश् च $ वासुदेवो ऽभवद् भुवि & अवतीर्णस् त्वम् इत्य् उक्तो % जनैर् अज्ञानमोहितैः ॥ BrP_207.4 ॥ स मेने वासुदेवो ऽहम् $ अवतीर्णो महीतले & नष्टस्मृतिस् ततः सर्वं % विष्णुचिह्नम् अचीकरत् \ दूतं च प्रेषयाम् आस # स कृष्णाय द्विजोत्तमाः ॥ BrP_207.5 ॥ {दूत उवाच: } त्यक्त्वा चक्रादिकं चिह्नं $ मदीयं नाम मात्मनः & वासुदेवात्मकं mƬha % मुक्त्वा सर्वम् अशेषतः ॥ BrP_207.6 ॥ आत्मनो जीवितार्थं च $ तथा मे प्रणतिं व्रज ॥* BrP_207.7 ॥ {व्यास उवाच: } इत्य् उक्तः स प्रहस्यैव $ दूतं प्राह जनार्दनः ॥* BrP_207.8 ॥ {श्रीभगवान् उवाच: } निजचिह्नम् अहं चक्रं $ समुत्स्रक्ष्ये त्वयीति वै & वाच्यश् च पौण्ड्रको गत्वा % त्वया दूत वचो मम ॥ BrP_207.9 ॥ ज्ञातस् त्वद्वाक्यसद्भावो $ यत् कार्यं तद् विधीयताम् & गृहीतचिह्न एवाहम् % आगमिष्यामि ते पुरम् ॥ BrP_207.10 ॥ उत्स्रक्ष्यामि च ते चक्रं $ निजचिह्नम् असंशयम् & आज्ञापूर्वं च यद् इदम् % आगच्छेति त्वयोदितम् ॥ BrP_207.11 ॥ संपादयिष्ये श्वस् तुभ्यं $ तद् अप्य् एषो ऽविलम्बितम् & शरणं ते समभ्येत्य % कर्तास्मि नृपते तथा \ यथा त्वत्तो भयं भूयो # नैव किंचिद् भविष्यति ॥ BrP_207.12 ॥ {व्यास उवाच: } इत्य् उक्ते ऽपगते दूते $ संस्मृत्याभ्यागतं हरिः & गरुत्मन्तं समारुह्य % त्वरितं तत्पुरं ययौ ॥ BrP_207.13 ॥ तस्यापि केशवोद्योगं $ श्रुत्वा काशिपतिस् तदा & सर्वसैन्यपरीवार- % पार्ष्णिग्राहम् उपाययौ ॥ BrP_207.14 ॥ ततो बलेन महता $ काशिराजबलेन च & पौण्ड्रको वासुदेवो ऽसौ % केशवाभिमुखं ययौ ॥ BrP_207.15 ॥ तं ददर्श हरिर् दूराद् $ उदारस्यन्दने स्थितम् & चक्रशङ्खगदापाणिं % पाणिना विधृताम्बुजम् ॥ BrP_207.16 ॥ स्रग्धरं धृतशार्ङ्गं च $ सुपर्णरचनाध्वजम् & वक्षस्थलकृतं चास्य % श्रीवत्सं ददृशे हरिः ॥ BrP_207.17 ॥ किरीटकुण्डलधरं $ पीतवासःसमन्वितम् & दृष्ट्वा तं भावगम्भीरं % जहास मधुसूदनः ॥ BrP_207.18 ॥ युयुधे च बलेनास्य $ हस्त्यश्वबलिना द्विजाः & निस्त्रिंशर्ष्टिगदाशूल- % शक्तिकार्मुकशालिना ॥ BrP_207.19 ॥ क्षणेन शार्ङ्गनिर्मुक्तैः $ शरैर् अग्निविदारणैः & गदाचक्रातिपातैश् च % सूदयाम् आस तद्बलम् ॥ BrP_207.20 ॥ काशिराजबलं चैव $ क्षयं नीत्वा जनार्दनः & उवाच पौण्ड्रकं mƬham % आत्मचिह्नोपलक्षणम् ॥ BrP_207.21 ॥ {श्रीभगवान् उवाच: } पौण्ड्रकोक्तं त्वया यत् तद् $ दूतवक्त्रेण मां प्रति & समुत्सृजेति चिह्नानि % तत् ते संपादयाम्य् अहम् ॥ BrP_207.22 ॥ चक्रम् एतत् समुत्सृष्टं $ गदेयं ते विसर्जिता & गरुत्मान् एष निर्दिष्टः % समारोहतु ते ध्वजम् ॥ BrP_207.23 ॥ इत्य् उच्चार्य विमुक्तेन $ चक्रेणासौ विदारितः & पोथितो गदया भग्नो % गरुत्मांश् च गरुत्मता ॥ BrP_207.24 ॥ ततो हाहाकृते लोके $ काशीनाम् अधिपस् तदा & युयुधे वासुदेवेन % मित्रस्यापचितौ स्थितः ॥ BrP_207.25 ॥ ततः शार्ङ्गविनिर्मुक्तैश् $ छित्त्वा तस्य शरैः शिरः & काशिपुर्यां स चिक्षेप % कुर्वंल् लोकस्य विस्मयम् ॥ BrP_207.26 ॥ हत्वा तु पौण्ड्रकं शौरिः $ काशिराजं च सानुगम् & रेमे द्वारवतीं प्राप्तो % 'मरः स्वर्गगतो यथा ॥ BrP_207.27 ॥ तच्छिरः पतितं तत्र $ दृष्ट्वा काशिपतेः पुरे & जनः किम् एतद् इत्य् आह % केनेत्य् अत्यन्तविस्मितः ॥ BrP_207.28 ॥ ज्ञात्वा तं वासुदेवेन $ हतं तस्य सुतस् ततः & पुरोहितेन सहितस् % तोषयाम् आस शंकरम् ॥ BrP_207.29 ॥ अविमुक्ते महाक्षेत्रे $ तोषितस् तेन शंकरः & वरं वृणीष्वेति तदा % तं प्रोवाच नृपात्मजम् ॥ BrP_207.30 ॥ स वव्रे भगवन् कृत्या $ पितुर् हन्तुर् वधाय मे & समुत्तिष्ठतु कृष्णस्य % त्वत्प्रसादान् महेश्वर ॥ BrP_207.31 ॥ {व्यास उवाच: } एवं भविष्यतीत्य् उक्ते $ दक्षिणाग्नेर् अनन्तरम् & महाकृत्या समुत्तस्थौ % तस्यैवाग्निनिवेशनात् ॥ BrP_207.32 ॥ ततो ज्वालाकरालास्या $ ज्वलत्केशकलापिका & कृष्ण कृष्णेति कुपिता % कृत्वा द्वारवतीं ययौ ॥ BrP_207.33 ॥ ताम् अवेक्ष्य जनः सर्वो $ रौद्रां विकृतलोचनाम् & ययौ शरण्यं जगतां % शरणं मधुसूदनम् ॥ BrP_207.34 ॥ {जना ऊचुः: } काशिराजसुतेनेयम् $ आराध्य वृषभध्वजम् & उत्पादिता महाकृत्या % वधाय तव चक्रिणः \ जहि कृत्याम् इमाम् उग्रां # वह्निज्वालाजटाकुलाम् ॥ BrP_207.35 ॥ {व्यास उवाच: } चक्रम् उत्सृष्टम् अक्षेषु $ krŬÃsaktena लीलया & तद् अग्निमालाजटिलं % ज्वालोद्गारातिभीषणम् ॥ BrP_207.36 ॥ कृत्याम् अनुजगामाशु $ विष्णुचक्रं सुदर्शनम् & ततः सा चक्रविध्वस्ता % कृत्या माहेश्वरी तदा ॥ BrP_207.37 ॥ जगाम वेगिनी वेगात् $ तद् अप्य् अनुजगाम ताम् & कृत्या वाराणसीम् एव % प्रविवेश त्वरान्विता ॥ BrP_207.38 ॥ विष्णुचक्रप्रतिहत- $ प्रभावा मुनिसत्तमाः & ततः काशिबलं भूरि % प्रमथानां तथा बलम् ॥ BrP_207.39 ॥ समस्तशस्त्रास्त्रयुतं $ चक्रस्याभिमुखं ययौ & शस्त्रास्त्रमोक्षबहुलं % दग्ध्वा तद् बलम् ओजसा ॥ BrP_207.40 ॥ कृत्वाक्षेमाम् अशेषां तां $ पुरीं वाराणसीं ययौ & प्रभूतभृत्यपौरां तां % साश्वमातङ्गमानवाम् ॥ BrP_207.41 ॥ अशेषदुर्गकोष्ठां तां $ दुर्निरीक्ष्यां सुरैर् अपि & ज्वालापरिवृताशेष- % गृहप्राकारतोरणाम् ॥ BrP_207.42 ॥ ददाह तां पुरीं चक्रं $ सकलाम् एव सत्वरम् & अक्षीणामर्षम् अत्यल्प- % साध्यसाधननिस्पृहम् \ तच् चक्रं प्रस्फुरद्दीप्ति # विष्णोर् अभ्याययौ करम् ॥ BrP_207.43 ॥ {मुनय ऊचुः: } श्रोतुम् इच्छामहे भूयो $ बलभद्रस्य धीमतः & मुने पराक्रमं शौर्यं % तन् नो व्याख्यातुम् अर्हसि ॥ BrP_208.1 ॥ यमुनाकर्षणादीनि $ श्रुतान्य् अस्माभिर् अत्र वै & तत् कथ्यतां महाभाग % यद् अन्यत् कृतवान् बलः ॥ BrP_208.2 ॥ {व्यास उवाच: } शृणुध्वं मुनयः कर्म $ यद् रामेणाभवत् कृतम् & अनन्तेनाप्रमेयेन % शेषेण धरणीभृता ॥ BrP_208.3 ॥ दुर्योधनस्य तनयां $ स्वयंवरकृतेक्षणाम् & बलाद् आदत्तवान् वीरः % साम्बो जाम्बवतीसुतः ॥ BrP_208.4 ॥ ततः क्रुद्धा महावीर्याः $ कर्णदुर्योधनादयः & भीष्मद्रोणादयश् चैव % बबन्धुर् युधि निर्जितम् ॥ BrP_208.5 ॥ तच् छ्रुत्वा यादवाः सर्वे $ क्रोधं दुर्योधनादिषु & मुनयः प्रतिचक्रुश् च % तान् विहन्तुं महोद्यमम् ॥ BrP_208.6 ॥ तान् निवार्य बलः प्राह $ मदलोलाकुलाक्षरम् & मोक्ष्यन्ति ते मद्वचनाद् % यास्याम्य् एको हि कौरवान् ॥ BrP_208.7 ॥ बलदेवस् ततो गत्वा $ नगरं नागसाह्वयम् & बाह्योपवनमध्ये ऽभून् % न विवेश च तत् पुरम् ॥ BrP_208.8 ॥ बलम् आगतम् आज्ञाय $ तदा दुर्योधनादयः & गाम् अर्घम् उदकं चैव % रामाय प्रत्यवेदयन् \ गृहीत्वा विधिवत् सर्वं # ततस् तान् आह कौरवान् ॥ BrP_208.9 ॥ {बलदेव उवाच: } आज्ञापयत्य् उग्रसेनः $ साम्बम् आशु विमुञ्चत ॥* BrP_208.10 // {व्यास उवाच: } ततस् तद्वचनं श्रुत्वा $ भीष्मद्रोणादयो द्विजाः & कर्णदुर्योधनाद्याश् च % चुक्रुधुर् द्विजसत्तमाः ॥ BrP_208.11 ॥ ऊचुश् च कुपिताः सर्वे $ बाह्लिकाद्याश् च भूमिपाः & अराजार्हं यदोर् वंशम् % अवेक्ष्य मुशलायुधम् ॥ BrP_208.12 ॥ {कौरवा ऊचुः: } भो भोः किम् एतद् भवता $ बलभद्रेरितं वचः & आज्ञां कुरुकुलोत्थानां % यादवः कः प्रदास्यति ॥ BrP_208.13 ॥ उग्रसेनो ऽपि यद्य् आज्ञां $ कौरवाणां प्रदास्यति & तद् अलं पाण्डुरैश् छत्त्रैर् % नृपयोग्यैर् अलंकृतैः ॥ BrP_208.14 ॥ तद् गच्छ बलभद्र त्वं $ साम्बम् अन्यायचेष्टितम् & विमोक्ष्यामो न भवतो % नोग्रसेनस्य शासनात् ॥ BrP_208.15 ॥ प्रणतिर् या कृतास्माकं $ मान्यानां कुकुरान्धकैः & न नाम सा कृता केयम् % आज्ञा स्वामिनि भृत्यतः ॥ BrP_208.16 ॥ गर्वम् आरोपिता यूयं $ समानासनभोजनैः & को दोषो भवतां नीतिर् % यत् प्रीणात्य् अनपेक्षिता ॥ BrP_208.17 ॥ अस्माभिर् अर्च्यो भवता $ यो ऽयं बल निवेदितः & प्रेम्णैव न तद् अस्माकं % कुलाद् युष्मत्कुलोचितम् ॥ BrP_208.18 ॥ {व्यास उवाच: } इत्य् उक्त्वा कुरवः सर्वे $ नामुञ्चन्त हरेः सुतम् & कृतैकनिश्चयाः सर्वे % विविशुर् गजसाह्वयम् ॥ BrP_208.19 ॥ मत्तः कोपेन चाघूर्णं $ ततो ऽधिक्षेपजन्मना & उत्थाय पार्ष्ण्या वसुधां % जघान स हलायुधः ॥ BrP_208.20 ॥ ततो विदारिता पृथ्वी $ पार्ष्णिघातान् महात्मनः & आस्फोटयाम् आस तदा % दिशः शब्देन पूरयन् \ उवाच चातिताम्राक्षो # भ्रुकुटीकुटिलाननः ॥ BrP_208.21 ॥ {बलदेव उवाच: } अहो महावलेपो ऽयम् $ असाराणां दुरात्मनाम् & कौरवाणाम् आधिपत्यम् % अस्माकं किल कालजम् ॥ BrP_208.22 ॥ उग्रसेनस्य ये नाज्ञां $ मन्यन्ते चाप्य् अलङ्घनाम् & आज्ञां प्रतीच्छेद् धर्मेण % सह देवैः शचीपतिः ॥ BrP_208.23 ॥ सदाध्यास्ते सुधर्मां ताम् $ उग्रसेनः शचीपतेः & धिङ् मनुष्यशतोच्छिष्टे % तुष्टिर् एषां नृपासने ॥ BrP_208.24 ॥ पारिजाततरोः पुष्प- $ मञ्जरीर् वनिताजनः & बिभर्ति यस्य भृत्यानां % सो ऽप्य् एषां न महीपतिः ॥ BrP_208.25 ॥ समस्तभूभुजां नाथ $ उग्रसेनः स तिष्ठतु & अद्य निष्कौरवाम् उर्वीं % कृत्वा यास्यामि तां पुरीम् ॥ BrP_208.26 ॥ कर्णं दुर्योधनं द्रोणम् $ अद्य भीष्मं सबाह्लिकम् & दुःशासनादीन् भूरिं च % भूरिश्रवसम् एव च ॥ BrP_208.27 ॥ सोमदत्तं शलं भीमम् $ अर्जुनं सयुधिष्ठिरम् & यमजौ कौरवांश् चान्यान् % हन्यां साश्वरथद्विपान् ॥ BrP_208.28 ॥ वीरम् आदाय तं साम्बं $ सपत्नीकं ततः पुरीम् & द्वारकाम् उग्रसेनादीन् % गत्वा द्रक्ष्यामि बान्धवान् ॥ BrP_208.29 ॥ अथवा कौरवादीनां $ समस्तैः कुरुभिः सह & भारावतरणे शीघ्रं % देवराजेन चोदितः ॥ BrP_208.30 ॥ भागीरथ्यां क्षिपाम्य् आशु $ नगरं नागसाह्वयम् ॥* BrP_208.31 // {व्यास उवाच: } इत्य् उक्त्वा क्रोधरक्ताक्षस् $ तालाङ्को ऽधोमुखं हलम् & प्राकारवप्रे विन्यस्य % चकर्ष मुशलायुधः ॥ BrP_208.32 ॥ आघूर्णितं तत् सहसा $ ततो वै हस्तिनापुरम् & दृष्ट्वा संक्षुब्धहृदयाश् % चुक्रुशुः सर्वकौरवाः ॥ BrP_208.33 ॥ {कौरवा ऊचुः: } राम राम महाबाहो $ क्षम्यतां क्षम्यतां त्वया & उपसंह्रियतां कोपः % प्रसीद मुशलायुध ॥ BrP_208.34 ॥ एष साम्बः सपत्नीकस् $ तव निर्यातितो बल & अविज्ञातप्रभावाणां % क्षम्यताम् अपराधिनाम् ॥ BrP_208.35 ॥ {व्यास उवाच: } ततो निर्यातयाम् आसुः $ साम्बं पत्न्या समन्वितम् & निष्क्रम्य स्वपुरीं तूर्णं % कौरवा मुनिसत्तमाः ॥ BrP_208.36 ॥ भीष्मद्रोणकृपादीनां $ प्रणम्य वदतां प्रियम् & क्षान्तम् एव मयेत्य् आह % बलो बलवतां वरः ॥ BrP_208.37 ॥ अद्याप्य् आघूर्णिताकारं $ लक्ष्यते तत् पुरं द्विजाः & एष प्रभावो रामस्य % बलशौर्यवतो द्विजाः ॥ BrP_208.38 ॥ ततस् तु कौरवाः साम्बं $ संपूज्य हलिना सह & प्रेषयाम् आसुर् उद्वाह- % धनभार्यासमन्वितम् ॥ BrP_208.39 ॥ {व्यास उवाच: } शृणुध्वं मुनयः सर्वे $ बलस्य बलशालिनः & कृतं यद् अन्यद् एवाभूत् % तद् अपि श्रूयतां द्विजाः ॥ BrP_209.1 ॥ नरकस्यासुरेन्द्रस्य $ देवपक्षविरोधिनः & सखाभवन् महावीर्यो % द्विविदो नाम वानरः ॥ BrP_209.2 ॥ वैरानुबन्धं बलवान् $ स चकार सुरान् प्रति ॥* BrP_209.3 ॥ {द्विविद उवाच: } नरकं हतवान् कृष्णो $ बलदर्पसमन्वितम् & करिष्ये सर्वदेवानां % तस्माद् एष प्रतिक्रियाम् ॥ BrP_209.4 ॥ {व्यास उवाच: } यज्ञविध्वंसनं कुर्वन् $ मर्त्यलोकक्षयं तथा & ततो विध्वंसयाम् आस % यज्ञान् अज्ञानमोहितः ॥ BrP_209.5 ॥ बिभेद साधुमर्यादां $ क्षयं चक्रे च देहिनाम् & ददाह चपलो देशं % पुरग्रामान्तराणि च ॥ BrP_209.6 ॥ क्वचिच् च पर्वतक्षेपाद् $ ग्रामादीन् समचूर्णयत् & शैलान् उत्पाट्य तोयेषु % मुमोचाम्बुनिधौ तथा ॥ BrP_209.7 ॥ पुनश् चार्णवमध्यस्थः $ क्षोभयाम् आस सागरम् & तेनातिक्षोभितश् चाब्धिर् % उद्वेलो जायते द्विजाः ॥ BrP_209.8 ॥ प्लावयंस् तीरजान् ग्रामान् $ पुरादीन् अतिवेगवान् & कामरूपं महारूपं % कृत्वा सस्यान्य् अनेकशः ॥ BrP_209.9 ॥ लुठन् भ्रमणसंमर्दैः $ संचूर्णयति वानरः & तेन विप्रकृतं सर्वं % जगद् एतद् दुरात्मना ॥ BrP_209.10 ॥ निःस्वाध्यायवषट्कारं $ द्विजाश् चासीत् सुदुःखितम् & कदाचिद् रैवतोद्याने % पपौ पानं हलायुधः ॥ BrP_209.11 ॥ रेवती च महाभागा $ तथैवान्या वरस्त्रियः & उद्गीयमानो विलसल्- % ललनामौलिमध्यगः ॥ BrP_209.12 ॥ रेमे यदुवरश्रेष्ठः $ कुबेर इव मन्दरे & ततः स वानरो ऽभ्येत्य % गृहीत्वा सीरिणो हलम् ॥ BrP_209.13 ॥ मुशलं च चकारास्य $ संमुखः स विडम्बनाम् & तथैव योषितां तासां % जहासाभिमुखं कपिः ॥ BrP_209.14 ॥ पानपूर्णांश् च करकांश् $ चिक्षेपाहत्य वै तदा & ततः कोपपरीतात्मा % भर्त्सयाम् आस तं बलम् ॥ BrP_209.15 ॥ तथापि तम् अवज्ञाय $ चक्रे किलकिलाध्वनिम् & ततः समुत्थाय बलो % जगृहे मुशलं रुषा ॥ BrP_209.16 ॥ सो ऽपि शैलशिलां भीमां $ जग्राह प्लवगोत्तमः & चिक्षेप च स तां क्षिप्तां % मुशलेन सहस्रधा ॥ BrP_209.17 ॥ बिभेद यादवश्रेष्ठः $ सा पपात महीतले & अपतन् मुशलं चासौ % समुल्लङ्घ्य प्लवंगमः ॥ BrP_209.18 ॥ वेगेनायम्य रोषेण $ बलेनोरस्य् atìayat & ततो बलेन कोपेन % मुष्टिना मूर्ध्नि tìita÷ ॥ BrP_209.19 // पपात रुधिरोद्गारी $ द्विविदः क्षीणजीवितः & पतता तच्छरीरेण % गिरेः शृङ्गम् अशीर्यत ॥ BrP_209.20 ॥ मुनयः शतधा वज्रि- $ वज्रेणेव हि tìitam & पुष्पवृष्टिं ततो देवा % रामस्योपरि चिक्षिपुः ॥ BrP_209.21 ॥ प्रशशंसुस् तदाभ्येत्य $ साध्व् एतत् ते महत् कृतम् & अनेन दुष्टकपिना % दैत्यपक्षोपकारिणा \ जगन् निराकृतं वीर # दिष्ट्या स क्षयम् आगतः ॥ BrP_209.22 ॥ {व्यास उवाच: } एवंविधान्य् अनेकानि $ बलदेवस्य धीमतः & कर्माण्य् अपरिमेयानि % शेषस्य धरणीभृतः ॥ BrP_209.23 ॥ {व्यास उवाच: } एवं दैत्यवधं कृष्णो $ बलदेवसहायवान् & चक्रे दुष्टक्षितीशानां % तथैव जगतः कृते ॥ BrP_210.1 ॥ क्षितेश् च भारं भगवान् $ फाल्गुनेन समं विभुः & अवतारयाम् आस हरिः % समस्ताक्षौहिणीवधात् ॥ BrP_210.2 ॥ कृत्वा भारावतरणं $ भुवो हत्वाखिलान् नृपान् & शापव्याजेन विप्राणाम् % उपसंहृतवान् कुलम् ॥ BrP_210.3 ॥ उत्सृज्य द्वारकां कृष्णस् $ त्यक्त्वा मानुष्यम् आत्मभूः & स्वांशो विष्णुमयं स्थानं % प्रविवेश पुनर् निजम् ॥ BrP_210.4 ॥ {मुनय ऊचुः: } स विप्रशापव्याजेन $ संजह्रे स्वकुलं कथम् & कथं च मानुषं देहम् % उत्ससर्ज जनार्दनः ॥ BrP_210.5 ॥ {व्यास उवाच: } विश्वामित्रस् तथा कण्वो $ नारदश् च महामुनिः & पिण्डारके महातीर्थे % दृष्टा यदुकुमारकैः ॥ BrP_210.6 ॥ ततस् ते यौवनोन्मत्ता $ भाविकार्यप्रचोदिताः & साम्बं जाम्बवतीपुत्रं % भूषयित्वा स्त्रियं यथा \ प्रसृतास् तान् मुनीन् ऊचुः # प्रणिपातपुरःसरम् ॥ BrP_210.7 ॥ {कुमारा ऊचुः: } इयं स्त्री पुत्रकामा तु $ प्रभो किं जनयिष्यति ॥* BrP_210.8 ॥ {व्यास उवाच: } दिव्यज्ञानोपपन्नास् ते $ विप्रलब्धा कुमारकैः & शापं ददुस् तदा विप्रास् % तेषां नाशाय सुव्रताः ॥ BrP_210.9 ॥ मुनयः कुपिताः procur $ मुशलं जनयिष्यति & येनाखिलकुलोत्सादो % यादवानां भविष्यति ॥ BrP_210.10 ॥ इत्य् उक्तास् तैः कुमारास् त $ आचचक्षुर् यथातथम् & उग्रसेनाय मुशलं % जज्ञे साम्बस्य चोदरात् ॥ BrP_210.11 ॥ तद् उग्रसेनो मुशलम् $ अयश्चूर्णम् अकारयत् & जज्ञे तच् चैरका चूर्णं % प्रक्षिप्तं वै महोदधौ ॥ BrP_210.12 ॥ मुसलस्याथ लौहस्य $ चूर्णितस्यान्धकैर् द्विजाः & खण्डं चूर्णयितुं शेकुर् % नैव ते तोमराकृति ॥ BrP_210.13 ॥ तद् अप्य् अम्बुनिधौ क्षिप्तं $ मत्स्यो जग्राह जालिभिः & घातितस्योदरात् तस्य % लुब्धो जग्राह तज् जरा ॥ BrP_210.14 ॥ विज्ञातपरमार्थो ऽपि $ भगवान् मधुसूदनः & नैच्छत् तद् अन्यथा कर्तुं % विधिना यत् समाहृतम् ॥ BrP_210.15 ॥ देवैश् च प्रहितो दूतः $ प्रणिपत्याह केशवम् & रहस्य् एवम् अहं दूतः % प्रहितो भगवन् सुरैः ॥ BrP_210.16 ॥ वस्वश्विमरुदादित्य- $ रुद्रसाध्यादिभिः सह & विज्ञापयति वः शक्रस् % तद् इदं श्रूयतां प्रभो ॥ BrP_210.17 ॥ {देवा ऊचुः: } भारावतरणार्थाय $ वर्षाणाम् अधिकं शतम् & भगवान् अवतीर्णो ऽत्र % त्रिदशैः संप्रसादितः ॥ BrP_210.18 ॥ दुर्वृत्ता निहता दैत्या $ भुवो भारो ऽवतारितः & त्वया सनाथास् त्रिदशा % व्रजन्तु त्रिदिवेशताम् ॥ BrP_210.19 ॥ तद् अतीतं जगन्नाथ $ वर्षाणाम् अधिकं शतम् & इदानीं गम्यतां स्वर्गो % भवता यदि रोचते ॥ BrP_210.20 ॥ देवैर् विज्ञापितो देवो $ 'प्य् अथात्रैव रतिस् तव & तत् स्थीयतां यथाकालम् % आख्येयम् अनुजीविभिः ॥ BrP_210.21 ॥ {श्रीभगवान् उवाच: } यत् त्वम् आत्थाखिलं दूत $ वेद्मि चैतद् अहं पुनः & प्रारब्ध एव हि मया % यादवानाम् अपि क्षयः ॥ BrP_210.22 ॥ भुवो नामातिभारो ऽयं $ यादवैर् अनिबर्हितैः & अवतारं करोम्य् अस्य % सप्तरात्रेण सत्वरः ॥ BrP_210.23 ॥ यथागृहीतं चाम्भोधौ $ हृत्वाहं द्वारकां पुनः & यादवान् उपसंहृत्य % यास्यामि त्रिदशालयम् ॥ BrP_210.24 ॥ मनुष्यदेहम् उत्सृज्य $ संकर्षणसहायवान् & प्राप्त एवास्मि मन्तव्यो % देवेन्द्रेण तथा सुरैः ॥ BrP_210.25 ॥ जरासंधादयो ये ऽन्ये $ निहता भारहेतवः & क्षितेस् तेभ्यः स भारो हि % यदूनां समधीयत ॥ BrP_210.26 ॥ तद् एतत् सुमहाभारम् $ अवतार्य क्षितेर् अहम् & यास्याम्य् अमरलोकस्य % पालनाय ब्रवीहि तान् ॥ BrP_210.27 ॥ {व्यास उवाच: } इत्य् उक्तो वासुदेवेन $ देवदूतः प्रणम्य तम् & द्विजाः स दिव्यया गत्या % देवराजान्तिकं ययौ ॥ BrP_210.28 ॥ भगवान् अप्य् अथोत्पातान् $ दिव्यान् भौमान्तरिक्षगान् & ददर्श द्वारकापुर्यां % विनाशाय दिवानिशम् ॥ BrP_210.29 ॥ तान् दृष्ट्वा यादवान् आह $ पश्यध्वम् अतिदारुणान् & mahotpÃtä शमायैषां % प्रभासं याम मा चिरम् ॥ BrP_210.30 ॥ {व्यास उवाच: } महाभागवतः प्राह $ प्रणिपत्योद्धवो हरिम् ॥* BrP_210.31 // {उद्धव उवाच: } भगवन् यन् मया कार्यं $ तद् आज्ञापय सांप्रतम् & मन्ये कुलम् इदं सर्वं % भगवान् संहरिष्यति \ नाशायास्य निमित्तानि # कुलस्याच्युत लक्षये ॥ BrP_210.32 ॥ {श्रीभगवान् उवाच: } गच्छ त्वं दिव्यया गत्या $ मत्प्रसादसमुत्थया & बदरीम् आश्रमं पुण्यं % गन्धमादनपर्वते ॥ BrP_210.33 ॥ नरनारायणस्थाने $ पवित्रितमहीतले & मन्मना मत्प्रसादेन % तत्र सिद्धिम् अवाप्स्यसि ॥ BrP_210.34 ॥ अहं स्वर्गं गमिष्यामि $ उपसंहृत्य वै कुलम् & द्वारकां च मया त्यक्तां % समुद्रः प्लावयिष्यति ॥ BrP_210.35 ॥ {व्यास उवाच: } इत्य् उक्तः प्रणिपत्यैनं $ जगाम स तदोद्धवः & नरनारायणस्थानं % केशवेनानुमोदितः ॥ BrP_210.36 ॥ ततस् ते यादवाः सर्वे $ रथान् आरुह्य शीघ्रगान् & प्रभासं प्रययुः सार्धं % कृष्णरामादिभिर् द्विजाः ॥ BrP_210.37 ॥ प्राप्य प्रभासं प्रयता $ प्रीतास् ते कुक्कुरान्धकाः & चक्रुस् तत्र सुरापानं % वासुदेवानुमोदिताः ॥ BrP_210.38 ॥ पिबतां तत्र वै तेषां $ संघर्षेण परस्परम् & यादवानां ततो जज्ञे % कलहाग्निः क्षयावहः ॥ BrP_210.39 ॥ जघ्नुः परस्परं ते तु $ शस्त्रैर् दैवबलात् कृताः & क्षीणशस्त्रास् तु जगृहुः % प्रत्यासन्नाम् अथैरकाम् ॥ BrP_210.40 ॥ एरका तु गृहीता तैर् $ वज्रभूतेव लक्ष्यते & तया परस्परं जघ्नुः % संप्रहारैः सुदारुणैः ॥ BrP_210.41 ॥ प्रद्युम्नसाम्बप्रमुखाः $ कृतवर्माथ सात्यकिः & अनिरुद्धादयश् चान्ये % पृथुर् विपृथुर् एव च ॥ BrP_210.42 ॥ चारुवर्मा सुचारुश् च $ तथाक्रूरादयो द्विजाः & एरकारूपिभिर् वज्रैस् % ते निजघ्नुः परस्परम् ॥ BrP_210.43 ॥ निवारयाम् आस हरिर् $ यादवास् ते च केशवम् & सहायं मेनिरे प्राप्तं % ते निजघ्नुः परस्परम् ॥ BrP_210.44 ॥ कृष्णो ऽपि कुपितस् तेषाम् $ एरकामुष्टिम् आददे & वधाय तेषां मुशलं % मुष्टिलोहम् अभूत् तदा ॥ BrP_210.45 ॥ जघान तेन निःशेषान् $ आततायी स यादवान् & जघ्नुश् च सहसाभ्येत्य % तथान्ये तु परस्परम् ॥ BrP_210.46 ॥ ततश् चार्णवमध्येन $ जैत्रो ऽसौ चक्रिणो रथः & पश्यतो दारुकस्याशु % हृतो ऽश्वैर् द्विजसत्तमाः ॥ BrP_210.47 ॥ चक्रं गदा तथा शार्ङ्गं $ तूणौ शङ्खो ऽसिर् एव च & प्रदक्षिणं ततः कृत्वा % जग्मुर् आदित्यवर्त्मना ॥ BrP_210.48 ॥ क्षणमात्रेण वै तत्र $ यादवानाम् अभूत् क्षयः & ऋते कृष्णं महाबाहुं % दारुकं च द्विजोत्तमाः ॥ BrP_210.49 ॥ चङ्क्रम्यमाणौ तौ रामं $ वृक्षमूलकृतासनम् & ददृशाते मुखाच् चास्य % निष्क्रामन्तं महोरगम् ॥ BrP_210.50 ॥ निष्क्रम्य स मुखात् तस्य $ महाभोगो भुजंगमः & प्रयातश् चार्णवं सिद्धैः % पूज्यमानस् तथोरगैः ॥ BrP_210.51 ॥ तम् अर्घ्यम् आदाय तदा $ जलधिः संमुखं ययौ & प्रविवेश च तत्तोयं % पूजितः पन्नगोत्तमैः \ दृष्ट्वा बलस्य निर्याणं # दारुकं प्राह केशवः ॥ BrP_210.52 ॥ {श्रीभगवान् उवाच: } इदं सर्वं त्वम् आचक्ष्व $ वसुदेवोग्रसेनयोः & निर्याणं बलदेवस्य % यादवानां तथा क्षयम् ॥ BrP_210.53 ॥ योगे स्थित्वाहम् अप्य् एतत् $ परित्यज्य कलेवरम् & वाच्यश् च द्वारकावासी % जनः सर्वस् तथाहुकः ॥ BrP_210.54 ॥ यथेमां नगरीं सर्वां $ समुद्रः प्लावयिष्यति & तस्माद् रथैः सुसज्जैस् तु % प्रतीक्ष्यो ह्य् अर्जुनागमः ॥ BrP_210.55 ॥ न स्थेयं द्वारकामध्ये $ निष्क्रान्ते तत्र पाण्डवे & तेनैव सह गन्तव्यं % यत्र याति स कौरवः ॥ BrP_210.56 ॥ गत्वा च ब्रूहि कौन्तेयम् $ अर्जुनं वचनं मम & पालनीयस् त्वया शक्त्या % जनो ऽयं मत्परिग्रहः ॥ BrP_210.57 ॥ इत्य् अर्जुनेन सहितो $ द्वारवत्यां bhavä जनम् & गृहीत्वा यातु वज्रश् च % यदुराजो भविष्यति ॥ BrP_210.58 ॥ {व्यास उवाच: } इत्य् उक्तो दारुकः कृष्णं $ प्रणिपत्य पुनः पुनः & प्रदक्षिणं च बहुशः % कृत्वा प्रायाद् यथोदितम् ॥ BrP_211.1 ॥ स च गत्वा तथा चक्रे $ द्वारकायां तथार्जुनम् & आनिनाय महाबुद्धिं % वज्रं चक्रे तथा नृपम् ॥ BrP_211.2 ॥ भगवान् अपि गोविन्दो $ वासुदेवात्मकं परम् & ब्रह्मात्मनि समारोप्य % सर्वभूतेष्व् अधारयत् ॥ BrP_211.3 ॥ स मानयन् द्विजवचो $ दुर्वासा यद् उवाच ह & योगयुक्तो ऽभवत् पादं % कृत्वा जानुनि सत्तमाः ॥ BrP_211.4 ॥ संप्राप्तो वै जरा नाम $ तदा तत्र स लुब्धकः & मुशलशेषलोहस्य % सायकं धारयन् परम् ॥ BrP_211.5 ॥ स तत्पादं मृगाकारं $ समवेक्ष्य व्यवस्थितः & ततो विव्याध तेनैव % तोमरेण द्विजोत्तमाः ॥ BrP_211.6 ॥ गतश् च ददृशे तत्र $ चतुर्बाहुधरं नरम् & प्रणिपत्याह चैवैनं % प्रसीदेति पुनः पुनः ॥ BrP_211.7 ॥ अजानता कृतम् इदं $ मया हरिणशङ्कया & क्षम्यताम् आत्मपापेन % दग्धं मा दग्धुम् अर्हसि ॥ BrP_211.8 ॥ {व्यास उवाच: } ततस् तं भगवान् आह $ नास्ति ते भयम् अण्व् अपि & गच्छ त्वं मत्प्रसादेन % लुब्ध स्वर्गेश्वरास्पदम् ॥ BrP_211.9 ॥ {व्यास उवाच: } विमानम् आगतं सद्यस् $ तद्वाक्यसमनन्तरम् & आरुह्य प्रययौ स्वर्गं % लुब्धकस् तत्प्रसादतः ॥ BrP_211.10 ॥ गते तस्मिन् स भगवान् $ संयोज्यात्मानम् आत्मनि & ब्रह्मभूते ऽव्यये ऽचिन्त्ये % वासुदेवमये ऽमले ॥ BrP_211.11 ॥ अजन्मन्य् अजरे ऽनाशिन्य् $ अप्रमेये ऽखिलात्मनि & त्यक्त्वा स मानुषं देहम् % अवाप त्रिविधां गतिम् ॥ BrP_211.12 ॥ {व्यास उवाच: } अर्जुनो ऽपि तदान्विष्य $ कृष्णरामकलेवरे & संस्कारं लम्भयाम् आस % तथान्येषाम् अनुक्रमात् ॥ BrP_212.1 ॥ अष्टौ महिष्यः कथिता $ रुक्मिणीप्रमुखास् तु याः & उपगृह्य हरेर् देहं % विविशुस् ता हुताशनम् ॥ BrP_212.2 ॥ रेवती चैव रामस्य $ देहम् आश्लिष्य सत्तमाः & विवेश ज्वलितं वह्निं % तत्सङ्गाह्लादशीतलम् ॥ BrP_212.3 ॥ उग्रसेनस् तु तच् छ्रुत्वा $ तथैवानकदुन्दुभिः & देवकी रोहिणी चैव % विविशुर् जातवेदसम् ॥ BrP_212.4 ॥ ततो ऽर्जुनः प्रेतकार्यं $ कृत्वा तेषां यथाविधि & निश्चक्राम जनं सर्वं % गृहीत्वा वज्रम् एव च ॥ BrP_212.5 ॥ द्वारवत्या विनिष्क्रान्ताः $ कृष्णपत्न्यः सहस्रशः & वज्रं जनं च कौन्तेयः % पालयञ् शनकैर् ययौ ॥ BrP_212.6 ॥ सभा सुधर्मा कृष्णेन $ मर्त्यलोके समाहृता & स्वर्गं जगाम भो विप्राः % पारिजातश् च पादपः ॥ BrP_212.7 ॥ यस्मिन् दिने हरिर् यातो $ दिवं संत्यज्य मेदिनीम् & तस्मिन् दिने ऽवतीर्णो ऽयं % कालकायः कलिः किल ॥ BrP_212.8 ॥ प्लावयाम् आस तां शून्यां $ द्वारकां च महोदधिः & यदुश्रेष्ठगृहं त्व् एकं % नाप्लावयत सागरः ॥ BrP_212.9 ॥ नातिक्रामति भो विप्रास् $ तद् अद्यापि महोदधिः & नित्यं संनिहितस् तत्र % भगवान् केशवो यतः ॥ BrP_212.10 ॥ तद् अतीव महापुण्यं $ सर्वपातकनाशनम् & vi«ïukrŬÃnvitaæ स्थानं % दृष्ट्वा पापात् प्रमुच्यते ॥ BrP_212.11 ॥ पार्थः पञ्चनदे देशे $ बहुधान्यधनान्विते & चकार वासं सर्वस्य % जनस्य मुनिसत्तमाः ॥ BrP_212.12 ॥ ततो लोभः समभवत् $ पार्थेनैकेन धन्विना & दृष्ट्वा स्त्रियो नीयमाना % दस्यूनां निहतेश्वराः ॥ BrP_212.13 ॥ ततस् ते पापकर्माणो $ लोभोपहतचेतसः & आभीरा मन्त्रयाम् आसुः % समेत्यात्यन्तदुर्मदाः ॥ BrP_212.14 ॥ {आभीरा ऊचुः: } अयम् एको ऽर्जुनो धन्वी $ स्त्रीजनं निहतेश्वरम् & नयत्य् अस्मान् अतिक्रम्य % धिग् एतत् क्रियतां बलम् ॥ BrP_212.15 ॥ हत्वा garvasamÃrƬho $ भीष्मद्रोणजयद्रथान् & कर्णादींश् च न जानाति % बलं ग्रामनिवासिनाम् ॥ BrP_212.16 ॥ बलज्येष्ठान् नरान् अन्यान् $ ग्राम्यांश् चैव विशेषतः & सर्वान् एवावजानाति % किं वो बहुभिर् उत्तरैः ॥ BrP_212.17 ॥ {व्यास उवाच: } ततो यष्टिप्रहरणा $ दस्यवो लोष्टहारिणः & सहस्रशो ऽभ्यधावन्त % तं जनं निहतेश्वरम् \ ततो निवृत्तः कौन्तेयः # प्राहाभीरान् हसन्न् इव ॥ BrP_212.18 ॥ {अर्जुन उवाच: } निवर्तध्वम् अधर्मज्ञा $ यदीतो न मुमूर्षवः ॥* BrP_212.19 // {व्यास उवाच: } अवज्ञाय वचस् तस्य $ जगृहुस् ते तदा धनम् & स्त्रीजनं चापि कौन्तेयाद् % विष्वक्सेनपरिग्रहम् ॥ BrP_212.20 ॥ ततो ऽर्जुनो धनुर् दिव्यं $ गाण्डीवम् अजरं युधि & आरोपयितुम् आरेभे % न शशाक स वीर्यवान् ॥ BrP_212.21 ॥ चकार सज्जं कृच्छ्रात् तु $ तद् अभूच् छिथिलं पुनः & न सस्मार तथास्त्राणि % चिन्तयन्न् अपि पाण्डवः ॥ BrP_212.22 ॥ शरान् मुमोच चैतेषु $ पार्थः शेषान् स हर्षितः & न भेदं ते परं चक्रुर् % अस्ता गाण्डीवधन्वना ॥ BrP_212.23 ॥ वह्निना चाक्षया दत्ताः $ शरास् ते ऽपि क्षयं ययुः & युध्यतः सह गोपालैर् % अर्जुनस्याभवत् क्षयः ॥ BrP_212.24 ॥ अचिन्तयत् तु कौन्तेयः $ कृष्णस्यैव हि तद् बलम् & यन् मया शरसंघातैः % सबला भूभृतो जिताः ॥ BrP_212.25 ॥ मिषतः पाण्डुपुत्रस्य $ ततस् ताः प्रमदोत्तमाः & अपाकृष्यन्त चाभीरैः % कामाच् चान्याः प्रवव्रजुः ॥ BrP_212.26 ॥ ततः शरेषु क्षीणेषु $ धनुष्कोट्या धनंजयः & जघान दस्यूंस् ते चास्य % prahÃrä जहसुर् द्विजाः ॥ BrP_212.27 ॥ पश्यतस् त्व् एव पार्थस्य $ वृष्ण्यन्धकवरस्त्रियः & जग्मुर् आदाय ते म्लेच्छाः % समन्तान् मुनिसत्तमाः ॥ BrP_212.28 ॥ ततः स दुःखितो जिष्णुः $ कष्टं कष्टम् इति ब्रुवन् & अहो भगवता तेन % मुक्तो ऽस्मीति रुरोद वै ॥ BrP_212.29 ॥ {अर्जुन उवाच: } तद् धनुस् तानि चास्त्राणि $ स रथस् ते च वाजिनः & सर्वम् एकपदे नष्टं % दानम् अश्रोत्रिये यथा ॥ BrP_212.30 ॥ अहो चाति बलं दैवं $ विना तेन महात्मना & यद् असामर्थ्ययुक्तो ऽहं % नीचैर् नीतः पराभवम् ॥ BrP_212.31 ॥ तौ बाहू स च मे मुष्टिः $ स्थानं तत् सो ऽस्मि चार्जुनः & पुण्येनेव विना तेन % गतं सर्वम् असारताम् ॥ BrP_212.32 ॥ ममार्जुनत्वं भीमस्य $ भीमत्वं तत्कृतं ध्रुवम् & विना तेन यद् आभीरैर् % जितो ऽहं कथम् अन्यथा ॥ BrP_212.33 ॥ {व्यास उवाच: } इत्थं वदन् ययौ जिष्णुर् $ इन्द्रप्रस्थं पुरोत्तमम् & चकार तत्र राजानं % वज्रं यादवनन्दनम् ॥ BrP_212.34 ॥ स ददर्श ततो व्यासं $ फाल्गुनः काननाश्रयम् & तम् उपेत्य महाभागं % विनयेनाभ्यवादयत् ॥ BrP_212.35 ॥ तं वन्दमानं चरणाव् $ अवलोक्य सुनिश्चितम् & उवाच पार्थं विच्छायः % कथम् अत्यन्तम् ईदृशः ॥ BrP_212.36 ॥ अजारजोनुगमनं $ ब्रह्महत्याथवा कृता & जयाशाभङ्गदुःखी वा % भ्रष्टच्छायो ऽसि सांप्रतम् ॥ BrP_212.37 ॥ सांतानिकादयो वा ते $ याचमाना निराकृताः & अगम्यस्त्रीरतिर् वापि % तेनासि विगतप्रभः ॥ BrP_212.38 ॥ भुङ्क्ते प्रदाय विप्रेभ्यो $ मिष्टम् एकम् अथो भवान् & किं वा कृपणवित्तानि % हृतानि भवतार्जुन ॥ BrP_212.39 ॥ कच्चिन् न सूर्यवातस्य $ गोचरत्वं गतो ऽर्जुन & दुष्टचक्षुर् हतो वापि % निःश्रीकः कथम् अन्यथा ॥ BrP_212.40 ॥ स्पृष्टो नखाम्भसा वापि $ घटाम्भःप्रोक्षितो ऽपि वा & तेनातीवासि विच्छायो % न्यूनैर् वा युधि निर्जितः ॥ BrP_212.41 ॥ {व्यास उवाच: } ततः पार्थो विनिःश्वस्य $ श्रूयतां भगवन्न् इति & प्रोक्तो यथावद् आचष्ट % विप्रा आत्मपराभवम् ॥ BrP_212.42 ॥ {अर्जुन उवाच: } यद् बलं यच् च नस् तेजो $ यद् वीर्यं यत् पराक्रमः & या श्रीश् छाया च नः सो ऽस्मान् % परित्यज्य हरिर् गतः ॥ BrP_212.43 ॥ इतरेणेव महता $ smitapÆrvÃbhibhëiïà & हीना वयं मुने तेन % जातास् तृणमया इव ॥ BrP_212.44 ॥ अस्त्राणां सायकानां च $ गाण्डीवस्य तथा मम & सारता याभवन् मूर्ता % स गतः पुरुषोत्तमः ॥ BrP_212.45 ॥ यस्यावलोकनाद् asmä $ श्रीर् जयः संपद् उन्नतिः & न तत्याज स गोविन्दस् % त्यक्त्वास्मान् भगवान् गतः ॥ BrP_212.46 ॥ भीष्मद्रोणाङ्गराजाद्यास् $ तथा दुर्योधनादयः & यत्प्रभावेन निर्दग्धाः % स कृष्णस् त्यक्तवान् भुवम् ॥ BrP_212.47 ॥ निर्यौवना हतश्रीका $ भ्रष्टच्छायेव मे मही & विभाति तात नैको ऽहं % विरहे तस्य चक्रिणः ॥ BrP_212.48 ॥ यस्यानुभावाद् भीष्माद्यैर् $ मय्य् अग्नौ शलभायितम् & विना तेनाद्य कृष्णेन % गोपालैर् अस्मि निर्जितः ॥ BrP_212.49 ॥ गाण्डीवं त्रिषु लोकेषु $ ख्यातं यद् अनुभावतः & मम तेन विनाभीरैर् % लगुडैस् तु तिरस्कृतम् ॥ BrP_212.50 ॥ स्त्रीसहस्राण्य् अनेकानि $ ह्य् अनाथानि महामुने & यततो मम नीतानि % दस्युभिर् लगुडायुधैः ॥ BrP_212.51 ॥ आनीयमानम् आभीरैः $ सर्वं कृष्णावरोधनम् & हृतं यष्टिप्रहरणैः % परिभूय बलं मम ॥ BrP_212.52 ॥ निःश्रीकता न मे चित्रं $ यज् जीवामि तद् अद्भुतम् & नीचावमानपङ्काङ्की % निर्लज्जो ऽस्मि पितामह ॥ BrP_212.53 ॥ {व्यास उवाच: } श्रुत्वाहं तस्य तद् वाक्यम् $ अब्रवं द्विजसत्तमाः & दुःखितस्य च दीनस्य % पाण्डवस्य महात्मनः ॥ BrP_212.54 ॥ अलं ते vrŬayà पार्थ $ न त्वं शोचितुम् अर्हसि & अवेहि सर्वभूतेषु % कालस्य गतिर् ईदृशी ॥ BrP_212.55 ॥ कालो भवाय भूतानाम् $ अभवाय च पाण्डव & कालमूलम् इदं ज्ञात्वा % कुरु स्थैर्यम् अतो ऽर्जुन ॥ BrP_212.56 ॥ नद्यः समुद्रा गिरयः $ सकला च वसुंधरा & देवा मनुष्याः पशवस् % तरवश् च सरीसृपाः ॥ BrP_212.57 ॥ सृष्टाः कालेन कालेन $ पुनर् यास्यन्ति संक्षयम् & कालात्मकम् इदं सर्वं % ज्ञात्वा शमम् अवाप्नुहि ॥ BrP_212.58 ॥ यथात्थ कृष्णमाहात्म्यं $ तत् तथैव धनंजय & भारावतारकार्यार्थम् % अवतीर्णः स मेदिनीम् ॥ BrP_212.59 ॥ भाराक्रान्ता धरा याता $ देवानां संनिधौ पुरा & तदर्थम् अवतीर्णो ऽसौ % कामरूपी जनार्दनः ॥ BrP_212.60 ॥ तच् च निष्पादितं कार्यम् $ अशेषा भूभृतो हताः & वृष्ण्यन्धककुलं सर्वं % तथा पार्थोपसंहृतम् ॥ BrP_212.61 ॥ न किंचिद् अन्यत् कर्तव्यम् $ अस्य भूमितले ऽर्जुन & ततो गतः स भगवान् % कृतकृत्यो यथेच्छया ॥ BrP_212.62 ॥ सृष्टिं सर्गे करोत्य् एष $ देवदेवः स्थितिं स्थितौ & अन्ते तापसमर्थो ऽयं % सांप्रतं वै यथा कृतम् ॥ BrP_212.63 ॥ तस्मात् पार्थ न संतापस् $ त्वया कार्यः पराभवात् & भवन्ति भवकालेषु % पुरुषाणां पराक्रमाः ॥ BrP_212.64 ॥ यतस् त्वयैकेन हता $ भीष्मद्रोणादयो नृपाः & तेषाम् अर्जुन कालोत्थः % किं न्यूनाभिभवो न सः ॥ BrP_212.65 ॥ विष्णोस् तस्यानुभावेन $ यथा तेषां पराभवः & त्वत्तस् तथैव भवतो % दस्युभ्यो ऽन्ते तदुद्भवः ॥ BrP_212.66 ॥ स देवो ऽन्यशरीराणि $ समाविश्य जगत्स्थितिम् & करोति सर्वभूतानां % नाशं चान्ते जगत्पतिः ॥ BrP_212.67 ॥ भवोद्भवे च कौन्तेय $ सहायस् ते जनार्दनः & भवान्ते त्वद्विपक्षास् ते % केशवेनावलोकिताः ॥ BrP_212.68 ॥ कः श्रद्दध्यात् सगाङ्गेयान् $ हन्यास् त्वं सर्वकौरवान् & आभीरेभ्यश् च भवतः % कः श्रद्दध्यात् पराभवम् ॥ BrP_212.69 ॥ पार्थैतत् सर्वभूतेषु $ हरेर् लीलाविचेष्टितम् & त्वया यत् कौरवा ध्वस्ता % यद् आभीरैर् bhavä जितः ॥ BrP_212.70 ॥ गृहीता दस्युभिर् यच् च $ रक्षिता भवता स्त्रियः & तद् अप्य् अहं यथावृत्तं % कथयामि तवार्जुन ॥ BrP_212.71 ॥ अष्टावक्रः पुरा विप्र $ उदवासरतो ऽभवत् & बहून् वर्षगणान् पार्थ % गृणन् ब्रह्म सनातनम् ॥ BrP_212.72 ॥ जितेष्व् असुरसंघेषु $ मेरुपृष्ठे महोत्सवः & बभूव तत्र गच्छन्त्यो % ददृशुस् तं सुरस्त्रियः ॥ BrP_212.73 ॥ रम्भातिलोत्तमाद्याश् च $ शतशो ऽथ सहस्रशः & तुष्टुवुस् तं महात्मानं % प्रशशंसुश् च पाण्डव ॥ BrP_212.74 ॥ आकण्ठमग्नं सलिले $ जटाभारधरं मुनिम् & विनयावनताश् चैव % प्रणेमुः स्तोत्रतत्पराः ॥ BrP_212.75 ॥ यथा यथा प्रसन्नो ऽभूत् $ तुष्टुवुस् तं तथा तथा & सर्वास् ताः कौरवश्रेष्ठ % वरिष्ठं तं द्विजन्मनाम् ॥ BrP_212.76 ॥ {अष्टावक्र उवाच: } प्रसन्नो ऽहं महाभागा $ भवतीनां यद् इष्यते & मत्तस् तद् व्रियतां सर्वं % प्रदास्याम्य् अपि दुर्लभम् ॥ BrP_212.77 ॥ {व्यास उवाच: } रम्भातिलोत्तमाद्याश् च $ दिव्याश् चाप्सरसो ऽब्रुवन् ॥* BrP_212.78 // {अप्सरस ऊचुः: } प्रसन्ने त्वय्य् असंप्राप्तं $ किम् अस्माकम् इति द्विजाः ॥* BrP_212.79 // इतरास् त्व् अब्रुवन् विप्र $ प्रसन्नो भगवन् यदि & तद् इच्छामः पतिं प्राप्तुं % विप्रेन्द्र पुरुषोत्तमम् ॥ BrP_212.80 ॥ {व्यास उवाच: } एवं भविष्यतीत्य् उक्त्वा $ उत्ततार जलान् मुनिः & तम् उत्तीर्णं च ददृशुर् % विरूपं वक्रम् अष्टधा ॥ BrP_212.81 ॥ तं दृष्ट्वा गूहमानानां $ यासां हासः स्फुटो ऽभवत् & ताः शशाप मुनिः कोपम् % अवाप्य कुरुनन्दन ॥ BrP_212.82 ॥ {अष्टावक्र उवाच: } यस्माद् विरूपरूपं मां $ मत्वा हासावमानना & भवतीभिः कृता तस्माद् % एष शापं ददामि वः ॥ BrP_212.83 ॥ मत्प्रसादेन भर्तारं $ लब्ध्वा तु पुरुषोत्तमम् & मच्छापोपहताः सर्वा % दस्युहस्तं गमिष्यथ ॥ BrP_212.84 ॥ {व्यास उवाच: } इत्य् उदीरितम् आकर्ण्य $ मुनिस् ताभिः प्रसादितः & पुनः सुरेन्द्रलोकं वै % प्राह भूयो गमिष्यथ ॥ BrP_212.85 ॥ एवं तस्य मुनेः शापाद् $ अष्टावक्रस्य केशवम् & भर्तारं प्राप्य ताः प्राप्ता % दस्युहस्तं वराङ्गनाः ॥ BrP_212.86 ॥ तत् त्वया नात्र कर्तव्यः $ शोको ऽल्पो ऽपि हि पाण्डव & तेनैवाखिलनाथेन % सर्वं तद् उपसंहृतम् ॥ BrP_212.87 ॥ भवतां चोपसंहारम् $ आसन्नं तेन कुर्वता & बलं तेजस् तथा वीर्यं % माहात्म्यं चोपसंहृतम् ॥ BrP_212.88 ॥ जातस्य नियतो मृत्युः $ पतनं च तथोन्नतेः & विप्रयोगावसानं तु % संयोगः संचयः क्षयः ॥ BrP_212.89 ॥ विज्ञाय न बुधाः शोकं $ न हर्षम् उपयान्ति ये & तेषाम् एवेतरे चेष्टां % शिक्षन्तः सन्ति तादृशाः ॥ BrP_212.90 ॥ तस्मात् त्वया नरश्रेष्ठ $ ज्ञात्वैतद् भ्रातृभिः सह & परित्यज्याखिलं राज्यं % गन्तव्यं तपसे वनम् ॥ BrP_212.91 ॥ तद् गच्छ धर्मराजाय $ निवेद्यैतद् वचो मम & परश्वो भ्रातृभिः सार्धं % गतिं वीर यथा कुरु ॥ BrP_212.92 ॥ {व्यास उवाच: } इत्य् उक्तो धर्मराजं तु $ समभ्येत्य तथोक्तवान् & दृष्टं चैवानुभूतं वा % कथितं तद् अशेषतः ॥ BrP_212.93 ॥ व्यासवाक्यं च ते सर्वे $ श्रुत्वार्जुनसमीरितम् & राज्ये परीक्षितं कृत्वा % ययुः पाण्डुसुता वनम् ॥ BrP_212.94 ॥ इत्य् एवं वो मुनिश्रेष्ठा $ विस्तरेण मयोदितम् & जातस्य च यदोर् वंशे % वासुदेवस्य चेष्टितम् ॥ BrP_212.95 ॥ {मुनय ऊचुः: } अहो कृष्णस्य माहात्म्यम् $ अद्भुतं चातिमानुषम् & रामस्य च मुनिश्रेष्ठ % त्वयोक्तं भुवि दुर्लभम् ॥ BrP_213.1 ॥ न तृप्तिम् अधिगच्छामः $ शृण्वन्तो भगवत्कथाम् & तस्माद् ब्रूहि महाभाग % भूयो देवस्य चेष्टितम् ॥ BrP_213.2 ॥ प्रादुर्भावः पुराणेषु $ विष्णोर् अमिततेजसः & सतां कथयताम् एव % वराह इति नः श्रुतम् ॥ BrP_213.3 ॥ न जानीमो ऽस्य चरितं $ न विधिं न च विस्तरम् & न कर्मगुणसद्भावं % न हेतुत्वमनीषितम् ॥ BrP_213.4 ॥ किमात्मको वराहो ऽसौ $ का मूर्तिः का च देवता & किमाचारप्रभावो वा % किं वा तेन तदा कृतम् ॥ BrP_213.5 ॥ यज्ञार्थे समवेतानां $ मिषतां च द्विजन्मनाम् & महावराहचरितं % सर्वलोकसुखावहम् ॥ BrP_213.6 ॥ यथा नारायणो ब्रह्मन् $ वाराहं रूपम् आस्थितः & दंष्ट्रया गां समुद्रस्थाम् % उज्जहारारिमर्दनः ॥ BrP_213.7 ॥ विस्तरेणैव कर्माणि $ सर्वाणि रिपुघातिनः & श्रोतुं नो वर्तते बुद्धिर् % हरेः कृष्णस्य धीमतः ॥ BrP_213.8 ॥ कर्मणाम् आनुपूर्व्या च $ प्रादुर्भावाश् च ये विभो & या वास्य प्रकृतिर् ब्रह्मंस् % ताश् चाख्यातुं त्वम् अर्हसि ॥ BrP_213.9 ॥ {व्यास उवाच: } प्रश्नभारो महान् एष $ भवद्भिः समुदाहृतः & यथाशक्त्या तु वक्ष्यामि % श्रूयतां वैष्णवं यशः ॥ BrP_213.10 ॥ विष्णोः प्रभावश्रवणे $ दिष्ट्या वो मतिर् उत्थिता & तस्माद् विष्णोः समस्ता वै % शृणुध्वं याः प्रवृत्तयः ॥ BrP_213.11 ॥ सहस्रास्यं सहस्राक्षं $ सहस्रचरणं च यम् & सहस्रशिरसं देवं % सहस्रकरम् अव्ययम् ॥ BrP_213.12 ॥ सहस्रजिह्वं भास्वन्तं $ सहस्रमुकुटं प्रभुम् & सहस्रदं सहस्रादिं % सहस्रभुजम् अव्ययम् ॥ BrP_213.13 ॥ हवनं सवनं चैव $ होतारं हव्यम् एव च & पात्राणि च पवित्राणि % वेदिं दीक्षां समित् स्रुवम् ॥ BrP_213.14 ॥ स्रुक्सोमसूर्यमुशलं $ प्रोक्षणीं दक्षिणायनम् & अध्वर्युं सामगं विप्रं % सदस्यं सदनं सदः ॥ BrP_213.15 ॥ यूपं चक्रं ध्रुवां दर्वीं $ चरूंश् चोलूखलानि च & प्राग्वंशं यज्ञभूमिं च % होतारं च परं च यत् ॥ BrP_213.16 ॥ ह्रस्वाण्य् अतिप्रमाणानि $ स्थावराणि चराणि च & प्रायश्चित्तानि वार्घ्यं च % स्थण्डिलानि कुशास् तथा ॥ BrP_213.17 ॥ मन्त्रयज्ञवहं वह्निं $ भागं भागवहं च यत् & अग्रासिनं सोमभुजं % हुतार्चिषम् उदायुधम् ॥ BrP_213.18 ॥ आहुर् वेदविदो विप्रा $ यं यज्ञे शाश्वतं प्रभुम् & तस्य विष्णोः सुरेशस्य % श्रीवत्साङ्कस्य धीमतः ॥ BrP_213.19 ॥ प्रादुर्भावसहस्राणि $ समतीतान्य् अनेकशः & भूयश् चैव भविष्यन्ति % ह्य् एवम् आह पितामहः ॥ BrP_213.20 ॥ यत् पृच्छध्वं महाभागा $ दिव्यां पुण्याम् इमां कथाम् & प्रादुर्भावाश्रितां विष्णोः % सर्वपापहरां शिवाम् ॥ BrP_213.21 ॥ शृणुध्वं तां महाभागास् $ तद्गतेनान्तरात्मना & प्रवक्ष्याम्य् आनुपूर्व्येण % यत् पृच्छध्वं ममानघाः ॥ BrP_213.22 ॥ वासुदेवस्य माहात्म्यं $ चरितं च महामतेः & हितार्थं सुरमर्त्यानां % लोकानां प्रभवाय च ॥ BrP_213.23 ॥ बहुशः सर्वभूतात्मा $ प्रादुर्भवति वीर्यवान् & प्रादुर्भावांश् च वक्ष्यामि % पुण्यान् दिव्यान् गुणान्वितान् ॥ BrP_213.24 ॥ सुप्तो युगसहस्रं यः $ प्रादुर्भवति कार्यतः & पूर्णे युगसहस्रे ऽथ % देवदेवो जगत्पतिः ॥ BrP_213.25 ॥ ब्रह्मा च कपिलश् चैव $ त्र्यम्बकस् त्रिदशास् तथा & देवाः सप्तर्षयश् चैव % नागाश् चाप्सरसस् तथा ॥ BrP_213.26 ॥ सनत्कुमारश् च महानुभावो BrP_213.27a मनुर् महात्मा भगवान् प्रजाकरः BrP_213.27b पुराणदेवो ऽथ पुराणि चक्रे BrP_213.27c प्रदीप्तवैश्वानरतुल्यतेजाः BrP_213.27d यो ऽसौ चार्णवमध्यस्थो $ नष्टे स्थावरजङ्गमे & नष्टे देवासुरनरे % प्रनष्टोरगराक्षसे ॥ BrP_213.28 ॥ योद्धुकामौ दुराधर्षौ $ ताव् उभौ मधुकैटभौ & हतौ भगवता तेन % तयोर् दत्त्वामितं वरम् ॥ BrP_213.29 ॥ पुरा कमलनाभस्य $ स्वपतः सागराम्भसि & पुष्करे तत्र संभूता % देवाः सर्षिगणास् तथा ॥ BrP_213.30 ॥ एष पौष्करको नाम $ प्रादुर्भावो महात्मनः & पुराणं कथ्यते यत्र % देवश्रुतिसमाहितम् ॥ BrP_213.31 ॥ वाराहस् तु श्रुतिमुखः $ प्रादुर्भावो महात्मनः & यत्र विष्णुः सुरश्रेष्ठो % वाराहं रूपम् आस्थितः ॥ BrP_213.32 ॥ वेदपादो यूपदंष्ट्रः $ क्रतुदन्तश् चितीमुखः & अग्निजिह्वो दर्भरोमा % ब्रह्मशीर्षो महातपाः ॥ BrP_213.33 ॥ अहोरात्रेक्षणो दिव्यो $ वेदाङ्गः श्रुतिभूषणः & आज्यनासः स्रुवतुण्डः % सामघोषस्वरो महान् ॥ BrP_213.34 ॥ सत्यधर्ममयः श्रीमान् $ क्रमविक्रमसत्कृतः & प्रायश्चित्तनखो घोरः % पशुजानुर् मुखाकृतिः ॥ BrP_213.35 ॥ उद्गतान्त्रो होमलिङ्गो $ बीजौषधिमहाफलः & वाद्यन्तरात्मा मन्त्रस्फिग् % विकृतः सोमशोणितः ॥ BrP_213.36 ॥ वेदिस्कन्धो हविर्गन्धो $ हव्यकव्यातिवेगवान् & प्राग्वंशकायो द्युतिमान् % नानादीक्षाभिर् अन्वितः ॥ BrP_213.37 ॥ दक्षिणाहृदयो योगी $ महासत्त्रमयो महान् & upÃkarmëÂarucaka÷ % प्रवर्गावर्तभूषणः ॥ BrP_213.38 ॥ नानाच्छन्दोगतिपथो $ गुह्योपनिषदासनः & छायापत्नीसहायो ऽसौ % मणिशृङ्ग इवोत्थितः ॥ BrP_213.39 ॥ महीं सागरपर्यन्तां $ सशैलवनकाननाम् & एकार्णवजलभ्रष्टाम् % एकार्णवगतः प्रभुः ॥ BrP_213.40 ॥ दंष्ट्रया यः समुद्धृत्य $ लोकानां हितकाम्यया & सहस्रशीर्षो लोकादिश् % चकार जगतीं पुनः ॥ BrP_213.41 ॥ एवं यज्ञवराहेण $ भूत्वा भूतहितार्थिना & उद्धृता पृथिवी देवी % सागराम्बुधरा पुरा ॥ BrP_213.42 ॥ वाराह एष कथितो $ नारसिंहस् ततो द्विजाः & यत्र भूत्वा मृगेन्द्रेण % हिरण्यकशिपुर् हतः ॥ BrP_213.43 ॥ पुरा कृतयुगे नाम $ सुरारिर् बलदर्पितः & दैत्यानाम् आदिपुरुषश् % चकार सुमहत् तपः ॥ BrP_213.44 ॥ दश वर्षसहस्राणि $ शतानि दश पञ्च च & जपोपवासनिरतस् % तस्थौ मौनव्रतस्थितः ॥ BrP_213.45 ॥ ततः शमदमाभ्यां च $ ब्रह्मचर्येण चैव हि & प्रीतो ऽभवत् ततस् तस्य % तपसा नियमेन च ॥ BrP_213.46 ॥ तं वै स्वयंभूर् भगवान् $ स्वयम् आगम्य भो द्विजाः & विमानेनार्कवर्णेन % हंसयुक्तेन भास्वता ॥ BrP_213.47 ॥ आदित्यैर् वसुभिः सार्धं $ मरुद्भिर् दैवतैस् तथा & रुद्रैर् विश्वसहायैश् च % यक्षराक्षसकिंनरैः ॥ BrP_213.48 ॥ दिशाभिः प्रदिशाभिश् च $ नदीभिः सागरैस् तथा & नक्षत्रैश् च मुहूर्तैश् च % खेचरैश् च महाग्रहैः ॥ BrP_213.49 ॥ देवर्षिभिस् तपोवृद्धैः $ सिद्धैर् विद्वद्भिर् एव च & राजर्षिभिः पुण्यतमैर् % गन्धर्वैर् अप्सरोगणैः ॥ BrP_213.50 ॥ चराचरगुरुः श्रीमान् $ वृतः सर्वैः सुरैस् तथा & ब्रह्मा ब्रह्मविदां श्रेष्ठो % दैत्यं वचनम् अब्रवीत् ॥ BrP_213.51 ॥ {ब्रह्मोवाच: } प्रीतो ऽस्मि तव भक्तस्य $ तपसानेन सुव्रत & वरं वरय भद्रं ते % यथेष्टं कामम् आप्नुहि ॥ BrP_213.52 ॥ {हिरण्यकशिपुर् उवाच: } न देवासुरगन्धर्वा $ न यक्षोरगराक्षसाः & ऋषयो वाथ मां शापैः % क्रुद्धा लोकपितामह ॥ BrP_213.53 ॥ शपेयुस् तपसा युक्ता $ वर एष वृतो मया & न शस्त्रेण न वास्त्रेण % गिरिणा पादपेन वा ॥ BrP_213.54 ॥ न शुष्केण न चार्द्रेण $ न चैवोर्ध्वं न चाप्य् अधः & पाणिप्रहारेणैकेन % सभृत्यबलवाहनम् ॥ BrP_213.55 ॥ यो मां नाशयितुं शक्तः $ स मे मृत्युर् भविष्यति & भवेयम् अहम् एवार्कः % सोमो वायुर् हुताशनः ॥ BrP_213.56 ॥ सलिलं चान्तरिक्षं च $ आकाशं चैव सर्वशः & अहं क्रोधश् च कामश् च % वरुणो वासवो यमः \ धनदश् च धनाध्यक्षो # यक्षः किंपुरुषाधिपः ॥ BrP_213.57 ॥ {ब्रह्मोवाच: } एते दिव्या वरास् तात $ मया दत्तास् तवाद्भुताः & सर्वान् कामान् इमांस् तात % प्राप्स्यसि त्वं न संशयः ॥ BrP_213.58 ॥ {व्यास उवाच: } एवम् उक्त्वा तु bhagavä $ जगामाशु पितामहः & वैराजं ब्रह्मसदनं % ब्रह्मर्षिगणसेवितम् ॥ BrP_213.59 ॥ ततो देवाश् च नागाश् च $ गन्धर्वा मुनयस् तथा & वरप्रदानं श्रुत्वैव % पितामहम् उपस्थिताः ॥ BrP_213.60 ॥ {देवा ऊचुः: } वरेणानेन भगवन् $ बाधिष्यति स नो ऽसुरः & तत् प्रसीदाशु भगवन् % वधो ऽप्य् अस्य विचिन्त्यताम् ॥ BrP_213.61 ॥ भगवन् सर्वभूतानां $ स्वयंभूर् आदिकृत् प्रभुः & स्रष्टा च हव्यकव्यानाम् % अव्यक्तं प्रकृतिर् ध्रुवम् ॥ BrP_213.62 ॥ {व्यास उवाच: } ततो लोकहितं वाक्यं $ श्रुत्वा देवः प्रजापतिः & प्रोवाच भगवान् वाक्यं % सर्वदेवगणांस् तथा ॥ BrP_213.63 ॥ {ब्रह्मोवाच: } अवश्यं त्रिदशास् तेन $ प्राप्तव्यं तपसः फलम् & तपसो ऽन्ते च भगवान् % वधं विष्णुः करिष्यति ॥ BrP_213.64 ॥ {व्यास उवाच: } एतच् छ्रुत्वा सुराः सर्वे $ वाक्यं पङ्कजजन्मनः & स्वानि स्थानानि दिव्यानि % जग्मुस् ते वै मुदान्विताः ॥ BrP_213.65 ॥ लब्धमात्रे वरे चापि $ सर्वाः सो ऽबाधत प्रजाः & हिरण्यकशिपुर् दैत्यो % वरदानेन दर्पितः ॥ BrP_213.66 ॥ आश्रमेषु महाभागान् $ मुनीन् वै संशितव्रतान् & सत्यधर्मरतान् दान्तांस् % तदा धर्षितवांस् तथा ॥ BrP_213.67 ॥ त्रिदिवस्थांस् तथा देवान् $ पराजित्य महाबलः & त्रैलोक्यं वशम् आनीय % स्वर्गे वसति सो ऽसुरः ॥ BrP_213.68 ॥ यदा वरमदोन्मत्तो $ विचरन् दानवो भुवि & यज्ञीयान् अकरोद् दैत्यान् % अयज्ञीयाश् च देवताः ॥ BrP_213.69 ॥ आदित्या वसवः साध्या $ विश्वे च मरुतस् तथा & शरण्यं शरणं विष्णुम् % उपतस्थुर् महाबलम् ॥ BrP_213.70 ॥ देवब्रह्ममयं यज्ञं $ ब्रह्मदेवं सनातनम् & भूतं भव्यं भविष्यं च % प्रभुं लोकनमस्कृतम् \ नारायणं विभुं देवं # शरण्यं शरणं गताः ॥ BrP_213.71 ॥ {देवा ऊचुः: } त्रायस्व नो ऽद्य देवेश $ हिरण्यकशिपोर् भयात् & त्वं हि नः परमो देवस् % त्वं हि नः परमो गुरुः ॥ BrP_213.72 ॥ त्वं हि नः परमो धाता $ ब्रह्मादीनां सुरोत्तम & उत्फुल्लामलपत्त्राक्ष % शत्रुपक्षक्षयंकर \ क्षयाय दितिवंशस्य # शरणं त्वं भवस्व नः ॥ BrP_213.73 ॥ {वासुदेव उवाच: } भयं त्यजध्वम् अमरा $ अभयं वो ददाम्य् अहम् & तथैव त्रिदिवं देवाः % प्रतिलप्स्यथ मा चिरम् ॥ BrP_213.74 ॥ एषो ऽहं सगणं दैत्यं $ वरदानेन दर्पितम् & अवध्यम् अमरेन्द्राणां % दानवेन्द्रं निहन्मि तम् ॥ BrP_213.75 ॥ {व्यास उवाच: } एवम् उक्त्वा तु भगवान् $ विसृज्य त्रिदशेश्वरान् & हिरण्यकशिपोः स्थानम् % आजगाम महाबलः ॥ BrP_213.76 ॥ नरस्यार्धतनुं कृत्वा $ सिंहस्यार्धतनुं प्रभुः & नारसिंहेन वपुषा % पाणिं संस्पृश्य पाणिना ॥ BrP_213.77 ॥ घनजीमूतसंकाशो $ घनजीमूतनिस्वनः & घनजीमूतदीप्तौजा % जीमूत इव वेगवान् ॥ BrP_213.78 ॥ दैत्यं सो ऽतिबलं दृष्ट्वा $ दृप्तशार्दूलविक्रमः & दृप्तैर् दैत्यगणैर् गुप्तं % हतवान् एकपाणिना ॥ BrP_213.79 ॥ नृसिंह एष कथितो $ भूयो ऽयं वामनः परः & यत्र वामनम् आस्थाय % रूपं दैत्यविनाशनम् ॥ BrP_213.80 ॥ बलेर् बलवतो यज्ञे $ बलिना विष्णुना पुरा & विक्रमैस् त्रिभिर् अक्षोभ्याः % क्षोभितास् ते महासुराः ॥ BrP_213.81 ॥ विप्रचित्तिः शिवः शङ्कुर् $ अयःशङ्कुस् तथैव च & अयःशिरा अश्वशिरा % हयग्रीवश् च वीर्यवान् ॥ BrP_213.82 ॥ वेगवान् केतुमान् उग्रः $ सोग्रव्यग्रो महासुरः & पुष्करः पुष्कलश् चैव % शाश्वो ऽश्वपतिर् एव च ॥ BrP_213.83 ॥ प्रह्लादो ऽश्वपतिः कुम्भः $ संह्रादो गमनप्रियः & अनुह्रादो हरिहयो % वाराहः संहरो ऽनुजः ॥ BrP_213.84 ॥ शरभः शलभश् चैव $ कुपथः क्रोधनः क्रथः & बृहत्कीर्तिर् महाजिह्वः % शङ्कुकर्णो महास्वनः ॥ BrP_213.85 ॥ दीप्तजिह्वो ऽर्कनयनो $ मृगपादो मृगप्रियः & वायुर् गरिष्ठो नमुचिः % सम्बरो विस्करो महान् ॥ BrP_213.86 ॥ चन्द्रहन्ता क्रोधहन्ता $ क्रोधवर्धन एव च & कालकः कालकोपश् च % वृत्रः क्रोधो विरोचनः ॥ BrP_213.87 ॥ गरिष्ठश् च वरिष्ठश् च $ प्रलम्बनरकाव् उभौ & इन्द्रतापनवातापी % केतुमान् बलदर्पितः ॥ BrP_213.88 ॥ असिलोमा पुलोमा च $ bëkala÷ प्रमदो मदः & स्वमिश्रः कालवदनः % करालः केशिर् एव च ॥ BrP_213.89 ॥ एकाक्षश् चन्द्रमा राहुः $ संह्रादः सम्बरः स्वनः & शतघ्नीचक्रहस्ताश् च % तथा मुशलपाणयः ॥ BrP_213.90 ॥ अश्वयन्त्रायुधोपेता $ भिन्दिपालायुधास् तथा & शूलोलूखलहस्ताश् च % परश्वधधरास् तथा ॥ BrP_213.91 ॥ पाशमुद्गरहस्ताश् च $ तथा परिघपाणयः & महाशिलाप्रहरणाः % शूलहस्ताश् च दानवाः ॥ BrP_213.92 ॥ नानाप्रहरणा घोरा $ नानावेशा महाबलाः & कूर्मकुक्कुटवक्त्राश् च % शशोलूकमुखास् तथा ॥ BrP_213.93 ॥ खरोष्ट्रवदनाश् चैव $ वराहवदनास् तथा & मार्जारशिखिवक्त्राश् च % महावक्त्रास् तथा परे ॥ BrP_213.94 ॥ नक्रमेषाननाः शूरा $ गोजाविमहिषाननाः & गोधाशल्लकिवक्त्राश् च % क्रोष्टुवक्त्राश् च दानवाः ॥ BrP_213.95 ॥ आखुदर्दुरवक्त्राश् च $ घोरा वृकमुखास् तथा & भीमा मकरवक्त्राश् च % क्रौञ्चवक्त्राश् च दानवाः ॥ BrP_213.96 ॥ अश्वाननाः खरमुखा $ मयूरवदनास् तथा & गजेन्द्रचर्मवसनास् % तथा कृष्णाजिनाम्बराः ॥ BrP_213.97 ॥ चीरसंवृतगात्राश् च $ तथा नीलकवाससः & उष्णीषिणो मुकुटिनस् % तथा कुण्डलिनो ऽसुराः ॥ BrP_213.98 ॥ किरीटिनो लम्बशिखाः $ कम्बुग्रीवाः सुवर्चसः & नानावेशधरा दैत्या % नानामाल्यानुलेपनाः ॥ BrP_213.99 ॥ स्वान्य् आयुधानि संगृह्य $ प्रदीप्तानि च तेजसा & क्रममाणं हृषीकेशम् % उपावर्तन्त सर्वशः ॥ BrP_213.100 // प्रमथ्य सर्वान् दैतेयान् $ पादहस्ततलैर् विभुः & रूपं कृत्वा महाभीमं % जहाराशु स मेदिनीम् ॥ BrP_213.101 // तस्य विक्रमतो भूमिं $ चन्द्रादित्यौ स्तनान्तरे & नभः प्रक्रममाणस्य % नाभ्यां किल तथा स्थितौ ॥ BrP_213.102 // परम् आक्रममाणस्य $ जानुदेशे व्यवस्थितौ & विष्णोर् अमितवीर्यस्य % वदन्त्य् एवं द्विजातयः ॥ BrP_213.103 // हृत्वा स मेदिनीं कृत्स्नां $ हत्वा चासुरपुंगवान् & ददौ शक्राय वसुधां % विष्णुर् बलवतां वरः ॥ BrP_213.104 // एष वो वामनो नाम $ प्रादुर्भावो महात्मनः & वेदविद्भिर् द्विजैर् एतत् % कथ्यते वैष्णवं यशः ॥ BrP_213.105 // भूयो भूतात्मनो विष्णोः $ प्रादुर्भावो महात्मनः & दत्तात्रेय इति ख्यातः % क्षमया परया युतः ॥ BrP_213.106 // तेन नष्टेषु वेदेषु $ प्रक्रियासु मखेषु च & चातुर्वर्ण्ये च संकीर्णे % धर्मे शिथिलतां गते ॥ BrP_213.107 // अतिवर्धति चाधर्मे $ सत्ये नष्टे ऽनृते स्थिते & प्रजासु शीर्यमाणासु % धर्मे चाकुलतां गते ॥ BrP_213.108 // सयज्ञाः सक्रिया वेदाः $ प्रत्यानीता हि तेन वै & चातुर्वर्ण्यम् असंकीर्णं % कृतं तेन महात्मना ॥ BrP_213.109 // तेन हैहयराजस्य $ कार्तवीर्यस्य धीमतः & वरदेन वरो दत्तो % दत्तात्रेयेण धीमता ॥ BrP_213.110 // एतद् बाहुद्वयं यत् ते $ तत् ते मम कृते नृप & शतानि दश बाहूनां % भविष्यन्ति न संशयः ॥ BrP_213.111 // पालयिष्यसि कृत्स्नां च $ वसुधां वसुधेश्वर & दुर्निरीक्ष्यो ऽरिवृन्दानां % युद्धस्थश् च भविष्यसि ॥ BrP_213.112 // एष वो वैष्णवः श्रीमान् $ प्रादुर्भावो ऽद्भुतः शुभः & भूयश् च जामदग्न्यो ऽयं % प्रादुर्भावो महात्मनः ॥ BrP_213.113 // यत्र बाहुसहस्रेण $ द्विषतां दुर्जयं रणे & रामो ऽर्जुनम् अनीकस्थं % जघान नृपतिं प्रभुः ॥ BrP_213.114 // रथस्थं पार्थिवं रामः $ पातयित्वार्जुनं भुवि & धर्षयित्वार्जुनं रामः % क्रोशमानं च मेघवत् ॥ BrP_213.115 // कृत्स्नं बाहुसहस्रं च $ चिच्छेद भृगुनन्दनः & परश्वधेन दीप्तेन % ज्ञातिभिः सहितस्य वै ॥ BrP_213.116 // कीर्णा क्षत्रियकोटीभिर् $ मेरुमन्दरभूषणा & त्रिः सप्तकृत्वः पृथिवी % तेन निःक्षत्रिया कृता ॥ BrP_213.117 // कृत्वा निःक्षत्रियां चैनां $ भार्गवः सुमहायशाः & सर्वपापविनाशाय % वाजिमेधेन चेष्टवान् ॥ BrP_213.118 // यस्मिन् यज्ञे महादाने $ दक्षिणां भृगुनन्दनः & मारीचाय ददौ प्रीतः % कश्यपाय वसुंधराम् ॥ BrP_213.119 // वारणांस् turagä शुभ्रान् $ रथांश् च रथिनां वरः & हिरण्यम् अक्षयं धेनुर् % गजेन्द्रांश् च महीपतिः ॥ BrP_213.120 // ददौ तस्मिन् महायज्ञे $ वाजिमेधे महायशाः & अद्यापि च हितार्थाय % लोकानां भृगुनन्दनः ॥ BrP_213.121 // चरमाणस् तपो घोरं $ जामदग्न्यः पुनः प्रभुः & आस्ते वै देववच् छ्रीमान् % महेन्द्रे पर्वतोत्तमे ॥ BrP_213.122 // एष विष्णोः सुरेशस्य $ शाश्वतस्याव्ययस्य च & जामदग्न्य इति ख्यातः % प्रादुर्भावो महात्मनः ॥ BrP_213.123 // चतुर्विंशे युगे वापि $ विश्वामित्रपुरःसरः & जज्ञे दशरथस्याथ % पुत्रः पद्मायतेक्षणः ॥ BrP_213.124 // कृत्वात्मानं महाबाहुश् $ चतुर्धा प्रभुर् ईश्वरः & लोके राम इति ख्यातस् % तेजसा भास्करोपमः ॥ BrP_213.125 // प्रसादनार्थं लोकस्य $ रक्षसां निग्रहाय च & धर्मस्य च विवृद्ध्यर्थं % जज्ञे तत्र महायशाः ॥ BrP_213.126 // तम् अप्य् आहुर् मनुष्येन्द्रं $ सर्वभूतहिते रतम् & यः समाः सर्वधर्मज्ञश् % चतुर्दश वने ऽवसत् ॥ BrP_213.127 // लक्ष्मणानुचरो रामः $ सर्वभूतहिते रतः & चतुर्दश वने तप्त्वा % तपो वर्षाणि राघवः ॥ BrP_213.128 // रूपिणी तस्य पार्श्वस्था $ सीतेति प्रथिता जने & पूर्वोदिता तु या लक्ष्मीर् % भर्तारम् अनुगच्छति ॥ BrP_213.129 // जनस्थाने वसन् कार्यं $ त्रिदशानां चकार सः & तस्यापकारिणं क्रूरं % पौलस्त्यं मनुजर्षभः ॥ BrP_213.130 // सीतायाः पदम् अन्विच्छन् $ निजघान महायशाः & देवासुरगणानां च % यक्षराक्षसभोगिनाम् ॥ BrP_213.131 // यत्रावध्यं राक्षसेन्द्रं $ रावणं युधि दुर्जयम् & युक्तं राक्षसकोटीभिर् % nÅläjanacayopamam // BrP_213.132 // त्रैलोक्यद्रावणं क्रूरं $ रावणं राक्षसेश्वरम् & दुर्जयं दुर्धरं दृप्तं % शार्दूलसमविक्रमम् ॥ BrP_213.133 // दुर्निरीक्ष्यं सुरगणैर् $ वरदानेन दर्पितम् & जघान सचिवैः सार्धं % ससैन्यं रावणं युधि ॥ BrP_213.134 // महाभ्रगणसंकाशं $ महाकायं महाबलम् & रावणं निजघानाशु % रामो भूतपतिः पुरा ॥ BrP_213.135 // सुग्रीवस्य कृते येन $ वानरेन्द्रो महाबलः & वाली विनिहतः संख्ये % सुग्रीवश् चाभिषेचितः ॥ BrP_213.136 // मधोश् च तनयो दृप्तो $ लवणो नाम दानवः & हतो मधुवने वीरो % वरमत्तो महासुरः ॥ BrP_213.137 // यज्ञविघ्नकरौ येन $ मुनीनां भावितात्मनाम् & मारीचश् च सुबाहुश् च % बलेन बलिनां वरौ ॥ BrP_213.138 // निहतौ च निराशौ च $ कृतौ तेन महात्मना & समरे युद्धशौण्डेन % तथान्ये चापि राक्षसाः ॥ BrP_213.139 // विराधश् च कबन्धश् च $ राक्षसौ भीमविक्रमौ & जघान पुरुषव्याघ्रो % गन्धर्वौ शापमोहितौ ॥ BrP_213.140 // हुताशनार्कांशुतडिद्गुणाभैः BrP_213.141a प्रतप्तजाम्बूनदचित्रपुङ्खैः BrP_213.141b महेन्द्रवज्राशनितुल्यसारै BrP_213.141c रिपून् स रामः समरे निजघ्ने BrP_213.141d तस्मै दत्तानि शस्त्राणि $ विश्वामित्रेण धीमता & वधार्थं देवशत्रूणां % दुर्धर्षाणां सुरैर् अपि ॥ BrP_213.142 // वर्तमाने मखे येन $ जनकस्य महात्मनः & भग्नं माहेश्वरं चापं % krŬatà लीलया पुरा ॥ BrP_213.143 // एतानि कृत्वा कर्माणि $ रामो धर्मभृतां वरः & daÓÃÓvamedhä जारूथ्यान् % आजहार निरर्गलान् ॥ BrP_213.144 // नाश्रूयन्ताशुभा वाचो $ नाकुलं मारुतो ववौ & न वित्तहरणं चासीद् % रामे राज्यं प्रशासति ॥ BrP_213.145 // परिदेवन्ति विधवा $ नानर्थाश् च कदाचन & सर्वम् आसीच् छुभं तत्र % रामे राज्यं प्रशासति ॥ BrP_213.146 // न प्राणिनां भयं चासीज् $ जलाग्न्यनिलघातजम् & न चापि वृद्धा बालानां % प्रेतकार्याणि चक्रिरे ॥ BrP_213.147 // ब्रह्मचर्यपरं क्षत्रं $ विशस् तु क्षत्रिये रताः & शूद्राश् चैव हि वर्णांस् trŤ % शुश्रूषन्त्य् अनहंकृताः ॥ BrP_213.148 // नार्यो नात्यचरन् भर्तॄन् $ भार्यां नात्यचरत् पतिः & सर्वम् आसीज् जगद् दान्तं % निर्दस्युर् अभवन् मही ॥ BrP_213.149 // राम एको ऽभवद् भर्ता $ रामः पालयिताभवत् & आसन् वर्षसहस्राणि % तथा पुत्रसहस्रिणः ॥ BrP_213.150 // अरोगाः प्राणिनश् चासन् $ रामे राज्यं प्रशासति & देवतानाम् ऋषीणां च % मनुष्याणां च सर्वशः ॥ BrP_213.151 // पृथिव्यां समवायो ऽभूद् $ रामे राज्यं प्रशासति & गाथाम् अप्य् अत्र गायन्ति % ये पुराणविदो जनाः ॥ BrP_213.152 // रामे निबद्धतत्त्वार्था $ माहात्म्यं तस्य धीमतः & श्यामो युवा लोहिताक्षो % दीप्तास्यो mitabhëita÷ ॥ BrP_213.153 // आजानुबाहुः सुमुखः $ सिंहस्कन्धो महाभुजः & दश वर्षसहस्राणि % रामो राज्यम् अकारयत् ॥ BrP_213.154 // ऋक्सामयजुषां घोषो $ ज्याघोषश् च महात्मनः & अव्युच्छिन्नो ऽभवद् rëÂre % दीयतां भुज्यताम् इति ॥ BrP_213.155 // सत्त्ववान् गुणसंपन्नो $ दीप्यमानः स्वतेजसा & अति चन्द्रं च सूर्यं च % रामो दाशरथिर् बभौ ॥ BrP_213.156 // ईजे क्रतुशतैः पुण्यैः $ समाप्तवरदक्षिणैः & हित्वायोध्यां दिवं यातो % राघवो हि महाबलः ॥ BrP_213.157 // एवम् एव महाबाहुर् $ इक्ष्वाकुकुलनन्दनः & रावणं सगणं हत्वा % दिवम् आचक्रमे विभुः ॥ BrP_213.158 // अपरः केशवस्यायं $ प्रादुर्भावो महात्मनः & विख्यातो माथुरे कल्पे % सर्वलोकहिताय वै ॥ BrP_213.159 // यत्र शाल्वं च चैद्यं च $ कंसं द्विविदम् एव च & अरिष्टं वृषभं केशिं % पूतनां दैत्यदारिकाम् ॥ BrP_213.160 // नागं kuvalayÃpŬaæ $ चाणूरं मुष्टिकं तथा & दैत्यान् मानुषदेहेन % सूदयाम् आस वीर्यवान् ॥ BrP_213.161 // छिन्नं बाहुसहस्रं च $ बाणस्याद्भुतकर्मणः & नरकश् च हतः संख्ये % यवनश् च महाबलः ॥ BrP_213.162 // हृतानि च महीपानां $ सर्वरत्नानि तेजसा & दुराचाराश् च निहिताः % पार्थिवा ये महीतले ॥ BrP_213.163 // एष लोकहितार्थाय $ प्रादुर्भावो महात्मनः & कल्की विष्णुयशा नाम % शम्भलग्रामसंभवः ॥ BrP_213.164 // सर्वलोकहितार्थाय $ भूयो देवो महायशाः & एते चान्ये च बहवो % दिव्या देवगणैर् वृताः ॥ BrP_213.165 // प्रादुर्भावाः पुराणेषु $ गीयन्ते ब्रह्मवादिभिः & यत्र देवा विमुह्यन्ति % प्रादुर्भावानुकीर्तने ॥ BrP_213.166 // पुराणं वर्तते यत्र $ वेदश्रुतिसमाहितम् & एतद् उद्देशमात्रेण % प्रादुर्भावानुकीर्तनम् ॥ BrP_213.167 // कीर्तितं कीर्तनीयस्य $ सर्वलोकगुरोर् विभोः & प्रीयन्ते पितरस् तस्य % प्रादुर्भावानुकीर्तनात् ॥ BrP_213.168 // विष्णोर् अमितवीर्यस्य $ यः शृणोति k­täjali÷ ॥* BrP_213.169 // एताश् च योगेश्वरयोगमायाः BrP_213.170a श्रुत्वा नरो मुच्यति सर्वपापैः BrP_213.170b ऋद्धिं समृद्धिं विपुलांश् च भोगान् BrP_213.170c प्राप्नोति शीघ्रं भगवत्प्रसादात् BrP_213.170d एवं मया मुनिश्रेष्ठा $ विष्णोर् अमिततेजसः & सर्वपापहराः पुण्याः % प्रादुर्भावाः प्रकीर्तिताः ॥ BrP_213.171 // {मुनय ऊचुः: } न तृप्तिम् अधिगच्छामः $ पुण्यधर्मामृतस्य च & मुने त्वन्मुखगीतस्य % तथा कौतूहलं हि नः ॥ BrP_214.1 ॥ उत्पत्तिं प्रलयं चैव $ भूतानां कर्मणो गतिम् & वेत्सि सर्वं मुने तेन % पृच्छामस् त्वां महामतिम् ॥ BrP_214.2 ॥ श्रूयते यमलोकस्य $ मार्गः परमदुर्गमः & दुःखक्लेशकरः शश्वत् % सर्वभूतभयावहः ॥ BrP_214.3 ॥ कथं तेन नरा यान्ति $ मार्गेण यमसादनम् & प्रमाणं चैव मार्गस्य % ब्रूहि नो वदतां वर ॥ BrP_214.4 ॥ मुने पृच्छाम सर्वज्ञ $ ब्रूहि सर्वम् अशेषतः & कथं नरकदुःखानि % नाप्नुवन्ति नरान् मुने ॥ BrP_214.5 ॥ केनोपायेन दानेन $ धर्मेण नियमेन च & मानुषस्य च याम्यस्य % लोकस्य कियद् अन्तरम् ॥ BrP_214.6 ॥ कथं च स्वर्गतिं यान्ति $ नरकं केन कर्मणा & स्वर्गस्थानानि कियन्ति % कियन्ति नरकाणि च ॥ BrP_214.7 ॥ कथं सुकृतिनो यान्ति $ कथं दुष्कृतकारिणः & किं रूपं किं प्रमाणं वा % को वर्णस् तूभयोर् अपि \ जीवस्य नीयमानस्य # यमलोकं ब्रवीहि नः ॥ BrP_214.8 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूला $ वदतो मम सुव्रताः & संसारचक्रम् अजरं % स्थितिर् यस्य न विद्यते ॥ BrP_214.9 ॥ सो ऽहं वदामि वः सर्वं $ यममार्गस्य निर्णयम् & उत्क्रान्तिकालाद् आरभ्य % यथा नान्यो वदिष्यति ॥ BrP_214.10 ॥ स्वरूपं चैव मार्गस्य $ यन् मां पृच्छथ सत्तमाः & यमलोकस्य चाध्वानम् % अन्तरं मानुषस्य च ॥ BrP_214.11 ॥ योजनानां सहस्राणि $ षडशीतिस् तद् अन्तरम् & तप्तताम्रम् इवातप्तं % तद् अध्वानम् उदाहृतम् ॥ BrP_214.12 ॥ तद् अवश्यं हि गन्तव्यं $ प्राणिभिर् जीवसंज्ञकैः & पुण्यान् पुण्यकृतो यान्ति % पापान् पापकृतो ऽधमाः ॥ BrP_214.13 ॥ द्वाविंशतिश् च नरका $ यमस्य विषये स्थिताः & येषु दुष्कृतकर्माणो % विपच्यन्ते पृथक् पृथक् ॥ BrP_214.14 ॥ नरको रौरवो रौद्रः $ शूकरस् ताल एव च & कुम्भीपाको महाघोरः % शाल्मलो ऽथ विमोहनः ॥ BrP_214.15 ॥ कीटादः कृमिभक्षश् च $ नालाभक्षो भ्रमस् तथा & नद्यः पूयवहाश् चान्या % रुधिराम्भस् तथैव च ॥ BrP_214.16 ॥ अग्निज्वालो महाघोरः $ संदंशः शुनभोजनः & घोरा वैतरणी चैव % असिपत्त्रवनं तथा ॥ BrP_214.17 ॥ न तत्र वृक्षच्छाया वा $ न तडागाः सरांसि च & न वाप्यो दीर्घिका वापि % न कूपो न प्रपा सभा ॥ BrP_214.18 ॥ न मण्डपो नायतनं $ न नद्यो न च पर्वताः & न किंचिद् आश्रमस्थानं % विद्यते तत्र वर्त्मनि ॥ BrP_214.19 ॥ यत्र विश्रमते श्रान्तः $ पुरुषो ऽतीवकर्षितः & अवश्यम् एव गन्तव्यः % स सर्वैस् तु महापथः ॥ BrP_214.20 ॥ प्राप्ते काले तु संत्यज्य $ सुहृद्बन्धुधनादिकम् & जरायुजाण्डजाश् चैव % स्वेदजाश् चोद्भिजास् तथा ॥ BrP_214.21 ॥ जङ्गमाजङ्गमाश् चैव $ गमिष्यन्ति महापथम् & देवासुरमनुष्यैश् च % वैवस्वतवशानुगैः ॥ BrP_214.22 ॥ स्त्रीपुंनपुंसकैश् चैव $ पृथिव्यां जीवसंज्ञितैः & पूर्वाह्णे चापराह्णे वा % मध्याह्ने वा तथा पुनः ॥ BrP_214.23 ॥ संध्याकाले ऽर्धरात्रे वा $ प्रत्यूषे वाप्य् उपस्थिते & वृद्धैर् वा मध्यमैर् वापि % यौवनस्थैस् तथैव च ॥ BrP_214.24 ॥ गर्भवासे ऽथ बाल्ये वा $ गन्तव्यः स महापथः & प्रवासस्थैर् गृहस्थैर् वा % पर्वतस्थैः स्थले ऽपि वा ॥ BrP_214.25 ॥ क्षेत्रस्थैर् वा जलस्थैर् वा $ गृहमध्यगतैस् तथा & आसीनैश् चास्थितैर् वापि % शयनीयगतैस् तथा ॥ BrP_214.26 ॥ जाग्रद्भिर् वा प्रसुप्तैर् वा $ गन्तव्यः स महापथः & इहानुभूय निर्दिष्टम् % आयुर् जन्तुः स्वयं तदा ॥ BrP_214.27 ॥ तस्यान्ते च स्वयं प्राणैर् $ अनिच्छन्न् अपि मुच्यते & जलम् अग्निर् विषं शस्त्रं % क्षुद् व्याधिः पतनं गिरेः ॥ BrP_214.28 ॥ निमित्तं किंचिद् आसाद्य $ देही प्राणैर् विमुच्यते & विहाय सुमहत् कृत्स्नं % शरीरं päcabhautikam ॥ BrP_214.29 // अन्यच् छरीरम् आदत्ते $ यातनीयं स्वकर्मजम् & दृढं शरीरम् आप्नोति % सुखदुःखोपभुक्तये ॥ BrP_214.30 ॥ तेन भुङ्क्ते स कृच्छ्राणि $ पापकर्ता नरो भृशम् & सुखानि धार्मिको हृष्ट % इह नीतो यमक्षये ॥ BrP_214.31 ॥ ऊष्मा प्रकुपितः काये $ तीव्रवायुसमीरितः & भिनत्ति मर्मस्थानानि % दीप्यमानो निरन्धनः ॥ BrP_214.32 ॥ उदानो नाम पवनस् $ ततश् चोर्ध्वं प्रवर्तते & भुज्यताम् अम्बुभक्ष्याणाम् % अधोगतिनिरोधकृत् ॥ BrP_214.33 ॥ ततो येनाम्बुदानानि $ कृतान्य् अन्नरसास् तथा & दत्ताः स तस्याम् आह्लादम् % आपदि प्रतिपद्यते ॥ BrP_214.34 ॥ अन्नानि येन दत्तानि $ श्रद्धापूतेन चेतसा & सो ऽपि तृप्तिम् अवाप्नोति % विनाप्य् अन्नेन वै तदा ॥ BrP_214.35 ॥ येनानृतानि नोक्तानि $ प्रीतिभेदः कृतो न च & आस्तिकः श्रद्दधानश् च % सुखमृत्युं स गच्छति ॥ BrP_214.36 ॥ देवब्राह्मणपूजायां $ निरताश् चानसूयकाः & शुक्ला वदान्या ह्रीमन्तस् % ते नराः सुखमृत्यवः ॥ BrP_214.37 ॥ यः कामान् नापि संरम्भान् $ न द्वेषाद् धर्मम् उत्सृजेत् & यथोक्तकारी सौम्यश् च % स सुखं मृत्युम् ऋच्छति ॥ BrP_214.38 ॥ वारिदास् तृषितानां ये $ क्षुधितान्नप्रदायिनः & प्राप्नुवन्ति नराः काले % मृत्युं सुखसमन्वितम् ॥ BrP_214.39 ॥ शीतं जयन्ति धनदास् $ तापं चन्दनदायिनः & प्राणघ्नीं वेदनां कष्टां % ये चान्योद्वेगधारिणः ॥ BrP_214.40 ॥ मोहं ज्ञानप्रदातारस् $ तथा दीपप्रदास् तमः & कूटसाक्षी मृषावादी % यो गुरुर् नानुशास्ति वै ॥ BrP_214.41 ॥ ते मोहमृत्यवः सर्वे $ तथा ये वेदनिन्दकाः & विभीषणाः पूतिगन्धाः % कूटमुद्गरपाणयः ॥ BrP_214.42 ॥ आगच्छन्ति दुरात्मानो $ यमस्य पुरुषास् तथा & प्राप्तेषु दृक्पथं तेषु % जायते तस्य वेपथुः ॥ BrP_214.43 ॥ क्रन्दत्य् अविरतः सो ऽथ $ भ्रातृमातृपितृंस् तथा & सा तु वाग् अस्फुटा विप्रा % एकवर्णा विभाव्यते ॥ BrP_214.44 ॥ दृष्टिर् विभ्राम्यते त्रासात् $ कासावृष्ट्य् अत्य् अथाननम् & ततः स वेदनाविष्टं % तच् छरीरं विमुञ्चति ॥ BrP_214.45 ॥ वाय्वग्रसारी तद्रूप- $ देहम् अन्यत् प्रपद्यते & तत्कर्मयातनार्थे च % न मातृपितृसंभवम् ॥ BrP_214.46 ॥ तत्प्रमाणवयोवस्था- $ संस्थानैः प्राप्यते व्यथा & ततो दूतो यमस्याथ % पाशैर् बध्नाति दारुणैः ॥ BrP_214.47 ॥ जन्तोः संप्राप्तकालस्य $ वेदनार्तस्य वै भृशम् & भूतैः संत्यक्तदेहस्य % कण्ठप्राप्तानिलस्य च ॥ BrP_214.48 ॥ शरीराच् च्यावितो जीवो $ रोरवीति तथोल्बणम् & निर्गतो वायुभूतस् तु % षाट्कौशिककलेवरे ॥ BrP_214.49 ॥ मातृभिः पितृभिश् चैव $ भ्रातृभिर् मातुलैस् तथा & दारैः पुत्रैर् वयस्यैश् च % गुरुभिस् त्यज्यते भुवि ॥ BrP_214.50 ॥ दृश्यमानश् च तैर् दीनैर् $ अश्रुपूर्णेक्षणैर् भृशम् & स्वशरीरं समुत्सृज्य % वायुभूतस् तु गच्छति ॥ BrP_214.51 ॥ अन्धकारम् अपारं च $ महाघोरं तमोवृतम् & सुखदुःखप्रदातारं % दुर्गमं पापकर्मणाम् ॥ BrP_214.52 ॥ दुःसहं च दुरन्तं च $ दुर्निरीक्षं दुरासदम् & दुरापम् अतिदुर्गं च % पापिष्ठानां सदाहितम् ॥ BrP_214.53 ॥ कृष्यमाणाश् च तैर् भूतैर् $ याम्यैः पाशैस् तु संयताः & मुद्गरैस् tìyamÃnÃÓ च % नीयन्ते तं महापथम् ॥ BrP_214.54 ॥ क्षीणायुषं समालोक्य $ प्राणिनं चायुषक्षये & निनीषवः समायान्ति % यमदूता भयंकराः ॥ BrP_214.55 ॥ ÃrƬhà यानकाले तु $ ऋक्षव्याघ्रखरेषु च & उष्ट्रेषु वानरेष्व् अन्ये % वृश्चिकेषु वृकेषु च ॥ BrP_214.56 ॥ उलूकसर्पमार्जारं $ तथान्ये गृध्रवाहनाः & श्येनशृगालम् ÃrƬhÃ÷ % सरघाकङ्कवाहनाः ॥ BrP_214.57 ॥ वराहपशुवेताल- $ महिषास्यास् तथा परे & नानारूपधरा घोराः % सर्वप्राणिभयंकराः ॥ BrP_214.58 ॥ दीर्घमुष्काः करालास्या $ वक्रनासास् त्रिलोचनाः & महाहनुकपोलास्याः % प्रलम्बदशनच्छदाः ॥ BrP_214.59 ॥ निर्गतैर् विकृताकारैर् $ दशनैर् अङ्कुरोपमैः & मांसशोणितदिग्धाङ्गा % दंष्ट्राभिर् भृशम् उल्बणैः ॥ BrP_214.60 ॥ मुखैः पातालसदृशैर् $ ज्वलज्जिह्वैर् भयंकरैः & नेत्रैः सुविकृताकारैर् % ज्वलत्पिङ्गलचञ्चलैः ॥ BrP_214.61 ॥ मार्जारोलूकखद्योत- $ शक्रगोपवद् उद्धतैः & केकरैः संकुलैस् स्तब्धैर् % लोचनैः पावकोपमैः ॥ BrP_214.62 ॥ भृशम् आभरणैर् भीमैर् $ आबद्धैर् भुजगोपमैः & शोणासरलगात्रैश् च % मुण्डमालाविभूषितैः ॥ BrP_214.63 ॥ कण्ठस्थकृष्णसर्पैश् च $ फूत्काररवभीषणैः & वह्निज्वालोपमैः केशैः % स्तब्धरुक्षैर् भयंकरैः ॥ BrP_214.64 ॥ बभ्रुपिङ्गललोलैश् च $ कद्रुश्मश्रुभिर् आवृताः & भुजदण्डैर् महाघोरैः % प्रलम्बैः परिघोपमैः ॥ BrP_214.65 ॥ केचिद् द्विबाहवस् तत्र $ तथान्ये च चतुर्भुजाः & द्विरष्टबाहवश् चान्ये % दशविंशभुजास् तथा ॥ BrP_214.66 ॥ असंख्यातभुजाश् चान्ये $ केचिद् बाहुसहस्रिणः & आयुधैर् विकृताकारैः % प्रज्वलद्भिर् भयानकैः ॥ BrP_214.67 ॥ शक्तितोमरचक्राद्यैः $ सुदीप्तैर् विविधायुधैः & पाशशृङ्खलदण्डैश् च % भीषयन्तो महाबलाः ॥ BrP_214.68 ॥ आगच्छन्ति महारौद्रा $ मर्त्यानाम् आयुषः क्षये & ग्रहीतुं प्राणिनः सर्वे % यमस्याज्ञाकरास् तथा ॥ BrP_214.69 ॥ यत् तच् छरीरम् आदत्ते $ यातनीयं स्वकर्मजम् & तद् अस्य नीयते जन्तोर् % यमस्य सदनं प्रति ॥ BrP_214.70 ॥ बद्ध्वा तत् कालपाशैश् च $ निगडैर् वज्रशृङ्खलैः & tìayitvà भृशं क्रुद्धैर् % नीयते यमकिंकरैः ॥ BrP_214.71 ॥ प्रस्खलन्तं रुदन्तं च $ आक्रोशन्तं मुहुर् मुहुः & हा तात मातः पुत्रेति % वदन्तं कर्मदूषितम् ॥ BrP_214.72 ॥ आहत्य निशितैः शूलैर् $ मुद्गरैर् निशितैर् घनैः & खड्गशक्तिप्रहारैश् च % वज्रदण्डैः सुदारुणैः ॥ BrP_214.73 ॥ भर्त्स्यमानो महारावैर् $ वज्रशक्तिसमन्वितैः & एकैकशो भृशं क्रुद्धैस् % tìayadbhi÷ समन्ततः ॥ BrP_214.74 ॥ स मुह्यमानो दुःखार्तः $ प्रतपंश् च इतस् ततः & आकृष्य नीयते जन्तुर् % अध्वानं सुभयंकरैः ॥ BrP_214.75 ॥ कुशकण्टकवल्मीक- $ ÓaÇkupëÃïaÓarkare & तथा प्रदीप्तज्वलने % क्षारवज्रशतोत्कटे ॥ BrP_214.76 ॥ प्रदीप्तादित्यतप्तेन $ दह्यमानस् तदंशुभिः & कृष्यते यमदूतैश् च % शिवासंनादभीषणैः ॥ BrP_214.77 ॥ विकृष्यमाणस् तैर् घोरैर् $ भक्ष्यमाणः शिवाशतैः & प्रयाति दारुणे मार्गे % पापकर्मा यमालयम् ॥ BrP_214.78 ॥ क्वचिद् भीतैः क्वचित् त्रस्तैः $ प्रस्खलद्भिः क्वचित् क्वचित् & दुःखेनाक्रन्दमानैश् च % गन्तव्यः स महापथः ॥ BrP_214.79 ॥ निर्भर्त्स्यमानैर् उद्विग्नैर् $ विद्रुतैर् भयविह्वलैः & कम्पमानशरीरैस् तु % गन्तव्यं जीवसंज्ञकैः ॥ BrP_214.80 ॥ कण्टकाकीर्णमार्गेण $ संतप्तसिकतेन च & दह्यमानैस् तु गन्तव्यं % नरैर् दानविवर्जितैः ॥ BrP_214.81 ॥ मेदःशोणितदुर्गन्धैर् $ बस्तगात्रैश् च पूगशः & दग्धस्फुटत्वचाकीर्णैर् % गन्तव्यं जीवघातकैः ॥ BrP_214.82 ॥ कूजद्भिः क्रन्दमानैश् च $ विक्रोशद्भिश् च विस्वरम् & वेदनार्तैश् च सद्भिश् च % गन्तव्यं जीवघातकैः ॥ BrP_214.83 ॥ शक्तिभिर् भिन्दिपालैश् च $ खड्गतोमरसायकैः & भिद्यद्भिस् तीक्ष्णशूलाग्रैर् % गन्तव्यं जीवघातकैः ॥ BrP_214.84 ॥ श्वानैर् व्याघ्रैर् वृकैः कङ्कैर् $ भक्ष्यमाणैश् च पापिभिः ॥* BrP_214.85 // कृन्तद्भिः क्रकचाघातैर् $ गन्तव्यं मांसखादिभिः & महिषर्षभशृङ्गाग्रैर् % भिद्यमानैः समन्ततः ॥ BrP_214.86 ॥ उल्लिखद्भिः शूकरैश् च $ गन्तव्यं मांसखादकैः & सूचीभ्रमरकाकोल- % मक्षिकाभिश् च संघशः ॥ BrP_214.87 ॥ भुज्यमानैश् च गन्तव्यं $ पापिष्ठैर् मधुघातकैः & विश्वस्तं स्वामिनं मित्रं % स्त्रियं वा यस् तु घातयेत् ॥ BrP_214.88 ॥ शस्त्रैर् निकृत्यमानैश् च $ गन्तव्यं चातुरैर् नरैः & घातयन्ति च ये जन्तूंस् % tìayanti निरागसः ॥ BrP_214.89 ॥ राक्षसैर् भक्ष्यमाणास् ते $ यान्ति याम्यपथं नराः & ये हरन्ति परस्त्रीणां % वरप्रावरणानि च ॥ BrP_214.90 ॥ ते यान्ति विद्रुता नग्नाः $ प्रेतीभूता यमालयम् & वासो धान्यं हिरण्यं वा % गृहक्षेत्रम् अथापि वा ॥ BrP_214.91 ॥ ये हरन्ति दुरात्मानः $ पापिष्ठाः पापकर्मिणः & pëÃïair लगुडैर् दण्डैस् % tìyamÃnais तु जर्जरैः ॥ BrP_214.92 ॥ वहद्भिः शोणितं भूरि $ गन्तव्यं तु यमालयम् & ब्रह्मस्वं ये हरन्तीह % नरा नरकनिर्भयाः ॥ BrP_214.93 ॥ tìayanti तथा विप्रान् $ आक्रोशन्ति नराधमाः & Óu«kakëÂhanibaddhÃs ते % छिन्नकर्णाक्षिनासिकाः ॥ BrP_214.94 ॥ पूयशोणितदिग्धास् ते $ कालगृध्रैश् च जम्बुकैः & किंकरैर् भीषणैश् चण्डैस् % tìyamÃnÃÓ च दारुणैः ॥ BrP_214.95 ॥ विक्रोशमाना गच्छन्ति $ पापिनस् ते यमालयम् & एवं परमदुर्धर्षम् % अध्वानं ज्वलनप्रभम् ॥ BrP_214.96 ॥ रौरवं दुर्गविषमं $ निर्दिष्टं मानुषस्य च & प्रतप्तताम्रवर्णाभं % वह्निज्वालास्फुलिङ्गवत् ॥ BrP_214.97 ॥ कुरण्टकण्टकाकीर्णं $ p­thuvikaÂatìanai÷ & शक्तिवज्रैश् च संकीर्णम् % उज्ज्वलं तीव्रकण्टकम् ॥ BrP_214.98 ॥ अङ्गारवालुकामिश्रं $ वह्निकीटकदुर्गमम् & ज्वालामालाकुलं रौद्रं % सूर्यरश्मिप्रतापितम् ॥ BrP_214.99 ॥ अध्वानं नीयते देही $ कृष्यमाणः सुनिष्ठुरैः & यदैव क्रन्दते जन्तुर् % दुःखार्तः पतितः क्वचित् ॥ BrP_214.100 // तदैवाहन्यते सर्वैर् $ आयुधैर् यमकिंकरैः & एवं saætìyamÃnaÓ च % लुब्धः पापेषु यो ऽनयः ॥ BrP_214.101 // अवशो नीयते जन्तुर् $ दुर्धरैर् यमकिंकरैः & सर्वैर् एव हि गन्तव्यम् % अध्वानं तत् सुदुर्गमम् ॥ BrP_214.102 // नीयते विविधैर् घोरैर् $ यमदूतैर् अवज्ञया & नीत्वा सुदारुणं मार्गं % प्राणिनं यमकिंकरैः ॥ BrP_214.103 // प्रवेश्यते पुरीं घोरां $ ताम्रायसमयीं द्विजाः & सा पुरी विपुलाकारा % लक्षयोजनम् आयता ॥ BrP_214.104 // चतुरस्रा विनिर्दिष्टा $ चतुर्द्वारवती शुभा & प्राकाराः käcanÃs तस्या % योजनायुतम् उच्छ्रिताः ॥ BrP_214.105 // इन्द्रनीलमहानील- $ पद्मरागोपशोभिता & सा पुरी विविधैः संघैर् % घोरा घोरैः समाकुला ॥ BrP_214.106 // देवदानवगन्धर्वैर् $ यक्षराक्षसपन्नगैः & पूर्वद्वारं शुभं तस्याः % पताकाशतशोभितम् ॥ BrP_214.107 // वज्रेन्द्रनीलवैदूर्य- $ मुक्ताफलविभूषितम् & गीतनृत्यैः समाकीर्णं % गन्धर्वाप्सरसां गणैः ॥ BrP_214.108 // प्रवेशस् तेन देवानाम् $ ऋषीणां योगिनां तथा & गन्धर्वसिद्धयक्षाणां % विद्याधरविसर्पिणाम् ॥ BrP_214.109 // उत्तरं नगरद्वारं $ घण्टाचामरभूषितम् & छत्त्रचामरविन्यासं % नानारत्नैर् अलंकृतम् ॥ BrP_214.110 // वीणारेणुरवै रम्यैर् $ गीतमङ्गलनादितैः & ऋग्यजुःसामनिर्घोषैर् % मुनिवृन्दसमाकुलम् ॥ BrP_214.111 // विशन्ति येन धर्मज्ञाः $ सत्यव्रतपरायणाः & ग्रीष्मे वारिप्रदा ये च % शीते चाग्निप्रदा नराः ॥ BrP_214.112 // श्रान्तसंवाहका ये च $ प्रियवादरताश् च ये & ये च दानरताः शूरा % मातापितृपराश् च ये ॥ BrP_214.113 // द्विजशुश्रूषणे युक्ता $ नित्यं ये ऽतिथिपूजकाः & पश्चिमं तु महाद्वारं % पुर्या रत्नैर् विभूषितम् ॥ BrP_214.114 // विचित्रमणिसोपानं $ तोमरैः समलंकृतम् & भेरीमृदङ्गसंनादैः % शङ्खकाहलनादितम् ॥ BrP_214.115 // सिद्धवृन्दैः सदा हृष्टैर् $ मङ्गलैः प्रणिनादितम् & प्रवेशस् तेन हृष्टानां % शिवभक्तिमतां नृणाम् ॥ BrP_214.116 // सर्वतीर्थप्लुता ये च $ पञ्चाग्नेर् ये च सेवकाः & प्रस्थाने ये मृता वीरा % मृताः कालञ्जरे गिरौ ॥ BrP_214.117 // अग्नौ विपन्ना ये वीराः $ साधितं यैर् अनाशकम् & ये स्वामिमित्रलोकार्थे % गोग्रहे संकुले हताः ॥ BrP_214.118 // ते विशन्ति नराः शूराः $ पश्चिमेन तपोधनाः & पुर्यां तस्या महाघोरं % सर्वसत्त्वभयंकरम् ॥ BrP_214.119 // हाहाकारसमाक्रुष्टं $ दक्षिणं द्वारम् ईदृशम् & अन्धकारसमायुक्तं % तीक्ष्णशृङ्गैः समन्वितम् ॥ BrP_214.120 // कण्टकैर् वृश्चिकैः सर्पैर् $ वज्रकीटैः सुदुर्गमैः & विलुम्पद्भिर् वृकैर् व्याघ्रैर् % ऋक्षैः सिंहैः सजम्बुकैः ॥ BrP_214.121 // श्वानमार्जारगृध्रैश् च $ सज्वालकवलैर् मुखैः & प्रवेशस् तेन वै नित्यं % सर्वेषाम् अपकारिणाम् ॥ BrP_214.122 // ये घातयन्ति विप्रान् गा $ बालं वृद्धं तथातुरम् & शरणागतं विश्वस्तं % स्त्रियं मित्रं निरायुधम् ॥ BrP_214.123 // ये ऽगम्यागामिनो mƬhÃ÷ $ परद्रव्यापहारिणः & निक्षेपस्यापहर्तारो % विषवह्निप्रदाश् च ये ॥ BrP_214.124 // परभूमिं गृहं शय्यां $ वस्त्रालंकारहारिणः & पररन्ध्रेषु ये क्रूरा % ये सदानृतवादिनः ॥ BrP_214.125 // grÃmarëÂrapurasthÃne $ महादुःखप्रदा हि ये & कूटसाक्षिप्रदातारः % कन्याविक्रयकारकाः ॥ BrP_214.126 // अभक्ष्यभक्षणरता $ ये गच्छन्ति सुतां स्नुषाम् & मातरं पितरं चैव % ये वदन्ति च पौरुषम् ॥ BrP_214.127 // अन्ये ये चैव निर्दिष्टा $ महापातककारिणः & दक्षिणेन तु ते सर्वे % द्वारेण प्रविशन्ति वै ॥ BrP_214.128 // {मुनय ऊचुः: } न तृप्तिम् अधिगच्छामः $ पुण्यधर्मामृतस्य च & मुने त्वन्मुखगीतस्य % तथा कौतूहलं हि नः ॥ BrP_214*.1 ॥ उत्पत्तिं प्रलयं चैव $ भूतानां कर्मणो गतिम् & वेत्सि सर्वं मुने तेन % पृच्छामस् त्वां महामतिम् ॥ BrP_214*.2 ॥ श्रूयते यमलोकस्य $ मार्गः परमदुर्गमः & दुःखक्लेशकरः शश्वत् % सर्वभूतभयावहः ॥ BrP_214*.3 ॥ कथं तेन नरा यान्ति $ मार्गेण यमसादनम् & प्रमाणं चैव मार्गस्य % ब्रूहि नो वदतां वर ॥ BrP_214*.4 ॥ मुने पृच्छाम सर्वज्ञ $ ब्रूहि सर्वम् अशेषतः & कथं नरकदुःखानि % नाप्नुवन्ति नरान् मुने ॥ BrP_214*.5 ॥ केनोपायेन दानेन $ धर्मेण नियमेन च & मानुषस्य च याम्यस्य % लोकस्य कियद् अन्तरम् ॥ BrP_214*.6 ॥ कथं च स्वर्गतिं यान्ति $ नरकं केन कर्मणा & स्वर्गस्थानानि कियन्ति % कियन्ति नरकाणि च ॥ BrP_214*.7 ॥ कथं सुकृतिनो यान्ति $ कथं दुष्कृतकारिणः & किं रूपं किं प्रमाणं वा % को वर्णस् तूभयोर् अपि \ जीवस्य नीयमानस्य # यमलोकं ब्रवीहि नः ॥ BrP_214*.8 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूला $ वदतो मम सुव्रताः & संसारचक्रम् अजरं % स्थितिर् यस्य न विद्यते ॥ BrP_214*.9 ॥ सो ऽहं वदामि वः सर्वं $ यममार्गस्य निर्णयम् & उत्क्रान्तिकालाद् आरभ्य % यथा नान्यो वदिष्यति ॥ BrP_214*.10 // स्वरूपं चैव मार्गस्य $ यन् मां पृच्छथ सत्तमाः & यमलोकस्य चाध्वानम् % अन्तरं मानुषस्य च ॥ BrP_214*.11 // योजनानां सहस्राणि $ षडशीतिस् तद् अन्तरम् & तप्तताम्रम् इवातप्तं % तद् अध्वानम् उदाहृतम् ॥ BrP_214*.12 // तद् अवश्यं हि गन्तव्यं $ प्राणिभिर् जीवसंज्ञकैः & पुण्यान् पुण्यकृतो यान्ति % पापान् पापकृतो ऽधमाः ॥ BrP_214*.13 // द्वाविंशतिश् च नरका $ यमस्य विषये स्थिताः & येषु दुष्कृतकर्माणो % विपच्यन्ते पृथक् पृथक् ॥ BrP_214*.14 // नरको रौरवो रौद्रः $ शूकरस् ताल एव च & कुम्भीपाको महाघोरः % शाल्मलो ऽथ विमोहनः ॥ BrP_214*.15 // कीटादः कृमिभक्षश् च $ नालाभक्षो भ्रमस् तथा & नद्यः पूयवहाश् चान्या % रुधिराम्भस् तथैव च ॥ BrP_214*.16 // अग्निज्वालो महाघोरः $ संदंशः शुनभोजनः & घोरा वैतरणी चैव % असिपत्त्रवनं तथा ॥ BrP_214*.17 // न तत्र वृक्षच्छाया वा $ न तडागाः सरांसि च & न वाप्यो दीर्घिका वापि % न कूपो न प्रपा सभा ॥ BrP_214*.18 // न मण्डपो नायतनं $ न नद्यो न च पर्वताः & न किंचिद् आश्रमस्थानं % विद्यते तत्र वर्त्मनि ॥ BrP_214*.19 // यत्र विश्रमते श्रान्तः $ पुरुषो ऽतीवकर्षितः & अवश्यम् एव गन्तव्यः % स सर्वैस् तु महापथः ॥ BrP_214*.20 // प्राप्ते काले तु संत्यज्य $ सुहृद्बन्धुधनादिकम् & जरायुजाण्डजाश् चैव % स्वेदजाश् चोद्भिजास् तथा ॥ BrP_214*.21 // जङ्गमाजङ्गमाश् चैव $ गमिष्यन्ति महापथम् & देवासुरमनुष्यैश् च % वैवस्वतवशानुगैः ॥ BrP_214*.22 // स्त्रीपुंनपुंसकैश् चैव $ पृथिव्यां जीवसंज्ञितैः & पूर्वाह्णे चापराह्णे वा % मध्याह्ने वा तथा पुनः ॥ BrP_214*.23 // संध्याकाले ऽर्धरात्रे वा $ प्रत्यूषे वाप्य् उपस्थिते & वृद्धैर् वा मध्यमैर् वापि % यौवनस्थैस् तथैव च ॥ BrP_214*.24 // गर्भवासे ऽथ बाल्ये वा $ गन्तव्यः स महापथः & प्रवासस्थैर् गृहस्थैर् वा % पर्वतस्थैः स्थले ऽपि वा ॥ BrP_214*.25 // क्षेत्रस्थैर् वा जलस्थैर् वा $ गृहमध्यगतैस् तथा & आसीनैश् चास्थितैर् वापि % शयनीयगतैस् तथा ॥ BrP_214*.26 // जाग्रद्भिर् वा प्रसुप्तैर् वा $ गन्तव्यः स महापथः & इहानुभूय निर्दिष्टम् % आयुर् जन्तुः स्वयं तदा ॥ BrP_214*.27 // तस्यान्ते च स्वयं प्राणैर् $ अनिच्छन्न् अपि मुच्यते & जलम् अग्निर् विषं शस्त्रं % क्षुद् व्याधिः पतनं गिरेः ॥ BrP_214*.28 // निमित्तं किंचिद् आसाद्य $ देही प्राणैर् विमुच्यते & विहाय सुमहत् कृत्स्नं % शरीरं päcabhautikam ॥ BrP_214*.29 // अन्यच् छरीरम् आदत्ते $ यातनीयं स्वकर्मजम् & दृढं शरीरम् आप्नोति % सुखदुःखोपभुक्तये ॥ BrP_214*.30 // तेन भुङ्क्ते स कृच्छ्राणि $ पापकर्ता नरो भृशम् & सुखानि धार्मिको हृष्ट % इह नीतो यमक्षये ॥ BrP_214*.31 // ऊष्मा प्रकुपितः काये $ तीव्रवायुसमीरितः & भिनत्ति मर्मस्थानानि % दीप्यमानो निरन्धनः ॥ BrP_214*.32 // उदानो नाम पवनस् $ ततश् चोर्ध्वं प्रवर्तते & भुज्यताम् अम्बुभक्ष्याणाम् % अधोगतिनिरोधकृत् ॥ BrP_214*.33 // ततो येनाम्बुदानानि $ कृतान्य् अन्नरसास् तथा & दत्ताः स तस्याम् आह्लादम् % आपदि प्रतिपद्यते ॥ BrP_214*.34 // अन्नानि येन दत्तानि $ श्रद्धापूतेन चेतसा & सो ऽपि तृप्तिम् अवाप्नोति % विनाप्य् अन्नेन वै तदा ॥ BrP_214*.35 // येनानृतानि नोक्तानि $ प्रीतिभेदः कृतो न च & आस्तिकः श्रद्दधानश् च % सुखमृत्युं स गच्छति ॥ BrP_214*.36 // देवब्राह्मणपूजायां $ निरताश् चानसूयकाः & शुक्ला वदान्या ह्रीमन्तस् % ते नराः सुखमृत्यवः ॥ BrP_214*.37 // यः कामान् नापि संरम्भान् $ न द्वेषाद् धर्मम् उत्सृजेत् & यथोक्तकारी सौम्यश् च % स सुखं मृत्युम् ऋच्छति ॥ BrP_214*.38 // वारिदास् तृषितानां ये $ क्षुधितान्नप्रदायिनः & प्राप्नुवन्ति नराः काले % मृत्युं सुखसमन्वितम् ॥ BrP_214*.39 // शीतं जयन्ति धनदास् $ तापं चन्दनदायिनः & प्राणघ्नीं वेदनां कष्टां % ये चान्योद्वेगधारिणः ॥ BrP_214*.40 // मोहं ज्ञानप्रदातारस् $ तथा दीपप्रदास् तमः & कूटसाक्षी मृषावादी % यो गुरुर् नानुशास्ति वै ॥ BrP_214*.41 // ते मोहमृत्यवः सर्वे $ तथा ये वेदनिन्दकाः & विभीषणाः पूतिगन्धाः % कूटमुद्गरपाणयः ॥ BrP_214*.42 // आगच्छन्ति दुरात्मानो $ यमस्य पुरुषास् तथा & प्राप्तेषु दृक्पथं तेषु % जायते तस्य वेपथुः ॥ BrP_214*.43 // क्रन्दत्य् अविरतः सो ऽथ $ भ्रातृमातृपितृंस् तथा & सा तु वाग् अस्फुटा विप्रा % एकवर्णा विभाव्यते ॥ BrP_214*.44 // दृष्टिर् विभ्राम्यते त्रासात् $ कासावृष्ट्य् अत्य् अथाननम् & ततः स वेदनाविष्टं % तच् छरीरं विमुञ्चति ॥ BrP_214*.45 // वाय्वग्रसारी तद्रूप- $ देहम् अन्यत् प्रपद्यते & तत्कर्मयातनार्थे च % न मातृपितृसंभवम् ॥ BrP_214*.46 // तत्प्रमाणवयोवस्था- $ संस्थानैः प्राप्यते व्यथा & ततो दूतो यमस्याथ % पाशैर् बध्नाति दारुणैः ॥ BrP_214*.47 // जन्तोः संप्राप्तकालस्य $ वेदनार्तस्य वै भृशम् & भूतैः संत्यक्तदेहस्य % कण्ठप्राप्तानिलस्य च ॥ BrP_214*.48 // शरीराच् च्यावितो जीवो $ रोरवीति तथोल्बणम् & निर्गतो वायुभूतस् तु % षाट्कौशिककलेवरे ॥ BrP_214*.49 // मातृभिः पितृभिश् चैव $ भ्रातृभिर् मातुलैस् तथा & दारैः पुत्रैर् वयस्यैश् च % गुरुभिस् त्यज्यते भुवि ॥ BrP_214*.50 // दृश्यमानश् च तैर् दीनैर् $ अश्रुपूर्णेक्षणैर् भृशम् & स्वशरीरं समुत्सृज्य % वायुभूतस् तु गच्छति ॥ BrP_214*.51 // अन्धकारम् अपारं च $ महाघोरं तमोवृतम् & सुखदुःखप्रदातारं % दुर्गमं पापकर्मणाम् ॥ BrP_214*.52 // दुःसहं च दुरन्तं च $ दुर्निरीक्षं दुरासदम् & दुरापम् अतिदुर्गं च % पापिष्ठानां सदाहितम् ॥ BrP_214*.53 // कृष्यमाणाश् च तैर् भूतैर् $ याम्यैः पाशैस् तु संयताः & मुद्गरैस् tìyamÃnÃÓ च % नीयन्ते तं महापथम् ॥ BrP_214*.54 // क्षीणायुषं समालोक्य $ प्राणिनं चायुषक्षये & निनीषवः समायान्ति % यमदूता भयंकराः ॥ BrP_214*.55 // ÃrƬhà यानकाले तु $ ऋक्षव्याघ्रखरेषु च & उष्ट्रेषु वानरेष्व् अन्ये % वृश्चिकेषु वृकेषु च ॥ BrP_214*.56 // उलूकसर्पमार्जारं $ तथान्ये गृध्रवाहनाः & श्येनशृगालम् ÃrƬhÃ÷ % सरघाकङ्कवाहनाः ॥ BrP_214*.57 // वराहपशुवेताल- $ महिषास्यास् तथा परे & नानारूपधरा घोराः % सर्वप्राणिभयंकराः ॥ BrP_214*.58 // दीर्घमुष्काः करालास्या $ वक्रनासास् त्रिलोचनाः & महाहनुकपोलास्याः % प्रलम्बदशनच्छदाः ॥ BrP_214*.59 // निर्गतैर् विकृताकारैर् $ दशनैर् अङ्कुरोपमैः & मांसशोणितदिग्धाङ्गा % दंष्ट्राभिर् भृशम् उल्बणैः ॥ BrP_214*.60 // मुखैः पातालसदृशैर् $ ज्वलज्जिह्वैर् भयंकरैः & नेत्रैः सुविकृताकारैर् % ज्वलत्पिङ्गलचञ्चलैः ॥ BrP_214*.61 // मार्जारोलूकखद्योत- $ शक्रगोपवद् उद्धतैः & केकरैः संकुलैस् स्तब्धैर् % लोचनैः पावकोपमैः ॥ BrP_214*.62 // भृशम् आभरणैर् भीमैर् $ आबद्धैर् भुजगोपमैः & शोणासरलगात्रैश् च % मुण्डमालाविभूषितैः ॥ BrP_214*.63 // कण्ठस्थकृष्णसर्पैश् च $ फूत्काररवभीषणैः & वह्निज्वालोपमैः केशैः % स्तब्धरुक्षैर् भयंकरैः ॥ BrP_214*.64 // बभ्रुपिङ्गललोलैश् च $ कद्रुश्मश्रुभिर् आवृताः & भुजदण्डैर् महाघोरैः % प्रलम्बैः परिघोपमैः ॥ BrP_214*.65 // केचिद् द्विबाहवस् तत्र $ तथान्ये च चतुर्भुजाः & द्विरष्टबाहवश् चान्ये % दशविंशभुजास् तथा ॥ BrP_214*.66 // असंख्यातभुजाश् चान्ये $ केचिद् बाहुसहस्रिणः & आयुधैर् विकृताकारैः % प्रज्वलद्भिर् भयानकैः ॥ BrP_214*.67 // शक्तितोमरचक्राद्यैः $ सुदीप्तैर् विविधायुधैः & पाशशृङ्खलदण्डैश् च % भीषयन्तो महाबलाः ॥ BrP_214*.68 // आगच्छन्ति महारौद्रा $ मर्त्यानाम् आयुषः क्षये & ग्रहीतुं प्राणिनः सर्वे % यमस्याज्ञाकरास् तथा ॥ BrP_214*.69 // यत् तच् छरीरम् आदत्ते $ यातनीयं स्वकर्मजम् & तद् अस्य नीयते जन्तोर् % यमस्य सदनं प्रति ॥ BrP_214*.70 // बद्ध्वा तत् कालपाशैश् च $ निगडैर् वज्रशृङ्खलैः & tìayitvà भृशं क्रुद्धैर् % नीयते यमकिंकरैः ॥ BrP_214*.71 // प्रस्खलन्तं रुदन्तं च $ आक्रोशन्तं मुहुर् मुहुः & हा तात मातः पुत्रेति % वदन्तं कर्मदूषितम् ॥ BrP_214*.72 // आहत्य निशितैः शूलैर् $ मुद्गरैर् निशितैर् घनैः & खड्गशक्तिप्रहारैश् च % वज्रदण्डैः सुदारुणैः ॥ BrP_214*.73 // भर्त्स्यमानो महारावैर् $ वज्रशक्तिसमन्वितैः & एकैकशो भृशं क्रुद्धैस् % tìayadbhi÷ समन्ततः ॥ BrP_214*.74 // स मुह्यमानो दुःखार्तः $ प्रतपंश् च इतस् ततः & आकृष्य नीयते जन्तुर् % अध्वानं सुभयंकरैः ॥ BrP_214*.75 // कुशकण्टकवल्मीक- $ ÓaÇkupëÃïaÓarkare & तथा प्रदीप्तज्वलने % क्षारवज्रशतोत्कटे ॥ BrP_214*.76 // प्रदीप्तादित्यतप्तेन $ दह्यमानस् तदंशुभिः & कृष्यते यमदूतैश् च % शिवासंनादभीषणैः ॥ BrP_214*.77 // विकृष्यमाणस् तैर् घोरैर् $ भक्ष्यमाणः शिवाशतैः & प्रयाति दारुणे मार्गे % पापकर्मा यमालयम् ॥ BrP_214*.78 // क्वचिद् भीतैः क्वचित् त्रस्तैः $ प्रस्खलद्भिः क्वचित् क्वचित् & दुःखेनाक्रन्दमानैश् च % गन्तव्यः स महापथः ॥ BrP_214*.79 // निर्भर्त्स्यमानैर् उद्विग्नैर् $ विद्रुतैर् भयविह्वलैः & कम्पमानशरीरैस् तु % गन्तव्यं जीवसंज्ञकैः ॥ BrP_214*.80 // कण्टकाकीर्णमार्गेण $ संतप्तसिकतेन च & दह्यमानैस् तु गन्तव्यं % नरैर् दानविवर्जितैः ॥ BrP_214*.81 // मेदःशोणितदुर्गन्धैर् $ बस्तगात्रैश् च पूगशः & दग्धस्फुटत्वचाकीर्णैर् % गन्तव्यं जीवघातकैः ॥ BrP_214*.82 // कूजद्भिः क्रन्दमानैश् च $ विक्रोशद्भिश् च विस्वरम् & वेदनार्तैश् च सद्भिश् च % गन्तव्यं जीवघातकैः ॥ BrP_214*.83 // शक्तिभिर् भिन्दिपालैश् च $ खड्गतोमरसायकैः & भिद्यद्भिस् तीक्ष्णशूलाग्रैर् % गन्तव्यं जीवघातकैः ॥ BrP_214*.84 // श्वानैर् व्याघ्रैर् वृकैः कङ्कैर् $ भक्ष्यमाणैश् च पापिभिः ॥* BrP_214*.85 // कृन्तद्भिः क्रकचाघातैर् $ गन्तव्यं मांसखादिभिः & महिषर्षभशृङ्गाग्रैर् % भिद्यमानैः समन्ततः ॥ BrP_214*.86 // उल्लिखद्भिः शूकरैश् च $ गन्तव्यं मांसखादकैः & सूचीभ्रमरकाकोल- % मक्षिकाभिश् च संघशः ॥ BrP_214*.87 // भुज्यमानैश् च गन्तव्यं $ पापिष्ठैर् मधुघातकैः & विश्वस्तं स्वामिनं मित्रं % स्त्रियं वा यस् तु घातयेत् ॥ BrP_214*.88 // शस्त्रैर् निकृत्यमानैश् च $ गन्तव्यं चातुरैर् नरैः & घातयन्ति च ये जन्तूंस् % tìayanti निरागसः ॥ BrP_214*.89 // राक्षसैर् भक्ष्यमाणास् ते $ यान्ति याम्यपथं नराः & ये हरन्ति परस्त्रीणां % वरप्रावरणानि च ॥ BrP_214*.90 // ते यान्ति विद्रुता नग्नाः $ प्रेतीभूता यमालयम् & वासो धान्यं हिरण्यं वा % गृहक्षेत्रम् अथापि वा ॥ BrP_214*.91 // ये हरन्ति दुरात्मानः $ पापिष्ठाः पापकर्मिणः & pëÃïair लगुडैर् दण्डैस् % tìyamÃnais तु जर्जरैः ॥ BrP_214*.92 // वहद्भिः शोणितं भूरि $ गन्तव्यं तु यमालयम् & ब्रह्मस्वं ये हरन्तीह % नरा नरकनिर्भयाः ॥ BrP_214*.93 // tìayanti तथा विप्रान् $ आक्रोशन्ति नराधमाः & Óu«kakëÂhanibaddhÃs ते % छिन्नकर्णाक्षिनासिकाः ॥ BrP_214*.94 // पूयशोणितदिग्धास् ते $ कालगृध्रैश् च जम्बुकैः & किंकरैर् भीषणैश् चण्डैस् % tìyamÃnÃÓ च दारुणैः ॥ BrP_214*.95 // विक्रोशमाना गच्छन्ति $ पापिनस् ते यमालयम् & एवं परमदुर्धर्षम् % अध्वानं ज्वलनप्रभम् ॥ BrP_214*.96 // रौरवं दुर्गविषमं $ निर्दिष्टं मानुषस्य च & प्रतप्तताम्रवर्णाभं % वह्निज्वालास्फुलिङ्गवत् ॥ BrP_214*.97 // कुरण्टकण्टकाकीर्णं $ p­thuvikaÂatìanai÷ & शक्तिवज्रैश् च संकीर्णम् % उज्ज्वलं तीव्रकण्टकम् ॥ BrP_214*.98 // अङ्गारवालुकामिश्रं $ वह्निकीटकदुर्गमम् & ज्वालामालाकुलं रौद्रं % सूर्यरश्मिप्रतापितम् ॥ BrP_214*.99 // अध्वानं नीयते देही $ कृष्यमाणः सुनिष्ठुरैः & यदैव क्रन्दते जन्तुर् % दुःखार्तः पतितः क्वचित् ॥ BrP_214*.100 // तदैवाहन्यते सर्वैर् $ आयुधैर् यमकिंकरैः & एवं saætìyamÃnaÓ च % लुब्धः पापेषु यो ऽनयः ॥ BrP_214*.101 // अवशो नीयते जन्तुर् $ दुर्धरैर् यमकिंकरैः & सर्वैर् एव हि गन्तव्यम् % अध्वानं तत् सुदुर्गमम् ॥ BrP_214*.102 // नीयते विविधैर् घोरैर् $ यमदूतैर् अवज्ञया & नीत्वा सुदारुणं मार्गं % प्राणिनं यमकिंकरैः ॥ BrP_214*.103 // प्रवेश्यते पुरीं घोरां $ ताम्रायसमयीं द्विजाः & सा पुरी विपुलाकारा % लक्षयोजनम् आयता ॥ BrP_214*.104 // चतुरस्रा विनिर्दिष्टा $ चतुर्द्वारवती शुभा & प्राकाराः käcanÃs तस्या % योजनायुतम् उच्छ्रिताः ॥ BrP_214*.105 // इन्द्रनीलमहानील- $ पद्मरागोपशोभिता & सा पुरी विविधैः संघैर् % घोरा घोरैः समाकुला ॥ BrP_214*.106 // देवदानवगन्धर्वैर् $ यक्षराक्षसपन्नगैः & पूर्वद्वारं शुभं तस्याः % पताकाशतशोभितम् ॥ BrP_214*.107 // वज्रेन्द्रनीलवैदूर्य- $ मुक्ताफलविभूषितम् & गीतनृत्यैः समाकीर्णं % गन्धर्वाप्सरसां गणैः ॥ BrP_214*.108 // प्रवेशस् तेन देवानाम् $ ऋषीणां योगिनां तथा & गन्धर्वसिद्धयक्षाणां % विद्याधरविसर्पिणाम् ॥ BrP_214*.109 // उत्तरं नगरद्वारं $ घण्टाचामरभूषितम् & छत्त्रचामरविन्यासं % नानारत्नैर् अलंकृतम् ॥ BrP_214*.110 // वीणारेणुरवै रम्यैर् $ गीतमङ्गलनादितैः & ऋग्यजुःसामनिर्घोषैर् % मुनिवृन्दसमाकुलम् ॥ BrP_214*.111 // विशन्ति येन धर्मज्ञाः $ सत्यव्रतपरायणाः & ग्रीष्मे वारिप्रदा ये च % शीते चाग्निप्रदा नराः ॥ BrP_214*.112 // श्रान्तसंवाहका ये च $ प्रियवादरताश् च ये & ये च दानरताः शूरा % मातापितृपराश् च ये ॥ BrP_214*.113 // द्विजशुश्रूषणे युक्ता $ नित्यं ये ऽतिथिपूजकाः & पश्चिमं तु महाद्वारं % पुर्या रत्नैर् विभूषितम् ॥ BrP_214*.114 // विचित्रमणिसोपानं $ तोमरैः समलंकृतम् & भेरीमृदङ्गसंनादैः % शङ्खकाहलनादितम् ॥ BrP_214*.115 // सिद्धवृन्दैः सदा हृष्टैर् $ मङ्गलैः प्रणिनादितम् & प्रवेशस् तेन हृष्टानां % शिवभक्तिमतां नृणाम् ॥ BrP_214*.116 // सर्वतीर्थप्लुता ये च $ पञ्चाग्नेर् ये च सेवकाः & प्रस्थाने ये मृता वीरा % मृताः कालञ्जरे गिरौ ॥ BrP_214*.117 // अग्नौ विपन्ना ये वीराः $ साधितं यैर् अनाशकम् & ये स्वामिमित्रलोकार्थे % गोग्रहे संकुले हताः ॥ BrP_214*.118 // ते विशन्ति नराः शूराः $ पश्चिमेन तपोधनाः & पुर्यां तस्या महाघोरं % सर्वसत्त्वभयंकरम् ॥ BrP_214*.119 // हाहाकारसमाक्रुष्टं $ दक्षिणं द्वारम् ईदृशम् & अन्धकारसमायुक्तं % तीक्ष्णशृङ्गैः समन्वितम् ॥ BrP_214*.120 // कण्टकैर् वृश्चिकैः सर्पैर् $ वज्रकीटैः सुदुर्गमैः & विलुम्पद्भिर् वृकैर् व्याघ्रैर् % ऋक्षैः सिंहैः सजम्बुकैः ॥ BrP_214*.121 // श्वानमार्जारगृध्रैश् च $ सज्वालकवलैर् मुखैः & प्रवेशस् तेन वै नित्यं % सर्वेषाम् अपकारिणाम् ॥ BrP_214*.122 // ये घातयन्ति विप्रान् गा $ बालं वृद्धं तथातुरम् & शरणागतं विश्वस्तं % स्त्रियं मित्रं निरायुधम् ॥ BrP_214*.123 // ये ऽगम्यागामिनो mƬhÃ÷ $ परद्रव्यापहारिणः & निक्षेपस्यापहर्तारो % विषवह्निप्रदाश् च ये ॥ BrP_214*.124 // परभूमिं गृहं शय्यां $ वस्त्रालंकारहारिणः & पररन्ध्रेषु ये क्रूरा % ये सदानृतवादिनः ॥ BrP_214*.125 // grÃmarëÂrapurasthÃne $ महादुःखप्रदा हि ये & कूटसाक्षिप्रदातारः % कन्याविक्रयकारकाः ॥ BrP_214*.126 // अभक्ष्यभक्षणरता $ ये गच्छन्ति सुतां स्नुषाम् & मातरं पितरं चैव % ये वदन्ति च पौरुषम् ॥ BrP_214*.127 // अन्ये ये चैव निर्दिष्टा $ महापातककारिणः & दक्षिणेन तु ते सर्वे % द्वारेण प्रविशन्ति वै ॥ BrP_214*.128 // {मुनय ऊचुः: } कथं दक्षिणमार्गेण $ विशन्ति पापिनः पुरम् & श्रोतुम् इच्छाम तद् ब्रूहि % विस्तरेण तपोधन ॥ BrP_215.1 ॥ {व्यास उवाच: } सुघोरं तन् महाघोरं $ द्वारं वक्ष्यामि भीषणम् & नानाश्वापदसंकीर्णं % शिवाशतनिनादितम् ॥ BrP_215.2 ॥ फेत्काररवसंयुक्तम् $ अगम्यं लोमहर्षणम् & भूतप्रेतपिशाचैश् च % वृतं चान्यैश् च राक्षसैः ॥ BrP_215.3 ॥ एवं दृष्ट्वा सुदूरान्ते $ द्वारं दुष्कृतकारिणः & मोहं गच्छन्ति सहसा % त्रासाद् विप्रलपन्ति च ॥ BrP_215.4 ॥ ततस् tä शृङ्खलैः पाशैर् $ बद्ध्वा कर्षन्ति निर्भयाः & tìayanti च दण्डैश् च % भर्त्सयन्ति पुनः पुनः ॥ BrP_215.5 ॥ लब्धसंज्ञास् ततस् ते वै $ रुधिरेण परिप्लुताः & व्रजन्ति दक्षिणं द्वारं % प्रस्खलन्तः पदे पदे ॥ BrP_215.6 ॥ तीव्रकण्टकयुक्तेन $ शर्करानिचितेन च & क्षुरधारानिभैस् तीक्ष्णैः % pëÃïair निचितेन च ॥ BrP_215.7 ॥ क्वचित् पङ्केन निचिता $ निरुत्तारैश् च खातकैः & लोहसूचीनिभैर् दन्तैः % संछन्नेन क्वचित् क्वचित् ॥ BrP_215.8 ॥ तटप्रपातविषमैः $ पर्वतैर् वृक्षसंकुलैः & प्रतप्ताङ्गारयुक्तेन % यान्ति मार्गेण दुःखिताः ॥ BrP_215.9 ॥ क्वचिद् विषमगर्ताभिः $ क्वचिल् लोष्टैः सुपिच्छलैः & सुतप्तवालुकाभिश् च % तथा तीक्ष्णैश् च शङ्कुभिः ॥ BrP_215.10 ॥ अयःशृङ्गाटकैस् तप्तैः $ क्वचिद् दावाग्निना युतम् & क्वचित् तप्तशिलाभिश् च % क्वचिद् व्याप्तं हिमेन च ॥ BrP_215.11 ॥ क्वचिद् वालुकया व्याप्तम् $ आकण्ठान्तःप्रवेशया & क्वचिद् दुष्टाम्बुना व्याप्तं % क्वचित् कर्षाग्निना पुनः ॥ BrP_215.12 ॥ क्वचित् सिंहैर् वृकैर् व्याघ्रैर् $ दशकीटैश् च दारुणैः & क्वचिन् महाजलौकाभिः % क्वचिद् अजगरैः पुनः ॥ BrP_215.13 ॥ मक्षिकाभिश् च रौद्राभिः $ क्वचित् सर्पविषोल्बणैः & क्वचिद् दुष्टगजैश् चैव % बलोन्मत्तैः प्रमाथिभिः ॥ BrP_215.14 ॥ पन्थानम् उल्लिखद्भिश् च $ तीक्ष्णशृङ्गैर् महावृषैः & महाशृङ्गैश् च महिषैर् % उष्ट्रैर् मत्तैश् च खादनैः ॥ BrP_215.15 ॥ डाकिनीभिश् च रौद्राभिर् $ विकरालैश् च राक्षसैः & व्याधिभिश् च महारौद्रैः % pŬyamÃnà व्रजन्ति ते ॥ BrP_215.16 ॥ महाधूलिविमिश्रेण $ महाचण्डेन वायुना & mahÃpëÃïavar«eïa % हन्यमाना निराश्रयाः ॥ BrP_215.17 ॥ क्वचिद् विद्युन्निपातेन $ दीर्यमाणा व्रजन्ति ते & महता बाणवर्षेण % भिद्यमानाश् च सर्वशः ॥ BrP_215.18 ॥ पतद्भिर् वज्रनिर्घातैर् $ उल्कापातैः सुदारुणैः & प्रदीप्ताङ्गारवर्षेण % दह्यमाना विशन्ति च ॥ BrP_215.19 ॥ महता पांशुवर्षेण $ पूर्यमाणा रुदन्ति च & मेघारवैः सुघोरैश् च % वित्रास्यन्ते मुहुर् मुहुः ॥ BrP_215.20 ॥ निःशेषाः शरवर्षेण $ चूर्ण्यमाणाश् च सर्वतः & महाक्षाराम्बुधाराभिः % सिच्यमाना व्रजन्ति च ॥ BrP_215.21 ॥ महाशीतेन मरुता $ रूक्षेण परुषेण च & समन्ताद् दीर्यमाणाश् च % शुष्यन्ते संकुचन्ति च ॥ BrP_215.22 ॥ इत्थं मार्गेण पुरुषाः $ पाथेयरहितेन च & निरालम्बेन दुर्गेण % निर्जलेन समन्ततः ॥ BrP_215.23 ॥ अतिश्रमेण महता $ निर्गतेनाश्रमाय वै & नीयन्ते देहिनः सर्वे % ये mƬhÃ÷ पापकर्मिणः ॥ BrP_215.24 ॥ यमदूतैर् महाघोरैस् $ तदाज्ञाकारिभिर् बलात् & एकाकिनः पराधीना % मित्रबन्धुविवर्जिताः ॥ BrP_215.25 ॥ शोचन्तः स्वानि कर्माणि $ रुदन्ति च मुहुर् मुहुः & प्रेतीभूता निषिद्धास् ते % शुष्ककण्ठौष्ठतालुकाः ॥ BrP_215.26 ॥ कृशाङ्गा भीतभीताश् च $ दह्यमानाः क्षुधाग्निना & बद्धाः शृङ्खलया केचित् % केचिद् उत्तानपादयोः ॥ BrP_215.27 ॥ आकृष्यन्ते शुष्यमाणा $ यमदूतैर् बलोत्कटैः & नरा अधोमुखाश् चान्ये % कृष्यमाणाः सुदुःखिताः ॥ BrP_215.28 ॥ अन्नपानीयरहिता $ याचमानाः पुनः पुनः & देहि देहीति bhëanta÷ % साश्रुगद्गदया गिरा ॥ BrP_215.29 ॥ k­täjalipuÂà दीनाः $ k«utt­«ïÃparipŬitÃ÷ & भक्ष्यान् उच्चावचान् दृष्ट्वा % भोज्यान् पेयांश् च पुष्कलान् ॥ BrP_215.30 ॥ सुगन्धद्रव्यसंयुक्तान् $ याचमानाः पुनः पुनः & दधिक्षीरघृतोन्मिश्रं % दृष्ट्वा शाल्योदनं तथा ॥ BrP_215.31 ॥ पानानि च सुगन्धीनि $ शीतलान्य् उदकानि च & तान् याचमानांस् ते याम्या % भर्त्सयन्तस् तदाब्रुवन् \ वचोभिः परुषैर् भीमाः # क्रोधरक्तान्तलोचनाः ॥ BrP_215.32 ॥ {याम्या ऊचुः: } न भवद्भिर् हुतं काले $ न दत्तं ब्राह्मणेषु च & प्रसभं दीयमानं च % वारितं च द्विजातिषु ॥ BrP_215.33 ॥ तस्य पापस्य च फलं $ भवतां समुपागतम् & नाग्नौ दग्धं जले नष्टं % न हृतं नृपतस्करैः ॥ BrP_215.34 ॥ कुतो वा सांप्रतं विप्रे $ यन् न दत्तं पुराधमाः & यैर् दत्तानि तु दानानि % साधुभिः सात्त्विकानि तु ॥ BrP_215.35 ॥ तेषाम् एते प्रदृश्यन्ते $ कल्पिता ह्य् अन्नपर्वताः & भक्ष्यभोज्याश् च पेयाश् च % लेह्याश् चोष्याश् च संवृताः ॥ BrP_215.36 ॥ न यूयम् अभिलप्स्यध्वे $ न दत्तं च कथंचन & यैस् तु दत्तं हुतं चेष्टं % ब्राह्मणाश् चैव पूजिताः ॥ BrP_215.37 ॥ तेषाम् अन्नं समानीय $ इह निक्षिप्यते सदा & परस्वं कथम् अस्माभिर् % दातुं शक्येत नारकाः ॥ BrP_215.38 ॥ {व्यास उवाच: } किंकराणां वचः श्रुत्वा $ निःस्पृहाः क्षुत्तृषार्दिताः & ततस् ते दारुणैश् चास्त्रैः % pŬyante यमकिंकरैः ॥ BrP_215.39 ॥ मुद्गरैर् लोहदण्डैश् च $ शक्तितोमरपट्टिशैः & परिघैर् भिन्दिपालैश् च % गदापरशुभिः शरैः ॥ BrP_215.40 ॥ पृष्ठतो हन्यमान्याश् च $ यमदूतैः सुनिर्दयैः & अग्रतः सिंहव्याघ्राद्यैर् % भक्ष्यन्ते पापकारिणः ॥ BrP_215.41 ॥ न प्रवेष्टुं न निर्गन्तुं $ लभन्ते दुःखिता भृशम् & स्वकर्मोपहताः पापाः % क्रन्दमानाः सुदारुणाः ॥ BrP_215.42 ॥ तत्र saæpŬya सुभृशं $ प्रवेशं यमकिंकरैः & नीयन्ते पापिनस् तत्र % यत्र तिष्ठेत् स्वयं यमः ॥ BrP_215.43 ॥ धर्मात्मा धर्मकृद् देवः $ सर्वसंयमनो यमः & एवं पथातिकष्टेन % प्राप्ताः प्रेतपुरं नराः ॥ BrP_215.44 ॥ प्रज्ञापितास् तदा दूतैर् $ निवेश्यन्ते यमाग्रतः & ततस् ते पापकर्माणस् % तं पश्यन्ति भयानकम् ॥ BrP_215.45 ॥ पापापविद्धनयना $ विपरीतात्मबुद्धयः & दंष्ट्राकरालवदनं % भ्रुकूटीकुटिलेक्षणम् ॥ BrP_215.46 ॥ ऊर्ध्वकेशं महाश्मश्रुं $ प्रस्फुरदधरोत्तरम् & अष्टादशभुजं क्रुद्धं % nÅläjanacayopamam // BrP_215.47 // सर्वायुधोद्यतकरं $ तीव्रदण्डेन संयुतम् & महामहिषम् ÃrƬhaæ % दीप्ताग्निसमलोचनम् ॥ BrP_215.48 ॥ रक्तमाल्याम्बरधरं $ महामेघम् इवोच्छ्रितम् & प्रलयाम्बुदनिर्घोषं % पिबन्न् इव महोदधिम् ॥ BrP_215.49 ॥ ग्रसन्तम् इव त्रैलोक्यम् $ उद्गिरन्तम् इवानलम् & मृत्युं च तत्समीपस्थं % कालानलसमप्रभम् ॥ BrP_215.50 ॥ प्रलयानलसंकाशं $ कृतान्तं च भयानकम् & मारीचोग्रा महामारी % कालरात्री च दारुणा ॥ BrP_215.51 ॥ विविधा व्याधयः कष्टा $ नानारूपा भयावहाः & शक्तिशूलाङ्कुशधराः % पाशचक्रासिधारिणः ॥ BrP_215.52 ॥ वज्रदण्डधरा रौद्राः $ क्षुरतूणधनुर्धराः & असंख्याता महावीर्याः % क्रूराश् cäjanasaprabhÃ÷ // BrP_215.53 // सर्वायुधोद्यतकरा $ यमदूता भयानकाः & अनेन परिवारेण % महाघोरेण संवृतम् ॥ BrP_215.54 ॥ यमं पश्यन्ति पापिष्ठाश् $ चित्रगुप्तं विभीषणम् & निर्भर्त्सयति चात्यर्थं % यमस् तान् पापकारिणः ॥ BrP_215.55 ॥ चित्रगुप्तस् तु भगवान् $ धर्मवाक्यैः प्रबोधयन् ॥* BrP_215.56 // {चित्रगुप्त उवाच: } भो भो दुष्कृतकर्माणः $ परद्रव्यापहारिणः & गर्विता रूपवीर्येण % परदारविमर्दकाः ॥ BrP_215.57 ॥ यत् स्वयं क्रियते कर्म $ तत् स्वयं भुज्यते पुनः & तत् किम् आत्मोपघातार्थं % भवद्भिर् दुष्कृतं कृतम् ॥ BrP_215.58 ॥ इदानीं किं नु शोचध्वं $ pŬyamÃnÃ÷ स्वकर्मभिः & भुञ्जध्वं स्वानि दुःखानि % नहि दोषो ऽस्ति कस्यचित् ॥ BrP_215.59 ॥ य एते पृथिवीपालाः $ संप्राप्ता मत्समीपतः & स्वकीयैः कर्मभिर् घोरैर् % दुष्प्रज्ञा बलगर्विताः ॥ BrP_215.60 ॥ भो भो नृपा दुराचाराः $ प्रजाविध्वंसकारिणः & अल्पकालस्य राज्यस्य % कृते किं दुष्कृतं कृतम् ॥ BrP_215.61 ॥ राज्यलोभेन मोहेन $ बलाद् अन्यायतः प्रजाः & यद् दण्डिताः फलं तस्य % भुञ्जध्वम् अधुना नृपाः ॥ BrP_215.62 ॥ कुतो राज्यं कलत्रं च $ यदर्थम् अशुभं कृतम् & तत् सर्वं संपरित्यज्य % यूयम् एकाकिनः स्थिताः ॥ BrP_215.63 ॥ पश्यामो न बलं सर्वं $ येन विध्वंसिताः प्रजाः & यमदूतैः पाट्यमाना % अधुना कीदृशं फलम् ॥ BrP_215.64 ॥ {व्यास उवाच: } एवं बहुविधैर् वाक्यैर् $ उपालब्धा यमेन ते & शोचन्तः स्वानि कर्माणि % तूष्णीं तिष्ठन्ति पार्थिवाः ॥ BrP_215.65 ॥ इति कर्म समादिश्य $ नृपाणां धर्मरास्वयम् & तत्पातकविशुद्ध्यर्थम् % इदं वचनम् अब्रवीत् ॥ BrP_215.66 ॥ {यम उवाच: } भो भोश् चण्ड महाचण्ड $ गृहीत्वा नृपतीन् इमान् & विशोधयध्वं पापेभ्यः % क्रमेण नरकाग्निषु ॥ BrP_215.67 ॥ {व्यास उवाच: } ततः शीघ्रं समुत्थाय $ नृपान् संगृह्य पादयोः & भ्रामयित्वा तु वेगेन % क्षिप्त्वा चोर्ध्वं प्रगृह्य च ॥ BrP_215.68 ॥ तत्तत्पापप्रमाणेन $ यमदूताः शिलातले & आस्फोटयन्ति तरसा % वज्रेणेव महाद्रुमम् ॥ BrP_215.69 ॥ ततस् तु रक्तं स्रोतोभिः $ स्रवते जर्जरीकृतः & निःसंज्ञः स तदा देही % निश्चेष्टश् च प्रजायते ॥ BrP_215.70 ॥ ततः स वायुना स्पृष्टः $ शनैर् उज्जीवते पुनः & ततः पापविशुद्ध्यर्थं % क्षिपन्ति नरकार्णवे ॥ BrP_215.71 ॥ अन्यांश् च ते तदा दूताः $ पापकर्मरतान् नरान् & निवेदयन्ति विप्रेन्द्रा % यमाय भृशदुःखितान् ॥ BrP_215.72 ॥ {यमदूता ऊचुः: } एष देव तवादेशाद् $ अस्माभिर् मोहितो भृशम् & आनीतो धर्मविमुखः % सदा पापरतः परः ॥ BrP_215.73 ॥ एष लुब्धो दुराचारो $ महापातकसंयुतः & उपपातककर्ता च % सदा हिंसारतो शुचिः ॥ BrP_215.74 ॥ अगम्यागामी दुष्टात्मा $ परद्रव्यापहारकः & कन्याक्रयी कूटसाक्षी % कृतघ्नो मित्रवञ्चकः ॥ BrP_215.75 ॥ अनेन मदमत्तेन $ सदा धर्मो विनिन्दितः & पापम् आचरितं कर्म % मर्त्यलोके दुरात्मना ॥ BrP_215.76 ॥ इदानीम् अस्य देवेश $ निग्रहानुग्रहौ वद & प्रभुर् अस्य क्रियायोगे % वयं वा परिपन्थिनः ॥ BrP_215.77 ॥ {व्यास उवाच: } इति विज्ञाप्य देवेशं $ न्यस्याग्रे पापकारिणम् & नरकाणां सहस्रेषु % लक्षकोटिशतेषु च ॥ BrP_215.78 ॥ किंकरास् ते ततो यान्ति $ ग्रहीतुम् अपरान् नरान् & प्रतिपन्ने कृते दोषे % यमो वै पापकारिणाम् ॥ BrP_215.79 ॥ समादिशति तान् घोरान् $ निग्रहाय स्वकिंकरान् & यथा यस्य विनिर्दिष्टो % वसिष्ठाद्यैर् विनिग्रहः ॥ BrP_215.80 ॥ पापस्य तद् भृशं क्रुद्धाः $ कुर्वन्ति यमकिंकराः & अङ्कुशैर् मुद्गरैर् दण्डैः % क्रकचैः शक्तितोमरैः ॥ BrP_215.81 ॥ खड्गशूलनिपातैश् च $ भिद्यन्ते पापकारिणः & नरकाणां सहस्रेषु % लक्षकोटिशतेषु च ॥ BrP_215.82 ॥ स्वकर्मोपार्जितैर् दोषैः $ pŬyante यमकिंकरैः & शृणुध्वं नरकाणां च % स्वरूपं च भयंकरम् ॥ BrP_215.83 ॥ नामानि च प्रमाणं च $ येन यान्ति नराश् च तान् & महावाचीति विख्यातं % नरकं शोणितप्लुतम् ॥ BrP_215.84 ॥ वज्रकण्टकसंमिश्रं $ योजनायुतविस्तृतम् & तत्र saæpŬyate मग्नो % भिद्यते वज्रकण्टके ॥ BrP_215.85 ॥ वर्षलक्षं महाघोरं $ गोघाती नरके नरः & योजनानां शतं लक्षं % कुम्भीपाकं सुदारुणम् ॥ BrP_215.86 ॥ ताम्रकुम्भवती दीप्ता $ वालुकाङ्गारसंवृता & ब्रह्महा भूमिहर्ता च % निक्षेपस्यापहारकः ॥ BrP_215.87 ॥ दह्यन्ते तत्र संक्षिप्ता $ यावद् आभूतसंप्लवम् & रौरवो वज्रनाराचैः % प्रज्वलद्भिः समावृतः ॥ BrP_215.88 ॥ योजनानां सहस्राणि $ षष्टिर् आयामविस्तरैः & भिद्यन्ते तत्र नाराचैः % सज्वालैर् नरके नराः ॥ BrP_215.89 ॥ इक्षुवत् तत्र pŬyante $ ये नराः कूटसाक्षिणः & अयोमयं प्रज्वलितं % मञ्जूषं नरकं स्मृतम् ॥ BrP_215.90 ॥ निक्षिप्तास् तत्र दह्यन्ते $ बन्दिग्राहकृताश् च ये & अप्रतिष्ठेति नरकं % पूयमूत्रपुरीषकम् ॥ BrP_215.91 ॥ अधोमुखः पतेत् तत्र $ brÃhmaïasyopapŬaka÷ & लाक्षाप्रज्वलितं घोरं % नरकं तु विलेपकम् ॥ BrP_215.92 ॥ निमग्नास् तत्र दह्यन्ते $ मद्यपाने द्विजोत्तमाः & महाप्रभेति नरकं % दीप्तशूलमहोच्छ्रयम् ॥ BrP_215.93 ॥ तत्र शूलेन भिद्यन्ते $ पतिभार्योपभेदिनः & नरकं च महाघोरं % जयन्ती चायसी शिला ॥ BrP_215.94 ॥ तया चाक्रम्यते पापः $ परदारोपसेवकः & नरकं शाल्मलाख्यं तु % प्रदीप्तदृढकण्टकम् ॥ BrP_215.95 ॥ तया लिङ्गति दुःखार्ता $ नारी बहुनरंगमा & ये वदन्ति सदासत्यं % परमर्मावकर्तनम् ॥ BrP_215.96 ॥ जिह्वा चोच्छ्रियते तेषां $ सदस्यैर् यमकिंकरैः & ये तु रागैः कटाक्षैश् च % वीक्षन्ते परयोषितम् ॥ BrP_215.97 ॥ तेषां चक्षूंषि नाराचैर् $ विध्यन्ते यमकिंकरैः ॥* BrP_215.98 // मातरं ये ऽपि गच्छन्ति $ भगिनीं दुहितरं स्नुषाम् & स्त्रीबालवृद्धहन्तारो % यावद् इन्द्राश् चतुर्दश \ ज्वालामालाकुलं रौद्रं # महारौरवसंज्ञितम् ॥ BrP_215.99 ॥ नरकं योजनानां च $ सहस्राणि चतुर्दश & पुरं क्षेत्रं गृहं ग्रामं % यो दीपयति वह्निना ॥ BrP_215.100 // स तत्र दह्यते mƬho $ यावत् कल्पस्थितिर् नरः & तामिस्रम् इति विख्यातं % लक्षयोजनविस्तृतम् ॥ BrP_215.101 // निपतद्भिः सदा रौद्रः $ खड्गपट्टिशमुद्गरैः & तत्र चौरा नराः क्षिप्तास् % tìyante यमकिंकरैः ॥ BrP_215.102 // शूलशक्तिगदाखड्गैर् $ यावत् कल्पशतत्रयम् & तामिस्राद् द्विगुणं प्रोक्तं % महातामिस्रसंज्ञितम् ॥ BrP_215.103 // जलौकासर्पसंपूर्णां $ निरालोकं सुदुःखदम् & मातृहा पितृहा चैव % मित्रविस्रम्भघातकः ॥ BrP_215.104 // तिष्ठन्ति तक्ष्यमाणाश् च $ यावत् तिष्ठति मेदिनी & असिपत्त्रवनं नाम % नरकं भूरिदुःखदम् ॥ BrP_215.105 // योजनायुतविस्तारं $ ज्वलत्खड्गैः समाकुलम् & पातितस् तत्र तैः खड्गैः % शतधा तु समाहतः ॥ BrP_215.106 // मित्रघ्नः कृत्यते तावद् $ यावद् आभूतसंप्लवम् & करम्भवालुका नाम % नरकं योजनायुतम् ॥ BrP_215.107 // कूपाकारं वृतं दीप्तैर् $ वालुकाङ्गारकण्टकैः & दह्यते भिद्यते वर्ष- % लक्षायुतशतत्रयम् ॥ BrP_215.108 // येन दग्धो जनो नित्यं $ मिथ्योपायैः सुदारुणैः & काकोलं नाम नरकं % कृमिपूयपरिप्लुतम् ॥ BrP_215.109 // क्षिप्यते तत्र दुष्टात्मा $ एकाकी मिष्टभुङ् नरः & कुड्मलं नाम नरकं % पूर्णं विण्मूत्रशोणितैः ॥ BrP_215.110 // पञ्चयज्ञक्रियाहीनाः $ क्षिप्यन्ते तत्र वै नराः & सुदुर्गन्धं महाभीमं % मांसशोणितसंकुलम् ॥ BrP_215.111 // अभक्ष्यान्ने रतास् ते ऽत्र $ निपतन्ति नराधमाः & क्रिमिकीटसमाकीर्णं % शवपूर्णं महावटम् ॥ BrP_215.112 // अधोमुखः पतेत् तत्र $ कन्याविक्रयकृन् नरः & नाम्ना वै तिलपाकेति % नरकं दारुणं स्मृतम् ॥ BrP_215.113 // तिलवत् तत्र pŬyante $ parapŬÃratÃÓ च ये & नरकं तैलपाकेति % ज्वलत्तैलमहीप्लवम् ॥ BrP_215.114 // पच्यते तत्र मित्रघ्नो $ हन्ता च शरणागतम् & नाम्ना वज्रकपाटेति % वज्रशृङ्खलयान्वितम् ॥ BrP_215.115 // pŬyante निर्दयं तत्र $ यैः कृतः क्षीरविक्रयः & निरुच्छ्वास इति प्रोक्तं % तमोन्धं वातवर्जितम् ॥ BrP_215.116 // निश्चेष्टं क्षिप्यते तत्र $ विप्रदाननिरोधकृत् & अङ्गारोपचयं नाम % दीप्ताङ्गारसमुज्ज्वलम् ॥ BrP_215.117 // दह्यते तत्र येनोक्तं $ दानं विप्राय नार्पितम् & महापायीति नरकं % लक्षयोजनम् आयतम् ॥ BrP_215.118 // पात्यन्ते ऽधोमुखास् तत्र $ ये जल्पन्ति सदानृतम् & महाज्वालेति नरकं % ज्वालाभास्वरभीषणम् ॥ BrP_215.119 // दह्यते तत्र सुचिरं $ यः पापे बुद्धिकृन् नरः & नरकं क्रकचाख्यातं % pŬyante तत्र वै नराः ॥ BrP_215.120 // क्रकचैर् वज्रधारोग्रैर् $ अगम्यागमने रताः & नरकं गुडपाकेति % ज्वलद्गुडह्रदैर् वृतम् ॥ BrP_215.121 // निक्षिप्तो दह्यते तस्मिन् $ वर्णसंकरकृन् नरः & क्षुरधारेति नरकं % तीक्ष्णक्षुरसमावृतम् ॥ BrP_215.122 // छिद्यन्ते तत्र कल्पान्तं $ विप्रभूमिहरा नराः & नरकं चाम्बरीषाख्यं % प्रलयानलदीपितम् ॥ BrP_215.123 // कल्पकोटिशतं तत्र $ दह्यते स्वर्णहारकः & नाम्ना वज्रकुठारेति % नरकं वज्रसंकुलम् ॥ BrP_215.124 // छिद्यन्ते तत्र छेत्तारो $ द्रुमाणां पापकारिणः & नरकं परितापाख्यं % प्रलयानलदीपितम् ॥ BrP_215.125 // गरदो मधुहर्ता च $ पच्यते तत्र पापकृत् & नरकं कालसूत्रं च % वज्रसूत्रविनिर्मितम् ॥ BrP_215.126 // भ्रमन्तस् तत्र च्छिद्यन्ते $ परसस्योपलुण्ठकाः & नरकं कश्मलं नाम % श्लेष्मशिङ्घाणकावृतम् ॥ BrP_215.127 // तत्र संक्षिप्यते कल्पं $ सदा मांसरुचिर् नरः & नरकं चोग्रगन्धेति % लालामूत्रपुरीषवत् ॥ BrP_215.128 // क्षिप्यन्ते तत्र नरके $ पितृपिण्डाप्रयच्छकाः & नरकं दुर्धरं नाम % जलौकावृश्चिकाकुलम् ॥ BrP_215.129 // उत्कोचभक्षकस् तत्र $ तिष्ठते वर्षकायुतम् & यच् च vajramahÃpŬà % नरकं वज्रनिर्मितम् ॥ BrP_215.130 // तत्र प्रक्षिप्य दह्यन्ते $ pŬyante यमकिंकरैः & धनं धान्यं हिरण्यं वा % परकीयं हरन्ति ये ॥ BrP_215.131 // यमदूतैश् च चौरास् ते $ छिद्यन्ते लवशः क्षुरैः & ये हत्वा प्राणिनं mƬhÃ÷ % खादन्ते काकगृध्रवत् ॥ BrP_215.132 // भोज्यन्ते च स्वमांसं ते $ कल्पान्तं यमकिंकरैः & आसनं शयनं वस्त्रं % परकीयं हरन्ति ये ॥ BrP_215.133 // यमदूतैश् च ते mƬhà $ भिद्यन्ते शक्तितोमरैः & फलं पत्त्रं नृणां वापि % हृतं यैस् तु कुबुद्धिभिः ॥ BrP_215.134 // यमदूतैश् च ते क्रुद्धैर् $ दह्यन्ते तृणवह्निभिः & परद्रव्ये कलत्रे च % यः सदा दुष्टधीर् नरः ॥ BrP_215.135 // यमदूतैर् ज्वलत् तस्य $ हृदि शूलं निखन्यते & कर्मणा मनसा वाचा % ये धर्मविमुखा नराः ॥ BrP_215.136 // यमलोके तु ते घोरा $ लभन्ते परियातनाः & एवं शतसहस्राणि % लक्षकोटिशतानि च ॥ BrP_215.137 // नरकाणि नरैस् तत्र $ भुज्यन्ते पापकारिभिः & इह कृत्वा स्वल्पम् अपि % नरः कर्माशुभात्मकम् ॥ BrP_215.138 // प्राप्नोति नरके घोरे $ यमलोकेषु यातनाम् & न शृण्वन्ति नरा mƬhà % धर्मोक्तं साधु bhëitam ॥ BrP_215.139 // दृष्टं केनेति प्रत्यक्षं $ प्रत्युक्त्यैवं वदन्ति ते & दिवा रात्रौ प्रयत्नेन % पापं कुर्वन्ति ये नराः ॥ BrP_215.140 // नाचरन्ति हि ते धर्मं $ प्रमादेनापि मोहिताः & इहैव फलभोक्तारः % परत्र विमुखाश् च ये ॥ BrP_215.141 // ते पतन्ति सुघोरेषु $ नरकेषु नराधमाः & दारुणो नरके वासः % स्वर्गवासः सुखप्रदः \ नरैः संप्राप्यते तत्र # कर्म कृत्वा शुभाशुभम् ॥ BrP_215.142 // {मुनय ऊचुः: } अहो ऽतिदुःखं घोरं च $ यममार्गे त्वयोदितम् & नरकाणि च घोराणि % द्वारं याम्यं च सत्तम ॥ BrP_216.1 ॥ अस्त्य् उपायो न वा ब्रह्मन् $ यममार्गे ऽतिभीषणे & ब्रूहि येन नरा यान्ति % सुखेन यमसादनम् ॥ BrP_216.2 ॥ {व्यास उवाच: } इह ये धर्मसंयुक्तास् $ त्व् अहिंसानिरता नराः & गुरुशुश्रूषणे युक्ता % देवब्राह्मणपूजकाः ॥ BrP_216.3 ॥ यस्मिन् मनुष्यलोकास् ते $ सभार्याः ससुतास् तथा & तम् अध्वानं च गच्छन्ति % यथा तत् कथयामि वः ॥ BrP_216.4 ॥ विमानैर् विविधैर् दिव्यैः $ käcanadhvajaÓobhitai÷ & धर्मराजपुरं यान्ति % सेवमानाप्सरोगणैः ॥ BrP_216.5 ॥ ब्राह्मणेभ्यस् तु दानानि $ नानारूपाणि भक्तितः & ये प्रयच्छन्ति ते यान्ति % सुखेनैव महापथे ॥ BrP_216.6 ॥ अन्नं ये तु प्रयच्छन्ति $ ब्राह्मणेभ्यः सुसंकृतम् & श्रोत्रियेभ्यो विशेषेण % भक्त्या परमया युताः ॥ BrP_216.7 ॥ तरुणीभिर् वरस्त्रीभिः $ सेव्यमानाः प्रयत्नतः & धर्मराजपुरं यान्ति % विमानैर् अभ्यलंकृतैः ॥ BrP_216.8 ॥ ये च सत्यं prabhëante $ बहिर् अन्तश् च निर्मलाः & ते ऽपि यान्त्य् अमरप्रख्या % विमानैर् यममन्दिरम् ॥ BrP_216.9 ॥ गोदानानि पवित्राणि $ विष्णुम् उद्दिश्य साधुषु & ये प्रयच्छन्ति धर्मज्ञाः % कृशेषु कृशवृत्तिषु ॥ BrP_216.10 ॥ ते यान्ति दिव्यवर्णाभैर् $ विमानैर् मणिचित्रितैः & धर्मराजपुरं श्रीमान् % सेव्यमानाप्सरोगणैः ॥ BrP_216.11 ॥ उपानद्युगलं छत्त्रं $ शय्यासनम् अथापि वा & ये प्रयच्छन्ति वस्त्राणि % तथैवाभरणानि च ॥ BrP_216.12 ॥ ते यान्त्य् अश्वै रथैश् चैव $ कुञ्जरैश् चाप्य् अलंकृताः & धर्मराजपुरं दिव्यं % छत्त्रैः सौवर्णराजतैः ॥ BrP_216.13 ॥ ये च भक्त्या प्रयच्छन्ति $ गुडपानकम् अर्चितम् & ओदनं च द्विजाग्र्येभ्यो % विशुद्धेनान्तरात्मना ॥ BrP_216.14 ॥ ते यान्ति käcanair यानैर् $ विविधैस् तु यमालयम् & वरस्त्रीभिर् यथाकामं % सेव्यमानाः पुनः पुनः ॥ BrP_216.15 ॥ ये च क्षीरं प्रयच्छन्ति $ घृतं दधि गुडं मधु & ब्राह्मणेभ्यः प्रयत्नेन % शुद्ध्योपेतं सुसंस्कृतम् ॥ BrP_216.16 ॥ चक्रवाकप्रयुक्तैश् च $ विमानैस् तु हिरण्मयैः & यान्ति गन्धर्ववादित्रैः % सेव्यमाना यमालयम् ॥ BrP_216.17 ॥ ये फलानि प्रयच्छन्ति $ पुष्पाणि सुरभीणि च & हंसयुक्तैर् विमानैस् तु % यान्ति धर्मपुरं नराः ॥ BrP_216.18 ॥ ये तिलांस् तिलधेनुं च $ घृतधेनुम् अथापि वा & श्रोत्रियेभ्यः प्रयच्छन्ति % विप्रेभ्यः श्रद्धयान्विताः ॥ BrP_216.19 ॥ सोममण्डलसंकाशैर् $ यानैस् ते यान्ति निर्मलैः & गन्धर्वैर् उपगीयन्ते % पुरे वैवस्वतस्य ते ॥ BrP_216.20 ॥ येषां वाप्यश् च कूपाश् च $ तडागानि सरांसि च & दीर्घिकाः पुष्करिण्यश् च % शीतलाश् च जलाशयाः ॥ BrP_216.21 ॥ यानैस् ते हेमचन्द्राभैर् $ दिव्यघण्टानिनादितैः & व्यजनैस् तालवृन्तैश् च % वीज्यमाना महाप्रभाः ॥ BrP_216.22 ॥ येषां देवकुलान्य् अत्र $ चित्राण्य् आयतनानि च & रत्नैः प्रस्फुरमाणानि % मनोज्ञानि शुभानि च ॥ BrP_216.23 ॥ ते यान्ति लोकपालैस् तु $ विमानैर् वातरंहसैः & धर्मराजपुरं दिव्यं % नानाजनसमाकुलम् ॥ BrP_216.24 ॥ पानीयं ये प्रयच्छन्ति $ सर्वप्राण्युपजीवितम् & ते वितृष्णाः सुखं यान्ति % विमानैस् तं महापथम् ॥ BrP_216.25 ॥ këÂhapÃdukayÃnÃni $ पीठकान्य् आसनानि च & यैर् दत्तानि द्विजातिभ्यस् % ते ऽध्वानं यान्ति वै सुखम् ॥ BrP_216.26 ॥ सौवर्णमणिपीठेषु $ पादौ कृत्वोत्तमेषु च & ते प्रयान्ति विमानैस् तु % अप्सरोगणमण्डितैः ॥ BrP_216.27 ॥ आरामाणि विचित्राणि $ pu«pìhyÃnÅha मानवाः & रोपयन्ति phalìhyÃni % नराणाम् उपकारिणः ॥ BrP_216.28 ॥ वृक्षच्छायासु रम्यासु $ शीतलासु स्वलंकृताः & वरस्त्रीगीतवाद्यैश् च % सेव्यमाना व्रजन्ति ते ॥ BrP_216.29 ॥ सुवर्णं रजतं वापि $ विद्रुमं मौक्तिकं तथा & ये प्रयच्छन्ति ते यान्ति % विमानैः कनकोज्ज्वलैः ॥ BrP_216.30 ॥ भूमिदा दीप्यमानाश् च $ सर्वकामैस् तु तर्पिताः & उदितादित्यसंकाशैर् % विमानैर् भृशनादितैः ॥ BrP_216.31 ॥ कन्यां तु ये प्रयच्छन्ति $ ब्रह्मदेयाम् अलंकृताम् & दिव्यकन्यावृता यान्ति % विमानैस् ते यमालयम् ॥ BrP_216.32 ॥ सुगन्धागुरुकर्पूरान् $ पुष्पधूपान् द्विजोत्तमाः & प्रयच्छन्ति द्विजातिभ्यो % भक्त्या परमयान्विताः ॥ BrP_216.33 ॥ ते सुगन्धाः सुवेशाश् च $ सुप्रभाः सुविभूषिताः & यान्ति धर्मपुरं यानैर् % विचित्रैर् अभ्यलंकृताः ॥ BrP_216.34 ॥ दीपदा यान्ति यानैश् च $ दीपयन्तो दिशो दश & आदित्यसदृशैर् यानैर् % दीप्यमाना यथाग्नयः ॥ BrP_216.35 ॥ गृहावसथदातारो $ गृहैः käcanamaï¬itai÷ & व्रजन्ति बालार्कनिभैर् % धर्मराजगृहं नराः ॥ BrP_216.36 ॥ जलभाजनदातारः $ कुण्डिकाकरकप्रदाः & पूजमानाप्सरोभिश् च % यान्ति दृप्ता महागजैः ॥ BrP_216.37 ॥ पादाभ्यङ्गं शिरोभ्यङ्गं $ स्नानपानोदकं तथा & ये प्रयच्छन्ति विप्रेभ्यस् % ते यान्त्य् अश्वैर् यमालयम् ॥ BrP_216.38 ॥ विश्रामयन्ति ये viprä $ श्रान्तान् अध्वनि कर्शितान् & चक्रवाकप्रयुक्तेन % यान्ति यानेन ते सुखम् ॥ BrP_216.39 ॥ स्वागतेन च यो विप्रं $ पूजयेद् आसनेन च & स गच्छति तम् अध्वानं % सुखं परमनिर्वृतः ॥ BrP_216.40 ॥ नमो ब्रह्मण्यदेवेति $ यो हरिं चाभिवादयेत् & गां च पापहरेत्य् उक्त्वा % सुखं यान्ति च तत् पथम् ॥ BrP_216.41 ॥ अनन्तराशिनो ये च $ दम्भानृतविवर्जिताः & ते ऽपि सारसयुक्तैस् तु % यान्ति यानैश् च तत् पथम् ॥ BrP_216.42 ॥ वर्तन्ते ह्य् एकभक्तेन $ शाठ्यदम्भविवर्जिताः & हंसयुक्तैर् विमानैस् तु % सुखं यान्ति यमालयम् ॥ BrP_216.43 ॥ चतुर्थेनैकभक्तेन $ वर्तन्ते ये जितेन्द्रियाः & ते यान्ति धर्मनगरं % यानैर् बर्हिणयोजितैः ॥ BrP_216.44 ॥ तृतीये दिवसे ये तु $ भुञ्जते नियतव्रताः & ते ऽपि हस्तिरथैर् दिव्यैर् % यान्ति यानैश् च तत् पदम् ॥ BrP_216.45 ॥ षष्ठे ऽन्नभक्षको यस् तु $ शौचनित्यो जितेन्द्रियः & स याति कुञ्जरस्थस् तु % शचीपतिर् इव स्वयम् ॥ BrP_216.46 ॥ धर्मराजपुरं दिव्यं $ नानामणिविभूषितम् & नानास्वरसमायुक्तं % जयशब्दरवैर् युतम् ॥ BrP_216.47 ॥ पक्षोपवासिनो यान्ति $ यानैः शार्दूलयोजितैः & पुरं तद् धर्मराजस्य % सेव्यमानाः सुरासुरैः ॥ BrP_216.48 ॥ ये च मासोपवासं तु $ कुर्वते संयतेन्द्रियाः & ते ऽपि सूर्यप्रदीप्तैस् तु % यान्ति यानैर् यमालयम् ॥ BrP_216.49 ॥ महाप्रस्थानम् एकाग्रो $ यः प्रयाति दृढव्रतः & सेव्यमानस् तु गन्धर्वैर् % याति यानैर् यमालयम् ॥ BrP_216.50 ॥ शरीरं साधयेद् यस् तु $ वैष्णवेनान्तरात्मना & स रथेनाग्निवर्णेन % यातीह त्रिदशालयम् ॥ BrP_216.51 ॥ अग्निप्रवेशं यः कुर्यान् $ नारायणपरायणः & स यात्य् अग्निप्रकाशेन % विमानेन यमालयम् ॥ BrP_216.52 ॥ प्राणांस् त्यजति यो मर्त्यः $ स्मरन् विष्णुं सनातनम् & यानेनार्कप्रकाशेन % याति धर्मपुरं नरः ॥ BrP_216.53 ॥ प्रविष्टो ऽन्तर् जलं यस् तु $ प्राणांस् त्यजति मानवः & सोममण्डलकल्पेन % याति यानेन वै सुखम् ॥ BrP_216.54 ॥ स्वशरीरं हि गृध्रेभ्यो $ वैष्णवो यः प्रयच्छति & स याति रथमुख्येन % käcanena यमालयम् ॥ BrP_216.55 ॥ स्त्रीग्रहे गोग्रहे वापि $ युद्धे मृत्युम् उपैति यः & स यात्य् अमरकन्याभिः % सेव्यमानो रविप्रभः ॥ BrP_216.56 ॥ वैष्णवा ये च कुर्वन्ति $ तीर्थयात्रां जितेन्द्रियाः & तत् पथं यान्ति ते घोरं % सुखयानैर् अलंकृताः ॥ BrP_216.57 ॥ ये यजन्ति द्विजश्रेष्ठाः $ क्रतुभिर् भूरिदक्षिणैः & तप्तहाटकसंकाशैर् % विमानैर् यान्ति ते सुखम् ॥ BrP_216.58 ॥ parapŬÃm अकुर्वन्तो $ भृत्यानां भरणादिकम् & कुर्वन्ति ते सुखं यान्ति % विमानैः कनकोज्ज्वलैः ॥ BrP_216.59 ॥ ये क्षान्ताः सर्वभूतेषु $ प्राणिनाम् अभयप्रदाः & क्रोधमोहविनिर्मुक्ता % निर्मदाः संयतेन्द्रियाः ॥ BrP_216.60 ॥ पूर्णचन्द्रप्रकाशेन $ विमानेन महाप्रभाः & यान्ति वैवस्वतपुरं % देवगन्धर्वसेविताः ॥ BrP_216.61 ॥ एकभावेन ये विष्णुं $ ब्रह्माणं त्र्यम्बकं रविम् & पूजयन्ति हि ते यान्ति % विमानैर् भास्करप्रभैः ॥ BrP_216.62 ॥ ये च मांसं न खादन्ति $ सत्यशौचसमन्विताः & ते ऽपि यान्ति सुखेनैव % धर्मराजपुरं नराः ॥ BrP_216.63 ॥ मांसान् मिष्टतरं नास्ति $ भक्ष्यभोज्यादिकेषु च & तस्मान् मांसं न भुञ्जीत % नास्ति मिष्टैः सुखोदयः ॥ BrP_216.64 ॥ गोसहस्रं तु यो दद्याद् $ यस् तु मांसं न भक्षयेत् & समाव् एतौ पुरा प्राह % ब्रह्मा वेदविदां वरः ॥ BrP_216.65 ॥ सर्वतीर्थेषु यत् पुण्यं $ सर्वयज्ञेषु यत् फलम् & अमांसभक्षणे विप्रास् % तच् च तच् च च तत्समम् ॥ BrP_216.66 ॥ एवं सुखेन ते यान्ति $ यमलोकं च धार्मिकाः & दानव्रतपरा यानैर् % यत्र देवो रवेः सुतः ॥ BrP_216.67 ॥ दृष्ट्वा तान् धार्मिकान् देवः $ स्वयं संमानयेद् यमः & स्वागतासनदानेन % पाद्यार्घ्येण प्रियेण तु ॥ BrP_216.68 ॥ धन्या यूयं महात्मान $ आत्मनो हितकारिणः & येन दिव्यसुखार्थाय % भवद्भिः सुकृतं कृतम् ॥ BrP_216.69 ॥ इदं विमानम् आरुह्य $ दिव्यस्त्रीभोगभूषिताः & स्वर्गं गच्छध्वम् अतुलं % सर्वकामसमन्वितम् ॥ BrP_216.70 ॥ तत्र भुक्त्वा महाभोगान् $ अन्ते पुण्यपरिक्षयात् & यत् किंचिद् अल्पम् अशुभं % फलं तद् इह भोक्ष्यथ ॥ BrP_216.71 ॥ ये तु तं धर्मराजानं $ नराः पुण्यानुभावतः & पश्यन्ति सौम्यमनसं % पितृभूतम् इवात्मनः ॥ BrP_216.72 ॥ तस्माद् धर्मः सेवितव्यः $ सदा मुक्तिफलप्रदः & धर्माद् अर्थस् तथा कामो % मोक्षश् च परिकीर्त्यते ॥ BrP_216.73 ॥ धर्मो माता पिता भ्राता $ धर्मो नाथः सुहृत् तथा & धर्मः स्वामी सखा गोप्ता % तथा धाता च पोषकः ॥ BrP_216.74 ॥ धर्माद् अर्थो ऽर्थतः कामः $ कामाद् भोगः सुखानि च & धर्माद् ऐश्वर्यम् एकाग्र्यं % धर्मात् स्वर्गगतिः परा ॥ BrP_216.75 ॥ धर्मस् तु सेवितो विप्रास् $ त्रायते महतो भयात् & देवत्वं च द्विजत्वं च % धर्मात् प्राप्नोत्य् असंशयम् ॥ BrP_216.76 ॥ यदा च क्षीयते पापं $ नराणां पूर्वसंचितम् & तदैषां भजते बुद्धिर् % धर्मं चात्र द्विजोत्तमाः ॥ BrP_216.77 ॥ जन्मान्तरसहस्रेषु $ मानुष्यं प्राप्य दुर्लभम् & यो हि नाचरते धर्मं % भवेत् स खलु वञ्चितः ॥ BrP_216.78 ॥ कुत्सिता ये दरिद्राश् च $ विरूपा व्याधितास् तथा & परप्रेष्याश् च मूर्खाश् च % ज्ञेया धर्मविवर्जिताः ॥ BrP_216.79 ॥ ये हि दीर्घायुषः शूराः $ पण्डिता भोगिनो ऽर्थिनः & अरोगा रूपवन्तश् च % तैस् तु धर्मः पुरा कृतः ॥ BrP_216.80 ॥ एवं धर्मरता विप्रा $ गच्छन्ति गतिम् उत्तमाम् & अधर्मं सेवमानास् तु % तिर्यग्योनिं व्रजन्ति ते ॥ BrP_216.81 ॥ ये नरा नरकध्वंसि- $ वासुदेवम् अनुव्रताः & ते स्वप्ने ऽपि न पश्यन्ति % यमं वा नरकाणि वा ॥ BrP_216.82 ॥ अनादिनिधनं देवं $ दैत्यदानवदारणम् & ये नमन्ति नरा नित्यं % नहि पश्यन्ति ते यमम् ॥ BrP_216.83 ॥ कर्मणा मनसा वाचा $ ये ऽच्युतं शरणं गताः & न समर्थो यमस् तेषां % ते मुक्तिफलभागिनः ॥ BrP_216.84 ॥ ये जना जगतां नाथं $ नित्यं नारायणं द्विजाः & नमन्ति नहि ते विष्णोः % स्थानाद् अन्यत्र गामिनः ॥ BrP_216.85 ॥ न ते दूतान् न तन् मार्गं $ न यमं न च तां पुरीम् & प्रणम्य विष्णुं पश्यन्ति % नरकाणि कथंचन ॥ BrP_216.86 ॥ कृत्वापि बहुशः पापं $ नरा मोहसमन्विताः & न यान्ति नरकं नत्वा % सर्वपापहरं हरिम् ॥ BrP_216.87 ॥ शाठ्येनापि नरा नित्यं $ ये स्मरन्ति जनार्दनम् & ते ऽपि यान्ति तनुं त्यक्त्वा % विष्णुलोकम् अनामयम् ॥ BrP_216.88 ॥ अत्यन्तक्रोधसक्तो ऽपि $ कदाचित् कीर्तयेद् धरिम् & सो ऽपि दोषक्षयान् मुक्तिं % लभेच् चेदिपतिर् यथा ॥ BrP_216.89 ॥ {लोमहर्षण उवाच: } श्रुत्वैवं यममार्गं ते $ नरकेषु च यातनाम् & पप्रच्छुश् च पुनर् व्यासं % संशयं मुनिसत्तमाः ॥ BrP_217.1 ॥ {मुनय ऊचुः: } भगवन् सर्वधर्मज्ञ $ सर्वशास्त्रविशारद & मर्त्यस्य कः सहायो वै % पिता माता सुतो गुरुः ॥ BrP_217.2 ॥ ज्ञातिसंबन्धिवर्गश् च $ मित्रवर्गस् तथैव च & गृहं शरीरम् उत्सृज्य % këÂhalo«Âasamaæ जनाः \ गच्छन्त्य् अमुत्र लोके वै # कश् च तान् अनुगच्छति ॥ BrP_217.3 ॥ {व्यास उवाच: } एकः प्रसूयते विप्रा $ एक एव हि नश्यति & एकस् तरति दुर्गाणि % गच्छत्य् एकस् तु दुर्गतिम् ॥ BrP_217.4 ॥ असहायः पिता माता $ तथा भ्राता सुतो गुरुः & ज्ञातिसंबन्धिवर्गश् च % मित्रवर्गस् तथैव च ॥ BrP_217.5 ॥ मृतं शरीरम् उत्सृज्य $ këÂhalo«Âasamaæ जनाः & मुहूर्तम् इव रोदित्वा % ततो यान्ति पराङ्मुखाः ॥ BrP_217.6 ॥ तैस् तच् छरीरम् उत्सृष्टं $ धर्म एको ऽनुगच्छति & तस्माद् धर्मः सहायश् च % सेवितव्यः सदा नृभिः ॥ BrP_217.7 ॥ प्राणी धर्मसमायुक्तो $ गच्छेत् स्वर्गगतिं पराम् & तथैवाधर्मसंयुक्तो % नरकं चोपपद्यते ॥ BrP_217.8 ॥ तस्मात् पापागतैर् अर्थैर् $ नानुरज्येत पण्डितः & धर्म एको मनुष्याणां % सहायः परिकीर्तितः ॥ BrP_217.9 ॥ लोभान् मोहाद् अनुक्रोशाद् $ भयाद् वाथ बहुश्रुतः & नरः करोत्य् अकार्याणि % परार्थे लोभमोहितः ॥ BrP_217.10 ॥ धर्मश् चार्थश् च कामश् च $ त्रितयं जीवतः फलम् & एतत् त्रयम् अवाप्तव्यम् % अधर्मपरिवर्जितम् ॥ BrP_217.11 ॥ {मुनय ऊचुः: } श्रुतं भगवतो वाक्यं $ धर्मयुक्तं परं हितम् & शरीरनिचयं ज्ञातुं % बुद्धिर् नो ऽत्र प्रजायते ॥ BrP_217.12 ॥ मृतं शरीरं हि नृणां $ सूक्ष्मम् अव्यक्ततां गतम् & अचक्षुर्विषयं प्राप्तं % कथं धर्मो ऽनुगच्छति ॥ BrP_217.13 ॥ {व्यास उवाच: } पृथिवी वायुर् आकाशम् $ आपो ज्योतिर् मनोन्तरम् & बुद्धिर् आत्मा च सहिता % धर्मं पश्यन्ति नित्यदा ॥ BrP_217.14 ॥ प्राणिनाम् इह सर्वेषां $ साक्षिभूता दिवानिशम् & एतैश् च सह धर्मो हि % तं जीवम् अनुगच्छति ॥ BrP_217.15 ॥ त्वग् अस्थि मांसं शुक्रं च $ शोणितं च द्विजोत्तमाः & शरीरं वर्जयन्त्य् एते % जीवितेन विवर्जितम् ॥ BrP_217.16 ॥ ततो धर्मसमायुक्तः $ स जीवः सुखम् एधते & इहलोके परे चैव % किं भूयः कथयामि वः ॥ BrP_217.17 ॥ {मुनय ऊचुः: } तद् दर्शितं भगवता $ यथा धर्मो ऽनुगच्छति & एतत् तु ज्ञातुम् इच्छामः % कथं रेतः प्रवर्तते ॥ BrP_217.18 ॥ {व्यास उवाच: } अन्नम् अश्नन्ति ये देवाः $ शरीरस्था द्विजोत्तमाः & पृथिवी वायुर् आकाशम् % आपो ज्योतिर् मनस् तथा ॥ BrP_217.19 ॥ ततस् तृप्तेषु भो विप्रास् $ तेषु भूतेषु पञ्चसु & मनःषष्ठेषु शुद्धात्मा % रेतः संपद्यते महत् ॥ BrP_217.20 ॥ ततो गर्भः संभवति $ श्लेष्मा स्त्रीपुंसयोर् द्विजाः & एतद् वः सर्वम् आख्यातं % किं भूयः श्रोतुम् इच्छथ ॥ BrP_217.21 ॥ {मुनय ऊचुः: } आख्यातं नो भगवता $ गर्भः संजायते यथा & यथा जातस् तु पुरुषः % प्रपद्यते तद् उच्यताम् ॥ BrP_217.22 ॥ {व्यास उवाच: } आसन्नमात्रपुरुषस् $ तैर् भूतैर् अभिभूयते & विप्रयुक्तस् तु तैर् भूतैः % पुनर् यात्य् अपरां गतिम् ॥ BrP_217.23 ॥ स च भूतसमायुक्तः $ प्राप्नोति जीवम् एव हि & ततो ऽस्य कर्म पश्यन्ति % शुभं वा यदि वाशुभम् \ देवताः पञ्चभूतस्थाः # किं भूयः श्रोतुम् इच्छथ ॥ BrP_217.24 ॥ {मुनय ऊचुः: } त्वग् अस्थि मांसम् उत्सृज्य $ तैस् तु भूतैर् विवर्जितः & जीवः स भगवन् क्वस्थः % सुखदुःखे समश्नुते ॥ BrP_217.25 ॥ {व्यास उवाच: } जीवः कर्मसमायुक्तः $ शीघ्रं रेतःसमागतः & स्त्रीणां पुष्पं समासाद्य % ततः कालेन भो द्विजाः ॥ BrP_217.26 ॥ यमस्य पुरुषैः क्लेशो $ यमस्य पुरुषैर् वधः & दुःखं संसारचक्रं च % नरः क्लेशं च विन्दति ॥ BrP_217.27 ॥ इह लोके स तु प्राणी $ जन्मप्रभृति भो द्विजाः & सुकृतं कर्म वै भुङ्क्ते % धर्मस्य फलम् आश्रितः ॥ BrP_217.28 ॥ यदि धर्मं समायुज्य $ जन्मप्रभृति सेवते & ततः स पुरुषो भूत्वा % सेवते नित्यदा सुखम् ॥ BrP_217.29 ॥ अथान्तरान्तरं धर्मम् $ अधर्मम् उपसेवते & सुखस्यानन्तरं दुःखं % स जीवो ऽप्य् अधिगच्छति ॥ BrP_217.30 ॥ अधर्मेण समायुक्तो $ यमस्य विषयं गतः & महादुःखं समासाद्य % तिर्यग्योनौ प्रजायते ॥ BrP_217.31 ॥ कर्मणा येन येनेह $ यस्यां योनौ प्रजायते & जीवो मोहसमायुक्तस् % तन् मे शृणुत सांप्रतम् ॥ BrP_217.32 ॥ यद् एतद् उच्यते शास्त्रैः $ सेतिहासैश् च छन्दसि & यमस्य विषयं घोरं % मर्त्यलोकं प्रवर्तते ॥ BrP_217.33 ॥ इह स्थानानि पुण्यानि $ देवतुल्यानि भो द्विजाः & तिर्यग्योन्यतिरिक्तानि % गतिमन्ति च सर्वशः ॥ BrP_217.34 ॥ यमस्य भवने दिव्ये $ ब्रह्मलोकसमे गुणैः & कर्मभिर् नियतैर् बद्धो % जन्तुर् दुःखान्य् उपाश्नुते ॥ BrP_217.35 ॥ येन येन हि भावेन $ येन वै कर्मणा गतिम् & प्रयाति पुरुषो घोरां % तथा वक्ष्याम्य् अतः परम् ॥ BrP_217.36 ॥ अधीत्य चतुरो वेदान् $ द्विजो मोहसमन्वितः & पतितात् प्रतिगृह्याथ % खरयोनौ प्रजायते ॥ BrP_217.37 ॥ खरो जीवति वर्षाणि $ दश पञ्च च भो द्विजाः & खरो मृतो बलीवर्दः % सप्त वर्षाणि जीवति ॥ BrP_217.38 ॥ बलीवर्दो मृतश् चापि $ जायते ब्रह्मराक्षसः & ब्रह्मरक्षस् तु मासांस् त्रींस् % ततो जायेत ब्राह्मणः ॥ BrP_217.39 ॥ पतितं याजयित्वा तु $ कृमियोनौ प्रजायते & तत्र जीवति वर्षाणि % दश पञ्च च भो द्विजाः ॥ BrP_217.40 ॥ क्रिमिभावाद् विनिर्मुक्तस् $ ततो जायेत गर्दभः & गर्दभः पञ्च वर्षाणि % पञ्च वर्षाणि शूकरः ॥ BrP_217.41 ॥ कुक्कुटः पञ्च वर्षाणि $ पञ्च वर्षाणि जम्बुकः & श्वा वर्षम् एकं भवति % ततो जायेत मानवः ॥ BrP_217.42 ॥ उपाध्यायस्य यः पापं $ शिष्यः कुर्याद् अबुद्धिमान् & स जन्मानीह संसारे % त्रीन् आप्नोति न संशयः ॥ BrP_217.43 ॥ प्राक् श्वा भवति भो विप्रास् $ ततः क्रव्यात् ततः खरः & प्रेत्य च परिक्लिष्टेषु % पश्चाज् जायेत ब्राह्मणः ॥ BrP_217.44 ॥ मनसापि गुरोर् भार्यां $ यः शिष्यो याति पापकृत् & उदग्रान् प्रइति संसारान् % अधर्मेणेह चेतसा ॥ BrP_217.45 ॥ श्वयोनौ तु स संभूतस् $ त्रीणि वर्षाणि जीवति & तत्रापि निधनं प्राप्तः % क्रिमियोनौ प्रजायते ॥ BrP_217.46 ॥ कृमिभावम् अनुप्राप्तो $ वर्षम् एकं तु जीवति & ततस् तु निधनं प्राप्य % ब्रह्मयोनौ प्रजायते ॥ BrP_217.47 ॥ यदि पुत्रसमं शिष्यं $ गुरुर् हन्याद् अकारणम् & आत्मनः कामकारेण % सो ऽपि हिंस्रः प्रजायते ॥ BrP_217.48 ॥ पितरं मातरं चैव $ यस् तु पुत्रो ऽवमन्यते & सो ऽपि विप्रा मृतो जन्तुः % पूर्वं जायेत गर्दभः ॥ BrP_217.49 ॥ गर्दभत्वं तु संप्राप्य $ दश वर्षाणि जीवति & संवत्सरं तु कुम्भीरस् % ततो जायेत मानवः ॥ BrP_217.50 ॥ पुत्रस्य मातापितरौ $ यस्य रुष्टाव् उभाव् अपि & गुर्वपध्यानतः सो ऽपि % मृतो जायेत गर्दभः ॥ BrP_217.51 ॥ खरो जीवति मासांश् च $ दश चापि चतुर्दश & बिडालः सप्त मासांस् तु % ततो जायेत मानवः ॥ BrP_217.52 ॥ मातापितराव् आक्रुश्य $ सारीकः संप्रजायते & tìayitvà तु ताव् एव % जायते कच्छपो द्विजाः ॥ BrP_217.53 ॥ कच्छपो दश वर्षाणि $ त्रीणि वर्षाणि शल्यकः & व्यालो भूत्वा तु षण् मासांस् % ततो जायेत मानुषः ॥ BrP_217.54 ॥ भर्तृपिण्डम् उपाश्नीनो $ राजद्विष्टानि सेवते & सो ऽपि मोहसमापन्नो % मृतो जायेत वानरः ॥ BrP_217.55 ॥ वानरो दश वर्षाणि $ सप्त वर्षाणि मूषकः & श्वा च भूत्वा तु षण् मासांस् % ततो जायेत मानवः ॥ BrP_217.56 ॥ न्यासापहर्ता तु नरो $ यमस्य विषयं गतः & संसाराणां शतं गत्वा % कृमियोनौ प्रजायते ॥ BrP_217.57 ॥ तत्र जीवति वर्षाणि $ दश पञ्च च भो द्विजाः & दुष्कृतस्य क्षयं कृत्वा % ततो जायेत मानुषः ॥ BrP_217.58 ॥ असूयको नरश् चापि $ मृतो जायेत शार्ङ्गकः & विश्वासहर्ता च नरो % मीनो जायेत दुर्मतिः ॥ BrP_217.59 ॥ भूत्वा मीनो ऽष्ट वर्षाणि $ मृगो जायेत भो द्विजाः & मृगस् तु चतुरो मासांस् % ततश् छागः प्रजायते ॥ BrP_217.60 ॥ छागस् तु निधनं प्राप्य $ पूर्णे संवत्सरे ततः & कीटः संजायते जन्तुस् % ततो जायेत मानुषः ॥ BrP_217.61 ॥ धान्यान् यवांस् तिलान् mëÃn $ कुलित्थान् सर्षपांश् चणान् & कलायान् अथ मुद्गांश् च % गोधूमान् अतसीस् तथा ॥ BrP_217.62 ॥ सस्यान्य् अन्यानि हर्ता च $ मर्त्यो मोहाद् अचेतनः & संजायते मुनिश्रेष्ठा % मूषिको निरपत्रपः ॥ BrP_217.63 ॥ ततः प्रेत्य मुनिश्रेष्ठा $ मृतो जायेत शूकरः & शूकरो जातमात्रस् तु % रोगेण म्रियते पुनः ॥ BrP_217.64 ॥ श्वा ततो जायते मूकः $ कर्मणा तेन मानवः & भूत्वा श्वा पञ्च वर्षाणि % ततो जायेत मानवः ॥ BrP_217.65 ॥ परदाराभिमर्शं तु $ कृत्वा जायेत वै वृकः & श्वा ӭगालस् ततो गृध्रो % व्यालः कङ्को बकस् तथा ॥ BrP_217.66 ॥ भ्रातुर् भार्यां तु पापात्मा $ यो धर्षयति मोहितः & पुंस्कोकिलत्वम् आप्नोति % सो ऽपि संवत्सरं द्विजाः ॥ BrP_217.67 ॥ सखिभार्यां गुरोर् भार्यां $ राजभार्यां तथैव च & प्रधर्षयित्वा कामात्मा % मृतो जायेत शूकरः ॥ BrP_217.68 ॥ शूकरः पञ्च वर्षाणि $ दश वर्षाणि वै बकः & पिपीलिकस् तु मासांस् त्रीन् % कीटः स्यान् मासम् एव च ॥ BrP_217.69 ॥ एतान् आसाद्य संसारान् $ कृमियोनौ प्रजायते & तत्र जीवति मासांस् तु % कृमियोनौ चतुर्दश ॥ BrP_217.70 ॥ नरो ऽधर्मक्षयं कृत्वा $ ततो जायेत मानुषः & पूर्वं दत्त्वा तु यः कन्यां % द्वितीये दातुम् इच्छति ॥ BrP_217.71 ॥ सो ऽपि विप्रा मृतो जन्तुः $ क्रिमियोनौ प्रजायते & तत्र जीवति वर्षाणि % त्रयोदश द्विजोत्तमाः ॥ BrP_217.72 ॥ अधर्मसंक्षये मुक्तस् $ ततो जायेत मानुषः & देवकार्यम् अकृत्वा तु % पितृकार्यम् अथापि वा ॥ BrP_217.73 ॥ अनिर्वाप्य पितॄन् देवान् $ मृतो जायेत वायसः & वायसः शतवर्षाणि % ततो जायेत कुक्कुटः ॥ BrP_217.74 ॥ जायते व्यालकश् चापि $ मासं तस्मात् तु मानुषः & ज्येष्ठं पितृसमं चापि % भ्रातरं यो ऽवमन्यते ॥ BrP_217.75 ॥ सो ऽपि मृत्युम् उपागम्य $ क्रौञ्चयोनौ प्रजायते & क्रौञ्चो जीवति वर्षाणि % दश जायेत जीवकः ॥ BrP_217.76 ॥ ततो निधनम् आप्नोति $ मानुषत्वम् अवाप्नुयात् & वृषलो ब्राह्मणीं गत्वा % कृमियोनौ प्रजायते ॥ BrP_217.77 ॥ ततः संप्राप्य निधनं $ जायते शूकरः पुनः & शूकरो जातमात्रस् तु % रोगेण म्रियते द्विजाः ॥ BrP_217.78 ॥ श्वा च वै जायते mƬha÷ $ कर्मणा तेन भो द्विजाः & श्वा भूत्वा कृतकर्मासौ % जायते मानुषस् ततः ॥ BrP_217.79 ॥ तत्रापत्यं समुत्पाद्य $ मृतो जायेत मूषिकः & कृतघ्नस् तु मृतो विप्रा % यमस्य विषयं गतः ॥ BrP_217.80 ॥ यमस्य विषये क्रूरैर् $ बद्धः प्राप्नोति वेदनाम् & दण्डकं मुद्गरं शूलम् % अग्निदण्डं च दारुणम् ॥ BrP_217.81 ॥ असिपत्त्रवनं घोरं $ वालुकां कूटशाल्मलीम् & एताश् चान्याश् च बहवो % यमस्य विषयं गताः ॥ BrP_217.82 ॥ यातनाः प्राप्य घोरास् तु $ ततो याति च भो द्विजाः & संसारचक्रम् आसाद्य % क्रिमियोनौ प्रजायते ॥ BrP_217.83 ॥ क्रिमिर् भवति वर्षाणि $ दश पञ्च च भो द्विजाः & ततो गर्भं समासाद्य % तत्रैव म्रियते नरः ॥ BrP_217.84 ॥ ततो गर्भशतैर् जन्तुर् $ बहुशः संप्रपद्यते & संसारान् सुबहून् गत्वा % ततस् तिर्यक् प्रजायते ॥ BrP_217.85 ॥ ततो दुःखम् अनुप्राप्य $ बहुवर्षगणानि वै & स पुनर्भवसंयुक्तस् % ततः कूर्मः प्रजायते ॥ BrP_217.86 ॥ दधि हृत्वा बकश् चापि $ प्लवो मत्स्यान् असंस्कृतान् & चोरयित्वा तु दुर्बुद्धिर् % मधुदंशः प्रजायते ॥ BrP_217.87 ॥ फलं वा मूलकं हृत्वा $ पूपं वापि पिपीलिकः & चोरयित्वा तु निष्पावं % जायते फलमूषकः ॥ BrP_217.88 ॥ पायसं चोरयित्वा तु $ तित्तिरत्वम् अवाप्नुयात् & हृत्वा पिष्टमयं पूपं % कुम्भोलूकः प्रजायते ॥ BrP_217.89 ॥ अपो हृत्वा तु दुर्बुद्धिर् $ वायसो जायते नरः & कांस्यं हृत्वा तु दुर्बुद्धिर् % हारीतो जायते नरः ॥ BrP_217.90 ॥ राजतं भाजनं हृत्वा $ कपोतः संप्रजायते & हृत्वा तु käcanaæ भाण्डं % कृमियोनौ प्रजायते ॥ BrP_217.91 ॥ पत्त्रोर्णं चोरयित्वा तु $ कुररत्वं नियच्छति & कोशकारं ततो हृत्वा % नरो जायेत नर्तकः ॥ BrP_217.92 ॥ अंशुकं चोरयित्वा तु $ शुको जायेत मानवः & चोरयित्वा दुकूलं तु % मृतो हंसः प्रजायते ॥ BrP_217.93 ॥ क्रौञ्चः कार्पासिकं हृत्वा $ मृतो जायेत मानवः & चोरयित्वा नरः पट्टं % त्व् आविकं चैव भो द्विजाः ॥ BrP_217.94 ॥ क्षौमं च वस्त्रम् आहृत्य $ शशो जन्तुः प्रजायते & चूर्णं तु हृत्वा पुरुषो % मृतो जायेत बर्हिणः ॥ BrP_217.95 ॥ हृत्वा रक्तानि वस्त्राणि $ जायते जीवजीवकः & वर्णकादींस् तथा गन्धांश् % चोरयित्वेह मानवः ॥ BrP_217.96 ॥ चुच्छुन्दरित्वम् आप्नोति $ विप्रो लोभपरायणः & तत्र जीवति वर्षाणि % ततो दश च पञ्च च ॥ BrP_217.97 ॥ अधर्मस्य क्षयं कृत्वा $ ततो जायेत मानवः & चोरयित्वा पयश् चापि % बलाका संप्रजायते ॥ BrP_217.98 ॥ यस् तु चोरयते तैलं $ नरो मोहसमन्वितः & सो ऽपि विप्रा मृतो जन्तुस् % तैलपायी प्रजायते ॥ BrP_217.99 ॥ अशस्त्रं पुरुषं हत्वा $ सशस्त्रः पुरुषाधमः & अर्थार्थं यदि वा वैरी % मृतो जायेत वै खरः ॥ BrP_217.100 // खरो जीवति वर्षे द्वे $ ततः शस्त्रेण वध्यते & स मृतो मृगयोनौ तु % नित्योद्विग्नो ऽभिजायते ॥ BrP_217.101 // मृगो विध्येत शस्त्रेण $ गते संवत्सरे ततः & हतो मृगस् ततो मीनः % सो ऽपि जालेन बध्यते ॥ BrP_217.102 // मासे चतुर्थे संप्राप्ते $ श्वापदः संप्रजायते & श्वापदो दश वर्षाणि % द्वीपी वर्षाणि पञ्च च ॥ BrP_217.103 // ततस् तु निधनं प्राप्तः $ कालपर्यायचोदितः & अधर्मस्य क्षयं कृत्वा % मानुषत्वम् अवाप्नुयात् ॥ BrP_217.104 // वाद्यं हृत्वा तु पुरुषो $ लोमशः संप्रजायते & तथा पिण्याकसंमिश्रम् % अन्नं यश् चोरयेन् नरः ॥ BrP_217.105 // स जायते बभ्रुसटो $ दारुणो मूषिको नरः & दशन् वै मानुषान् नित्यं % पापात्मा स द्विजोत्तमाः ॥ BrP_217.106 // घृतं हृत्वा तु दुर्बुद्धिः $ काको मद्गुः प्रजायते & मत्स्यमांसम् अथो हृत्वा % काको जायेत मानवः ॥ BrP_217.107 // लवणं चोरयित्वा तु $ चिरिकाकः प्रजायते & विश्वासेन तु निक्षिप्तं % यो ऽपनिह्नोति मानवः ॥ BrP_217.108 // स गतायुर् नरस् तेन $ मत्स्ययोनौ प्रजायते & मत्स्ययोनिम् अनुप्राप्य % मृतो जायेत मानुषः ॥ BrP_217.109 // मानुषत्वम् अनुप्राप्य $ क्षीणायुर् उपजायते & पापानि तु नरः कृत्वा % तिर्यग् जायेत भो द्विजाः ॥ BrP_217.110 // न चात्मनः प्रमाणं तु $ धर्मं जानाति किंचन & ये पापानि नराः कृत्वा % निरस्यन्ति व्रतैः सदा ॥ BrP_217.111 // सुखदुःखसमायुक्ता $ व्याधिमन्तो भवन्त्य् उत & असंवीताः प्रजायन्ते % म्लेच्छाश् चापि न संशयः ॥ BrP_217.112 // नराः पापसमाचारा $ लोभमोहसमन्विताः & वर्जयन्ति हि पापानि % जन्मप्रभृति ये नराः ॥ BrP_217.113 // अरोगा रूपवन्तश् च $ धनिनस् ते भवन्त्य् उत & स्त्रियो ऽप्य् एतेन कल्पेन % कृत्वा पापम् अवाप्नुयुः ॥ BrP_217.114 // एतेषाम् एव पापानां $ भार्यात्वम् उपयान्ति ताः & प्रायेण हरणे दोषाः % सर्व एव प्रकीर्तिताः ॥ BrP_217.115 // एतद् वै लेशमात्रेण $ कथितं वो द्विजर्षभाः & अपरस्मिन् कथायोगे % भूयः श्रोष्यथ भो द्विजाः ॥ BrP_217.116 // एतन् मया महाभागा $ ब्रह्मणो वदतः पुरा & सुरर्षीणां श्रुतं मध्ये % पृष्टं चापि यथा तथा ॥ BrP_217.117 // मयापि तुभ्यं कार्त्स्न्येन $ यथावद् अनुवर्णितम् & एतच् छ्रुत्वा मुनिश्रेष्ठा % धर्मे कुरुत मानसम् ॥ BrP_217.118 // {मुनय ऊचुः: } अधर्मस्य गतिर् ब्रह्मन् $ कथिता नस् त्वयानघ & धर्मस्य च गतिं श्रोतुम् % इच्छामो वदतां वर ॥ BrP_218.1 ॥ कृत्वा पापानि कर्माणि $ कथं यान्त्य् अशुभां गतिम् & कर्मणा च कृतेनेह % केन यान्ति शुभां गतिम् ॥ BrP_218.2 ॥ {व्यास उवाच: } कृत्वा पापानि कर्माणि $ त्व् अधर्मवशम् आगतः & मनसा विपरीतेन % निरयं प्रतिपद्यते ॥ BrP_218.3 ॥ मोहाद् अधर्मं यः कृत्वा $ पुनः समनुतप्यते & मनःसमाधिसंयुक्तो % न स सेवेत दुष्कृतम् ॥ BrP_218.4 ॥ यदि विप्राः कथयते $ विप्राणां धर्मवादिनाम् & ततो ऽधर्मकृतात् क्षिप्रम् % अपराधात् प्रमुच्यते ॥ BrP_218.5 ॥ यथा यथा नरः सम्यग् $ अधर्मम् anubhëate & समाहितेन मनसा % विमुञ्चति तथा तथा ॥ BrP_218.6 ॥ यथा यथा मनस् तस्य $ दुष्कृतं कर्म गर्हते & तथा तथा शरीरं तु % तेनाधर्मेण मुच्यते ॥ BrP_218.7 ॥ भुजंग इव निर्मोकान् $ pÆrvabhuktä जहाति तान् & दत्त्वा विप्रस्य दानानि % विविधानि समाहितः ॥ BrP_218.8 ॥ मनःसमाधिसंयुक्तः $ स्वर्गतिं प्रतिपद्यते & दानानि तु प्रवक्ष्यामि % यानि दत्त्वा द्विजोत्तमाः ॥ BrP_218.9 ॥ नरः कृत्वाप्य् अकार्याणि $ ततो धर्मेण युज्यते & सर्वेषाम् एव दानानाम् % अन्नं श्रेष्ठम् उदाहृतम् ॥ BrP_218.10 ॥ सर्वम् अन्नं प्रदातव्यम् $ ऋजुना धर्मम् इच्छता & प्राणा ह्य् अन्नं मनुष्याणां % तस्माज् जन्तुः प्रजायते ॥ BrP_218.11 ॥ अन्ने प्रतिष्ठिता लोकास् $ तस्माद् अन्नं प्रशस्यते & अन्नम् एव प्रशंसन्ति % देवर्षिपितृमानवाः ॥ BrP_218.12 ॥ अन्नस्य हि प्रदानेन $ स्वर्गम् आप्नोति मानवः & न्यायलब्धं प्रदातव्यं % द्विजातिभ्यो ऽन्नम् उत्तमम् ॥ BrP_218.13 ॥ स्वाध्यायसमुपेतेभ्यः $ प्रहृष्टेनान्तरात्मना & यस्य त्व् अन्नम् उपाश्नन्ति % ब्राह्मणाश् च सकृद् दश ॥ BrP_218.14 ॥ हृष्टेन मनसा दत्तं $ न स तिर्यग्गतिर् भवेत् & ब्राह्मणानां सहस्राणि % दशाभोज्य द्विजोत्तमाः ॥ BrP_218.15 ॥ नरो ऽधर्मात् प्रमुच्येत $ पापेष्व् अभिरतः सदा & भैक्षेणान्नं समाहृत्य % विप्रो वेदपुरस्कृतः ॥ BrP_218.16 ॥ स्वाध्यायनिरते विप्रे $ दत्त्वेह सुखम् एधते & अहिंसन् ब्राह्मणस्वानि % न्यायेन परिपाल्य च ॥ BrP_218.17 ॥ क्षत्रियस् तरसा प्राप्तम् $ अन्नं यो वै प्रयच्छति & द्विजेभ्यो वेदमुख्येभ्यः % प्रयतः सुसमाहितः ॥ BrP_218.18 ॥ तेनापोहति धर्मात्मा $ दुष्कृतं कर्म भो द्विजाः & षड्भागपरिशुद्धं च % कृषेर् भागम् उपार्जितम् ॥ BrP_218.19 ॥ वैश्यो ददद् द्विजातिभ्यः $ पापेभ्यः परिमुच्यते & अवाप्य प्राणसंदेहं % कार्कश्येन समार्जितम् ॥ BrP_218.20 ॥ अन्नं दत्त्वा द्विजातिभ्यः $ शूद्रः पापात् प्रमुच्यते & औरसेन बलेनान्नम् % अर्जयित्वा विहिंसकः ॥ BrP_218.21 ॥ यः प्रयच्छति विप्रेभ्यो $ न स दुर्गाणि सेवते & न्यायेनावाप्तम् अन्नं तु % नरो हर्षसमन्वितः ॥ BrP_218.22 ॥ द्विजेभ्यो वेदवृद्धेभ्यो $ दत्त्वा पापात् प्रमुच्यते & अन्नम् ऊर्जस्करं लोके % दत्त्वोर्जस्वी भवेन् नरः ॥ BrP_218.23 ॥ सतां पन्थानम् आवृत्य $ सर्वपापैः प्रमुच्यते & दानविद्भिः कृतः पन्था % येन यान्ति मनीषिणः ॥ BrP_218.24 ॥ तेष्व् अप्य् अन्नस्य दातारस् $ तेभ्यो धर्मः सनातनः & सर्वावस्थं मनुष्येण % न्यायेनान्नम् उपार्जितम् ॥ BrP_218.25 ॥ कार्यान् न्यायागतं नित्यम् $ अन्नं हि परमा गतिः & अन्नस्य हि प्रदानेन % नरो याति परां गतिम् ॥ BrP_218.26 ॥ सर्वकामसमायुक्तः $ प्रेत्य चाप्य् अश्नुते सुखम् & एवं पुण्यसमायुक्तो % नरः पापैः प्रमुच्यते ॥ BrP_218.27 ॥ तस्माद् अन्नं प्रदातव्यम् $ अन्यायपरिवर्जितम् & यस् तु प्राणाहुतीपूर्वम् % अन्नं भुङ्क्ते गृही सदा ॥ BrP_218.28 ॥ अवन्ध्यं दिवसं कुर्याद् $ अन्नदानेन मानवः & भोजयित्वा शतं नित्यं % नरो वेदविदां वरम् ॥ BrP_218.29 ॥ न्यायविद्धर्मविदुषाम् $ इतिहासविदां तथा & न याति नरकं घोरं % संसारं न च सेवते ॥ BrP_218.30 ॥ सर्वकामसमायुक्तः $ प्रेत्य चाप्य् अश्नुते सुखम् & एवं कर्मसमायुक्तो % रमते विगतज्वरः ॥ BrP_218.31 ॥ रूपवान् कीर्तिमांश् चैव $ धनवांश् चोपजायते & एतद् वः सर्वम् आख्यातम् % अन्नदानफलं महत् \ मूलम् एतत् तु धर्माणां # प्रदानानां च भो द्विजाः ॥ BrP_218.32 ॥ {मुनय ऊचुः: } परलोकगतानां तु $ स्वकर्मस्थानवासिनाम् & तेषां श्राद्धं कथं ज्ञेयं % पुत्रैश् चान्यैश् च बन्धुभिः ॥ BrP_219.1 ॥ {व्यास उवाच: } नमस्कृत्य जगन्नाथं $ वाराहं लोकभावनम् & शृणुध्वं संप्रवक्ष्यामि % श्राद्धकल्पं यथोदितम् ॥ BrP_219.2 ॥ पुरा कोकाजले मग्नान् $ पितॄन् उद्धृतवान् विभुः & श्राद्धं कृत्वा तदा देवो % यथा तत्र द्विजोत्तमाः ॥ BrP_219.3 ॥ {मुनय ऊचुः: } किमर्थं ते तु कोकायां $ निमग्नाः पितरो ऽम्भसि & कथं तेनोद्धृतास् ते वै % वाराहेण द्विजोत्तम ॥ BrP_219.4 ॥ तस्मिन् कोकामुखे तीर्थे $ भुक्तिमुक्तिफलप्रदे & श्रोतुम् इच्छामहे ब्रूहि % परं कौतूहलं हि नः ॥ BrP_219.5 ॥ {व्यास उवाच: } त्रेताद्वापरयोः संधौ $ पितरो दिव्यमानुषाः & पुरा मेरुगिरेः पृष्ठे % विश्वैर् देवैः सह स्थिताः ॥ BrP_219.6 ॥ तेषां समुपविष्टानां $ पितॄणां सोमसंभवा & कन्या कान्तिमती दिव्या % पुरतः präjali÷ स्थिता \ ताम् ऊचुः पितरो दिव्या # ये तत्रासन् समागताः ॥ BrP_219.7 ॥ {पितर ऊचुः: } कासि भद्रे प्रभुः को वा $ भवत्या वक्तुम् अर्हसि ॥* BrP_219.8 ॥ {व्यास उवाच: } सा प्रोवाच पितॄन् देवान् $ कला चान्द्रमसीति ह & प्रभुत्वे भवताम् एव % वरयामि यदीच्छथ ॥ BrP_219.9 ॥ ऊर्जा नामास्ति प्रथमं $ स्वधा च तदनन्तरम् & भवद्भिश् चाद्यैव कृतं % नाम कोकेति भावितम् ॥ BrP_219.10 ॥ ते हि तस्या वचः श्रुत्वा $ पितरो दिव्यमानुषाः & तस्या मुखं निरीक्षन्तो % न तृप्तिम् अधिजग्मिरे ॥ BrP_219.11 ॥ विश्वेदेवाश् च tä ज्ञात्वा $ कन्यामुखनिरीक्षकान् & योगच्युतान् निरीक्ष्यैव % विहाय त्रिदिवं गताः ॥ BrP_219.12 ॥ भगवान् अपि शीतांशुर् $ ऊर्जां नापश्यद् आत्मजाम् & समाकुलमना दध्यौ % क्व गतेति महायशाः ॥ BrP_219.13 ॥ स विवेद तदा सोमः $ प्राप्तां पितॄंश् च कामतः & तैश् चावलोकितां हार्दात् % स्वीकृतां च तपोबलात् ॥ BrP_219.14 ॥ ततः क्रोधपरीतात्मा $ pit̤ शशधरो द्विजाः & शशाप निपतिष्यध्वं % योगभ्रष्टा विचेतसः ॥ BrP_219.15 ॥ यस्माद् अदत्तां मत्कन्यां $ कामयध्वं सुबालिशाः & यस्माद् धृतवती चेयं % पतीन् पितृमती सती ॥ BrP_219.16 ॥ स्वतन्त्रा धर्मम् उत्सृज्य $ तस्माद् भवतु निम्नगा & कोकेति प्रथिता लोके % शिशिराद्रिसमाश्रिता ॥ BrP_219.17 ॥ इत्थं शप्ताश् चन्द्रमसा $ पितरो दिव्यमानुषाः & योगभ्रष्टा निपतिता % हिमवत्पादभूतले ॥ BrP_219.18 ॥ ऊर्जा तत्रैव पतिता $ गिरिराजस्य विस्तृते & प्रस्थे तीर्थं समासाद्य % सप्तसामुद्रम् उत्तमम् ॥ BrP_219.19 ॥ कोका नाम ततो वेगान् $ नदी तीर्थशताकुला & प्लावयन्ती गिरेः शृङ्गं % सर्पणात् तु सरित् स्मृता ॥ BrP_219.20 ॥ अथ ते पितरो विप्रा $ योगहीना महानदीम् & ददृशुः शीतसलिलां % न विदुस् तां सुलोचनाम् ॥ BrP_219.21 ॥ ततस् तु girirì दृष्ट्वा $ पितॄंस् तांस् तु क्षुधार्दितान् & बदरीम् आदिदेशाथ % धेनुं चैकां मधुस्रवाम् ॥ BrP_219.22 ॥ क्षीरं मधु च तद् दिव्यं $ कोकाम्भो बदरीफलम् & इदं गिरिवरेणैषां % पोषणाय निरूपितम् ॥ BrP_219.23 ॥ तया वृत्त्या तु वसतां $ पितॄणां मुनिसत्तमाः & दश वर्षसहस्राणि % ययुर् एकम् अहो यथा ॥ BrP_219.24 ॥ एवं लोके विपितरि $ तथैव विगतस्वधे & दैत्या बभूवुर् बलिनो % यातुधानाश् च राक्षसाः ॥ BrP_219.25 ॥ ते तान् पितृगणान् दैत्या $ यातुधानाश् च वेगिताः & विश्वैर् देवैर् विरहितान् % सर्वतः समुपाद्रवन् ॥ BrP_219.26 ॥ दैतेयान् यातुधानांश् च $ दृष्ट्वैवापततो द्विजाः & कोकातटस्थाम् उत्तुङ्गां % शिलां ते जगृहू रुषा ॥ BrP_219.27 ॥ गृहीतायां शिलायां तु $ कोका वेगवती पितॄन् & छादयाम् आस तोयेन % प्लावयन्ती हिमाचलम् ॥ BrP_219.28 ॥ पितॄन् अन्तर्हितान् दृष्ट्वा $ दैतेया राक्षसास् तथा & विभीतकं समारुह्य % निराहारास् तिरोहिताः ॥ BrP_219.29 ॥ सलिलेन विषीदन्तः $ पितरः क्षुद्भ्रमातुराः & विषीदमानम् आत्मानं % समीक्ष्य सलिलाशयाः \ जगुर् जनार्दनं देवं # पितरः शरणं हरिम् ॥ BrP_219.30 ॥ {पितर ऊचुः: } जयस्व गोविन्द जगन्निवास BrP_219.31a जयो ऽस्तु नः केशव ते प्रसादात् BrP_219.31b जनार्दनास्मान् सलिलान्तरस्थान् BrP_219.31c उद्धर्तुम् अर्हस्य् अनघप्रताप BrP_219.31d निशाचरैर् दारुणदर्शनैः प्रभो BrP_219.32a वरेण्य वैकुण्ठ वराह विष्णो BrP_219.32b नारायणाशेषमहेश्वरेश BrP_219.32c प्रयाहि bhÅtä जय पद्मनाभ BrP_219.32d उपेन्द्र योगिन् मधुकैटभघ्न BrP_219.33a विष्णो अनन्ताच्युत वासुदेव BrP_219.33b श्रीशार्ङ्गचक्राम्बुजशङ्खपाणे BrP_219.33c रक्षस्व देवेश्वर राक्षसेभ्यः BrP_219.33d त्वं पिता जगतः शंभो $ नान्यः शक्तः प्रबाधितुम् & निशाचरगणं भीमम् % अतस् त्वां शरणं गताः ॥ BrP_219.34 ॥ त्वन्नामसंकीर्तनतो निशाचरा BrP_219.35a द्रवन्ति भूतान्य् अपयान्ति चारयः BrP_219.35b नाशं तथा संप्रति यान्ति विष्णो BrP_219.35c धर्मादि सत्यं भवतीह मुख्यम् BrP_219.35d {व्यास उवाच: } इत्थं स्तुतः स पितृभिर् धरणीधरस् तु BrP_219.36a तुष्टस् तदाविष्कृतदिव्यमूर्तिः BrP_219.36b कोकामुखे पितृगणं सलिले निमग्नं BrP_219.36c देवो ददर्श शिरसाथ शिलां वहन्तम् BrP_219.36d तं दृष्ट्वा सलिले मग्नं $ क्रोडरूपी जनार्दनः & भीतं पितृगणं विष्णुर् % उद्धर्तुं मतिर् आदधे ॥ BrP_219.37 ॥ दंष्ट्राग्रेण समाहत्य $ शिलां चिक्षेप शूकरः & पितॄन् आदाय च विभुर् % उज्जहार शिलातलात् ॥ BrP_219.38 ॥ वराहदंष्ट्रासंलग्नाः $ पितरः कनकोज्ज्वलाः & कोकामुखे गतभयाः % कृता देवेन विष्णुना ॥ BrP_219.39 ॥ उद्धृत्य च पितॄन् देवो $ विष्णुतीर्थे तु शूकरः & ददौ समाहितस् तेभ्यो % विष्णुर् लोहार्गले जलम् ॥ BrP_219.40 ॥ ततः स्वरोमसंभूतान् $ कुशान् आदाय केशवः & स्वेदोद्भवांस् तिलांश् चैव % चक्रे चोल्मुकम् उत्तमम् ॥ BrP_219.41 ॥ ज्योतिः सूर्यप्रभं कृत्वा $ पात्रं तीर्थं च कामिकम् & स्थितः कोटिवटस्याधो % वारि गङ्गाधरं शुचि ॥ BrP_219.42 ॥ तुङ्गकूटात् समादाय $ यज्ञीयान् ओषधीरसान् & मधुक्षीररसान् गन्धान् % पुष्पधूपानुलेपनान् ॥ BrP_219.43 ॥ आदाय धेनुं सरसो $ रत्नान्य् आदाय चार्णवात् & दंष्ट्रयोल्लिख्य धरणीम् % अभ्युक्ष्य सलिलेन च ॥ BrP_219.44 ॥ घर्मोद्भवेनोपलिप्य $ कुशैर् उल्लिख्य तां पुनः & परिणीयोल्मुकेनैनाम् % अभ्युक्ष्य च पुनः पुनः ॥ BrP_219.45 ॥ कुशान् आदाय प्रागग्रांल् $ लोमकूपान्तरस्थितान् & ऋषीन् आहूय पप्रच्छ % करिष्ये पितृतर्पणम् ॥ BrP_219.46 ॥ तैर् अप्य् उक्ते कुरुष्वेति $ विश्वान् देवांस् ततो विभुः & आहूय मन्त्रतस् तेषां % विष्टराणि ददौ प्रभुः ॥ BrP_219.47 ॥ आहूय मन्त्रतस् तेषां $ वेदोक्तविधिना हरिः & अक्षतैर् दैवतारक्षां % चक्रे चक्रगदाधरः ॥ BrP_219.48 ॥ अक्षतास् तु यवौषध्यः $ सर्वदेवांशसंभवाः & रक्षन्ति सर्वत्र दिशो % रक्षार्थं निर्मिता हि ते ॥ BrP_219.49 ॥ देवदानवदैत्येषु $ यक्षरक्षःसु चैव हि & नहि कश्चित् क्षयं तेषां % कर्तुं शक्तश् चराचरे ॥ BrP_219.50 ॥ न केनचित् कृतं यस्मात् $ तस्मात् ते ह्य् अक्षताः कृताः & देवानां ते हि रक्षार्थं % नियुक्ता विष्णुना पुरा ॥ BrP_219.51 ॥ कुशगन्धयवैः पुष्पैर् $ अर्घ्यं कृत्वा च शूकरः & विश्वेभ्यो देवेभ्य इति % ततस् तान् पर्यपृच्छत ॥ BrP_219.52 ॥ पितॄन् आवाहयिष्यामि $ ये दिव्या ये च मानुषाः & आवाहयस्वेति च तैर् % उक्तस् त्व् आवाहयेच् छुचिः ॥ BrP_219.53 ॥ श्लिष्टमूलाग्रदर्भांस् तु $ सतिलान् वेद वेदवित् & जानाव् आरोप्य हस्तं तु % ददौ सव्येन चासनम् ॥ BrP_219.54 ॥ तथैव जानुसंस्थेन $ करेणैकेन तान् पितॄन् & वाराहः पितृविप्राणाम् % आयान्तु न इतीरयन् ॥ BrP_219.55 ॥ अपहतेत्य् उवाचैव $ रक्षणं चापसव्यतः & कृत्वा चावाहनं चक्रे % पितॄणां नामगोत्रतः ॥ BrP_219.56 ॥ तत् पितरो मनोजरान् $ आगच्छत इतीरयन् & संवत्सरैर् इत्य् उदीर्य % ततो ऽर्घ्यं तेषु विन्यसेत् ॥ BrP_219.57 ॥ यास् तिष्ठन्त्य् अमृता वाचो $ यन् मैति च पितुः पितुः & यन् मे पितामहाइत्य् एवं % ददाव् अर्घ्यं पितामह ॥ BrP_219.58 ॥ यन् मे प्रपितामहाइति $ ददौ च प्रपितामहे & कुशगन्धतिलोन्मिश्रं % सपुष्पम् अपसव्यतः ॥ BrP_219.59 ॥ तद्वन् मातामहेभ्यस् तु $ विधिं चक्रे जनार्दनः & तान् अर्च्य भूयो गन्धाद्यैर् % धूपं दत्त्वा तु भक्तितः ॥ BrP_219.60 ॥ आदित्या वसवो रुद्रा $ इत्य् उच्चार्य जगत्प्रभुः & ततश् चान्नं समादाय % सर्पिस्तिलकुशाकुलम् ॥ BrP_219.61 ॥ विधाय पात्रे तच् चैव $ पर्यपृच्छत् ततो मुनीन् & अग्नौ करिष्य इति तैः % कुरुष्वेति च चोदितः ॥ BrP_219.62 ॥ आहुतित्रितयं दद्यात् $ सोमायाग्नेर् यमाय च & ये मामकाइति च जपेद् % यजुःसप्तकम् अच्युतम् ॥ BrP_219.63 ॥ हुतावशिष्टं च ददौ $ नामगोत्रसमन्वितम् & त्रिर् आहुतिकम् एकैकं % पितरं तु प्रति द्विजाः ॥ BrP_219.64 ॥ अतो ऽवशिष्टम् अन्नाद्यं $ पिण्डपात्रे तु निक्षिपेत् & ततो ऽन्नं सरसं स्वादु % ददौ पायसपूर्वकम् ॥ BrP_219.65 ॥ प्रत्यग्रम् एकदा स्विन्नम् $ अपर्युषितम् उत्तमम् & अल्पशाकं बहुफलं % षड्रसम् अमृतोपमम् ॥ BrP_219.66 ॥ यद् ब्राह्मणेषु प्रददौ $ पिण्डपात्रे पितॄंस् तथा & वेदपूर्वं पितृस्वन्नम् % आज्यप्लुतं मधूक्षितम् ॥ BrP_219.67 ॥ मन्त्रितं पृथिवीत्य् एवं $ मधुवातातृचं जगौ & भुञ्जानेषु तु विप्रेषु % जपन् वै मन्त्रपञ्चकम् ॥ BrP_219.68 ॥ यत् ते प्रकारम् आरभ्य $ नाधिकं ते ततो जगौ & त्रिमधु त्रिसुपर्णं च % बृहदारण्यकं तथा ॥ BrP_219.69 ॥ जजाप वैषां जाप्यं तु $ सूक्तं सौरं सपौरुषम् & भुक्तवत्सु च विप्रेषु % पृष्ट्वा तृप्ता स्थ इत्य् उत ॥ BrP_219.70 ॥ तृप्ताः स्मेति सकृत् तोयं $ ददौ मौनविमोचनम् & पिण्डपात्रं समादाय % च्छायायै प्रददौ ततः ॥ BrP_219.71 ॥ सा तद् अन्नं द्विधा कृत्वा $ त्रिधैकैकम् अथाकरोत् & वाराहो भूम् अथोल्लिख्य % समाच्छाद्य कुशैर् अपि ॥ BrP_219.72 ॥ दक्षिणाग्रान् कुशान् कृत्वा $ तेषाम् उपरि चासनम् & सतिलेषु समूलेषु % कुशेष्व् एव तु संश्रयः ॥ BrP_219.73 ॥ गन्धपुष्पादिकं कृत्वा $ ततः पिण्डं तु भक्तितः & पृथिवी दधीर् इत्य् उक्त्वा % ततः पिण्डं प्रदत्तवान् ॥ BrP_219.74 ॥ पितामहाः प्रपितामहास् $ तथेति चान्तरिक्षतः & मातामहानाम् अप्य् एवं % ददौ पिण्डान् स शूकरः ॥ BrP_219.75 ॥ पिण्डनिर्वापणोच्छिष्टम् $ अन्नं लेपभुजेष्व् अदात् & एतद् वः पितर् इत्य् उक्त्वा % ददौ वासांसि भक्तितः ॥ BrP_219.76 ॥ द्व्यङ्गुलजानि शुक्लानि $ धौतान्य् अभिनवानि च & गन्धपुष्पादिकं दत्त्वा % कृत्वा चैषां प्रदक्षिणाम् ॥ BrP_219.77 ॥ आचम्याचामयेद् विप्रान् $ पैत्रान् आदौ ततः सुरान् & ततस् त्व् अभ्युक्ष्य तां भूमिं % दत्त्वापः सुमनोक्षतान् ॥ BrP_219.78 ॥ सतिलाम्बु पितृष्व् आदौ $ दत्त्वा देवेषु साक्षतम् & अक्षय्यं नस् त्व् इति पितॄन् % प्रीयताम् इति देवताः ॥ BrP_219.79 ॥ प्रीणयित्वा परावृत्य $ त्रिर् जपेच् चाघमर्षणम् & ततो निवृत्य तु जपेद् % यन् मे नाम इतीरयन् ॥ BrP_219.80 ॥ गृहान् नः पितरो दत्त $ धनधान्यप्रपूरितान् & अर्घ्यपात्राणि पिण्डानाम् % अन्तरे स पवित्रकान् ॥ BrP_219.81 ॥ निक्षिप्योर्जं वहन्तीति $ कोकातोयम् अथो ऽजपत् & हिमक्षीरं मधुतिलान् % पितॄणां तर्पणं ददौ ॥ BrP_219.82 ॥ स्वस्तीत्य् उक्ते पैतृकैस् तु $ सोराह्ने प्नावतर्पयन् & रजतं दक्षिणां दत्त्वा % विप्रान् देवो गदाधरः ॥ BrP_219.83 ॥ संविभागं मनुष्येभ्यो $ ददौ स्वद् इति चाब्रुवन् & कश्चित् संपन्नम् इत्य् उक्त्वा % प्रत्युक्तस् तैर् द्विजोत्तमाः ॥ BrP_219.84 ॥ अभिरम्यताम् इत्य् उवाच $ procus te ऽभिरताः स्म वै & शिष्टम् अन्नं च पप्रच्छ % तैर् इष्टैः सह चोदितः ॥ BrP_219.85 ॥ पाणाव् आदाय तान् विप्रान् $ कुर्याद् अनुगतस् तदा & वाजे वाजे इति पठन् % बहिर् वेदि विनिर्गतः ॥ BrP_219.86 ॥ कोटितीर्थजलेनासाव् $ अपसव्यं समुत्क्षिपन् & अलग्नान् विपुलान् वालान् % प्रार्थयाम् आस चाशिषम् ॥ BrP_219.87 ॥ दातारो नो ऽभिवर्धन्तां $ तैस् तथेति समीरितः & प्रदक्षिणम् उपावृत्य % कृत्वा पादाभिवादनम् ॥ BrP_219.88 ॥ आसनानि ददौ चैषां $ छादयाम् आस शूकरः & विश्राम्यतां प्रविश्याथ % पिण्डं जग्राह मध्यमम् ॥ BrP_219.89 ॥ छायामयी मही पत्नी $ तस्यै पिण्डम् अदात् प्रभुः & आधत्त पितरो गर्भम् % इत्य् उक्त्वा सापि रूपिणी ॥ BrP_219.90 ॥ पिण्डं गृहीत्वा विप्राणां $ चक्रे पादाभिवन्दनम् & विसर्जनं पितॄणां स % कर्तुकामश् च शूकरः ॥ BrP_219.91 ॥ कोका च पितरश् चैव $ प्रोचुः स्वार्थकरं वचः & शप्ताश् च भगवन् पूर्वं % दिवस्था हिमभानुना ॥ BrP_219.92 ॥ योगभ्रष्टा भविष्यध्वं $ सर्व एव दिवश् च्युताः & तद् एवं भवता त्राताः % प्रविशन्तो रसातलम् ॥ BrP_219.93 ॥ योगभ्रष्टांश् च विश्वेशास् $ तत्यजुर् योगरक्षिणः & तत् ते भूयो ऽभिरक्षन्तु % विश्वे देवा हि नः सदा ॥ BrP_219.94 ॥ स्वर्गं यास्यामश् च विभो $ प्रसादात् तव शूकर & सोमो ऽधिदेवो ऽस्माकं च % भवत्व् अच्युत योगधृक् ॥ BrP_219.95 ॥ योगाधारस् तथा सोमस् $ त्रायते न कदाचन & दिवि भूमौ सदा वासो % भवत्व् अस्मासु योगतः ॥ BrP_219.96 ॥ अन्तरिक्षे च केषांचिन् $ मासं पुष्टिस् तथास्तु नः & ऊर्जा चेयं हि नः पत्नी % स्वधानाम्ना तु विश्रुता ॥ BrP_219.97 ॥ भवत्व् एषैव yogìhyà $ योगमाता च खेचरी & इत्य् एवम् उक्तः पितृभिर् % वाराहो भूतभावनः ॥ BrP_219.98 ॥ प्रोवाचाथ पितॄन् विष्णुस् $ तां च कोकां महानदीम् & यद् उक्तं तु भवद्भिर् मे % सर्वम् एतद् भविष्यति ॥ BrP_219.99 ॥ यमो ऽधिदेवो भवतां $ सोमः स्वाध्याय ईरितः & अधियज्ञस् तथैवाग्निर् % भवतां कल्पना त्व् इयम् ॥ BrP_219.100 // अग्निर् वायुश् च सूर्यश् च $ स्थानं हि भवताम् इति & ब्रह्मा विष्णुश् च रुद्रश् च % भवताम् अधिपूरुषाः ॥ BrP_219.101 // आदित्या वसवो रुद्रा $ भवतां मूर्तयस् त्व् इमाः & योगिनो योगदेहाश् च % योगधाराश् च सुव्रताः ॥ BrP_219.102 // कामतो विचरिष्यध्वं $ फलदाः सर्वजन्तुषु & स्वर्गस्थान् नरकस्थांश् च % भूमिस्थांश् च चराचरान् ॥ BrP_219.103 // निजयोगबलेनैवा- $ प्याययिष्यध्वम् उत्तमाः & इयम् ऊर्जा शशिसुता % कीलालमधुविग्रहा ॥ BrP_219.104 // भविष्यति महाभागा $ दक्षस्य दुहिता स्वधा & तत्रेयं भवतां पत्नी % भविष्यति वरानना ॥ BrP_219.105 // कोकानदीति विख्याता $ गिरिराजसमाश्रिता & तीर्थकोटिमहापुण्या % मद्रूपपरिपालिता ॥ BrP_219.106 // अस्याम् अद्य प्रभृति वै $ निवत्स्याम्य् अघनाशकृत् & वराहदर्शनं पुण्यं % पूजनं भुक्तिमुक्तिदम् ॥ BrP_219.107 // कोकासलिलपानं च $ महापातकनाशनम् & तीर्थेष्व् आप्लवनं पुण्यम् % उपवासश् च स्वर्गदः ॥ BrP_219.108 // दानम् अक्षय्यम् उदितं $ जन्ममृत्युजरापहम् & माघे मास्य् असिते पक्षे % भवद्भिर् उडुपक्षये ॥ BrP_219.109 // कोकामुखम् उपागम्य $ स्थातव्यं दिनपञ्चकम् & तस्मिन् काले तु यः श्राद्धं % पितॄणां निर्वपिष्यति ॥ BrP_219.110 // प्रागुक्तफलभागी स $ भविष्यति न संशयः & एकादशीं द्वादशीं च % स्थेयम् अत्र मया सदा ॥ BrP_219.111 // यस् तत्रोपवसेद् धीमान् $ स प्रागुक्तफलं लभेत् & तद् व्रजध्वं महाभागाः % स्थानम् इष्टं यथेष्टतः ॥ BrP_219.112 // अहम् अप्य् अत्र वत्स्यामीत्य् $ उक्त्वा सो ऽन्तरधीयत & गते वराहे पितरः % कोकाम् आमन्त्र्य ते ययुः ॥ BrP_219.113 // कोकापि तीर्थसहिता $ संस्थिता गिरिराजनि & छाया महीमयी क्रोडी % पिण्डप्राशनबृंहिता ॥ BrP_219.114 // गर्भम् आदाय सश्रद्धा $ वाराहस्यैव सुन्दरी & ततो ऽस्याः प्राभवत् पुत्रो % भौमस् तु नरकासुरः \ प्राग्ज्योतिषं च नगरम् # अस्य दत्तं च विष्णुना ॥ BrP_219.115 // एवं मयोक्तं वरदस्य विष्णोः BrP_219.116a कोकामुखे दिव्यवराहरूपम् BrP_219.116b श्रुत्वा नरस् त्यक्तमलो विपाप्मा BrP_219.116c दशाश्वमेधेष्टिफलं लभेत BrP_219.116d {मुनय ऊचुः: } भूयः प्रब्रूहि भगवञ् $ श्राद्धकल्पं सुविस्तरात् & कथं क्व च कदा केषु % कैस् तद् ब्रूहि तपोधन ॥ BrP_220.1 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूलाः $ श्राद्धकल्पं सुविस्तरात् & यथा यत्र यदा येषु % यैर् द्रव्यैस् तद् वदाम्य् अहम् ॥ BrP_220.2 ॥ ब्राह्मणैः क्षत्रियैर् वैश्यैः $ श्राद्धं स्ववरणोदितम् & कुलधर्मम् अनुतिष्ठद्भिर् % दातव्यं मन्त्रपूर्वकम् ॥ BrP_220.3 ॥ स्त्रीभिर् वर्णावरैः शूद्रैर् $ विप्राणाम् अनुशासनात् & अमन्त्रकं विधिपूर्वं % वह्नियागविवर्जितम् ॥ BrP_220.4 ॥ पुष्करादिषु तीर्थेषु $ पुण्येष्व् आयतनेषु च & शिखरेषु गिरीन्द्राणां % पुण्यदेशेषु भो द्विजाः ॥ BrP_220.5 ॥ सरित्सु पुण्यतोयासु $ नदेषु च सरःसु च & संगमेषु नदीनां च % समुद्रेषु च सप्तसु ॥ BrP_220.6 ॥ स्वनुलिप्तेषु गेहेषु $ स्वेष्व् अनुज्ञापितेषु च & दिव्यपादपमूलेषु % यज्ञियेषु ह्रदेषु च ॥ BrP_220.7 ॥ श्राद्धम् एतेषु दातव्यं $ वर्ज्यम् एतेषु चोच्यते & किरातेषु कलिङ्गेषु % कोङ्कणेषु कृमिष्व् अपि ॥ BrP_220.8 ॥ दशार्णेषु कुमार्येषु $ तङ्गणेषु क्रथेष्व् अपि & सिन्धोर् उत्तरकूलेषु % नर्मदायाश् च दक्षिणे ॥ BrP_220.9 ॥ पूर्वेषु करतोयाया $ न देयं श्राद्धम् उच्यते & श्राद्धं देयम् उशन्तीह % मासि मास्य् उडुपक्षये ॥ BrP_220.10 ॥ पौर्णमासेषु श्राद्धं च $ कर्तव्यम् ऋक्षगोचरे & नित्यश्राद्धम् अदैवं च % मनुष्यैः सह गीयते ॥ BrP_220.11 ॥ नैमित्तिकं सुरैः सार्धं $ नित्यं नैमित्तिकं तथा & काम्यान्य् अन्यानि श्राद्धानि % प्रतिसंवत्सरं द्विजैः ॥ BrP_220.12 ॥ वृद्धिश्राद्धं च कर्तव्यं $ जातकर्मादिकेषु च & तत्र युग्मान् द्विजान् आहुर् % मन्त्रपूर्वं तु वै द्विजाः ॥ BrP_220.13 ॥ कन्यां गते सवितरि $ दिनानि दश पञ्च च & पूर्वेणैवेह विधिना % श्राद्धं तत्र विधीयते ॥ BrP_220.14 ॥ प्रतिपद्धनलाभाय $ द्वितीया द्विपदप्रदा & पुत्रार्थिनी तृतीया तु % चतुर्थी शत्रुनाशिनी ॥ BrP_220.15 ॥ श्रियं प्राप्नोति पञ्चम्यां $ षष्ठ्यां पूज्यो भवेन् नरः & गणाधिपत्यं सप्तम्याम् % अष्टम्यां बुद्धिम् उत्तमाम् ॥ BrP_220.16 ॥ स्त्रियो नवम्यां प्राप्नोति $ दशम्यां पूर्णकामताम् & वेदांस् तथाप्नुयात् सर्वान् % एकादश्यां क्रियापरः ॥ BrP_220.17 ॥ द्वादश्यां जयलाभं च $ प्राप्नोति पितृपूजकः & प्रजावृद्धिं पशुं मेधां % स्वातन्त्र्यं पुष्टिम् उत्तमाम् ॥ BrP_220.18 ॥ दीर्घायुर् अथवैश्वर्यं $ कुर्वाणस् तु त्रयोदशीम् & अवाप्नोति न संदेहः % श्राद्धं श्रद्धासमन्वितः ॥ BrP_220.19 ॥ यथासंभविनान्नेन $ श्राद्धं श्रद्धासमन्वितः & युवानः पितरो यस्य % मृताः शस्त्रेण वा हताः ॥ BrP_220.20 ॥ तेन कार्यं चतुर्दश्यां $ तेषां तृप्तिम् अभीप्सता & श्राद्धं कुर्वन्न् अमावास्यां % यत्नेन पुरुषः शुचिः ॥ BrP_220.21 ॥ सर्वान् कामान् अवाप्नोति $ स्वर्गं चानन्तम् अश्नुते & अतःपरं मुनिश्रेष्ठाः % शृणुध्वं वदतो मम ॥ BrP_220.22 ॥ पितॄणां प्रीतये यत्र $ यद् देयं प्रीतिकारिणा & मासं तृप्तिः पितॄणां तु % हविष्यान्नेन जायते ॥ BrP_220.23 ॥ मासद्वयं मत्स्यमांसैस् $ तृप्तिं यान्ति पितामहाः & त्रीन् मासान् हारिणं मांसं % विज्ञेयं पितृतृप्तये ॥ BrP_220.24 ॥ पुष्णाति चतुरो mÃsä $ शशस्य पिशितं पितॄन् & शाकुनं पञ्च वै मासान् % षण् mÃsä शूकरामिषम् ॥ BrP_220.25 ॥ छागलं सप्त वै मासान् $ ऐणेयं cëÂamÃsakÃn & करोति तृप्तिं नव वै % रुरुमांसं न संशयः ॥ BrP_220.26 ॥ गव्यं मांसं पितृतृप्तिं $ करोति दशमासिकीम् & तथैकादश मासांस् तु % औरभ्रं पितृतृप्तिदम् ॥ BrP_220.27 ॥ संवत्सरं तथा गव्यं $ पयः पायसम् एव च & वाध्रीनम् आमिषं लोहं % कालशाकं तथा मधु ॥ BrP_220.28 ॥ रोहितामिषम् अन्नं च $ दत्तान्य् आत्मकुलोद्भवैः & अनन्तं वै प्रयच्छन्ति % तृप्तियोगं सुतांस् तथा ॥ BrP_220.29 ॥ पितॄणां नात्र संदेहो $ गयाश्राद्धं च भो द्विजाः & यो ददाति गुडोन्मिश्रांस् % तिलान् वा श्राद्धकर्मणि ॥ BrP_220.30 ॥ मधु वा मधुमिश्रं वा $ अक्षयं सर्वम् एव तत् & अपि नः स कुले भूयाद् % यो नो दद्याज् jaläjalim ॥ BrP_220.31 // पायसं मधुसंयुक्तं $ वर्षासु च मघासु च & एष्टव्या बहवः पुत्रा % यद्य् एको ऽपि गयां व्रजेत् ॥ BrP_220.32 ॥ गौरीं वाप्य् उद्वहेत् कन्यां $ नीलं वा वृषम् उत्सृजेत् & कृत्तिकासु पितॄन् अर्च्य % स्वर्गम् आप्नोति मानवः ॥ BrP_220.33 ॥ अपत्यकामो रोहिण्यां $ सौम्ये तेजस्वितां लभेत् & शौर्यम् आर्द्रासु चाप्नोति % क्षेत्राणि च पुनर्वसौ ॥ BrP_220.34 ॥ पुष्ये तु धनम् अक्षय्यम् $ आश्लेषे चायुर् उत्तमम् & मघासु च प्रजां पुष्टिं % सौभाग्यं फाल्गुनीषु च ॥ BrP_220.35 ॥ प्रधानशीलो भवति $ सापत्यश् चोत्तरासु च & प्रयाति श्रेष्ठतां शास्त्रे % हस्ते श्राद्धप्रदो नरः ॥ BrP_220.36 ॥ रूपं तेजश् च चित्रासु $ तथापत्यम् अवाप्नुयात् & वाणिज्यलाभदा स्वाती % विशाखा पुत्रकामदा ॥ BrP_220.37 ॥ कुर्वन्तां चानुराधासु $ ता दद्युश् चक्रवर्तिताम् & आधिपत्यं च ज्येष्ठासु % मूले चारोग्यम् उत्तमम् ॥ BrP_220.38 ॥ ëìhÃsu यशःप्राप्तिर् $ उत्तरासु विशोकता & श्रवणेन शुभांल् लोकान् % धनिष्ठासु धनं महत् ॥ BrP_220.39 ॥ वेदवित्त्वम् अभिजिति $ भिषक्सिद्धिं च वारुणे & अजाविकं प्रौष्ठपद्यां % विन्देद् गावस् तथोत्तरे ॥ BrP_220.40 ॥ रेवतीषु तथा कुप्यम् $ अश्विनीषु तुरंगमान् & श्राद्धं कुर्वंस् तथाप्नोति % भरणीष्व् आयुर् उत्तमम् ॥ BrP_220.41 ॥ एवं फलम् अवाप्नोति $ ऋक्षेष्व् एतेषु तत्त्ववित् & तस्मात् काम्यानि श्राद्धानि % देयानि विधिवद् द्विजाः ॥ BrP_220.42 ॥ कन्याराशिगते सूर्ये $ फलम् अत्यन्तम् इच्छता & यान् यान् कामान् अभिध्यायन् % कन्याराशिगते रवौ ॥ BrP_220.43 ॥ श्राद्धं कुर्वन्ति मनुजास् $ तांस् तान् कामांल् लभन्ति ते & नान्दीमुखानां कर्तव्यं % कन्याराशिगते रवौ ॥ BrP_220.44 ॥ पौर्णमास्यां तु कर्तव्यं $ वाराहवचनं यथा & दिव्यभौमान्तरिक्षाणि % स्थावराणि चराणि च ॥ BrP_220.45 ॥ पिण्डम् इच्छन्ति पितरः $ कन्याराशिगते रवौ & कन्यां गते सवितरि % यान्य् अहानि तु षोडश ॥ BrP_220.46 ॥ क्रतुभिस् तानि तुल्यानि $ देवो नारायणो ऽब्रवीत् & राजसूयाश्वमेधाभ्यां % य इच्छेद् दुर्लभं फलम् ॥ BrP_220.47 ॥ अप्य् अम्बुशाकमूलाद्यैः $ पितॄन् कन्यागते ऽर्चयेत् & उत्तराहस्तनक्षत्र- % गते तीक्ष्णांशुमालिनि ॥ BrP_220.48 ॥ यो ऽर्चयेत् स्वपितॄन् भक्त्या $ तस्य वासस् त्रिविष्टपे & हस्तर्क्षगे दिनकरे % पितृराजानुशासनात् ॥ BrP_220.49 ॥ तावत् पितृपुरी शून्या $ यावद् वृश्चिकदर्शनम् & वृश्चिके समतिक्रान्ते % पितरो दैवतैः सह ॥ BrP_220.50 ॥ निःश्वस्य प्रतिगच्छन्ति $ शापं दत्त्वा सुदुःसहम् & अष्टकासु च कर्तव्यं % श्राद्धं मन्वन्तरासु वै ॥ BrP_220.51 ॥ अन्वष्टकासु क्रमशो $ मातृपूर्वं तद् इष्यते & ग्रहणे च व्यतीपाते % रविचन्द्रसमागमे ॥ BrP_220.52 ॥ जन्मर्क्षे grahapŬÃyÃæ $ श्राद्धं पार्वणम् उच्यते & अयनद्वितये श्राद्धं % विषुवद्वितये तथा ॥ BrP_220.53 ॥ संक्रान्तिषु च कर्तव्यं $ श्राद्धं विधिवद् उत्तमम् & एषु कार्यं द्विजाः श्राद्धं % पिण्डनिर्वापणाद् ऋते ॥ BrP_220.54 ॥ वैशाखस्य तृतीयायां $ नवम्यां कार्त्तिकस्य च & श्राद्धं कार्यं तु शुक्लायां % संक्रान्तिविधिना नरैः ॥ BrP_220.55 ॥ त्रयोदश्यां भाद्रपदे $ माघे चन्द्रक्षये ऽहनि & श्राद्धं कार्यं पायसेन % दक्षिणायनवच् च तत् ॥ BrP_220.56 ॥ यदा च श्रोत्रियो ऽभ्येति $ गेहं वेदविद् अग्निमान् & तेनैकेन च कर्तव्यं % श्राद्धं विधिवद् उत्तमम् ॥ BrP_220.57 ॥ श्राद्धीयद्रव्यसंप्राप्तिर् $ यदा स्यात् साधुसंमता & पार्वणेन विधानेन % श्राद्धं कार्यं तथा द्विजैः ॥ BrP_220.58 ॥ प्रतिसंवत्सरं कार्यं $ मातापित्रोर् मृते ऽहनि & पितृव्यस्याप्य् अपुत्रस्य % भ्रातुर् ज्येष्ठस्य चैव हि ॥ BrP_220.59 ॥ पार्वणं देवपूर्वं स्याद् $ एकोद्दिष्टं सुरैर् विना & द्वौ दैवे पितृकार्ये त्रीन् % एकैकम् उभयत्र वा ॥ BrP_220.60 ॥ मातामहानाम् अप्य् एवं $ सर्वम् ऊहेन कीर्तितम् & प्रेतीभूतस्य सततं % भुवि पिण्डं जलं तथा ॥ BrP_220.61 ॥ सतिलं सकुशं दद्याद् $ बहिर् जलसमीपतः & तृतीये ऽह्नि च कर्तव्यं % प्रेतास्थिचयनं द्विजैः ॥ BrP_220.62 ॥ दशाहे ब्राह्मणः शुद्धो $ द्वादशाहेन क्षत्रियः & वैश्यः पञ्चदशाहेन % शूद्रो मासेन शुध्यति ॥ BrP_220.63 ॥ सूतकान्ते गृहे श्राद्धम् $ एकोद्दिष्टं प्रचक्षते & द्वादशे ऽहनि मासे च % त्रिपक्षे च ततः परम् ॥ BrP_220.64 ॥ मासि मासि च कर्तव्यं $ यावत् संवत्सरं द्विजाः & तत परतरं कार्यं % सपिण्डीकरणं क्रमात् ॥ BrP_220.65 ॥ कृते सपिण्डीकरणे $ पार्वणं प्रोच्यते पुनः & ततः प्रभृति निर्मुक्ताः % प्रेतत्वात् पितृतां गताः ॥ BrP_220.66 ॥ अमूर्ता मूर्तिमन्तश् च $ पितरो द्विविधाः स्मृताः & नान्दीमुखास् त्व् अमूर्ताः स्युर् % मूर्तिमन्तो ऽथ पार्वणाः \ एकोद्दिष्टाशिनः प्रेताः # पितॄणां निर्णयस् त्रिधा ॥ BrP_220.67 ॥ {मुनय ऊचुः: } कथं सपिण्डीकरणं $ कर्तव्यं द्विजसत्तम & प्रेतीभूतस्य विधिवद् % ब्रूहि नो वदतां वर ॥ BrP_220.68 ॥ {व्यास उवाच: } सपिण्डीकरणं विप्राः $ शृणुध्वं वदतो मम & तच् चापि देवरहितम् % एकार्घैकपवित्रकम् ॥ BrP_220.69 ॥ नैवाग्नौ करणं तत्र $ तच् चावाहनवर्जितम् & अपसव्यं च तत्रापि % भोजयेद् अयुजो द्विजान् ॥ BrP_220.70 ॥ विशेषस् तत्र चान्यो ऽस्ति $ प्रतिमासक्रियादिकः & तं कथ्यमानम् एकाग्राः % शृणुध्वं मे द्विजोत्तमाः ॥ BrP_220.71 ॥ तिलगन्धोदकैर् युक्तं $ तत्र पात्रचतुष्टयम् & कुर्यात् पितॄणां त्रितयम् % एकं प्रेतस्य च द्विजाः ॥ BrP_220.72 ॥ पात्रत्रये प्रेतपात्राद् $ अर्घं चैव प्रसेचयेत् & ये समाना इति जपन् % पूर्ववच् छेषम् आचरेत् ॥ BrP_220.73 ॥ स्त्रीणाम् अप्य् एवम् एव स्याद् $ एकोद्दिष्टम् उदाहृतम् & सपिण्डीकरणं तासां % पुत्राभावे न विद्यते ॥ BrP_220.74 ॥ प्रतिसंवत्सरं कार्यम् $ एकोद्दिष्टं नरैः स्त्रियाः & मृताहनि च तत् कार्यं % पितॄणां विधिचोदितम् ॥ BrP_220.75 ॥ पुत्राभावे सपिण्डास् तु $ तदभावे सहोदराः & कुर्युर् एतं विधिं सम्यक् % पुत्रस्य च सुताः सुताः ॥ BrP_220.76 ॥ कुर्यान् मातामहानां तु $ पुत्रिकातनयस् तथा & द्व्यामुष्यायणसंज्ञास् तु % मातामहपितामहान् ॥ BrP_220.77 ॥ पूजयेयुर् यथान्यायं $ श्राद्धैर् नैमित्तिकैर् अपि & सर्वाभावे स्त्रियः कुर्युः % स्वभर्तॄणाम् अमन्त्रकम् ॥ BrP_220.78 ॥ तदभावे च नृपतिः $ कारयेत् त्व् अकुटुम्बिनाम् & तज्जातीयैर् नरैः सम्यग् % वाहाद्याः सकलाः क्रियाः ॥ BrP_220.79 ॥ सर्वेषाम् एव वर्णानां $ बान्धवो नृपतिर् यतः & एता वः कथिता विप्रा % नित्या नैमित्तिकास् तथा ॥ BrP_220.80 ॥ वक्ष्ये श्राद्धाश्रयाम् अन्यां $ नित्यनैमित्तिकां क्रियाम् & दर्शस् तत्र निमित्तं तु % विद्याद् इन्दुक्षयान्वितः ॥ BrP_220.81 ॥ नित्यस् तु नियतः कालस् $ तस्मिन् कुर्याद् यथोदितम् & सपिण्डीकरणाद् ऊर्ध्वं % पितुर् यः प्रपितामहः ॥ BrP_220.82 ॥ स तु लेपभुजं याति $ प्रलुप्तः पितृपिण्डतः & तेषां हि यश् चतुर्थो ऽन्यः % स तु लेपभुजो भवेत् ॥ BrP_220.83 ॥ सो ऽपि संबन्धतो हीनम् $ उपभोगं प्रपद्यते & पिता पितामहश् चैव % तथैव प्रपितामहः ॥ BrP_220.84 ॥ पिण्डसंबन्धिनो ह्य् एते $ विज्ञेयाः पुरुषास् त्रयः & लेपसंबन्धिनश् चान्ये % पितामहपितामहात् ॥ BrP_220.85 ॥ प्रभृत्युक्तास् त्रयस् तेषां $ यजमानश् च सप्तमः & इत्य् एष मुनिभिः प्रोक्तः % संबन्धः साप्तपौरुषः ॥ BrP_220.86 ॥ यजमानात् प्रभृत्य् ऊर्ध्वम् $ अनुलेपभुजस् तथा & ततो ऽन्ये पूर्वजाः सर्वे % ये चान्ये नरकौकसः ॥ BrP_220.87 ॥ ये ऽपि तिर्यक्त्वम् आपन्ना $ ये च भूतादिसंस्थिताः & तान् सर्वान् यजमानो वै % श्राद्धं कुर्वन् यथाविधि ॥ BrP_220.88 ॥ स समाप्यायते विप्रा $ येन येन वदामि तत् & अन्नप्रकिरणं यत् तु % मनुष्यैः क्रियते भुवि ॥ BrP_220.89 ॥ तेन तृप्तिम् उपायान्ति $ ये पिशाचत्वम् आगताः & यद् अम्बु स्नानवस्त्रोत्थं % भूमौ पतति भो द्विजाः ॥ BrP_220.90 ॥ तेन ये तरुतां प्राप्तास् $ तेषां तृप्तिः प्रजायते & यास् तु गन्धाम्बुकणिकाः % पतन्ति धरणीतले ॥ BrP_220.91 ॥ ताभिर् आप्यायनं तेषां $ देवत्वं ये कुले गताः & उद्धृतेष्व् अथ पिण्डेषु % याश् चाम्बुकणिका भुवि ॥ BrP_220.92 ॥ ताभिर् आप्यायनं तेषां $ ये तिर्यक्त्वं कुले गताः & ये चादन्ताः कुले बालाः % क्रियायोगाद् बहिष्कृताः ॥ BrP_220.93 ॥ विपन्नास् त्व् अनधिकाराः $ संमार्जितजलाशिनः & भुक्त्वा चाचामतां यच् च % यज् जलं चाङ्घ्रिशौचजम् ॥ BrP_220.94 ॥ ब्राह्मणानां तथैवान्यत् $ तेन तृप्तिं प्रयान्ति वै & एवं यो यजमानस्य % यश् च तेषां द्विजन्मनाम् ॥ BrP_220.95 ॥ कश्चिज् जलान्नविक्षेपः $ शुचिर् उच्छिष्ट एव वा & तेनान्नेन कुले तत्र % ये च योन्यन्तरं गताः ॥ BrP_220.96 ॥ प्रयान्त्य् आप्यायनं विप्राः $ सम्यक् श्राद्धक्रियावताम् & अन्यायोपार्जितैर् अर्थैर् % यच् छ्राद्धं क्रियते नरैः ॥ BrP_220.97 ॥ तृप्यन्ते ते न चाण्डाल- $ पुल्कसाद्यासु योनिषु & एवम् आप्यायनं विप्रा % बहूनाम् एव बान्धवैः ॥ BrP_220.98 ॥ श्राद्धं कुर्वद्भिर् अत्राम्बु- $ विक्षेपैः संप्रजायते & तस्माच् छ्राद्धं नरो भक्त्या % शाकेनापि यथाविधि ॥ BrP_220.99 ॥ कुर्वीत कुर्वतः श्राद्धं $ कुले कश्चिन् न सीदति & श्राद्धं देयं तु विप्रेषु % संयतेष्व् अग्निहोत्रिषु ॥ BrP_220.100 // अवदातेषु विद्वत्सु $ श्रोत्रियेषु विशेषतः & त्रिणाचिकेतस् त्रिमधुस् % त्रिसुपर्णः षडङ्गवित् ॥ BrP_220.101 // मातापितृपरश् चैव $ स्वस्रीयः सामवेदवित् & ऋत्विक्पुरोहिताचार्यम् % उपाध्यायं च भोजयेत् ॥ BrP_220.102 // मातुलः श्वशुरः श्यालः $ संबन्धी द्रोणपाठकः & मण्डलब्राह्मणो यस् तु % पुराणार्थविशारदः ॥ BrP_220.103 // अकल्पः कल्पसंतुष्टः $ प्रतिग्रहविवर्जितः & एते श्राद्धे नियोक्तव्या % ब्राह्मणाः पङ्क्तिपावनाः ॥ BrP_220.104 // निमन्त्रयेत पूर्वेद्युः $ पूर्वोक्तान् द्विजसत्तमान् & दैवे नियोगे पित्र्ये च % तांस् तथैवोपकल्पयेत् ॥ BrP_220.105 // तैश् च संयमिभिर् भाव्यं $ यस् तु श्राद्धं करिष्यति & श्राद्धं दत्त्वा च भुक्त्वा च % मैथुनं यो ऽधिगच्छति ॥ BrP_220.106 // पितरस् तस्य वै मासं $ तस्मिन् रेतसि शेरते & गत्वा च योषितं श्राद्धे % यो भुङ्क्ते यस् तु गच्छति ॥ BrP_220.107 // रेतोमूत्रकृताहारास् $ तं मासं पितरस् तयोः & तस्मात् त्व् अप्रथमं कार्यं % प्राज्ञेनोपनिमन्त्रणम् ॥ BrP_220.108 // अप्राप्तौ तद्दिने वापि $ वर्ज्या योषित्प्रसङ्गिनः & भिक्षार्थम् आगतांश् चापि % कालेन संयतान् यतीन् ॥ BrP_220.109 // भोजयेत् प्रणिपाताद्यैः $ प्रसाद्य यतमानसः & योगिनश् च तदा श्राद्धे % भोजनीया विपश्चिता ॥ BrP_220.110 // योगाधारा हि पितरस् $ तस्मात् तान् पूजयेत् सदा & ब्राह्मणानां सहस्राणि % एको योगी भवेद् यदि ॥ BrP_220.111 // यजमानं च भोक्तॄंश् च $ नौर् इवाम्भसि तारयेत् & पितृगाथा तथैवात्र % गीयते ब्रह्मवादिभिः ॥ BrP_220.112 // या गीता पितृभिः पूर्वम् $ ऐलस्यासीन् महीपतेः & कदा नः संतताव् अग्र्यः % कस्यचिद् भविता सुतः ॥ BrP_220.113 // यो योगिभुक्तशेषान् नो $ भुवि पिण्डान् प्रदास्यति & गयायाम् अथवा पिण्डं % खड्गमांसं तथा हविः ॥ BrP_220.114 // कालशाकं तिलाज्यं च $ तृप्तये कृसरं च नः & वैश्वदेवं च सौम्यं च % खड्गमांसं परं हविः ॥ BrP_220.115 // विषाणवर्जं शिरस $ आ पादाद् आशिषामहे & दद्याच् छ्राद्धं त्रयोदश्यां % मघासु च यथाविधि ॥ BrP_220.116 // मधुसर्पिःसमायुक्तं $ पायसं दक्षिणायने & तस्मात् संपूजयेद् भक्त्या % स्वपितॄन् विधिवन् नरः ॥ BrP_220.117 // कामान् अभीप्सन् सकलान् $ पापाद् आत्मविमोचनम् & वसून् रुद्रांस् तथादित्यान् % नक्षत्रग्रहतारकाः ॥ BrP_220.118 // प्रीणयन्ति मनुष्याणां $ पितरः श्राद्धतर्पिताः & आयुः प्रजां धनं विद्यां % स्वर्गं मोक्षं सुखानि च ॥ BrP_220.119 // प्रयच्छन्ति तथा राज्यं $ पितरः श्राद्धतर्पिताः & तथापराह्णः पूर्वाह्णात् % पितॄणाम् अतिरिच्यते ॥ BrP_220.120 // संपूज्य स्वागतेनैतान् $ सदने ऽभ्यागतान् द्विजान् & पवित्रपाणिर् आचान्तान् % आसनेषूपवेशयेत् ॥ BrP_220.121 // श्राद्धं कृत्वा विधानेन $ संभोज्य च द्विजोत्तमान् & विसर्जयेत् प्रियाण्य् उक्त्वा % प्रणिपत्य च भक्तितः ॥ BrP_220.122 // आद्वारम् अनुगच्छेच् च $ आगच्छेद् अनुमोदितः & ततो नित्यक्रियां कुर्याद् % भोजयेच् च तथातिथीन् ॥ BrP_220.123 // नित्यक्रियां पितॄणां च $ केचिद् इच्छन्ति सत्तमाः & न पितॄणां तथैवान्ये % शेषं पूर्ववद् आचरेत् ॥ BrP_220.124 // पृथक्त्वेन वदन्त्य् अन्ये $ केचित् पूर्वं च पूर्ववत् & ततस् तद् अन्नं भुञ्जीत % सह भृत्यादिभिर् नरः ॥ BrP_220.125 // एवं कुर्वीत धर्मज्ञः $ श्राद्धं पित्र्यं समाहितः & यथा च विप्रमुख्यानां % परितोषो ऽभिजायते ॥ BrP_220.126 // इदानीं संप्रवक्ष्यामि $ वर्जनीयान् द्विजाधमान् & मित्रध्रुक् कुनखी क्लीबः % क्षयी शुक्ली वणिक्पथः ॥ BrP_220.127 // श्यावदन्तो ऽथ खल्वाटः $ काणो ऽन्धो बधिरो जडः & मूकः पङ्गुः कुणिः षण्ढो % दुश्चर्मा व्यङ्गकेकरौ ॥ BrP_220.128 // कुष्ठी रक्तेक्षणः कुब्जो $ वामनो विकटो ऽलसः & मित्रशत्रुर् दुष्कुलीनः % पशुपालो निराकृतिः ॥ BrP_220.129 // परिवित्तिः परिवेत्ता $ परिवेदनिकासुतः & वृषलीपतिस् तत्सुतश् च % न भवेच् छ्राद्धभुग् द्विजः ॥ BrP_220.130 // वृषलीपुत्रसंस्कर्ता $ anƬho दिधिषूपतिः & भृतकाध्यापको यस् तु % भृतकाध्यापितश् च यः ॥ BrP_220.131 // सूतकान्नोपजीवी च $ मृगयुः सोमविक्रयी & अभिशस्तस् तथा स्तेनः % पतितो वार्द्धुषिः शठः ॥ BrP_220.132 // पिशुनो वेदसंत्यागी $ दानाग्नित्यागनिष्ठुरः & राज्ञः पुरोहितो भृत्यो % विद्याहीनो ऽथ मत्सरी ॥ BrP_220.133 // वृद्धद्विड् दुर्धरः क्रूरो $ mƬho देवलकस् तथा & नक्षत्रसूचकश् चैव % पर्वकारश् च गर्हितः ॥ BrP_220.134 // अयाज्ययाजकः षण्ढो $ गर्हिता ये च ये ऽधमाः & न ते श्राद्धे नियोक्तव्या % दृष्ट्वामी पङ्क्तिदूषकाः ॥ BrP_220.135 // असतां प्रग्रहो यत्र $ सतां चैवावमानना & दण्डो देवकृतस् तत्र % सद्यः पतति दारुणः ॥ BrP_220.136 // हित्वागमं सुविहितं $ बालिशं यस् तु भोजयेत् & आदिधर्मं समुत्सृज्य % दाता तत्र विनश्यति ॥ BrP_220.137 // यस् त्व् आश्रितं द्विजं त्यक्त्वा $ अन्यम् आनीय भोजयेत् & तन्निःश्वासाग्निनिर्दग्धस् % तत्र दाता विनश्यति ॥ BrP_220.138 // वस्त्राभावे क्रिया नास्ति $ यज्ञा वेदास् तपांसि च & तस्माद् वासांसि देयानि % श्राद्धकाले विशेषतः ॥ BrP_220.139 // कौशेयं क्षौमकार्पासं $ दुकूलम् अहतं तथा & श्राद्धे त्व् एतानि यो दद्यात् % कामान् आप्नोति चोत्तमान् ॥ BrP_220.140 // यथा गोषु प्रभूतासु $ वत्सो विन्दति मातरम् & तथान्नं तत्र विप्राणां % जन्तुर् यत्रावतिष्ठते ॥ BrP_220.141 // नामगोत्रं च मन्त्रांश् च $ दत्तम् अन्नं न यन्ति ते & अपि ये निधनं प्राप्तास् % तृप्तिस् तान् उपतिष्ठते ॥ BrP_220.142 // देवताभ्यः पितृभ्यश् च $ महायोगिभ्य एव च & नमः स्वाहायै स्वधायै % नित्यम् एव भवन्त्व् इति ॥ BrP_220.143 // आद्यावसाने श्राद्धस्य $ त्रिर् आवृत्त्या जपेत् तदा & पिण्डनिर्वपणे वापि % जपेद् एवं समाहितः ॥ BrP_220.144 // क्षिप्रम् आयान्ति पितरो $ राक्षसाः प्रद्रवन्ति च & प्रीयन्ते त्रिषु लोकेषु % मन्त्रो ऽयं तारयत्य् उत ॥ BrP_220.145 // क्षौमसूत्रं नवं दद्याच् $ छाणं कार्पासिकं तथा & पत्त्रोर्णं पट्टसूत्रं च % कौशेयं च विवर्जयेत् ॥ BrP_220.146 // वर्जयेच् चादशं प्राज्ञो $ यद्यप्य् अव्याहतं भवेत् & न प्रीणयन्त्य् अथैतानि % दातुश् चाप्य् अनयो भवेत् ॥ BrP_220.147 // न निवेद्यो भवेत् पिण्डः $ पितॄणां यस् तु जीवति & इष्टेनान्नेन भक्ष्येण % भोजयेत् तं यथाविधि ॥ BrP_220.148 // पिण्डम् अग्नौ सदा दद्याद् $ भोगार्थी सततं नरः & पत्न्यै दद्यात् प्रजार्थी च % मध्यमं मन्त्रपूर्वकम् ॥ BrP_220.149 // उत्तमां द्युतिम् अन्विच्छन् $ पिण्डं गोषु प्रयच्छति & प्रज्ञां चैव यशः कीर्तिम् % अप्सु चैव निवेदयेत् ॥ BrP_220.150 // प्रार्थयन् दीर्घम् आयुश् च $ वायसेभ्यः प्रयच्छति & कुमारशालाम् अन्विच्छन् % कुक्कुटेभ्यः प्रयच्छति ॥ BrP_220.151 // एके विप्राः पुनः प्राहुः $ पिण्डोद्धरणम् अग्रतः & अनुज्ञातस् तु विप्रैस् तैः % कामम् उद्ध्रियताम् इति ॥ BrP_220.152 // तस्माच् छ्राद्धं तथा कार्यं $ यथोक्तम् ऋषिभिः पुरा & अन्यथा तु भवेद् दोषः % पितॄणां नोपतिष्ठति ॥ BrP_220.153 // यवैर् व्रीहितिलैर् mëair $ गोधूमैश् चणकैस् तथा & संतर्पयेत् पितॄन् मुद्गैः % श्यामाकैः सर्षपद्रवैः ॥ BrP_220.154 // नीवारैर् हस्तिश्यामाकैः $ प्रियङ्गुभिस् तथार्घयेत् & प्रसातिकां सतूलिकां % दद्याच् छ्राद्धे विचक्षणः ॥ BrP_220.155 // आम्रम् आम्रातकं बिल्वं $ dìimaæ बीजपूरकम् & प्राचीनामलकं क्षीरं % नारिकेलं परूषकम् ॥ BrP_220.156 // नारङ्गं च सखर्जूरं $ द्राक्षानीलकपित्थकम् & पटोलं च प्रियालं च % कर्कन्धूबदराणि च ॥ BrP_220.157 // विकङ्कतं वत्सकं च $ कस्त्वारुर् वारकान् अपि & एतानि फलजातानि % श्राद्धे देयानि यत्नतः ॥ BrP_220.158 // गुडशर्करमत्स्यण्डी $ देयं फाणितमूर्मुरम् & गव्यं पयो दधि घृतं % तैलं च तिलसंभवम् ॥ BrP_220.159 // सैन्धवं सागरोत्थं च $ लवणं सारसं तथा & निवेदयेच् छुचीन् गन्धांश् % चन्दनागुरुकुङ्कुमान् ॥ BrP_220.160 // कालशाकं तन्दुलीयं $ वास्तुकं मूलकं तथा & शाकम् आरण्यकं चापि % दद्यात् पुष्पाण्य् अमूनि च ॥ BrP_220.161 // जातिचम्पकलोध्राश् च $ मल्लिकाबाणबर्बरी & वृन्ताशोकाटरूषं च % तुलसी तिलकं तथा ॥ BrP_220.162 // पावन्तीं शतपत्त्रां च $ गन्धशेफालिकाम् अपि & कुब्जकं तगरं चैव % मृगम् आरण्यकेतकीम् ॥ BrP_220.163 // यूथिकाम् अतिमुक्तं च $ श्राद्धयोग्यानि भो द्विजाः & कमलं कुमुदं पद्मं % पुण्डरीकं च यत्नतः ॥ BrP_220.164 // इन्दीवरं कोकनदं $ कह्लारं च नियोजयेत् & कुष्ठं मांसी वालकं च % कुक्कुटी जातिपत्त्रकम् ॥ BrP_220.165 // नलिकोशीरमुस्तं च $ ग्रन्थिपर्णी च सुन्दरी & पुनर् अप्य् एवमादीनि % गन्धयोग्यानि चक्षते ॥ BrP_220.166 // गुग्गुलुं चन्दनं चैव $ श्रीवासम् अगुरुं तथा & धूपानि पितृयोग्यानि % ऋषिगुग्गुलम् एव च ॥ BrP_220.167 // rÃjamëÃæÓ च चणकान् $ मसूरान् कोरदूषकान् & विप्रुषान् मर्कटांश् चैव % कोद्रवांश् चैव वर्जयेत् ॥ BrP_220.168 // माहिषं चामरं मार्गम् $ आविकैकशफोद्भवम् & स्त्रैणम् औष्ट्रम् आविकं च % दधि क्षीरं घृतं त्यजेत् ॥ BrP_220.169 // तालं वरुणकाकोलौ $ बहुपत्त्रार्जुनीफलम् & जम्बीरं रक्तबिल्वं च % शालस्यापि फलं त्यजेत् ॥ BrP_220.170 // मत्स्यसूकरकूर्माश् च $ गावो वर्ज्या विशेषतः & पूतिकं मृगनाभिं च % रोचनां पद्मचन्दनम् ॥ BrP_220.171 // कालेयकं तूग्रगन्धं $ तुरुष्कं चापि वर्जयेत् & पालङ्कं च कुमारीं च % किरातं पिण्डमूलकम् ॥ BrP_220.172 // गृञ्जनं चुक्रिकां चुक्रं $ वरुमां चनपत्त्रिकाम् & जीवं च शतपुष्पां च % नालिकां गन्धशूकरम् ॥ BrP_220.173 // हलभृत्यं सर्षपं च $ पलाण्डुं लशुनं त्यजेत् & मानकन्दं विषकन्दं % वज्रकन्दं गदास्थिकम् ॥ BrP_220.174 // पुरुषाल्वं सपिण्डालुं $ श्राद्धकर्मणि वर्जयेत् & अलाबुं तिक्तपर्णां च % कूष्माण्डं कटुकत्रयम् ॥ BrP_220.175 // वार्ताकं शिवजातं च $ लोमशानि वटानि च & कालीयं रक्तवाणां च % बलाका लकुचं तथा ॥ BrP_220.176 // श्राद्धकर्मणि वर्ज्यानि $ विभीतकफलं तथा & आरनालं च शुक्तं च % शीर्णं पर्युषितं तथा ॥ BrP_220.177 // नोग्रगन्धं च दातव्यं $ कोविदारकशिग्रुकौ & अत्यम्लं पिच्छिलं सूक्ष्मं % यातयामं च सत्तमाः ॥ BrP_220.178 // न च देयं गतरसं $ मद्यगन्धं च यद् भवेत् & हिङ्गूग्रगन्धं फणिशं % भूनिम्बं निम्बराजिके ॥ BrP_220.179 // कुस्तुम्बुरुं कलिङ्गोत्थं $ वर्जयेद् अम्लवेतसम् & dìimaæ मागधीं चैव % नागरार्द्रकतित्तिडीः ॥ BrP_220.180 // आम्रातकं जीवकं च $ तुम्बुरुं च नियोजयेत् & पायसं शाल्मलीमुद्गान् % मोदकादींश् च भक्तितः ॥ BrP_220.181 // पानकं च रसालं च $ गोक्षीरं च निवेदयेत् & यानि चाभ्यवहार्याणि % स्वादुस्निग्धानि भो द्विजाः ॥ BrP_220.182 // ईषदम्लकटून्य् एव $ देयानि श्राद्धकर्मणि & अत्यम्लं चातिलवणम् % अतिरिक्तकटूनि च ॥ BrP_220.183 // आसुराणीह भोज्यानि $ तान्य् अतो दूरतस् त्यजेत् & मृष्टस्निग्धानि यानि स्युर् % ईषत्कट्वम्लकानि च ॥ BrP_220.184 // स्वादूनि देवभोज्यानि $ तानि श्राद्धे नियोजयेत् & छागमांसं वार्तिकं च % तैत्तिरं शशकामिषम् ॥ BrP_220.185 // शिवालावकराजीव- $ मांसं श्राद्धे नियोजयेत् & वाघ्रीणसं रक्तशिवं % लोहं शल्कसमन्वितम् ॥ BrP_220.186 // सिंहतुण्डं च खड्गं च $ श्राद्धे योज्यं तथोच्यते & यद् अप्य् उक्तं हि मनुना % रोहितं प्रतियोजयेत् ॥ BrP_220.187 // योक्तव्यं हव्यकव्येषु $ तथा न विप्रयोजयेत् & एवम् उक्तं मया विप्रा % वाराहेणावलोकितम् ॥ BrP_220.188 // मया निषिद्धं भुञ्जानो $ रौरवं नरकं व्रजेत् & एतानि च निषिद्धानि % वाराहेण तपोधनाः ॥ BrP_220.189 // अभक्ष्याणि द्विजातीनां $ न देयानि पितृष्व् अपि & रोहितं शूकरं कूर्मं % गोधाहंसं च वर्जयेत् ॥ BrP_220.190 // चक्रवाकं च मद्गुं च $ शल्कहीनांश् च मत्स्यकान् & कुररं च निरस्थिं च % वासहातं च कुक्कुटान् ॥ BrP_220.191 // कलविङ्कमयूरांश् च $ भारद्वाजांश् च शार्ङ्गकान् & नकुलोलूकमार्जारांल् % लोपान् अन्यान् सुदुर्ग्रहान् ॥ BrP_220.192 // टिट्टिभान् सार्धजम्बूकान् $ व्याघ्र-ऋक्षतरक्षुकान् & एतान् अन्यांश् च संदुष्टान् % यो भक्षयति दुर्मतिः ॥ BrP_220.193 // स महापापकारी तु $ रौरवं नरकं व्रजेत् & पितृष्व् एतांस् तु यो दद्यात् % पापात्मा गर्हितामिषान् ॥ BrP_220.194 // स स्वर्गस्थान् अपि पितॄन् $ नरके पातयिष्यति & कुसुम्भशाकं जम्बीरं % सिग्रुकं कोविदारकम् ॥ BrP_220.195 // पिण्याकं विप्रुषं चैव $ मसूरं गृञ्जनं शणम् & कोद्रवं कोकिलाक्षं च % चुक्रं कम्बुकपद्मकम् ॥ BrP_220.196 // चकोरश्येनमांसं च $ वर्तुलालाबुतालिनीम् & फलं तालतरूणां च % भुक्त्या नरकम् ऋच्छति ॥ BrP_220.197 // दत्त्वा पितृषु तैः सार्धं $ व्रजेत् पूयवहं नरः & तस्मात् सर्वप्रयत्नेन % नाहरेत् तु विचक्षणः ॥ BrP_220.198 // निषिद्धानि वराहेण $ स्वयं पित्रर्थम् आदरात् & वरम् एवात्ममांसस्य % भक्षणं मुनयः कृतम् ॥ BrP_220.199 // न त्व् एव हि निषिद्धानाम् $ आदानं पुंभिर् आदरात् & अज्ञानाद् वा प्रमादाद् वा % सकृद् एतानि च द्विजाः ॥ BrP_220.200 // भक्षितानि निषिद्धानि $ प्रायश्चित्तं ततश् चरेत् & फलमूलदधिक्षीर- % तक्रगोमूत्रयावकैः ॥ BrP_220.201 // भोज्यान्नभोज्यसंभुक्ते $ प्रत्येकं दिनसप्तकम् & एवं निषिद्धाचरणे % कृते सकृद् अपि द्विजैः ॥ BrP_220.202 // शुद्धिं नेयं शरीरं तु $ विष्णुभक्तैर् विशेषतः & निषिद्धं वर्जयेद् द्रव्यं % यथोक्तं च द्विजोत्तमाः ॥ BrP_220.203 // समाहृत्य ततः श्राद्धं $ कर्तव्यं निजशक्तितः & एवं विधानतः श्राद्धं % कृत्वा स्वविभवोचितम् \ आब्रह्मस्तम्बपर्यन्तं # जगत् प्रीणाति मानवः ॥ BrP_220.204 // {मुनय ऊचुः: } पिता जीवति यस्याथ $ मृतौ द्वौ पितरौ पितुः & कथं श्राद्धं हि कर्तव्यम् % एतद् विस्तरशो वद ॥ BrP_220.205 // {व्यास उवाच: } यस्मै दद्यात् पिता श्राद्धं $ तस्मै दद्यात् सुतः स्वयम् & एवं न हीयते धर्मो % लौकिको वैदिकस् तथा ॥ BrP_220.206 // {मुनय ऊचुः: } मृतः पिता जीवति च $ यस्य ब्रह्मन् पितामहः & स हि श्राद्धं कथं कुर्याद् % एतत् त्वं वक्तुम् अर्हसि ॥ BrP_220.207 // {व्यास उवाच: } पितुः पिण्डं प्रदद्याच् च $ भोजयेच् च पितामहम् & प्रपितामहस्य पिण्डं वै ह्य् % अयं शास्त्रेषु निर्णयः ॥ BrP_220.208 // मृतेषु पिण्डं दातव्यं $ जीवन्तं चापि भोजयेत् & सपिण्डीकरणं नास्ति % न च पार्वणम् इष्यते ॥ BrP_220.209 // आचारम् आचरेद् यस् तु $ पितृमेधाश्रितं नरः & आयुषा धनपुत्रैश् च % वर्धत्य् आशु न संशयः ॥ BrP_220.210 // पितृमेधाध्यायम् इमं $ श्राद्धकालेषु यः पठेत् & तद् अन्नम् अस्य पितरो % 'श्नन्ति च त्रियुगं द्विजाः ॥ BrP_220.211 // एवं मयोक्तः पितृमेधकल्पः BrP_220.212a पापापहः पुण्यविवर्धनश् च BrP_220.212b श्रोतव्य एष प्रयतैर् नरैश् च BrP_220.212c श्राद्धेषु चैवाप्य् अनुकीर्तयेत BrP_220.212d {व्यास उवाच: } एवं सम्यग् गृहस्थेन $ देवताः पितरस् तथा & संपूज्या हव्यकव्याभ्याम् % अन्नेनातिथिबान्धवाः ॥ BrP_221.1 ॥ भूतानि भृत्याः सकलाः $ पशुपक्षिपिपीलिकाः & भिक्षवो याचमानाश् च % ये चान्ये पान्थका गृहे ॥ BrP_221.2 ॥ सदाचाररता विप्राः $ साधुना गृहमेधिना & पापं भुङ्क्ते समुल्लङ्घ्य % नित्यनैमित्तिकीः क्रियाः ॥ BrP_221.3 ॥ {मुनय ऊचुः: } कथितं भवता विप्र $ नित्यनैमित्तिकं च यत् & नित्यं नैमित्तिकं काम्यं % त्रिविधं कर्म पौरुषम् ॥ BrP_221.4 ॥ सदाचारं मुने श्रोतुम् $ इच्छामो वदतस् तव & यं कुर्वन् सुखम् आप्नोति % परत्रेह च मानवः ॥ BrP_221.5 ॥ {व्यास उवाच: } गृहस्थेन सदा कार्यम् $ आचारपरिरक्षणम् & न ह्य् आचारविहीनस्य % भद्रम् अत्र परत्र वा ॥ BrP_221.6 ॥ यज्ञदानतपांसीह $ पुरुषस्य न भूतये & भवन्ति यः सदाचारं % समुल्लङ्घ्य प्रवर्तते ॥ BrP_221.7 ॥ दुराचारो हि पुरुषो $ नेहायुर् विन्दते महत् & कार्यो धर्मः सदाचार % आचारस्यैव लक्षणम् ॥ BrP_221.8 ॥ तस्य स्वरूपं वक्ष्यामि $ सदाचारस्य भो द्विजाः & आत्मनैकमना भूत्वा % तथैव परिपालयेत् ॥ BrP_221.9 ॥ त्रिवर्गसाधने यत्नः $ कर्तव्यो गृहमेधिना & तत्संसिद्धौ गृहस्थस्य % सिद्धिर् अत्र परत्र च ॥ BrP_221.10 ॥ पादेनाप्य् अस्य पारत्र्यं $ कुर्याच् छ्रेयः स्वम् आत्मवान् & अर्धेन चात्मभरणं % नित्यनैमित्तिकानि च ॥ BrP_221.11 ॥ पादेनैव तथाप्य् अस्य $ मूलभूतं विवर्धयेत् & एवम् आचरतो विप्रा % अर्थः साफल्यम् ऋच्छति ॥ BrP_221.12 ॥ तद्वत् पापनिषेधार्थं $ धर्मः कार्यो विपश्चिता & परत्रार्थस् तथैवान्यः % कार्यो ऽत्रैव फलप्रदः ॥ BrP_221.13 ॥ प्रत्यवायभयात् कामस् $ तथान्यश् चाविरोधवान् & द्विधा कामो ऽपि रचितस् % त्रिवर्गायाविरोधकृत् ॥ BrP_221.14 ॥ परस्परानुबन्धांश् च $ सर्वान् एतान् विचिन्तयेत् & विपरीतानुबन्धांश् च % बुध्यध्वं तान् द्विजोत्तमाः ॥ BrP_221.15 ॥ धर्मो धर्मानुबन्धार्थो $ धर्मो nÃtmÃrthapŬaka÷ & उभाभ्यां च द्विधा कामं % तेन तौ च द्विधा पुनः ॥ BrP_221.16 ॥ ब्राह्मे मुहूर्ते बुध्येत $ धर्मार्थाव् अनुचिन्तयेत् & समुत्थाय तथाचम्य % प्रस्नातो नियतः शुचिः ॥ BrP_221.17 ॥ पूर्वां संध्यां सनक्षत्रां $ पश्चिमां सदिवाकराम् & उपासीत यथान्यायं % नैनां जह्याद् अनापदि ॥ BrP_221.18 ॥ असत्प्रलापम् अनृतं $ वाक्पारुष्यं च वर्जयेत् & असच्छास्त्रम् असद्वादम् % असत्सेवां च वै द्विजाः ॥ BrP_221.19 ॥ सायंप्रातस् तथा होमं $ कुर्वीत नियतात्मवान् & नोदयास्तमने चैवम् % उदीक्षेत विवस्वतः ॥ BrP_221.20 ॥ केशप्रसाधनादर्श- $ दन्तधावनम् अञ्जनम् & पूर्वाह्ण एव कार्याणि % देवतानां च तर्पणम् ॥ BrP_221.21 ॥ ग्रामावसथतीर्थानां $ क्षेत्राणां चैव वर्त्मनि & न विण्मूत्रम् अनुष्ठेयं % न च कृष्टे न गोव्रजे ॥ BrP_221.22 ॥ नग्नां परस्त्रियं नेक्षेन् $ न पश्येद् आत्मनः शकृत् & उदक्यादर्शनस्पर्शम् % एवं saæbhëaïaæ तथा ॥ BrP_221.23 ॥ नाप्सु मूत्रं पुरीषं वा $ मैथुनं वा समाचरेत् & नाधितिष्ठेच् छकृन्मूत्रे % केशभस्मसपालिकाः ॥ BrP_221.24 ॥ तुषाङ्गारविशीर्णानि $ रज्जुवस्त्रादिकानि च & नाधितिष्ठेत् तथा प्राज्ञः % पथि वस्त्राणि वा भुवि ॥ BrP_221.25 ॥ पितृदेवमनुष्याणां $ भूतानां च तथार्चनम् & कृत्वा विभवतः पश्चाद् % गृहस्थो भोक्तुम् अर्हति ॥ BrP_221.26 ॥ प्राङ्मुखोदङ्मुखो वापि $ स्वाचान्तो वाग्यतः शुचिः & भुञ्जीत चान्नं तच्चित्तो % ह्य् अन्तर्जानुः सदा नरः ॥ BrP_221.27 ॥ उपघातम् ऋते दोषान् $ नान्नस्योदीरयेद् बुधः & प्रत्यक्षलवणं वर्ज्यम् % अन्नम् उच्छिष्टम् एव च ॥ BrP_221.28 ॥ न गच्छन् न च तिष्ठन् वै $ विण्मूत्रोत्सर्गम् आत्मवान् & कुर्वीत चैवम् उच्छिष्टं % न किंचिद् अपि भक्षयेत् ॥ BrP_221.29 ॥ उच्छिष्टो नालपेत् किंचित् $ स्वाध्यायं च विवर्जयेत् & न पश्येच् च रविं चेन्दुं % नक्षत्राणि च कामतः ॥ BrP_221.30 ॥ भिन्नासनं च शय्यां च $ भाजनं च विवर्जयेत् & गुरूणाम् आसनं देयम् % अभ्युत्थानादिसत्कृतम् ॥ BrP_221.31 ॥ अनुकूलं तथालापम् $ अभिकुर्वीत बुद्धिमान् & तत्रानुगमनं कुर्यात् % प्रतिकूलं न संचरेत् ॥ BrP_221.32 ॥ नैकवस्त्रश् च भुञ्जीत $ न कुर्याद् देवतार्चनम् & नावाहयेद् द्विजान् अग्नौ % होमं कुर्वीत बुद्धिमान् ॥ BrP_221.33 ॥ न स्नायीत नरो नग्नो $ न शयीत कदाचन & न पाणिभ्याम् उभाभ्यां तु % कण्डूयेत शिरस् तथा ॥ BrP_221.34 ॥ न चाभीक्ष्णं शिरःस्नानं $ कार्यं निष्कारणं बुधैः & शिरःस्नातश् च तैलेन % नाङ्गं किंचिद् उपस्पृशेत् ॥ BrP_221.35 ॥ अनध्यायेषु सर्वेषु $ स्वाध्यायं च विवर्जयेत् & ब्राह्मणानलगोसूर्यान् % नावमन्येत् कदाचन ॥ BrP_221.36 ॥ उदङ्मुखो दिवा रात्राव् $ उत्सर्गं दक्षिणामुखः & आबाधासु यथाकामं % कुर्यान् मूत्रपुरीषयोः ॥ BrP_221.37 ॥ दुष्कृतं न गुरोर् ब्रूयात् $ क्रुद्धं चैनं प्रसादयेत् & परिवादं न शृणुयाद् % अन्येषाम् अपि कुर्वताम् ॥ BrP_221.38 ॥ पन्था देयो ब्राह्मणानां $ राज्ञो दुःखातुरस्य च & विद्याधिकस्य गर्भिण्या % रोगार्तस्य महीयतः ॥ BrP_221.39 ॥ मूकान्धबधिराणां च $ मत्तस्योन्मत्तकस्य च & देवालयं चैद्यतरुं % तथैव च चतुष्पथम् ॥ BrP_221.40 ॥ विद्याधिकं गुरुं चैव $ बुधः कुर्यात् प्रदक्षिणम् & उपानद्वस्त्रमाल्यादि % धृतम् अन्यैर् न धारयेत् ॥ BrP_221.41 ॥ चतुर्दश्यां tathëÂamyÃæ $ पञ्चदश्यां च पर्वसु & तैलाभ्यङ्गं तथा भोगं % योषितश् च विवर्जयेत् ॥ BrP_221.42 ॥ नोत्क्षिप्तबाहुजङ्घश् च $ प्राज्ञस् तिष्ठेत् कदाचन & न चापि विक्षिपेत् पादौ % पादं पादेन नाक्रमेत् ॥ BrP_221.43 ॥ पुंश्चल्याः कृतकार्यस्य $ बालस्य पतितस्य च & मर्माभिघातम् आक्रोशं % पैशुन्यं च विवर्जयेत् ॥ BrP_221.44 ॥ दम्भाभिमानं तैक्ष्ण्यं च $ न कुर्वीत विचक्षणः & मूर्खोन्मत्तव्यसनिनो % विरूपान् अपि वा तथा ॥ BrP_221.45 ॥ न्यूनाङ्गांश् चाधनांश् चैव $ नोपहासेन दूषयेत् & परस्य दण्डं नोद्यच्छेच् % छिक्षार्थं शिष्यपुत्रयोः ॥ BrP_221.46 ॥ तद्वन् नोपविशेत् प्राज्ञः $ पादेनाकृष्य चासनम् & संयावं कृशरं मांसं % नात्मार्थम् उपसाधयेत् ॥ BrP_221.47 ॥ सायं प्रातश् च भोक्तव्यं $ कृत्वा चातिथिपूजनम् & प्राङ्मुखोदङ्मुखो वापि % वाग्यतो दन्तधावनम् ॥ BrP_221.48 ॥ कुर्वीत सततं विप्रा $ वर्जयेद् वर्ज्यवीरुधम् & नोदक्शिराः स्वपेज् जातु % न च प्रत्यक्शिरा नरः ॥ BrP_221.49 ॥ शिरस् त्व् आगस्त्याम् आधाय $ शयीताथ पुरंदरीम् & न तु गन्धवतीष्व् अप्सु % शयीत न तथोषसि ॥ BrP_221.50 ॥ उपरागे परं स्नानम् $ ऋते दिनम् उदाहृतम् & अपमृज्यान् न वस्त्रान्तैर् % गात्राण्य् अम्बरपाणिभिः ॥ BrP_221.51 ॥ न चावधूनयेत् केशान् $ वाससी न च निर्धुनेत् & अनुलेपनम् आदद्यान् % नास्नातः कर्हिचिद् बुधः ॥ BrP_221.52 ॥ न चापि रक्तवासाः स्याच् $ चित्रासितधरो ऽपि वा & न च कुर्याद् विपर्यासं % वाससोर् नापि भूषयोः ॥ BrP_221.53 ॥ वर्ज्यं च विदशं वस्त्रम् $ अत्यन्तोपहतं च यत् & कीटकेशावपन्नं च % तथा श्वभिर् अवेक्षितम् ॥ BrP_221.54 ॥ avalŬhaæ शुना चैव $ सारोद्धरणदूषितम् & पृष्ठमांसं वृथामांसं % वर्ज्यमांसं च वर्जयेत् ॥ BrP_221.55 ॥ न भक्षयेच् च सततं $ प्रत्यक्षं लवणं नरः & वर्ज्यं चिरोषितं विप्राः % शुष्कं पर्युषितं च यत् ॥ BrP_221.56 ॥ पिष्टशाकेक्षुपयसां $ विकारा द्विजसत्तमाः & तथा मांसविकाराश् च % नैव वर्ज्याश् चिरोषिताः ॥ BrP_221.57 ॥ उदयास्तमने भानोः $ शयनं च विवर्जयेत् & नास्नातो नैव संविष्टो % न चैवान्यमना नरः ॥ BrP_221.58 ॥ न चैव शयने नोर्व्याम् $ उपविष्टो न शब्दकृत् & प्रेष्याणाम् अप्रदायाथ % न भुञ्जीत कदाचन ॥ BrP_221.59 ॥ भुञ्जीत पुरुषः स्नातः $ सायंप्रातर् यथाविधि & परदारा न गन्तव्याः % पुरुषेण विपश्चिता ॥ BrP_221.60 ॥ इष्टापूर्तायुषां हन्त्री $ परदारगतिर् नृणाम् & नहीदृशम् अनायुष्यं % लोके किंचन विद्यते ॥ BrP_221.61 ॥ यादृशं पुरुषस्येह $ परदाराभिमर्शनम् & देवाग्निपितृकार्याणि % तथा गुर्वभिवादनम् ॥ BrP_221.62 ॥ कुर्वीत सम्यग् आचम्य $ तद्वद् अन्नभुजिक्रियाम् & अफेनशब्दगन्धाभिर् % अद्भिर् अच्छाभिर् आदरात् ॥ BrP_221.63 ॥ आचामेच् चैव तद्वच् च $ प्राङ्मुखोदङ्मुखो ऽपि वा & अन्तर्जलाद् आवसथाद् % वल्मीकान् मूषिकास्थलात् ॥ BrP_221.64 ॥ कृतशौचावशिष्टाश् च $ वर्जयेत् पञ्च वै मृदः & प्रक्षाल्य हस्तौ पादौ च % समभ्युक्ष्य समाहितः ॥ BrP_221.65 ॥ अन्तर्जानुस् तथाचामेत् $ त्रिश् चतुर् वापि वै नरः & परिमृज्य द्विर् आवर्त्य % खानि मूर्धानम् एव च ॥ BrP_221.66 ॥ सम्यग् आचम्य तोयेन $ क्रियां कुर्वीत वै शुचिः & क्षुते 'valŬhe वाते च % तथा निष्ठीवनादिषु ॥ BrP_221.67 ॥ कुर्याद् आचमनं स्पर्शे $ वास्पृष्टस्यार्कदर्शनम् & कुर्वीतालम्भनं चापि % दक्षिणश्रवणस्य च ॥ BrP_221.68 ॥ यथाविभवतो ह्य् एतत् $ पूर्वाभावे ततः परम् & न विद्यमाने पूर्वोक्त % उत्तरप्राप्तिर् इष्यते ॥ BrP_221.69 ॥ न कुर्याद् दन्तसंघर्षं $ नात्मनो dehatìanam & स्वापे ऽध्वनि तथा भुञ्जन् % स्वाध्यायं च विवर्जयेत् ॥ BrP_221.70 ॥ संध्यायां मैथुनं चापि $ तथा प्रस्थानम् एव च & तथापराह्णे कुर्वीत % श्रद्धया पितृतर्पणम् ॥ BrP_221.71 ॥ शिरःस्नानं च कुर्वीत $ दैवं पित्र्यम् अथापि च & प्राङ्मुखोदङ्मुखो वापि % श्मश्रुकर्म च कारयेत् ॥ BrP_221.72 ॥ व्यङ्गिनीं वर्जयेत् कन्यां $ कुलजां वाप्य् अरोगिणीम् & उद्वहेत् पितृमात्रोश् च % सप्तमीं पञ्चमीं तथा ॥ BrP_221.73 ॥ रक्षेद् दारांस् त्यजेद् ईर्ष्यां $ तथाह्नि स्वप्नमैथुने & परोपतापकं कर्म % jantupŬÃæ च सर्वदा ॥ BrP_221.74 ॥ उदक्या सर्ववर्णानां $ वर्ज्या रात्रिचतुष्टयम् & स्त्रीजन्मपरिहारार्थं % पञ्चमीं चापि वर्जयेत् ॥ BrP_221.75 ॥ ततः षष्ठ्यां व्रजेद् रात्र्यां $ ज्येष्ठयुग्मासु रात्रिषु & युग्मासु पुत्रा जायन्ते % स्त्रियो ऽयुग्मासु रात्रिषु ॥ BrP_221.76 ॥ विधर्मिणो वै पर्वादौ $ संध्याकालेषु षण्ढकाः & क्षुरकर्मणि रिक्तां वै % वर्जयीत विचक्षणः ॥ BrP_221.77 ॥ ब्रुवताम् अविनीतानां $ न श्रोतव्यं कदाचन & न चोत्कृष्टासनं देयम् % अनुत्कृष्टस्य चादरात् ॥ BrP_221.78 ॥ क्षुरकर्मणि चान्ते च $ स्त्रीसंभोगे च भो द्विजाः & स्नायीत चैलवान् प्राज्ञः % कटभूमिम् उपेत्य च ॥ BrP_221.79 ॥ देववेदद्विजातीनां $ साधुसत्यमहात्मनाम् & गुरोः पतिव्रतानां च % ब्रह्मयज्ञतपस्विनाम् ॥ BrP_221.80 ॥ परिवादं न कुर्वीत $ परिहासं च भो द्विजाः & धवलाम्बरसंवीतः % सितपुष्पविभूषितः ॥ BrP_221.81 ॥ सदा माङ्गल्यवेषः स्यान् $ न वामाङ्गल्यवान् भवेत् & noddhatonmattamƬhaiÓ च % नाविनीतैश् च पण्डितः ॥ BrP_221.82 ॥ गच्छेन् मैत्रीम् अशीलेन $ न वयोजातिदूषितैः & न चातिव्ययशीलैश् च % पुरुषैर् नैव वैरिभिः ॥ BrP_221.83 ॥ कार्याक्षमैर् निन्दितैर् न $ न चैव विटसङ्गिभिः & निस्वैर् न वादैकपरैर् % नरैश् चान्यैस् तथाधमैः ॥ BrP_221.84 ॥ सुहृद्दीक्षितभूपाल- $ स्नातकश्वशुरैः सह & उत्तिष्ठेद् विभवाच् चैनान् % अर्चयेद् गृहम् आगतान् ॥ BrP_221.85 ॥ यथाविभवतो विप्राः $ प्रतिसंवत्सरोषितान् & सम्यग् गृहे ऽर्चनं कृत्वा % यथास्थानम् अनुक्रमात् ॥ BrP_221.86 ॥ संपूजयेत् तथा वह्नौ $ प्रदद्याच् चाहुतीः क्रमात् & प्रथमां ब्रह्मणे दद्यात् % प्रजानां पतये ततः ॥ BrP_221.87 ॥ तृतीयां चैव गृह्येभ्यः $ कश्यपाय तथापराम् & ततो ऽनुमतये दद्याद् % दद्याद् बहुबलिं ततः ॥ BrP_221.88 ॥ पूर्वं ख्याता मया या तु $ नित्यक्रमविधौ क्रिया & वैश्वदेवं ततः कुर्याद् % वदत शृणुत द्विजाः ॥ BrP_221.89 ॥ यथास्थानविभागं तु $ देवान् उद्दिश्य वै पृथक् & पर्जन्यापोधरित्रीणां % दद्यात् तु मणिके त्रयम् ॥ BrP_221.90 ॥ वायवे च प्रतिदिशं $ दिग्भ्यः प्राच्यादिषु क्रमात् & ब्रह्मणे चान्तरिक्षाय % सूर्याय च यथाक्रमात् ॥ BrP_221.91 ॥ विश्वेभ्यश् चैव देवेभ्यो $ विश्वभूतेभ्य एव च & उषसे भूतपतये % दद्याद् वोत्तरतः शुचिः ॥ BrP_221.92 ॥ स्वधा च नम इत्य् उक्त्वा $ पितृभ्यश् चैव दक्षिणे & कृत्वापसव्यं वायव्यां % यक्ष्मैतत् तैति संवदन् ॥ BrP_221.93 ॥ अन्नावशेषमिश्रं वै $ तोयं दद्याद् यथाविधि & देवानां च ततः कुर्याद् % ब्राह्मणानां नमस्क्रियाम् ॥ BrP_221.94 ॥ अङ्गुष्ठोत्तरतो रेखा $ पाणेर् या दक्षिणस्य च & एतद् ब्राह्मम् इति ख्यातं % तीर्थम् आचमनाय वै ॥ BrP_221.95 ॥ तर्जन्यङ्गुष्ठयोर् अन्तः $ पित्र्यं तीर्थम् उदाहृतम् & पितॄणां तेन तोयानि % दद्यान् नान्दीमुखाद् ऋते ॥ BrP_221.96 ॥ अङ्गुल्यग्रे तथा दैवं $ तेन दिव्यक्रियाविधिः & तीर्थं कनिष्ठिकामूले % कायं तत्र प्रजापतेः ॥ BrP_221.97 ॥ एवम् एभिः सदा तीर्थैर् $ विधानं पितृभिः सह & सदा कार्याणि कुर्वीत % नान्यतीर्थः कदाचन ॥ BrP_221.98 ॥ ब्राह्मेणाचमनं शस्तं $ पैत्र्यं पित्र्येण सर्वदा & देवतीर्थेन देवानां % प्राजापत्यं जितेन च ॥ BrP_221.99 ॥ नान्दीमुखानां कुर्वीत $ प्राज्ञः पिण्डोदकक्रियाम् & प्राजापत्येन तीर्थेन % यच् च किंचित् प्रजापतेः ॥ BrP_221.100 // युगपज् जलम् अग्निं च $ बिभृयान् न विचक्षणः & गुरुदेवपितॄन् विप्रान् % न च पादौ प्रसारयेत् ॥ BrP_221.101 // नाचक्षीत धयन्तीं गां $ जलं näjalinà पिबेत् & शौचकालेषु सर्वेषु % गुरुष्व् अल्पेषु वा पुनः \ न विलम्बेत मेधावी # न मुखेनानलं धमेत् ॥ BrP_221.102 // तत्र विप्रा न वस्तव्यं $ यत्र नास्ति चतुष्टयम् & ऋणप्रदाता वैद्यश् च % श्रोत्रियः सजला नदी ॥ BrP_221.103 // जितभृत्यो नृपो यत्र $ बलवान् धर्मतत्परः & तत्र नित्यं वसेत् प्राज्ञः % कुतः कुनृपतौ सुखम् ॥ BrP_221.104 // पौराः सुसंहता यत्र $ सततं न्यायवर्तिनः & शान्तामत्सरिणो लोकास् % तत्र वासः सुखोदयः ॥ BrP_221.105 // यस्मिन् कृषीवला rëÂre $ प्रायशो नातिमानिनः & यत्रौषधान्य् अशेषाणि % वसेत् तत्र विचक्षणः ॥ BrP_221.106 // तत्र विप्रा न वस्तव्यं $ यत्रैतत् त्रितयं सदा & जिगीषुः पूर्ववैरश् च % जनश् च सततोत्सवः ॥ BrP_221.107 // वसेन् नित्यं सुशीलेषु $ सहचारिषु पण्डितः & यत्राप्रधृष्यो नृपतिर् % यत्र सस्यप्रदा मही ॥ BrP_221.108 // इत्य् एतत् कथितं विप्रा $ मया वो हितकाम्यया & अतःपरं प्रवक्ष्यामि % भक्ष्यभोज्यविधिक्रियाम् ॥ BrP_221.109 // भोज्यम् अन्नं पर्युषितं $ स्नेहाक्तं चिरसंभृतम् & अस्नेहा अपि गोधूम- % यवगोरसविक्रियाः ॥ BrP_221.110 // शशकः कच्छपो गोधा $ श्वाविन् मत्स्यो ऽथ शल्यकः & भक्ष्याश् चैते तथा वर्ज्यौ % ग्रामशूकरकुक्कुटौ ॥ BrP_221.111 // पितृदेवादिशेषं च $ श्राद्धे ब्राह्मणकाम्यया & प्रोक्षितं चौषधार्थं च % खादन् मांसं न दुष्यति ॥ BrP_221.112 // शङ्खाश्मस्वर्णरूप्याणां $ रज्जूनाम् अथ वाससाम् & शाकमूलफलानां च % तथा विदलचर्मणाम् ॥ BrP_221.113 // मणिवस्त्रप्रवालानां $ तथा मुक्ताफलस्य च & पात्राणां चमसानां च % अम्बुना शौचम् इष्यते ॥ BrP_221.114 // तथाश्मकानां तोयेन $ अश्मसंघर्षणेन च & सस्नेहानां च पात्राणां % शुद्धिर् उष्णेन वारिणा ॥ BrP_221.115 // शूर्पाणाम् अजिनानां च $ मुशलोलूखलस्य च & संहतानां च वस्त्राणां % प्रोक्षणात् संचयस्य च ॥ BrP_221.116 // वल्कलानाम् अशेषाणाम् $ अम्बुमृच्छौचम् इष्यते & आविकानां समस्तानां % केशानां चैवम् इष्यते ॥ BrP_221.117 // सिद्धार्थकानां कल्केन $ तिलकल्केन वा पुनः & शोधनं चैव भवति % उपघातवतां सदा ॥ BrP_221.118 // तथा कार्पासिकानां च $ शुद्धिः स्याज् जलभस्मना & दारुदन्तास्थिशृङ्गाणां % तक्षणाच् छुद्धिर् इष्यते ॥ BrP_221.119 // पुनः पाकेन भाण्डानां $ पार्थिवानाम् अमेध्यता & शुद्धं भैक्ष्यं कारुहस्तः % पण्यं योषिन्मुखं तथा ॥ BrP_221.120 // रथ्यागमनविज्ञानं $ दासवर्गेण संस्कृतम् & प्राक्प्रशस्तं चिरातीतम् % अनेकान्तरितं लघु ॥ BrP_221.121 // अन्तः प्रभूतं बालं च $ वृद्धान्तरविचेष्टितम् & कर्मान्तागारशालाश् च % स्तनद्वयं शुचि स्त्रियाः ॥ BrP_221.122 // शुचयश् च तथैवापः $ स्रवन्त्यो गन्धवर्जिताः & भूमिर् विशुध्यते कालाद् % दाहमार्जनगोकुलैः ॥ BrP_221.123 // लेपाद् उल्लेखनात् सेकाद् $ वेश्म संमार्जनादिना & केशकीटावपन्ने च % गोघ्राते मक्षिकान्विते ॥ BrP_221.124 // मृदम्बु भस्म चाप्य् अन्ने $ प्रक्षेप्तव्यं विशुद्धये & औदुम्बराणाम् अम्लेन % वारिणा त्रपुसीसयोः ॥ BrP_221.125 // भस्माम्बुभिश् च कांस्यानां $ शुद्धिः प्लावो द्रवस्य च & अमेध्याक्तस्य मृत्तोयैर् % गन्धापहरणेन च ॥ BrP_221.126 // अन्येषां चैव द्रव्याणां $ वर्णगन्धांश् च हारयेत् & शुचि मांसं तु चाण्डाल- % क्रव्यादैर् विनिपातितम् ॥ BrP_221.127 // रथ्यागतं च तैलादि $ शुचि गोतृप्तिदं पयः & रजो ऽग्निर् अश्वगोछाया % रश्मयः पवनो मही ॥ BrP_221.128 // विप्लुषो मक्षिकाद्याश् च $ दुष्टसङ्गाद् अदोषिणः & अजाश्वं मुखतो मेध्यं % न गोर् वत्सस्य चाननम् ॥ BrP_221.129 // मातुः प्रस्रवणे मेध्यं $ शकुनिः फलपातने & आसनं शयनं यानं % तटौ नद्यास् तृणानि च ॥ BrP_221.130 // सोमसूर्यांशुपवनैः $ शुध्यन्ते तानि पण्यवत् & रथ्यापसर्पणे स्नाने % क्षुत्पानानां च कर्मसु ॥ BrP_221.131 // आचामेत यथान्यायं $ वाससः परिधापने & स्पृष्टानाम् अथ संस्पर्शैर् % द्विरथ्याकर्दमाम्भसि ॥ BrP_221.132 // पक्वेष्टकचितानां च $ मेध्यता वायुसंश्रयात् & प्रभूतोपहताद् अन्नाद् % अग्रम् उद्धृत्य संत्यजेत् ॥ BrP_221.133 // शेषस्य प्रोक्षणं कुर्याद् $ आचम्याद्भिस् तथा मृदा & उपवासस् त्रिरात्रं तु % दुष्टभक्ताशिनो भवेत् ॥ BrP_221.134 // अज्ञाने ज्ञानपूर्वे तु $ तद्दोषोपशमे न तु & उदक्यां वावलग्नां च % सूतिकान्त्यावसायिनः ॥ BrP_221.135 // स्पृष्ट्वा स्नायीत शौचार्थं $ तथैव मृतहारिणः & नारं स्पृष्ट्वास्थि सस्नेहं % स्नात्वा विप्रो विशुध्यति ॥ BrP_221.136 // आचम्यैव तु निःस्नेहं $ गाम् आलभ्यार्कम् ईक्ष्य वा & न लङ्घयेत् तथैवाथ % ष्ठीवनोद्वर्तनानि च ॥ BrP_221.137 // गृहाद् उच्छिष्टविण्मूत्रं $ पादाम्भस् तत् क्षिपेद् बहिः & पञ्चपिण्डान् अनुद्धृत्य % न स्नायात् परवारिणि ॥ BrP_221.138 // स्नायीत देवखातेषु $ गङ्गाह्रदसरित्सु च & नोद्यानादौ विकालेषु % प्राज्ञस् तिष्ठेत् कदाचन ॥ BrP_221.139 // नालपेज् जनविद्विष्टान् $ वीरहीनास् तथा स्त्रियः & देवतापितृसच्छास्त्र- % यज्विसंन्यासिनिन्दकैः ॥ BrP_221.140 // कृत्वा तु स्पर्शनालापं $ शुध्यत्य् अर्कावलोकनात् & अवलोक्य तथोदक्यां % संन्यस्तं पतितं शवम् ॥ BrP_221.141 // vidharmisÆtikëaï¬ha- $ विवस्त्रान्त्यावसायिनः & मृतनिर्यातकांश् चैव % परदाररताश् च ये ॥ BrP_221.142 // एतद् एव हि कर्तव्यं $ प्राज्ञैः शोधनम् आत्मनः & अभोज्यभिक्षुपाखण्ड- % मार्जारखरकुक्कुटान् ॥ BrP_221.143 // पतितापविद्धचाण्डाल- $ मृताहारांश् च धर्मवित् & संस्पृश्य शुध्यते स्नानाद् % उदक्याग्रामशूकरौ ॥ BrP_221.144 // तद्वच् च सूतिकाशौच- $ दूषितौ पुरुषाव् अपि & यस्य चानुदिनं हानिर् % गृहे नित्यस्य कर्मणः ॥ BrP_221.145 // यश् च ब्राह्मणसंत्यक्तः $ किल्बिषाशी नराधमः & नित्यस्य कर्मणो हानिं % न कुर्वीत कदाचन ॥ BrP_221.146 // तस्य त्व् अकरणं वक्ष्ये $ केवलं मृतजन्मसु & दशाहं ब्राह्मणस् तिष्ठेद् % दानहोमविवर्जितः ॥ BrP_221.147 // क्षत्रियो द्वादशाहं च $ वैश्यो मासार्धम् एव च & शूद्रश् च मासम् आसीत % निजकर्मविवर्जितः ॥ BrP_221.148 // ततः परं निजं कर्म $ कुर्युः सर्वे यथोचितम् & प्रेताय सलिलं देयं % बहिर् गत्वा तु गोत्रकैः ॥ BrP_221.149 // प्रथमे ऽह्नि चतुर्थे च $ सप्तमे नवमे तथा & तस्यास्थिसंचयः कार्यश् % चतुर्थे ऽहनि गोत्रकैः ॥ BrP_221.150 // ऊर्ध्वं संचयनात् तेषाम् $ अङ्गस्पर्शो विधीयते & गोत्रकैस् तु क्रियाः सर्वाः % कार्याः संचयनात् परम् ॥ BrP_221.151 // स्पर्श एव सपिण्डानां $ मृताहनि तथोभयोः & अन्वर्थम् इच्छया शस्त्र- % रज्जुबन्धनवह्निषु ॥ BrP_221.152 // विषप्रतापादिमृते $ प्रायानाशकयोर् अपि & बाले देशान्तरस्थे च % तथा प्रव्रजिते मृते ॥ BrP_221.153 // सद्यः शौचं मनुष्याणां $ त्र्यहम् उक्तम् अशौचकम् & सपिण्डानां सपिण्डस् तु % मृते ऽन्यस्मिन् मृतो यदि ॥ BrP_221.154 // पूर्वशौचं समाख्यातं $ कार्यास् तत्र दिनक्रियाः & एष एव विधिर् दृष्टो % जन्मन्य् अपि हि सूतके ॥ BrP_221.155 // सपिण्डानां सपिण्डेषु $ यथावत् सोदकेषु च & पुत्रे जाते पितुः स्नानं % सचैलस्य विधीयते ॥ BrP_221.156 // तत्रापि यदि वान्यस्मिन्न् $ अनुयातस् ततः परम् & तत्रापि शुद्धिर् उदिता % पूर्वजन्मवतो दिनैः ॥ BrP_221.157 // दशद्वादशमासार्ध- $ माससंख्यैर् दिनैर् गतैः & स्वाः स्वाः कर्मक्रियाः कुर्युः % सर्वे वर्णा यथाविधि ॥ BrP_221.158 // प्रेतम् उद्दिश्य कर्तव्यम् $ एकोद्दिष्टम् अतः परम् & दानानि चैव देयानि % ब्राह्मणेभ्यो मनीषिभिः ॥ BrP_221.159 // यद् यद् इष्टतमं लोके $ यच् चास्य दयितं गृहे & तत् तद् गुणवते देयं % तद् एवाक्षयम् इच्छता ॥ BrP_221.160 // पूर्णैस् तु दिवसैः स्पृष्ट्वा $ सलिलं वाहनायुधैः & दत्तप्रेतोदपिण्डाश् च % सर्वे वर्णाः कृतक्रियाः ॥ BrP_221.161 // कुर्युः समग्राः शुचिनः $ परत्रेह च भूतये & अध्येतव्या त्रयी नित्यं % भवितव्यं विपश्चिता ॥ BrP_221.162 // धर्मतो धनम् आहार्यं $ यष्टव्यं चापि यत्नतः & येन प्रकुपितो नात्मा % जुगुप्साम् एति भो द्विजाः ॥ BrP_221.163 // तत् कर्तव्यम् अशङ्केन $ यन् न गोप्यं महाजनैः & एवम् आचरतो विप्राः % पुरुषस्य गृहे सतः ॥ BrP_221.164 // धर्मार्थकामं संप्राप्य $ परत्रेह च शोभनम् & इदं रहस्यम् आयुष्यं % धन्यं बुद्धिविवर्धनम् ॥ BrP_221.165 // सर्वपापहरं पुण्यं $ श्रीपुष्ट्यारोग्यदं शिवम् & यशःकीर्तिप्रदं नॄणां % तेजोबलविवर्धनम् ॥ BrP_221.166 // अनुष्ठेयं सदा पुंभिः $ स्वर्गसाधनम् उत्तमम् & ब्राह्मणैः क्षत्रियैर् वैश्यैः % शूद्रैश् च मुनिसत्तमाः ॥ BrP_221.167 // ज्ञातव्यं सुप्रयत्नेन $ सम्यक् श्रेयोभिकाङ्क्षिभिः & ज्ञात्वैव यः सदा कालम् % अनुष्ठानं करोति वै ॥ BrP_221.168 // सर्वपापविनिर्मुक्तः $ स्वर्गलोके महीयते & सारात् सारतरं चेदम् % आख्यातं द्विजसत्तमाः ॥ BrP_221.169 // श्रुतिस्मृत्युदितं धर्मं $ न देयं यस्य कस्यचित् & न नास्तिकाय दातव्यं % न दुष्टमतये द्विजाः \ न दाम्भिकाय मूर्खाय # न कुतर्कप्रलापिने ॥ BrP_221.170 // {मुनय ऊचुः: } श्रोतुम् इच्छामहे ब्रह्मन् $ वर्णधर्मान् विशेषतः & चतुराश्रमधर्मांश् च % द्विजवर्य ब्रवीहि तान् ॥ BrP_222.1 ॥ {व्यास उवाच: } ब्राह्मणक्षत्रियविशां $ शूद्राणां च यथाक्रमम् & शृणुध्वं संयता भूत्वा % वर्णधर्मान् मयोदितान् ॥ BrP_222.2 ॥ दानदयातपोदेव- $ यज्ञस्वाध्यायतत्परः & नित्योदकी भवेद् विप्रः % कुर्याच् चाग्निपरिग्रहम् ॥ BrP_222.3 ॥ वृत्त्यर्थं याजयेत् त्व् अन्यान् $ द्विजान् अध्यापयेत् तथा & कुर्यात् प्रतिग्रहादानं % यज्ञार्थं ज्ञानतो द्विजाः ॥ BrP_222.4 ॥ सर्वलोकहितं कुर्यान् $ नाहितं कस्यचिद् द्विजाः & मैत्री समस्तसत्त्वेषु % ब्राह्मणस्योत्तमं धनम् ॥ BrP_222.5 ॥ गवि रत्ने च पारक्ये $ समबुद्धिर् भवेद् द्विजाः & ऋताव् अभिगमः पत्न्यां % शस्यते वास्य भो द्विजाः ॥ BrP_222.6 ॥ दानानि दद्याद् इच्छातो $ द्विजेभ्यः क्षत्रियो ऽपि हि & यजेच् च विविधैर् यज्ञैर् % अधीयीत च भो द्विजाः ॥ BrP_222.7 ॥ शस्त्राजीवो महीरक्षा $ प्रवरा तस्य जीविका & तस्यापि प्रथमे कल्पे % पृथिवीपरिपालनम् ॥ BrP_222.8 ॥ धरित्रीपालनेनैव $ कृतकृत्या नराधिपाः & भवन्ति नृपते रक्षा % यतो यज्ञादिकर्मणाम् ॥ BrP_222.9 ॥ दुष्टानां शासनाद् राजा $ शिष्टानां परिपालनात् & प्राप्नोत्य् अभिमतांल् लोकान् % वर्णसंस्थापको नृपः ॥ BrP_222.10 ॥ पाशुपाल्यं वणिज्यां च $ कृषिं च मुनिसत्तमाः & वैश्याय जीविकां ब्रह्मा % ददौ लोकपितामहः ॥ BrP_222.11 ॥ तस्याप्य् अध्ययनं यज्ञो $ दानं धर्मश् च शस्यते & नित्यनैमित्तिकादीनाम् % अनुष्ठानं च कर्मणाम् ॥ BrP_222.12 ॥ द्विजातिसंश्रयं कर्म $ तदर्थं तेन पोषणम् & क्रयविक्रयजैर् वापि % धनैः कारुभवैस् तु वा ॥ BrP_222.13 ॥ दानं दद्याच् च शूद्रो ऽपि $ पाकयज्ञैर् यजेत च & पित्र्यादिकं च वै सर्वं % शूद्रः कुर्वीत तेन वै ॥ BrP_222.14 ॥ भृत्यादिभरणार्थाय $ सर्वेषां च परिग्रहाः & ऋतुकालाभिगमनं % स्वदारेषु द्विजोत्तमाः ॥ BrP_222.15 ॥ दया समस्तभूतेषु $ तितिक्षा नाभिमानिता & सत्यं शौचम् अनायासो % मङ्गलं प्रियवादिता ॥ BrP_222.16 ॥ मैत्री चैवास्पृहा तद्वद् $ अकार्पण्यं द्विजोत्तमाः & अनसूया च सामान्या % वर्णानां कथिता गुणाः ॥ BrP_222.17 ॥ आश्रमाणां च सर्वेषाम् $ एते सामान्यलक्षणाः & गुणास् तथोपधर्माश् च % विप्रादीनाम् इमे द्विजाः ॥ BrP_222.18 ॥ क्षात्रं कर्म द्विजस्योक्तं $ वैश्यकर्म तथापदि & राजन्यस्य च वैश्योक्तं % शूद्रकर्माणि चैतयोः ॥ BrP_222.19 ॥ ससामर्थ्ये सति त्याज्यम् $ उभाभ्याम् अपि च द्विजाः & तद् एवापदि कर्तव्यं % न कुर्यात् कर्मसंकरम् ॥ BrP_222.20 ॥ इत्य् एते कथिता विप्रा $ वर्णधर्मा मयाद्य वै & धर्मम् आश्रमिणां सम्यग् % ब्रुवतो ऽपि निबोधत ॥ BrP_222.21 ॥ बालः कृतोपनयनो $ वेदाहरणतत्परः & गुरोर् गेहे वसन् विप्रा % ब्रह्मचारी समाहितः ॥ BrP_222.22 ॥ शौचाचाररतस् तत्र $ कार्यं शुश्रूषणं गुरोः & व्रतानि चरता ग्राह्यो % वेदश् च कृतबुद्धिना ॥ BrP_222.23 ॥ उभे संध्ये रविं विप्रास् $ तथैवाग्निं समाहितः & उपतिष्ठेत् तथा कुर्याद् % गुरोर् अप्य् अभिवादनम् ॥ BrP_222.24 ॥ स्थिते तिष्ठेद् व्रजेद् याति $ नीचैर् आसीत चासिते & शिष्यो गुरौ द्विजश्रेष्ठाः % प्रतिकूलं च संत्यजेत् ॥ BrP_222.25 ॥ तेनैवोक्तं पठेद् वेदं $ नान्यचित्तः पुरस्थितः & अनुज्ञातं च भिक्षान्नम् % अश्नीयाद् गुरुणा ततः ॥ BrP_222.26 ॥ अवगाहेद् अपः पूर्वम् $ आचार्येणावगाहिताः & समिज्जलादिकं चास्य % कल्यकल्यम् उपानयेत् ॥ BrP_222.27 ॥ गृहीतग्राह्यवेदश् च $ ततो ऽनुज्ञाम् अवाप्य वै & गार्हस्थ्यम् आवसेत् प्राज्ञो % निष्पन्नगुरुनिष्कृतिः ॥ BrP_222.28 ॥ विधिनावाप्तदारस् तु $ धनं प्राप्य स्वकर्मणा & गृहस्थकार्यम् अखिलं % कुर्याद् विप्राः स्वशक्तितः ॥ BrP_222.29 ॥ निर्वापेण पितॄन् अर्च्य $ यज्ञैर् देवांस् तथातिथीन् & अन्नैर् मुनींश् च स्वाध्यायैर् % अपत्येन प्रजापतिम् ॥ BrP_222.30 ॥ बलिकर्मणा भूतानि $ वाक्सत्येनाखिलं जगत् & प्राप्नोति लोकान् पुरुषो % निजकर्मसमार्जितान् ॥ BrP_222.31 ॥ भिक्षाभुजश् च ये केचित् $ parivrì ब्रह्मचारिणः & ते ऽप्य् अत्र प्रतितिष्ठन्ति % गार्हस्थ्यं तेन वै परम् ॥ BrP_222.32 ॥ वेदाहरणकार्येण $ तीर्थस्नानाय च द्विजाः & अटन्ति वसुधां विप्राः % पृथिवीदर्शनाय च ॥ BrP_222.33 ॥ अनिकेता ह्य् अनाहारा $ ये तु सायंगृहास् तु ते & तेषां गृहस्थः सततं % प्रतिष्ठा योनिर् उच्यते ॥ BrP_222.34 ॥ तेषां स्वागतदानानि $ वक्तव्यं मधुरं सदा & गृहागतानां दद्याच् च % शयनासनभोजनम् ॥ BrP_222.35 ॥ अतिथिर् यस्य भग्नाशो $ गृहात् प्रतिनिवर्तते & स दत्त्वा दुष्कृतं तस्मै % पुण्यम् आदाय गच्छति ॥ BrP_222.36 ॥ अवज्ञानम् अहंकारो $ दम्भश् चापि गृहे सतः & परिवादोपघातौ च % पारुष्यं च न शस्यते ॥ BrP_222.37 ॥ यश् च सम्यक् करोत्य् एवं $ गृहस्थः परमं विधिम् & सर्वबन्धविनिर्मुक्तो % लोकान् आप्नोति चोत्तमान् ॥ BrP_222.38 ॥ वयःपरिणतौ विप्राः $ कृतकृत्यो गृहाश्रमी & पुत्रेषु भार्यां निक्षिप्य % वनं गच्छेत् सहैव वा ॥ BrP_222.39 ॥ पर्णमूलफलाहारः $ केशश्मश्रुजटाधरः & भूमिशायी भवेत् तत्र % मुनिः सर्वातिथिर् द्विजाः ॥ BrP_222.40 ॥ चर्मकाशकुशैः कुर्यात् $ परिधानोत्तरीयके & तद्वत् त्रिषवणं स्नानं % शस्तम् अस्य द्विजोत्तमाः ॥ BrP_222.41 ॥ देवताभ्यर्चनं होमः $ सर्वाभ्यागतपूजनम् & भिक्षा बलिप्रदानं तु % शस्तम् अस्य प्रशस्यते ॥ BrP_222.42 ॥ वन्यस्नेहेन गात्राणाम् $ अभ्यङ्गश् चापि शस्यते & तपस्या तस्य विप्रेन्द्राः % शीतोष्णादिसहिष्णुता ॥ BrP_222.43 ॥ यस् त्व् एता नियतश् चर्या $ वानप्रस्थश् चरेन् मुनिः & स दहत्य् अग्निवद् दोषाञ् % जयेल् लोकांश् च शाश्वतान् ॥ BrP_222.44 ॥ चतुर्थश् चाश्रमो भिक्षोः $ प्रोच्यते यो मनीषिभिः & तस्य स्वरूपं गदतो % बुध्यध्वं मम सत्तमाः ॥ BrP_222.45 ॥ पुत्रद्रव्यकलत्रेषु $ त्यजेत् स्नेहं द्विजोत्तमाः & चतुर्थम् आश्रमस्थानं % गच्छेन् निर्धूतमत्सरः ॥ BrP_222.46 ॥ त्रैवर्णिकांस् त्यजेत् सर्वान् $ आरम्भान् द्विजसत्तमाः & मित्रादिषु समो मैत्रः % समस्तेष्व् एव जन्तुषु ॥ BrP_222.47 ॥ जरायुजाण्डजादीनां $ वाङ्मनःकर्मभिः क्वचित् & युक्तः कुर्वीत न द्रोहं % सर्वसङ्गांश् च वर्जयेत् ॥ BrP_222.48 ॥ एकरात्रस्थितिर् ग्रामे $ पञ्चरात्रस्थितिः पुरे & तथा प्रीतिर् न तिर्यक्षु % द्वेषो वा नास्य जायते ॥ BrP_222.49 ॥ प्राणयात्रानिमित्तं च $ व्यङ्गारे ऽभुक्तवज्जने & काले प्रशस्तवर्णानां % भिक्षार्थी पर्यटेद् गृहान् ॥ BrP_222.50 ॥ अलाभे न विषादी स्याल् $ लाभे नैव च हर्षयेत् & प्राणयात्रिकमात्रः स्यान् % मात्रासङ्गाद् विनिर्गतः ॥ BrP_222.51 ॥ अतिपूजितलाभांस् तु $ जुगुप्सं चैव सर्वतः & अतिपूजितलाभैस् तु % यतिर् मुक्तो ऽपि बध्यते ॥ BrP_222.52 ॥ कामः क्रोधस् तथा दर्पो $ लोभमोहादयश् च ये & तांस् तु दोषान् परित्यज्य % परिव्रां निर्ममो भवेत् ॥ BrP_222.53 ॥ अभयं सर्वसत्त्वेभ्यो $ दत्त्वा यश् चरते महीम् & तस्य देहाद् विमुक्तस्य % भयं नोत्पद्यते क्वचित् ॥ BrP_222.54 ॥ कृत्वाग्निहोत्रं स्वशरीरसंस्थं BrP_222.55a शारीरम् अग्निं स्वमुखे जुहोति BrP_222.55b विप्रस् तु भिक्षोपगतैर् हविर्भिश् BrP_222.55c चिताग्निना स व्रजति स्म लोकान् BrP_222.55d मोक्षाश्रमं यश् चरते यथोक्तं BrP_222.56a शुचिश् च संकल्पितबुद्धियुक्तः BrP_222.56b अनिन्धनं ज्योतिर् इव प्रशान्तं BrP_222.56c स ब्रह्मलोकं व्रजति द्विजातिः BrP_222.56d {मुनय ऊचुः: } सर्वज्ञस् त्वं महाभाग $ सर्वभूतहिते रतः & भूतं भव्यं भविष्यं च % न ते ऽस्त्य् अविदितं मुने ॥ BrP_223.1 ॥ कर्मणा केन वर्णानाम् $ अधमा जायते गतिः & उत्तमा च भवेत् केन % ब्रूहि तेषां महामते ॥ BrP_223.2 ॥ शूद्रस् तु कर्मणा केन $ ब्राह्मणत्वं च गच्छति & श्रोतुम् इच्छामहे केन % ब्राह्मणः शूद्रताम् इयात् ॥ BrP_223.3 ॥ {व्यास उवाच: } हिमवच्छिखरे रम्ये $ नानाधातुविभूषिते & नानाद्रुमलताकीर्णे % नानाश्चर्यसमन्विते ॥ BrP_223.4 ॥ तत्र स्थितं महादेवं $ त्रिपुरघ्नं त्रिलोचनम् & शैलराजसुता देवी % प्रणिपत्य सुरेश्वरम् ॥ BrP_223.5 ॥ इमं प्रश्नं पुरा विप्रा $ अपृच्छच् चारुलोचना & तद् अहं संप्रवक्ष्यामि % शृणुध्वं मम सत्तमाः ॥ BrP_223.6 ॥ {उमोवाच: } भगवन् भगनेत्रघ्न $ पूष्णो दन्तविनाशन & दक्षक्रतुहर त्र्यक्ष % संशयो मे महान् अयम् ॥ BrP_223.7 ॥ चातुर्वर्ण्यं भगवता $ पूर्वं सृष्टं स्वयंभुवा & केन कर्मविपाकेन % वैश्यो गच्छति शूद्रताम् ॥ BrP_223.8 ॥ वैश्यो वा क्षत्रियः केन $ द्विजो वा क्षत्रियो भवेत् & प्रतिलोमे कथं देव % शक्यो धर्मो निवर्तितुम् ॥ BrP_223.9 ॥ केन वा कर्मणा विप्रः $ शूद्रयोनौ प्रजायते & क्षत्रियः शूद्रताम् एति % केन वा कर्मणा विभो ॥ BrP_223.10 ॥ एतं मे संशयं देव $ वद भूतपते ऽनघ & त्रयो वर्णाः प्रकृत्येह % कथं ब्राह्मण्यम् आप्नुयुः ॥ BrP_223.11 ॥ {शिव उवाच: } ब्राह्मण्यं देवि दुष्प्रापं $ निसर्गाद् ब्राह्मणः शुभे & क्षत्रियो वैश्यशूद्रौ वा % निसर्गाद् इति मे मतिः ॥ BrP_223.12 ॥ कर्मणा दुष्कृतेनेह $ स्थानाद् भ्रश्यति स द्विजः & श्रेष्ठं वर्णम् अनुप्राप्य % तस्माद् आक्षिप्यते पुनः ॥ BrP_223.13 ॥ स्थितो ब्राह्मणधर्मेण $ ब्राह्मण्यम् उपजीवति & क्षत्रियो वाथ वैश्यो वा % ब्रह्मभूयं स गच्छति ॥ BrP_223.14 ॥ यश् च विप्रत्वम् उत्सृज्य $ क्षत्रधर्मान् निषेवते & ब्राह्मण्यात् स परिभ्रष्टः % क्षत्रयोनौ प्रजायते ॥ BrP_223.15 ॥ वैश्यकर्म च यो विप्रो $ लोभमोहव्यपाश्रयः & ब्राह्मण्यं दुर्लभं प्राप्य % करोत्य् अल्पमतिः सदा ॥ BrP_223.16 ॥ स द्विजो वैश्यताम् एति $ वैश्यो वा शूद्रताम् इयात् & स्वधर्मात् प्रच्युतो विप्रस् % ततः शूद्रत्वम् आप्नुयात् ॥ BrP_223.17 ॥ तत्रासौ निरयं प्राप्तो $ वर्णभ्रष्टो बहिष्कृतः & ब्रह्मलोकात् परिभ्रष्टः % शूद्रयोनौ प्रजायते ॥ BrP_223.18 ॥ क्षत्रियो वा महाभागे $ वैश्यो वा धर्मचारिणि & स्वानि कर्माण्य् अपाकृत्य % शूद्रकर्म निषेवते ॥ BrP_223.19 ॥ स्वस्थानात् स परिभ्रष्टो $ वर्णसंकरतां गतः & ब्राह्मणः क्षत्रियो वैश्यः % शूद्रत्वं याति तादृशः ॥ BrP_223.20 ॥ यस् तु शूद्रः स्वधर्मेण $ j¤Ãnavij¤Ãnavä शुचिः & धर्मज्ञो धर्मनिरतः % स धर्मफलम् अश्नुते ॥ BrP_223.21 ॥ इदं चैवापरं देवि $ ब्रह्मणा समुदाहृतम् & अध्यात्मं नैष्ठिकी सिद्धिर् % धर्मकामैर् निषेव्यते ॥ BrP_223.22 ॥ उग्रान्नं गर्हितं देवि $ गणान्नं श्राद्धसूतकम् & घुष्टान्नं नैव भोक्तव्यं % शूद्रान्नं नैव वा क्वचित् ॥ BrP_223.23 ॥ शूद्रान्नं गर्हितं देवि $ सदा देवैर् महात्मभिः & पितामहमुखोत्सृष्टं % प्रमाणम् इति मे मतिः ॥ BrP_223.24 ॥ शूद्रान्नेनावशेषेण $ जठरे म्रियते द्विजः & आहिताग्निस् तथा यज्वा % स शूद्रगतिभाग् भवेत् ॥ BrP_223.25 ॥ तेन शूद्रान्नशेषेण $ ब्रह्मस्थानाद् अपाकृतः & ब्राह्मणः शूद्रताम् एति % नास्ति तत्र विचारणा ॥ BrP_223.26 ॥ यस्यान्नेनावशेषेण $ जठरे म्रियते द्विजः & तां तां योनिं व्रजेद् विप्रो % यस्यान्नम् उपजीवति ॥ BrP_223.27 ॥ ब्राह्मणत्वं सुखं प्राप्य $ दुर्लभं यो ऽवमन्यते & अभोज्यान्नानि वाश्नाति % स द्विजत्वात् पतेत वै ॥ BrP_223.28 ॥ सुरापो ब्रह्महा स्तेयी $ चौरो भग्नव्रतो ऽशुचिः & स्वाध्यायवर्जितः पापो % लुब्धो नैकृतिकः शठः ॥ BrP_223.29 ॥ अव्रती वृषलीभर्ता $ कुण्डाशी सोमविक्रयी & विहीनसेवी विप्रो हि % पतते ब्रह्मयोनितः ॥ BrP_223.30 ॥ गुरुतल्पी गुरुद्वेषी $ गुरुकुत्सारतिश् च यः & ब्रह्मद्विड् वापि पतति % ब्राह्मणो ब्रह्मयोनितः ॥ BrP_223.31 ॥ एभिस् तु कर्मभिर् देवि $ शुभैर् आचरितैस् तथा & शूद्रो ब्राह्मणतां गच्छेद् % वैश्यः क्षत्रियतां व्रजेत् ॥ BrP_223.32 ॥ शूद्रः कर्माणि सर्वाणि $ यथान्यायं यथाविधि & सर्वातिथ्यम् उपातिष्ठञ् % शेषान्नकृतभोजनः ॥ BrP_223.33 ॥ शुश्रूषां परिचर्यां यो $ ज्येष्ठवर्णे प्रयत्नतः & कुर्याद् अविमनाः श्रेष्ठः % सततं सत्पथे स्थितः ॥ BrP_223.34 ॥ देवद्विजातिसत्कर्ता $ सर्वातिथ्यकृतव्रतः & ऋतुकालाभिगामी च % नियतो नियताशनः ॥ BrP_223.35 ॥ दक्षः शिष्टजनान्वेषी $ शेषान्नकृतभोजनः & वृथा मांसं न भुञ्जीत % शूद्रो वैश्यत्वम् ऋच्छति ॥ BrP_223.36 ॥ ऋतवाग् अनहंवादी $ निर्द्वंद्वः सामकोविदः & यजते नित्ययज्ञैश् च % स्वाध्यायपरमः शुचिः ॥ BrP_223.37 ॥ दान्तो ब्राह्मणसत्कर्ता $ सर्ववर्णानसूयकः & गृहस्थव्रतम् आतिष्ठन् % द्विकालकृतभोजनः ॥ BrP_223.38 ॥ शेषाशी विजिताहारो $ निष्कामो निरहंवदः & अग्निहोत्रम् उपासीनो % जुह्वानश् च यथाविधि ॥ BrP_223.39 ॥ सर्वातिथ्यम् उपातिष्ठञ् $ शेषान्नकृतभोजनः & त्रेताग्निमात्रविहितं % वैश्यो भवति च द्विजः ॥ BrP_223.40 ॥ स वैश्यः क्षत्रियकुले $ शुचिर् महति जायते & स वैश्यः क्षत्रियो जातो % जन्मप्रभृति संस्कृतः ॥ BrP_223.41 ॥ उपनीतो व्रतपरो $ द्विजो भवति संस्कृतः & ददाति यजते यज्ञैः % समृद्धैर् आप्तदक्षिणैः ॥ BrP_223.42 ॥ अधीत्य स्वर्गम् अन्विच्छंस् $ त्रेताग्निशरणः सदा & आर्द्रहस्तप्रदो नित्यं % प्रजा धर्मेण पालयन् ॥ BrP_223.43 ॥ सत्यः सत्यानि कुरुते $ नित्यं यः शुद्धिदर्शनः & धर्मदण्डेन निर्दग्धो % धर्मकामार्थसाधकः ॥ BrP_223.44 ॥ यन्त्रितः कार्यकरणैः $ षड्भागकृतलक्षणः & ग्राम्यधर्मान् न सेवेत % स्वच्छन्देनार्थकोविदः ॥ BrP_223.45 ॥ ऋतुकाले तु धर्मात्मा $ पत्नीम् उपाश्रयेत् सदा & सदोपवासी नियतः % स्वाध्यायनिरतः शुचिः ॥ BrP_223.46 ॥ वहिस्कान्तरिते नित्यं $ शयानो ऽस्ति सदा गृहे & सर्वातिथ्यं त्रिवर्गस्य % कुर्वाणः सुमनाः सदा ॥ BrP_223.47 ॥ शूद्राणां चान्नकामानां $ नित्यं सिद्धम् इति ब्रुवन् & स्वार्थाद् वा यदि वा कामान् % न किंचिद् उपलक्षयेत् ॥ BrP_223.48 ॥ पितृदेवातिथिकृते $ साधनं कुरुते च यत् & स्ववेश्मनि यथान्यायम् % उपास्ते भैक्ष्यम् एव च ॥ BrP_223.49 ॥ द्विकालम् अग्निहोत्रं च $ जुह्वानो वै यथाविधि & गोब्राह्मणहितार्थाय % रणे चाभिमुखो हतः ॥ BrP_223.50 ॥ त्रेताग्निमन्त्रपूतेन $ समाविश्य द्विजो भवेत् & ज्ञानविज्ञानसंपन्नः % संस्कृतो वेदपारगः ॥ BrP_223.51 ॥ वैश्यो भवति धर्मात्मा $ क्षत्रियः स्वेन कर्मणा & एतैः कर्मफलैर् देवि % न्यूनजातिकुलोद्भवः ॥ BrP_223.52 ॥ शूद्रो ऽप्य् आगमसंपन्नो $ द्विजो भवति संस्कृतः & ब्राह्मणो वाप्य् असद्वृत्तः % सर्वसंकरभोजनः ॥ BrP_223.53 ॥ स ब्राह्मण्यं समुत्सृज्य $ शूद्रो भवति तादृशः & कर्मभिः शुचिभिर् देवी % शुद्धात्मा विजितेन्द्रियः ॥ BrP_223.54 ॥ शूद्रो ऽपि द्विजवत् सेव्य $ इति ब्रह्माब्रवीत् स्वयम् & स्वभावकर्मणा चैव % यत्र शूद्रो ऽधितिष्ठति ॥ BrP_223.55 ॥ विशुद्धः स द्विजातिभ्यो $ विज्ञेय इति मे मतिः & न योनिर् नापि संस्कारो % न श्रुतिर् न च संततिः ॥ BrP_223.56 ॥ कारणानि द्विजत्वस्य $ वृत्तम् एव तु कारणम् & सर्वो ऽयं ब्राह्मणो लोके % वृत्तेन तु विधीयते ॥ BrP_223.57 ॥ वृत्ते स्थितश् च शूद्रो ऽपि $ ब्राह्मणत्वं च गच्छति & ब्रह्मस्वभावः सुश्रोणि % समः सर्वत्र मे मतः ॥ BrP_223.58 ॥ निर्गुणं निर्मलं ब्रह्म $ यत्र तिष्ठति स द्विजः & एते ये विमला देवि % स्थानभावनिदर्शकाः ॥ BrP_223.59 ॥ स्वयं च वरदेनोक्ता $ ब्रह्मणा सृजता प्रजाः & ब्रह्मणो हि महत् क्षेत्रं % लोके चरति पादवत् ॥ BrP_223.60 ॥ यत् तत्र बीजं पतति $ सा कृषिः प्रेत्य भाविनी & संतुष्टेन सदा भाव्यं % सत्पथालम्बिना सदा ॥ BrP_223.61 ॥ ब्राह्मं हि मार्गम् आक्रम्य $ वर्तितव्यं बुभूषता & संहिताध्यायिना भाव्यं % गृहे वै गृहमेधिना ॥ BrP_223.62 ॥ नित्यं स्वाध्याययुक्तेन $ न चाध्ययनजीविना & एवंभूतो हि यो विप्रः % सततं सत्पथे स्थितः ॥ BrP_223.63 ॥ आहिताग्निर् अधीयानो $ ब्रह्मभूयाय कल्पते & ब्राह्मण्यं देवि संप्राप्य % रक्षितव्यं यतात्मना ॥ BrP_223.64 ॥ योनिप्रतिग्रहादानैः $ कर्मभिश् च शुचिस्मिते & एतत् ते गुह्यम् आख्यातं % यथा शूद्रो भवेद् द्विजः \ ब्राह्मणो वा च्युतो धर्माद् # यथा शूद्रत्वम् आप्नुयात् ॥ BrP_223.65 ॥ {उमोवाच: } भगवन् सर्वभूतेश $ सुरासुरनमस्कृत & धर्माधर्मे नृणां देव % ब्रूहि मे संशयं विभो ॥ BrP_224.1 ॥ कर्मणा मनसा वाचा $ त्रिविधैर् देहिनः सदा & बध्यन्ते बन्धनैः कैर् वा % मुच्यन्ते वा कथं वद ॥ BrP_224.2 ॥ केन शीलेन वै देव $ कर्मणा कीदृशेन वा & समाचारैर् गुणैः कैर् वा % स्वर्गं यान्तीह मानवाः ॥ BrP_224.3 ॥ {शिव उवाच: } देवि धर्मार्थतत्त्वज्ञे $ धर्मनित्ये उमे सदा & सर्वप्राणिहितः प्रश्नः % श्रूयतां बुद्धिवर्धनः ॥ BrP_224.4 ॥ सत्यधर्मरताः शान्ताः $ सर्वलिङ्गविवर्जिताः & नाधर्मेण न धर्मेण % बध्यन्ते छिन्नसंशयाः ॥ BrP_224.5 ॥ प्रलयोत्पत्तितत्त्वज्ञाः $ सर्वज्ञाः सर्वदर्शिनः & वीतरागा विमुच्यन्ते % पुरुषाः कर्मबन्धनैः ॥ BrP_224.6 ॥ कर्मणा मनसा वाचा $ ये न हिंसन्ति किंचन & ये न मज्जन्ति कस्मिंश्चित् % ते न बध्नन्ति कर्मभिः ॥ BrP_224.7 ॥ प्राणातिपाताद् विरताः $ शीलवन्तो दयान्विताः & तुल्यद्वेष्यप्रिया दान्ता % मुच्यन्ते कर्मबन्धनैः ॥ BrP_224.8 ॥ सर्वभूतदयावन्तो $ विश्वास्याः सर्वजन्तुषु & त्यक्तहिंस्रसमाचारास् % ते नराः स्वर्गगामिनः ॥ BrP_224.9 ॥ परस्वनिर्ममा नित्यं $ परदारविवर्जिकाः & धर्मलब्धार्थभोक्तारस् % ते नराः स्वर्गगामिनः ॥ BrP_224.10 ॥ मातृवत् स्वसृवच् चैव $ नित्यं दुहितृवच् च ये & परदारेषु वर्तन्ते % ते नराः स्वर्गगामिनः ॥ BrP_224.11 ॥ स्वदारनिरता ये च $ ऋतुकालाभिगामिनः & अग्राम्यसुखभोगाश् च % ते नराः स्वर्गगामिनः ॥ BrP_224.12 ॥ स्तैन्यान् निवृत्ताः सततं $ संतुष्टाः स्वधनेन च & स्वभाग्यान्य् उपजीवन्ति % ते नराः स्वर्गगामिनः ॥ BrP_224.13 ॥ परदारेषु ये नित्यं $ चारित्रावृतलोचनाः & जितेन्द्रियाः शीलपरास् % ते नराः स्वर्गगामिनः ॥ BrP_224.14 ॥ एष दैवकृतो मार्गः $ सेवितव्यः सदा नरैः & अकषायकृतश् चैव % मार्गः सेव्यः सदा बुधैः ॥ BrP_224.15 ॥ अवृथापकृतश् चैव $ मार्गः सेव्यः सदा बुधैः & दानकर्मतपोयुक्तः % शीलशौचदयात्मकः \ स्वर्गमार्गम् अभीप्सद्भिर् # न सेव्यस् त्व् अत उत्तरः ॥ BrP_224.16 ॥ {उमोवाच: } वाचा तु बध्यते येन $ मुच्यते ह्य् अथवा पुनः & तानि कर्माणि मे देव % वद भूतपते ऽनघ ॥ BrP_224.17 ॥ {शिव उवाच: } आत्महेतोः परार्थे वा $ अधर्माश्रितम् एव च & ये मृषा न वदन्तीह % ते नराः स्वर्गगामिनः ॥ BrP_224.18 ॥ वृत्त्यर्थं धर्महेतोर् वा $ कामकारात् तथैव च & अनृतं ये न bhëante % ते नराः स्वर्गगामिनः ॥ BrP_224.19 ॥ श्लक्ष्णां वाणीं स्वच्छवर्णां $ मधुरां पापवर्जिताम् & svagatenÃbhibhëante % ते नराः स्वर्गगामिनः ॥ BrP_224.20 ॥ परुषं ये न bhëante $ कटुकं निष्ठुरं तथा & न पैशुन्यरताः सन्तस् % ते नराः स्वर्गगामिनः ॥ BrP_224.21 ॥ पिशुनं न prabhëante $ मित्रभेदकरं तथा & parapŬÃkaraæ चैव % ते नराः स्वर्गगामिनः ॥ BrP_224.22 ॥ ये वर्जयन्ति परुषं $ परद्रोहं च मानवाः & सर्वभूतसमा दान्तास् % ते नराः स्वर्गगामिनः ॥ BrP_224.23 ॥ शठप्रलापाद् विरता $ विरुद्धपरिवर्जकाः & सौम्यप्रलापिनो नित्यं % ते नराः स्वर्गगामिनः ॥ BrP_224.24 ॥ न कोपाद् व्याहरन्ते ये $ वाचं हृदयदारिणीम् & शान्तिं विन्दन्ति ये क्रुद्धास् % ते नराः स्वर्गगामिनः ॥ BrP_224.25 ॥ एष वाणीकृतो देवि $ धर्मः सेव्यः सदा नरैः & शुभसत्यगुणैर् नित्यं % वर्जनीया मृषा बुधैः ॥ BrP_224.26 ॥ {उमोवाच: } मनसा बध्यते येन $ कर्मणा पुरुषः सदा & तन् मे ब्रूहि महाभाग % देवदेव पिनाकधृक् ॥ BrP_224.27 ॥ {महेश्वर उवाच: } मानसेनेह धर्मेण $ संयुक्ताः पुरुषाः सदा & स्वर्गं गच्छन्ति कल्याणि % तन् मे कीर्तयतः शृणु ॥ BrP_224.28 ॥ दुष्प्रणीतेन मनसा $ दुष्प्रणीतान्तराकृतिः & नरो बध्येत येनेह % शृणु वा तं शुभानने ॥ BrP_224.29 ॥ अरण्ये विजने न्यस्तं $ परस्वं दृश्यते यदा & मनसापि न गृह्णन्ति % ते नराः स्वर्गगामिनः ॥ BrP_224.30 ॥ तथैव परदारान् ये $ कामवृत्ता रहोगताः & मनसापि न हिंसन्ति % ते नराः स्वर्गगामिनः ॥ BrP_224.31 ॥ शत्रुं मित्रं च ये नित्यं $ तुल्येन मनसा नराः & भजन्ति मैत्र्यं संगम्य % ते नराः स्वर्गगामिनः ॥ BrP_224.32 ॥ श्रुतवन्तो दयावन्तः $ शुचयः सत्यसंगराः & स्वैर् अर्थैः परिसंतुष्टास् % ते नराः स्वर्गगामिनः ॥ BrP_224.33 ॥ अवैरा ये त्व् अनायासा $ मैत्रचित्तरताः सदा & सर्वभूतदयावन्तस् % ते नराः स्वर्गगामिनः ॥ BrP_224.34 ॥ ज्ञातवन्तः क्रियावन्तः $ क्षमावन्तः सुहृत्प्रियाः & धर्माधर्मविदो नित्यं % ते नराः स्वर्गगामिनः ॥ BrP_224.35 ॥ शुभानाम् अशुभानां च $ कर्मणां फलसंचये & निराकाङ्क्षाश् च ये देवि % ते नराः स्वर्गगामिनः ॥ BrP_224.36 ॥ पापोपेतान् वर्जयन्ति $ देवद्विजपराः सदा & समुत्थानम् अनुप्राप्तास् % ते नराः स्वर्गगामिनः ॥ BrP_224.37 ॥ शुभैः कर्मफलैर् देवि $ मयैते परिकीर्तिताः & स्वर्गमार्गपरा भूयः % किं त्वं श्रोतुम् इहेच्छसि ॥ BrP_224.38 ॥ {उमोवाच: } महान् मे संशयः कश्चिन् $ मर्त्यान् प्रति महेश्वर & तस्मात् त्वं निपुणेनाद्य % मम व्याख्यातुम् अर्हसि ॥ BrP_224.39 ॥ केनायुर् लभते दीर्घं $ कर्मणा पुरुषः प्रभो & तपसा वापि देवेश % केनायुर् लभते महत् ॥ BrP_224.40 ॥ क्षीणायुः केन भवति $ कर्मणा भुवि मानवः & विपाकं कर्मणां देव % वक्तुम् अर्हस्य् अनिन्दित ॥ BrP_224.41 ॥ अपरे च महाभाग्या $ मन्दभाग्यास् तथा परे & अकुलीनाः कुलीनाश् च % संभवन्ति तथा परे ॥ BrP_224.42 ॥ दुर्दर्शाः केचिद् आभान्ति $ नराः këÂhamayà इव & प्रियदर्शास् तथा चान्ये % दर्शनाद् एव मानवाः ॥ BrP_224.43 ॥ दुष्प्रज्ञाः केचिद् आभान्ति $ केचिद् आभान्ति पण्डिताः & महाप्रज्ञास् तथा चान्ये % ज्ञानविज्ञानभाविनः ॥ BrP_224.44 ॥ अल्पवाचास् तथा केचिन् $ महावाचास् तथा परे & दृश्यन्ते पुरुषा देव % ततो व्याख्यातुम् अर्हसि ॥ BrP_224.45 ॥ {शिव उवाच: } हन्त ते ऽहं प्रवक्ष्यामि $ देवि कर्मफलोदयम् & मर्त्यलोके नरः सर्वो % येन स्वं फलम् अश्नुते ॥ BrP_224.46 ॥ प्राणातिपाती योगीन्द्रो $ दण्डहस्तो नरः सदा & नित्यम् उद्यतशस्त्रश् च % हन्ति भूतगणान् नरः ॥ BrP_224.47 ॥ निर्दयः सर्वभूतेभ्यो $ नित्यम् उद्वेगकारकः & अपि कीटपतंगानाम् % अशरण्यः सुनिर्घृणः ॥ BrP_224.48 ॥ एवंभूतो नरो देवि $ निरयं प्रतिपद्यते & विपरीतस् तु धर्मात्मा % स्वरूपेणाभिजायते ॥ BrP_224.49 ॥ निरयं याति हिंसात्मा $ याति स्वर्गम् अहिंसकः & यातनां निरये रौद्रां % सकृच्छ्रां लभते नरः ॥ BrP_224.50 ॥ यः कश्चिन् निरयात् तस्मात् $ समुत्तरति कर्हिचित् & मानुष्यं लभते वापि % हीनायुस् तत्र जायते ॥ BrP_224.51 ॥ पापेन कर्मणा देवि $ युक्तो हिंसादिभिर् यतः & अहितः सर्वभूतानां % हीनायुर् उपजायते ॥ BrP_224.52 ॥ शुभेन कर्मणा देवि $ प्राणिघातविवर्जितः & शुभेन कर्मणा देवि % प्राणिघातविवर्जितः \ निक्षिप्तशस्त्रो निर्दण्डो # न हिंसति कदाचन ॥ BrP_224.53 ॥ न घातयति नो हन्ति $ घ्नन्तं नैवानुमोदते & सर्वभूतेषु सस्नेहो % यथात्मनि तथा परे ॥ BrP_224.54 ॥ ईदृशः पुरुषो नित्यं $ देवि देवत्वम् अश्नुते & उपपन्नान् सुखान् भोगान् % सदाश्नाति मुदा युतः ॥ BrP_224.55 ॥ अथ चेन् मानुषे लोके $ कदाचिद् उपपद्यते & एष दीर्घायुषां मार्गः % सुवृत्तानां सुकर्मणाम् \ प्राणिहिंसाविमोक्षेण # ब्रह्मणा समुदीरितः ॥ BrP_224.56 ॥ {उमोवाच: } किंशीलः किंसमाचारः $ पुरुषः कैश् च कर्मभिः & स्वर्गं समभिपद्येत % संप्रदानेन केन वा ॥ BrP_225.1 ॥ {महेश्वर उवाच: } दाता ब्राह्मणसत्कर्ता $ दीनार्तकृपणादिषु & भक्षभोज्यान्नपानानां % वाससां च महामतिः ॥ BrP_225.2 ॥ प्रतिश्रयान् सभाः कुर्यात् $ प्रपाः पुष्करिणीस् तथा & नित्यकादीनि कर्माणि % करोति प्रयतः शुचिः ॥ BrP_225.3 ॥ आसनं शयनं यानं $ गृहं रत्नं धनं तथा & सस्यजातानि सर्वाणि % सक्षेत्राण्य् अथ योषितः ॥ BrP_225.4 ॥ सुप्रशान्तमना नित्यं $ यः प्रयच्छति मानवः & एवंभूतो नरो देवि % देवलोके ऽभिजायते ॥ BrP_225.5 ॥ तत्रोष्य सुचिरं कालं $ भुक्त्वा भोगान् अनुत्तमान् & सहाप्सरोभिर् मुदितो % रमित्वा नन्दनादिषु ॥ BrP_225.6 ॥ तस्माच् च्युतो महेशानि $ मानुषेषूपजायते & महाभागकुले देवि % धनधान्यसमाचिते ॥ BrP_225.7 ॥ तत्र कामगुणैः सर्वैः $ समुपेतो मुदान्वितः & महाकार्यो महाभोगो % धनी भवति मानवः ॥ BrP_225.8 ॥ एते देवि महाभागाः $ प्राणिनो दानशालिनः & ब्रह्मणा वै पुरा प्रोक्ताः % सर्वस्य प्रियदर्शनाः ॥ BrP_225.9 ॥ अपरे मानवा देवि $ प्रदानकृपणा द्विजाः & ये ऽन्नानि न प्रयच्छन्ति % विद्यमाने ऽप्य् अबुद्धयः ॥ BrP_225.10 ॥ दीनान्धकृपणान् दृष्ट्वा $ भिक्षुकान् अतिथीन् अपि & याच्यमाना निवर्तन्ते % जिह्वालोभसमन्विताः ॥ BrP_225.11 ॥ न धनानि न वासांसि $ न भोगान् न च käcanam & न गाश् च नान्नविकृतिं % प्रयच्छन्ति कदाचन ॥ BrP_225.12 ॥ अप्रलुब्धाश् च ये लुब्धा $ नास्तिका दानवर्जितः & एवंभूता नरा देवि % निरयं यान्त्य् अबुद्धयः ॥ BrP_225.13 ॥ ते वै मनुष्यतां यान्ति $ यदा कालस्य पर्ययात् & धनरिक्ते कुले जन्म % लभन्ते स्वल्पबुद्धयः ॥ BrP_225.14 ॥ क्षुत्पिपासापरीताश् च $ सर्वलोकबहिष्कृताः & निराशाः सर्वभोगेभ्यो % जीवन्त्य् अधर्मजीविकाः ॥ BrP_225.15 ॥ अल्पभोगकुले जाता $ अल्पभोगरता नराः & अनेन कर्मणा देवि % भवन्त्य् अधनिनो नराः ॥ BrP_225.16 ॥ अपरे दम्भिनो नित्यं $ मानिनः परतो रताः & आसनार्हस्य ये पीठं % न यच्छन्त्य् अल्पचेतसः ॥ BrP_225.17 ॥ मार्गार्हस्य च ये मार्गं $ न प्रयच्छन्त्य् अबुद्धयः & अर्घार्हान् न च संस्कारैर् % अर्चयन्ति यथाविधि ॥ BrP_225.18 ॥ पाद्यम् आचमनीयं वा $ प्रयच्छन्त्य् अभिबुद्धयः & शुभं चाभिमतं प्रेम्णा % गुरुं नाभिवदन्ति ये ॥ BrP_225.19 ॥ अभिमानप्रवृद्धेन $ लोभेन समम् आस्थिताः & संमान्यांश् चावमन्यन्ते % वृद्धान् परिभवन्ति च ॥ BrP_225.20 ॥ एवंविधा नरा देवि $ सर्वे निरयगामिनः & ते चेद् यदि नरास् तस्मान् % निरयाद् उत्तरन्ति च ॥ BrP_225.21 ॥ वर्षपूगैस् ततो जन्म $ लभन्ते कुत्सिते कुले & श्वपाकपुल्कसादीनां % कुत्सितानाम् अचेतसाम् ॥ BrP_225.22 ॥ कुलेषु ते ऽभिजायन्ते $ गुरुवृद्धोपतापिनः & न दम्भी न च मानी यो % देवतातिथिपूजकः ॥ BrP_225.23 ॥ लोकपूज्यो नमस्कर्ता $ प्रसूतो मधुरं वचः & सर्वकर्मप्रियकरः % सर्वभूतप्रियः सदा ॥ BrP_225.24 ॥ अद्वेषी सुमुखः श्लक्ष्णः $ स्निग्धवाणीप्रदः सदा & स्वागतेनैव सर्वेषां % भूतानाम् अविहिंसकः ॥ BrP_225.25 ॥ यथार्थं सत्क्रियापूर्वम् $ अर्चयन्न् अवतिष्ठते & मार्गार्हाय ददन् मार्गं % गुरुम् अभ्यर्चयन् सदा ॥ BrP_225.26 ॥ अतिथिप्रग्रहरतस् $ तथाभ्यागतपूजकः & एवंभूतो नरो देवि % स्वर्गतिं प्रतिपद्यते ॥ BrP_225.27 ॥ ततो मानुष्यम् आसाद्य $ विशिष्टकुलजो भवेत् & तत्रासौ विपुलैर् भोगैः % सर्वरत्नसमायुतः ॥ BrP_225.28 ॥ यथार्हदाता चार्हेषु $ धर्मचर्यापरो भवेत् & संमतः सर्वभूतानां % सर्वलोकनमस्कृतः ॥ BrP_225.29 ॥ स्वकर्मफलम् आप्नोति $ स्वयम् एव नरः सदा & एष धर्मो मया प्रोक्तो % विधात्रा स्वयम् ईरितः ॥ BrP_225.30 ॥ यस् तु रौद्रसमाचारः $ सर्वसत्त्वभयंकरः & हस्ताभ्यां यदि वा पद्भ्यां % रज्ज्वा दण्डेन वा पुनः ॥ BrP_225.31 ॥ लोष्टैः स्तम्भैर् उपायैर् वा $ जन्तून् बाधेत शोभने & हिंसार्थं निष्कृतिप्रज्ञः % प्रोद्वेजयति चैव हि ॥ BrP_225.32 ॥ उपक्रामति जन्तूंश् च $ उद्वेगजननः सदा & एवं शीलसमाचारो % निरयं प्रतिपद्यते ॥ BrP_225.33 ॥ स चेन् मनुष्यतां गच्छेद् $ यदि कालस्य पर्ययात् & बह्वाबाधापरिक्लिष्टे % कुले जयति सो ऽधमे ॥ BrP_225.34 ॥ लोकद्विष्टो ऽधमः पुंसां $ स्वयं कर्मकृतैः फलैः & एष देवि मनुष्येषु % बोद्धव्यो ज्ञातिबन्धुषु ॥ BrP_225.35 ॥ अपरः सर्वभूतानि $ दयावान् अनुपश्यति & मैत्री दृष्टिः पितृसमो % निर्वैरो नियतेन्द्रियः ॥ BrP_225.36 ॥ नोद्वेजयति भूतानि $ न च हन्ति दयापरः & हस्तपादैश् च नियतैर् % विश्वास्यः सर्वजन्तुषु ॥ BrP_225.37 ॥ न रज्ज्वा न च दण्डेन $ न लोष्टैर् नायुधेन च & उद्वेजयति भूतानि % शुभकर्मा दयापरः ॥ BrP_225.38 ॥ एवं शीलसमाचारः $ स्वर्गे समुपजायते & तत्रासौ भवने दिव्ये % मुदा वसति देववत् ॥ BrP_225.39 ॥ स चेत् स्वर्गक्षयान् मर्त्यो $ मनुष्येषूपजायते & अल्पायासो निरातङ्कः % स जातः सुखम् एधते ॥ BrP_225.40 ॥ सुखभागी निरायासो $ निरुद्वेगः सदा नरः & एष देवि सतां मार्गो % बाधा यत्र न विद्यते ॥ BrP_225.41 ॥ {उमोवाच: } इमे मनुष्या दृश्यन्ते $ ऊहापोहविशारदाः & ज्ञानविज्ञानसंपन्नाः % प्रज्ञावन्तो ऽर्थकोविदाः ॥ BrP_225.42 ॥ दुष्प्रज्ञाश् चापरे देव $ ज्ञानविज्ञानवर्जिताः & केन कर्मविपाकेन % प्रज्ञावान् पुरुषो भवेत् ॥ BrP_225.43 ॥ अल्पप्रज्ञो विरूपाक्ष $ कथं भवति मानवः & एवं त्वं संशयं छिन्धि % सर्वधर्मभृतां वर ॥ BrP_225.44 ॥ जात्यन्धाश् चापरे देव $ रोगार्ताश् चापरे तथा & नराः क्लीबाश् च दृश्यन्ते % कारणं ब्रूहि तत्र वै ॥ BrP_225.45 ॥ {महेश्वर उवाच: } ब्राह्मणान् वेदविदुषः $ सिद्धान् धर्मविदस् तथा & परिपृच्छन्त्य् अहरहः % कुशलाकुशलं सदा ॥ BrP_225.46 ॥ वर्जयन्तो ऽशुभं कर्म $ सेवमानाः शुभं तथा & लभन्ते स्वर्गतिं नित्यम् % इह लोके यथासुखम् ॥ BrP_225.47 ॥ स चेन् मनुष्यतां याति $ मेधावी तत्र जायते & श्रुतं यज्ञानुगं यस्य % कल्याणम् उपजायते ॥ BrP_225.48 ॥ परदारेषु ये चापि $ चक्षुर् दुष्टं प्रयुञ्जते & तेन दुष्टस्वभावेन % जात्यन्धास् ते भवन्ति हि ॥ BrP_225.49 ॥ मनसापि प्रदुष्टेन $ नग्नां पश्यन्ति ये स्त्रियम् & रोगार्तास् ते भवन्तीह % नरा दुष्कृतकारिणः ॥ BrP_225.50 ॥ ये तु mƬhà दुराचारा $ वियोनौ मैथुने रताः & पुरुषेषु सुदुष्प्रज्ञाः % क्लीबत्वम् उपयान्ति ते ॥ BrP_225.51 ॥ पशूंश् च ये वै बध्नन्ति $ ये चैव गुरुतल्पगाः & प्रकीर्णमैथुना ये च % क्लीबा जायन्ति वै नराः ॥ BrP_225.52 ॥ {उमोवाच: } अवद्यं किं तु वै कर्म $ निरवद्यं तथैव च & श्रेयः कुर्वन्न् अवाप्नोति % मानवो देवसत्तम ॥ BrP_225.53 ॥ {महेश्वर उवाच: } श्रेयांसं मार्गम् अन्विच्छन् $ सदा यः पृच्छति द्विजान् & धर्मान्वेषी गुणाकाङ्क्षी % स स्वर्गं समुपाश्नुते ॥ BrP_225.54 ॥ यदि मानुष्यतां देवि $ कदाचित् संनियच्छति & मेधावी धारणायुक्तः % प्राज्ञस् तत्रापि जायते ॥ BrP_225.55 ॥ एष देवि सतां धर्मो $ गन्तव्यो भूतिकारकः & नृणां हितार्थाय सदा % मया चैवम् उदाहृतः ॥ BrP_225.56 ॥ {उमोवाच: } अपरे स्वल्पविज्ञाना $ धर्मविद्वेषिणो नराः & ब्राह्मणान् वेदविदुषो % नेच्छन्ति परिसर्पितुम् ॥ BrP_225.57 ॥ व्रतवन्तो नराः केचिच् $ छ्रद्धादमपरायणाः & अव्रता भ्रष्टनियमास् % तथान्ये राक्षसोपमाः ॥ BrP_225.58 ॥ यज्वानश् च तथैवान्ये $ निर्मोहाश् च तथा परे & केन कर्मविपाकेन % भवन्तीह वदस्व मे ॥ BrP_225.59 ॥ {महेश्वर उवाच: } आगमालोकधर्माणां $ मर्यादाः पूर्वनिर्मिताः & प्रमाणेनानुवर्तन्ते % दृश्यन्ते ह दृढव्रताः ॥ BrP_225.60 ॥ अधर्मं धर्मम् इत्य् आहुर् $ ये च मोहवशं गताः & अव्रता नष्टमर्यादास् % ते नरा ब्रह्मराक्षसाः ॥ BrP_225.61 ॥ ये वै कालकृतोद्योगात् $ संभवन्तीह मानवाः & निर्होमा निर्वषट्कारास् % ते भवन्ति नराधमाः ॥ BrP_225.62 ॥ एष देवि मया सर्व- $ संशयच्छेदनाय ते & कुशलाकुशलो नॄणां % व्याख्यातो धर्मसागरः ॥ BrP_225.63 ॥ {व्यास उवाच: } श्रुत्वैवं सा जगन्माता $ भर्तुर् वचनम् आदितः & हृष्टा बभूव सुप्रीता % विस्मिता च तदा द्विजाः ॥ BrP_226.1 ॥ ये तत्रासन् मुनिवरास् $ त्रिपुरारेः समीपतः & तीर्थयात्राप्रसङ्गेन % गतास् तस्मिन् गिरौ द्विजाः ॥ BrP_226.2 ॥ ते ऽपि संपूज्य तं देवं $ शूलपाणिं प्रणम्य च & पप्रच्छुः संशयं चैव % लोकानां हितकाम्यया ॥ BrP_226.3 ॥ {मुनय ऊचुः: } त्रिलोचन नमस् ते ऽस्तु $ दक्षक्रतुविनाशन & पृच्छामस् त्वां जगन्नाथ % संशयं हृदि संस्थितम् ॥ BrP_226.4 ॥ संसारे ऽस्मिन् महाघोरे $ भैरवे लोमहर्षणे & भ्रमन्ति सुचिरं कालं % पुरुषाश् चाल्पमेधसः ॥ BrP_226.5 ॥ येनोपायेन मुच्यन्ते $ जन्मसंसारबन्धनात् & ब्रूहि तच् छ्रोतुम् इच्छामः % परं कौतूहलं हि नः ॥ BrP_226.6 ॥ {महेश्वर उवाच: } कर्मपाशनिबद्धानां $ नराणां दुःखभागिनाम् & नान्योपायं प्रपश्यामि % वासुदेवात् परं द्विजाः ॥ BrP_226.7 ॥ ये पूजयन्ति तं देवं $ शङ्खचक्रगदाधरम् & वाङ्मनःकर्मभिः सम्यक् % ते यान्ति परमां गतिम् ॥ BrP_226.8 ॥ किं तेषां जीवितेनेह $ पशुवच् चेष्टितेन च & येषां न प्रवणं चित्तं % वासुदेवे जगन्मये ॥ BrP_226.9 ॥ {ऋषय ऊचुः: } पिनाकिन् भगनेत्रघ्न $ सर्वलोकनमस्कृत & माहात्म्यं वासुदेवस्य % श्रोतुम् इच्छाम शंकर ॥ BrP_226.10 ॥ {महेश्वर उवाच: } पितामहाद् अपि वरः $ शाश्वतः पुरुषो हरिः & कृष्णो जाम्बूनदाभासो % व्यभ्रे सूर्य इवोदितः ॥ BrP_226.11 ॥ दशबाहुर् महातेजा $ देवतारिनिषूदनः & श्रीवत्साङ्को हृषीकेशः % सर्वदैवतयूथपः ॥ BrP_226.12 ॥ ब्रह्मा तस्योदरभवस् $ तस्याहं च शिरोभवः & शिरोरुहेभ्यो ज्योतींषि % रोमभ्यश् च सुरासुराः ॥ BrP_226.13 ॥ ऋषयो देहसंभूतास् $ तस्य लोकाश् च शाश्वताः & पितामहगृहं साक्षात् % सर्वदेवगृहं च सः ॥ BrP_226.14 ॥ सो ऽस्याः पृथिव्याः कृत्स्नायाः $ स्रष्टा त्रिभुवनेश्वरः & संहर्ता चैव भूतानां % स्थावरस्य चरस्य च ॥ BrP_226.15 ॥ स हि देवदेवः साक्षाद् $ देवनाथः परंतपः & सर्वज्ञः सर्वसंस्रष्टा % सर्वगः सर्वतोमुखः ॥ BrP_226.16 ॥ न तस्मात् परमं भूतं $ त्रिषु लोकेषु किंचन & सनातनो महाभागो % गोविन्द इति विश्रुतः ॥ BrP_226.17 ॥ स सर्वान् पार्थिवान् संख्ये $ घातयिष्यति मानदः & सुरकार्यार्थम् उत्पन्नो % मानुष्यं वपुर् आस्थितः ॥ BrP_226.18 ॥ नहि देवगणाः शक्तास् $ त्रिविक्रमविनाकृताः & भुवने देवकार्याणि % कर्तुं नायकवर्जितः ॥ BrP_226.19 ॥ नायकः सर्वभूतानां $ सर्वभूतनमस्कृतः & एतस्य देवनाथस्य % कार्यस्य च परस्य च ॥ BrP_226.20 ॥ ब्रह्मभूतस्य सततं $ ब्रह्मर्षिशरणस्य च & ब्रह्मा वसति नाभिस्थः % शरीरे ऽहं च संस्थितः ॥ BrP_226.21 ॥ सर्वाः सुखं संस्थिताश् च $ शरीरे तस्य देवताः & स देवः पुण्डरीकाक्षः % श्रीगर्भः श्रीसहोषितः ॥ BrP_226.22 ॥ शार्ङ्गचक्रायुधः खड्गी $ सर्वनागरिपुध्वजः & उत्तमेन सुशीलेन % शौचेन च दमेन च ॥ BrP_226.23 ॥ पराक्रमेण वीर्येण $ वपुषा दर्शनेन च & आरोहणप्रमाणेन % वीर्येणार्जवसंपदा ॥ BrP_226.24 ॥ आनृशंस्येन रूपेण $ बलेन च समन्वितः & अस्त्रैः समुदितः सर्वैर् % दिव्यैर् अद्भुतदर्शनैः ॥ BrP_226.25 ॥ योगमायासहस्राक्षो $ विरूपाक्षो महामनाः & वाचा मित्रजनश्लाघी % ज्ञातिबन्धुजनप्रियः ॥ BrP_226.26 ॥ क्षमावांश् चानहंवादी $ स देवो ब्रह्मदायकः & भयहर्ता भयार्तानां % मित्रानन्दविवर्धनः ॥ BrP_226.27 ॥ शरण्यः सर्वभूतानां $ दीनानां पालने रतः & श्रुतवान् अथ संपन्नः % सर्वभूतनमस्कृतः ॥ BrP_226.28 ॥ समाश्रितानाम् उपकृच् $ छत्रूणां भयकृत् तथा & नीतिज्ञो नीतिसंपन्नो % ब्रह्मवादी जितेन्द्रियः ॥ BrP_226.29 ॥ भवार्थम् एव देवानां $ बुद्ध्या परमया युतः & प्राजापत्ये शुभे मार्गे % मानवे धर्मसंस्कृते ॥ BrP_226.30 ॥ समुत्पत्स्यति गोविन्दो $ मनोर् वंशे महात्मनः & अंशो नाम मनोः पुत्रो % ह्य् अन्तर्धामा ततः परम् ॥ BrP_226.31 ॥ अन्तर्धाम्नो हविर्धामा $ प्रजापतिर् अनिन्दितः & प्राचीनबर्हिर् भविता % हविर्धाम्नः सुतो द्विजाः ॥ BrP_226.32 ॥ तस्य प्रचेतःप्रमुखा $ भविष्यन्ति दशात्मजाः & प्राचेतसस् तथा दक्षो % भवितेह प्रजापतिः ॥ BrP_226.33 ॥ दाक्षायण्यस् तथादित्यो $ मनुर् आदित्यतस् ततः & मनोश् च वंशज इला % सुद्युम्नश् च भविष्यति ॥ BrP_226.34 ॥ बुधात् पुरूरवाश् चापि $ तस्माद् आयुर् भविष्यति & नहुषो भविता तस्माद् % ययातिस् तस्य चात्मजः ॥ BrP_226.35 ॥ यदुस् तस्मान् महासत्त्वः $ क्रोष्टा तस्माद् भविष्यति & क्रोष्टुश् चैव महान् पुत्रो % वृजिनीवान् भविष्यति ॥ BrP_226.36 ॥ वृजिनीवतश् च भविता $ उषङ्गुर् अपराजितः & उषङ्गोर् भविता पुत्रः % शूरश् चित्ररथस् तथा ॥ BrP_226.37 ॥ तस्य त्व् अवरजः पुत्रः $ शूरो नाम भविष्यति & तेषां विख्यातवीर्याणां % चारित्रगुणशालिनाम् ॥ BrP_226.38 ॥ यज्विनां च विशुद्धानां $ वंशे ब्राह्मणसत्तमाः & स शूरः क्षत्रियश्रेष्ठो % महावीर्यो महायशाः ॥ BrP_226.39 ॥ स्ववंशविस्तारकरं $ जनयिष्यति मानदम् & वसुदेवम् इति ख्यातं % पुत्रम् आनकदुन्दुभिम् ॥ BrP_226.40 ॥ तस्य पुत्रश् चतुर्बाहुर् $ वासुदेवो भविष्यति & दाता ब्राह्मणसत्कर्ता % ब्रह्मभूतो द्विजप्रियः ॥ BrP_226.41 ॥ राज्ञो बद्धान् स सर्वान् वै $ मोक्षयिष्यति यादवः & जरासंधं तु राजानं % निर्जित्य गिरिगह्वरे ॥ BrP_226.42 ॥ sarvapÃrthivaratnìhyo $ भविष्यति स वीर्यवान् & पृथिव्याम् अप्रतिहतो % वीर्येणापि भविष्यति ॥ BrP_226.43 ॥ विक्रमेण च संपन्नः $ सर्वपार्थिवपार्थिवः & शूरः संहननो भूतो % द्वारकायां वसन् प्रभुः ॥ BrP_226.44 ॥ पालयिष्यति गां देवीं $ विनिर्जित्य दुराशयान् & तं भवन्तः समासाद्य % ब्राह्मणैर् अर्हणैर् वरैः ॥ BrP_226.45 ॥ अर्चयन्तु यथान्यायं $ ब्रह्माणम् इव शाश्वतम् & यो हि मां द्रष्टुम् इच्छेत % ब्रह्माणं च पितामहम् ॥ BrP_226.46 ॥ द्रष्टव्यस् तेन भगवान् $ वासुदेवः प्रतापवान् & दृष्टे तस्मिन्न् अहं दृष्टो % न मे ऽत्रास्ति विचारणा ॥ BrP_226.47 ॥ पितामहो वासुदेव $ इति वित्त तपोधनाः & स यस्य पुण्डरीकाक्षः % प्रीतियुक्तो भविष्यति ॥ BrP_226.48 ॥ तस्य देवगणः प्रीतो $ ब्रह्मपूर्वो भविष्यति & यस् तु तं मानवो लोके % संश्रयिष्यति केशवम् ॥ BrP_226.49 ॥ तस्य कीर्तिर् यशश् चैव $ स्वर्गश् चैव भविष्यति & धर्माणां देशिकः साक्षाद् % भविष्यति स धर्मवान् ॥ BrP_226.50 ॥ धर्मविद्भिः स देवेशो $ नमस्कार्यः सदाच्युतः & धर्म एव सदा हि स्याद् % अस्मिन्न् अभ्यर्चिते विभौ ॥ BrP_226.51 ॥ स हि देवो महातेजाः $ प्रजाहितचिकीर्षया & धर्मार्थं पुरुषव्याघ्र % ऋषिकोटीः ससर्ज च ॥ BrP_226.52 ॥ ताः सृष्टास् तेन विधिना $ पर्वते गन्धमादने & सनत्कुमारप्रमुखास् % तिष्ठन्ति तपसान्विताः ॥ BrP_226.53 ॥ तस्मात् स वाग्मी धर्मज्ञो $ नमस्यो द्विजपुंगवाः & वन्दितो हि स वन्देत % मानितो मानयीत च ॥ BrP_226.54 ॥ दृष्टः पश्येद् अहरहः $ संश्रितः प्रतिसंश्रयेत् & अर्चितश् चार्चयेन् नित्यं % स देवो द्विजसत्तमाः ॥ BrP_226.55 ॥ एवं तस्यानवद्यस्य $ विष्णोर् वै परमं तपः & आदिदेवस्य महतः % सज्जनाचरितं सदा ॥ BrP_226.56 ॥ भुवने ऽभ्यर्चितो नित्यं $ देवैर् अपि सनातनः & अभयेनानुरूपेण % प्रपद्य तम् अनुव्रताः ॥ BrP_226.57 ॥ कर्मणा मनसा वाचा $ स नमस्यो द्विजैः सदा & यत्नवद्भिर् उपस्थाय % द्रष्टव्यो देवकीसुतः ॥ BrP_226.58 ॥ एष वै विहितो मार्गो $ मया वै मुनिसत्तमाः & तं दृष्ट्वा सर्वदेवेशं % दृष्टाः स्युः सुरसत्तमाः ॥ BrP_226.59 ॥ महावराहं तं देवं $ सर्वलोकपितामहम् & अहं चैव नमस्यामि % नित्यम् एव जगत्पतिम् ॥ BrP_226.60 ॥ तत्र च त्रितयं दृष्टं $ भविष्यति न संशयः & समस्ता हि वयं देवास् % तस्य देहे वसामहे ॥ BrP_226.61 ॥ तस्यैव चाग्रजो भ्राता $ सिताद्रिनिचयप्रभः & हली बल इति ख्यातो % भविष्यति धराधरः ॥ BrP_226.62 ॥ त्रिशिरास् तस्य देवस्य $ दृष्टो ऽनन्त इति प्रभोः & सुपर्णो यस्य वीर्येण % कश्यपस्यात्मजो बली ॥ BrP_226.63 ॥ अन्तं नैवाशकद् द्रष्टुं $ देवस्य परमात्मनः & स च शेषो विचरते % परया वै मुदा युतः ॥ BrP_226.64 ॥ अन्तर्वसति भोगेन $ परिरभ्य वसुंधराम् & य एष विष्णुः सो ऽनन्तो % भगवान् वसुधाधरः ॥ BrP_226.65 ॥ यो रामः स हृषीकेशो $ 'च्युतः सर्वधराधरः & ताव् उभौ पुरुषव्याघ्रौ % दिव्यौ दिव्यपराक्रमौ ॥ BrP_226.66 ॥ द्रष्टव्यौ माननीयौ च $ चक्रलाङ्गलधारिणौ & एष वो ऽनुग्रहः प्रोक्तो % मया पुण्यस् तपोधनाः \ तद् भवन्तो यदुश्रेष्ठं # पूजयेयुः प्रयत्नतः ॥ BrP_226.67 ॥ {मुनय ऊचुः: } अहो कृष्णस्य माहात्म्यं $ श्रुतम् अस्माभिर् अद्भुतम् & सर्वपापहरं पुण्यं % धन्यं संसारनाशनम् ॥ BrP_227.1 ॥ संपूज्य विधिवद् भक्त्या $ वासुदेवं महामुने & कां गतिं यान्ति मनुजा % वासुदेवार्चने रताः ॥ BrP_227.2 ॥ किं प्राप्नुवन्ति ते मोक्षं $ किं वा स्वर्गं महामुने & अथवा किं मुनिश्रेष्ठ % प्राप्नुवन्त्य् उभयं फलम् ॥ BrP_227.3 ॥ छेत्तुम् अर्हसि सर्वज्ञ $ संशयं नो हृदि स्थितम् & छेत्ता नान्यो ऽस्ति लोके ऽस्मिंस् % त्वदृते मुनिसत्तम ॥ BrP_227.4 ॥ {व्यास उवाच: } साधु साधु मुनिश्रेष्ठा $ भवद्भिर् यद् उदाहृतम् & शृणुध्वम् आनुपूर्व्येण % वैष्णवानां सुखावहम् ॥ BrP_227.5 ॥ दीक्षामात्रेण कृष्णस्य $ नरा मोक्षं व्रजन्ति वै & किं पुनर् ये सदा भक्त्या % पूजयन्त्य् अच्युतं द्विजाः ॥ BrP_227.6 ॥ न तेषां दुर्लभः स्वर्गो $ मोक्षश् च मुनिसत्तमाः & लभन्ते वैष्णवाः कामान् % यान् यान् vächanti दुर्लभान् ॥ BrP_227.7 ॥ रत्नपर्वतम् आरुह्य $ नरो रत्नं यथाददेत् & स्वेच्छया मुनिशार्दूलास् % तथा कृष्णान् मनोरथान् ॥ BrP_227.8 ॥ कल्पवृक्षं समासाद्य $ फलानि स्वेच्छया यथा & गृह्णाति पुरुषो विप्रास् % तथा कृष्णान् मनोरथान् ॥ BrP_227.9 ॥ श्रद्धया विधिवत् पूज्य $ वासुदेवं जगद्गुरुम् & धर्मार्थकाममोक्षाणां % प्राप्नुवन्ति नराः फलम् ॥ BrP_227.10 ॥ आराध्य तं जगन्नाथं $ विशुद्धेनान्तरात्मना & प्राप्नुवन्ति नराः कामान् % सुराणाम् अपि दुर्लभान् ॥ BrP_227.11 ॥ ये ऽर्चयन्ति सदा भक्त्या $ वासुदेवाख्यम् अव्ययम् & न तेषां दुर्लभं किंचिद् % विद्यते भुवनत्रये ॥ BrP_227.12 ॥ धन्यास् ते पुरुषा लोके $ ये ऽर्चयन्ति सदा हरिम् & सर्वपापहरं देवं % सर्वकामफलप्रदम् ॥ BrP_227.13 ॥ ब्राह्मणाः क्षत्रिया वैश्याः $ स्त्रियः शूद्रान्त्यजातयः & संपूज्य तं सुरवरं % प्राप्नुवन्ति परां गतिम् ॥ BrP_227.14 ॥ तस्माच् छृणुध्वं मुनयो $ यत् पृच्छत ममानघाः & प्रवक्ष्यामि समासेन % गतिं तेषां महात्मनाम् ॥ BrP_227.15 ॥ त्यक्त्वा मानुष्यकं देहं $ रोगायतनम् अध्रुवम् & जरामरणसंयुक्तं % जलबुद्बुदसंनिभम् ॥ BrP_227.16 ॥ मांसशोणितदुर्गन्धं $ विष्ठामूत्रादिभिर् युतम् & अस्थिस्थूणम् अमेध्यं च % स्नायुचर्मशिरान्वितम् ॥ BrP_227.17 ॥ कामगेन विमानेन $ दिव्यगन्धर्वनादिना & तरुणादित्यवर्णेन % किङ्किणीजालमालिना ॥ BrP_227.18 ॥ उपगीयमाना गन्धर्वैर् $ अप्सरोभिर् अलंकृताः & व्रजन्ति लोकपालानां % भवनं तु पृथक् पृथक् ॥ BrP_227.19 ॥ मन्वन्तरप्रमाणं तु $ भुक्त्वा कालं पृथक् पृथक् & भुवनानि पृथक् तेषां % सर्वभोगैर् अलंकृताः ॥ BrP_227.20 ॥ ततो ऽन्तरिक्षं लोकं ते $ यान्ति सर्वसुखप्रदम् & तत्र भुक्त्वा वरान् भोगान् % दशमन्वन्तरं द्विजाः ॥ BrP_227.21 ॥ तस्माद् गन्धर्वलोकं तु $ यान्ति वै वैष्णवा द्विजाः & विंशन्मन्वन्तरं कालं % तत्र भुक्त्वा मनोरमान् ॥ BrP_227.22 ॥ भोगान् आदित्यलोकं तु $ तस्माद् यान्ति सुपूजिताः & त्रिंशन्मन्वन्तरं तत्र % भोगान् भुक्त्वातिदैवतान् ॥ BrP_227.23 ॥ तस्माद् व्रजन्ति ते विप्राश् $ चन्द्रलोकं सुखप्रदम् & मन्वन्तराणां ते तत्र % चत्वारिंशद् गुणान्वितम् ॥ BrP_227.24 ॥ कालं भुक्त्वा शुभान् bhogä $ जरामरणवर्जिताः & तस्मान् नक्षत्रलोकं तु % विमानैः समलंकृतम् ॥ BrP_227.25 ॥ व्रजन्ति ते मुनिश्रेष्ठा $ गुणैः सर्वैर् अलंकृताः & मन्वन्तराणां पञ्चाशद् % भुक्त्वा भोगान् यथेप्सितान् ॥ BrP_227.26 ॥ तस्माद् व्रजन्ति ते विप्रा $ देवलोकं सुदुर्लभम् & षष्टिमन्वन्तरं यावत् % तत्र भुक्त्वा सुदुर्लभान् ॥ BrP_227.27 ॥ भोगान् नानाविधान् विप्रा $ ऋग्द्व्यष्टकसमन्वितान् & शक्रलोकं पुनस् तस्माद् % गच्छन्ति सुरपूजिताः ॥ BrP_227.28 ॥ मन्वन्तराणां तत्रैव $ भुक्त्वा कालं च सप्ततिम् & भोगान् उच्चावचान् दिव्यान् % मनसः प्रीतिवर्धनान् ॥ BrP_227.29 ॥ तस्माद् व्रजन्ति ते लोकं $ प्राजापत्यम् अनुत्तमम् & भुक्त्वा तत्रेप्सितान् भोगान् % सर्वकामगुणान्वितान् ॥ BrP_227.30 ॥ मन्वन्तरम् अशीतिं च $ कालं सर्वसुखप्रदम् & तस्मात् पैतामहं लोकं % यान्ति ते वैष्णवा द्विजाः ॥ BrP_227.31 ॥ मन्वन्तराणां नवति $ krŬitvà तत्र वै सुखम् & इहागत्य पुनस् तस्माद् % विप्राणां प्रवरे कुले ॥ BrP_227.32 ॥ जायन्ते योगिनो विप्रा $ वेदशास्त्रार्थपारगाः & एवं सर्वेषु लोकेषु % भुक्त्वा भोगान् यथेप्सितान् ॥ BrP_227.33 ॥ इहागत्य पुनर् यान्ति $ उपर्य् उपरि च क्रमात् & संभवे संभवे ते तु % शतवर्षं द्विजोत्तमाः ॥ BrP_227.34 ॥ भुक्त्वा यथेप्सितान् भोगान् $ यान्ति लोकान्तरं ततः & दशजन्म यदा तेषां % क्रमेणैवं प्रपूर्यते ॥ BrP_227.35 ॥ तदा लोकं हरेर् दिव्यं $ ब्रह्मलोकाद् व्रजन्ति ते & गत्वा तत्राक्षयान् भोगान् % भुक्त्वा सर्वगुणान्वितान् ॥ BrP_227.36 ॥ मन्वन्तरशतं यावज् $ जन्ममृत्युविवर्जिताः & गच्छन्ति भुवनं पश्चाद् % वाराहस्य द्विजोत्तमाः ॥ BrP_227.37 ॥ दिव्यदेहाः कुण्डलिनो $ महाकाया महाबलाः & krŬanti तत्र विप्रेन्द्राः % कृत्वा रूपं चतुर्भुजम् ॥ BrP_227.38 ॥ दश कोटिसहस्राणि $ वर्षाणां द्विजसत्तमाः & तिष्ठन्ति शाश्वते भावे % सर्वैर् देवैर् नमस्कृताः ॥ BrP_227.39 ॥ ततो यान्ति तु ते धीरा $ नरसिंहगृहं द्विजाः & krŬante तत्र मुदिता % वर्षकोट्ययुतानि च ॥ BrP_227.40 ॥ तदन्ते वैष्णवं यान्ति $ पुरं सिद्धनिषेवितम् & krŬante तत्र सौख्येन % वर्षाणाम् अयुतानि च ॥ BrP_227.41 ॥ ब्रह्मलोके पुनर् विप्रा $ गच्छन्ति साधकोत्तमाः & तत्र स्थित्वा चिरं कालं % वर्षकोटिशतान् बहून् ॥ BrP_227.42 ॥ नारायणपुरं यान्ति $ ततस् ते साधकेश्वराः & भुक्त्वा भोगांश् च विविधान् % वर्षकोट्यर्बुदानि च ॥ BrP_227.43 ॥ अनिरुद्धपुरं पश्चाद् $ दिव्यरूपा महाबलाः & गच्छन्ति साधकवराः % स्तूयमानाः सुरासुरैः ॥ BrP_227.44 ॥ तत्र कोटिसहस्राणि $ वर्षाणां च चतुर्दश & तिष्ठन्ति वैष्णवास् तत्र % जरामरणवर्जिताः ॥ BrP_227.45 ॥ प्रद्युम्नस्य पुरं पश्चाद् $ गच्छन्ति विगतज्वराः & तत्र तिष्ठन्ति ते विप्रा % लक्षकोटिशतत्रयम् ॥ BrP_227.46 ॥ स्वच्छन्दगामिनो हृष्टा $ बलशक्तिसमन्विताः & गच्छन्ति योगिनः पश्चाद् % यत्र संकर्षणः प्रभुः ॥ BrP_227.47 ॥ तत्रोषित्वा चिरं कालं $ भुक्त्वा भोगान् सहस्रशः & विशन्ति वासुदेवैति % विरूपाख्ये निरञ्जने ॥ BrP_227.48 ॥ विनिर्मुक्ताः परे तत्त्वे $ जरामरणवर्जिते & तत्र गत्वा विमुक्तास् ते % भवेयुर् नात्र संशयः ॥ BrP_227.49 ॥ एवं क्रमेण भुक्तिं ते $ प्राप्नुवन्ति मनीषिणः & मुक्तिं च मुनिशार्दूला % वासुदेवार्चने रताः ॥ BrP_227.50 ॥ {व्यास उवाच: } एकादश्याम् उभे पक्षे $ निराहारः समाहितः & स्नात्वा सम्यग् विधानेन % धौतवासा जितेन्द्रियः ॥ BrP_228.1 ॥ संपूज्य विधिवद् विष्णुं $ श्रद्धया सुसमाहितः & पुष्पैर् गन्धैस् तथा दीपैर् % धूपैर् नैवेद्यकैस् तथा ॥ BrP_228.2 ॥ उपहारैर् बहुविधैर् $ जप्यैर् होमप्रदक्षिणैः & स्तोत्रैर् नानाविधैर् दिव्यैर् % गीतवाद्यैर् मनोहरैः ॥ BrP_228.3 ॥ दण्डवत्प्रणिपातैश् च $ जयशब्दैस् तथोत्तमैः & एवं संपूज्य विधिवद् % रात्रौ कृत्वा प्रजागरम् ॥ BrP_228.4 ॥ कथां वा गीतिकां विष्णोर् $ गायन् विष्णुपरायणः & याति विष्णोः परं स्थानं % नरो नास्त्य् अत्र संशयः ॥ BrP_228.5 ॥ {मुनय ऊचुः: } प्रजागरे गीतिकायाः $ फलं विष्णोर् महामुने & ब्रूहि तच् छ्रोतुम् इच्छामः % परं कौतूहलं हि नः ॥ BrP_228.6 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्याम्य् अनुपूर्वशः & गीतिकायाः फलं विष्णोर् % जागरे यद् उदाहृतम् ॥ BrP_228.7 ॥ अवन्ती नाम नगरी $ बभूव भुवि विश्रुता & तत्रास्ते भगवान् विष्णुः % शङ्खचक्रगदाधरः ॥ BrP_228.8 ॥ तस्या नगर्याः पर्यन्ते $ चाण्डालो गीतिकोविदः & सद्वृत्त्योत्पादितधनो % भृत्यानां भरणे रतः ॥ BrP_228.9 ॥ विष्णुभक्तः स चाण्डालो $ मासि मासि दृढव्रतः & एकादश्यां समागम्य % सोपवासो ऽथ गायति ॥ BrP_228.10 ॥ गीतिका विष्णुनामाङ्काः $ प्रादुर्भावसमाश्रिताः & गान्धारषड्जनैषाद- % स्वरपञ्चमधैवतैः ॥ BrP_228.11 ॥ रात्रिजागरणे विष्णुं $ गाथाभिर् उपगायति & प्रभाते च प्रणम्येशं % द्वादश्यां गृहम् एत्य च ॥ BrP_228.12 ॥ जामातृभागिनेयांश् च $ भोजयित्वा सकन्यकाः & ततः सपरिवारस् तु % पश्चाद् भुङ्क्ते द्विजोत्तमाः ॥ BrP_228.13 ॥ एवं तस्यासतस् तत्र $ कुर्वतो विष्णुप्रीणनम् & गीतिकाभिर् विचित्राभिर् % वयः प्रतिगतं बहु ॥ BrP_228.14 ॥ एकदा चैत्रमासे तु $ कृष्णैकादशिगोचरे & विष्णुशुश्रूषणार्थाय % ययौ वनम् अनुत्तमम् ॥ BrP_228.15 ॥ वनजातानि पुष्पाणि $ ग्रहीतुं भक्तितत्परः & क्षिप्रातटे महारण्ये % विभीतकतरोर् अधः ॥ BrP_228.16 ॥ दृष्टः स राक्षसेनाथ $ गृहीतश् चापि भक्षितुम् & चाण्डालस् तम् अथोवाच % नाद्य भक्ष्यस् त्वया ह्य् अहम् ॥ BrP_228.17 ॥ प्रातर् भोक्ष्यसि कल्याण $ सत्यम् एष्याम्य् अहं पुनः & अद्य कार्यं मम महत् % तस्मान् मुञ्चस्व राक्षस ॥ BrP_228.18 ॥ श्वः सत्येन समेष्यामि $ ततः खादसि माम् इति & विष्णुशुश्रूषणार्थाय % रात्रिजागरणं मया \ कार्यं न व्रतविघ्नं मे # कर्तुम् अर्हसि राक्षस ॥ BrP_228.19 ॥ {व्यास उवाच: } तं राक्षसः प्रत्युवाच $ दशरात्रम् अभोजनम् & ममाभूद् अद्य च भवान् % मया लब्धो मतङ्गज ॥ BrP_228.20 ॥ न मोक्ष्ये भक्षयिष्यामि $ क्षुधया pŬito भृशम् & निशाचरवचः श्रुत्वा % मातङ्गस् तम् उवाच ह \ सान्त्वयञ् श्लक्ष्णया वाचा # स सत्यवचनैर् दृढैः ॥ BrP_228.21 ॥ {मातङ्ग उवाच: } सत्यमूलं जगत् सर्वं $ ब्रह्मराक्षस तच् छृणु & सत्येनाहं शपिष्यामि % पुनरागमनाय च ॥ BrP_228.22 ॥ आदित्यश् चन्द्रमा वह्निर् $ वायुर् भूर् द्यौर् जलं मनः & अहोरात्रं यमः संध्ये % द्वे विदुर् नरचेष्टितम् ॥ BrP_228.23 ॥ परदारेषु यत् पापं $ यत् परद्रव्यहारिषु & यच् च ब्रह्महनः पापं % सुरापे गुरुतल्पगे ॥ BrP_228.24 ॥ वन्ध्यापतेश् च यत् पापं $ यत् पापं वृषलीपतेः & यच् च देवलके पापं % मत्स्यमांसाशिनश् च यत् ॥ BrP_228.25 ॥ क्रोडमांसाशिनो यच् च $ कूर्ममांसाशिनश् च यत् & वृथा मांसाशिनो यच् च % पृष्ठमांसाशिनश् च यत् ॥ BrP_228.26 ॥ कृतघ्ने मित्रघातके $ यत् पापं दिधिषूपतौ & सूतकस्य च यत् पापं % यत् पापं क्रूरकर्मणः ॥ BrP_228.27 ॥ कृपणस्य च यत् पापं $ यच् च वन्ध्यातिथेर् अपि & amÃvÃsyëÂamÅ षष्ठी % कृष्णशुक्लचतुर्दशी ॥ BrP_228.28 ॥ तासु यद् गमनात् पापं $ यद् विप्रो व्रजति स्त्रियम् & रजस्वलां तथा पश्चाच् % छ्राद्धं कृत्वा स्त्रियं व्रजेत् ॥ BrP_228.29 ॥ सर्वस्वस्नातभोज्यानां $ यत् पापं मलभोजने & मित्रभार्यां गच्छतां च % यत् पापं पिशुनस्य च ॥ BrP_228.30 ॥ दम्भमायानुरक्ते च $ यत् पापं मधुघातिनः & ब्राह्मणस्य प्रतिश्रुत्य % यत् पापं तदयच्छतः ॥ BrP_228.31 ॥ यच् च कन्यानृते पापं $ यच् च गोश्वतरानृते & स्त्रीबालहन्तुर् यत् पापं % यच् च mithyÃbhibhëiïa÷ // BrP_228.32 // देववेदद्विजनृप- $ पुत्रमित्रसतीस्त्रियः & यच् च निन्दयतां पापं % गुरुमिथ्यापचारतः ॥ BrP_228.33 ॥ अग्नित्यागिषु यत् पापम् $ अग्निदायिषु यद् वने & गृहेष्ट्या पातके यच् च % यद् गोघ्ने यद् द्विजाधमे ॥ BrP_228.34 ॥ यत् पापं परिवित्ते च $ यत् पापं परिवेदिनः & तयोर् दातृग्रहीत्रोश् च % यत् पापं भ्रूणघातिनः ॥ BrP_228.35 ॥ किं चात्र बहुभिः प्रोक्तैः $ शपथैस् तव राक्षस & श्रूयतां शपथं भीमं % दुर्वाच्यम् अपि कथ्यते ॥ BrP_228.36 ॥ स्वकन्याजीविनः पापं $ gƬhasatyena साक्षिणः & अयाज्ययाजके षण्ढे % यत् पापं श्रवणे ऽधमे ॥ BrP_228.37 ॥ प्रव्रज्यावसिते यच् च $ ब्रह्मचारिणि कामुके & एतैस् तु पापैर् लिप्ये ऽहं % यदि नैष्यामि ते ऽन्तिकम् ॥ BrP_228.38 ॥ {व्यास उवाच: } मातङ्गवचनं श्रुत्वा $ विस्मितो ब्रह्मराक्षसः & प्राह गच्छस्व सत्येन % समयं चैव पालय ॥ BrP_228.39 ॥ इत्य् उक्तः कुणपाशेन $ श्वपाकः कुसुमानि तु & समादायागमच् चैव % विष्णोः स निलयं गतः ॥ BrP_228.40 ॥ तानि प्रादाद् ब्राह्मणाय $ सो ऽपि प्रक्षाल्य चाम्भसा & विष्णुम् अभ्यर्च्य निलयं % जगाम स तपोधनाः ॥ BrP_228.41 ॥ सो ऽपि मातङ्गदायादः $ सोपवासस् तु तां निशाम् & गायन् हि बाह्यभूमिष्ठः % प्रजागरम् उपाकरोत् ॥ BrP_228.42 ॥ प्रभातायां तु शर्वर्यां $ स्नात्वा देवं नमस्य च & सत्यं स समयं कर्तुं % प्रतस्थे यत्र राक्षसः ॥ BrP_228.43 ॥ तं व्रजन्तं पथि नरः $ प्राह भद्र क्व गच्छसि & स तथाकथयत् सर्वं % सो ऽप्य् एनं पुनर् अब्रवीत् ॥ BrP_228.44 ॥ धर्मार्थकाममोक्षाणां $ शरीरं साधनं यतः & महता तु प्रयत्नेन % शरीरं पालयेद् बुधः ॥ BrP_228.45 ॥ जीवधर्मार्थसुखं BrP_228.46a नरस् तथाप्नोति मोक्षगतिम् अग्र्याम् BrP_228.46b जीवन् कीर्तिम् उपैति च BrP_228.46c भवति मृतस्य का कथा लोके BrP_228.46d मातङ्गस् तद् वचः श्रुत्वा $ प्रत्युवाचाथ हेतुमत् ॥* BrP_228.47 // {मातङ्ग उवाच: } भद्र सत्यं पुरस्कृत्य $ गच्छामि शपथाः कृताः ॥* BrP_228.48 // {व्यास उवाच: } तं भूयः प्रत्युवाचाथ $ किम् एवं mƬhadhÅr भवान् & किं न श्रुतं त्वया साधो % मनुना यद् उदीरितम् ॥ BrP_228.49 ॥ गोस्त्रीद्विजानां परिरक्षणार्थं BrP_228.50a विवाहकाले सुरतप्रसङ्गे BrP_228.50b प्राणात्यये सर्वधनापहारे BrP_228.50c पञ्चानृतान्य् आहुर् अपातकानि BrP_228.50d धर्मवाक्यं न च स्त्रीषु $ न विवाहे तथा रिपौ & वञ्चने चार्थहानौ च % स्वनाशे ऽनृतके तथा \ एवं तद् वाक्यम् आकर्ण्य # मातङ्गः प्रत्युवाच ह ॥ BrP_228.51 ॥ {मातङ्ग उवाच: } मैवं वदस्व भद्रं ते $ सत्यं लोकेषु पूज्यते & सत्येनावाप्यते सौख्यं % यत् किंचिज् जगतीगतम् ॥ BrP_228.52 ॥ सत्येनार्कः प्रतपति $ सत्येनापो रसात्मिकाः & ज्वलत्य् अग्निश् च सत्येन % वाति सत्येन मारुतः ॥ BrP_228.53 ॥ धर्मार्थकामसंप्राप्तिर् $ मोक्षप्राप्तिश् च दुर्लभा & सत्येन जायते पुंसां % तस्मात् सत्यं न संत्यजेत् ॥ BrP_228.54 ॥ सत्यं ब्रह्म परं लोके $ सत्यं यज्ञेषु चोत्तमम् & सत्यं स्वर्गसमायातं % तस्मात् सत्यं न संत्यजेत् ॥ BrP_228.55 ॥ {व्यास उवाच: } इत्य् उक्त्वा सो ऽथ मातङ्गस् $ तं प्रक्षिप्य नरोत्तमम् & जगाम तत्र यत्रास्ते % प्राणिहा ब्रह्मराक्षसः ॥ BrP_228.56 ॥ तम् आगतं समीक्ष्यासौ $ चाण्डालं ब्रह्मराक्षसः & विस्मयोत्फुल्लनयनः % शिरःकम्पं तम् अब्रवीत् ॥ BrP_228.57 ॥ {ब्रह्मराक्षस उवाच: } साधु साधु महाभाग $ सत्यवाक्यानुपालक & न मातङ्गम् अहं मन्ये % भवन्तं सत्यलक्षणम् ॥ BrP_228.58 ॥ कर्मणानेन मन्ये त्वां $ ब्राह्मणं शुचिम् अव्ययम् & यत् किंचित् त्वां भद्रमुखं % प्रवक्ष्ये धर्मसंश्रयम् \ किं तत्र भवता रात्रौ # कृतं विष्णुगृहे वद ॥ BrP_228.59 ॥ {व्यास उवाच: } तम् अभ्युवाच मातङ्गः $ शृणु विष्णुगृहे मया & यत् कृतं रजनीभागे % यथातथ्यं वदामि ते ॥ BrP_228.60 ॥ विष्णोर् देवकुलस्याधः $ स्थितेनानम्रमूर्तिना & प्रजागरः कृतो रात्रौ % गायता विष्णुगीतिकाम् ॥ BrP_228.61 ॥ तं ब्रह्मराक्षसः प्राह $ कियन्तं कालम् उच्यताम् & प्रजागरो विष्णुगृहे % कृतं भक्तिमता वद ॥ BrP_228.62 ॥ तम् अभ्युवाच प्रहसन् $ विंशत्य् अब्दानि राक्षस & एकादश्यां मासि मासि % कृतस् तत्र प्रजागरः \ मातङ्गवचनं श्रुत्वा # प्रोवाच ब्रह्मराक्षसः ॥ BrP_228.63 ॥ {ब्रह्मराक्षस उवाच: } यद् अद्य त्वां प्रवक्ष्यामि $ तद् भवान् वक्तुम् अर्हति & एकरात्रिकृतं साधो % मम देहि प्रजागरम् ॥ BrP_228.64 ॥ एवं त्वां मोक्षयिष्यामि $ मोक्षयिष्यामि नान्यथा & त्रिः सत्येन महाभाग % इत्य् उक्त्वा विरराम ह ॥ BrP_228.65 ॥ {व्यास उवाच: } मातङ्गस् तम् उवाचाथ $ मयात्मा ते निशाचर & निवेदितः किम् उक्तेन % खादस्व स्वेच्छयापि माम् ॥ BrP_228.66 ॥ तम् आह राक्षसो भूयो $ यामद्वयप्रजागरम् & सगीतं मे प्रयच्छस्व % कृपां कर्तुं त्वम् अर्हसि ॥ BrP_228.67 ॥ मातङ्गो राक्षसं प्राह $ किम् असंबद्धम् उच्यते & खादस्व स्वेच्छया मां त्वं % न प्रदास्ये प्रजागरम् \ मातङ्गवचनं श्रुत्वा # प्राह तं ब्रह्मराक्षसः ॥ BrP_228.68 ॥ {ब्रह्मराक्षस उवाच: } को हि दुष्टमतिर् मन्दो $ भवन्तं द्रष्टुम् उत्सहेत् & धर्षयितुं pŬayituæ % रक्षितं धर्मकर्मणा ॥ BrP_228.69 ॥ दीनस्य पापग्रस्तस्य $ विषयैर् मोहितस्य च & नरकार्तस्य mƬhasya % साधवः स्युर् दयान्विताः ॥ BrP_228.70 ॥ तन् मम त्वं महाभाग $ कृपां कृत्वा प्रजागरम् & यामस्यैकस्य मे देहि % गच्छ वा निलयं स्वकम् ॥ BrP_228.71 ॥ {व्यास उवाच: } तं पुनः प्राह चाण्डालो $ न यास्यामि निजं गृहम् & न चापि तव दास्यामि % कथंचिद् यामजागरम् \ तं प्रहस्याथ चाण्डालं # प्रोवाच ब्रह्मराक्षसः ॥ BrP_228.72 ॥ {ब्रह्मराक्षस उवाच: } रात्र्यवसाने या गीता $ गीतिका कौतुकाश्रया & तस्याः फलं प्रयच्छस्व % त्राहि पापात् समुद्धर ॥ BrP_228.73 ॥ {व्यास उवाच: } एवम् उच्चारिते तेन $ मातङ्गस् तम् उवाच ह ॥* BrP_228.74 // {मातङ्ग उवाच: } किं पूर्वं भवता कर्म $ विकृतं कृतम् अञ्जसा & येन त्वं दोषजातेन % संभूतो ब्रह्मराक्षसः ॥ BrP_228.75 ॥ {व्यास उवाच: } तस्य तद् वाक्यम् आकर्ण्य $ मातङ्गं ब्रह्मराक्षसः & प्रोवाच दुःखसंतप्तः % संस्मृत्य स्वकृतं कृतम् ॥ BrP_228.76 ॥ {ब्रह्मराक्षस उवाच: } श्रूयतां यो ऽहम् आसं वै $ पूर्वं यच् च मया कृतम् & यस्मिन् कृते पापयोनिं % गतवान् अस्मि राक्षसीम् ॥ BrP_228.77 ॥ सोमशर्म इति ख्यातः $ पूर्वम् आसम् अहं द्विजः & पुत्रो ऽध्ययनशीलस्य % देवशर्मस्य यज्वनः ॥ BrP_228.78 ॥ कस्यचिद् यजमानस्य $ सूत्रमन्त्रबहिष्कृतः & नृपस्य कर्मसक्तेन % यूपकर्मसुनिष्ठितः ॥ BrP_228.79 ॥ आग्नीध्रं चाकरोद् यज्ञे $ lobhamohaprapŬita÷ & तस्मिन् परिसमाप्ते तु % मौर्ख्याद् दम्भम् अनुष्ठितः ॥ BrP_228.80 ॥ यष्टुम् आरब्धवान् अस्मि $ द्वादशाहं महाक्रतुम् & प्रवर्तमाने तस्मिंस् तु % कुक्षिशूलो ऽभवन् मम ॥ BrP_228.81 ॥ संपूर्णे दशरात्रे तु $ न समाप्ते तथा क्रतौ & विरूपाक्षस्य दीयन्त्याम् % आहुत्यां राक्षसे क्षणे ॥ BrP_228.82 ॥ मृतो ऽहं तेन दोषेण $ संभूतो ब्रह्मराक्षसः & मूर्खेण मन्त्रहीनेन % सूत्रस्वरविवर्जितम् ॥ BrP_228.83 ॥ अजानता यज्ञविद्यां $ यद् इष्टं याजितं च यत् & तेन कर्मविपाकेन % संभूतो ब्रह्मराक्षसः ॥ BrP_228.84 ॥ तन् मां पापमहाम्भोधौ $ निमग्नं त्वं समुद्धर & प्रजागरे गीतिकैकां % पश्चिमां दातुम् अर्हसि ॥ BrP_228.85 ॥ {व्यास उवाच: } तम् उवाचाथ चाण्डालो $ यदि प्राणिवधाद् भवान् & निवृत्तिं कुरुते दद्यां % ततः पश्चिमगीतिकाम् ॥ BrP_228.86 ॥ bìham इत्य् अवदत् सो ऽपि $ मातङ्गो ऽपि ददौ तदा & गीतिकाफलम् आमन्त्र्य % मुहूर्तार्धप्रजागरम् ॥ BrP_228.87 ॥ तस्मिन् गीतिफले दत्ते $ मातङ्गं ब्रह्मराक्षसः & प्रणम्य प्रययौ हृष्टस् % तीर्थवर्यं पृथूदकम् ॥ BrP_228.88 ॥ तत्रानशनसंकल्पं $ कृत्वा prÃïä जहौ द्विजाः & राक्षसत्वाद् विनिर्मुक्तो % गीतिकाफलबृंहितः ॥ BrP_228.89 ॥ पृथूदकप्रभावाच् च $ ब्रह्मलोकं च दुर्लभम् & दश वर्षसहस्राणि % निरातङ्को ऽवसत् ततः ॥ BrP_228.90 ॥ तस्यान्ते ब्राह्मणो जातो $ बभूव स्मृतिमान् वशी & तस्याहं चरितं भूयः % कथयिष्यामि भो द्विजाः ॥ BrP_228.91 ॥ मातङ्गस्य कथाशेषं $ शृणुध्वं गदतो मम & राक्षसे तु गते धीमान् % गृहम् एत्य यतात्मवान् ॥ BrP_228.92 ॥ तद्विप्रचरितं स्मृत्वा $ निर्विण्णः शुचिर् अप्य् असौ & पुत्रेषु भार्यां निक्षिप्य % ददौ भूम्याः प्रदक्षिणाम् ॥ BrP_228.93 ॥ कोकामुखात् समारभ्य $ यावद् वै स्कन्ददर्शनम् & दृष्ट्वा स्कन्दं ययौ धारा- % चक्रे चापि प्रदक्षिणम् ॥ BrP_228.94 ॥ ततो ऽद्रिवरम् आगम्य $ विन्ध्यम् उच्चशिलोच्चयम् & पापप्रमोचनं तीर्थम् % आससाद स तु द्विजाः ॥ BrP_228.95 ॥ स्नानं पापहरं चक्रे $ स तु चाण्डालवंशजः & विमुक्तपापः सस्मार % पूर्वजातीर् अनेकशः ॥ BrP_228.96 ॥ स पूर्वजन्मन्य् अभवद् $ भिक्षुः संयतवाङ्मनाः & यतकायश् च मतिमान् % वेदवेदाङ्गपारगः ॥ BrP_228.97 ॥ एकदा गोषु नगराद् $ ध्रियमाणासु तस्करैः & भिक्षावधूता रजसा % मुक्ता तेनाथ भिक्षुणा ॥ BrP_228.98 ॥ स तेनाधर्मदोषेण $ चाण्डालीं योनिम् आगतः & पापप्रमोचने स्नातः % स मृतो नर्मदातटे ॥ BrP_228.99 ॥ मूर्खो ऽभूद् ब्राह्मणवरो $ वाराणस्यां च भो द्विजाः & तत्रास्य वसतो ऽब्दैस् तु % त्रिंशद्भिः सिद्धपूरुषः ॥ BrP_228.100 // विरूपरूपी बभ्राम $ योगमालाबलान्वितः & तं दृष्ट्वा सोपहासार्थम् % अभिवाद्याभ्युवाच ह ॥ BrP_228.101 // कुशलं सिद्धपुरुषं $ कुतस् त्व् आगम्यते त्वया ॥* BrP_228.102 // {व्यास उवाच: } एवं saæbhëitas तेन $ ज्ञातो ऽहम् इति चिन्त्य तु & प्रत्युवाचाथ वन्द्यस् तं % स्वर्गलोकाद् उपागतः ॥ BrP_228.103 // तं सिद्धं प्राह मूर्खो ऽसौ $ किं त्वं वेत्सि त्रिविष्टपे & नारायणोरुप्रभवाम् % उर्वशीम् अप्सरोवराम् ॥ BrP_228.104 // सिद्धस् तम् आह तां वेद्मि $ शक्रचामरधारिणीम् & स्वर्गस्याभरणं मुख्यम् % उर्वशीं साधुसंभवाम् ॥ BrP_228.105 // विप्रः सिद्धम् उवाचाथ $ ऋजुमार्गविवर्जितः & तन् मित्र मत्कृते वार्त्ताम् % उर्वश्या भवतादरात् ॥ BrP_228.106 // कथनीया यच् च सा ते $ ब्रूयाद् आख्यास्यते भवान् & bìham इत्य् अब्रवीत् सिद्धः % सो ऽपि विप्रो मुदान्वितः ॥ BrP_228.107 // बभूव सिद्धो ऽपि ययौ $ मेरुपृष्ठं सुरालयम् & समेत्य चोर्वशीं प्राह % यद् उक्तो ऽसौ द्विजेन तु ॥ BrP_228.108 // सा प्राह तं सिद्धवरं $ नाहं काशिपतिं द्विजम् & जानामि सत्यम् उक्तं ते % न चेतसि मम स्थितम् ॥ BrP_228.109 // इत्य् उक्तः प्रययौ सो ऽपि $ कालेन बहुना पुनः & वाराणसीं ययौ सिद्धो % दृष्टो मूर्खेण वै पुनः ॥ BrP_228.110 // दृष्टः पृष्टः किल भूयः $ किम् आहोरुभवा तव & सिद्धो ऽब्रवीन् न जानामि % माम् उवाचोर्वशी स्वयम् ॥ BrP_228.111 // सिद्धवाक्यं ततः श्रुत्वा $ स्मितभिन्नौष्ठसंपुटः & पुनः प्राह कथं वेत्सीत्य् % एवं वाच्या त्वयोर्वशी ॥ BrP_228.112 // bìham एवं करिष्यामीत्य् $ उक्त्वा सिद्धो दिवं गतः & ददर्श शक्रभवनान् % निष्क्रामन्तीम् अथोर्वशीम् ॥ BrP_228.113 // प्रोवाच तां सिद्धवरः $ सा च तं सिद्धम् अब्रवीत् & नियमं कंचिद् अपि हि % करोतु द्विजसत्तमः ॥ BrP_228.114 // येनाहं कर्मणा सिद्ध $ तं जानामि न चान्यथा & तद् उर्वशीवचो ऽभ्येत्य % तस्मै मूर्खद्विजाय तु ॥ BrP_228.115 // कथयाम् आस सिद्धस् तु $ सो ऽपीमं नियमं जगौ & तवाग्रे सिद्धपुरुष % नियमो ऽयं कृतो मया ॥ BrP_228.116 // न भोक्ष्ये ऽद्यप्रभृति वै $ शकटं सत्यम् ईरितम् & इत्य् उक्तः प्रययौ सिद्धः % स्वर्गे दृष्ट्वोर्वशीम् अथ ॥ BrP_228.117 // प्राहासौ शकटं भोक्ष्ये $ नाद्यप्रभृति कर्हिचित् & तं सिद्धम् उर्वशी प्राह % ज्ञातो ऽसौ सांप्रतं मया ॥ BrP_228.118 // नियमग्रहणाद् एव $ मूर्खो माम् उपहासकः & इत्य् उक्त्वा प्रययौ शीघ्रं % वासं नारायणात्मजा ॥ BrP_228.119 // सिद्धो ऽपि विचचारासौ $ कामचारी महीतलम् & उर्वश्य् अपि वरारोहा % गत्वा वाराणसीं पुरीम् ॥ BrP_228.120 // मत्स्योदरीजले स्नानं $ चक्रे दिव्यवपुर्धरा & अथासाव् अपि मूर्खस् तु % नदीं मत्स्योदरीं मुने ॥ BrP_228.121 // जगामाथ ददर्शासौ $ स्नायमानाम् अथोर्वशीम् & तां दृष्ट्वा ववृधे ऽथास्य % मन्मथः क्षोभकृद् दृढम् ॥ BrP_228.122 // चकार मूर्खश् चेष्टाश् च $ तं विवेदोर्वशी स्वयम् & तं मूर्खं सिद्धगदितं % ज्ञात्वा सस्मितम् आह तम् ॥ BrP_228.123 // {उर्वश्य् उवाच: } किम् इच्छसि महाभाग $ मत्तः शीघ्रम् इहोच्यताम् & करिष्यामि वचस् तुभ्यं % त्वं विश्रब्धं करिष्यसि ॥ BrP_228.124 // {मूर्खब्राह्मण उवाच: } आत्मप्रदानेन मम $ प्राणान् रक्ष शुचिस्मिते ॥* BrP_228.125 // {व्यास उवाच: } तं प्राहाथोर्वशी विप्रं $ नियमस्थास्मि सांप्रतम् & त्वं तिष्ठस्व क्षणम् अथ % प्रतीक्षस्वागतं मम ॥ BrP_228.126 // स्थितो ऽस्मीत्य् अब्रवीद् विप्रः $ सापि स्वर्गं जगाम ह & मासमात्रेण सायाता % ददर्श तं कृशं द्विजम् ॥ BrP_228.127 // स्थितं मासं नदीतीरे $ निराहारं सुराङ्गना & तं दृष्ट्वा निश्चययुतं % भूत्वा वृद्धवपुस् ततः ॥ BrP_228.128 // सा चकार नदीतीरे $ शकटं शर्करावृतम् & घृतेन मधुना चैव % नदीं मत्स्योदरीं गता ॥ BrP_228.129 // स्नात्वाथ भूमौ वसन्ती $ शकटं च यथार्थतः & तं ब्राह्मणं समाहूय % वाक्यम् आह सुलोचना ॥ BrP_228.130 // {उर्वश्य् उवाच: } मया तीव्रं व्रतं विप्र $ चीर्णं सौभाग्यकारणात् & व्रतान्ते निष्कृतिं दद्यां % प्रतिगृह्णीष्व भो द्विज ॥ BrP_228.131 // {व्यास उवाच: } स प्राह किम् इदं लोके $ दीयते शर्करावृतम् & क्षुत्क्षामकण्ठः पृच्छामि % साधु भद्रे समीरय ॥ BrP_228.132 // सा प्राह शकटो विप्र $ शर्करापिष्टसंयुतः & इमं त्वं समुपादाय % प्राणं तर्पय मा चिरम् ॥ BrP_228.133 // स तच् छ्रुत्वाथ संस्मृत्य $ क्षुधया pŬito ऽपि सन् & प्राह भद्रे न गृह्णामि % नियमो हि कृतो मया ॥ BrP_228.134 // पुरतः सिद्धवर्गस्य $ न भोक्ष्ये शकटं त्व् इति & परिज्ञानार्थम् उर्वश्या % ददस्वान्यस्य कस्यचित् ॥ BrP_228.135 // साब्रवीन् नियमो भद्र $ कृतः këÂhamaye त्वया & नासौ këÂhamayo भुङ्क्ष्व % क्षुधया cÃtipŬita÷ ॥ BrP_228.136 // तां ब्राह्मणः प्रत्युवाच $ न मया तद् विशेषणम् & कृतं भद्रे ऽथ नियमः % सामान्येनैव मे कृतः ॥ BrP_228.137 // तं भूयः प्राह सा तन्वी $ न चेद् भोक्ष्यसि ब्राह्मण & गृहं गृहीत्वा गच्छस्व % कुटुम्बं तव भोक्ष्यति ॥ BrP_228.138 // स ताम् उवाच सुदति $ न तावद् यामि मन्दिरम् & इहायाता वरारोहा % त्रैलोक्ये ऽप्य् अधिका गुणैः ॥ BrP_228.139 // सा मया मदनार्तेन $ प्रार्थिताश्वासितस् तया & स्थीयतां क्षणम् इत्य् एवं % स्थास्यामीति मयोदितम् ॥ BrP_228.140 // मासमात्रं गतायास् तु $ तस्या भद्रे स्थितस्य च & मम सत्यानुरक्तस्य % संगमाय धृतव्रते ॥ BrP_228.141 // तस्य सा वचनं श्रुत्वा $ कृत्वा स्वं रूपम् उत्तमम् & विहस्य भावगम्भीरम् % उर्वशी प्राह तं द्विजम् ॥ BrP_228.142 // {उर्वश्य् उवाच: } साधु सत्यं त्वया विप्र $ व्रतं निष्ठितचेतसा & निष्पादितं हठाद् एव % मम दर्शनम् इच्छता ॥ BrP_228.143 // अहम् एवोर्वशी विप्र $ त्वां जिज्ञासार्थम् आगता & परीक्षितो निश्चितवान् % भवान् सत्यतपा ऋषिः ॥ BrP_228.144 // गच्छ शूकरवोद्देशं $ रूपतीर्थेति विश्रुतम् & सिद्धिं यास्यसि विप्रेन्द्र % ततस् त्वं माम् अवाप्स्यसि ॥ BrP_228.145 // {व्यास उवाच: } इत्य् उक्त्वा दिवम् उत्पत्य $ सा जगामोर्वशी द्विजाः & स च सत्यतपा विप्रो % रूपतीर्थं जगाम ह ॥ BrP_228.146 // तत्र शान्तिपरो भूत्वा $ नियमव्रतधृक् शुचिः & देहोत्सर्गे जगामासौ % गान्धर्वं लोकम् उत्तमम् ॥ BrP_228.147 // तत्र मन्वन्तरशतं $ भोगान् भुक्त्वा यथार्थतः & बभूव सुकुले राजा % प्रजारञ्जनतत्परः ॥ BrP_228.148 // स यज्वा विविधैर् यज्ञैः $ समाप्तवरदक्षिणैः & पुत्रेषु राज्यं निक्षिप्य % ययौ शौकरवं पुनः ॥ BrP_228.149 // रूपतीर्थे मृतो भूयः $ शक्रलोकम् उपागतः & तत्र मन्वन्तरशतं % भोगान् भुक्त्वा ततश् च्युतः ॥ BrP_228.150 // प्रतिष्ठाने पुरवरे $ बुधपुत्रः पुरूरवाः & बभूव तत्र चोर्वश्याः % संगमाय तपोधनाः ॥ BrP_228.151 // एवं पुरा सत्यतपा द्विजातिस् BrP_228.152a तीर्थे प्रसिद्धे स हि रूपसंज्ञे BrP_228.152b आराध्य जन्मन्य् अथ चार्च्य विष्णुम् BrP_228.152c अवाप्य भोगान् अथ मुक्तिम् एति BrP_228.152d {मुनय ऊचुः: } श्रुतं फलं गीतिकाया $ अस्माभिः सुप्रजागरे & कृष्णस्य येन चाण्डालो % गतो ऽसौ परमां गतिम् ॥ BrP_229.1 ॥ यथा विष्णौ भवेद् भक्तिस् $ तन् नो ब्रूहि महामते & तपसा कर्मणा येन % श्रोतुम् इच्छाम सांप्रतम् ॥ BrP_229.2 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूलाः $ प्रवक्ष्याम्य् अनुपूर्वशः & यथा कृष्णे भवेद् भक्तिः % पुरुषस्य महाफला ॥ BrP_229.3 ॥ संसारे ऽस्मिन् महाघोरे $ सर्वभूतभयावहे & महामोहकरे नॄणां % नानादुःखशताकुले ॥ BrP_229.4 ॥ तिर्यग्योनिसहस्रेषु $ जायमानः पुनः पुनः & कथंचिल् लभते जन्म % देही मानुष्यकं द्विजाः ॥ BrP_229.5 ॥ मानुषत्वे ऽपि विप्रत्वं $ विप्रत्वे ऽपि विवेकिता & विवेकाद् धर्मबुद्धिस् तु % बुद्ध्या तु श्रेयसां ग्रहः ॥ BrP_229.6 ॥ यावत् पापक्षयं पुंसां $ न भवेज् जन्म संचितम् & तावन् न जायते भक्तिर् % वासुदेवे जगन्मये ॥ BrP_229.7 ॥ तस्माद् वक्ष्यामि भो विप्रा $ भक्तिः कृष्णे यथा भवेत् & अन्यदेवेषु या भक्तिः % पुरुषस्येह जायते ॥ BrP_229.8 ॥ कर्मणा मनसा वाचा $ तद्गतेनान्तरात्मना & तेन तस्य भवेद् भक्तिर् % यजने मुनिसत्तमाः ॥ BrP_229.9 ॥ स करोति ततो विप्रा $ भक्तिं चाग्नेः समाहितः & तुष्टे हुताशने तस्य % भक्तिर् भवति भास्करे ॥ BrP_229.10 ॥ पूजां करोति सततम् $ आदित्यस्य ततो द्विजाः & प्रसन्ने भास्करे तस्य % भक्तिर् भवति शंकरे ॥ BrP_229.11 ॥ पूजां करोति विधिवत् $ स तु शंभोः प्रयत्नतः & तुष्टे त्रिलोचने तस्य % भक्तिर् भवति केशवे ॥ BrP_229.12 ॥ संपूज्य तं जगन्नाथं $ वासुदेवाख्यम् अव्ययम् & ततो भुक्तिं च मुक्तिं च % स प्राप्नोति द्विजोत्तमाः ॥ BrP_229.13 ॥ {मुनय ऊचुः: } अवैष्णवा नरा ये तु $ दृश्यन्ते च महामुने & किं ते विष्णुं नार्चयन्ति % ब्रूहि तत्कारणं द्विज ॥ BrP_229.14 ॥ {व्यास उवाच: } द्वौ भूतसर्गौ विख्यातौ $ लोके ऽस्मिन् मुनिसत्तमाः & आसुरश् च तथा दैवः % पुरा सृष्टः स्वयंभुवा ॥ BrP_229.15 ॥ दैवीं प्रकृतिम् आसाद्य $ पूजयन्ति ततो ऽच्युतम् & आसुरीं योनिम् आपन्ना % दूषयन्ति नरा हरिम् ॥ BrP_229.16 ॥ मायया हतविज्ञाना $ विष्णोस् ते तु नराधमाः & अप्राप्य तं हरिं विप्रास् % ततो यान्त्य् अधमां गतिम् ॥ BrP_229.17 ॥ तस्य या गह्वरी माया $ दुर्विज्ञेया सुरासुरैः & महामोहकरी नॄणां % दुस्तरा चाकृतात्मभिः ॥ BrP_229.18 ॥ {मुनय ऊचुः: } इच्छामस् तां महामायां $ ज्ञातुं विष्णोः सुदुस्तराम् & वक्तुम् अर्हसि धर्मज्ञ % परं कौतूहलं हि नः ॥ BrP_229.19 ॥ {व्यास उवाच: } स्वप्नेन्द्रजालसंकाशा $ माया सा लोककर्षणी & कः शक्नोति हरेर् मायां % ज्ञातुं तां केशवाद् ऋते ॥ BrP_229.20 ॥ या वृत्ता ब्राह्मणस्यासीन् $ मायार्थे नारदस्य च & विडम्बनां तु तां विप्राः % शृणुध्वं गदतो मम ॥ BrP_229.21 ॥ प्राग् आसीन् नृपतिः श्रीमान् $ आग्नीध्र इति विश्रुतः & नगरे कामदमनस् % तस्याथ तनयः शुचिः ॥ BrP_229.22 ॥ धर्मारामः क्षमाशीलः $ पितृशुश्रूषणे रतः & प्रजानुरञ्जको दक्षः % श्रुतिशास्त्रकृतश्रमः ॥ BrP_229.23 ॥ पितास्य त्व् अकरोद् यत्नं $ विवाहाय न चैच्छत & तं पिता प्राह किम् इति % नेच्छसे दारसंग्रहम् ॥ BrP_229.24 ॥ सर्वम् एतत् सुखार्थं हि $ vächanti मनुजाः किल & सुखमूला हि दाराश् च % तस्मात् तं त्वं समाचर ॥ BrP_229.25 ॥ स पितुर् वचनं श्रुत्वा $ तूष्णीम् आस्ते च गौरवात् & मुहुर् मुहुस् तं च पिता % चोदयाम् आस भो द्विजाः ॥ BrP_229.26 ॥ अथासौ पितरं प्राह $ तात नामानुरूपता & मया समाश्रिता व्यक्ता % वैष्णवी परिपालिनी ॥ BrP_229.27 ॥ तं पिता प्राह संगम्य $ नैष धर्मो ऽस्ति पुत्रक & न विधारयितव्या स्यात् % पुरुषेण विपश्चिता ॥ BrP_229.28 ॥ कुरु मद्वचनं पुत्र $ प्रभुर् अस्मि पिता तव & मा निमज्ज कुलं मह्यं % नरके संततिक्षयात् ॥ BrP_229.29 ॥ स हि तं पितुर् आदेशं $ श्रुत्वा प्राह सुतो वशी & प्रीतः संस्मृत्य पौराणीं % संसारस्य विचित्रताम् ॥ BrP_229.30 ॥ {पुत्र उवाच: } शृणु तात वचो मह्यं $ तत्त्ववाक्यं सहेतुकम् & नामानुरूपं कर्तव्यं % सत्यं भवति पार्थिव ॥ BrP_229.31 ॥ मया जन्मसहस्राणि $ जरामृत्युशतानि च & प्राप्तानि दारसंयोग- % वियोगानि च सर्वशः ॥ BrP_229.32 ॥ तृणगुल्मलतावल्ली- $ सरीसृपमृगद्विजाः & पशुस्त्रीपुरुषाद्यानि % प्राप्तानि शतशो मया ॥ BrP_229.33 ॥ गणकिंनरगन्धर्व- $ विद्याधरमहोरगाः & यक्षगुह्यकरक्षांसि % दानवाप्सरसः सुराः ॥ BrP_229.34 ॥ नदीश्वरसहस्रं च $ प्राप्तं तात पुनः पुनः & सृष्टस् तु बहुशः सृष्टौ % संहारे चापि संहृतः ॥ BrP_229.35 ॥ दारसंयोगयुक्तस्य $ तातेदृङ् मे विडम्बना & इतस् तृतीये यद् वृत्तं % मम जन्मनि तच् छृणु \ कथयामि समासेन # तीर्थमाहात्म्यसंभवम् ॥ BrP_229.36 ॥ अतीत्य जन्मानि बहूनि तात BrP_229.37a नृदेवगन्धर्वमहोरगाणाम् BrP_229.37b विद्याधराणां खगकिंनराणां BrP_229.37c जातो हि वंशे सुतपा महर्षिः BrP_229.37d ततो महाभूद् अचला हि भक्तिर् BrP_229.38a जनार्दने लोकपतौ मधुघ्ने BrP_229.38b व्रतोपवासैर् विविधैश् च भक्त्या BrP_229.38c संतोषितश् चक्रगदास्त्रधारी BrP_229.38d तुष्टो ऽभ्यगात् पक्षिपतिं महात्मा BrP_229.39a विष्णुः समारुह्य वरप्रदो मे BrP_229.39b प्राहोच्चशब्दं व्रियतां द्विजाते BrP_229.39c वरो हि यं vächasi तं प्रदास्ये BrP_229.39d ततो ऽहम् ऊचे हरिम् ईशितारं BrP_229.40a तुष्टो ऽसि चेत् केशव तद् वृणोमि BrP_229.40b या सा त्वदीया परमा हि माया BrP_229.40c तां वेत्तुम् इच्छामि जनार्दनो ऽहम् BrP_229.40d अथाब्रवीन् मे मधुकैटभारिः BrP_229.41a किं ते तया ब्रह्मन् मायया वै BrP_229.41b धर्मार्थकामानि ददानि तुभ्यं BrP_229.41c पुत्राणि मुख्यानि निरामयत्वम् BrP_229.41d ततो मुरारिं पुनर् उक्तवान् अहं BrP_229.42a भूयो ऽर्थधर्मार्थजिगीषितैव यत् BrP_229.42b माया तवेमाम् इह वेत्तुम् इच्छे BrP_229.42c ममाद्य तां दर्शय पुष्कराक्ष BrP_229.42d ततो ऽभ्युवाचाथ नृसिंहमुख्यः BrP_229.43a श्रीशः प्रभुर् विष्णुर् इदं वचो मे BrP_229.43b {विष्णुर् उवाच: } मायां मदीयां नहि वेत्ति कश्चिन् BrP_229.43c न चापि वा वेत्स्यति कश्चिद् एव BrP_229.43d पूर्वं सुरर्षिर् द्विज नारदाख्यो BrP_229.44a ब्रह्मात्मजो ऽभून् मम भक्तियुक्तः BrP_229.44b तेनापि पूर्वं भवता यथैव BrP_229.44c संतोषितो भक्तिमता हि तद्वत् BrP_229.44d वरं च दत्तं गतवान् अहं च BrP_229.45a स चापि वव्रे वरम् एतद् एव BrP_229.45b निवारितो माम् atimƬhabhÃvÃd BrP_229.45c भवान् यथैवं वृतवान् वरं च BrP_229.45d ततो मयोक्तो ऽम्भसि नारद त्वं BrP_229.46a मायां हि मे वेत्स्यसि संनिमग्नः BrP_229.46b ततो निमग्नो ऽम्भसि नारदो ऽसौ BrP_229.46c कन्या बभौ काशिपतेः सुशीला BrP_229.46d तां yauvanìhyÃm अथ चारुधर्मिणे BrP_229.47a विदर्भराज्ञस् तनयाय वै ददौ BrP_229.47b स्वधर्मणे सो ऽपि तया समेतः BrP_229.47c सिषेव कामान् अतुलान् महर्षिः BrP_229.47d स्वर्गे गते ऽसौ पितरि प्रतापवान् BrP_229.48a राज्यं क्रमायातम् अवाप्य हृष्टः BrP_229.48b vidarbharëÂraæ परिपालयानः BrP_229.48c पुत्रैः सपौत्रैर् बहुभिर् वृतो ऽभूत् BrP_229.48d अथाभवद् भूमिपतेः सुधर्मणः BrP_229.49a काशीश्वरेणाथ समं सुयुद्धम् BrP_229.49b तत्र क्षयं प्राप्य सपुत्रपौत्रं BrP_229.49c विदर्भराकाशिपतिश् च युद्धे BrP_229.49d ततः सुशीला पितरं सपुत्रं BrP_229.50a ज्ञात्वा पतिं चापि सपुत्रपौत्रम् BrP_229.50b पुराद् विनिःसृत्य रणावनिं गता BrP_229.50c दृष्ट्वा सुशीला कदनं महान्तम् BrP_229.50d भर्तुर् बले तत्र पितुर् बले च BrP_229.51a दुःखान्विता सा सुचिरं विलप्य BrP_229.51b जगाम सा मातरम् आर्तरूपा BrP_229.51c भ्रातॄन् सुतान् भ्रातृसुतान् सपौत्रान् BrP_229.51d भर्तारम् एषा पितरं च गृह्य BrP_229.52a महाश्मशाने च महाचितिं सा BrP_229.52b कृत्वा हुताशं प्रददौ स्वयं च BrP_229.52c यदा समिद्धो हुतभुग् बभूव BrP_229.52d तदा सुशीला प्रविवेश वेगाद् BrP_229.53a धा पुत्र हा पुत्र इति ब्रुवाणा BrP_229.53b तदा पुनः सा मुनिर् नारदो ऽभूत् BrP_229.53c स चापि वह्निः स्फटिकामलाभः BrP_229.53d पूर्णं सरो ऽभूद् अथ चोत्ततार BrP_229.54a तस्याग्रतो देववरस् तु केशवः BrP_229.54b प्रहस्य देवर्षिम् उवाच नारदम् BrP_229.54d कस् ते तु पुत्रो वद मे महर्षे BrP_229.55a मृतं च कं शोचसि नष्टबुद्धिः BrP_229.55b vrŬÃnvito ऽभूद् अथ नारदो ऽसौ BrP_229.55c ततो ऽहम् एनं पुनर् एव चाह BrP_229.55d इतीदृशा नारद कष्टरूपा BrP_229.56a माया मदीया कमलासनाद्यैः BrP_229.56b शक्या न वेत्तुं समहेन्द्ररुद्रैः BrP_229.56c कथं भवान् वेत्स्यति दुर्विभाव्याम् BrP_229.56d स वाक्यम् आकर्ण्य महामहर्षिर् BrP_229.57a उवाच भक्तिं मम देहि विष्णो BrP_229.57b प्राप्ते ऽथ काले स्मरणं तथैव BrP_229.57c सदा च संदर्शनम् ईश ते ऽस्तु BrP_229.57d यत्राहम् आर्तश् चितिम् अद्य rƬhas BrP_229.58a तत् तीर्थम् अस्त्व् अच्युतपापहन्त्रा BrP_229.58b अधिष्ठितं केशव नित्यम् एव BrP_229.58c त्वया सहासं कमलोद्भवेन BrP_229.58d ततो मयोक्तो द्विज नारदो ऽसौ BrP_229.59a तीर्थं सितोदे हि चितिस् तवास्तु BrP_229.59b स्थास्याम्य् अहं चात्र सदैव विष्णुर् BrP_229.59c महेश्वरः स्थास्यति चोत्तरेण BrP_229.59d यदा विरञ्चेर् वदनं त्रिनेत्रः BrP_229.60a स च्छेत्स्यतेयं च ममोग्रवाचम् BrP_229.60b तदा कपालस्य तु मोचनाय BrP_229.60c समेष्यते तीर्थम् इदं त्वदीयम् BrP_229.60d स्नातस्य तीर्थे त्रिपुरान्तकस्य BrP_229.61a पतिष्यते भूमितले कपालम् BrP_229.61b ततस् तु तीर्थेति कपालमोचनं BrP_229.61c ख्यातं पृथिव्यां च भविष्यते तत् BrP_229.61d तदा प्रभृत्य् अम्बुदवाहनो ऽसौ BrP_229.62a न मोक्ष्यते तीर्थवरं सुपुण्यम् BrP_229.62b न चैव तस्मिन् द्विज संप्रचक्षते BrP_229.62c तत् क्षेत्रम् उग्रं त्व् अथ ब्रह्मवध्या BrP_229.62d यदा न मोक्षत्य् अमरारिहन्ता BrP_229.63a तत् क्षेत्रमुख्यं महद् आप्तपुण्यम् BrP_229.63b तदा विमुक्तेति सुरै रहस्यं BrP_229.63c तीर्थं स्तुतं पुण्यदम् अव्ययाख्यम् BrP_229.63d कृत्वा तु पापानि नरो महान्ति BrP_229.64a तस्मिन् प्रविष्टः शुचिर् अप्रमादी BrP_229.64b यदा तु मां चिन्तयते स शुद्धः BrP_229.64c प्रयाति मोक्षं भगवत्प्रसादात् BrP_229.64d भूत्वा तस्मिन् रुद्रपिशाचसंज्ञो BrP_229.65a योन्यन्तरे दुःखम् उपाश्नुते ऽसौ BrP_229.65b विमुक्तपापो बहुवर्षपूगैर् BrP_229.65c उत्पत्तिम् आयास्यति विप्रगेहे BrP_229.65d शुचिर् यतात्मास्य ततो ऽन्तकाले BrP_229.66a रुद्रो हितं तारकम् अस्य कीर्तयेत् BrP_229.66b इत्य् एवम् उक्त्वा द्विजवर्य नारदं BrP_229.66c गतो ऽस्मि दुग्धार्णवम् आत्मगेहम् BrP_229.66d स चापि विप्रस् त्रिदिवं चचार BrP_229.67a गन्धर्वराजेन समर्च्यमानः BrP_229.67b एतत् तवोक्तं ननु बोधनाय BrP_229.67c माया मदीया नहि शक्यते सा BrP_229.67d ज्ञातुं भवान् इच्छति चेत् ततो ऽद्य BrP_229.68a एवं विशस्वाप्सु च वेत्सि येन BrP_229.68b एवं द्विजातिर् हरिणा प्रबोधितो BrP_229.68c भाव्यर्थयोगान् निममज्ज तोये BrP_229.68d कोकामुखे तात ततो हि कन्या BrP_229.69a चाण्डालवेश्मन्य् अभवद् द्विजः सः BrP_229.69b रूपान्विता शीलगुणोपपन्ना BrP_229.69c अवाप सा यौवनम् आससाद BrP_229.69d चाण्डालपुत्रेण सुबाहुनापि BrP_229.70a विवाहिता रूपविवर्जितेन BrP_229.70b पतिर् न तस्या हि मतो बभूव BrP_229.70c सा तस्य चैवाभिमता बभूव BrP_229.70d पुत्रद्वयं नेत्रहीनं बभूव BrP_229.71a कन्या च पश्चाद् बधिरा तथान्या BrP_229.71b पतिर् दरिद्रस् त्व् अथ सापि मुग्धा BrP_229.71c नदीगता रोदिति तत्र नित्यम् BrP_229.71d गता कदाचित् कलशं गृहीत्वा BrP_229.72a सान्तर् जलं स्नातुम् अथ प्रविष्टा BrP_229.72b यावद् द्विजो ऽसौ पुनर् एव तावज् BrP_229.72c जातः क्रियायोगरतः सुशीलः BrP_229.72d तस्याः स भर्ताथ चिरंगतेति BrP_229.73a द्रष्टुं जगामाथ नदीं सुपुण्याम् BrP_229.73b ददर्श कुम्भं न च तां तटस्थां BrP_229.73c ततो ऽतिदुःखात् प्ररुरोद नादयन् BrP_229.73d ततो ऽन्धयुग्मं बधिरा च कन्या BrP_229.74a दुःखान्वितासौ समुपाजगाम BrP_229.74b ते वै रुदन्तं पितरं च दृष्ट्वा BrP_229.74c दुःखान्विता वै रुरुदुर् भृशार्ताः BrP_229.74d ततः स पप्रच्छ नदीतटस्थान् BrP_229.75a द्विजान् भवद्भिर् यदि योषिद् एका BrP_229.75b दृष्टा तु तोयार्थम् उपाद्रवन्ती BrP_229.75c आख्यात te procur इमां प्रविष्टा BrP_229.75d नदीं न भूयस् तु समुत्ततार BrP_229.76a एतावद् एवेह समीहितं नः BrP_229.76b स तद्वचो घोरतरं निशम्य BrP_229.76c रुरोद शोकाश्रुपरिप्लुताक्षः BrP_229.76d तं वै रुदन्तं ससुतं सकन्यं BrP_229.77a दृष्ट्वाहम् आर्तः सुतरां बभूव BrP_229.77b आर्तिश् च मे ऽभूद् अथ संस्मृतिश् च BrP_229.77c चाण्डालयोषाहम् इति क्षितीश BrP_229.77d ततो ऽब्रवं तं नृपते मतङ्गं BrP_229.78a किमर्थम् आर्तेन हि रुद्यते त्वया BrP_229.78b तस्या न लाभो भवितातिमौर्ख्याद् BrP_229.78c आक्रन्दितेनेह वृथा हि किं ते BrP_229.78d स माम् उवाचात्मजयुग्मम् अन्धं BrP_229.79a कन्या चैका बधिरेयं तथैव BrP_229.79b कथं द्विजाते अधुनार्तम् एतम् BrP_229.79c आश्वासयिष्ये ऽप्य् अथ पोषयिष्ये BrP_229.79d इत्य् एवम् उक्त्वा स सुतैश् च सार्धं BrP_229.80a फूत्कृत्य फूत्कृत्य च रोदिति स्म BrP_229.80b यथा यथा रोदिति स श्वपाकस् BrP_229.80c तथा तथा मे ह्य् अभवत् कृतापि BrP_229.80d ततो ऽहम् आर्तं तु निवार्य तं वै BrP_229.81a स्ववंशवृत्तान्तम् अथाचचक्षे BrP_229.81b ततः स दुःखात् सह पुत्रकैः BrP_229.81c संविवेश कोकामुखम् आर्तरूपः BrP_229.81d प्रविष्टमात्रे सलिले मतङ्गस् BrP_229.82a तीर्थप्रभावाच् च विमुक्तपापः BrP_229.82b विमानम् आरुह्य शशिप्रकाशं BrP_229.82c ययौ दिवं तात ममोपपश्यतः BrP_229.82d तस्मिन् प्रविष्टे सलिले मृते च BrP_229.83a ममार्तिर् आसीद् अतिमोहकर्त्री BrP_229.83b ततो ऽतिपुण्ये नृपवर्य कोका BrP_229.83c जले प्रविष्टस् त्रिदिवं गतश् च BrP_229.83d भूयो ऽभवं वैश्यकुले व्यथार्तो BrP_229.84a जातिस्मरस् तीर्थवरप्रसादात् BrP_229.84b ततो ऽतिनिर्विण्णमना गतो ऽहं BrP_229.84c कोकामुखं संयतवाक्यचित्तः BrP_229.84d व्रतं समास्थाय कलेवरं स्वं BrP_229.85a संशोषयित्वा दिवम् आरुरोह BrP_229.85b तस्माच् च्युतस् त्वद्भवने च जातो BrP_229.85c जातिस्मरस् तात हरिप्रसादात् BrP_229.85d सो ऽहं समाराध्य मुरारिदेवं BrP_229.86a कोकामुखे त्यक्तशुभाशुभेच्छः BrP_229.86b इत्य् एवम् उक्त्वा पितरं प्रणम्य BrP_229.86c गत्वा च कोकामुखम् अग्रतीर्थम् BrP_229.86d विष्णुं समाराध्य वराहरूपम् BrP_229.86e अवाप सिद्धिं मनुजर्षभो ऽसौ BrP_229.86f इत्थं स कामदमनः सहपुत्रपौत्रः BrP_229.87a कोकामुखे तीर्थवरे सुपुण्ये BrP_229.87b त्यक्त्वा तनुं दोषमयीं ततस् तु BrP_229.87c गतो दिवं सूर्यसमैर् विमानैः BrP_229.87d एवं मयोक्ता परमेश्वरस्य BrP_229.88a माया सुराणाम् अपि दुर्विचिन्त्या BrP_229.88b स्वप्नेन्द्रजालप्रतिमा मुरारेर् BrP_229.88c यया जगन् मोहम् उपैति विप्राः BrP_229.88d {मुनय ऊचुः: } अस्माभिस् तु श्रुतं व्यास $ यत् त्वया समुदाहृतम् & प्रादुर्भावाश्रितं पुण्यं % माया विष्णोश् च दुर्विदा ॥ BrP_230.1 ॥ श्रोतुम् इच्छामहे त्वत्तो $ यथावद् उपसंहृतिम् & महाप्रलयसंज्ञां च % कल्पान्ते च महामुने ॥ BrP_230.2 ॥ {व्यास उवाच: } श्रूयतां भो मुनिश्रेष्ठा $ यथावद् अनुसंहृतिः & कल्पान्ते प्राकृते चैव % प्रलये जायते यथा ॥ BrP_230.3 ॥ अहोरात्रं पितॄणां तु $ मासो ऽब्दं त्रिदिवौकसाम् & चतुर्युगसहस्रे तु % ब्रह्मणो ऽहर् द्विजोत्तमाः ॥ BrP_230.4 ॥ कृतं त्रेता द्वापरं च $ कलिश् चेति चतुर्युगम् & दैवैर् वर्षसहस्रैस् तु % तद् द्वादशाभिर् उच्यते ॥ BrP_230.5 ॥ चतुर्युगाण्य् अशेषाणि $ सदृशानि स्वरूपतः & आद्यं कृतयुगं प्रोक्तं % मुनयो ऽन्त्यं तथा कलिम् ॥ BrP_230.6 ॥ आद्ये कृतयुगे सर्गो $ ब्रह्मणा क्रियते यतः & क्रियते चोपसंहारस् % तथान्ते ऽपि कलौ युगे ॥ BrP_230.7 ॥ {मुनय ऊचुः: } कलेः स्वरूपं भगवन् $ विस्तराद् वक्तुम् अर्हसि & धर्मश् चतुष्पाद् भगवान् % यस्मिन् वैकल्यम् ऋच्छति ॥ BrP_230.8 ॥ {व्यास उवाच: } कलिस्वरूपं भो विप्रा $ यत् पृच्छध्वं ममानघाः & निबोधध्वं समासेन % वर्तते यन् महत्तरम् ॥ BrP_230.9 ॥ वर्णाश्रमाचारवती $ प्रवृत्तिर् न कलौ नृणाम् & न साम-ऋग्यजुर्वेद- % विनिष्पादनहइतुकी ॥ BrP_230.10 ॥ विवाहा न कलौ धर्मा $ न शिष्या गुरुसंस्थिताः & न पुत्रा धार्मिकाश् चैव % न च वह्निक्रियाक्रमः ॥ BrP_230.11 ॥ यत्र तत्र कुले जातो $ बली सर्वेश्वरः कलौ & सर्वेभ्य एव वर्णेभ्यो % नरः कन्योपजीवनः ॥ BrP_230.12 ॥ येन तेनैव योगेन $ द्विजातिर् दीक्षितः कलौ & यैव सैव च विप्रेन्द्राः % प्रायश्चित्तक्रिया कलौ ॥ BrP_230.13 ॥ सर्वम् एव कलौ शास्त्रं $ यस्य यद् वचनं द्विजाः & देवताश् च कलौ सर्वाः % सर्वः सर्वस्य चाश्रमः ॥ BrP_230.14 ॥ उपवासस् तथायासो $ वित्तोत्सर्गस् तथा कलौ & धर्मो यथाभिरुचितैर् % अनुष्ठानैर् अनुष्ठितः ॥ BrP_230.15 ॥ वित्तेन भविता पुंसां $ स्वल्पेनैव मदः कलौ & स्त्रीणां रूपमदश् चैव % केशैर् एव भविष्यति ॥ BrP_230.16 ॥ सुवर्णमणिरत्नादौ $ वस्त्रे चोपक्षयं गते & कलौ स्त्रियो भविष्यन्ति % तदा केशैर् अलंकृताः ॥ BrP_230.17 ॥ परित्यक्ष्यन्ति भर्तारं $ वित्तहीनं तथा स्त्रियः & भर्ता भविष्यति कलौ % वित्तवान् एव योषिताम् ॥ BrP_230.18 ॥ यो यो ददाति बहुलं $ स स स्वामी तदा नृणाम् & स्वामित्वहेतुसंबन्धो % भविताभिजनस् तदा ॥ BrP_230.19 ॥ गृहान्ता द्रव्यसंघाता $ द्रव्यान्ता च तथा मतिः & अर्थाश् चाथोपभोगान्ता % भविष्यन्ति तदा कलौ ॥ BrP_230.20 ॥ स्त्रियः कलौ भविष्यन्ति $ स्वैरिण्यो ललितस्पृहाः & अन्यायावाप्तवित्तेषु % पुरुषेषु स्पृहालवः ॥ BrP_230.21 ॥ अभ्यर्थितो ऽपि सुहृदा $ स्वार्थहानिं तु मानवः & पणस्यार्धार्धमात्रे ऽपि % करिष्यति तदा द्विजाः ॥ BrP_230.22 ॥ सदा सपौरुषं चेतो $ भावि विप्र तदा कलौ & क्षीरप्रदानसंबन्धि % भाति गोषु च गौरवम् ॥ BrP_230.23 ॥ अनावृष्टिभयात् प्रायः $ प्रजाः क्षुद्भयकातराः & भविष्यन्ति तदा सर्वा % गगनासक्तदृष्टयः ॥ BrP_230.24 ॥ मूलपर्णफलाहारास् $ तापसा इव मानवाः & आत्मानं घातयिष्यन्ति % तदावृष्ट्याभिदुःखिताः ॥ BrP_230.25 ॥ दुर्भिक्षम् एव सततं $ सदा क्लेशम् अनीश्वराः & प्राप्स्यन्ति व्याहतसुखं % प्रमादान् मानवाः कलौ ॥ BrP_230.26 ॥ अस्नातभोजिनो नाग्नि- $ देवतातिथिपूजनम् & करिष्यन्ति कलौ प्राप्ते % न च पिण्डोदकक्रियाम् ॥ BrP_230.27 ॥ लोलुपा ह्रस्वदेहाश् च $ बह्वन्नादनतत्पराः & बहुप्रजाल्पभाग्याश् च % भविष्यन्ति कलौ स्त्रियः ॥ BrP_230.28 ॥ उभाभ्याम् अथ पाणिभ्यां $ शिरःकण्डूयनं स्त्रियः & कुर्वत्यो गुरुभर्तॄणाम् % आज्ञां भेत्स्यन्त्य् अनावृताः ॥ BrP_230.29 ॥ स्वपोषणपराः क्रुद्धा $ देहसंस्कारवर्जिताः & paru«Ãn­tabhëiïyo % भविष्यन्ति कलौ स्त्रियः ॥ BrP_230.30 ॥ दुःशीला दुष्टशीलेषु $ कुर्वत्यः सततं स्पृहाम् & असद्वृत्ता भविष्यन्ति % पुरुषेषु कुलाङ्गनाः ॥ BrP_230.31 ॥ वेदादानं करिष्यन्ति $ वडवाश् च तथाव्रताः & गृहस्थाश् च न होष्यन्ति % न दास्यन्त्य् उचितान्य् अपि ॥ BrP_230.32 ॥ भवेयुर् वनवासा वै $ ग्राम्याहारपरिग्रहाः & भिक्षवश् चापि पुत्रा हि % स्नेहसंबन्धयन्त्रकाः ॥ BrP_230.33 ॥ अरक्षितारो हर्तारः $ शुल्कव्याजेन पार्थिवाः & हारिणो जनवित्तानां % संप्राप्ते च कलौ युगे ॥ BrP_230.34 ॥ यो यो 'ÓvarathanÃgìhya÷ $ स स राजा भविष्यति & यश् च यश् चाबलः सर्वः % स स भृत्यः कलौ युगे ॥ BrP_230.35 ॥ वैश्याः कृषिवणिज्यादि $ संत्यज्य निजकर्म यत् & शूद्रवृत्त्या भविष्यन्ति % कारुकर्मोपजीविनः ॥ BrP_230.36 ॥ भैक्ष्यव्रतास् तथा शूद्राः $ प्रव्रज्यालिङ्गिनो ऽधमाः & पाखण्डसंश्रयां वृत्तिम् % आश्रयिष्यन्त्य् असंस्कृताः ॥ BrP_230.37 ॥ durbhik«akarapŬÃbhir $ अतीवोपद्रुता जनाः & गोधूमान्नयवान्नाद्यान् % देशान् यास्यन्ति दुःखिताः ॥ BrP_230.38 ॥ वेदमार्गे प्रलीने च $ पाखण्डाढ्ये ततो जने & अधर्मवृद्ध्या लोकानाम् % अल्पम् आयुर् भविष्यति ॥ BrP_230.39 ॥ अशास्त्रविहितं घोरं $ तप्यमानेषु वै तपः & नरेषु नृपदोषेण % बालमृत्युर् भविष्यति ॥ BrP_230.40 ॥ भवित्री योषितां सूतिः $ पञ्चषट्सप्तवार्षिकी & navëÂadaÓavar«ÃïÃæ % मनुष्याणां तथा कलौ ॥ BrP_230.41 ॥ पलितोद्गमश् च भविता $ तदा द्वादशवार्षिकः & न जीविष्यति वै कश्चित् % कलौ वर्षाणि विंशतिम् ॥ BrP_230.42 ॥ अल्पप्रज्ञा वृथालिङ्गा $ दुष्टान्तःकरणाः कलौ & यतस् ततो विनश्यन्ति % कालेनाल्पेन मानवाः ॥ BrP_230.43 ॥ यदा यदा हि पाखण्ड- $ वृत्तिर् अत्रोपलक्ष्यते & तदा तदा कलेर् वृद्धिर् % अनुमेया विचक्षणैः ॥ BrP_230.44 ॥ यदा यदा सतां हानिर् $ वेदमार्गानुसारिणाम् & तदा तदा कलेर् वृद्धिर् % अनुमेया विचक्षणैः ॥ BrP_230.45 ॥ प्रारम्भाश् चावसीदन्ति $ यदा धर्मकृतां नृणाम् & तदानुमेयं प्राधान्यं % कलेर् विप्रा विचक्षणैः ॥ BrP_230.46 ॥ यदा यदा न यज्ञानाम् $ ईश्वरः पुरुषोत्तमः & इज्यते पुरुषैर् यज्ञैस् % तदा ज्ञेयं कलेर् बलम् ॥ BrP_230.47 ॥ न प्रीतिर् वेदवादेषु $ पाखण्डेषु यदा रतिः & कलेर् वृद्धिस् तदा प्राज्ञैर् % अनुमेया द्विजोत्तमाः ॥ BrP_230.48 ॥ कलौ जगत्पतिं विष्णुं $ सर्वस्रष्टारम् ईश्वरम् & नार्चयिष्यन्ति भो विप्राः % पाखण्डोपहता नराः ॥ BrP_230.49 ॥ किं देवैः किं द्विजैर् वेदैः $ किं शौचेनाम्बुजल्पना & इत्य् एवं प्रलपिष्यन्ति % पाखण्डोपहता नराः ॥ BrP_230.50 ॥ अल्पवृष्टिश् च पर्जन्यः $ स्वल्पं सस्यफलं तथा & फलं तथाल्पसारं च % विप्राः प्राप्ते कलौ युगे ॥ BrP_230.51 ॥ जानुप्रायाणि वस्त्राणि $ शमीप्राया महीरुहाः & शूद्रप्रायास् तथा वर्णा % भविष्यन्ति कलौ युगे ॥ BrP_230.52 ॥ अणुप्रायाणि धान्यानि $ आजप्रायं तथा पयः & भविष्यति कलौ प्राप्त % औशीरं चानुलेपनम् ॥ BrP_230.53 ॥ श्वश्रूश्वशुरभूयिष्ठा $ गुरवश् च नृणां कलौ & शालाद्याहारिभार्याश् च % सुहृदो मुनिसत्तमाः ॥ BrP_230.54 ॥ कस्य माता पिता कस्य $ यदा कर्मात्मकः पुमान् & इति चोदाहरिष्यन्ति % श्वशुरानुगता नराः ॥ BrP_230.55 ॥ वाङ्मनःकायजैर् दोषैर् $ अभिभूताः पुनः पुनः & नराः पापान्य् अनुदिनं % करिष्यन्त्य् अल्पमेधसः ॥ BrP_230.56 ॥ निःसत्यानाम् अशौचानां $ निर्ह्रीकाणां तथा द्विजाः & यद् यद् दुःखाय तत् सर्वं % कलिकाले भविष्यति ॥ BrP_230.57 ॥ निःस्वाध्यायवषट्कारे $ स्वधास्वाहाविवर्जिते & तदा प्रविरलो विप्रः % कश्चिल् लोके भविष्यति ॥ BrP_230.58 ॥ तत्राल्पेनैव कालेन $ पुण्यस्कन्धम् अनुत्तमम् & करोति यः कृतयुगे % क्रियते तपसा हि यः ॥ BrP_230.59 ॥ {मुनय ऊचुः: } कस्मिन् काले ऽल्पको धर्मो $ ददाति सुमहाफलम् & वक्तुम् अर्हस्य् अशेषेण % श्रोतुं vächà प्रवर्तते ॥ BrP_230.60 ॥ {व्यास उवाच: } धन्ये कलौ भवेद् विप्रास् $ त्व् अल्पक्लेशैर् महत् फलम् & तथा भवेतां स्त्रीशूद्रौ % धन्यौ चान्यन् निबोधत ॥ BrP_230.61 ॥ यत् कृते दशभिर् वर्षैस् $ त्रेतायां हायनेन तत् & द्वापरे तच् च मासेन % अहोरात्रेण तत् कलौ ॥ BrP_230.62 ॥ तपसो ब्रह्मचर्यस्य $ जपादेश् च फलं द्विजाः & प्राप्नोति पुरुषस् तेन % कलौ साध्व् इति bhëitum ॥ BrP_230.63 // ध्यायन् कृते यजन् यज्ञैस् $ त्रेतायां द्वापरे ऽर्चयन् & यद् आप्नोति तद् आप्नोति % कलौ संकीर्त्य केशवम् ॥ BrP_230.64 ॥ धर्मोत्कर्षम् अतीवात्र $ प्राप्नोति पुरुषः कलौ & स्वल्पायासेन धर्मज्ञास् % तेन तुष्टो ऽस्म्य् अहं कलौ ॥ BrP_230.65 ॥ व्रतचर्यापरैर् ग्राह्या $ वेदाः पूर्वं द्विजातिभिः & ततस् तु धर्मसंप्राप्तैर् % यष्टव्यं विधिवद् धनैः ॥ BrP_230.66 ॥ वृथा कथा वृथा भोज्यं $ वृथा स्वं च द्विजन्मनाम् & पतनाय तथा भाव्यं % तैस् तु संयतिभिः सह ॥ BrP_230.67 ॥ असम्यक्करणे दोषास् $ तेषां सर्वेषु वस्तुषु & भोज्यपेयादिकं चैषां % नेच्छाप्राप्तिकरं द्विजाः ॥ BrP_230.68 ॥ पारतन्त्र्यात् समस्तेषु $ तेषां कार्येषु वै ततः & लोकान् क्लेशेन महता % यजन्ति विनयान्विताः ॥ BrP_230.69 ॥ द्विजशुश्रूषणेनैव $ पाकयज्ञाधिकारवान् & निजं जयति वै लोकं % शूद्रो धन्यतरस् ततः ॥ BrP_230.70 ॥ भक्ष्याभक्ष्येषु नाशास्ति $ येषां पापेषु वा यतः & नियमो मुनिशार्दूलास् % तेनासौ साध्व् इतीरितम् ॥ BrP_230.71 ॥ स्वधर्मस्याविरोधेन $ नरैर् लभ्यं धनं सदा & प्रतिपादनीयं पात्रेषु % यष्टव्यं च यथाविधि ॥ BrP_230.72 ॥ तस्यार्जने महान् क्लेशः $ पालनेन द्विजोत्तमाः & तथा सद्विनियोगाय % विज्ञेयं गहनं नृणाम् ॥ BrP_230.73 ॥ एभिर् अन्यैस् तथा क्लेशैः $ पुरुषा द्विजसत्तमाः & nijä जयन्ति वै लोकान् % प्राजापत्यादिकान् क्रमात् ॥ BrP_230.74 ॥ योषिच् छुश्रूषणाद् भर्तुः $ कर्मणा मनसा गिरा & एतद् विषयम् आप्नोति % तत्सालोक्यं यतो द्विजाः ॥ BrP_230.75 ॥ नातिक्लेशेन महता $ तान् एव पुरुषो यथा & तृतीयं व्याहृतं तेन % मया साध्व् इति योषितः ॥ BrP_230.76 ॥ एतद् वः कथितं विप्रा $ यन्निमित्तम् इहागताः & तत् पृच्छध्वं यथाकामम् % अहं वक्ष्यामि वः स्फुटम् ॥ BrP_230.77 ॥ अल्पेनैव प्रयत्नेन $ धर्मः सिध्यति वै कलौ & नरैर् आत्मगुणाम्भोभिः % क्षालिताखिलकिल्बिषैः ॥ BrP_230.78 ॥ शूद्रैश् च द्विजशुश्रूषा- $ तत्परैर् मुनिसत्तमाः & तथा स्त्रीभिर् अनायासात् % पतिशुश्रूषयैव हि ॥ BrP_230.79 ॥ ततस् त्रितयम् अप्य् एतन् $ मम धन्यतमं मतम् & धर्मसंराधने क्लेशो % द्विजातीनां कृतादिषु ॥ BrP_230.80 ॥ तथा स्वल्पेन तपसा $ सिद्धिं यास्यन्ति मानवाः & धन्या धर्मं चरिष्यन्ति % युगान्ते मुनिसत्तमाः ॥ BrP_230.81 ॥ भवद्भिर् यद् अभिप्रेतं $ तद् एतत् कथितं मया & अपृष्टेनापि धर्मज्ञाः % किम् अन्यत् क्रियतां द्विजाः ॥ BrP_230.82 ॥ {मुनय ऊचुः: } आसन्नं विप्रकृष्टं वा $ यदि कालं न विद्महे & ततो द्वापरविध्वंसं % युगान्तं स्पृहयामहे ॥ BrP_231.1 ॥ प्राप्ता वयं हि तत् कालम् $ अनया धर्मतृष्णया & आदद्याम परं धर्मं % सुखम् अल्पेन कर्मणा ॥ BrP_231.2 ॥ संत्रासोद्वेगजननं $ युगान्तं समुपस्थितम् & प्रनष्टधर्मं धर्मज्ञ % निमित्तैर् वक्तुम् अर्हसि ॥ BrP_231.3 ॥ {व्यास उवाच: } अरक्षितारो हर्तारो $ बलिभागस्य पार्थिवाः & युगान्ते प्रभविष्यन्ति % स्वरक्षणपरायणाः ॥ BrP_231.4 ॥ अक्षत्रियाश् च राजानो $ विप्राः शूद्रोपजीविनः & शूद्राश् च ब्राह्मणाचारा % भविष्यन्ति युगक्षये ॥ BrP_231.5 ॥ श्रोत्रियाः काण्डपृष्ठाश् च $ निष्कर्माणि हवींषि च & एकपङ्क्त्याम् अशिष्यन्ति % युगान्ते मुनिसत्तमाः ॥ BrP_231.6 ॥ अशिष्टवन्तो ऽर्थपरा $ नरा मद्यामिषप्रियाः & मित्रभार्यां भजिष्यन्ति % युगान्ते पुरुषाधमाः ॥ BrP_231.7 ॥ राजवृत्तिस्थिताश् चौरा $ राजानश् चौरशीलिनः & भृत्या ह्य् अनिर्दिष्टभुजो % भविष्यन्ति युगक्षये ॥ BrP_231.8 ॥ धनानि श्लाघनीयानि $ सतां वृत्तम् अपूजितम् & अकुत्सना च पतिते % भविष्यति युगक्षये ॥ BrP_231.9 ॥ प्रनष्टनासाः पुरुषा $ मुक्तकेशा विरूपिणः & ऊनषोडशवर्षाश् च % प्रसोष्यन्ति तथा स्त्रियः ॥ BrP_231.10 ॥ अट्टशूला जनपदाः $ शिवशूलाश् चतुष्पथाः & प्रमदाः केशशूलाश् च % भविष्यन्ति युगक्षये ॥ BrP_231.11 ॥ सर्वे ब्रह्म वदिष्यन्ति $ द्विजा वाजसनेयिकाः & शूद्राभा वादिनश् चैव % ब्राह्मणाश् चान्त्यवासिनः ॥ BrP_231.12 ॥ शुक्लदन्ता जिताक्षाश् च $ मुण्डाः këÃyavÃsasa÷ & शूद्रा धर्मं वदिष्यन्ति % शाठ्यबुद्ध्योपजीविनः ॥ BrP_231.13 ॥ श्वापदप्रचुरत्वं च $ गवां चैव परिक्षयः & साधूनां परिवृत्तिश् च % विद्याद् अन्तगते युगे ॥ BrP_231.14 ॥ अन्त्या मध्ये निवत्स्यन्ति $ मध्याश् चान्तनिवासिनः & निर्ह्रीकाश् च प्रजाः सर्वा % नष्टास् तत्र युगक्षये ॥ BrP_231.15 ॥ तपोयज्ञफलानां च $ विक्रेतारो द्विजोत्तमाः & ऋतवो विपरीताश् च % भविष्यन्ति युगक्षये ॥ BrP_231.16 ॥ तथा द्विहायना दम्याः $ कलौ लाङ्गलधारिणः & चित्रवर्षी च पर्जन्यो % युगे क्षीणे भविष्यति ॥ BrP_231.17 ॥ सर्वे शूरकुले जाताः $ क्षमानाथा भवन्ति हि & यथा निम्नाः प्रजाः सर्वा % भविष्यन्ति युगक्षये ॥ BrP_231.18 ॥ पितृदेयानि दत्तानि $ भविष्यन्ति तथा सुताः & न च धर्मं चरिष्यन्ति % मानवा निर्गते युगे ॥ BrP_231.19 ॥ ऊषरा बहुला भूमिः $ पन्थानस् तस्करावृताः & सर्वे ... वाणिकाश् चैव % भविष्यन्ति युगक्षये ॥ BrP_231.20 ॥ पितृदायाददत्तानि $ विभजन्ति तथा सुताः & हरणे यत्नवन्तो ऽपि % लोभादिभिर् विरोधिनः ॥ BrP_231.21 ॥ सौकुमार्ये तथा रूपे $ रत्ने चोपक्षयं गते & भविष्यन्ति युगस्यान्ते % नार्यः केशैर् अलंकृताः ॥ BrP_231.22 ॥ निर्वीर्यस्य रतिस् तत्र $ गृहस्थस्य भविष्यति & युगान्ते समनुप्राप्ते % नान्या भार्यासमा रतिः ॥ BrP_231.23 ॥ कुशीलानार्यभूयिष्ठा $ वृथारूपसमन्विताः & पुरुषाल्पं बहुस्त्रीकं % तद् युगान्तस्य लक्षणम् ॥ BrP_231.24 ॥ बहुयाचनको लोको $ न दास्यति परस्परम् & राजचौराग्निदण्डादि- % क्षीणः क्षयम् उपैष्यति ॥ BrP_231.25 ॥ अफलानि च सस्यानि $ तरुणा वृद्धशीलिनः & अशीलाः सुखिनो लोके % भविष्यन्ति युगक्षये ॥ BrP_231.26 ॥ वर्षासु परुषा वाता $ नीचाः शर्करवर्षिणः & संदिग्धः परलोकश् च % भविष्यति युगक्षये ॥ BrP_231.27 ॥ वैश्या इव च राजन्या $ धनधान्योपजीविनः & युगापक्रमणे पूर्वं % भविष्यन्ति न बान्धवाः ॥ BrP_231.28 ॥ अप्रवृत्ताः प्रपश्यन्ति $ समयाः शपथास् तथा & ऋणं सविनयभ्रंशं % युगे क्षीणे भविष्यति ॥ BrP_231.29 ॥ भविष्यत्य् अफलो हर्षः $ क्रोधश् च सफलो नृणाम् & अजाश् चापि निरोत्स्यन्ति % पयसो ऽर्थे युगक्षये ॥ BrP_231.30 ॥ अशास्त्रविहितो यज्ञ $ एवम् एव भविष्यति & अप्रमाणं करिष्यन्ति % नराः पण्डितमानिनः ॥ BrP_231.31 ॥ शास्त्रोक्तस्याप्रवक्तारो $ भविष्यन्ति न संशयः & सर्वः सर्वं विजानाति % वृद्धान् अनुपसेव्य वै ॥ BrP_231.32 ॥ न कश्चिद् अकविर् नाम $ युगान्ते समुपस्थिते & नक्षत्राणि वियोगानि % न कर्मस्था द्विजातयः ॥ BrP_231.33 ॥ चौरप्रायाश् च राजानो $ युगान्ते समुपस्थिते & कुण्डीवृषा नैकृतिकाः % सुरापा ब्रह्मवादिनः ॥ BrP_231.34 ॥ अश्वमेधेन यक्ष्यन्ते $ युगान्ते द्विजसत्तमाः & याजयिष्यन्त्य् अयाज्यांस् तु % तथाभक्ष्यस्य भक्षिणः ॥ BrP_231.35 ॥ ब्राह्मणा धनतृष्णार्ता $ युगान्ते समुपस्थिते & भोःशब्दम् अभिधास्यन्ति % न च कश्चित् पठिष्यति ॥ BrP_231.36 ॥ एकशङ्खास् तथा नार्यो $ गवेधुकपिनद्धकाः & नक्षत्राणि विवर्णानि % विपरिता दिशो दश ॥ BrP_231.37 ॥ संध्यारागो विदग्धाङ्गो $ भविष्यति युगक्षये & प्रेषयन्ति पितॄन् पुत्रा % वधूः श्वश्रूः स्वकर्मसु ॥ BrP_231.38 ॥ युगेष्व् एवं निवत्स्यन्ति $ प्रमदाश् च नरास् तथा & अकृत्वाग्राणि भोक्ष्यन्ति % द्विजाश् चैवाहुताग्नयः ॥ BrP_231.39 ॥ भिक्षां बलिम् अदत्त्वा च $ भोक्ष्यन्ति पुरुषाः स्वयम् & वञ्चयित्वा पतीन् सुप्तान् % गमिष्यन्ति स्त्रियो ऽन्यतः ॥ BrP_231.40 ॥ न व्याधितान् नाप्य् अरूपान् $ नोद्यतान् नाप्य् असूयकान् & कृते न प्रतिकर्ता च % युगे क्षीणे भविष्यति ॥ BrP_231.41 ॥ {मुनय ऊचुः: } एवं विलम्बिते धर्मे $ मानुषाः karapŬitÃ÷ & कुत्र देशे निवत्स्यन्ति % किमाहारविहारिणः ॥ BrP_231.42 ॥ किंकर्माणः किमीहन्तः $ किंप्रमाणाः किमायुषः & कां च këÂhÃæ समासाद्य % प्रपत्स्यन्ति कृतं युगम् ॥ BrP_231.43 ॥ {व्यास उवाच: } अत ऊर्ध्वं च्युते धर्मे $ गुणहीनाः प्रजास् तथा & शीलव्यसनम् आसाद्य % प्राप्स्यन्ति ह्रासम् आयुषः ॥ BrP_231.44 ॥ आयुर्हान्या बलग्नानिर् $ बलग्नान्या विवर्णता & वैवर्ण्याद् vyÃdhisaæpŬà % निर्वेदो vyÃdhipŬanÃt ॥ BrP_231.45 // निर्वेदाद् आत्मसंबोधः $ संबोधाद् धर्मशीलता & एवं गत्वा परां këÂhÃæ % प्रपत्स्यन्ति कृतं युगम् ॥ BrP_231.46 ॥ उद्देशतो धर्मशीलाः $ केचिन् मध्यस्थतां गताः & किंधर्मशीलाः केचित् तु % केचिद् अत्र कुतूहलाः ॥ BrP_231.47 ॥ प्रत्यक्षम् अनुमानं च $ प्रमाणम् इति निश्चिताः & अप्रमाणं करिष्यन्ति % सर्वम् इत्य् अपरे जनाः ॥ BrP_231.48 ॥ नास्तिक्यपरताश् चापि $ केचिद् धर्मविलोपकाः & भविष्यन्ति नरा mƬhà % द्विजाः पण्डितमानिनः ॥ BrP_231.49 ॥ तदात्वमात्रश्रद्धेया $ शास्त्रज्ञानबहिष्कृताः & दाम्भिकास् ते भविष्यन्ति % नरा ज्ञानविलोपिताः ॥ BrP_231.50 ॥ तथा विलुलिते धर्मे $ जनाः श्रेष्ठपुरस्कृताः & शुभान् समाचरिष्यन्ति % दानशीलपरायणाः ॥ BrP_231.51 ॥ सर्वभक्षाः स्वयंगुप्ता $ निर्घृणा निरपत्रपाः & भविष्यन्ति तदा लोके % तत् कषायस्य लक्षणम् ॥ BrP_231.52 ॥ कषायोपप्लवे काले $ ज्ञाननिष्ठाप्रणाशने & सिद्धिम् अल्पेन कालेन % प्राप्स्यन्ति निरुपस्कृताः ॥ BrP_231.53 ॥ विप्राणां शाश्वतीं वृत्तिं $ यदा वर्णावरे जनाः & संश्रयिष्यन्ति भो विप्रास् % तत् कषायस्य लक्षणम् ॥ BrP_231.54 ॥ महायुद्धं महावर्षं $ महावातं महातपः & भविष्यति युगे क्षीणे % तत् कषायस्य लक्षणम् ॥ BrP_231.55 ॥ विप्ररूपेण यक्षांसि $ राजानः कर्णवेदिनः & पृथिवीम् उपभोक्ष्यन्ति % युगान्ते समुपस्थिते ॥ BrP_231.56 ॥ निःस्वाध्यायवषट्काराः $ कुनेतारो ऽभिमानिनः & क्रव्यादा ब्रह्मरूपेण % सर्वभक्ष्या वृथाव्रताः ॥ BrP_231.57 ॥ मूर्खाश् चार्थपरा लुब्धाः $ क्षुद्राः क्षुद्रपरिच्छदाः & व्यवहारोपवृत्ताश् च % च्युता धर्माश् च शाश्वतात् ॥ BrP_231.58 ॥ हर्तारः पररत्नानां $ परदारप्रधर्षकाः & कामात्मानो दुरात्मानः % सोपधाः प्रियसाहसाः ॥ BrP_231.59 ॥ तेषु प्रभवमाणेषु $ जनेष्व् अपि च सर्वशः & अभाविनो भविष्यन्ति % मुनयो बहुरूपिणः ॥ BrP_231.60 ॥ कलौ युगे समुत्पन्नाः $ प्रधानपुरुषाश् च ये & कथायोगेन तान् सर्वान् % पूजयिष्यन्ति मानवाः ॥ BrP_231.61 ॥ सस्यचौरा भविष्यन्ति $ तथा चैलापहारिणः & भोक्ष्यभोज्यहराश् चैव % करण्डानां च हारिणः ॥ BrP_231.62 ॥ चौराश् चौरस्य हर्तारो $ हन्ता हन्तुर् भविष्यति & चौरैश् चौरक्षये चापि % कृते क्षेमं भविष्यति ॥ BrP_231.63 ॥ निःसारे क्षुभिते काले $ निष्क्रिये संव्यवस्थिते & नरा वनं श्रयिष्यन्ति % karabhÃraprapŬitÃ÷ // BrP_231.64 // यज्ञकर्मण्य् उपरते $ रक्षांसि श्वापदानि च & कीटमूषिकसर्पाश् च % धर्षयिष्यन्ति मानवान् ॥ BrP_231.65 ॥ क्षेमं सुभिक्षम् आरोग्यं $ सामग्र्यं चैव बन्धुषु & उद्देशेषु नराः श्रेष्ठा % भविष्यन्ति युगक्षये ॥ BrP_231.66 ॥ स्वयंपालाः स्वयं चौराः $ प्लवसंभारसंभृताः & मण्डलैः संभविष्यन्ति % देशे देशे पृथक् पृथक् ॥ BrP_231.67 ॥ स्वदेशेभ्यः परिभ्रष्टा $ निःसाराः सह बन्धुभिः & नराः सर्वे भविष्यन्ति % तदा कालपरिक्षयात् ॥ BrP_231.68 ॥ ततः सर्वे समादाय $ कुमारान् प्रद्रुता भयात् & कौशिकीं संतरिष्यन्ति % नराः k«udbhayapŬitÃ÷ // BrP_231.69 // अङ्गान् वङ्गान् कलिङ्गांश् च $ काश्मीरान् अथ कोशलान् & ऋषिकान्तगिरिद्रोणीः % संश्रयिष्यन्ति मानवाः ॥ BrP_231.70 ॥ कृत्स्नं च हिमवत्पार्श्वं $ कूलं च लवणाम्भसः & विविधं जीर्णपत्त्रं च % वल्कलान्य् अजिनानि च ॥ BrP_231.71 ॥ स्वयं कृत्वा निवत्स्यन्ति $ तस्मिन् भूते युगक्षये & अरण्येषु च वत्स्यन्ति % नरा म्लेच्छगणैः सह ॥ BrP_231.72 ॥ नैव शून्या नवारण्या $ भविष्यति वसुंधरा & अगोप्तारश् च गोप्तारो % भविष्यन्ति नराधिपाः ॥ BrP_231.73 ॥ मृगैर् मत्स्यैर् विहंगैश् च $ श्वापदैः सर्पकीटकैः & मधुशाकफलैर् मूलैर् % वर्तयिष्यन्ति मानवाः ॥ BrP_231.74 ॥ शीर्णपर्णफलाहारा $ वल्कलान्य् अजिनानि च & स्वयं कृत्वा निवत्स्यन्ति % यथा मुनिजनस् तथा ॥ BrP_231.75 ॥ बीजानाम् अकृतस्नेहा $ आहताः këÂhaÓaÇkubhi÷ & अजैडकं खरोष्ट्रं च % पालयिष्यन्ति नित्यशः ॥ BrP_231.76 ॥ नदीस्रोतांसि रोत्स्यन्ति $ तोयार्थं कूलम् आश्रिताः & पक्वान्नव्यवहारेण % विपणन्तः परस्परम् ॥ BrP_231.77 ॥ तनूरुहैर् यथाजातैः $ समलान्तरसंभृतैः & बह्वपत्याः प्रजाहीनाः % कुलशीलविवर्जिताः ॥ BrP_231.78 ॥ एवं भविष्यन्ति तदा $ नराश् चाधर्मजीविनः & हीना हीनं तथा धर्मं % प्रजा समनुवत्स्यति ॥ BrP_231.79 ॥ आयुस् तत्र च मर्त्यानां $ परं त्रिंशद् भविष्यति & दुर्बला विषयग्लाना % जराशोकैर् अभिप्लुताः ॥ BrP_231.80 ॥ भविष्यन्ति तदा तेषां $ रोगैर् इन्द्रियसंक्षयः & आयुःप्रत्ययसंरोधाद् % विषयाद् उपरंस्यते ॥ BrP_231.81 ॥ शुश्रूषवो भविष्यन्ति $ साधूनां दर्शने रताः & सत्यं च प्रतिपत्स्यन्ति % व्यवहारोपसंक्षयात् ॥ BrP_231.82 ॥ भविष्यन्ति च कामानाम् $ अलाभाद् धर्मशीलिनः & करिष्यन्ति च संस्कारं % स्वयं च k«ayapŬitÃ÷ ॥ BrP_231.83 // एवं शुश्रूषवो दाने $ सत्ये प्राण्यभिरक्षणे & ततः पादप्रवृत्ते तु % धर्मे श्रेयो निपत्स्यते ॥ BrP_231.84 ॥ तेषां लब्धानुमानानां $ गुणेषु परिवर्तताम् & स्वादु किं त्व् इति विज्ञाय % धर्म एव च दृश्यते ॥ BrP_231.85 ॥ यथा हानिक्रमं प्राप्तास् $ तथा ऋद्धिक्रमं गताः & प्रगृहीते ततो धर्मे % प्रपश्यन्ति कृतं युगम् ॥ BrP_231.86 ॥ साधुवृत्तिः कृतयुगे $ कषाये हानिर् उच्यते & एक एव तु कालो ऽयं % हीनवर्णो यथा शशी ॥ BrP_231.87 ॥ छन्नश् च तमसा सोमो $ यथा कलियुगं तथा & मुक्तश् च तमसा सोम % एवं कृतयुगं च तत् ॥ BrP_231.88 ॥ अर्थवादः परं ब्रह्म $ वेदार्थ इति तं विदुः & अविविक्तम् अविज्ञातं % दायाद्यम् इह धार्यते ॥ BrP_231.89 ॥ इष्टवादस् तपो नाम $ तपो हि स्थविरीकृतः & गुणैः कर्माभिनिर्वृत्तिर् % गुणाः शुध्यन्ति कर्मणा ॥ BrP_231.90 ॥ आशीस् तु पुरुषं दृष्ट्वा $ देशकालानुवर्तिनी & युगे युगे यथाकालम् % ऋषिभिः समुदाहृता ॥ BrP_231.91 ॥ धर्मार्थकाममोक्षाणां $ देवानां च प्रतिक्रिया & आशिषश् च शिवाः पुण्यास् % तथैवायुर् युगे युगे ॥ BrP_231.92 ॥ तथा युगानां परिवर्तनानि BrP_231.93a चिरप्रवृत्तानि विधिस्वभावात् BrP_231.93b क्षणं न संतिष्ठति जीवलोकः BrP_231.93c क्षयोदयाभ्यां परिवर्तमानः BrP_231.93d {व्यास उवाच: } सर्वेषाम् एव भूतानां $ त्रिविधः प्रतिसंचरः & नैमित्तिकः प्राकृतिकस् % तथैवात्यन्तिको मतः ॥ BrP_232.1 ॥ ब्राह्मो नैमित्तिकस् तेषां $ कल्पान्ते प्रतिसंचरः & आत्यन्तिको वै मोक्षश् च % प्राकृतो द्विपरार्धिकः ॥ BrP_232.2 ॥ {मुनय ऊचुः: } परार्धसंख्यां भगवंस् $ त्वम् आचक्ष्व यथोदिताम् & द्विगुणीकृतयज्ज्ञेयः % प्राकृतः प्रतिसंचरः ॥ BrP_232.3 ॥ {व्यास उवाच: } स्थानात् स्थानं दशगुणम् $ एकैकं गण्यते द्विजाः & ततो ऽष्टादशमे भागे % परार्धम् अभिधीयते ॥ BrP_232.4 ॥ परार्धं द्विगुणं यत् तु $ प्राकृतः स लयो द्विजाः & तदाव्यक्ते ऽखिलं व्यक्तं % सहेतौ लयम् एति वै ॥ BrP_232.5 ॥ निमेषो मानुषो यो ऽयं $ मात्रामात्रप्रमाणतः & तैः पञ्चदशभिः këÂhà % त्रिंशत् këÂhÃs तथा कला ॥ BrP_232.6 ॥ nìikà तु प्रमाणेन $ कला च दश पञ्च च & उन्मानेनाम्भसः सा तु % पलान्य् अर्धत्रयोदश ॥ BrP_232.7 ॥ hemamëai÷ कृतच्छिद्रा $ चतुर्भिश् चतुरङ्गुलैः & मागधेन प्रमाणेन % जलप्रस्थस् तु स स्मृतः ॥ BrP_232.8 ॥ nìikÃbhyÃm अथ द्वाभ्यां $ मुहूर्तो द्विजसत्तमाः & अहोरात्रं मुहूर्तास् तु % त्रिंशन् मासो दिनैस् तथा ॥ BrP_232.9 ॥ मासैर् द्वादशभिर् वर्षम् $ अहोरात्रं तु तद् दिवि & त्रिभिर् वर्षशतैर् वर्षं % षष्ट्या चैवासुरद्विषाम् ॥ BrP_232.10 ॥ तैस् तु द्वादशसाहस्रैश् $ चतुर्युगम् उदाहृतम् & चतुर्युगसहस्रं तु % कथ्यते ब्रह्मणो दिनम् ॥ BrP_232.11 ॥ स कल्पस् तत्र मनवश् $ चतुर्दश द्विजोत्तमाः & तदन्ते चैव भो विप्रा % ब्रह्मनैमित्तिको लयः ॥ BrP_232.12 ॥ तस्य स्वरूपम् अत्युग्रं $ द्विजेन्द्रा गदतो मम & शृणुध्वं प्राकृतं भूयस् % ततो वक्ष्याम्य् अहं लयम् ॥ BrP_232.13 ॥ चतुर्युगसहस्रान्ते $ क्षीणप्राये महीतले & अनावृष्टिर् अतीवोग्रा % जायते शतवार्षिकी ॥ BrP_232.14 ॥ ततो यान्य् अल्पसाराणि $ तानि सत्त्वान्य् अनेकशः & क्षयं यान्ति मुनिश्रेष्ठाः % पार्थिवान्य् atipŬanÃt ॥ BrP_232.15 // ततः स भगवान् कृष्णो $ रुद्ररूपी तथाव्ययः & क्षयाय यतते कर्तुम् % आत्मस्थाः सकलाः प्रजाः ॥ BrP_232.16 ॥ ततः स भगवान् विष्णुर् $ भानोः सप्तसु रश्मिषु & स्थितः पिबत्य् अशेषाणि % जलानि मुनिसत्तमाः ॥ BrP_232.17 ॥ पीत्वाम्भांसि समस्तानि $ प्राणिभूतगतानि वै & शोषं नयति भो विप्राः % समस्तं पृथिवीतलम् ॥ BrP_232.18 ॥ समुद्रान् सरितः Óailä $ शैलप्रस्रवणानि च & पातालेषु च यत् तोयं % तत् सर्वं नयति क्षयम् ॥ BrP_232.19 ॥ ततस् तस्याप्य् अभावेन $ तोयाहारोपबृंहिताः & सहस्ररश्मयः सप्त % जायन्ते तत्र भास्कराः ॥ BrP_232.20 ॥ अधश् चोर्ध्वं च ते दीप्तास् $ ततः सप्त दिवाकराः & दहन्त्य् अशेषं त्रैलोक्यं % सपातालतलं द्विजाः ॥ BrP_232.21 ॥ दह्यमानं तु तैर् दीप्तैस् $ त्रैलोक्यं दीप्तभास्करैः & साद्रिनगार्णवाभोगं % निःस्नेहम् अभिजायते ॥ BrP_232.22 ॥ ततो निर्दग्धवृक्षाम्बु $ त्रैलोक्यम् अखिलं द्विजाः & भवत्य् एषा च वसुधा % कूर्मपृष्ठोपमाकृतिः ॥ BrP_232.23 ॥ ततः कालाग्निरुद्रो ऽसौ $ भूतसर्गहरो हरः & शेषाहिश्वाससंतापात् % पातालानि दहत्य् अधः ॥ BrP_232.24 ॥ पातालानि समस्तानि $ स दग्ध्वा ज्वलनो महान् & भूमिम् अभ्येत्य सकलं % दग्ध्वा तु वसुधातलम् ॥ BrP_232.25 ॥ भुवो लोकं ततः सर्वं $ स्वर्गलोकं च दारुणः & ज्वालामालामहावर्तस् % तत्रैव परिवर्तते ॥ BrP_232.26 ॥ अम्बरीषम् इवाभाति $ त्रैलोक्यम् अखिलं तदा & ज्वालावर्तपरीवारम् % उपक्षीणबलास् ततः ॥ BrP_232.27 ॥ ततस् तापपरीतास् तु $ लोकद्वयनिवासिनः & हृतावकाशा गच्छन्ति % महर्लोकं द्विजास् तदा ॥ BrP_232.28 ॥ तस्माद् अपि महाताप- $ तप्ता लोकास् ततः परम् & गच्छन्ति जनलोकं ते % दशावृत्या परैषिणः ॥ BrP_232.29 ॥ ततो दग्ध्वा जगत् सर्वं $ रुद्ररूपी जनार्दनः & मुखनिःश्वासजान् मेघान् % करोति मुनिसत्तमाः ॥ BrP_232.30 ॥ ततो गजकुलप्रख्यास् $ तडिद्वन्तो निनादिनः & उत्तिष्ठन्ति तदा व्योम्नि % घोराः संवर्तका घनाः ॥ BrP_232.31 ॥ केचिद् अञ्जनसंकाशाः $ केचित् कुमुदसंनिभाः & धूमवर्णा घनाः केचित् % केचित् पीताः पयोधराः ॥ BrP_232.32 ॥ केचिद् धरिद्रावर्णाभा $ लाक्षारसनिभास् तथा & केचिद् वैदूर्यसंकाशा % इन्द्रनीलनिभास् तथा ॥ BrP_232.33 ॥ शङ्खकुन्दनिभाश् चान्ये $ जातीकुन्दनिभास् तथा & इन्द्रगोपनिभाः केचिन् % मनःशिलानिभास् तथा ॥ BrP_232.34 ॥ पद्मपत्त्रनिभाः केचिद् $ उत्तिष्ठन्ति घनाघनाः & केचित् पुरवराकाराः % केचित् पर्वतसंनिभाः ॥ BrP_232.35 ॥ कूटागारनिभाश् चान्ये $ केचित् स्थलनिभा घनाः & महाकाया महारावा % पूरयन्ति नभस्तलम् ॥ BrP_232.36 ॥ वर्षन्तस् ते महासारास् $ तम् अग्निम् अतिभैरवम् & शमयन्त्य् अखिलं विप्रास् % त्रैलोक्यान्तरविस्तृतम् ॥ BrP_232.37 ॥ नष्टे चाग्नौ शतं ते ऽपि $ वर्षाणाम् अधिकं घनाः & प्लावयन्तो जगत् सर्वं % वर्षन्ति मुनिसत्तमाः ॥ BrP_232.38 ॥ धाराभिर् अक्षमात्राभिः $ प्लावयित्वाखिलां भुवम् & भुवो लोकं तथैवोर्ध्वं % प्लावयन्ति दिवं द्विजाः ॥ BrP_232.39 ॥ अन्धकारीकृते लोके $ नष्टे स्थावरजङ्गमे & वर्षन्ति ते महामेघा % वर्षाणाम् अधिकं शतम् ॥ BrP_232.40 ॥ {व्यास उवाच: } सप्तर्षिस्थानम् आक्रम्य $ स्थिते ऽम्भसि द्विजोत्तमाः & एकार्णवं भवत्य् एतत् % त्रैलोक्यम् अखिलं ततः ॥ BrP_233.1 ॥ अथ निःश्वासजो विष्णोर् $ वायुस् tä जलदांस् ततः & नाशं नयति भो विप्रा % वर्षाणाम् अधिकं शतम् ॥ BrP_233.2 ॥ सर्वभूतमयो ऽचिन्त्यो $ भगवान् भूतभावनः & अनादिर् आदिर् विश्वस्य % पीत्वा वायुम् अशेषतः ॥ BrP_233.3 ॥ एकार्णवे ततस् तस्मिञ् $ शेषशय्यास्थितः प्रभुः & ब्रह्मरूपधरः शेते % भगवान् आदिकृद् धरिः ॥ BrP_233.4 ॥ जनलोकगतैः सिद्धैः $ सनकाद्यैर् अभिष्टुतः & ब्रह्मलोकगतैश् चैव % चिन्त्यमानो मुमुक्षुभिः ॥ BrP_233.5 ॥ आत्ममायामयीं दिव्यां $ योगनिद्रां समास्थितः & आत्मानं वासुदेवाख्यं % चिन्तयन् परमेश्वरः ॥ BrP_233.6 ॥ एष नैमित्तिको नाम $ विप्रेन्द्राः प्रतिसंचरः & निमित्तं तत्र यच् छेते % ब्रह्मरूपधरो हरिः ॥ BrP_233.7 ॥ यदा जागर्ति सर्वात्मा $ स तदा चेष्टते जगत् & निमीलत्य् एतद् अखिलं % मायाशय्याशये ऽच्युते ॥ BrP_233.8 ॥ पद्मयोनेर् दिनं यत् तु $ चतुर्युगसहस्रवत् & एकार्णवकृते लोके % तावती रात्रिर् उच्यते ॥ BrP_233.9 ॥ ततः प्रबुद्धो रात्र्यन्ते $ पुनः सृष्टिं करोत्य् अजः & ब्रह्मस्वरूपधृग् विष्णुर् % यथा वः कथितं पुरा ॥ BrP_233.10 ॥ इत्य् एष कल्पसंहारो $ अन्तरप्रलयो द्विजाः & नैमित्तिको वः कथितः % शृणुध्वं प्राकृतं परम् ॥ BrP_233.11 ॥ अवृष्ट्यग्न्यादिभिः सम्यक् $ कृते शय्यालये द्विजाः & समस्तेष्व् एव लोकेषु % पातालेष्व् अखिलेषु च ॥ BrP_233.12 ॥ महदादेर् विकारस्य $ विशेषात् तत्र संक्षये & कृष्णेच्छाकारिते तस्मिन् % प्रवृत्ते प्रतिसंचरे ॥ BrP_233.13 ॥ आपो ग्रसन्ति वै पूर्वं $ भूमेर् गन्धादिकं गुणम् & आत्तगन्धा ततो भूमिः % प्रलयाय प्रकल्पते ॥ BrP_233.14 ॥ प्रनष्टे गन्धतन्मात्रे $ भवत्य् उर्वी जलात्मिका & आपस् तदा प्रवृत्तास् तु % वेगवत्यो महास्वनाः ॥ BrP_233.15 ॥ सर्वम् आपूरयन्तीदं $ तिष्ठन्ति विचरन्ति च & सलिलेनैवोर्मिमता % लोकालोकः समन्ततः ॥ BrP_233.16 ॥ अपाम् अपि गुणो यस् तु $ ज्योतिषा पीयते तु सः & नश्यन्त्य् आपः सुतप्ताश् च % रसतन्मात्रसंक्षयात् ॥ BrP_233.17 ॥ ततश् चापो ऽमृतरसा $ ज्योतिष्ट्वं प्राप्नुवन्ति वै & अग्न्यवस्थे तु सलिले % तेजसा सर्वतो वृते ॥ BrP_233.18 ॥ स चाग्निः सर्वतो व्याप्य $ आदत्ते तज् जलं तदा & सर्वम् आपूर्यतो चाभिस् % तदा जगद् इदं शनैः ॥ BrP_233.19 ॥ अर्चिभिः संतते तस्मिंस् $ तिर्यग् ऊर्ध्वम् अधस् तथा & ज्योतिषो ऽपि परं रूपं % वायुर् अत्ति प्रभाकरम् ॥ BrP_233.20 ॥ प्रलीने च ततस् तस्मिन् $ वायुभूते ऽखिलात्मके & प्रनष्टे रूपतन्मात्रे % कृतरूपो विभावसुः ॥ BrP_233.21 ॥ प्रशाम्यति तदा ज्योतिर् $ वायुर् दोधूयते महान् & निरालोके तदा लोके % वायुसंस्थे च तेजसि ॥ BrP_233.22 ॥ ततः प्रलयम् आसाद्य $ वायुसंभवम् आत्मनः & ऊर्ध्वं च वायुस् तिर्यक् च % दोधवीति दिशो दश ॥ BrP_233.23 ॥ वायोस् त्व् अपि गुणं स्पर्शम् $ आकाशं ग्रसते ततः & प्रशाम्यति तदा वायुः % खं तु तिष्ठत्य् अनावृतम् ॥ BrP_233.24 ॥ अरूपम् अरसस्पर्शम् $ अगन्धवद् अमूर्तिमत् & सर्वम् आपूरयच् चैव % सुमहत् तत् प्रकाशते ॥ BrP_233.25 ॥ परिमण्डलतस् तत् तु $ आकाशं शब्दलक्षणम् & शब्दमात्रं तथाकाशं % सर्वम् आवृत्य तिष्ठति ॥ BrP_233.26 ॥ ततः शब्दगुणं तस्य $ भूतादिर् ग्रसते पुनः & भूतेन्द्रियेषु युगपद् % भूतादौ संस्थितेषु वै ॥ BrP_233.27 ॥ अभिमानात्मको ह्य् एष $ भूतादिस् तामसः स्मृतः & भूतादिं ग्रसते चापि % महाबुद्धिर् विचक्षणा ॥ BrP_233.28 ॥ उर्वी महांश् च जगतः $ प्रान्ते ऽन्तर् बाह्यतस् तथा & एवं सप्त महाबुद्धिः % क्रमात् प्रकृतयस् तथा ॥ BrP_233.29 ॥ प्रत्याहारैस् तु ताः सर्वाः $ प्रविशन्ति परस्परम् & येनेदम् आवृतं सर्वम् % अण्डम् अप्सु प्रलीयते ॥ BrP_233.30 ॥ सप्तद्वीपसमुद्रान्तं $ सप्तलोकं सपर्वतम् & उदकावरणं ह्य् अत्र % ज्योतिषा पीयते तु तत् ॥ BrP_233.31 ॥ ज्योतिर् वायौ लयं याति $ यात्य् आकाशे समीरणः & आकाशं चैव भूतादिर् % ग्रसते तं तथा महान् ॥ BrP_233.32 ॥ महान्तम् एभिः सहितं $ प्रकृतिर् ग्रसते द्विजाः & गुणसाम्यम् अनुद्रिक्तम् % अन्यूनं च द्विजोत्तमाः ॥ BrP_233.33 ॥ प्रोच्यते प्रकृतिर् हेतुः $ प्रधानं कारणं परम् & इत्य् एषा प्रकृतिः सर्वा % व्यक्ताव्यक्तस्वरूपिणी ॥ BrP_233.34 ॥ व्यक्तस्वरूपम् अव्यक्ते $ तस्यां विप्राः प्रलीयते & एकः शुद्धो ऽक्षरो नित्यः % सर्वव्यापी तथा पुनः ॥ BrP_233.35 ॥ सो ऽप्य् अंशः सर्वभूतस्य $ द्विजेन्द्राः परमात्मनः & नश्यन्ति सर्वा यत्रापि % नामजात्यादिकल्पनाः ॥ BrP_233.36 ॥ सत्तामात्रात्मके ज्ञेये $ ज्ञानात्मन्य् आत्मनः परे & स ब्रह्म तत् परं धाम % परमात्मा परेश्वरः ॥ BrP_233.37 ॥ स विष्णुः सर्वम् एवेदं $ यतो नावर्तते पुनः & प्रकृतिर् या मयाख्याता % व्यक्ताव्यक्तस्वरूपिणी ॥ BrP_233.38 ॥ पुरुषश् चाप्य् उभाव् एतौ $ लीयेते परमात्मनि & परमात्मा च सर्वेषाम् % आधारः परमेश्वरः ॥ BrP_233.39 ॥ विष्णुनाम्ना स वेदेषु $ वेदान्तेषु च गीयते & प्रवृत्तं च निवृत्तं च % द्विविधं कर्म वैदिकम् ॥ BrP_233.40 ॥ ताभ्याम् उभाभ्यां पुरुषैर् $ यज्ञमूर्तिः स इज्यते & ऋग्यजुःसामभिर् मार्गैः % प्रवृत्तैर् इज्यते ह्य् असौ ॥ BrP_233.41 ॥ यज्ञेश्वरो यज्ञपुमान् $ पुरुषैः पुरुषोत्तमः & ज्ञानात्मा ज्ञानयोगेन % ज्ञानमूर्तिः स इज्यते ॥ BrP_233.42 ॥ निवृत्तैर् योगमार्गैश् च $ विष्णुर् मुक्तिफलप्रदः & ह्रस्वदीर्घप्लुतैर् यत् तु % किंचिद् वस्त्व् अभिधीयते ॥ BrP_233.43 ॥ यच् च वाचाम् अविषयस् $ तत् सर्वं विष्णुर् अव्ययः & व्यक्तः स एवम् अव्यक्तः % स एव पुरुषो ऽव्ययः ॥ BrP_233.44 ॥ परमात्मा च विश्वात्मा $ विश्वरूपधरो हरिः & व्यक्ताव्यक्तात्मिका तस्मिन् % प्रकृतिः सा विलीयते ॥ BrP_233.45 ॥ पुरुषश् चापि भो विप्रा $ यस् तद् अव्याकृतात्मनि & द्विपरार्धात्मकः कालः % कथितो यो मया द्विजाः ॥ BrP_233.46 ॥ तद् अहस् तस्य विप्रेन्द्रा $ विष्णोर् ईशस्य कथ्यते & व्यक्ते तु प्रकृतौ लीने % प्रकृत्यां पुरुषे तथा ॥ BrP_233.47 ॥ तत्रास्थिते निशा तस्य $ तत्प्रमाणा तपोधनाः & नैवाहस् तस्य च निशा % नित्यस्य परमात्मनः ॥ BrP_233.48 ॥ उपचारात् तथाप्य् एतत् $ तस्येशस्य तु कथ्यते & इत्य् एष मुनिशार्दूलाः % कथितः प्राकृतो लयः ॥ BrP_233.49 ॥ {व्यास उवाच: } आध्यात्मिकादि भो विप्रा $ ज्ञात्वा तापत्रयं बुधः & उत्पन्नज्ञानवैराग्यः % प्राप्नोत्य् आत्यन्तिकं लयम् ॥ BrP_234.1 ॥ आध्यात्मिको ऽपि द्विविधः $ शारीरो मानसस् तथा & शारीरो बहुभिर् भेदैर् % भिद्यते श्रूयतां च सः ॥ BrP_234.2 ॥ शिरोरोगप्रतिश्याय- $ ज्वरशूलभगंदरैः & गुल्मार्शःश्वयथुश्वास- % च्छर्द्यादिभिर् अनेकधा ॥ BrP_234.3 ॥ तथाक्षिरोगातीसार- $ कुष्ठाङ्गामयसंज्ञकैः & भिद्यते देहजस् तापो % मानसं श्रोतुम् अर्हथ ॥ BrP_234.4 ॥ कामक्रोधभयद्वेष- $ लोभमोहविषादजः & शोकासूयावमानेर्ष्या- % मात्सर्याभिभवस् तथा ॥ BrP_234.5 ॥ मानसो ऽपि द्विजश्रेष्ठास् $ तापो भवति नैकधा & इत्य् एवमादिभिर् भेदैस् % तापो ह्य् आध्यात्मिकः स्मृतः ॥ BrP_234.6 ॥ मृगपक्षिमनुष्याद्यैः $ पिशाचोरगराक्षसैः & सरीसृपाद्यैश् च नृणां % जन्यते चाधिभौतिकः ॥ BrP_234.7 ॥ शीतोष्णवातवर्षाम्बु- $ वैद्युतादिसमुद्भवः & तापो द्विजवरश्रेष्ठाः % कथ्यते चाधिदैविकः ॥ BrP_234.8 ॥ गर्भजन्मजराज्ञान- $ मृत्युनारकजं तथा & दुःखं सहस्रशो भेदैर् % भिद्यते मुनिसत्तमाः ॥ BrP_234.9 ॥ सुकुमारतनुर् गर्भे $ जन्तुर् बहुमलावृते & उल्बसंवेष्टितो भग्न- % पृष्ठग्रीवास्थिसंहतिः ॥ BrP_234.10 ॥ अत्यम्लकटुतीक्ष्णोष्ण- $ लवणैर् मातृभोजनैः & अतितापिभिर् अत्यर्थं % बाध्यमानो ऽतिवेदनः ॥ BrP_234.11 ॥ प्रसारणाकुञ्चनादौ $ नागानां प्रभुर् आत्मनः & शकृन्मूत्रमहापङ्क- % शायी सर्वत्र pŬita÷ ॥ BrP_234.12 // निरुच्छ्वासः सचैतन्यः $ स्मरञ् जन्मशतान्य् अथ & आस्ते गर्भे ऽतिदुःखेन % निजकर्मनिबन्धनः ॥ BrP_234.13 ॥ जायमानः पुरीषासृङ्- $ मूत्रशुक्राविलाननः & प्राजापत्येन वातेन % pŬyamÃnÃsthibandhana÷ // BrP_234.14 // अधोमुखस् तैः क्रियते $ प्रबलैः सूतिमारुतैः & क्लेशैर् निष्क्रान्तिम् आप्नोति % जठरान् मातुर् आतुरः ॥ BrP_234.15 ॥ मूर्छाम् अवाप्य महतीं $ संस्पृष्टो बाह्यवायुना & विज्ञानभ्रंशम् आप्नोति % जातस् तु मुनिसत्तमाः ॥ BrP_234.16 ॥ कण्टकैर् इव तुन्नाङ्गः $ क्रकचैर् इव दारितः & पूतिव्रणान् निपतितो % धरण्यां क्रिमिको यथा ॥ BrP_234.17 ॥ कण्डूयने ऽपि चाशक्तः $ परिवर्ते ऽप्य् अनीश्वरः & स्तनपानादिकाहारम् % अवाप्नोति परेच्छया ॥ BrP_234.18 ॥ अशुचिस्रस्तरे सुप्तः $ कीटदंशादिभिस् तथा & भक्ष्यमाणो ऽपि नैवैषां % समर्थो विनिवारणे ॥ BrP_234.19 ॥ जन्मदुःखान्य् अनेकानि $ जन्मनो ऽनन्तराणि च & बालभावे यदाप्नोति % आधिभूतादिकानि च ॥ BrP_234.20 ॥ अज्ञानतमसा छन्नो $ mƬhÃnta÷karaïo नरः & न जानाति कुतः को ऽहं % कुत्र गन्ता किमात्मकः ॥ BrP_234.21 ॥ केन बन्धेन बद्धो ऽहं $ कारणं किम् अकारणम् & किं कार्यं किम् अकार्यं वा % किं वाच्यं किं न चोच्यते ॥ BrP_234.22 ॥ को धर्मः कश् च वाधर्मः $ कस्मिन् वर्तेत वै कथम् & किं कर्तव्यम् अकर्तव्यं % किं वा किं गुणदोषवत् ॥ BrP_234.23 ॥ एवं पशुसमैर् mƬhair $ अज्ञानप्रभवं महत् & अवाप्यते नरैर् दुःखं % शिश्नोदरपरायणैः ॥ BrP_234.24 ॥ अज्ञानं तामसो भावः $ कार्यारम्भप्रवृत्तयः & अज्ञानिनां प्रवर्तन्ते % कर्मलोपस् ततो द्विजाः ॥ BrP_234.25 ॥ नरकं कर्मणां लोपात् $ फलम् आहुर् महर्षयः & तस्माद् अज्ञानिनां दुःखम् % इह चामुत्र चोत्तमम् ॥ BrP_234.26 ॥ जराजर्जरदेहश् च $ शिथिलावयवः पुमान् & विचलच्छीर्णदशनो % वलिस्नायुशिरावृतः ॥ BrP_234.27 ॥ दूरप्रनष्टनयनो $ व्योमान्तर्गततारकः & नासाविवरनिर्यात- % रोमपुञ्जश् चलद्वपुः ॥ BrP_234.28 ॥ प्रकटीभूतसर्वास्थिर् $ नतपृष्ठास्थिसंहतिः & उत्सन्नजठराग्नित्वाद् % अल्पाहारो ऽल्पचेष्टितः ॥ BrP_234.29 ॥ कृच्छ्रचङ्क्रमणोत्थान- $ शयनासनचेष्टितः & मन्दीभवच्छ्रोत्रनेत्र- % गलल्लालाविलाननः ॥ BrP_234.30 ॥ अनायत्तैः समस्तैश् च $ करणैर् मरणोन्मुखः & तत्क्षणे ऽप्य् अनुभूतानाम् % अस्मर्ताखिलवस्तुनाम् ॥ BrP_234.31 ॥ सकृद् उच्चारिते वाक्ये $ समुद्भूतमहाश्रमः & श्वासकासामयायास- % समुद्भूतप्रजागरः ॥ BrP_234.32 ॥ अन्येनोत्थाप्यते ऽन्येन $ तथा संवेश्यते जरी & भृत्यात्मपुत्रदाराणाम् % अपमानपराकृतः ॥ BrP_234.33 ॥ प्रक्षीणाखिलशौचश् च $ विहाराहारसंस्पृहः & हास्यः परिजनस्यापि % निर्विण्णाशेषबान्धवः ॥ BrP_234.34 ॥ अनुभूतम् इवान्यस्मिञ् $ जन्मन्य् आत्मविचेष्टितम् & संस्मरन् यौवने दीर्घं % निश्वसित्य् अतितापितः ॥ BrP_234.35 ॥ एवमादीनि दुःखानि $ जरायाम् अनुभूय च & मरणे यानि दुःखानि % प्राप्नोति शृणु तान्य् अपि ॥ BrP_234.36 ॥ श्लथग्रीवाङ्घ्रिहस्तो ऽथ $ प्राप्तो वेपथुना नरः & मुहुर् ग्लानिपरश् चासौ % मुहुर् ज्ञानबलान्वितः ॥ BrP_234.37 ॥ हिरण्यधान्यतनय- $ भार्याभृत्यगृहादिषु & एते कथं भविष्यन्तीत्य् % अतीव ममताकुलः ॥ BrP_234.38 ॥ मर्मविद्भिर् महारोगैः $ क्रकचैर् इव दारुणैः & शरैर् इवान्तकस्योग्रैश् % छिद्यमानास्थिबन्धनः ॥ BrP_234.39 ॥ परिवर्तमानताराक्षि $ हस्तपादं मुहुः क्षिपन् & संशुष्यमाणताल्वोष्ठ- % कण्ठो घुरघुरायते ॥ BrP_234.40 ॥ निरुद्धकण्ठदेशो ऽपि $ udÃnaÓvÃsapŬita÷ & तापेन महता व्याप्तस् % तृषा व्याप्तस् तथा क्षुधा ॥ BrP_234.41 ॥ क्लेशाद् उत्क्रान्तिम् आप्नोति $ yÃmyakiækarapŬita÷ & ततश् च यातनादेहं % क्लेशेन प्रतिपद्यते ॥ BrP_234.42 ॥ एतान्य् अन्यानि चोग्राणि $ दुःखानि मरणे नृणाम् & शृणुध्वं नरके यानि % प्राप्यन्ते पुरुषैर् मृतैः ॥ BrP_234.43 ॥ याम्यकिंकरपाशादि- $ ग्रहणं daï¬atìanam & यमस्य दर्शनं चोग्रम् % उग्रमार्गविलोकनम् ॥ BrP_234.44 ॥ करम्भवालुकावह्नि- $ यन्त्रशस्त्रादिभीषणे & प्रत्येकं यातनायाश् च % यातनादि द्विजोत्तमाः ॥ BrP_234.45 ॥ क्रकचैः pŬyamÃnÃnÃæ $ मृषायां चापि ध्माप्यताम् & कुठारैः पाट्यमानानां % भूमौ चापि निखन्यताम् ॥ BrP_234.46 ॥ शूलेष्व् आरोप्यमाणानां $ व्याघ्रवक्त्रे प्रवेश्यताम् & गृध्रैः संभक्ष्यमाणानां % द्वीपिभिश् चोपभुज्यताम् ॥ BrP_234.47 ॥ क्वथ्यतां तैलमध्ये च $ क्लिद्यतां क्षारकर्दमे & उच्चान् निपात्यमानानां % क्षिप्यतां क्षेपयन्त्रकैः ॥ BrP_234.48 ॥ नरके यानि दुःखानि $ पापहेतूद्भवानि वै & प्राप्यन्ते नारकैर् विप्रास् % तेषां संख्या न विद्यते ॥ BrP_234.49 ॥ न केवलं द्विजश्रेष्ठा $ नरके दुःखपद्धतिः & स्वर्गे ऽपि पातभीतस्य % क्षयिष्णोर् नास्ति निर्वृतिः ॥ BrP_234.50 ॥ पुनश् च गर्भो भवति $ जायते च पुनर् नरः & गर्भे विलीयते भूयो % जायमानो ऽस्तम् एति च ॥ BrP_234.51 ॥ जातमात्रश् च म्रियते $ बालभावे च यौवने & यद् यत् प्रीतिकरं पुंसां % वस्तु विप्राः प्रजायते ॥ BrP_234.52 ॥ तद् एव दुःखवृक्षस्य $ बीजत्वम् उपगच्छति & कलत्रपुत्रमित्रादि- % गृहक्षेत्रधनादिकैः ॥ BrP_234.53 ॥ क्रियते न तथा भूरि $ सुखं पुंसां यथासुखम् & इति संसारदुःखार्क- % तापतापितचेतसाम् ॥ BrP_234.54 ॥ विमुक्तिपादपच्छायाम् $ ऋते कुत्र सुखं नृणाम् & तद् अस्य त्रिविधस्यापि % दुःखजातस्य पण्डितैः ॥ BrP_234.55 ॥ गर्भजन्मजराद्येषु $ स्थानेषु प्रभविष्यतः & निरस्तातिशयाह्लादं % सुखभावैकलक्षणम् ॥ BrP_234.56 ॥ भेषजं भगवत्प्राप्तिर् $ एका चात्यन्तिकी मता & तस्मात् तत्प्राप्तये यत्नः % कर्तव्यः पण्डितैर् नरैः ॥ BrP_234.57 ॥ तत्प्राप्तिहेतुर् ज्ञानं च $ कर्म चोक्तं द्विजोत्तमाः & आगमोत्थं विवेकाच् च % द्विधा ज्ञानं तथोच्यते ॥ BrP_234.58 ॥ शब्दब्रह्मागममयं $ परं ब्रह्म विवेकजम् & अन्धं तम इवाज्ञानं % दीपवच् चेन्द्रियोद्भवम् ॥ BrP_234.59 ॥ यथा सूर्यस् तथा ज्ञानं $ यद् वै विप्रा विवेकजम् & मनुर् अप्य् आह वेदार्थं % स्मृत्वा यन् मुनिसत्तमाः ॥ BrP_234.60 ॥ तद् एतच् छ्रूयताम् अत्र $ संबन्धे गदतो मम & द्वे ब्रह्मणी वेदितव्ये % शब्दब्रह्म परं च यत् ॥ BrP_234.61 ॥ शब्दब्रह्मणि निष्णातः $ परं ब्रह्माधिगच्छति & द्वे विद्ये वै वेदितव्ये % इति चाथर्वणी श्रुतिः ॥ BrP_234.62 ॥ परया ह्य् अक्षरप्राप्तिर् $ ऋग्वेदादिमयापरा & यत् तद् अव्यक्तम् अजरम् % अचिन्त्यम् अजम् अव्ययम् ॥ BrP_234.63 ॥ अनिर्देश्यम् अरूपं च $ पाणिपादाद्यसंयुतम् & वित्तं सर्वगतं नित्यं % भूतयोनिम् अकारणम् ॥ BrP_234.64 ॥ व्याप्यं व्याप्तं यतः सर्वं $ तद् वै पश्यन्ति सूरयः & तद् ब्रह्म परमं धाम % तद् धेयं मोक्षकाङ्क्षिभिः ॥ BrP_234.65 ॥ श्रुतिवाक्योदितं सूक्ष्मं $ तद् विष्णोः परमं पदम् & उत्पत्तिं प्रलयं चैव % भूतानाम् आगतिं गतिम् ॥ BrP_234.66 ॥ वेत्ति विद्याम् अविद्यां च $ स वाच्यो भगवान् इति & ज्ञानशक्तिबलैश्वर्य- % वीर्यतेजांस्य् अशेषतः ॥ BrP_234.67 ॥ भगवच्छब्दवाच्यानि $ विना हेयैर् गुणादिभिः & सर्वाणि तत्र भूतानि % निवसन्ति परात्मनि ॥ BrP_234.68 ॥ भूतेषु च स सर्वात्मा $ वासुदेवस् ततः स्मृतः & उवाचेदं महर्षिभ्यः % पुरा पृष्टः प्रजापतिः ॥ BrP_234.69 ॥ नामव्याख्याम् अनन्तस्य $ वासुदेवस्य तत्त्वतः & भूतेषु वसते यो ऽन्तर् % वसन्त्य् अत्र च तानि यत् \ धाता विधाता जगतां # वासुदेवस् ततः प्रभुः ॥ BrP_234.70 ॥ स सर्वभूतप्रकृतिर् गुणांश् च BrP_234.71a दोषांश् च सर्वान् सगुणो ह्य् अतीतः BrP_234.71b अतीतसर्वावरणो ऽखिलात्मा BrP_234.71c तेनावृतं यद् भुवनान्तरालम् BrP_234.71d समस्तकल्याणगुणात्मको हि BrP_234.72a स्वशक्तिलेशादृतभूतसर्गः BrP_234.72b इच्छागृहीताभिमतोरुदेहः BrP_234.72c संसाधिताशेषजगद्धितो ऽसौ BrP_234.72d तेजोबलैश्वर्यमहावरोधः BrP_234.73a स्ववीर्यशक्त्यादिगुणैकराशिः BrP_234.73b परः पराणां सकला न यत्र BrP_234.73c क्लेशादयः सन्ति परापरेशे BrP_234.73d स ईश्वरो व्यष्टिसमष्टिरूपो BrP_234.74a 'व्यक्तस्वरूपः प्रकटस्वरूपः BrP_234.74b सर्वेश्वरः सर्वदृक् सर्ववेत्ता BrP_234.74c समस्तशक्तिः परमेश्वराख्यः BrP_234.74d संज्ञायते येन तद् अस्तदोषं BrP_234.75a शुद्धं परं निर्मलम् एकरूपम् BrP_234.75b संदृश्यते वाप्य् अथ गम्यते वा BrP_234.75c तज् ज्ञानम् अज्ञानम् अतो ऽन्यद् उक्तम् BrP_234.75d {मुनय ऊचुः: } इदानीं ब्रूहि योगं च $ दुःखसंयोगभेषजम् & यं विदित्वाव्ययं तत्र % युञ्जामः पुरुषोत्तमम् ॥ BrP_235.1 ॥ श्रुत्वा स वचनं तेषां $ कृष्णद्वैपायनस् तदा & अब्रवीत् परमप्रीतो % योगी योगविदां वरः ॥ BrP_235.2 ॥ {व्यास उवाच: } योगं वक्ष्यामि भो विप्राः $ शृणुध्वं भवनाशनम् & यम् अभ्यस्याप्नुयाद् योगी % मोक्षं परमदुर्लभम् ॥ BrP_235.3 ॥ श्रुत्वादौ योगशास्त्राणि $ गुरुम् आराध्य भक्तितः & इतिहासं पुराणं च % वेदांश् चैव विचक्षणः ॥ BrP_235.4 ॥ आहारं योगदोषांश् च $ देशकालं च बुद्धिमान् & ज्ञात्वा समभ्यसेद् योगं % निर्द्वंद्वो निष्परिग्रहः ॥ BrP_235.5 ॥ भुञ्जन् सक्तुं यवागूं च $ तक्रमूलफलं पयः & यावकं कणपिण्याकम् % आहारं योगसाधनम् ॥ BrP_235.6 ॥ न मनोविकले ध्माते $ न श्रान्ते क्षुधिते तथा & न द्वंद्वे न च शीते च % न चोष्णे नानिलात्मके ॥ BrP_235.7 ॥ सशब्दे न जलाभ्यासे $ जीर्णगोष्ठे चतुष्पथे & सरीसृपे श्मशाने च % न नद्यन्ते ऽग्निसंनिधौ ॥ BrP_235.8 ॥ न चैत्ये न च वल्मीके $ सभये कूपसंनिधौ & न शुष्कपर्णनिचये % योगं युञ्जीत कर्हिचित् ॥ BrP_235.9 ॥ देशान् एतान् अनादृत्य $ mƬhatvÃd यो युनक्ति वै & प्रवक्ष्ये तस्य ये दोषा % जायन्ते विघ्नकारकाः ॥ BrP_235.10 ॥ बाधिर्यं जडता लोपः $ स्मृतेर् मूकत्वम् अन्धता & ज्वरश् च जायते सद्यस् % तद्वद् अज्ञानसंभवः ॥ BrP_235.11 ॥ तस्मात् सर्वात्मना कार्या $ रक्षा योगविदा सदा & धर्मार्थकाममोक्षाणां % शरीरं साधनं यतः ॥ BrP_235.12 ॥ आश्रमे विजने गुह्ये $ निःशब्दे निर्भये नगे & शून्यागारे शुचौ रम्ये % चैकान्ते देवतालये ॥ BrP_235.13 ॥ रजन्याः पश्चिमे यामे $ पूर्वे च सुसमाहितः & पूर्वाह्णे मध्यमे चाह्नि % युक्ताहारो जितेन्द्रियः ॥ BrP_235.14 ॥ आसीनः प्राङ्मुखो रम्य $ आसने सुखनिश्चले & नातिनीचे न चोच्छ्रिते % निःस्पृहः सत्यवाक् शुचिः ॥ BrP_235.15 ॥ युक्तनिद्रो जितक्रोधः $ सर्वभूतहिते रतः & सर्वद्वंद्वसहो धीरः % समकायाङ्घ्रिमस्तकः ॥ BrP_235.16 ॥ नाभौ निधाय हस्तौ द्वौ $ शान्तः पद्मासने स्थितः & संस्थाप्य दृष्टिं नासाग्रे % प्राणान् आयम्य वाग्यतः ॥ BrP_235.17 ॥ समाहृत्येन्द्रियग्रामं $ मनसा हृदये मुनिः & प्रणवं दीर्घम् उद्यम्य % संवृतास्यः सुनिश्चलः ॥ BrP_235.18 ॥ रजसा तमसो वृत्तिं $ सत्त्वेन रजसस् तथा & संछाद्य निर्मले शान्ते % स्थितः संवृतलोचनः ॥ BrP_235.19 ॥ हृत्पद्मकोटरे लीनं $ सर्वव्यापि निरञ्जनम् & युञ्जीत सततं योगी % मुक्तिदं पुरुषोत्तमम् ॥ BrP_235.20 ॥ करणेन्द्रियभूतानि $ क्षेत्रज्ञे प्रथमं न्यसेत् & क्षेत्रज्ञश् च परे योज्यस् % ततो युञ्जति योगवित् ॥ BrP_235.21 ॥ मनो यस्यान्तम् अभ्येति $ परमात्मनि चञ्चलम् & संत्यज्य विषयांस् तस्य % योगसिद्धिः प्रकाशिता ॥ BrP_235.22 ॥ यदा निर्विषयं चित्तं $ परे ब्रह्मणि लीयते & समाधौ योगयुक्तस्य % तदाभ्येति परं पदम् ॥ BrP_235.23 ॥ असंसक्तं यदा चित्तं $ योगिनः सर्वकर्मसु & भवत्य् आनन्दम् आसाद्य % तदा निर्वाणम् ऋच्छति ॥ BrP_235.24 ॥ शुद्धं धामत्रयातीतं $ तुर्याख्यं पुरुषोत्तमम् & प्राप्य योगबलाद् योगी % मुच्यते नात्र संशयः ॥ BrP_235.25 ॥ निःस्पृहः सर्वकामेभ्यः $ सर्वत्र प्रियदर्शनः & सर्वत्रानित्यबुद्धिस् तु % योगी मुच्येत नान्यथा ॥ BrP_235.26 ॥ इन्द्रियाणि न सेवेत $ वैराग्येण च योगवित् & सदा चाभ्यासयोगेन % मुच्यते नात्र संशयः ॥ BrP_235.27 ॥ न च पद्मासनाद् योगो $ न नासाग्रनिरीक्षणात् & मनसश् चेन्द्रियाणां च % संयोगो योग उच्यते ॥ BrP_235.28 ॥ एवं मया मुनिश्रेष्ठा $ योगः प्रोक्तो विमुक्तिदः & संसारमोक्षहेतुश् च % किम् अन्यच् छ्रोतुम् इच्छथ ॥ BrP_235.29 ॥ {लोमहर्षण उवाच: } श्रुत्वा ते वचनं तस्य $ साधु साध्व् इति चाब्रुवन् & व्यासं प्रशस्य संपूज्य % पुनः प्रष्टुं समुद्यताः ॥ BrP_235.30 ॥ {मुनय ऊचुः: } तव वक्त्राब्धिसंभूतम् $ अमृतं वाङ्मयं मुने & पिबतां नो द्विजश्रेष्ठ % न तृप्तिर् इह दृश्यते ॥ BrP_236.1 ॥ तस्माद् योगं मुने ब्रूहि $ विस्तरेण विमुक्तिदम् & सांख्यं च द्विपदां श्रेष्ठ % श्रोतुम् इच्छामहे वयम् ॥ BrP_236.2 ॥ praj¤Ãvä श्रोत्रियो यज्वा $ ख्यातः प्राज्ञो ऽनसूयकः & सत्यधर्ममतिर् ब्रह्मन् % कथं ब्रह्माधिगच्छति ॥ BrP_236.3 ॥ तपसा ब्रह्मचर्येण $ सर्वत्यागेन मेधया & सांख्ये वा यदि वा योग % एतत् पृष्टो वदस्व नः ॥ BrP_236.4 ॥ मनसश् चेन्द्रियाणां च $ यथैकाग्र्यम् अवाप्यते & येनोपायेन पुरुषस् % तत् त्वं व्याख्यातुम् अर्हसि ॥ BrP_236.5 ॥ {व्यास उवाच: } नान्यत्र ज्ञानतपसोर् $ नान्यत्रेन्द्रियनिग्रहात् & नान्यत्र सर्वसंत्यागात् % सिद्धिं विन्दति कश्चन ॥ BrP_236.6 ॥ महाभूतानि सर्वाणि $ पूर्वसृष्टिः स्वयंभुवः & भूयिष्ठं प्राणभृद्ग्रामे % निविष्टानि शरीरिषु ॥ BrP_236.7 ॥ भूमेर् देहो जलात् स्नेहो $ ज्योतिषश् चक्षुषी स्मृते & प्राणापानाश्रयो वायुः % कोष्ठाआकाशं शरीरिणाम् ॥ BrP_236.8 ॥ क्रान्तौ विष्णुर् बले शक्रः $ कोष्ठे ऽग्निर् भोक्तुम् इच्छति & कर्णयोः प्रदिशः श्रोत्रे % जिह्वायां वाक् सरस्वती ॥ BrP_236.9 ॥ कर्णौ त्वक् चक्षुषी जिह्वा $ नासिका चैव पञ्चमी & दश तानीन्द्रियोक्तानि % द्वाराण्य् आहारसिद्धये ॥ BrP_236.10 ॥ शब्दस्पर्शौ तथा रूपं $ रसं गन्धं च पञ्चमम् & इन्द्रियार्थान् पृथग् विद्याद् % इन्द्रियेभ्यस् तु नित्यदा ॥ BrP_236.11 ॥ इन्द्रियाणि मनो युङ्क्ते $ अवश्यान् इव राजिनः & मनश् चापि सदा युङ्क्ते % भूतात्मा हृदयाश्रितः ॥ BrP_236.12 ॥ इन्द्रियाणां तथैवैषां $ सर्वेषाम् ईश्वरं मनः & नियमे च विसर्गे च % भूतात्मा मनसस् तथा ॥ BrP_236.13 ॥ इन्द्रियाणीन्द्रियार्थाश् च $ स्वभावश् चेतना मनः & प्राणापानौ च जीवश् च % नित्यं देहेषु देहिनाम् ॥ BrP_236.14 ॥ आश्रयो नास्ति सत्त्वस्य $ गुणशब्दो न चेतनाः & सत्त्वं हि तेजः सृजति % न गुणान् वै कथंचन ॥ BrP_236.15 ॥ एवं सप्तदशं देहं $ वृतं षोडशभिर् गुणैः & मनीषी मनसा विप्राः % पश्यत्य् आत्मानम् आत्मनि ॥ BrP_236.16 ॥ न ह्य् अयं चक्षुषा दृश्यो $ न च सर्वैर् अपीन्द्रियैः & मनसा तु प्रदीप्तेन % महान् आत्मा प्रकाशते ॥ BrP_236.17 ॥ अशब्दस्पर्शरूपं तच् $ चारसागन्धम् अव्ययम् & अशरीरं शरीरे स्वे % निरीक्षेत निरिन्द्रियम् ॥ BrP_236.18 ॥ अव्यक्तं सर्वदेहेषु $ मर्त्येषु परमार्चितम् & यो ऽनुपश्यति स प्रेत्य % कल्पते ब्रह्मभूयतः ॥ BrP_236.19 ॥ विद्याविनयसंपन्न- $ ब्राह्मणे गवि हस्तिनि & शुनि चैव श्वपाके च % पण्डिताः समदर्शिनः ॥ BrP_236.20 ॥ स हि सर्वेषु भूतेषु $ जङ्गमेषु ध्रुवेषु च & वसत्य् एको महान् आत्मा % येन सर्वम् इदं ततम् ॥ BrP_236.21 ॥ सर्वभूतेषु चात्मानं $ सर्वभूतानि चात्मनि & यदा पश्यति भूतात्मा % ब्रह्म संपद्यते तदा ॥ BrP_236.22 ॥ यावान् आत्मनि वेदात्मा $ तावान् आत्मा परात्मनि & य एवं सततं वेद % सो ऽमृतत्वाय कल्पते ॥ BrP_236.23 ॥ सर्वभूतात्मभूतस्य $ सर्वभूतहितस्य च & देवापि मार्गे मुह्यन्ति % अपदस्य पदैषिणः ॥ BrP_236.24 ॥ शकुन्तानाम् इवाकाशे $ मत्स्यानाम् इव चोदके & यथा गतिर् न दृश्येत % तथा ज्ञानविदां गतिः ॥ BrP_236.25 ॥ कालः पचति भूतानि $ सर्वाण्य् एवात्मनात्मनि & यस्मिंस् तु पच्यते कालस् % तन् न वेदेह कश्चन ॥ BrP_236.26 ॥ न तद् ऊर्ध्वं न तिर्यक् च $ नाधो न च पुनः पुनः & न मध्ये प्रतिगृह्णीते % नैव किंचिन् न कश्चन ॥ BrP_236.27 ॥ सर्वे तत्स्था इमे लोका $ बाह्यम् एषां न किंचन & यद्य् अप्य् अग्रे समागच्छेद् % यथा बाणो गुणच्युतः ॥ BrP_236.28 ॥ नैवान्तं कारणस्येयाद् $ यद्य् अपि स्यान् मनोजवः & तस्मात् सूक्ष्मतरं नास्ति % नास्ति स्थूलतरं तथा ॥ BrP_236.29 ॥ सर्वतःपाणिपादं तत् $ सर्वतोक्षिशिरोमुखम् & सर्वतःश्रुतिमल् लोके % सर्वम् आवृत्य तिष्ठति ॥ BrP_236.30 ॥ तद् एवाणोर् अणुतरं $ तन् महद्भ्यो महत्तरम् & तद् अन्तः सर्वभूतानां % ध्रुवं तिष्ठन् न दृश्यते ॥ BrP_236.31 ॥ अक्षरं च क्षरं चैव $ द्वेधा भावो ऽयम् आत्मनः & क्षरः सर्वेषु भूतेषु % दिव्यं त्व् अमृतम् अक्षरम् ॥ BrP_236.32 ॥ नवद्वारं पुरं कृत्वा $ हंसो हि नियतो वशी & ईदृशः सर्वभूतस्य % स्थावरस्य चरस्य च ॥ BrP_236.33 ॥ हानेनाभिविकल्पानां $ नराणां संचयेन च & शरीराणाम् अजस्याहुर् % हंसत्वं पारदर्शिनः ॥ BrP_236.34 ॥ हंसोक्तं च क्षरं चैव $ कूटस्थं यत् तद् अक्षरम् & तद् विद्वान् अक्षरं प्राप्य % जहाति प्राणजन्मनी ॥ BrP_236.35 ॥ {व्यास उवाच: } भवतां पृच्छतां विप्रा $ यथावद् इह तत्त्वतः & सांख्यं ज्ञानेन संयुक्तं % यद् एतत् कीर्तितं मया ॥ BrP_236.36 ॥ योगकृत्यं तु भो विप्राः $ कीर्तयिष्याम्य् अतः परम् & एकत्वं बुद्धिमनसोर् % इन्द्रियाणां च सर्वशः ॥ BrP_236.37 ॥ आत्मनो व्यापिनो ज्ञानं $ ज्ञानम् एतद् अनुत्तमम् & तद् एतद् उपशान्तेन % दान्तेनाध्यात्मशीलिना ॥ BrP_236.38 ॥ आत्मारामेण बुद्धेन $ बोद्धव्यं शुचिकर्मणा & योगदोषान् समुच्छिद्य % पञ्च यान् कवयो विदुः ॥ BrP_236.39 ॥ कामं क्रोधं च लोभं च $ भयं स्वप्नं च पञ्चमम् & क्रोधं शमेन जयति % कामं संकल्पवर्जनात् ॥ BrP_236.40 ॥ सत्त्वसंसेवनाद् धीरो $ निद्राम् उच्छेत्तुम् अर्हति & धृत्या शिश्नोदरं रक्षेत् % पाणिपादं च चक्षुषा ॥ BrP_236.41 ॥ चक्षुः श्रोत्रं च मनसा $ मनो वाचं च कर्मणा & अप्रमादाद् भयं जह्याद् % दम्भं प्राज्ञोपसेवनात् ॥ BrP_236.42 ॥ एवम् एतान् योगदोषाञ् $ जयेन् नित्यम् अतन्द्रितः & अग्नींश् च ब्राह्मणांश् चाथ % देवताः प्रणमेत् सदा ॥ BrP_236.43 ॥ वर्जयेद् उद्धतां वाचं $ हिंसायुक्तां मनोनुगाम् & ब्रह्मतेजोमयं शुक्रं % यस्य सर्वम् इदं जगत् ॥ BrP_236.44 ॥ एतस्य भूतभूतस्य $ दृष्टं स्थावरजङ्गमम् & ध्यानम् अध्ययनं दानं % सत्यं ह्रीर् आर्जवं क्षमा ॥ BrP_236.45 ॥ शौचं चैवात्मनः शुद्धिर् $ इन्द्रियाणां च निग्रहः & एतैर् विवर्धते तेजः % पाप्मानं चापकर्षति ॥ BrP_236.46 ॥ समः सर्वेषु भूतेषु $ लभ्यालभ्येन वर्तयन् & धूतपाप्मा तु तेजस्वी % लघ्वाहारो जितेन्द्रियः ॥ BrP_236.47 ॥ कामक्रोधौ वशे कृत्वा $ निषेवेद् ब्रह्मणः पदम् & मनसश् चेन्द्रियाणां च % कृत्वैकाग्र्यं समाहितः ॥ BrP_236.48 ॥ पूर्वरात्रे परार्धे च $ धारयेन् मन आत्मनः & जन्तोः पञ्चेन्द्रियस्यास्य % यद्य् एकं क्लिन्नम् इन्द्रियम् ॥ BrP_236.49 ॥ ततो ऽस्य स्रवति प्रज्ञा $ गिरेः पादाद् इवोदकम् & मनसः पूर्वम् आदद्यात् % कूर्माणाम् इव मत्स्यहा ॥ BrP_236.50 ॥ ततः श्रोत्रं ततश् चक्षुर् $ जिह्वा घ्राणं च योगवित् & तत एतानि संयम्य % मनसि स्थापयेद् यदि ॥ BrP_236.51 ॥ तथैवापोह्य संकल्पान् $ मनो ह्य् आत्मनि धारयेत् & पञ्चेन्द्रियाणि मनसि % हृदि संस्थापयेद् यदि ॥ BrP_236.52 ॥ यदैतान्य् अवतिष्ठन्ते $ मनःषष्ठानि चात्मनि & प्रसीदन्ति च संस्थायां % तदा ब्रह्म प्रकाशते ॥ BrP_236.53 ॥ विधूम इव दीप्तार्चिर् $ आदित्य इव दीप्तिमान् & वैद्युतो ऽग्निर् इवाकाशे % पश्यन्त्य् आत्मानम् आत्मनि ॥ BrP_236.54 ॥ सर्वं तत्र तु सर्वत्र $ व्यापकत्वाच् च दृश्यते & तं पश्यन्ति महात्मानो % ब्राह्मणा ये मनीषिणः ॥ BrP_236.55 ॥ धृतिमन्तो महाप्राज्ञाः $ सर्वभूतहिते रताः & एवं परिमितं कालम् % आचरन् संशितव्रतः ॥ BrP_236.56 ॥ आसीनो हि रहस्य् एको $ गच्छेद् अक्षरसाम्यताम् & प्रमोहो भ्रम आवर्तो % घ्राणं श्रवणदर्शने ॥ BrP_236.57 ॥ अद्भुतानि रसः स्पर्शः $ शीतोष्णमारुताकृतिः & प्रतिभान् उपसर्गाश् च % प्रतिसंगृह्य योगतः ॥ BrP_236.58 ॥ तांस् तत्त्वविद् अनादृत्य $ साम्येनैव निवर्तयेत् & कुर्यात् परिचयं योगे % त्रैलोक्ये नियतो मुनिः ॥ BrP_236.59 ॥ गिरिशृङ्गे तथा चैत्ये $ वृक्षमूलेषु योजयेत् & संनियम्येन्द्रियग्रामं % कोष्ठे भाण्डमना इव ॥ BrP_236.60 ॥ एकाग्रं चिन्तयेन् नित्यं $ योगान् नोद्विजते मनः & येनोपायेन शक्येत % नियन्तुं चञ्चलं मनः ॥ BrP_236.61 ॥ तत्र युक्तो निषेवेत $ न चैव विचलेत् ततः & शून्यागाराणि चैकाग्रो % निवासार्थम् उपक्रमेत् ॥ BrP_236.62 ॥ नातिव्रजेत् परं वाचा $ कर्मणा मनसापि वा & उपेक्षको यताहारो % लब्धालब्धसमो भवेत् ॥ BrP_236.63 ॥ यश् चैनम् अभिनन्देत $ यश् चैनम् अभिवादयेत् & समस् तयोश् चाप्य् उभयोर् % नाभिध्यायेच् छुभाशुभम् ॥ BrP_236.64 ॥ न प्रहृष्येत लाभेषु $ नालाभेषु च चिन्तयेत् & समः सर्वेषु भूतेषु % सधर्मा मातरिश्वनः ॥ BrP_236.65 ॥ एवं स्वस्थात्मनः साधोः $ सर्वत्र समदर्शिनः & षण् मासान् नित्ययुक्तस्य % शब्दब्रह्माभिवर्तते ॥ BrP_236.66 ॥ वेदनार्तान् परान् दृष्ट्वा $ samalo«ÂÃÓmakäcana÷ & एवं तु निरतो मार्गं % विरमेन् न विमोहितः ॥ BrP_236.67 ॥ अपि वर्णावकृष्टस् तु $ नारी वा धर्मकाङ्क्षिणी & ताव् अप्य् एतेन मार्गेण % गच्छेतां परमां गतिम् ॥ BrP_236.68 ॥ अजं पुराणम् अजरं सनातनं BrP_236.69a यम् इन्द्रियातिगम् अगोचरं द्विजाः BrP_236.69b अवेक्ष्य चेमां परमेष्ठिसाम्यतां BrP_236.69c प्रयान्त्य् अनावृत्तिगतिं मनीषिणः BrP_236.69d {मुनय ऊचुः: } यद्य् एवं वेदवचनं $ कुरु कर्म त्यजेति च & कां दिशं विद्यया यान्ति % कां च गच्छन्ति कर्मणा ॥ BrP_237.1 ॥ एतद् वै श्रोतुम् इच्छामस् $ तद् भवान् प्रब्रवीतु नः & एतद् अन्योन्यवैरूप्यं % वर्तते प्रतिकूलतः ॥ BrP_237.2 ॥ {व्यास उवाच: } शृणुध्वं मुनिशार्दूला $ यत् पृच्छध्वं समासतः & कर्मविद्यामयौ चोभौ % व्याख्यास्यामि क्षराक्षरौ ॥ BrP_237.3 ॥ यां दिशं विद्यया यान्ति $ यां गच्छन्ति च कर्मणा & शृणुध्वं सांप्रतं विप्रा % गहनं ह्य् एतद् उत्तरम् ॥ BrP_237.4 ॥ अस्ति धर्म इति युक्तं $ नास्ति तत्रैव यो वदेत् & यक्षस्य सादृश्यम् इदं % यक्षस्येदं भवेद् अथ ॥ BrP_237.5 ॥ द्वाव् इमाव् अथ पन्थानौ $ यत्र वेदाः प्रतिष्ठिताः & प्रवृत्तिलक्षणो धर्मो % निवृत्तो वा vibhëita÷ ॥ BrP_237.6 // कर्मणा बध्यते जन्तुर् $ विद्यया च विमुच्यते & तस्मात् कर्म न कुर्वन्ति % यतयः पारदर्शिनः ॥ BrP_237.7 ॥ कर्मणा जायते प्रेत्य $ मूर्तिमान् षोडशात्मकः & विद्यया जायते नित्यम् % अव्यक्तं ह्य् अक्षरात्मकम् ॥ BrP_237.8 ॥ कर्म त्व् एके प्रशंसन्ति $ स्वल्पबुद्धिरता नराः & तेन ते देहजालेन % रमयन्त उपासते ॥ BrP_237.9 ॥ ये तु बुद्धिं परां प्राप्ता $ धर्मनैपुण्यदर्शिनः & न ते कर्म प्रशंसन्ति % कूपं नद्यां पिबन्न् इव ॥ BrP_237.10 ॥ कर्मणां फलम् आप्नोति $ सुखदुःखे भवाभवौ & विद्यया तद् अवाप्नोति % यत्र गत्वा न शोचति ॥ BrP_237.11 ॥ न म्रियते यत्र गत्वा $ यत्र गत्वा न जायते & न जीर्यते यत्र गत्वा % यत्र गत्वा न वर्धते ॥ BrP_237.12 ॥ यत्र तद् ब्रह्म परमम् $ अव्यक्तम् अचलं ध्रुवम् & अव्याकृतम् अनायामम् % अमृतं चाधियोगवित् ॥ BrP_237.13 ॥ द्वंद्वैर् न यत्र बाध्यन्ते $ मानसेन च कर्मणा & समाः सर्वत्र मैत्राश् च % सर्वभूतहिते रताः ॥ BrP_237.14 ॥ विद्यामयो ऽन्यः पुरुषो $ द्विजाः कर्ममयो ऽपरः & विप्राश् चन्द्रसमस्पर्शः % सूक्ष्मया कलया स्थितः ॥ BrP_237.15 ॥ तद् एतद् ऋषिणा प्रोक्तं $ विस्तरेणानुगीयते & न वक्तुं शक्यते द्रष्टुं % चक्रतन्तुम् इवाम्बरे ॥ BrP_237.16 ॥ एकादशविकारात्मा $ कलासंभारसंभृतः & मूर्तिमान् इति तं विद्याद् % विप्राः कर्मगुणात्मकम् ॥ BrP_237.17 ॥ देवो यः संश्रितस् तस्मिन् $ बुद्धीन्दुर् इव पुष्करे & क्षेत्रज्ञं तं विजानीयान् % नित्यं योगजितात्मकम् ॥ BrP_237.18 ॥ तमो रजश् च सत्त्वं च $ ज्ञेयं जीवगुणात्मकम् & जीवम् आत्मगुणं विद्याद् % आत्मानं परमात्मनः ॥ BrP_237.19 ॥ सचेतनं जीवगुणं वदन्ति BrP_237.20a स चेष्टते जीवगुणं च सर्वम् BrP_237.20b ततः परं क्षेत्रविदो वदन्ति BrP_237.20c प्रकल्पयन्तो भुवनानि सप्त BrP_237.20d {व्यास उवाच: } प्रकृत्यास् तु विकारा ये $ क्षेत्रज्ञास् ते परिश्रुताः & ते चैनं न प्रजानन्ति % न जानाति स तान् अपि ॥ BrP_237.21 ॥ तैश् चैव कुरुते कार्यं $ मनःषष्ठैर् इहेन्द्रियैः & सुदान्तैर् इव संयन्ता % दृढः परमवाजिभिः ॥ BrP_237.22 ॥ इन्द्रियेभ्यः परा ह्य् अर्था $ अर्थेभ्यः परमं मनः & मनसस् तु परा बुद्धिर् % बुद्धेर् आत्मा महान् परः ॥ BrP_237.23 ॥ महतः परम् अव्यक्तम् $ अव्यक्तात् परतो ऽमृतम् & अमृतान् न परं किंचित् % सा këÂhà परमा गतिः ॥ BrP_237.24 ॥ एवं सर्वेषु भूतेषु $ gƬhÃtmà न प्रकाशते & दृश्यते त्व् अग्र्यया बुद्ध्या % सूक्ष्मया सूक्ष्मदर्शिभिः ॥ BrP_237.25 ॥ अन्तरात्मनि संलीय $ मनःषष्ठानि मेधया & इन्द्रियैर् इन्द्रियार्थांश् च % बहुचित्तम् अचिन्तयन् ॥ BrP_237.26 ॥ ध्याने ऽपि परमं कृत्वा $ विद्यासंपादितं मनः & अनीश्वरः प्रशान्तात्मा % ततो गच्छेत् परं पदम् ॥ BrP_237.27 ॥ इन्द्रियाणां तु सर्वेषां $ वश्यात्मा चलितस्मृतिः & आत्मनः संप्रदानेन % मर्त्यो मृत्युम् उपाश्नुते ॥ BrP_237.28 ॥ विहत्य सर्वसंकल्पान् $ सत्त्वे चित्तं निवेशयेत् & सत्त्वे चित्तं समावेश्य % ततः कालञ्जरो भवेत् ॥ BrP_237.29 ॥ चित्तप्रसादेन यतिर् $ जहातीह शुभाशुभम् & प्रसन्नात्मात्मनि स्थित्वा % सुखम् अत्यन्तम् अश्नुते ॥ BrP_237.30 ॥ लक्षणं तु प्रसादस्य $ यथा स्वप्ने सुखं भवेत् & निर्वाते वा यथा दीपो % दीप्यमानो न कम्पते ॥ BrP_237.31 ॥ एवं पूर्वापरे रात्रे $ युञ्जन्न् आत्मानम् आत्मना & लघ्वाहारो विशुद्धात्मा % पश्यत्य् आत्मानम् आत्मनि ॥ BrP_237.32 ॥ रहस्यं सर्ववेदानाम् $ अनैतिह्यम् अनागमम् & आत्मप्रत्यायकं शास्त्रम् % इदं पुत्रानुशासनम् ॥ BrP_237.33 ॥ धर्माख्यानेषु सर्वेषु $ सत्याख्यानेषु यद् वसु & दशवर्षसहस्राणि % निर्मथ्यामृतम् उद्धृतम् ॥ BrP_237.34 ॥ नवनीतं यथा दध्नः $ këÂhÃd अग्निर् यथैव च & तथैव विदुषां ज्ञानं % मुक्तिहेतोः समुद्धृतम् ॥ BrP_237.35 ॥ स्नातकानाम् इदं शास्त्रं $ वाच्यं पुत्रानुशासनम् & तद् इदं नाप्रशान्ताय % नादान्ताय तपस्विने ॥ BrP_237.36 ॥ नावेदविदुषे वाच्यं $ तथा नानुगताय च & नासूयकायानृजवे % न चानिर्दिष्टकारिणे ॥ BrP_237.37 ॥ न तर्कशास्त्रदग्धाय $ तथैव पिशुनाय च & श्लाघिने श्लाघनीयाय % प्रशान्ताय तपस्विने ॥ BrP_237.38 ॥ इदं प्रियाय पुत्राय $ शिष्यायानुगताय तु & रहस्यधर्मं वक्तव्यं % नान्यस्मै तु कथंचन ॥ BrP_237.39 ॥ यद् अप्य् अस्य महीं दद्याद् $ रत्नपूर्णाम् इमां नरः & इदम् एव ततः श्रेय % इति मन्येत तत्त्ववित् ॥ BrP_237.40 ॥ अतो गुह्यतरार्थं तद् $ अध्यात्मम् अतिमानुषम् & यत् तन् महर्षिभिर् दृष्टं % वेदान्तेषु च गीयते ॥ BrP_237.41 ॥ तद् युष्मभ्यं प्रयच्छामि $ यन् मां पृच्छत सत्तमाः & यन् मे मनसि वर्तेत % यस् तु वो हृदि संशयः \ श्रुतं भवद्भिस् तत् सर्वं # किम् अन्यत् कथयामि वः ॥ BrP_237.42 ॥ {मुनय ऊचुः: } अध्यात्मं विस्तरेणेह $ पुनर् एव वदस्व नः & यद् अध्यात्मं यथा विद्मो % भगवन्न् ऋषिसत्तम ॥ BrP_237.43 ॥ {व्यास उवाच: } अध्यात्मं यद् इदं विप्राः $ पुरुषस्येह पठ्यते & युष्मभ्यं कथयिष्यामि % तस्य व्याख्यावधार्यताम् ॥ BrP_237.44 ॥ भूमिर् आपस् तथा ज्योतिर् $ वायुर् आकाशम् एव च & महाभूतानि यश् चैव % सर्वभूतेषु भूतकृत् ॥ BrP_237.45 ॥ {मुनय ऊचुः: } आकारं तु भवेद् यस्य $ यस्मिन् देहं न पश्यति & आकाशाद्यं शरीरेषु % कथं तद् उपवर्णयेत् \ इन्द्रियाणां गुणाः केचित् # कथं तान् उपलक्षयेत् ॥ BrP_237.46 ॥ {व्यास उवाच: } एतद् वो वर्णयिष्यामि $ यथावद् अनुदर्शनम् & शृणुध्वं तद् इहैकाग्र्या % यथातत्त्वं यथा च तत् ॥ BrP_237.47 ॥ शब्दः श्रोत्रं तथा खानि $ त्रयम् आकाशलक्षणम् & प्राणश् चेष्टा तथा स्पर्श % एते वायुगुणास् त्रयः ॥ BrP_237.48 ॥ रूपं चक्षुर् विपाकश् च $ त्रिधा ज्योतिर् विधीयते & रसो ऽथ रसनं स्वेदो % गुणास् त्व् एते त्रयो ऽम्भसाम् ॥ BrP_237.49 ॥ घ्रेयं घ्राणं शरीरं च $ भूमेर् एते गुणास् त्रयः & एतावान् इन्द्रियग्रामो % व्याख्यातः päcabhautika÷ ॥ BrP_237.50 // वायोः स्पर्शो रसो ऽद्भ्यश् च $ ज्योतिषो रूपम् उच्यते & आकाशप्रभवः शब्दो % गन्धो भूमिगुणः स्मृतः ॥ BrP_237.51 ॥ मनो बुद्धिः स्वभावश् च $ गुणा एते स्वयोनिजाः & ते गुणान् अतिवर्तन्ते % गुणेभ्यः परमा मताः ॥ BrP_237.52 ॥ यथा कूर्म इवाङ्गानि $ प्रसार्य संनियच्छति & एवम् एवेन्द्रियग्रामं % बुद्धिश्रेष्ठो नियच्छति ॥ BrP_237.53 ॥ यद् ऊर्ध्वं पादतलयोर् $ अवार्कोर्ध्वं च पश्यति & एतस्मिन्न् एव कृत्ये सा % वर्तते बुद्धिर् उत्तमा ॥ BrP_237.54 ॥ गुणैस् तु नीयते बुद्धिर् $ बुद्धिर् एवेन्द्रियाण्य् अपि & मनःषष्ठानि सर्वाणि % बुद्ध्या भावात् कुतो गुणाः ॥ BrP_237.55 ॥ इन्द्रियाणि नरैः पञ्च $ षष्ठं तन् मन उच्यते & सप्तमीं बुद्धिम् एवाहुः % क्षेत्रज्ञं विद्धि cëÂamam ॥ BrP_237.56 // चक्षुर् आलोकनायैव $ संशयं कुरुते मनः & बुद्धिर् अध्यवसानाय % साक्षी क्षेत्रज्ञ उच्यते ॥ BrP_237.57 ॥ रजस् तमश् च सत्त्वं च $ त्रय एते स्वयोनिजाः & समाः सर्वेषु भूतेषु % तान् गुणान् उपलक्षयेत् ॥ BrP_237.58 ॥ तत्र यत् प्रीतिसंयुक्तं $ किंचिद् आत्मनि लक्षयेत् & प्रशान्तम् इव संयुक्तं % सत्त्वं तद् उपधारयेत् ॥ BrP_237.59 ॥ यत् तु संतापसंयुक्तं $ काये मनसि वा भवेत् & प्रवृत्तं रज इत्य् एवं % तत्र चाप्य् उपलक्षयेत् ॥ BrP_237.60 ॥ यत् तु संमोहसंयुक्तम् $ अव्यक्तं विषमं भवेत् & अप्रतर्क्यम् अविज्ञेयं % तमस् तद् उपधारयेत् ॥ BrP_237.61 ॥ प्रहर्षः प्रीतिर् आनन्दं $ स्वाम्यं स्वस्थात्मचित्तता & अकस्माद् यदि वा कस्माद् % वदन्ति सात्त्विकान् गुणान् ॥ BrP_237.62 ॥ अभिमानो मृषावादो $ लोभो मोहस् तथाक्षमा & लिङ्गानि रजसस् तानि % वर्तन्ते हेतुतत्त्वतः ॥ BrP_237.63 ॥ तथा मोहः प्रमादश् च $ तन्द्री निद्राप्रबोधिता & कथंचिद् अभिवर्तन्ते % विज्ञेयास् तामसा गुणाः ॥ BrP_237.64 ॥ मनः प्रसृजते भावं $ बुद्धिर् अध्यवसायिनी & हृदयं प्रियम् एवेह % त्रिविधा कर्मचोदना ॥ BrP_237.65 ॥ इन्द्रियेभ्यः परा ह्य् अर्था $ अर्थेभ्यश् च परं मनः & मनसस् तु परा बुद्धिर् % बुद्धेर् आत्मा परः स्मृतः ॥ BrP_237.66 ॥ बुद्धिर् आत्मा मनुष्यस्य $ बुद्धिर् एवात्मनायिका & यदा विकुरुते भावं % तदा भवति सा मनः ॥ BrP_237.67 ॥ इन्द्रियाणां पृथग्भावाद् $ बुद्धिर् विकुरुते ह्य् अनु & शृण्वती भवति श्रोत्रं % स्पृशती स्पर्श उच्यते ॥ BrP_237.68 ॥ पश्यन्ती च भवेद् दृष्टी $ रसन्ती रसना भवेत् & जिघ्रन्ती भवति घ्राणं % बुद्धिर् विकुरुते पृथक् ॥ BrP_237.69 ॥ इन्द्रियाणि तु तान्य् आहुस् $ तेषां वृत्त्या वितिष्ठति & तिष्ठति पुरुषे बुद्धिर् % बुद्धिभावव्यवस्थिता ॥ BrP_237.70 ॥ कदाचिल् लभते प्रीतिं $ कदाचिद् अपि शोचति & न सुखेन च दुःखेन % कदाचिद् इह मुह्यते ॥ BrP_237.71 ॥ स्वयं भावात्मिका भावांस् $ त्रीन् एतान् अतिवर्तते & सरितां सागरो भर्ता % महावेलाम् इवोर्मिमान् ॥ BrP_237.72 ॥ यदा प्रार्थयते किंचित् $ तदा भवति सा मनः & अधिष्ठाने च वै बुद्ध्या % पृथग् एतानि संस्मरेत् ॥ BrP_237.73 ॥ इन्द्रियाणि च मेध्यानि $ विचेतव्यानि कृत्स्नशः & सर्वाण्य् एवानुपूर्वेण % यद् यदा च विधीयते ॥ BrP_237.74 ॥ अविभागमना बुद्धिर् $ भावो मनसि वर्तते & प्रवर्तमानस् तु रजः % सत्त्वम् अप्य् अतिवर्तते ॥ BrP_237.75 ॥ ये वै भावेन वर्तन्ते $ सर्वेष्व् एतेषु ते त्रिषु & अन्व् अर्थान् संप्रवर्तन्ते % रथनेमिम् अरा इव ॥ BrP_237.76 ॥ प्रदीपार्थं मनः कुर्याद् $ इन्द्रियैर् बुद्धिसत्तमैः & निश्चरद्भिर् यथायोगम् % उदासीनैर् यदृच्छया ॥ BrP_237.77 ॥ एवंस्वभावम् एवेदम् $ इति बुद्ध्वा न मुह्यति & अशोचन् संप्रहृष्यंश् च % नित्यं विगतमत्सरः ॥ BrP_237.78 ॥ न ह्य् आत्मा शक्यते द्रष्टुम् $ इन्द्रियैः कामगोचरैः & प्रवर्तमानैर् अनेकैर् % दुर्धरैर् अकृतात्मभिः ॥ BrP_237.79 ॥ तेषां तु मनसा रश्मीन् $ यदा सम्यङ् नियच्छति & तदा प्रकाशते श्यात्मा % दीपदीप्ता यथाकृतिः ॥ BrP_237.80 ॥ सर्वेषाम् एव भूतानां $ तमस्य् उपगते यथा & प्रकाशं भवते सर्वं % तथैवम् उपधार्यताम् ॥ BrP_237.81 ॥ यथा वारिचरः पक्षी $ न लिप्यति जले चरन् & विमुक्तात्मा तथा योगी % गुणदोषैर् न लिप्यते ॥ BrP_237.82 ॥ एवम् एव कृतप्रज्ञो $ न दोषैर् विषयांश् चरन् & असज्जमानः सर्वेषु % न कथंचित् प्रलिप्यते ॥ BrP_237.83 ॥ त्यक्त्वा पूर्वकृतं कर्म $ रतिर् यस्य सदात्मनि & सर्वभूतात्मभूतस्य % गुणसङ्गेन सज्जतः ॥ BrP_237.84 ॥ स्वयम् आत्मा प्रसवति $ गुणेष्व् अपि कदाचन & न गुणा विदुर् आत्मानं % गुणान् वेद स सर्वदा ॥ BrP_237.85 ॥ परिदध्याद् गुणानां स $ द्रष्टा चैव यथातथम् & सत्त्वक्षेत्रज्ञयोर् एवम् % अन्तरं लक्षयेन् नरः ॥ BrP_237.86 ॥ सृजते तु गुणान् एक $ एको न सृजते गुणान् & पृथग्भूतौ प्रकृत्यैतौ % संप्रयुक्तौ च सर्वदा ॥ BrP_237.87 ॥ यथाश्मना हिरण्यस्य $ संप्रयुक्तौ तथैव तौ & मशकोदुम्बरौ वापि % संप्रयुक्तौ यथा सह ॥ BrP_237.88 ॥ इषिका वा यथा मुञ्जे $ पृथक् च सह चैव ह & तथैव सहिताव् एतौ % अन्योन्यस्मिन् प्रतिष्ठितौ ॥ BrP_237.89 ॥ {व्यास उवाच: } सृजते तु गुणान् सत्त्वं $ क्षेत्रज्ञस् त्व् अधितिष्ठति & गुणान् विक्रियतः सर्वान् % उदासीनवद् ईश्वरः ॥ BrP_238.1 ॥ स्वभावयुक्तं तत् सर्वं $ यद् इमान् सृजते गुणान् & ऊर्णनाभिर् यथा सूत्रं % सृजते तद् गुणांस् तथा ॥ BrP_238.2 ॥ प्रवृत्ता न निवर्तन्ते $ प्रवृत्तिर् नोपलभ्यते & एवम् एके व्यवस्यन्ति % निवृत्तिम् इति चापरे ॥ BrP_238.3 ॥ उभयं संप्रधार्यैतद् $ अध्यवस्येद् यथामति & अनेनैव विधानेन % भवेद् वै संशयो महान् ॥ BrP_238.4 ॥ अनादिनिधनो ह्य् आत्मा $ तं बुद्ध्वा विहरेन् नरः & अक्रुध्यन्न् अप्रहृष्यंश् च % नित्यं विगतमत्सरः ॥ BrP_238.5 ॥ इत्य् एवं हृदये सर्वो $ बुद्धिचिन्तामयं दृढम् & अनित्यं सुखम् आसीनम् % अशोच्यं छिन्नसंशयः ॥ BrP_238.6 ॥ तरयेत् प्रच्युतां पृथ्वीं $ यथा पूर्णां नदीं नराः & अवगाह्य च विद्वांसो % विप्रा लोलम् इमं तथा ॥ BrP_238.7 ॥ न तु तप्यति वै विद्वान् $ स्थले चरति तत्त्ववित् & एवं विचिन्त्य चात्मानं % केवलं ज्ञानम् आत्मनः ॥ BrP_238.8 ॥ तां तु बुद्ध्वा नरः सर्गं $ भूतानाम् आगतिं गतिम् & समचेष्टश् च वै सम्यग् % लभते शमम् उत्तमम् ॥ BrP_238.9 ॥ एतद् द्विजन्मसामग्र्यं $ ब्राह्मणस्य विशेषतः & आत्मज्ञानसमस्नेह- % पर्याप्तं तत्परायणम् ॥ BrP_238.10 ॥ तत्त्वं बुद्ध्वा भवेद् बुद्धः $ किम् अन्यद् बुद्धलक्षणम् & विज्ञायैतद् विमुच्यन्ते % कृतकृत्या मनीषिणः ॥ BrP_238.11 ॥ न भवति विदुषां महद् भयं BrP_238.12a यद् अविदुषां सुमहद् भयं परत्र BrP_238.12b नहि गतिर् अधिकास्ति कस्यचिद् BrP_238.12c भवति हि या विदुषः सनातनी BrP_238.12d लोके मातरम् असूयते नरस् BrP_238.13a तत्र देवम् अनिरीक्ष्य शोचते BrP_238.13b तत्र चेत् कुशलो न शोचते BrP_238.13c ये विदुस् तद् उभयं कृताकृतम् BrP_238.13d यत् करोत्य् अनभिसंधिपूर्वकं BrP_238.14a तच् च निन्दयति यत् पुरा कृतम् BrP_238.14b यत् प्रियं तद् उभयं न वाप्रियं BrP_238.14c तस्य तज् जनयतीह कुर्वतः BrP_238.14d {मुनय ऊचुः: } यस्माद् धर्मात् परो धर्मो $ विद्यते नेह कश्चन & यो विशिष्टश् च भूतेभ्यस् % तद् भवान् प्रब्रवीतु नः ॥ BrP_238.15 ॥ {व्यास उवाच: } धर्मं च संप्रवक्ष्यामि $ पुराणम् ऋषिभिः स्तुतम् & विशिष्टं सर्वधर्मेभ्यः % शृणुध्वं मुनिसत्तमाः ॥ BrP_238.16 ॥ इन्द्रियाणि प्रमाथीनि $ बुद्ध्या संयम्य तत्त्वतः & सर्वतः प्रसृतानीह % पिता बालान् इवात्मजान् ॥ BrP_238.17 ॥ मनसश् चेन्द्रियाणां चाप्य् $ ऐकाग्र्यं परमं तपः & विज्ञेयः सर्वधर्मेभ्यः % स धर्मः पर उच्यते ॥ BrP_238.18 ॥ तानि सर्वाणि संधाय $ मनःषष्ठानि मेधया & आत्मतृप्तः स एवासीद् % बहुचिन्त्यम् अचिन्तयन् ॥ BrP_238.19 ॥ गोचरेभ्यो निवृत्तानि $ यदा स्थास्यन्ति वेश्मनि & तदा चैवात्मनात्मानं % परं द्रक्ष्यथ शाश्वतम् ॥ BrP_238.20 ॥ सर्वात्मानं महात्मानं $ विधूमम् इव पावकम् & प्रपश्यन्ति महात्मानं % ब्राह्मणा ये मनीषिणः ॥ BrP_238.21 ॥ यथा पुष्पफलोपेतो $ बहुशाखो महाद्रुमः & आत्मनो नाभिजानीते % क्व मे पुष्पं क्व मे फलम् ॥ BrP_238.22 ॥ एवम् आत्मा न जानीते $ क्व गमिष्ये कुतो ऽन्व् अहम् & अन्यो ह्य् अस्यान्तरात्मास्ति % यः सर्वम् अनुपश्यति ॥ BrP_238.23 ॥ ज्ञानदीपेन दीप्तेन $ पश्यत्य् आत्मानम् आत्मना & दृष्ट्वात्मानं तथा यूयं % विरागा भवत द्विजाः ॥ BrP_238.24 ॥ विमुक्ताः सर्वपापेभ्यो $ मुक्तत्वच इवोरगाः & परां बुद्धिम् अवाप्येहाप्य् % अचिन्ता विगतज्वराः ॥ BrP_238.25 ॥ सर्वतःस्रोतसं घोरां $ नदीं लोकप्रवाहिणीम् & पञ्चेन्द्रियग्राहवतीं % मनःसंकल्परोधसम् ॥ BrP_238.26 ॥ लोभमोहतृणच्छन्नां $ कामक्रोधसरीसृपाम् & सत्यतीर्थानृतक्षोभां % क्रोधपङ्कां सरिद्वराम् ॥ BrP_238.27 ॥ अव्यक्तप्रभवां शीघ्रां $ कामक्रोधसमाकुलाम् & प्रतरध्वं नदीं बुद्ध्या % दुस्तराम् अकृतात्मभिः ॥ BrP_238.28 ॥ संसारसागरगमां $ योनिपातालदुस्तराम् & आत्मजन्मोद्भवां तां तु % जिह्वावर्तदुरासदाम् ॥ BrP_238.29 ॥ यां तरन्ति कृतप्रज्ञा $ धृतिमन्तो मनीषिणः & तां तीर्णः सर्वतो मुक्तो % vidhÆtÃtmÃtmavä शुचिः ॥ BrP_238.30 ॥ उत्तमां बुद्धिम् आस्थाय $ ब्रह्मभूयाय कल्पते & उत्तीर्णः सर्वसंक्लेशान् % प्रसन्नात्मा विकल्मषः ॥ BrP_238.31 ॥ भूयिष्ठानीव भूतानि $ सर्वस्थानान् निरीक्ष्य च & अक्रुध्यन्न् अप्रसीदंश् च % ननृशंसमतिस् तथा ॥ BrP_238.32 ॥ ततो द्रक्ष्यथ सर्वेषां $ भूतानां प्रभवाप्ययम् & एतद् धि सर्वधर्मेभ्यो % विशिष्टं मेनिरे बुधाः ॥ BrP_238.33 ॥ धर्मं धर्मभृतां श्रेष्ठा $ मुनयः सत्यदर्शिनः & आत्मानो व्यापिनो विप्रा % इति पुत्रानुशासनम् ॥ BrP_238.34 ॥ प्रयताय प्रवक्तव्यं $ हितायानुगताय च & आत्मज्ञानम् इदं गुह्यं % सर्वगुह्यतमं महत् ॥ BrP_238.35 ॥ अब्रवं यद् अहं विप्रा $ आत्मसाक्षिकम् अञ्जसा & नैव स्त्री न पुमान् एवं % न चैवेदं नपुंसकम् ॥ BrP_238.36 ॥ अदुःखम् असुखं ब्रह्म $ भूतभव्यभवात्मकम् & नैतज् ज्ञात्वा पुमान् स्त्री वा % पुनर्भवम् अवाप्नुयात् ॥ BrP_238.37 ॥ यथा मतानि सर्वाणि $ तथैतानि यथा तथा & कथितानि मया विप्रा % भवन्ति न भवन्ति च ॥ BrP_238.38 ॥ तत्प्रीतियुक्तेन गुणान्वितेन BrP_238.39a पुत्रेण सत्पुत्रदयान्वितेन BrP_238.39b दृष्ट्वा हितं प्रीतमना यदर्थं BrP_238.39c ब्रूयात् सुतस्येह यद् उक्तम् एतत् BrP_238.39d {मुनय ऊचुः: } मोक्षः पितामहेनोक्त $ उपायान् नानुपायतः & तम् उपायं यथान्यायं % श्रोतुम् इच्छामहे मुने ॥ BrP_238.40 ॥ {व्यास उवाच: } अस्मासु तन् महाप्राज्ञा $ युक्तं निपुणदर्शनम् & यदुपायेन सर्वार्थान् % मृगयध्वं सदानघाः ॥ BrP_238.41 ॥ घटोपकरणे बुद्धिर् $ घटोत्पत्तौ न सा मता & एवं धर्माद्युपायार्थे % नान्यधर्मेषु कारणम् ॥ BrP_238.42 ॥ पूर्वे समुद्रे यः पन्था $ न स गच्छति पश्चिमम् & एकः पन्था हि मोक्षस्य % तच् छृणुध्वं ममानघाः ॥ BrP_238.43 ॥ क्षमया क्रोधम् उच्छिन्द्यात् $ कामं संकल्पवर्जनात् & सत्त्वसंसेवनाद् धीरो % निद्राम् उच्छेत्तुम् अर्हति ॥ BrP_238.44 ॥ अप्रमादाद् भयं रक्षेद् $ रक्षेत् क्षेत्रं च संविदम् & इच्छां द्वेषं च कामं च % धैर्येण विनिवर्तयेत् ॥ BrP_238.45 ॥ निद्रां च प्रतिभां चैव $ ज्ञानाभ्यासेन तत्त्ववित् & उपद्रवांस् तथा योगी % हितजीर्णमिताशनात् ॥ BrP_238.46 ॥ लोभं मोहं च संतोषाद् $ विषयांस् तत्त्वदर्शनात् & अनुक्रोशाद् अधर्मं च % जयेद् धर्मम् उपेक्षया ॥ BrP_238.47 ॥ आयत्या च जयेद् आशां $ सामर्थ्यं सङ्गवर्जनात् & अनित्यत्वेन च स्नेहं % क्षुधां योगेन पण्डितः ॥ BrP_238.48 ॥ कारुण्येनात्मनात्मानं $ तृष्णां च परितोषतः & उत्थानेन जयेत् तन्द्रां % वितर्कं निश्चयाज् जयेत् ॥ BrP_238.49 ॥ मौनेन bahubhëÃæ च $ शौर्येण च भयं जयेत् & यच्छेद् वाङ्मनसी बुद्ध्या % तां यच्छेज् ज्ञानचक्षुषा ॥ BrP_238.50 ॥ ज्ञानम् आत्मा महान् यच्छेत् $ तं यच्छेच् छान्तिर् आत्मनः & तद् एतद् उपशान्तेन % बोद्धव्यं शुचिकर्मणा ॥ BrP_238.51 ॥ योगदोषान् समुच्छिद्य $ पञ्च यान् कवयो विदुः & कामं क्रोधं च लोभं च % भयं स्वप्नं च पञ्चमम् ॥ BrP_238.52 ॥ परित्यज्य निषेवेत $ यथावद् योगसाधनात् & ध्यानम् अध्ययनं दानं % सत्यं ह्रीर् आर्जवं क्षमा ॥ BrP_238.53 ॥ शौचम् आचारतः शुद्धिर् $ इन्द्रियाणां च संयमः & एतैर् विवर्धते तेजः % पाप्मानम् उपहन्ति च ॥ BrP_238.54 ॥ सिध्यन्ति चास्य संकल्पा $ विज्ञानं च प्रवर्तते & धूतपापः स तेजस्वी % लघ्वाहारो जितेन्द्रियः ॥ BrP_238.55 ॥ कामक्रोधौ वशे कृत्वा $ निर्विशेद् ब्रह्मणः पदम् & amƬhatvam असङ्गित्वं % कामक्रोधविवर्जनम् ॥ BrP_238.56 ॥ अदैन्यम् अनुदीर्णत्वम् $ अनुद्वेगो ह्य् अवस्थितिः & एष मार्गो हि मोक्षस्य % प्रसन्नो विमलः शुचिः \ तथा वाक्कायमनसां # नियमाः कामतो ऽव्ययाः ॥ BrP_238.57 ॥ {मुनय ऊचुः: } सांख्यं योगस्य नो विप्र $ विशेषं वक्तुम् अर्हसि & तव धर्मज्ञ सर्वं हि % विदितं मुनिसत्तम ॥ BrP_239.1 ॥ {व्यास उवाच: } सांख्याः सांख्यं प्रशंसन्ति $ योगान् योगविदुत्तमाः & वदन्ति कारणैः श्रेष्ठैः % स्वपक्षोद्भवनाय वै ॥ BrP_239.2 ॥ अनीश्वरः कथं मुच्येद् $ इत्य् एवं मुनिसत्तमाः & वदन्ति कारणैः श्रेष्ठं % योगं सम्यङ् मनीषिणः ॥ BrP_239.3 ॥ वदन्ति कारणं वेदं $ सांख्यं सम्यग् द्विजातयः & विज्ञायेह गतीः सर्वा % विरक्तो विषयेषु यः ॥ BrP_239.4 ॥ ऊर्ध्वं स देहात् सुव्यक्तं $ विमुच्येद् इति नान्यथा & एतद् आहुर् महाप्राज्ञाः % सांख्यं वै मोक्षदर्शनम् ॥ BrP_239.5 ॥ स्वपक्षे कारणं ग्राह्यं $ समर्थं वचनं हितम् & शिष्टानां हि मतं ग्राह्यं % भवद्भिः शिष्टसंमतैः ॥ BrP_239.6 ॥ प्रत्यक्षं हेतवो योगाः $ सांख्याः शास्त्रविनिश्चयाः & उभे चैते मते तत्त्वे % समवेते द्विजोत्तमाः ॥ BrP_239.7 ॥ उभे चैते मते ज्ञाते $ मुनीन्द्राः शिष्टसंमते & अनुष्ठिते यथाशास्त्रं % नयेतां परमां गतिम् ॥ BrP_239.8 ॥ तुल्यं शौचं तयोर् युक्तं $ दया भूतेषु चानघाः & व्रतानां धारणं तुल्यं % दर्शनं त्व् असमं तयोः ॥ BrP_239.9 ॥ {मुनय ऊचुः: } यदि तुल्यं व्रतं शौचं $ दया चात्र महामुने & तुल्यं तद्दर्शनं कस्मात् % तन् नो ब्रूहि द्विजोत्तम ॥ BrP_239.10 ॥ {व्यास उवाच: } रागं मोहं तथा स्नेहं $ कामं क्रोधं च केवलम् & योगास्थिरोदितान् दोषान् % पञ्चैतान् प्राप्नुवन्ति तान् ॥ BrP_239.11 ॥ यथा वानिमिषाः स्थूलं $ जालं छित्त्वा पुनर् जलम् & प्राप्नुवन्ति तथा योगात् % तत् पदं वीतकल्मषाः ॥ BrP_239.12 ॥ तथैव वागुरां छित्त्वा $ बलवन्तो यथा मृगाः & प्राप्नुयुर् विमलं मार्गं % विमुक्ताः सर्वबन्धनैः ॥ BrP_239.13 ॥ लोभजानि तथा विप्रा $ बन्धनानि बलान्वितः & छित्त्वा योगात् परं मार्गं % गच्छन्ति विमलं शुभम् ॥ BrP_239.14 ॥ अचलास् त्व् आविला विप्रा $ वागुरासु तथापरे & विनश्यन्ति न संदेहस् % तद्वद् योगबलाद् ऋते ॥ BrP_239.15 ॥ बलहीनाश् च विप्रेन्द्रा $ यथा जालं गता द्विजाः & बन्धं न गच्छन्त्य् अनघा % योगास् ते तु सुदुर्लभाः ॥ BrP_239.16 ॥ यथा च शकुनाः सूक्ष्मं $ प्राप्य जालम् अरिंदमाः & तत्राशक्ता विपद्यन्ते % मुच्यन्ते तु बलान्विताः ॥ BrP_239.17 ॥ कर्मजैर् बन्धनैर् बद्धास् $ तद्वद् योगपरा द्विजाः & अबला न विमुच्यन्ते % मुच्यन्ते च बलान्विताः ॥ BrP_239.18 ॥ अल्पकश् च यथा विप्रा $ वह्निः शाम्यति दुर्बलः & आक्रान्त इन्धनैः स्थूलैस् % तद्वद् योगबलः स्मृतः ॥ BrP_239.19 ॥ स एव च तदा विप्रा $ वह्निर् जातबलः पुनः & समीरणगतः कृत्स्नां % दहेत् क्षिप्रं महीम् इमाम् ॥ BrP_239.20 ॥ तत्त्वज्ञानबलो योगी $ दीप्ततेजा महाबलः & अन्तकाल इवादित्यः % कृत्स्नं संशोषयेज् जगत् ॥ BrP_239.21 ॥ दुर्बलश् च यथा विप्राः $ स्रोतसा ह्रियते नरः & बलहीनस् तथा योगी % विषयैर् ह्रियते च सः ॥ BrP_239.22 ॥ तद् एव तु यथा स्रोतो $ विष्कम्भयति वारणः & तद्वद् योगबलं लब्ध्वा % न भवेद् विषयैर् हृतः ॥ BrP_239.23 ॥ विशन्ति वा वशाद् वाथ $ योगाद् योगबलान्विताः & प्रजापतीन् मनून् सर्वान् % महाभूतानि चेश्वराः ॥ BrP_239.24 ॥ न यमो नान्तकः क्रुद्धो $ न मृत्युर् भीमविक्रमः & विशन्ते तद् द्विजाः सर्वे % योगस्यामिततेजसः ॥ BrP_239.25 ॥ आत्मनां च सहस्राणि $ बहूनि द्विजसत्तमाः & योगं कुर्याद् बलं प्राप्य % तैश् च सर्वैर् महीं चरेत् ॥ BrP_239.26 ॥ प्राप्नुयाद् विषयान् कश्चित् $ पुनश् चोग्रं तपश् चरेत् & संक्षिप्येच् च पुनर् विप्राः % सूर्यस् तेजोगुणान् इव ॥ BrP_239.27 ॥ बलस्थस्य हि योगस्य $ बलार्थं मुनिसत्तमाः & विमोक्षप्रभवं विष्णुम् % उपपन्नम् असंशयम् ॥ BrP_239.28 ॥ बलानि योगप्रोक्तानि $ मयैतानि द्विजोत्तमाः & निदर्शनार्थं सूक्ष्माणि % वक्ष्यामि च पुनर् द्विजाः ॥ BrP_239.29 ॥ आत्मनश् च समाधाने $ धारणां प्रति वा द्विजाः & निदर्शनानि सूक्ष्माणि % शृणुध्वं मुनिसत्तमाः ॥ BrP_239.30 ॥ अप्रमत्तो यथा धन्वी $ लक्ष्यं हन्ति समाहितः & युक्तः सम्यक् तथा योगी % मोक्षं प्राप्नोत्य् असंशयम् ॥ BrP_239.31 ॥ स्नेहपात्रे यथा पूर्णे $ मन आधाय निश्चलम् & पुरुषो युक्त आरोहेत् % सोपानं युक्तमानसः ॥ BrP_239.32 ॥ मुक्तस् तथायम् आत्मानं $ योगं तद्वत् सुनिश्चलम् & करोत्य् अमलम् आत्मानं % भास्करोपमदर्शने ॥ BrP_239.33 ॥ यथा च नावं विप्रेन्द्राः $ कर्णधारः समाहितः & महार्णवगतां शीघ्रं % नयेद् विप्रांस् तु पत्तनम् ॥ BrP_239.34 ॥ तद्वद् आत्मसमाधानं $ युक्तो योगेन योगवित् & दुर्गमं स्थानम् आप्नोति % हित्वा देहम् इमं द्विजाः ॥ BrP_239.35 ॥ सारथिश् च यथा युक्तः $ सदश्वान् सुसमाहितः & देशम् इष्टं नयत्य् आशु % धन्विनं पुरुषर्षभम् ॥ BrP_239.36 ॥ तथैव च द्विजा योगी $ धारणासु समाहितः & प्राप्नोत्य् आशु परं स्थानं % लक्ष्यमुक्त इवाशुगः ॥ BrP_239.37 ॥ आविश्यात्मनि चात्मानं $ यो ऽवतिष्ठति सो ऽचलः & पाशं हत्वेव मीनानां % पदम् आप्नोति सो ऽजरम् ॥ BrP_239.38 ॥ नाभ्यां शीर्षे च कुक्षौ च $ हृदि वक्षसि पार्श्वयोः & दर्शने श्रवणे वापि % घ्राणे चामितविक्रमः ॥ BrP_239.39 ॥ स्थानेष्व् एतेषु यो योगी $ महाव्रतसमाहितः & आत्मना सूक्ष्मम् आत्मानं % युङ्क्ते सम्यग् द्विजोत्तमाः ॥ BrP_239.40 ॥ सुशीघ्रम् अचलप्रख्यं $ कर्म दग्ध्वा शुभाशुभम् & उत्तमं योगम् आस्थाय % यदीच्छति विमुच्यते ॥ BrP_239.41 ॥ {मुनय ऊचुः: } आहारान् कीदृशान् कृत्वा $ कानि जित्वा च सत्तम & योगी बलम् अवाप्नोति % तद् भवान् वक्तुम् अर्हति ॥ BrP_239.42 ॥ {व्यास उवाच: } कणानां भक्षणे युक्तः $ पिण्याकस्य च भो द्विजाः & स्नेहानां वर्जने युक्तो % योगी बलम् अवाप्नुयात् ॥ BrP_239.43 ॥ भुञ्जानो यावकं रूक्षं $ दीर्घकालं द्विजोत्तमाः & एकाहारी विशुद्धात्मा % योगी बलम् अवाप्नुयात् ॥ BrP_239.44 ॥ पक्षान् मासान् ऋतूंश् चित्रान् $ संचरंश् च गुहास् तथा & अपः पीत्वा पयोमिश्रा % योगी बलम् अवाप्नुयात् ॥ BrP_239.45 ॥ अखण्डम् अपि वा मासं $ सततं मुनिसत्तमाः & उपोष्य सम्यक् शुद्धात्मा % योगी बलम् अवाप्नुयात् ॥ BrP_239.46 ॥ कामं जित्वा तथा क्रोधं $ शीतोष्णं वर्षम् एव च & भयं शोकं तथा स्वापं % पौरुषान् विषयांस् तथा ॥ BrP_239.47 ॥ अरतिं दुर्जयां चैव $ घोरां दृष्ट्वा च भो द्विजाः & स्पर्शं निद्रां तथा तन्द्रां % दुर्जयां मुनिसत्तमाः ॥ BrP_239.48 ॥ दीपयन्ति महात्मानं $ सूक्ष्मम् आत्मानम् आत्मना & वीतरागा महाप्राज्ञा % ध्यानाध्ययनसंपदा ॥ BrP_239.49 ॥ दुर्गस् त्व् एष मतः पन्था $ ब्राह्मणानां विपश्चिताम् & यः कश्चिद् व्रजति क्षिप्रं % क्षेमेण मुनिपुंगवाः ॥ BrP_239.50 ॥ यथा कश्चिद् वनं घोरं $ बहुसर्पसरीसृपम् & श्वभ्रवत् तोयहीनं च % दुर्गमं बहुकण्टकम् ॥ BrP_239.51 ॥ अभक्तम् अटवीप्रायं $ दावदग्धमहीरुहम् & पन्थानं तस्कराकीर्णं % क्षेमेणाभिपतेत् तथा ॥ BrP_239.52 ॥ योगमार्गं समासाद्य $ यः कश्चिद् व्रजते द्विजः & क्षेमेणोपरमेन् मार्गाद् % बहुदोषो ऽपि संमतः ॥ BrP_239.53 ॥ आस्थेयं क्षुरधारासु $ निशितासु द्विजोत्तमाः & धारणा सा तु योगस्य % दुर्गेयम् अकृतात्मभिः ॥ BrP_239.54 ॥ विषमा धारणा विप्रा $ यान्ति वै न शुभां गतिम् & नेतृहीना यथा नावः % पुरुषाणां तु वै द्विजाः ॥ BrP_239.55 ॥ यस् तु तिष्ठति योगाधौ $ धारणासु यथाविधि & मरणं जन्मदुःखित्वं % सुखित्वं स विशिष्यते ॥ BrP_239.56 ॥ नानाशास्त्रेषु नियतं $ नानामुनिनिषेवितम् & परं योगस्य पन्थानं % निश्चितं तं द्विजातिषु ॥ BrP_239.57 ॥ परं हि तद् ब्रह्ममयं मुनीन्द्रा BrP_239.58a ब्रह्माणम् ईशं वरदं च विष्णुम् BrP_239.58b भवं च धर्मं च महानुभावं BrP_239.58c यद् ब्रह्मपुत्रान् सुमहानुभावान् BrP_239.58d तमश् च कष्टं सुमहद् रजश् च BrP_239.59a सत्त्वं च शुद्धं प्रकृतिं परां च BrP_239.59b सिद्धिं च देवीं वरुणस्य पत्नीं BrP_239.59c तेजश् च कृत्स्नं सुमहच् च धैर्यम् BrP_239.59d ताराधिपं खे विमलं सुतारं BrP_239.60a विश्वांश् च देवान् उरगान् पितॄंश् च BrP_239.60b शैलांश् च कृत्स्नान् उदधींश् च वाचलान् BrP_239.60c नदीश् च सर्वाः सनगांश् च नागान् BrP_239.60d साध्यांस् तथा यक्षगणान् दिशश् च BrP_239.61a गन्धर्वसिद्धान् पुरुषान् स्त्रियश् च BrP_239.61b परस्परं प्राप्य महान् महात्मा BrP_239.61c विशेत योगी नचिराद् विमुक्तः BrP_239.61d कथा च या विप्रवराः प्रसक्ता BrP_239.62a दैवे महावीर्यमतौ शुभेयम् BrP_239.62b योगान् स सर्वान् अनुभूय मर्त्या BrP_239.62c नारायणं तं द्रुतम् आप्नुवन्ति BrP_239.62d {मुनय ऊचुः: } सम्यक् क्रियेयं विप्रेन्द्र $ वर्णिता शिष्टसंमता & योगमार्गो यथान्यायं % शिष्यायेह हितैषिणा ॥ BrP_240.1 ॥ सांख्ये त्व् इदानीं धर्मस्य $ विधिं प्रब्रूहि तत्त्वतः & त्रिषु लोकेषु यज् ज्ञानं % सर्वं तद् विदितं हि ते ॥ BrP_240.2 ॥ {व्यास उवाच: } शृणुध्वं मुनयः सर्वम् $ आख्यानं विदितात्मनाम् & विहितं यतिभिर् वृद्धैः % कपिलादिभिर् ईश्वरैः ॥ BrP_240.3 ॥ यस्मिन् सुविभ्रमाः केचिद् $ दृश्यन्ते मुनिसत्तमाः & गुणाश् च यस्मिन् बहवो % दोषहानिश् च केवला ॥ BrP_240.4 ॥ ज्ञानेन परिसंख्याय $ सदोषान् विषयान् द्विजाः & मानुषान् दुर्जयान् कृत्स्नान् % पैशाचान् विषयांस् तथा ॥ BrP_240.5 ॥ विषयान् auragä ज्ञात्वा $ गन्धर्वविषयांस् तथा & पितॄणां vi«ayä ज्ञात्वा % तिर्यक्त्वं चरतां द्विजाः ॥ BrP_240.6 ॥ suparïavi«ayä ज्ञात्वा $ मरुतां विषयांस् तथा & महर्षिविषयांश् चैव % राजर्षिविषयांस् तथा ॥ BrP_240.7 ॥ आसुरान् vi«ayä ज्ञात्वा $ वैश्वदेवांस् तथैव च & devar«ivi«ayä ज्ञात्वा % योगानाम् अपि वै परान् ॥ BrP_240.8 ॥ विषयांश् च प्रमाणस्य $ ब्रह्मणो विषयांस् तथा & आयुषश् च परं कालं % लोकैर् विज्ञाय तत्त्वतः ॥ BrP_240.9 ॥ सुखस्य च परं कालं $ विज्ञाय मुनिसत्तमाः & प्राप्तकाले च यद् दुःखं % पततां विषयैषिणाम् ॥ BrP_240.10 ॥ तिर्यक्त्वे पततां विप्रास् $ तथैव नरकेषु यत् & स्वर्गस्य च guïä ज्ञात्वा % दोषान् सर्वांश् च भो द्विजाः ॥ BrP_240.11 ॥ वेदवादे च ये दोषा $ गुणा ये चापि वैदिकाः & ज्ञानयोगे च ये दोषा % ज्ञानयोगे च ये गुणाः ॥ BrP_240.12 ॥ सांख्यज्ञाने च ये दोषांस् $ तथैव च गुणा द्विजाः & सत्त्वं दशगुणं ज्ञात्वा % रजो नवगुणं तथा ॥ BrP_240.13 ॥ तमश् cëÂaguïaæ ज्ञात्वा $ बुद्धिं सप्तगुणां तथा & षड्गुणं च नभो ज्ञात्वा % तमश् च त्रिगुणं महत् ॥ BrP_240.14 ॥ द्विगुणं च रजो ज्ञात्वा $ सत्त्वं चैकगुणं पुनः & मार्गं विज्ञाय तत्त्वेन % प्रलयप्रेक्षणेन तु ॥ BrP_240.15 ॥ ज्ञानविज्ञानसंपन्नाः $ कारणैर् भावितात्मभिः & प्राप्नुवन्ति शुभं मोक्षं % सूक्ष्मा इव नभः परम् ॥ BrP_240.16 ॥ रूपेण दृष्टिं संयुक्तां $ घ्राणं गन्धगुणेन च & शब्दग्राह्यं तथा श्रोत्रं % जिह्वां रसगुणेन च ॥ BrP_240.17 ॥ त्वचं स्पर्शं तथा शक्यं $ वायुं चैव तदाश्रितम् & मोहं तमसि संयुक्तं % लोभं मोहेषु संश्रितम् ॥ BrP_240.18 ॥ विष्णुं क्रान्ते बले शक्रं $ कोष्ठे सक्तं तथानलम् & अप्सु देवीं समायुक्ताम् % आपस् तेजसि संश्रिताः ॥ BrP_240.19 ॥ तेजो वायौ तु संयुक्तं $ वायुं नभसि चाश्रितम् & नभो महति संयुक्तं % तमो महसि संस्थितम् ॥ BrP_240.20 ॥ रजः सत्त्वं तथा सक्तं $ सत्त्वं सक्तं तथात्मनि & सक्तम् आत्मानम् ईशे च % देवे नारायणे तथा ॥ BrP_240.21 ॥ देवं मोक्षे च संयुक्तं $ ततो मोक्षं च न क्वचित् & ज्ञात्वा सत्त्वगुणं देहं % वृतं षोडशभिर् गुणैः ॥ BrP_240.22 ॥ स्वभावं भावनां चैव $ ज्ञात्वा देहसमाश्रिताम् & मध्यस्थम् इव चात्मानं % पापं यस्मिन् न विद्यते ॥ BrP_240.23 ॥ द्वितीयं कर्म वै ज्ञात्वा $ विप्रेन्द्रा विषयैषिणाम् & इन्द्रियाणीन्द्रियार्थांश् च % सर्वान् आत्मनि संश्रितान् ॥ BrP_240.24 ॥ दुर्लभत्वं च मोक्षस्य $ विज्ञाय श्रुतिपूर्वकम् & प्राणापानौ समानं च % व्यानोदानौ च तत्त्वतः ॥ BrP_240.25 ॥ आद्यं चैवानिलं ज्ञात्वा $ प्रभवं चानिलं पुनः & सप्तधा तांस् तथा शेषान् % सप्तधा विधिवत् पुनः ॥ BrP_240.26 ॥ प्रजापतीन् ऋषींश् चैव $ सर्गांश् च सुबहून् वरान् & सप्तर्षींश् च bahƤ ज्ञात्वा % राजर्षींश् च परंतपान् ॥ BrP_240.27 ॥ सुरर्षीन् मरुतश् चान्यान् $ ब्रह्मर्षीन् सूर्यसंनिभान् & ऐश्वर्याच् च्यावितान् दृष्ट्वा % कालेन महता द्विजाः ॥ BrP_240.28 ॥ महतां भूतसंघानां $ श्रुत्वा नाशं च भो द्विजाः & गतिं वाचां शुभां ज्ञात्वा % अर्चार्हाः पापकर्मणाम् ॥ BrP_240.29 ॥ वैतरण्यां च यद् दुःखं $ पतितानां यमक्षये & योनिषु च विचित्रासु % संचारान् अशुभांस् तथा ॥ BrP_240.30 ॥ जठरे चाशुभे वासं $ शोणितोदकभाजने & श्लेष्ममूत्रपुरीषे च % तीव्रगन्धसमन्विते ॥ BrP_240.31 ॥ शुक्रशोणितसंघाते $ मज्जास्नायुपरिग्रहे & शिराशतसमाकीर्णे % नवद्वारे पुरे ऽथ वै ॥ BrP_240.32 ॥ विज्ञाय हितम् आत्मानं $ योगांश् च विविधान् द्विजाः & तामसानां च जन्तूनां % रमणीयानृतात्मनाम् ॥ BrP_240.33 ॥ सात्त्विकानां च जन्तूनां $ कुत्सितं मुनिसत्तमाः & गर्हितं महताम् अर्थे % सांख्यानां विदितात्मनाम् ॥ BrP_240.34 ॥ उपप्लवांस् तथा ghorä $ शशिनस् तेजसस् तथा & ताराणां पतनं दृष्ट्वा % नक्षत्राणां च पर्ययम् ॥ BrP_240.35 ॥ द्वंद्वानां विप्रयोगं च $ विज्ञाय कृपणं द्विजाः & अन्योन्यभक्षणं दृष्ट्वा % भूतानाम् अपि चाशुभम् ॥ BrP_240.36 ॥ बाल्ये मोहं च विज्ञाय $ पक्षदेहस्य चाशुभम् & रागं मोहं च संप्राप्तं % क्वचित् सत्त्वं समाश्रितम् ॥ BrP_240.37 ॥ सहस्रेषु नरः कश्चिन् $ मोक्षबुद्धिं समाश्रितः & दुर्लभत्वं च मोक्षस्य % विज्ञानं श्रुतिपूर्वकम् ॥ BrP_240.38 ॥ बहुमानम् अलब्धेषु $ लब्धे मध्यस्थतां पुनः & विषयाणां च दौरात्म्यं % विज्ञाय च पुनर् द्विजाः ॥ BrP_240.39 ॥ गतासूनां च सत्त्वानां $ देहान् भित्त्वा तथा शुभान् & वासं कुलेषु जन्तूनां % मरणाय धृतात्मनाम् ॥ BrP_240.40 ॥ सात्त्विकानां च जन्तूनां $ दुःखं विज्ञाय भो द्विजाः & ब्रह्मघ्नानां गतिं ज्ञात्वा % पतितानां सुदारुणाम् ॥ BrP_240.41 ॥ सुरापाने च सक्तानां $ ब्राह्मणानां दुरात्मनाम् & गुरुदारप्रसक्तानां % गतिं विज्ञाय चाशुभाम् ॥ BrP_240.42 ॥ जननीषु च वर्तन्ते $ येन सम्यग् द्विजोत्तमाः & सदेवकेषु लोकेषु % येन वर्तन्ति मानवाः ॥ BrP_240.43 ॥ तेन ज्ञानेन विज्ञाय $ गतिं चाशुभकर्मणाम् & तिर्यग्योनिगतानां च % विज्ञाय च गतीः पृथक् ॥ BrP_240.44 ॥ वेदवादांस् तथा चित्रान् $ ऋतूनां पर्ययांस् तथा & क्षयं संवत्सराणां च % मासानां च क्षयं तथा ॥ BrP_240.45 ॥ पक्षक्षयं तथा दृष्ट्वा $ दिवसानां च संक्षयम् & क्षयं वृद्धिं च चन्द्रस्य % दृष्ट्वा प्रत्यक्षतस् तथा ॥ BrP_240.46 ॥ वृद्धिं दृष्ट्वा समुद्राणां $ क्षयं तेषां तथा पुनः & क्षयं धनानां दृष्ट्वा च % पुनर् वृद्धिं तथैव च ॥ BrP_240.47 ॥ संयोगानां तथा दृष्ट्वा $ युगानां च विशेषतः & देहवैक्लव्यतां चैव % सम्यग् विज्ञाय तत्त्वतः ॥ BrP_240.48 ॥ आत्मदोषांश् च विज्ञाय $ सर्वान् आत्मनि संस्थितान् & स्वदेहाद् उत्थितान् गन्धांस् % तथा विज्ञाय चाशुभान् ॥ BrP_240.49 ॥ {मुनय ऊचुः: } कान् उत्पातभवान् दोषान् $ पश्यसि ब्रह्मवित्तम & एतं नः संशयं कृत्स्नं % वक्तुम् अर्हस्य् अशेषतः ॥ BrP_240.50 ॥ {व्यास उवाच: } पञ्च दोषान् द्विजा देहे $ प्रवदन्ति मनीषिणः & मार्गज्ञाः कापिलाः सांख्याः % शृणुध्वं मुनिसत्तमाः ॥ BrP_240.51 ॥ कामक्रोधौ भयं निद्रा $ पञ्चमः श्वास उच्यते & एते दोषाः शरीरेषु % दृश्यन्ते सर्वदेहिनाम् ॥ BrP_240.52 ॥ छिन्दन्ति क्षमया क्रोधं $ कामं संकल्पवर्जनात् & सत्त्वसंसेवनान् निद्राम् % अप्रमादाद् भयं तथा ॥ BrP_240.53 ॥ छिन्दन्ति पञ्चमं श्वासम् $ अल्पाहारतया द्विजाः & गुणान् गुणशतैर् ज्ञात्वा % दोषान् दोषशतैर् अपि ॥ BrP_240.54 ॥ हेतून् हेतुशतैश् चित्रैश् $ चित्रान् विज्ञाय तत्त्वतः & अपां फेनोपमं लोकं % विष्णोर् मायाशतैः कृतम् ॥ BrP_240.55 ॥ चित्रभित्तिप्रतीकाशं $ नलसारम् अनर्थकम् & तमःसंभ्रमितं दृष्ट्वा % वर्षबुद्बुदसंनिभम् ॥ BrP_240.56 ॥ नाशप्रायं सुखाधानं $ नाशोत्तरमहाभयम् & रजस् तमसि संमग्नं % पङ्के द्विपम् इवावशम् ॥ BrP_240.57 ॥ सांख्या विप्रा महाप्राज्ञास् $ त्यक्त्वा स्नेहं प्रजाकृतम् & ज्ञानज्ञेयेन सांख्येन % व्यापिना महता द्विजाः ॥ BrP_240.58 ॥ राजसान् अशुभान् गन्धांस् $ तामसांश् च तथाविधान् & पुण्यांश् च सात्त्विकान् गन्धान् % स्पर्शजान् देहसंश्रितान् ॥ BrP_240.59 ॥ छित्त्वात्मज्ञानशस्त्रेण $ तपोदण्डेन सत्तमाः & ततो दुःखादिकं घोरं % चिन्ताशोकमहाह्रदम् ॥ BrP_240.60 ॥ व्याधिमृत्युमहाघोरं $ महाभयमहोरगम् & तमःकूर्मं रजोमीनं % प्रज्ञया संतरन्त्य् उत ॥ BrP_240.61 ॥ स्नेहपङ्कं जरादुर्गं $ स्पर्शद्वीपं द्विजोत्तमाः & कर्मागाधं सत्यतीरं % स्थितं व्रतमनीषिणः ॥ BrP_240.62 ॥ हर्षसंघमहावेगं $ नानारससमाकुलम् & नानाप्रीतिमहारत्नं % दुःखज्वरसमीरितम् ॥ BrP_240.63 ॥ शोकतृष्णामहावर्तं $ तीक्ष्णव्याधिमहारुजम् & अस्थिसंघातसंघट्टं % श्लेष्मयोगं द्विजोत्तमाः ॥ BrP_240.64 ॥ दानमुक्ताकरं घोरं $ शोणितोद्गारविद्रुमम् & हसितोत्क्रुष्टनिर्घोषं % नानाज्ञानसुदुष्करम् ॥ BrP_240.65 ॥ रोदनाश्रुमलक्षारं $ सङ्गयोगपरायणम् & प्रलब्ध्वा जन्मलोको यं % पुत्रबान्धवपत्तनम् ॥ BrP_240.66 ॥ अहिंसासत्यमर्यादं $ प्राणयोगमयोर्मिलम् & वृन्दानुगामिनं क्षीरं % सर्वभूतपयोदधिम् ॥ BrP_240.67 ॥ मोक्षदुर्लभविषयं $ vìavÃsukhasÃgaram & तरन्ति यतयः सिद्धा % ज्ञानयोगेन चानघाः ॥ BrP_240.68 ॥ तीर्त्वा च दुस्तरं जन्म $ विशन्ति विमलं नभः & ततस् तान् suk­tŤ ज्ञात्वा % सूर्यो वहति रश्मिभिः ॥ BrP_240.69 ॥ पद्मतन्तुवद् आविश्य $ प्रवहन् विषयान् द्विजाः & तत्र तान् प्रवहो वायुः % प्रतिगृह्णाति चानघाः ॥ BrP_240.70 ॥ वीतरागान् यतीन् सिद्धान् $ वीर्ययुक्तांस् तपोधनान् & सूक्ष्मः शीतः सुगन्धश् च % सुखस्पर्शश् च भो द्विजाः ॥ BrP_240.71 ॥ सप्तानां मरुतां श्रेष्ठो $ लोकान् गच्छति यः शुभान् & स तान् वहति विप्रेन्द्रा % नभसः परमां गतिम् ॥ BrP_240.72 ॥ नभो वहति लोकेशान् $ रजसः परमां गतिम् & रजो वहति विप्रेन्द्राः % सत्त्वस्य परमां गतिम् ॥ BrP_240.73 ॥ सत्त्वं वहति शुद्धात्मा $ परं नारायणं प्रभुम् & प्रभुर् वहति शुद्धात्मा % परमात्मानम् आत्मना ॥ BrP_240.74 ॥ परमात्मानम् आसाद्य $ तद्भूता यतयो ऽमलाः & अमृतत्वाय कल्पन्ते % न निवर्तन्ति च द्विजाः ॥ BrP_240.75 ॥ परमा सा गतिर् विप्रा $ निर्द्वंद्वानां महात्मनाम् & सत्यार्जवरतानां वै % सर्वभूतदयावताम् ॥ BrP_240.76 ॥ {मुनय ऊचुः: } स्थानम् उत्तमम् आसाद्य $ भगवन्तं स्थिरव्रताः & आजन्ममरणं वा ते % रमन्ते तत्र वा न वा ॥ BrP_240.77 ॥ यद् अत्र तथ्यं तत्त्वं नो $ यथावद् वक्तुम् अर्हसि & त्वदृते मानवं नान्यं % प्रष्टुम् अर्हाम सत्तम ॥ BrP_240.78 ॥ मोक्षदोषो महान् एष $ प्राप्य सिद्धिं गतान् ऋषीन् & यदि तत्रैव विज्ञाने % वर्तन्ते यतयः परे ॥ BrP_240.79 ॥ प्रवृत्तिलक्षणं धर्मं $ पश्याम परमं द्विज & मग्नस्य हि परे ज्ञाने % किंतु दुःखान्तरं भवेत् ॥ BrP_240.80 ॥ {व्यास उवाच: } यथान्यायं मुनिश्रेष्ठाः $ प्रश्नः पृष्टश् च संकटः & बुधानाम् अपि संमोहः % प्रश्ने ऽस्मिन् मुनिसत्तमाः ॥ BrP_240.81 ॥ अत्रापि तत्त्वं परमं $ शृणुध्वं वचनं मम & बुद्धिश् च परमा यत्र % कपिलानां महात्मनाम् ॥ BrP_240.82 ॥ इन्द्रियाण्य् अपि बुध्यन्ते $ स्वदेहं देहिनां द्विजाः & करणान्य् आत्मनस् तानि % सूक्ष्मं पश्यन्ति तैस् तु सः ॥ BrP_240.83 ॥ आत्मना विप्रहीणानि $ këÂhaku¬yasamÃni तु & विनश्यन्ति न संदेहो % वेला इव महार्णवे ॥ BrP_240.84 ॥ इन्द्रियैः सह सुप्तस्य $ देहिनो द्विजसत्तमाः & सूक्ष्मश् चरति सर्वत्र % नभसीव समीरणः ॥ BrP_240.85 ॥ स पश्यति यथान्यायं $ स्मृत्वा स्पृशति चानघाः & बुध्यमानो यथापूर्वम् % अखिलेनेह भो द्विजाः ॥ BrP_240.86 ॥ इन्द्रियाणि ह सर्वाणि $ स्वे स्वे स्थाने यथाविधि & अनीशत्वात् प्रलीयन्ते % सर्पा विषहता इव ॥ BrP_240.87 ॥ इन्द्रियाणां तु सर्वेषां $ स्वस्थानेष्व् एव सर्वशः & आक्रम्य गतयः सूक्ष्मा % वरत्य् आत्मा न संशयः ॥ BrP_240.88 ॥ सत्त्वस्य च गुणान् कृत्स्नान् $ रजसश् च गुणान् पुनः & गुणांश् च तमसः सर्वान् % गुणान् बुद्धेश् च सत्तमाः ॥ BrP_240.89 ॥ गुणांश् च मनसश् चापि $ नभसश् च गुणांस् तथा & गुणान् वायोश् च सर्वज्ञाः % स्नेहजांश् च गुणान् पुनः ॥ BrP_240.90 ॥ अपां गुणास् तथा विप्राः $ पार्थिवांश् च गुणान् अपि & सर्वान् एव गुणैर् व्याप्य % क्षेत्रज्ञेषु द्विजोत्तमाः ॥ BrP_240.91 ॥ आत्मा चरति क्षेत्रज्ञः $ कर्मणा च शुभाशुभे & शिष्या इव महात्मानम् % इन्द्रियाणि च तं द्विजाः ॥ BrP_240.92 ॥ प्रकृतिं चाप्य् अतिक्रम्य $ शुद्धं सूक्ष्मं परात् परम् & नारायणं महात्मानं % निर्विकारं परात् परम् ॥ BrP_240.93 ॥ विमुक्तं सर्वपापेभ्यः $ प्रविष्टं च ह्य् अनामयम् & परमात्मानम् अगुणं % निर्वृतं तं च सत्तमाः ॥ BrP_240.94 ॥ श्रेष्ठं तत्र मनो विप्रा $ इन्द्रियाणि च भो द्विजाः & आगच्छन्ति यथाकालं % गुरोः संदेशकारिणः ॥ BrP_240.95 ॥ शक्यं वाल्पेन कालेन $ शान्तिं प्राप्तुं गुणांस् तथा & एवम् उक्तेन विप्रेन्द्राः % सांख्ययोगेन मोक्षिणीम् ॥ BrP_240.96 ॥ सांख्या विप्रा महाप्राज्ञा $ गच्छन्ति परमां गतिम् & ज्ञानेनानेन विप्रेन्द्रास् % तुल्यं ज्ञानं न विद्यते ॥ BrP_240.97 ॥ अत्र वः संशयो मा भूज् $ ज्ञानं सांख्यं परं मतम् & अक्षरं ध्रुवम् एवोक्तं % पूर्वं ब्रह्म सनातनम् ॥ BrP_240.98 ॥ अनादिमध्यनिधनं $ निर्द्वंद्वं कर्तृ शाश्वतम् & कूटस्थं चैव नित्यं च % यद् वदन्ति शमात्मकाः ॥ BrP_240.99 ॥ यतः सर्वाः प्रवर्तन्ते $ सर्गप्रलयविक्रियाः & एवं शंसन्ति शास्त्रेषु % प्रवक्तारो महर्षयः ॥ BrP_240.100 // सर्वे विप्राश् च वेदाश् च $ तथा सामविदो जनाः & ब्रह्मण्यं परमं देवम् % अनन्तं परमाच्युतम् ॥ BrP_240.101 // प्रार्थयन्तश् च तं विप्रा $ वदन्ति गुणबुद्धयः & सम्यग् उक्तास् तथा योगाः % सांख्याश् चामितदर्शनाः ॥ BrP_240.102 // अमूर्तिस् तस्य विप्रेन्द्राः $ सांख्यं मूर्तिर् इति श्रुतिः & अभिज्ञानानि तस्याहुर् % महान्ति मुनिसत्तमाः ॥ BrP_240.103 // द्विविधानि हि भूतानि $ पृथिव्यां द्विजसत्तमाः & अगम्यगम्यसंज्ञानि % गम्यं तत्र विशिष्यते ॥ BrP_240.104 // ज्ञानं महद् वै महतश् च विप्रा BrP_240.105a वेदेषु सांख्येषु तथैव योगे BrP_240.105b यच् चापि दृष्टं विधिवत् पुराणे BrP_240.105c सांख्यागतं तन् निखिलं मुनीन्द्राः BrP_240.105d यच् चेतिहासेषु महत्सु दृष्टं BrP_240.106a यथार्थशास्त्रेषु विशिष्टदृष्टम् BrP_240.106b ज्ञानं च लोके यद् इहास्ति किंचित् BrP_240.106c सांख्यागतं तच् च महामुनीन्द्राः BrP_240.106d समस्तदृष्टं परमं बलं च BrP_240.107a ज्ञानं च मोक्षश् च यथावद् उक्तम् BrP_240.107b तपांसि सूक्ष्माणि च यानि चैव BrP_240.107c सांख्ये यथावद् विहितानि विप्राः BrP_240.107d विपर्ययं तस्य हितं सदैव BrP_240.108a गच्छन्ति सांख्याः सततं सुखेन BrP_240.108b तांश् चापि संधार्य ततः कृतार्थाः BrP_240.108c पतन्ति विप्रायतनेषु भूयः BrP_240.108d हित्वा च देहं प्रविशन्ति मोक्षं BrP_240.109a दिवौकसश् चापि च योगसांख्याः BrP_240.109b अतो ऽधिकं ते ऽभिरता महार्हे BrP_240.109c सांख्ये द्विजा भो इह शिष्टजुष्टे BrP_240.109d तेषां तु तिर्यग्गमनं हि दृष्टं BrP_240.110a नाधो गतिः पापकृतां निवासः BrP_240.110b न वा प्रधाना अपि ते द्विजातयो BrP_240.110c ये ज्ञानम् एतन् मुनयो न सक्ताः BrP_240.110d सांख्यं विशालं परमं पुराणं BrP_240.111a महार्णवं विमलम् उदारकान्तम् BrP_240.111b कृत्स्नं हि सांख्या मुनयो महात्म BrP_240.111c नारायणे धारयताप्रमेयम् BrP_240.111d एतन् मयोक्तं परमं हि तत्त्वं BrP_240.112a नारायणाद् विश्वम् इदं पुराणम् BrP_240.112b स सर्गकाले च करोति सर्गं BrP_240.112c संहारकाले च हरेत भूयः BrP_240.112d {मुनय ऊचुः: } किं तद् अक्षरम् इत्य् उक्तं $ यस्मान् नावर्तते पुनः & किंस्वित् तत् क्षरम् इत्य् उक्तं % यस्माद् आवर्तते पुनः ॥ BrP_241.1 ॥ अक्षराक्षरयोर् व्यक्तिं $ पृच्छामस् त्वां महामुने & उपलब्धुं मुनिश्रेष्ठ % तत्त्वेन मुनिपुंगव ॥ BrP_241.2 ॥ त्वं हि ज्ञानविदां श्रेष्ठः $ प्रोच्यसे वेदपारगैः & ऋषिभिश् च महाभागैर् % यतिभिश् च महात्मभिः ॥ BrP_241.3 ॥ तद् एतच् छ्रोतुम् इच्छामस् $ त्वत्तः सर्वं महामते & न तृप्तिम् अधिगच्छामः % शृण्वन्तो ऽमृतम् उत्तमम् ॥ BrP_241.4 ॥ {व्यास उवाच: } अत्र वो वर्णयिष्यामि $ इतिहासं पुरातनम् & वसिष्ठस्य च संवादं % करालजनकस्य च ॥ BrP_241.5 ॥ वसिष्ठं श्रेष्ठम् आसीनम् $ ऋषीणां भास्करद्युतिम् & पप्रच्छ जनको राजा % ज्ञानं नैःश्रेयसं परम् ॥ BrP_241.6 ॥ परमात्मनि कुशलम् $ अध्यात्मगतिनिश्चयम् & मैत्रावरुणिम् आसीनम् % अभिवाद्य k­täjali÷ ॥ BrP_241.7 // स्वच्छन्दं सुकृतं चैव $ मधुरं चाप्य् अनुल्बणम् & पप्रच्छर्षिवरं राजा % करालजनकः पुरा ॥ BrP_241.8 ॥ {करालजनक उवाच: } भगवञ् श्रोतुम् इच्छामि $ परं ब्रह्म सनातनम् & यस्मिन् न पुनरावृत्तिं % प्राप्नुवन्ति मनीषिणः ॥ BrP_241.9 ॥ यच् च तत् क्षरम् इत्य् उक्तं $ यत्रेदं क्षरते जगत् & यच् चाक्षरम् इति प्रोक्तं % शिवं क्षेमम् अनामयम् ॥ BrP_241.10 ॥ {वसिष्ठ उवाच: } श्रूयतां पृथिवीपाल $ क्षरतीदं यथा जगत् & यत्र क्षरति पूर्वेण % यावत्कालेन चाप्य् अथ ॥ BrP_241.11 ॥ युगं द्वादशसाहस्र्यं $ कल्पं विद्धि चतुर्युगम् & दशकल्पशतावर्तम् % अहस् तद् ब्राह्मम् उच्यते ॥ BrP_241.12 ॥ रात्रिश् चैतावती राजन् $ यस्यान्ते प्रतिबुध्यते & सृजत्य् अनन्तकर्माणि % महान्तं भूतम् अग्रजम् ॥ BrP_241.13 ॥ मूर्तिमन्तम् अमूर्तात्मा $ विश्वं शंभुः स्वयंभुवः & यत्रोत्पत्तिं प्रवक्ष्यामि % मूलतो नृपसत्तम ॥ BrP_241.14 ॥ अणिमा लघिमा प्राप्तिर् $ ईशानं ज्योतिर् अव्ययम् & सर्वतःपाणिपादान्तं % सर्वतोक्षिशिरोमुखम् ॥ BrP_241.15 ॥ सर्वतःश्रुतिमल् लोके $ सर्वम् आवृत्य तिष्ठति & हिरण्यगर्भो भगवान् % एष बुद्धिर् इति स्मृतिः ॥ BrP_241.16 ॥ महान् इति च योगेषु $ विरिञ्चिर् इति चाप्य् अथ & सांख्ये च पठ्यते शास्त्रे % नामभिर् बहुधात्मकः ॥ BrP_241.17 ॥ विचित्ररूपो विश्वात्मा $ एकाक्षर इति स्मृतः & धृतम् एकात्मकं येन % कृत्स्नं त्रैलोक्यम् आत्मना ॥ BrP_241.18 ॥ तथैव बहुरूपत्वाद् $ विश्वरूप इति श्रुतः & एष वै विक्रियापन्नः % सृजत्य् आत्मानम् आत्मना ॥ BrP_241.19 ॥ प्रधानं तस्य संयोगाद् $ उत्पन्नं सुमहत् पुरम् & अहंकारं महातेजाः % प्रजापतिनमस्कृतम् ॥ BrP_241.20 ॥ अव्यक्ताद् व्यक्तिम् आपन्नं $ विद्यासर्गं वदन्ति तम् & महान्तं चाप्य् अहंकारम् % अविद्यासर्ग एव च ॥ BrP_241.21 ॥ अचरश् च चरश् चैव $ समुत्पन्नौ तथैकतः & विद्याविद्येति विख्याते % श्रुतिशास्त्रानुचिन्तकैः ॥ BrP_241.22 ॥ भूतसर्गम् अहंकारात् $ तृतीयं विद्धि पार्थिव & अहंकारेषु नृपते % चतुर्थं विद्धि वैकृतम् ॥ BrP_241.23 ॥ वायुर् ज्योतिर् अथाकाशम् $ आपो ऽथ पृथिवी तथा & शब्दस्पर्शौ च रूपं च % रसो गन्धस् तथैव च ॥ BrP_241.24 ॥ एवं युगपद् उत्पन्नं $ दशवर्गम् असंशयम् & पञ्चमं विद्धि राजेन्द्र % भौतिकं सर्गम् अर्थकृत् ॥ BrP_241.25 ॥ श्रोत्रं त्वक् चक्षुषी जिह्वा $ घ्राणम् एव च पञ्चमम् & वाग् हस्तौ चैव पादौ च % पायुर् मेढ्रं तथैव च ॥ BrP_241.26 ॥ बुद्धीन्द्रियाणि चैतानि $ तथा कर्मेन्द्रियाणि च & संभूतानीह युगपन् % मनसा सह पार्थिव ॥ BrP_241.27 ॥ एषा तत्त्वचतुर्विंशा $ सर्वाकृतिः प्रवर्तते & यां ज्ञात्वा नाभिशोचन्ति % ब्राह्मणास् तत्त्वदर्शिनः ॥ BrP_241.28 ॥ एवम् एतत् समुत्पन्नं $ त्रैलोक्यम् इदम् उत्तमम् & वेदितव्यं नरश्रेष्ठ % सदैव नरकार्णवे ॥ BrP_241.29 ॥ सयक्षभूतगन्धर्वे $ सकिंनरमहोरगे & सचारणपिशाचे वै % सदेवर्षिनिशाचरे ॥ BrP_241.30 ॥ सदंशकीटमशके $ सपूतिकृमिमूषके & शुनि श्वपाके चइणेये % सचाण्डाले सपुल्कसे ॥ BrP_241.31 ॥ हस्त्यश्वखरशार्दूले $ सवृके गवि चैव ह & या च मूर्तिश् च यत् किंचित् % सर्वत्रैतन् निदर्शनम् ॥ BrP_241.32 ॥ जले भुवि तथाकाशे $ नान्यत्रेति विनिश्चयः & स्थानं देहवताम् आसीद् % इत्य् एवम् अनुशुश्रुम ॥ BrP_241.33 ॥ कृत्स्नम् एतावतस् तात $ क्षरते व्यक्तसंज्ञकः & अहन्य् अहनि भूतात्मा % यच् चाक्षर इति स्मृतम् ॥ BrP_241.34 ॥ ततस् तत् क्षरम् इत्य् उक्तं $ क्षरतीदं यथा जगत् & जगन् मोहात्मकं चाहुर् % अव्यक्ताद् व्यक्तसंज्ञकम् ॥ BrP_241.35 ॥ महांश् चैवाक्षरो नित्यम् $ एतत् क्षरविवर्जनम् & कथितं ते महाराज % यस्मान् नावर्तते पुनः ॥ BrP_241.36 ॥ पञ्चविंशतिको ऽमूर्तः $ स नित्यस् तत्त्वसंज्ञकः & सत्त्वसंश्रयणात् तत्त्वं % सत्त्वम् आहुर् मनीषिणः ॥ BrP_241.37 ॥ यद् अमूर्तिः सृजद् व्यक्तं $ तन् मूर्तिम् अधितिष्ठति & चतुर्विंशतिमो व्यक्तो % ह्य् अमूर्तिः पञ्चविंशकः ॥ BrP_241.38 ॥ स एव हृदि सर्वासु $ मूर्तिष्व् आतिष्ठतात्मवान् & चेतयंश् चेतनो नित्यं % सर्वमूर्तिर् अमूर्तिमान् ॥ BrP_241.39 ॥ सर्गप्रलयधर्मेण $ स सर्गप्रलयात्मकः & गोचरे वर्तते नित्यं % निर्गुणो गुणसंज्ञितः ॥ BrP_241.40 ॥ एवम् एष महात्मा च $ सर्गप्रलयकोटिशः & विकुर्वाणः प्रकृतिमान् % नाभिमन्येत बुद्धिमान् ॥ BrP_241.41 ॥ तमःसत्त्वरजोयुक्तस् $ तासु तास्व् इह योनिषु & लीयते प्रतिबुद्धत्वाद् % अबुद्धजनसेवनात् ॥ BrP_241.42 ॥ सहवासनिवासत्वाद् $ बालो ऽहम् इति मन्यते & यो ऽहं न सो ऽहम् इत्य् उक्तो % गुणान् एवानुवर्तते ॥ BrP_241.43 ॥ तमसा तामसान् भावान् $ विविधान् प्रतिपद्यते & रजसा राजसांश् चैव % सात्त्विकान् सत्त्वसंश्रयात् ॥ BrP_241.44 ॥ शुक्ललोहितकृष्णानि $ रूपाण्य् एतानि त्रीणि तु & सर्वाण्य् एतानि रूपाणि % जानीहि प्राकृतानि तु ॥ BrP_241.45 ॥ तामसा निरयं यान्ति $ राजसा मानुषान् अथ & सात्त्विका देवलोकाय % गच्छन्ति सुखभागिनः ॥ BrP_241.46 ॥ निष्केवलेन पापेन $ तिर्यग्योनिम् अवाप्नुयात् & पुण्यपापेषु मानुष्यं % पुण्यमात्रेण देवताः ॥ BrP_241.47 ॥ एवम् अव्यक्तविषयं $ मोक्षम् आहुर् मनीषिणः & पञ्चविंशतिमो यो ऽयं % ज्ञानाद् एव प्रवर्तते ॥ BrP_241.48 ॥ {वसिष्ठ उवाच: } एवम् अप्रतिबुद्धत्वाद् $ अबुद्धम् अनुवर्तते & देहाद् देहसहस्राणि % तथा च न स भिद्यते ॥ BrP_242.1 ॥ तिर्यग्योनिसहस्रेषु $ कदाचिद् देवतास्व् अपि & उत्पद्यति तपोयोगाद् % गुणैः सह गुणक्षयात् ॥ BrP_242.2 ॥ मनुष्यत्वाद् दिवं याति $ देवो मानुष्यम् एति च & मानुष्यान् निरयस्थानम् % आलयं प्रतिपद्यते ॥ BrP_242.3 ॥ कोषकारो यथात्मानं $ कीटः समभिरुन्धति & सूत्रतन्तुगुणैर् नित्यं % तथायम् अगुणो गुणैः ॥ BrP_242.4 ॥ द्वंद्वम् एति च निर्द्वंद्वस् $ तासु तास्व् इह योनिषु & शीर्षरोगे ऽक्षिरोगे च % दन्तशूले गलग्रहे ॥ BrP_242.5 ॥ जलोदरे ऽतिसारे च $ गण्डमालाविचर्चिके & श्वित्रकुष्ठे ऽग्निदग्धे च % सिध्मापस्मारयोर् अपि ॥ BrP_242.6 ॥ यानि चान्यानि द्वंद्वानि $ प्राकृतानि शरीरिणाम् & उत्पद्यन्ते विचित्राणि % तान्य् एवात्माभिमन्यते ॥ BrP_242.7 ॥ अभिमानातिमानानां $ तथैव सुकृतान्य् अपि & एकवासाश् चतुर्वासाः % शायी नित्यम् अधस् तथा ॥ BrP_242.8 ॥ मण्डूकशायी च तथा $ वीरासनगतस् तथा & वीरम् आसनम् आकाशे % तथा शयनम् एव च ॥ BrP_242.9 ॥ इष्टकाप्रस्तरे चैव $ चक्रकप्रस्तरे तथा & भस्मप्रस्तरशायी च % भूमिशय्यानुलेपनः ॥ BrP_242.10 ॥ वीरस्थानाम्बुपाके च $ शयनं फलकेषु च & विविधासु च शय्यासु % फलगृह्यान्वितासु च ॥ BrP_242.11 ॥ उद्याने खललग्ने तु $ क्षौमकृष्णाजिनान्वितः & मणिवालपरीधानो % व्याघ्रचर्मपरिच्छदः ॥ BrP_242.12 ॥ सिंहचर्मपरीधानः $ पट्टवासास् तथैव च & फलकं परिधानश् च % तथा कटकवस्त्रधृक् ॥ BrP_242.13 ॥ कटैकवसनश् चैव $ चीरवासास् तथैव च & वस्त्राणि चान्यानि बहून्य् % अभिमत्य च बुद्धिमान् ॥ BrP_242.14 ॥ भोजनानि विचित्राणि $ रत्नानि विविधानि च & एकरात्रान्तराशित्वम् % एककालिकभोजनम् ॥ BrP_242.15 ॥ caturthëÂamakÃlaæ च $ षष्ठकालिकम् एव च & षड्रात्रभोजनश् चैव % तथा cëÂÃhabhojana÷ // BrP_242.16 // मासोपवासी मूलाशी $ फलाहारस् तथैव च & वायुभक्षश् च पिण्याक- % दधिगोमयभोजनः ॥ BrP_242.17 ॥ गोमूत्रभोजनश् चैव $ काशपुष्पाशनस् तथा & शैवालभोजनश् चैव % तथा चान्येन वर्तयन् ॥ BrP_242.18 ॥ वर्तयञ् शीर्णपर्णैश् च $ प्रकीर्णफलभोजनः & विविधानि च कृच्छ्राणि % सेवते सिद्धिकाङ्क्षया ॥ BrP_242.19 ॥ चान्द्रायणानि विधिवल् $ लिङ्गानि विविधानि च & चातुराश्रम्ययुक्तानि % धर्माधर्माश्रयाण्य् अपि ॥ BrP_242.20 ॥ उपाश्रयान् अप्य् अपरान् $ पाखण्डान् विविधान् अपि & विविक्ताश् च शिलाछायास् % तथा प्रस्रवणानि च ॥ BrP_242.21 ॥ पुलिनानि विविक्तानि $ विविधानि वनानि च & काननेषु विविक्ताश् च % शैलानां महतीर् गुहाः ॥ BrP_242.22 ॥ नियमान् विविधांश् चापि $ विविधानि तपांसि च & यज्ञांश् च विविधाकारान् % विद्याश् च विविधास् तथा ॥ BrP_242.23 ॥ वणिक्पथं द्विजक्षत्र- $ वैश्यशूद्रांस् तथैव च & दानं च विविधाकारं % दीनान्धकृपणादिषु ॥ BrP_242.24 ॥ अभिमन्येत संधातुं $ तथैव विविधान् गुणान् & सत्त्वं रजस् तमश् चैव % धर्मार्थौ काम एव च ॥ BrP_242.25 ॥ प्रकृत्यात्मानम् एवात्मा $ एवं प्रविभजत्य् उत & स्वाहाकारवषट्कारौ % स्वधाकारनमस्क्रिये ॥ BrP_242.26 ॥ यजनाध्ययने दानं $ तथैवाहुः प्रतिग्रहम् & याजनाध्यापने चैव % तथान्यद् अपि किंचन ॥ BrP_242.27 ॥ जन्ममृत्युविधानेन $ तथा विशसनेन च & शुभाशुभभयं सर्वम् % एतद् आहुः सनातनम् ॥ BrP_242.28 ॥ प्रकृतिः कुरुते देवी $ भयं प्रलयम् एव च & दिवसान्ते गुणान् एतान् % अतीत्यैको ऽवतिष्ठते ॥ BrP_242.29 ॥ रश्मिजालम् इवादित्यस् $ तत्कालं संनियच्छति & एवम् एवैष तत् सर्वं % krŬÃrtham अभिमन्यते ॥ BrP_242.30 ॥ आत्मरूपगुणान् एतान् $ विविधान् हृदयप्रियान् & एवम् एतां प्रकुर्वाणः % सर्गप्रलयधर्मिणीम् ॥ BrP_242.31 ॥ क्रियां क्रियापथे रक्तस् $ त्रिगुणस् त्रिगुणाधिपः & क्रियाक्रियापथोपेतस् % तथा तद् इति मन्यते ॥ BrP_242.32 ॥ प्रकृत्या सर्वम् एवेदं $ जगद् अन्धीकृतं विभो & रजसा तमसा चैव % व्याप्तं सर्वम् अनेकधा ॥ BrP_242.33 ॥ एवं द्वंद्वान्य् अतीतानि $ मम वर्तन्ति नित्यशः & मत्त एतानि जायन्ते % प्रलये यान्ति माम् अपि ॥ BrP_242.34 ॥ निस्तर्तव्याण्य् अथैतानि $ सर्वाणीति नराधिप & मन्यते पक्षबुद्धित्वात् % तथैव सुकृतान्य् अपि ॥ BrP_242.35 ॥ भोक्तव्यानि ममैतानि $ देवलोकगतेन वै & इहैव चैनं भोक्ष्यामि % शुभाशुभफलोदयम् ॥ BrP_242.36 ॥ सुखम् एवं तु कर्तव्यं $ सकृत् कृत्वा सुखं मम & यावद् एव तु मे सौख्यं % जात्यां जात्यां भविष्यति ॥ BrP_242.37 ॥ भविष्यति न मे दुःखं $ कृतेनेहाप्य् अनन्तकम् & सुखदुःखं हि मानुष्यं % निरये चापि मज्जनम् ॥ BrP_242.38 ॥ निरयाच् चापि मानुष्यं $ कालेनैष्याम्य् अहं पुनः & मनुष्यत्वाच् च देवत्वं % देवत्वात् पौरुषं पुनः ॥ BrP_242.39 ॥ मनुष्यत्वाच् च निरयं $ पर्यायेणोपगच्छति & एष एवं द्विजातीनाम् % आत्मा वै स गुणैर् वृतः ॥ BrP_242.40 ॥ तेन देवमनुष्येषु $ निरयं चोपपद्यते & ममत्वेनावृतो नित्यं % तत्रैव परिवर्तते ॥ BrP_242.41 ॥ सर्गकोटिसहस्राणि $ मरणान्तासु मूर्तिषु & य एवं कुरुते कर्म % शुभाशुभफलात्मकम् ॥ BrP_242.42 ॥ स एवं फलम् आप्नोति $ त्रिषु लोकेषु मूर्तिमान् & प्रकृतिः कुरुते कर्म % शुभाशुभफलात्मकम् ॥ BrP_242.43 ॥ प्रकृतिश् च तथाप्नोति $ त्रिषु लोकेषु कामगा & तिर्यग्योनिमनुष्यत्वे % देवलोके तथैव च ॥ BrP_242.44 ॥ त्रीणि स्थानानि चैतानि $ जानीयात् प्राकृतानि ह & अलिङ्गप्रकृतित्वाच् च % लिङ्गैर् अप्य् अनुमीयते ॥ BrP_242.45 ॥ तथैव पौरुषं लिङ्गम् $ अनुमानाद् धि मन्यते & स लिङ्गान्तरम् आसाद्य % प्राकृतं लिङ्गम् अव्रणम् ॥ BrP_242.46 ॥ व्रणद्वाराण्य् अधिष्ठाय $ कर्माण्य् आत्मनि मन्यते & श्रोत्रादीनि तु सर्वाणि % पञ्च कर्मेन्द्रियाण्य् अथ ॥ BrP_242.47 ॥ रागादीनि प्रवर्तन्ते $ गुणेष्व् इह गुणैः सह & अहम् एतानि वै कुर्वन् % ममैतानीन्द्रियाणि ह ॥ BrP_242.48 ॥ निरिन्द्रियो हि मन्येत $ व्रणवान् अस्मि निर्व्रणः & अलिङ्गो लिङ्गम् आत्मानम् % अकालं कालम् आत्मनः ॥ BrP_242.49 ॥ असत्त्वं सत्त्वम् आत्मानम् $ अमृतं मृतम् आत्मनः & अमृत्युं मृत्युम् आत्मानम् % अचरं चरम् आत्मनः ॥ BrP_242.50 ॥ अक्षेत्रं क्षेत्रम् आत्मानम् $ असङ्गं सङ्गम् आत्मनः & अतत्त्वं तत्त्वम् आत्मानम् % अभवं भवम् आत्मनः ॥ BrP_242.51 ॥ अक्षरं क्षरम् आत्मानम् $ अबुद्धत्वाद् धि मन्यते & एवम् अप्रतिबुद्धत्वाद् % अबुद्धजनसेवनात् ॥ BrP_242.52 ॥ सर्गकोटिसहस्राणि $ पतनान्तानि गच्छति & जन्मान्तरसहस्राणि % मरणान्तानि गच्छति ॥ BrP_242.53 ॥ तिर्यग्योनिमनुष्यत्वे $ देवलोके तथैव च & चन्द्रमा इव कोशानां % पुनस् तत्र सहस्रशः ॥ BrP_242.54 ॥ नीयते ऽप्रतिबुद्धत्वाद् $ एवम् एव कुबुद्धिमान् & कला पञ्चदशी योनिस् % तद् धाम इति पठ्यते ॥ BrP_242.55 ॥ नित्यम् एव विजानीहि $ सोमं वै षोडशांशकैः & कलया जायते ऽजस्रं % पुनः पुनर् अबुद्धिमान् ॥ BrP_242.56 ॥ धीमांश् चायं न भवति $ नृप एवं हि जायते & षोडशी तु कला सूक्ष्मा % स सोम उपधार्यताम् ॥ BrP_242.57 ॥ न तूपयुज्यते देवैर् $ देवान् अपि युनक्ति सः & ममत्वं क्षपयित्वा तु % जायते नृपसत्तम \ प्रकृतेस् त्रिगुणायास् तु # स एव त्रिगुणो भवेत् ॥ BrP_242.58 ॥ {जनक उवाच: } अक्षरक्षरयोर् एष $ द्वयोः संबन्ध इष्यते & स्त्रीपुंसयोर् वा संबन्धः % स वै पुरुष उच्यते ॥ BrP_243.1 ॥ ऋते तु पुरुषं नेह $ स्त्री गर्भान् धारयत्य् उत & ऋते स्त्रियं न पुरुषो % रूपं निर्वर्तते तथा ॥ BrP_243.2 ॥ अन्योन्यस्याभिसंबन्धाद् $ अन्योन्यगुणसंश्रयात् & रूपं निर्वर्तयेद् एतद् % एवं सर्वासु योनिषु ॥ BrP_243.3 ॥ रत्यर्थम् अतिसंयोगाद् $ अन्योन्यगुणसंश्रयात् & ऋतौ निर्वर्तते रूपं % तद् वक्ष्यामि निदर्शनम् ॥ BrP_243.4 ॥ ये गुणाः पुरुषस्येह $ ये च मातुर् गुणास् तथा & अस्थि स्नायु च मज्जा च % जानीमः पितृतो द्विज ॥ BrP_243.5 ॥ त्वङ्मांसशोणितं चेति $ मातृजान्य् अनुशुश्रुम & एवम् एतद् द्विजश्रेष्ठ % वेदशास्त्रेषु पठ्यते ॥ BrP_243.6 ॥ प्रमाणं यच् च वेदोक्तं $ शास्त्रोक्तं यच् च पठ्यते & वेदशास्त्रप्रमाणं च % प्रमाणं तत् सनातनम् ॥ BrP_243.7 ॥ एवम् एवाभिसंबन्धौ $ नित्यं प्रकृतिपूरुषौ & यच् चापि भगवंस् तस्मान् % मोक्षधर्मो न विद्यते ॥ BrP_243.8 ॥ अथवानन्तरकृतं $ किंचिद् एव निदर्शनम् & तन् ममाचक्ष्व तत्त्वेन % प्रत्यक्षो ह्य् असि सर्वदा ॥ BrP_243.9 ॥ मोक्षकामा वयं चापि $ काङ्क्षामो यद् अनामयम् & अजेयम् अजरं नित्यम् % अतीन्द्रियम् अनीश्वरम् ॥ BrP_243.10 ॥ {वसिष्ठ उवाच: } यद् एतद् उक्तं भवता $ वेदशास्त्रनिदर्शनम् & एवम् एतद् यथा वक्ष्ये % तत्त्वग्राही यथा भवान् ॥ BrP_243.11 ॥ धार्यते हि त्वया ग्रन्थ $ उभयोर् वेदशास्त्रयोः & न च ग्रन्थस्य तत्त्वज्ञो % यथातत्त्वं नरेश्वर ॥ BrP_243.12 ॥ यो हि वेदे च शास्त्रे च $ ग्रन्थधारणतत्परः & न च ग्रन्थार्थतत्त्वज्ञस् % तस्य तद्धारणं वृथा ॥ BrP_243.13 ॥ भारं स वहते तस्य $ ग्रन्थस्यार्थं न वेत्ति यः & यस् तु ग्रन्थार्थतत्त्वज्ञो % नास्य ग्रन्थागमो वृथा ॥ BrP_243.14 ॥ ग्रन्थस्यार्थं स पृष्टस् तु $ मादृशो वक्तुम् अर्हति & यथातत्त्वाभिगमनाद् % अर्थं तस्य स विन्दति ॥ BrP_243.15 ॥ न यः समुत्सुकः कश्चिद् $ ग्रन्थार्थं स्थूलबुद्धिमान् & स कथं मन्दविज्ञानो % ग्रन्थं वक्ष्यति निर्णयात् ॥ BrP_243.16 ॥ अज्ञात्वा ग्रन्थतत्त्वानि $ वादं यः कुरुते नरः & लोभाद् वाप्य् अथवा दम्भात् % स पापी नरकं व्रजेत् ॥ BrP_243.17 ॥ निर्णयं चापि च्छिद्रात्मा $ न तद् वक्ष्यति तत्त्वतः & सो ऽपीहास्यार्थतत्त्वज्ञो % यस्मान् नैवात्मवान् अपि ॥ BrP_243.18 ॥ तस्मात् त्वं शृणु राजेन्द्र $ यथैतद् अनुदृश्यते & यथा तत्त्वेन सांख्येषु % योगेषु च महात्मसु ॥ BrP_243.19 ॥ यद् एव योगाः पश्यन्ति $ सांख्यं तद् अनुगम्यते & एकं सांख्यं च योगं च % यः पश्यति स बुद्धिमान् ॥ BrP_243.20 ॥ त्वङ् मांसं रुधिरं मेदः $ पित्तं मज्जास्थि स्नायु च & एतद् ऐन्द्रियकं तात % यद् भवान् इत्थम् आत्थ माम् ॥ BrP_243.21 ॥ द्रव्याद् द्रव्यस्य निर्वृत्तिर् $ इन्द्रियाद् इन्द्रियं तथा & देहाद् देहम् अवाप्नोति % बीजाद् बीजं तथैव च ॥ BrP_243.22 ॥ निरिन्द्रियस्य बीजस्य $ निर्द्रव्यस्यापि देहिनः & कथं गुणा भविष्यन्ति % निर्गुणत्वान् महात्मनः ॥ BrP_243.23 ॥ गुणा गुणेषु जायन्ते $ तत्रैव विरमन्ति च & एवं गुणाः प्रकृतिजा % जायन्ते न च यान्ति च ॥ BrP_243.24 ॥ त्वङ् मांसं रुधिरं मेदः $ पित्तं मज्जास्थि स्नायु च & अष्टौ तान्य् अथ शुक्रेण % जानीहि प्राकृतेन वै ॥ BrP_243.25 ॥ पुमांश् चैवापुमांश् चैव $ स्त्रीलिङ्गं प्राकृतं स्मृतम् & वायुर् एष पुमांश् चैव % रस इत्य् अभिधीयते ॥ BrP_243.26 ॥ अलिङ्गा प्रकृतिर् लिङ्गैर् $ उपलभ्यति सात्मजैः & यथा पुष्पफलैर् नित्यं % मूर्तं चामूर्तयस् तथा ॥ BrP_243.27 ॥ एवम् अप्य् अनुमानेन $ स लिङ्गम् उपलभ्यते & पञ्चविंशतिकस् तात % लिङ्गेषु नियतात्मकः ॥ BrP_243.28 ॥ अनादिनिधनो ऽनन्तः $ सर्वदर्शनकेवलः & केवलं त्व् अभिमानित्वाद् % गुणेषु गुण उच्यते ॥ BrP_243.29 ॥ गुणा गुणवतः सन्ति $ निर्गुणस्य कुतो गुणाः & तस्माद् एवं विजानन्ति % ये जना गुणदर्शिनः ॥ BrP_243.30 ॥ यदा त्व् एष गुणान् एतान् $ प्राकृतान् अभिमन्यते & तदा स गुणवान् एव % गुणभेदान् प्रपश्यति ॥ BrP_243.31 ॥ यत् तद् बुद्धेः परं प्राहुः $ सांख्ययोगं च सर्वशः & बुध्यमानं महाप्राज्ञाः % प्रबुद्धपरिवर्जनात् ॥ BrP_243.32 ॥ अप्रबुद्धं यथा व्यक्तं $ स्वगुणैः प्राहुर् ईश्वरम् & निर्गुणं चेश्वरं नित्यम् % अधिष्ठातारम् एव च ॥ BrP_243.33 ॥ प्रकृतेश् च गुणानां च $ पञ्चविंशतिकं बुधाः & सांख्ययोगे च कुशला % बुध्यन्ते परमैषिणः ॥ BrP_243.34 ॥ यदा प्रबुद्धम् अव्यक्तम् $ अवस्थातननीरवः & बुध्यमानं न बुध्यन्ते % 'वगच्छन्ति समं तदा ॥ BrP_243.35 ॥ एतन् निदर्शनं सम्यङ् $ न सम्यग् अनुदर्शनम् & बुध्यमानं प्रबुध्यन्ते % द्वाभ्यां पृथग् अरिंदम ॥ BrP_243.36 ॥ परस्परेणैतद् उक्तं $ क्षराक्षरनिदर्शनम् & एकत्वम् अक्षरं प्राहुर् % नानात्वं क्षरम् उच्यते ॥ BrP_243.37 ॥ पञ्चविंशतिनिष्ठो ऽयं $ तदा सम्यक् प्रचक्षते & एकत्वदर्शनं चास्य % नानात्वं चास्य दर्शनम् ॥ BrP_243.38 ॥ तत्त्ववित् तत्त्वयोर् एव $ पृथग् एतन् निदर्शनम् & पञ्चविंशतिभिस् तत्त्वं % तत्त्वम् आहुर् मनीषिणः ॥ BrP_243.39 ॥ निस्तत्त्वं पञ्चविंशस्य $ परम् आहुर् मनीषिणः & वर्ज्यस्य वर्ज्यम् आचारं % तत्त्वं तत्त्वात् सनातनम् ॥ BrP_243.40 ॥ {करालजनक उवाच: } नानात्वैकत्वम् इत्य् उक्तं $ त्वयैतद् द्विजसत्तम & पश्यतस् तद् धि संदिग्धम् % एतयोर् वै निदर्शनम् ॥ BrP_243.41 ॥ तथा बुद्धप्रबुद्धाभ्यां $ बुध्यमानस्य चानघ & स्थूलबुद्ध्या न पश्यामि % तत्त्वम् एतन् न संशयः ॥ BrP_243.42 ॥ अक्षरक्षरयोर् उक्तं $ त्वया यद् अपि कारणम् & तद् अप्य् अस्थिरबुद्धित्वात् % प्रनष्टम् इव मे ऽनघ ॥ BrP_243.43 ॥ तद् एतच् छ्रोतुम् इच्छामि $ नानात्वैकत्वदर्शनम् & द्वंद्वं चैवानिरुद्धं च % बुध्यमानं च तत्त्वतः ॥ BrP_243.44 ॥ विद्याविद्ये च भगवन्न् $ अक्षरं क्षरम् एव च & सांख्ययोगं च कृत्स्नेन % बुद्धाबुद्धिं पृथक् पृथक् ॥ BrP_243.45 ॥ {वसिष्ठ उवाच: } हन्त ते संप्रवक्ष्यामि $ यद् एतद् अनुपृच्छसि & योगकृत्यं महाराज % पृथग् एव शृणुष्व मे ॥ BrP_243.46 ॥ योगकृत्यं तु योगानां $ ध्यानम् एव परं बलम् & तच् चापि द्विविधं ध्यानम् % आहुर् विद्याविदो जनाः ॥ BrP_243.47 ॥ एकाग्रता च मनसः $ प्राणायामस् तथैव च & प्राणायामस् तु सगुणो % निर्गुणो मानसस् तथा ॥ BrP_243.48 ॥ मूत्रोत्सर्गे पुरीषे च $ भोजने च नराधिप & द्विकालं नोपभुञ्जीत % शेषं भुञ्जीत तत्परः ॥ BrP_243.49 ॥ इन्द्रियाणीन्द्रियार्थेभ्यो $ निवर्त्य मनसा मुनिः & दशद्वादशभिर् वापि % चतुर्विंशात् परं यतः ॥ BrP_243.50 ॥ स चोदनाभिर् मतिमान् $ नात्मानं चोदयेद् अथ & तिष्ठन्तम् अजरं तं तु % यत् तद् उक्तं मनीषिभिः ॥ BrP_243.51 ॥ विश्वात्मा सततं ज्ञेय $ इत्य् एवम् अनुशुश्रुम & द्रव्यं ह्य् अहीनमनसो % नान्यथेति विनिश्चयः ॥ BrP_243.52 ॥ विमुक्तः सर्वसङ्गेभ्यो $ लघ्वाहारो जितेन्द्रियः & पूर्वरात्रे परार्धे च % धारयीत मनो हृदि ॥ BrP_243.53 ॥ स्थिरीकृत्येन्द्रियग्रामं $ मनसा मिथिलेश्वर & मनो बुद्ध्या स्थिरं कृत्वा % pëÃïa इव निश्चलः ॥ BrP_243.54 ॥ स्थाणुवच् चाप्य् अकम्प्यः स्याद् $ दारुवच् चापि निश्चलः & बुद्ध्या विधिविधानज्ञस् % ततो युक्तं प्रचक्षते ॥ BrP_243.55 ॥ न शृणोति न चाघ्राति $ न च पश्यति किंचन & न च स्पर्शं विजानाति % न च संकल्पते मनः ॥ BrP_243.56 ॥ न चापि मन्यते किंचिन् $ न च बुध्येत këÂhavat & तदा प्रकृतिम् आपन्नं % युक्तम् आहुर् मनीषिणः ॥ BrP_243.57 ॥ न भाति हि यथा दीपो $ दीप्तिस् तद्वच् च दृश्यते & निलिङ्गश् चाधश् चोर्ध्वं च % तिर्यग्गतिम् अवाप्नुयात् ॥ BrP_243.58 ॥ तदा तदुपपन्नश् च $ यस्मिन् दृष्टे च कथ्यते & हृदयस्थो ऽन्तरात्मेति % ज्ञेयो ज्ञस् तात मद्विधैः ॥ BrP_243.59 ॥ निर्धूम इव सप्तार्चिर् $ आदित्य इव रश्मिवान् & वैद्युतो ऽग्निर् इवाकाशे % पश्यत्य् आत्मानम् आत्मनि ॥ BrP_243.60 ॥ यं पश्यन्ति महात्मानो $ धृतिमन्तो मनीषिणः & ब्राह्मणा ब्रह्मयोनिस्था % ह्य् अयोनिम् अमृतात्मकम् ॥ BrP_243.61 ॥ तद् एवाहुर् अणुभ्यो ऽणु $ तन् महद्भ्यो महत्तरम् & सर्वत्र सर्वभूतेषु % ध्रुवं तिष्ठन् न दृश्यते ॥ BrP_243.62 ॥ बुद्धिद्रव्येण दृश्येन $ मनोदीपेन लोककृत् & महतस् तमसस् तात % पारे तिष्ठन् न तामसः ॥ BrP_243.63 ॥ तमसो दूर इत्य् उक्तस् $ तत्त्वज्ञैर् वेदपारगैः & विमलो विमतश् चैव % निर्लिङ्गो ऽलिङ्गसंज्ञकः ॥ BrP_243.64 ॥ योग एष हि लोकानां $ किम् अन्यद् योगलक्षणम् & एवं पश्यन् प्रपश्येत % आत्मानम् अजरं परम् ॥ BrP_243.65 ॥ योगदर्शनम् एतावद् $ उक्तं ते तत्त्वतो मया & सांख्यज्ञानं प्रवक्ष्यामि % परिसंख्यानिदर्शनम् ॥ BrP_243.66 ॥ अव्यक्तम् आहुः प्रख्यानं $ परां प्रकृतिम् आत्मनः & तस्मान् महत् समुत्पन्नं % द्वितीयं राजसत्तम ॥ BrP_243.67 ॥ अहंकारस् तु महतस् $ तृतीय इति नः श्रुतम् & पञ्चभूतान्य् अहंकाराद् % आहुः सांख्यात्मदर्शिनः ॥ BrP_243.68 ॥ एताः प्रकृतयस् त्व् अष्टौ $ विकाराश् चापि षोडश & पञ्च चैव विशेषाश् च % तथा पञ्चेन्द्रियाणि च ॥ BrP_243.69 ॥ एतावद् एव तत्त्वानां $ सांख्यम् आहुर् मनीषिणः & सांख्ये सांख्यविधानज्ञा % नित्यं सांख्यपथे स्थिताः ॥ BrP_243.70 ॥ यस्माद् यद् अभिजायेत $ तत् तत्रैव प्रलीयते & लीयन्ते प्रतिलोमानि % गृह्यन्ते चान्तरात्मना ॥ BrP_243.71 ॥ आनुलोम्येन जायन्ते $ लीयन्ते प्रतिलोमतः & गुणा गुणेषु सततं % सागरस्योर्मयो यथा ॥ BrP_243.72 ॥ सर्गप्रलय एतावान् $ प्रकृतेर् नृपसत्तम & एकत्वं प्रलये चास्य % बहुत्वं च तथा सृजि ॥ BrP_243.73 ॥ एवम् एव च राजेन्द्र $ विज्ञेयं ज्ञानकोविदैः & अधिष्ठातारम् अव्यक्तम् % अस्याप्य् एतन् निदर्शनम् ॥ BrP_243.74 ॥ एकत्वं च बहुत्वं च $ प्रकृतेर् अनु तत्त्ववान् & एकत्वं प्रलये चास्य % बहुत्वं च प्रवर्तनात् ॥ BrP_243.75 ॥ बहुधात्मा प्रकुर्वीत $ प्रकृतिं प्रसवात्मिकाम् & तच् च क्षेत्रं महान् आत्मा % पञ्चविंशो ऽधितिष्ठति ॥ BrP_243.76 ॥ अधिष्ठातेति राजेन्द्र $ प्रोच्यते यतिसत्तमैः & अधिष्ठानाद् अधिष्ठाता % क्षेत्राणाम् इति नः श्रुतम् ॥ BrP_243.77 ॥ क्षेत्रं जानाति चाव्यक्तं $ क्षेत्रज्ञ इति चोच्यते & अव्यक्तिके पुरे शेते % पुरुषश् चेति कथ्यते ॥ BrP_243.78 ॥ अन्यद् एव च क्षेत्रं स्याद् $ अन्यः क्षेत्रज्ञ उच्यते & क्षेत्रम् अव्यक्त इत्य् उक्तं % ज्ञातारं पञ्चविंशकम् ॥ BrP_243.79 ॥ अन्यद् एव च ज्ञानं स्याद् $ अन्यज् ज्ञेयं तद् उच्यते & ज्ञानम् अव्यक्तम् इत्य् उक्तं % ज्ञेयो वै पञ्चविंशकः ॥ BrP_243.80 ॥ अव्यक्तं क्षेत्रम् इत्य् उक्तं $ तथा सत्त्वं तथेश्वरम् & अनीश्वरम् अतत्त्वं च % तत्त्वं तत् पञ्चविंशकम् ॥ BrP_243.81 ॥ सांख्यदर्शनम् एतावत् $ परिसंख्या न विद्यते & संख्या प्रकुरुते चैव % प्रकृतिं च प्रवक्ष्यते ॥ BrP_243.82 ॥ चत्वारिंशच् चतुर्विंशत् $ प्रतिसंख्याय तत्त्वतः & संख्या सहस्रकृत्या तु % निस्तत्त्वः पञ्चविंशकः ॥ BrP_243.83 ॥ पञ्चविंशत् प्रबुद्धात्मा $ बुध्यमान इति श्रुतः & यदा बुध्यति आत्मानं % तदा भवति केवलः ॥ BrP_243.84 ॥ सम्यग्दर्शनम् एतावद् $ bhëitaæ तव तत्त्वतः & एवम् एतद् विजानन्तः % साम्यतां प्रतियान्त्य् उत ॥ BrP_243.85 ॥ सम्यङ्निदर्शनं नाम $ प्रत्यक्षं प्रकृतेस् तथा & गुणवत्त्वाद् यथैतानि % निर्गुणेभ्यस् तथा भवेत् ॥ BrP_243.86 ॥ न त्व् एवं वर्तमानानाम् $ आवृत्तिर् वर्तते पुनः & विद्यते क्षरभावश् च % न परस्परम् अव्ययम् ॥ BrP_243.87 ॥ पश्यन्त्य् अमतयो ये न $ सम्यक् तेषु च दर्शनम् & ते व्यक्तिं प्रतिपद्यन्ते % पुनः पुनर् अरिंदम ॥ BrP_243.88 ॥ सर्वम् एतद् विजानन्तो $ न सर्वस्य प्रबोधनात् & व्यक्तिभूता भविष्यन्ति % व्यक्तस्यैवानुवर्तनात् ॥ BrP_243.89 ॥ सर्वम् अव्यक्तम् इत्य् उक्तम् $ असर्वः पञ्चविंशकः & य एवम् अभिजानन्ति % न भयं तेषु विद्यते ॥ BrP_243.90 ॥ {वसिष्ठ उवाच: } सांख्यदर्शनम् एतावद् $ उक्तं ते नृपसत्तम & विद्याविद्ये त्व् इदानीं मे % त्वं निबोधानुपूर्वशः ॥ BrP_244.1 ॥ अभेद्यम् आहुर् अव्यक्तं $ सर्गप्रलयधर्मिणः & सर्गप्रलय इत्य् उक्तं % विद्याविद्ये च विंशकः ॥ BrP_244.2 ॥ परस्परस्य विद्या वै $ तन् निबोधानुपूर्वशः & यथोक्तम् ऋषिभिस् तात % सांख्यस्यातिनिदर्शनम् ॥ BrP_244.3 ॥ कर्मेन्द्रियाणां सर्वेषां $ विद्या बुद्धीन्द्रियं स्मृतम् & बुद्धीन्द्रियाणां च तथा % विशेषा इति नः श्रुतम् ॥ BrP_244.4 ॥ विषयाणां मनस् तेषां $ विद्याम् आहुर् मनीषिणः & मनसः पञ्च भूतानि % विद्या इत्य् अभिचक्षते ॥ BrP_244.5 ॥ अहंकारस् तु भूतानां $ पञ्चानां नात्र संशयः & अहंकारस् तथा विद्या % बुद्धिर् विद्या नरेश्वर ॥ BrP_244.6 ॥ बुद्ध्या प्रकृतिर् अव्यक्तं $ तत्त्वानां परमेश्वरः & विद्या ज्ञेया नरश्रेष्ठ % विधिश् च परमः स्मृतः ॥ BrP_244.7 ॥ अव्यक्तम् अपरं प्राहुर् $ विद्या वै पञ्चविंशकः & सर्वस्य सर्वम् इत्य् उक्तं % ज्ञेयज्ञानस्य पारगः ॥ BrP_244.8 ॥ ज्ञानम् अव्यक्तम् इत्य् उक्तं $ ज्ञेयं वै पञ्चविंशकम् & तथैव ज्ञानम् अव्यक्तं % विज्ञाता पञ्चविंशकः ॥ BrP_244.9 ॥ विद्याविद्ये तु तत्त्वेन $ मयोक्ते वै विशेषतः & अक्षरं च क्षरं चैव % यद् उक्तं तन् निबोध मे ॥ BrP_244.10 ॥ उभाव् एतौ क्षराव् उक्तौ $ उभाव् एताव् अनक्षरौ & कारणं तु प्रवक्ष्यामि % यथाज्ञानं तु ज्ञानतः ॥ BrP_244.11 ॥ अनादिनिधनाव् एतौ $ उभाव् एवेश्वरौ मतौ & तत्त्वसंज्ञाव् उभाव् एव % प्रोच्येते ज्ञानचिन्तकैः ॥ BrP_244.12 ॥ सर्गप्रलयधर्मित्वाद् $ अव्यक्तं प्राहुर् अव्ययम् & तद् एतद् गुणसर्गाय % विकुर्वाणं पुनः पुनः ॥ BrP_244.13 ॥ गुणानां महदादीनाम् $ उत्पद्यति परस्परम् & अधिष्ठानं क्षेत्रम् आहुर् % एतद् वै पञ्चविंशकम् ॥ BrP_244.14 ॥ यद् अन्तर्गुणजालं तु $ तद् व्यक्तात्मनि संक्षिपेत् & तद् अहं तद् गुणैस् तैस् तु % पञ्चविंशे विलीयते ॥ BrP_244.15 ॥ गुणा गुणेषु लीयन्ते $ तद् एका प्रकृतिर् भवेत् & क्षेत्रज्ञो ऽपि तदा तावत् % क्षेत्रज्ञः संप्रणीयते ॥ BrP_244.16 ॥ यदाक्षरं प्रकृतिर् यं $ गच्छते गुणसंज्ञिता & निर्गुणत्वं च वै देहे % गुणेषु परिवर्तनात् ॥ BrP_244.17 ॥ एवम् एव च क्षेत्रज्ञः $ क्षेत्रज्ञानपरिक्षयात् & प्रकृत्या निर्गुणस् त्व् एष % इत्य् एवम् अनुशुश्रुम ॥ BrP_244.18 ॥ क्षरो भवत्य् एष यदा $ गुणवती गुणेष्व् अथ & प्रकृतिं त्व् अथ जानाति % निर्गुणत्वं तथात्मनः ॥ BrP_244.19 ॥ तथा विशुद्धो भवति $ प्रकृतेः परिवर्जनात् & अन्यो ऽहम् अन्येयम् इति % यदा बुध्यति बुद्धिमान् ॥ BrP_244.20 ॥ तदैषो ऽव्यथताम् एति $ न च मिश्रत्वम् आव्रजेत् & प्रकृत्या चैष राजेन्द्र % मिश्रो ऽन्यो ऽन्यस्य दृश्यते ॥ BrP_244.21 ॥ यदा तु गुणजालं तत् $ प्राकृतं विजुगुप्सते & पश्यते च परं पश्यंस् % तदा पश्यन् नु संसृजेत् ॥ BrP_244.22 ॥ किं मया कृतम् एतावद् $ यो ऽहं कालनिमज्जनः & यथा मत्स्यो ह्य् अभिज्ञानाद् % anuvartitavä जलम् ॥ BrP_244.23 ॥ अहम् एव हि संमोहाद् $ अन्यम् अन्यं जनाज् जनम् & मत्स्यो यथोदकज्ञानाद् % अनुवर्तितवान् इह ॥ BrP_244.24 ॥ मत्स्यो ऽन्यत्वम् अथाज्ञानाद् $ उदकान् नाभिमन्यते & आत्मानं तद् अवज्ञानाद् % अन्यं चैव न वेद्म्य् अहम् ॥ BrP_244.25 ॥ ममास्तु धिक् कुबुद्धस्य $ यो ऽहं मग्न इमं पुनः & अनुवर्तितवान् मोहाद् % अन्यम् अन्यं जनाज् जनम् ॥ BrP_244.26 ॥ अयम् अनुभवेद् बन्धुर् $ अनेन सह मे क्षयम् & साम्यम् एकत्वतां यातो % यादृशस् तादृशस् त्व् अहम् ॥ BrP_244.27 ॥ तुल्यताम् इह पश्यामि $ सदृशो ऽहम् अनेन वै & अयं हि विमलो व्यक्तम् % अहम् ईदृशकस् तदा ॥ BrP_244.28 ॥ यो ऽहम् अज्ञानसंमोहाद् $ अज्ञया संप्रवृत्तवान् & संसर्गाद् अतिसंसर्गात् % स्थितः कालम् इमं त्व् अहम् ॥ BrP_244.29 ॥ सो ऽहम् एवं वशीभूतः $ कालम् एतं न बुद्धवान् & उत्तमाधममध्यानां % ताम् अहं कथम् आवसे ॥ BrP_244.30 ॥ समानमायया चेह $ सहवासम् अहं कथम् & गच्छाम्य् अबुद्धभावत्वाद् % इहेदानीं स्थिरो भव ॥ BrP_244.31 ॥ सहवासं न यास्यामि $ कालम् एतं विवञ्चनात् & वञ्चितो ह्य् अनया यद् धि % निर्विकारो विकारया ॥ BrP_244.32 ॥ न तत् तदपराद्धं स्याद् $ अपराधो ह्य् अयं मम & यो ऽहम् अत्राभवं सक्तः % पराङ्मुखम् उपस्थितः ॥ BrP_244.33 ॥ ततो ऽस्मिन् बहुरूपो ऽथ $ स्थितो मूर्तिर् अमूर्तिमान् & अमूर्तिश् चाप्य् अमूर्तात्मा % ममत्वेन प्रधर्षितः ॥ BrP_244.34 ॥ प्रकृत्या च तया तेन $ तासु तास्व् इह योनिषु & निर्ममस्य ममत्वेन % विकृतं तासु तासु च ॥ BrP_244.35 ॥ योनिषु वर्तमानेन $ नष्टसंज्ञेन चेतसा & समता न मया काचिद् % अहंकारे कृता मया ॥ BrP_244.36 ॥ आत्मानं बहुधा कृत्वा $ सो ऽयं भूयो युनक्ति माम् & इदानीम् अवबुद्धो ऽस्मि % निर्ममो निरहंकृतः ॥ BrP_244.37 ॥ ममत्वं मनसा नित्यम् $ अहंकारकृतात्मकम् & अपलग्नाम् इमां हित्वा % संश्रयिष्ये निरामयम् ॥ BrP_244.38 ॥ अनेन साम्यं यास्यामि $ नानयाहम् अचेतसा & क्षेमं मम सहानेन % नैवैकम् अनया सह ॥ BrP_244.39 ॥ एवं परमसंबोधात् $ पञ्चविंशो ऽनुबुद्धवान् & अक्षरत्वं निगच्छति % त्यक्त्वा क्षरम् अनामयम् ॥ BrP_244.40 ॥ अव्यक्तं व्यक्तधर्माणं $ सगुणं निर्गुणं तथा & निर्गुणं प्रथमं दृष्ट्वा % तादृग् भवति मैथिल ॥ BrP_244.41 ॥ अक्षरक्षरयोर् एतद् $ उक्तं तव निदर्शनम् & मयेह ज्ञानसंपन्नं % यथा श्रुतिनिदर्शनात् ॥ BrP_244.42 ॥ निःसंदिग्धं च सूक्ष्मं च $ विशुद्धं विमलं तथा & प्रवक्ष्यामि तु ते भूयस् % तन् निबोध यथाश्रुतम् ॥ BrP_244.43 ॥ सांख्ययोगो मया प्रोक्तः $ शास्त्रद्वयनिदर्शनात् & यद् एव सांख्यशास्त्रोक्तं % योगदर्शनम् एव तत् ॥ BrP_244.44 ॥ प्रबोधनपरं ज्ञानं $ सांख्यानाम् अवनीपते & विस्पष्टं प्रोच्यते तत्र % शिष्याणां हितकाम्यया ॥ BrP_244.45 ॥ बृहच् चैवम् इदं शास्त्रम् $ इत्य् आहुर् विदुषो जनाः & अस्मिंश् च शास्त्रे योगानां % पुनर्भवपुरःसरम् ॥ BrP_244.46 ॥ पञ्चविंशात् परं तत्त्वं $ पठ्यते च नराधिप & सांख्यानां तु परं तत्त्वं % यथावद् अनुवर्णितम् ॥ BrP_244.47 ॥ बुद्धम् अप्रतिबुद्धं च $ बुध्यमानं च तत्त्वतः & बुध्यमानं च बुद्धत्वं % प्राहुर् योगनिदर्शनम् ॥ BrP_244.48 ॥ {वसिष्ठ उवाच: } अप्रबुद्धम् अथाव्यक्तम् $ इमं गुणनिधिं सदा & गुणानां धार्यतां तत्त्वं % सृजत्य् आक्षिपते तथा ॥ BrP_245.1 ॥ अजो हि krŬayà भूप $ विक्रियां प्राप्त इत्य् उत & आत्मानं बहुधा कृत्वा % नानेव प्रतिचक्षते ॥ BrP_245.2 ॥ एतद् एवं विकुर्वाणो $ बुध्यमानो न बुध्यते & गुणान् आचरते ह्य् एष % सृजत्य् आक्षिपते तथा ॥ BrP_245.3 ॥ अव्यक्तबोधनाच् चैव $ बुध्यमानं वदन्त्य् अपि & न त्व् एवं बुध्यते ऽव्यक्तं % सगुणं तात निर्गुणम् ॥ BrP_245.4 ॥ कदाचित् त्व् एव खल्व् एतत् $ तद् आहुः प्रतिबुद्धकम् & बुध्यते यदि चाव्यक्तम् % एतद् वै पञ्चविंशकम् ॥ BrP_245.5 ॥ बुध्यमानो भवत्य् एष $ ममात्मक इति श्रुतः & अन्योन्यप्रतिबुद्धेन % वदन्त्य् अव्यक्तम् अच्युतम् ॥ BrP_245.6 ॥ अव्यक्तबोधनाच् चैव $ बुध्यमानं वदन्त्य् उत & पञ्चविंशं महात्मानं % न चासाव् अपि बुध्यते ॥ BrP_245.7 ॥ षड्विंशं विमलं बुद्धम् $ अप्रमेयं सनातनम् & सततं पञ्चविंशं तु % चतुर्विंशं विबुध्यते ॥ BrP_245.8 ॥ दृश्यादृश्ये ह्य् अनुगत- $ तत्स्वभावे महाद्युते & अव्यक्तं चैव तद् ब्रह्म % बुध्यते तात केवलम् ॥ BrP_245.9 ॥ पञ्चविंशं चतुर्विंशम् $ आत्मानम् अनुपश्यति & बुध्यमानो यदात्मानम् % अन्यो ऽहम् इति मन्यते ॥ BrP_245.10 ॥ तदा प्रकृतिमान् एष $ भवत्य् अव्यक्तलोचनः & बुध्यते च परां बुद्धिं % विशुद्धाम् अमलां यथा ॥ BrP_245.11 ॥ षड्विंशं राजशार्दूल $ तदा बुद्धः कृतो व्रजेत् & ततस् त्यजति सो ऽव्यक्तं % सर्गप्रलयधर्मिणम् ॥ BrP_245.12 ॥ निर्गुणां प्रकृतिं वेद $ गुणयुक्ताम् अचेतनाम् & ततः केवलधर्मासौ % भवत्य् अव्यक्तदर्शनात् ॥ BrP_245.13 ॥ केवलेन समागम्य $ विमुक्तात्मानम् आप्नुयात् & एतत् तु तत्त्वम् इत्य् आहुर् % निस्तत्त्वम् अजरामरम् ॥ BrP_245.14 ॥ तत्त्वसंश्रवणाद् एव $ तत्त्वज्ञो जायते नृप & पञ्चविंशतितत्त्वानि % प्रवदन्ति मनीषिणः ॥ BrP_245.15 ॥ न चैव तत्त्ववांस् तात $ संसारेषु निमज्जति & एषाम् उपैति तत्त्वं हि % क्षिप्रं बुध्यस्व लक्षणम् ॥ BrP_245.16 ॥ षड्विंशो ऽयम् इति प्राज्ञो $ गृह्यमाणो ऽजरामरः & केवलेन बलेनैव % समतां यात्य् असंशयम् ॥ BrP_245.17 ॥ षड्विंशेन प्रबुद्धेन $ बुध्यमानो ऽप्य् अबुद्धिमान् & एतन् नानात्वम् इत्य् उक्तं % सांख्यश्रुतिनिदर्शनात् ॥ BrP_245.18 ॥ चेतनेन समेतस्य $ पञ्चविंशतिकस्य ह & एकत्वं वै भवेत् तस्य % यदा बुद्ध्यानुबुध्यते ॥ BrP_245.19 ॥ बुध्यमानेन बुद्धेन $ समतां याति मैथिल & सङ्गधर्मा भवत्य् एष % निःसङ्गात्मा नराधिप ॥ BrP_245.20 ॥ निःसङ्गात्मानम् आसाद्य $ षड्विंशं कर्मजं विदुः & विभुस् त्यजति चाव्यक्तं % यदा त्व् एतद् विबुध्यते ॥ BrP_245.21 ॥ चतुर्विंशम् अगाधं च $ षड्विंशस्य प्रबोधनात् & एष ह्य् अप्रतिबुद्धश् च % बुध्यमानस् तु ते ऽनघ ॥ BrP_245.22 ॥ उक्तो बुद्धश् च तत्त्वेन $ यथाश्रुतिनिदर्शनात् & मशकोदुम्बरे यद्वद् % अन्यत्वं तद्वद् एतयोः ॥ BrP_245.23 ॥ मत्स्योदके यथा तद्वद् $ अन्यत्वम् उपलभ्यते & एवम् एव च गन्तव्यं % नानात्वैकत्वम् एतयोः ॥ BrP_245.24 ॥ एतावन् मोक्ष इत्य् उक्तो $ ज्ञानविज्ञानसंज्ञितः & पञ्चविंशतिकस्याशु % यो ऽयं देहे प्रवर्तते ॥ BrP_245.25 ॥ एष मोक्षयितव्यैति $ प्राहुर् अव्यक्तगोचरात् & सो ऽयम् एवं विमुच्येत % नान्यथेति विनिश्चयः ॥ BrP_245.26 ॥ परश् च परधर्मा च $ भवत्य् एव समेत्य वै & विशुद्धधर्मा शुद्धेन % नाशुद्धेन च बुद्धिमान् ॥ BrP_245.27 ॥ विमुक्तधर्मा बुद्धेन $ समेत्य पुरुषर्षभ & वियोगधर्मिणा चैव % विमुक्तात्मा भवत्य् अथ ॥ BrP_245.28 ॥ विमोक्षिणा विमोक्षश् च $ समेत्येह तथा भवेत् & शुचिकर्मा शुचिश् चैव % भवत्य् अमितबुद्धिमान् ॥ BrP_245.29 ॥ विमलात्मा च भवति $ समेत्य विमलात्मना & केवलात्मा तथा चैव % केवलेन समेत्य वै \ स्वतन्त्रश् च स्वतन्त्रेण # स्वतन्त्रत्वम् अवाप्यते ॥ BrP_245.30 ॥ एतावद् एतत् कथितं मया ते BrP_245.31a तथ्यं महाराज यथार्थतत्त्वम् BrP_245.31b अमत्सरस् त्वं प्रतिगृह्य बुद्ध्या BrP_245.31c सनातनं ब्रह्म विशुद्धम् आद्यम् BrP_245.31d तद् वेदनिष्ठस्य जनस्य राजन् BrP_245.32a प्रदेयम् एतत् परमं त्वया भवेत् BrP_245.32b विधित्समानाय निबोधकारकं BrP_245.32c प्रबोधहेतोः प्रणतस्य शासनम् BrP_245.32d न देयम् एतच् च यथानृतात्मने BrP_245.33a शठाय क्लीबाय न जिह्मबुद्धये BrP_245.33b न पण्डितज्ञानपरोपतापिने BrP_245.33c देयं तथा शिष्यविबोधनाय BrP_245.33d श्रद्धान्वितायाथ गुणान्विताय BrP_245.34a परापवादाद् विरताय नित्यम् BrP_245.34b विशुद्धयोगाय बुधाय चैव BrP_245.34c कृपावते ऽथ क्षमिणे हिताय BrP_245.34d विविक्तशीलाय विधिप्रियाय BrP_245.35a विवादहीनाय बहुश्रुताय BrP_245.35b विनीतवेशाय नहइतुकात्मने BrP_245.35c सदैव गुह्यं त्व् इदम् एव देयम् BrP_245.35d एतैर् गुणैर् हीनतमे न देयम् BrP_245.36a एतत् परं ब्रह्म विशुद्धम् आहुः BrP_245.36b न श्रेयसे योक्ष्यति तादृशे कृतं BrP_245.36c धर्मप्रवक्तारम् अपात्रदानात् BrP_245.36d पृथ्वीम् इमां वा यदि रत्नपूर्णां BrP_245.37a दद्याद् अदेयं त्व् इदम् अव्रताय BrP_245.37b जितेन्द्रियाय प्रयताय देयं BrP_245.37c देयं परं तत्त्वविदे नरेन्द्र BrP_245.37d कराल मा ते भयम् अस्ति किंचिद् BrP_245.38a एतच् छ्रुतं ब्रह्म परं त्वयाद्य BrP_245.38b यथावद् उक्तं परमं पवित्रं BrP_245.38c विशोकम् अत्यन्तम् अनादिमध्यम् BrP_245.38d अगाधम् एतद् अजरामरं च BrP_245.39a निरामयं वीतभयं शिवं च BrP_245.39b समीक्ष्य मोहं परवादसंज्ञम् BrP_245.39c एतस्य तत्त्वार्थम् इमं विदित्वा BrP_245.39d अवाप्तम् एतद् धि पुरा सनातनाद् BrP_245.40a धिरण्यगर्भाद् धि ततो नराधिप BrP_245.40b प्रसाद्य यत्नेन तम् उग्रतेजसं BrP_245.40c सनातनं ब्रह्म यथा त्वयैतत् BrP_245.40d पृष्टस् त्वया चास्मि यथा नरेन्द्र BrP_245.41a तथा मयेदं त्वयि नोक्तम् अन्यत् BrP_245.41b यथावाप्तं ब्रह्मणो मे नरेन्द्र BrP_245.41c महाज्ञानं मोक्षविदां परायणम् BrP_245.41d {व्यास उवाच: } एतद् उक्तं परं ब्रह्म $ यस्मान् नावर्तते पुनः & पञ्चविंशं मुनिश्रेष्ठा % वसिष्ठेन यथा पुरा ॥ BrP_245.42 ॥ पुनरावृत्तिम् आप्नोति $ परमं ज्ञानम् अव्ययम् & नाति बुध्यति तत्त्वेन % बुध्यमानो ऽजरामरम् ॥ BrP_245.43 ॥ एतन् निःश्रेयसकरं $ ज्ञानं भोः परमं मया & कथितं तत्त्वतो विप्राः % श्रुत्वा देवर्षितो द्विजाः ॥ BrP_245.44 ॥ हिरण्यगर्भाद् ऋषिणा $ वसिष्ठेन समाहृतम् & वसिष्ठाद् ऋषिशार्दूलो % नारदो ऽवाप्तवान् इदम् ॥ BrP_245.45 ॥ नारदाद् विदितं मह्यम् $ एतद् उक्तं सनातनम् & मा शुचध्वं मुनिश्रेष्ठाः % श्रुत्वैतत् परमं पदम् ॥ BrP_245.46 ॥ येन क्षराक्षरे भिन्ने $ न भयं तस्य विद्यते & विद्यते तु भयं यस्य % यो नैनं वेत्ति तत्त्वतः ॥ BrP_245.47 ॥ अविज्ञानाच् च mƬhÃtmà $ पुनः पुनर् उपद्रवान् & प्रेत्य जातिसहस्राणि % मरणान्तान्य् उपाश्नुते ॥ BrP_245.48 ॥ देवलोकं तथा तिर्यङ् $ मानुष्यम् अपि चाश्नुते & यदि वा मुच्यते वापि % तस्माद् अज्ञानसागरात् ॥ BrP_245.49 ॥ अज्ञानसागरे घोरे $ ह्य् अव्यक्तागाध उच्यते & अहन्य् अहनि मज्जन्ति % यत्र भूतानि भो द्विजाः ॥ BrP_245.50 ॥ तस्माद् अगाधाद् अव्यक्ताद् $ उपक्षीणात् सनातनात् & तस्माद् यूयं विरजस्का % वितमस्काश् च भो द्विजाः ॥ BrP_245.51 ॥ एवं मया मुनिश्रेष्ठाः $ सारात् सारतरं परम् & कथितं परमं मोक्षं % यं ज्ञात्वा न निवर्तते ॥ BrP_245.52 ॥ न नास्तिकाय दातव्यं $ नाभक्ताय कदाचन & न दुष्टमतये विप्रा % न श्रद्धाविमुखाय च ॥ BrP_245.53 ॥ {लोमहर्षण उवाच: } एवं पुरा मुनीन् व्यासः $ पुराणं श्लक्ष्णया गिरा & daÓëÂado«arahitair % वाक्यैः सारतरैर् द्विजाः ॥ BrP_246.1 ॥ पूर्णम् अस्तमलैः शुद्धैर् $ नानाशास्त्रसमुच्चयैः & जातिशुद्धसमायुक्तं % साधुशब्दोपशोभितम् ॥ BrP_246.2 ॥ पूर्वपक्षोक्तिसिद्धान्त- $ परिनिष्ठासमन्वितम् & श्रावयित्वा यथान्यायं % विरराम महामतिः ॥ BrP_246.3 ॥ ते ऽपि श्रुत्वा मुनिश्रेष्ठाः $ पुराणं वेदसंमितम् & आद्यं ब्राह्माभिधानं च % sarvavächÃphalapradam // BrP_246.4 // हृष्टा बभूवुः सुप्रीता $ विस्मिताश् च पुनः पुनः & प्रशशंसुस् तदा व्यासं % कृष्णद्वैपायनं मुनिम् ॥ BrP_246.5 ॥ {मुनय ऊचुः: } अहो त्वया मुनिश्रेष्ठ $ पुराणं श्रुतिसंमितम् & सर्वाभिप्रेतफलदं % सर्वपापहरं परम् ॥ BrP_246.6 ॥ प्रोक्तं श्रुतं तथास्माभिर् $ विचित्रपदम् अक्षरम् & न ते ऽस्त्य् अविदितं किंचित् % त्रिषु लोकेषु वै प्रभो ॥ BrP_246.7 ॥ सर्वज्ञस् त्वं महाभाग $ देवेष्व् इव बृहस्पतिः & नमस्यामो महाप्राज्ञं % ब्रह्मिष्ठं त्वां महामुनिम् ॥ BrP_246.8 ॥ येन त्वया तु वेदार्था $ भारते प्रकटीकृताः & कः शक्नोति गुणान् वक्तुं % तव सर्वान् महामुने ॥ BrP_246.9 ॥ अधीत्य चतुरो वेदान् $ साङ्गान् व्याकरणानि च & कृतवान् भारतं शास्त्रं % तस्मै ज्ञानात्मने नमः ॥ BrP_246.10 ॥ नमो ऽस्तु ते व्यास विशालबुद्धे BrP_246.11a फुल्लारविन्दायतपत्त्रनेत्र BrP_246.11b येन त्वया भारततैलपूर्णः BrP_246.11c प्रज्वालितो ज्ञानमयः प्रदीपः BrP_246.11d अज्ञानतिमिरान्धानां $ भ्रामितानां कुदृष्टिभिः & j¤ÃnäjanaÓalÃkena % त्वया चोन्मीलिता दृशः ॥ BrP_246.12 ॥ एवम् उक्त्वा समभ्यर्च्य $ व्यासं ते चैव पूजिताः & जग्मुर् यथागतं सर्वे % कृतकृत्याः स्वम् आश्रमम् ॥ BrP_246.13 ॥ तथा मया मुनिश्रेष्ठा $ कथितं हि सनातनम् & पुराणं सुमहापुण्यं % सर्वपापप्रणाशनम् ॥ BrP_246.14 ॥ यथा भवद्भिः पृष्टो ऽहं $ संप्रश्नं द्विजसत्तमाः & व्यासप्रसादात् तत् सर्वं % मया संपरिकीर्तितम् ॥ BrP_246.15 ॥ इदं गृहस्थैः श्रोतव्यं $ यतिभिर् ब्रह्मचारिभिः & धनसौख्यप्रदं नॄणां % पवित्रं पापनाशनम् ॥ BrP_246.16 ॥ तथा ब्रह्मपरैर् विप्रैर् $ ब्राह्मणाद्यैः सुसंयतैः & श्रोतव्यं सुप्रयत्नेन % सम्यक् श्रेयोभिकाङ्क्षिभिः ॥ BrP_246.17 ॥ प्राप्नोति ब्राह्मणो विद्यां $ क्षत्रियो विजयं रणे & वैश्यस् तु धनम् अक्षय्यं % शूद्रः सुखम् अवाप्नुयात् ॥ BrP_246.18 ॥ यं यं कामम् अभिध्यायञ् $ शृणोति पुरुषः शुचिः & तं तं कामम् अवाप्नोति % नरो नास्त्य् अत्र संशयः ॥ BrP_246.19 ॥ पुराणं वैष्णवं त्व् एतत् $ सर्वकिल्बिषनाशनम् & विशिष्टं सर्वशास्त्रेभ्यः % पुरुषार्थोपपादकम् ॥ BrP_246.20 ॥ एतद् वो यन् मयाख्यातं $ पुराणं वेदसंमितम् & श्रुते ऽस्मिन् सर्वदोषोत्थः % पापराशिः प्रणश्यति ॥ BrP_246.21 ॥ प्रयागे पुष्करे चैव $ कुरुक्षेत्रे तथार्बुदे & उपोष्य यद् अवाप्नोति % तद् अस्य श्रवणान् नरः ॥ BrP_246.22 ॥ यद् अग्निहोत्रे सुहुते $ वर्षे नाप्नोति वै फलम् & महापुण्यमयं विप्रास् % तद् अस्य श्रवणात् सकृत् ॥ BrP_246.23 ॥ यज् ज्येष्ठशुक्लद्वादश्यां $ स्नात्वा वै यमुनाजले & मथुरायां हरिं दृष्ट्वा % प्राप्नोति पुरुषः फलम् ॥ BrP_246.24 ॥ तद् आप्नोति फलं सम्यक् $ समाधानेन कीर्तनात् & पुराणे ऽस्य हितो विप्राः % केशवार्पितमानसः ॥ BrP_246.25 ॥ यत् फलं क्रियम् आलोक्य $ पुरुषो ऽथ लभेन् नरः & तत् फलं समवाप्नोति % यः पठेच् छृणुयाद् अपि ॥ BrP_246.26 ॥ इदं यः श्रद्धया नित्यं $ पुराणं वेदसंमितम् & यः पठेच् छृणुयान् मर्त्यः % स याति भुवनं हरेः ॥ BrP_246.27 ॥ श्रावयेद् ब्राह्मणो यस् तु $ सदा पर्वसु संयतः & एकादश्यां द्वादश्यां च % विष्णुलोकं स गच्छति ॥ BrP_246.28 ॥ इदं यशस्यम् आयुष्यं $ सुखदं कीर्तिवर्धनम् & बलपुष्टिप्रदं नॄणां % धन्यं दुःस्वप्ननाशनम् ॥ BrP_246.29 ॥ त्रिसंध्यं यः पठेद् vidvä $ श्रद्धया सुसमाहितः & इदं वरिष्ठम् आख्यानं % स सर्वम् ईप्सितं लभेत् ॥ BrP_246.30 ॥ रोगार्तो मुच्यते रोगाद् $ बद्धो मुच्येत बन्धनात् & भयाद् विमुच्यते भीत % आपदापन्न आपदः ॥ BrP_246.31 ॥ जातिस्मरत्वं विद्यां च $ पुत्रान् मेधां पशून् धृतिम् & धर्मं चार्थं च कामं च % मोक्षं तु लभते नरः ॥ BrP_246.32 ॥ यान् यान् कामान् अभिप्रेत्य $ पठेत् प्रयतमानसः & तांस् तान् सर्वान् अवाप्नोति % पुरुषो नात्र संशयः ॥ BrP_246.33 ॥ यश् चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं BrP_246.34a विष्णुं लोकगुरुं प्रणम्य वरदं भक्त्येकचित्तः शुचिः BrP_246.34b भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं BrP_246.34c पश्चाद् याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः BrP_246.34d तस्माद् विप्रवरैः स्वधर्मनिरतैर् मुक्त्येकमार्गेप्सुभिस् BrP_246.35a तद्वत् क्षत्रियपुंगवैस् तु नियतैः श्रेयोर्थिभिः सर्वदा BrP_246.35b वैश्यैश् चानुदिनं विशुद्धकुलजैः शूद्रैस् तथा धार्मिकैः BrP_246.35c श्रोतव्यं त्व् इदम् उत्तमं बहुफलं धर्मार्थमोक्षप्रदम् BrP_246.35d धर्मे मतिर् भवतु वः पुरुषोत्तमानां BrP_246.36a स ह्य् एक एव परलोकगतस्य बन्धुः BrP_246.36b अर्थाः स्त्रियश् च निपुणैर् अपि सेव्यमाना BrP_246.36c नैव प्रभावम् उपयान्ति न च स्थिरत्वम् BrP_246.36d धर्मेण राज्यं लभते मनुष्यः BrP_246.37a स्वर्गं च धर्मेण नरः प्रयाति BrP_246.37b आयुश् च कीर्तिं च तपश् च धर्मं BrP_246.37c धर्मेण मोक्षं लभते मनुष्यः BrP_246.37d धर्मो ऽत्र मातापितरौ नरस्य BrP_246.38a धर्मः सखा चात्र परे च लोके BrP_246.38b त्राता च धर्मस् त्व् इह मोक्षदश् च BrP_246.38c धर्माद् ऋते नास्ति तु किंचिद् एव BrP_246.38d इदं रहस्यं श्रेष्ठं च $ पुराणं वेदसंमितम् & न देयं दुष्टमतये % नास्तिकाय विशेषतः ॥ BrP_246.39 ॥ इदं मयोक्तं प्रवरं पुराणं BrP_246.40a पापापहं धर्मविवर्धनं च BrP_246.40b श्रुतं भवद्भिः परमं रहस्यम् BrP_246.40c आज्ञापयध्वं मुनयो व्रजामि BrP_246.40d