Bhagavata-Purana 10,29 - 33 (the five "rasa"-chapters) With Sridhara's commentary (Bhavarthadipika). Based on the ed. Bombay : Nirnaya Sagar 1920 (repr. Caukhamba Surabharati Prakasan, Varanasi 1988). Input by Ekkehard Lorenz Reference system: BhP = Bhagavata-Purana BhPC = commentary * [Note: * I have included the editor's footnotes to both the text of the PurÃïa * and the ÂÅkÃ, where they do not refer to other commentaries. * While working with the transcription, I occasionally compared the * Nirnaya Sagar version of ÁrÅdhara's ÂÅkà with Caukhamba's reprint (Delhi 1993) * of VrajajÅvana PrÃcyabhÃratÅ GranthamÃlà 70 (ÓrÅmadbhÃgavatamahÃpurÃïam, * ÓrÅdharÅ-vaæÓÅdharÅÂÅkÃdvayopetam. Ed. by B. Tripathi. 2 vols.). * The text of ÁrÅdhara's ÂÅkà in the VrajajÅvana edition often differs from the * text in the Nirnaya Sagar edition. It should be understood, therefore, that the * text below is only one possible reading of ÁrÅdhara SvÃmin's ÂÅkÃ. * * Ekkehard Lorenz, Stockholm, October 2002.] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ unatriæÓe tu rÃsÃrtham uktiprÃtyuktayo hare÷ / gopÅbhÅ rÃsasaærambhe tasya cÃntardhikautukam // 1 // brahmÃdijayasaærƬhadarpakandarpadarpahà / jayati ÓrÅpatir gopÅrÃsamaï¬alamaï¬ana÷ // 2 // BhP_10,29.01 ÓrÅÓuka uvÃca bhagavÃn api tà rÃt­Å÷ ÓÃradotphullamallikÃ÷[*1] / vÅk«ya rantuæ manaÓ cakre yogamÃyÃm upÃÓrita÷ // [*1] Óarado mallikÃvikasahetutvÃbhÃve 'pi hetutvoktyà 'bhinavatvaæ tena ca sarvapu«pavikÃso vyajyate | nanu viparÅtam idam, paradÃravinodena kandarpavijet­tvapratÅte÷ | maivam, "yogamÃyÃm upÃÓrita÷," "ÃtmÃrÃmo 'py arÅramat," "sÃk«Ãn manmathamanmatha÷," "Ãtmany avaruddha-saurata÷," ity Ãdi«u svÃtantryÃbhidhÃnÃt | tasmÃd rÃsakrŬÃvi¬ambanaæ kÃmavijayakhyÃpanÃyety eva tattvam | kiæ ca Ó­ÇgÃrakathÃpadeÓena viÓe«ato niv­ttipareyaæ pa¤cÃdhyÃyÅti vyaktÅkari«yÃma÷ | tà rÃtrÅ÷ "yÃtÃbalà vrajaæ siddhà mayemà raæsyatha k«apÃ÷" iti pratiÓrutà ity artha÷ ||BhPC_10,29.1|| BhP_10,29.02 tado¬urÃja÷ kakubha÷ karair mukhaæ prÃcyà vilimpann aruïena Óantamai÷ / sa car«aïÅnÃm udagÃc chuco m­jan priya÷ priyÃyà iva dÅrghadarÓana÷ // tadà tasminn eva k«aïe tatpratÅtaye u¬urÃjaÓ candra udagÃd udita÷ | kiæ kurvan | dÅrghakÃlena darÓanaæ yasya sa priya÷ svapriyÃyà mukham aruïena kuÇkumena yathà vilimpati tathà prÃcyÃ÷ kakubho diÓo mukhaæ Óantamai÷ sukhatamai÷ karai raÓmibhir aruïenodayarÃgeïa vilimpann aruïÅkurvann ity artha÷ | sa prasiddha u¬urÃja÷ | tathà car«aïinÃæ janÃnÃæ Óucas tÃpaglÃnÅr m­jann apanayan ||BhPC_10,29.2|| BhP_10,29.03 d­«Âvà kumudvantam akhaï¬amaï¬alaæ ramÃnanÃbhaæ navakuÇkumÃruïam / vanaæ ca tatkomalagobhÅ ra¤jitaæ jagau kalaæ vÃmad­ÓÃæ manoharam // kumut kumudaæ vikasanÅyaæ vidyate yasya taæ kumudvantam | na khaï¬aæ maï¬alaæ yasya tam | ramÃyà ÃnanasyÃbheva Ãbhà yasya tam | navakuÇkumam ivÃruïam evaævidhaæ candraæ d­«Âvà | tathà vanaæ ca tasya komalair gobhÅ raÓmibhÅ ra¤jitaæ d­«Âvà kalaæ madhuraæ jagau agÃyata | katham | vÃmad­ÓÃæ vÃmà manoharà d­Óo yÃsÃæ tÃsÃæ manoharaæ yathà ||BhPC_10,29.3|| BhP_10,29.04 niÓamya gÅtÃæ tad anaÇgavardhanaæ vrajastriya÷ k­«ïag­hÅtamÃnasÃ÷ / Ãjagmur anyonyam alak«itodyamÃ÷ sa yatra kÃnto javalolakuï¬alÃ÷ // asÃpatnyÃyÃnyonyam alak«ito na j¤Ãpita udyamo yÃbhis tÃ÷ | sa kÃnto yatra tatra gÅtadhvani-mÃrgeïa Ãjagmu÷[*2] | javena vegena lolÃni ca¤calÃni kuï¬alÃni yÃsÃæ tÃ÷ ||BhPC_10,29.4|| [*2] jagmur iti vaktavye Ãjagmur ity ukti÷ Óukasya k­«ïÃntike svÃvasthÃnasphÆrte÷ || BhP_10,29.05 duhantyo 'bhiyayu÷ kÃÓcid dohaæ hitvà samutsukÃ÷ / payo 'dhiÓritya saæyÃvam anudvÃsyÃparÃ[*3] yayu÷ // [*3] aparà iti pÆrveïa pareïÃpy anveti | ÓrÅk­«ïasÆcakaÓabdaÓarvaïena tatpravaïacittÃnÃæ tatk«aïam eva traivargikakarmaniv­ttiæ dyotayantya ivÃrdhÃvasitaæ karma vihÃya yayu÷ | tad Ãha-duhantya iti | paya÷ sthÃlÅsthaæ cullyÃm adhiÓrityaitat kvÃthamapratÅk«amÃnÃ÷ kÃÓcid yayu÷ | saæyÃvaæ godhÆmakaïÃnnaæ pakvam anudvÃsyÃnuttÃrya ||BhPC_10,29.5|| ||BhPC_10,29.6|| BhP_10,29.07 limpantya÷[*4] pram­jantyo 'nyà a¤jantya÷ kÃÓca locane / vyatyastavastrÃbharaïÃ÷ kÃÓcit k­«ïÃntikaæ yayu÷ // [*4] limpantya÷ aÇgarÃgaæ kurvatya÷ | anyÃ÷ pram­jantya÷ aÇgodvartanÃdi kurvantya÷ | kÃÓca kÃÓcit k­«ïatu«Âyarthaæ karma tadÃsaktam anasÃmanyathà k­tam api phalaty eveti dyotayann Ãha-vyatyasteti | sthÃnata÷ svarÆpataÓ cordhvÃdhodhÃraïena viparyayaæ prÃptÃni vastrÃbharaïÃni yÃsÃæ tÃ÷ ||BhPC_10,29.7|| BhP_10,29.08 tà vÃryamÃïÃ÷ patibhi÷ pit­bhir bhrÃt­bandhubhi÷ / govindÃpah­tÃtmÃno na nyavartanta mohitÃ÷ // na ca k­«ïÃk­«ÂamanasÃæ vighnÃ÷ prabhavantÅty Ãha-tà vÃryamÃïà iti ||BhPC_10,29.8|| BhP_10,29.09 antarg­hagatÃ÷ kÃÓcid gopyo 'labdhavinirgamÃ÷ / k­«ïaæ tadbhÃvanÃyuktà dadhyur mÅlitalocanÃ÷[*5] // [*5] mudritanetrÃ÷, yadvà mÅlitaæ locanam anyÃÓe«aj¤Ãnaæ yÃsÃæ tÃ÷ | na labdho nirgamo yÃbhis tÃ÷ | prÃg api tadbhÃvanÃyuktÃs tadà nitarÃæ dadhyur ity artha÷ ||BhPC_10,29.9|| BhP_10,29.10-11 du÷sahapre«ÂhavirahatÅvratÃpadhutÃÓubhÃ÷ / dhyÃnaprÃptÃcyutÃÓle«anirv­tyà k«ÅïamaÇgalÃ÷ // tam eva paramÃtmÃnaæ jÃrabuddhyÃpi[*6] saÇgatÃ÷ / jahur[*7] guïamayaæ dehaæ sadya÷ prak«ÅïabandhanÃ÷ // kiæ ca tadÃnÅm evaæ taæ paramÃtmÃnaæ k­«ïaæ dhyÃnata÷ prÃptÃ÷ satyo guïamayaæ dehaæ jahur ity Ãha Ólokadvayena-du÷saheti | nanu kathaæ jahu÷ paramÃtmeti j¤ÃnÃbhÃvÃd ity ÃÓaÇkyÃha-jÃrabuddhyÃpÅti | na hi vastuÓaktir buddhim apek«ate | anyathà matvÃpi pÅtÃm­tavad iti bhÃva÷ | nanu tad api prÃrabdhakarmabandhane sati kathaæ jahus tatrÃha-sadya÷ prak«Åïa-bandhanà iti | nanu kathaæ bhogam antareïa prÃrabdhaæ karma k«Åïaæ bhogenaiva sadya÷ k«Åïam ity Ãha-du÷saheti | du÷saho ya÷ pre«Âhavirahas tena tÅvras tÃpas tena dhutÃni gatÃny aÓubhÃni yÃsÃm | tadaprÃptiparamadu÷khabhogena pÃpaæ k«Åïam ity artha÷ | tathà dhyÃnena prÃptà acyutasya ÃÓle«eïa yà nirv­ti÷ paramasukhabhogas tayà k«Åïaæ maÇgalaæ puïyabandhanaæ yÃsÃæ tÃ÷ | ato dhyÃnena paramÃtmaprÃptes tatkÃlasukhadu÷khÃbhyÃæ ni÷Óe«akarmak«ayÃd guïamayaæ dehaæ jahur iti ||BhPC_10,29.10|| ||BhPC_10,29.11|| [*6] atra "jighÃæsayÃpi haraye" ity atreva jÃrabuddhyÃpÅty apinà tÃd­Óabuddher nindyatvaæ vyajya vastumahimnÃtiprÃÓastyaæ vya¤jitam | [*7] guïamayaæ dehaæ jahur ity uktyà cinmayadehena golokÃdau tatprÃptir dhvanyate | BhP_10,29.12 rÃjovÃca k­«ïaæ vidu÷ paraæ kÃntaæ na tu brahmatayà mune / guïapravÃhoparamas tÃsÃæ guïadhiyÃæ[*8] katham // [*8] ato guïadhiyÃæ ÓrÅk­«ïaguïaikÃnubaddhapremamayÅnÃæ tÃsÃæ guïapravÃhoparama÷ cinmayaguïaparam-parÃÓrayasya cidvigrahasyoparama÷ sÃyujyamukti÷ brahmopÃsakÃnÃm iva katham iti | nanu yathà patiputrÃdÅnÃæ vastuto brahmatve' pi na tadbhajanÃn mok«as tathà buddhyabhÃvÃd evaæ k­«ïe 'pi brahmabuddhyabhÃvena tatsaÇgati÷ kathaæ mok«ahetur iti ÓaÇkate-k­«ïaæ vidur iti | paraæ kevalaæ kÃntaæ kamanÅyam ||BhPC_10,29.12|| BhP_10,29.13 ÓrÅÓuka uvÃca uktaæ purastÃd etat te caidya÷ siddhiæ yathà gata÷ / dvi«ann api h­«ÅkeÓaæ kim utÃdhok«ajapriyÃ÷ // pariharati-uktam iti | ayaæ bhÃva÷-jÅve«v Ãv­taæ brahmatvaæ k­«ïasya tu h­«ÅkeÓatvÃd anÃv­tam ato na tatra buddhyapek«eti ||BhPC_10,29.13|| BhP_10,29.14 n­ïÃæ ni÷ÓreyasÃrthÃya vyaktir bhagavato n­pa / avyayasyÃprameyasya[*9] nirguïasya guïÃtmana÷ // [*9] aprameyasyÃparicchinnasya | nanu dehÅ katham anÃv­ta÷ syÃd ata Ãha-n­ïÃm iti | guïÃtmano guïaniyantu÷ | bhagavata evaærÆpà abhivyaktir ato na dehasÃd­Óyam atra vaktuæ yujyata iti bhÃva÷ ||BhPC_10,29.14|| BhP_10,29.15 kÃmaæ krodhaæ bhayaæ sneham aikyaæ sauh­dam eva ca / nityaæ harau vidadhato[*10] yÃnti tanmayatÃæ[*11] hi te // [*10] "vidadhate" iti pÃÂha÷ | [*11] tanmayatÃæ tatsÃyujyasÃrÆpyÃdimuktiæ tadekasphÆrtiæ ca | ato yathà katha¤cit tadÃsaktir muktikÃraïam ity Ãha-kÃmam iti | aikyaæ saæbandham | sauh­daæ bhaktim ||BhPC_10,29.15|| BhP_10,29.16 na caivaæ vismaya÷ kÃryo bhavatà bhagavaty aje / yogeÓvareÓvare k­«ïe yata etad vimucyate // na ca bhagavato 'yam atibhÃra ity Ãha-na caivam iti | yata÷ ÓrÅk­«ïÃd etat sthÃvarÃdikam api vimucyate ||BhPC_10,29.16|| BhP_10,29.17 tà d­«ÂvÃntikam ÃyÃtà bhagavÃn vrajayo«ita÷ / avadad vadatÃæ Óre«Âho vÃca÷peÓair vimohayan // prastutam[*12] Ãha-tà d­«Âveti | vÃca÷peÓair vÃgvilÃsai÷ ||BhPC_10,29.17|| [*12] rasamayarÃsalÅlÃprasaÇge Åd­Óas te praÓna÷ samÃdhÃnaprapa¤caÓ ca rasavighÃtakatvÃd anucita iti vya¤jayan svayam evotkaïÂhayà prastauti || BhP_10,29.18 ÓrÅbhagavÃn uvÃca svÃgataæ vo mahÃbhÃgÃ÷ priyaæ kiæ karavÃïi va÷ / vrajasyÃnÃmayaæ kaccid brÆtÃgamanakÃraïam // sarvÃ÷ sasaæbhramam Ãgatà vilokya sabhayam ivÃha-vrajasyeti ||BhPC_10,29.18|| BhP_10,29.19 rajany e«Ã ghorarÆpÃ[*13] ghorasattvani«evità / pratiyÃta vrajaæ neha stheyaæ strÅbhi÷ sumadhyamÃ÷ // [*13] yadvà aghorarÆpà candrodayena tamohÃnÃt, ato jyotsnayà dinaprÃyatvÃd aghorai÷ sattvair bh­ÇgakokilÃdyair ni«evitÃ, athavà ghoraæ du«ÂÃnÃæ bhayajanakaæ sattvaæ balaæ yasya tena mayà ni«evità | ata÷ sarvathà vrajaæ na yÃta | prÃrthanÃyÃæ lo | ittham evÃgre mà vicinvanti, mà yÃta ity Ãdi yojyam | lajjayà mandahasitam Ãlak«yÃha-rajany e«eti ||BhPC_10,29.19|| BhP_10,29.20 mÃtara÷ pitara÷ putrà bhrÃtara÷ patayaÓ ca va÷ / vicinvanti hy apaÓyanto mà k­¬hvaæ bandhusÃdhvasam // kiæ ca mÃtara iti | vicinvanti m­gayante | bandhÆnÃæ sÃdhvasaæ k­cchraæ mà k­dhvaæ mà kurutety artha÷ ||BhPC_10,29.20|| BhP_10,29.21 d­«Âaæ vanaæ kusumitaæ rÃkeÓakarara¤jitam / yamunÃnilalÅlaijat tarupallavaÓobhitam // Å«atpraïayakopenÃnyato vilokayantÅ pratyÃha-d­«Âam iti | rÃkeÓasya pÆrïacandrasya karai ra¤jitam | yamunÃsparÓino 'nilasya lÅlà mandagatis tayà ejanta÷ kampamÃnÃs tarÆïÃæ pallavÃs tai÷ Óobhitam ||BhPC_10,29.21|| BhP_10,29.22 tad yÃta mà ciraæ go«Âhaæ ÓuÓrÆ«adhvaæ patÅn satÅ÷ / krandanti vatsà bÃlÃÓ ca tÃn pÃyayata duhyata // satÅ÷ he satya÷ ||BhPC_10,29.22|| BhP_10,29.23 atha và madabhisnehÃd bhavatyo yantritÃÓayÃ÷ / Ãgatà hy upapannaæ va÷ prÅyante mayi jantava÷ // saærambhak«ubhitad­«ÂÅ÷ pratyÃha-athaveti | yantritÃÓayà vaÓÅk­tacittÃ÷ | upapannaæ yuktam | prÅyante prÅtà bhavanti ||BhPC_10,29.23|| BhP_10,29.24 bhartu÷ ÓuÓrÆ«aïaæ strÅïÃæ paro dharmo hy amÃyayà / tadbandhÆnÃæ ca kalyÃïya÷ prajÃnÃæ cÃnupo«aïam // d­«ÂÃd­«ÂabhayapradarÓanena nivartayati-bhartur ity Ãdi Ólokatrayeïa ||BhPC_10,29.24|| ||BhPC_10,29.25|| BhP_10,29.26 asvargyam ayaÓasyaæ ca phalgu k­cchraæ bhayÃvaham / jugupsitaæ ca sarvatra aupapatyaæ kulastriya÷ // phalgu tuccham | k­cchraæ du÷saæpÃdyam | aupapattyaæ jÃrasaukhyam ||BhPC_10,29.26|| BhP_10,29.27 ÓravaïÃd darÓanÃd dhyÃnÃn mayi bhÃvo 'nukÅrtanÃt / na tathà sannikar«eïa pratiyÃta tato g­hÃn // kiæ ca ÓravaïÃd iti ||BhPC_10,29.27|| ||BhPC_10,29.28|| BhP_10,29.29 k­tvà mukhÃny ava Óuca÷ Óvasanena Óu«yad bimbÃdharÃïi caraïena bhuva÷ likhantya÷ / asrair upÃttama«ibhi÷ kucakuÇkumÃni tasthur m­jantya urudu÷khabharÃ÷ sma tÆ«ïÅm // cintÃæ prÃptÃnÃæ sthitim Ãha-k­tveti | Óuca÷ ÓokÃd udgatena Óvasanena Óu«yanto bimbaphalasad­Óà adharà ye«u mukhe«u tÃni ava aväci k­tvà tathà 'Çgu«Âhena mahÅæ likhantya÷ | tathà g­hÅtakajjalair aÓrubhi÷ kucakuÇkumÃni k«alayantyas tÆ«ïÅæ sthitÃ÷ | yata urudu÷khasya bharo bhÃro yÃsÃæ tÃ÷ ||BhPC_10,29.29|| BhP_10,29.30 pre«Âhaæ priyetaram iva pratibhëamÃïaæ k­«ïaæ tadarthavinivartitasarvakÃmÃ÷ / netre vim­jya ruditopahate sma ki¤cit saærambhagadgadagiro 'bruvatÃnuraktÃ÷ // kiæ ca pre«Âham iti | ki¤cit saærambhena kopÃveÓena gadgadà giro yÃsÃæ tà abruvat sma | saærambhe kÃraïaæ-pre«Âham ity Ãdi | priyetaram iva pratibhëamÃïaæ pratyÃcak«Ãïam ||BhPC_10,29.30|| BhP_10,29.31 gopya Æcu÷ maivaæ vibho 'rhati bhavÃn gadituæ n­Óaæsaæ santyajya sarvavi«ayÃæs tava pÃdamÆlam / bhaktà bhajasva duravagraha mà tyajÃsmÃn devo yathÃdipuru«o bhajate mumuk«Æn // n­Óaæsaæ krÆram | he duravagraha svacchanda, tava pÃdamÆlaæ bhaktÃ÷ sevitavatÅr asmÃn bhajasva mà tyajeti ||BhPC_10,29.31|| BhP_10,29.32 yat patyapatyasuh­dÃm anuv­ttir aÇga strÅïÃæ svadharma iti dharmavidà tvayoktam / astv evam etad upadeÓapade tvayÅÓe pre«Âho bhavÃæs tanubh­tÃæ kila bandhur[*14] Ãtmà // [*14] bandhuro manohara Ãtmà yasyeti và | api ca yad uktam "patyapatya-" ity Ãdi tvayà dharmavideti sopahÃsam evam, etad upadeÓÃnÃæ pade vi«aye tvayy evÃstu | upadeÓapadatve hetu÷-ÅÓa iti | vividi«ÃvÃkyena sarvopadeÓÃnÃm ÅÓaparatvÃvagamÃd iti bhÃva÷ | ÅÓatve hetu÷-Ãtmà kila bhavÃn iti | bhogyasya hi sarvasya bhoktà ÃtmaiveÓa ity ata÷ pre«Âho bandhuÓ ca bhavÃn eveti sarvabandhu«u karaïÅyaæ tvayy evÃstv ity artha÷ | atha và dharmopadeÓÃnÃæ pade sthÃne dharmopade«Âari tvayi saty asmÃsu ca dharmaæ jij¤ÃsamÃnÃsu satÅ«u tvayà dharmavidà yad uktam evam etad astu | na tu tvaæ dharmopade«Âà kintu bhavÃn Ãtmeti | atha và yad uktam etad upadeÓapade tadgocare puru«e 'stu nÃma, tvayi tu ÅÓe svÃmini saty evam | kà kvà naivam ity artha÷ | yatas tanubh­tÃæ tvam Ãtmà phalarÆpa iti | yadvà yad uktaæ "patyÃdiÓuÓrÆ«aïaæ dharma" iti evam etat tvayy evÃstu | kuta÷ | upadeÓapade ÓuÓrÆ«aïÅyatvenopadiÓyamÃnÃnÃæ patyÃdÅnÃæ pade 'dhi«ÂhÃne | kuta÷ ÅÓe | na hÅÓvaram adhi«ÂhÃnaæ vinà ko 'pi patiputrÃdir nÃmeti | anyat samÃnam | alam ativistareïa ||BhPC_10,29.32|| BhP_10,29.33 kurvanti hi tvayi ratiæ kuÓalÃ÷ sva Ãtman[*15] nityapriye patisutÃdibhir Ãrtidai÷ kim / tan na÷ prasÅda parameÓvara[*16] mà sma chindyÃ[*17] ÃÓÃæ bh­tÃæ tvayi cirÃd aravindanetra // [*15] Ãtman Ãtmani | [*16] "varadeÓvara" iti pÃÂha÷ | [*17] "chindyÃdÃÓÃm" iti pÃÂha÷ | tatra bhavÃn ity adhyÃhÃra÷, chÃndasa÷ puru«avyatyayo và | etat sadÃcÃreïa dra¬hayantya÷ prÃrthayante-kurvantÅti | kuÓalÃ÷ ÓÃstranipuïÃ÷ | tathà ca ÓÃstram-"kiæ prajayà kari«yÃmo ye«Ãæ no 'yam Ãtmà 'yaæ ca loka÷" iti ||BhPC_10,29.33|| BhP_10,29.34 cittaæ sukhena bhavatÃpah­taæ g­he«u yan nirviÓaty uta karÃv api g­hyak­tye / pÃdau padaæ na calatas tava pÃdamÆlÃd yÃma÷ kathaæ vrajam atho karavÃma kiæ và // kiæ ca "pratiyÃta" iti yad uktaæ tad aÓakyaæ, tvayaiva cittÃdÅnÃm apah­tatvÃd ity Ãhu÷-cittam iti | yad asmÃkaæ cittam etÃvantaæ kÃlaæ sukhena g­he«u nirviÓati tat tvayÃpah­tam | karÃv api yau g­hak­tye nirviÓatas tÃv api | sukhÃtmanà tvayeti và ||BhPC_10,29.34|| BhP_10,29.35 si¤cÃÇga nas tvadadharÃm­tapÆrakeïa hÃsÃvalokakalagÅtajah­cchayÃgnim / no ced vayaæ virahajÃgnyupayuktadehà dhyÃnena yÃma padayo÷ padavÅæ sakhe te // ato 'Çga he k­«ïa, no 'smÃkaæ tavÃdharÃm­tapÆrvakeïa tavaiva hÃsasahitenÃvalokena kalagÅtena ca jÃto yo h­cchayÃgni÷ kÃmÃgnis taæ si¤ca | no ced vayaæ tÃvad eko 'gnis tathà virahÃj jani«yate yo 'gnis tena copayuktadehà dagdhaÓarÅrà yogina iva te padavÅm antikaæ dhyÃnena yÃma prÃpnuyÃma÷ ||BhPC_10,29.35|| BhP_10,29.36 yarhy ambujÃk«a tava pÃdatalaæ ramÃyà dattak«aïaæ kvacid araïyajanapriyasya / asprÃk«ma tatprabh­ti nÃnyasamak«am aÇga sthÃtuæs tvayÃbhiramità bata pÃrayÃma÷ // nanu svapatÅn evopagacchata ta enam agniæ si¤ceyur iti cet tatrÃhu÷-yarhÅti | ramÃyà lak«myà dattak«aïaæ dattotsavaæ dattÃvasaraæ và | tad api kvacid eva na sarvadà | araïyajanÃ÷ priyà yasya tasya tava | araïyajanapriyatvÃd araïye kvacid yarhy asprÃk«ma sp­«Âavatyo vayaæ tatra ca tvayÃbhiramità ÃnanditÃ÷ satyas tadÃrabhyÃnyasamak«aæ sthÃtum api na pÃrayÃma÷ | tucchÃs te na rocanta ity artha÷ ||BhPC_10,29.36|| BhP_10,29.37 ÓrÅr yat padÃmbujarajaÓ cakame tulasyà labdhvÃpi vak«asi padaæ kila bh­tyaju«Âam / yasyÃ÷ svavÅk«aïak­te 'nyasuraprayÃsas tadvad vayaæ ca tava pÃdaraja÷ prapannÃ÷ // tvatpÃdasaubhÃgyaæ tv aticitram ity Ãhu÷-ÓrÅr iti | vak«asy asÃpatnyaæ sthÃnaæ labdhvÃpi tulasyà sapatnyà saha tava pÃdÃmbujaraja÷ kÃmayate sma | bh­tyai÷ sarvair ju«Âam iti saubhÃgyÃtirekokti÷ | yasyÃ÷ svavÅk«aïak­te ÓrÅr ÃtmÃnaæ vilokaya tv ity etad artham anye«Ãæ brahmÃdÅnÃæ tapobhi÷ prayÃsa÷ sà tad rajas tadvad vayam api prapannà iti ||BhPC_10,29.37|| BhP_10,29.38 tan na÷ prasÅda v­jinÃrdana te 'nghrimÆlaæ prÃptà vis­jya vasatÅs tvadupÃsanÃÓÃ÷ / tvatsundarasmitanirÅk«aïatÅvrakÃma taptÃtmanÃæ puru«abhÆ«aïa dehi dÃsyam // he v­jinÃrdana[*18] du÷khahanta÷, tvadupÃsane tvadbhajana evÃÓà yÃsÃæ tà vayaæ vÃsatÅr g­hÃn vis­jya hitvà yogina iva prÃptÃ÷ | tava sundarasmitavilasitanirÅk«aïena yas tÅvra÷ kÃmas tena taptacittÃnÃm | he puru«aratna, dÃsyaæ dehi ||BhPC_10,29.38|| BhP_10,29.39 vÅk«yÃlakÃv­tamukhaæ tava kuï¬alaÓrÅgaï¬asthalÃdharasudhaæ hasitÃvalokam / dattÃbhayaæ ca bhujadaï¬ayugaæ vilokya vak«a÷ Óriyaikaramaïaæ[*19] ca bhavÃma[*20] dÃsya÷ // [*18] ni«edhapak«e v­jinÃrda na iti ccheda÷, g­hÃdi tyaktvà na prÃptà vayam iti yojanà | [*19] ÓriyÃ÷ ekaramaïam iti ccheda÷ | sandhir Ãr«a÷ | [*20] ni«edhapak«e kiæ dÃsyo bhavÃmeti kÃkvà naivety artha÷ | nanu g­hasvÃmyaæ vihÃya dÃsyaæ kim iti prÃrthyate 'ta Ãhu÷-vÅk«yati | alakÃv­tamukhaæ keÓÃntarair Ãv­tamukham | tathà kuï¬alayo÷ ÓrÅr yayos te gaï¬asthale yasmin, adhare sudhà yasmiæs tac ca tac ca tava mukhaæ vÅk«ya dattÃbhayaæ bhujadaï¬ayugmaæ vak«aÓ ca Óriyà ekam eva ramaïaæ ratijanakaæ vÅk«ya dÃsya eva bhavÃmeti ||BhPC_10,29.39|| BhP_10,29.40 kà stry aÇga te kalapadÃyatamÆrcchitena[*21] sammohitÃryacaritÃn na[*22] calet trilokyÃm / trailokyasaubhagam idaæ ca nirÅk«ya rÆpaæ yad godvijadrumam­gÃ÷ pulakÃny abibhran // [*21] "padÃyataveïugÅtasaæmohitÃ" iti pÃÂha÷ | [*22] ni«edhapak«e ÃryacaritabhaÇgabhiyà kà strÅ nÃpayÃyÃd iti yojanà | nanu jugupsitam aupapatyam ity uktam, tatrÃhu÷-kà strÅti | aÇga he k­«ïa, kalÃni padÃni yasmiæs tad Ãyataæ dhÅrgaæ mÆrcchitaæ svarÃlÃpabhedas tena | pÃÂhÃntare[*23] kalapadÃm­tamayaæ veïugÅtaæ tena saæmohità kà và strÅ ÃryacaritÃn nijadharmÃn na calet | yanmohitÃ÷ puru«Ã api calitÃ÷, kiæ ca trailokyasaubhagam iti yad yata÷ abibhrann abibharu÷ | tvaddyotakaÓabdaÓravaïa-mÃtreïÃpi tÃvan nijadharmatyÃgo yukta÷, kiæ punas tvadanubhaveneti bhÃva÷ ||BhPC_10,29.40|| [*23] kalapadÃm­taveïugÅtasaæmohitety evaærÆpe | BhP_10,29.41 vyaktaæ bhavÃn vrajabhayÃrtiharo[*24] 'bhijÃto devo yathÃdipuru«a÷ suralokagoptà / tan no[*25] nidhehi karapaÇkajam Ãrtabandho taptastane«u ca Óirassu ca kiÇkarÅïÃm // [*24] "vrajajanÃrtihara÷" iti pÃÂha÷ | [*25] ni«edhapak«e kiÇkarÅïÃm api Óirassu karaæ no vidhehi mà sthÃpayeti | vyaktaæ niÓcitam ||BhPC_10,29.41|| BhP_10,29.42 ÓrÅÓuka uvÃca iti viklavitaæ tÃsÃæ Órutvà yogeÓvareÓvara÷ / prahasya sadayaæ gopÅr ÃtmÃrÃmo 'py arÅramat // viklavitaæ pÃravaÓyapralapitam | gopÅ÷ arÅramad ramayÃmÃsa ||BhPC_10,29.42|| BhP_10,29.43 tÃbhi÷ sametÃbhir udÃrace«Âita÷ priyek«aïotphullamukhÅbhir acyuta÷ / udÃrahÃsadvijakundadÅdhitir vyarocataiïÃÇka ivo¬ubhir v­ta÷ // priyasyek«aïenotphullÃni mukhÃni yÃsÃæ tÃbhi÷ udÃrahÃsaÓ ca dvijÃÓ ca te«u kundakusumavad-dÅdhitir yasya sa÷ | eïÃÇkaÓ candra÷ ||BhPC_10,29.43|| ||BhPC_10,29.44|| ||BhPC_10,29.45|| BhP_10,29.46 bÃhuprasÃraparirambhakarÃlakorunÅvÅstanÃlabhananarmanakhÃgrapÃtai÷ / k«velyÃvalokahasitair vrajasundarÅïÃm uttambhayan ratipatiæ ramayÃæ cakÃra // bÃhuprasÃraÓ ca parirambhaÓ ca karÃdÅnÃm Ãlabhanaæ sparÓaÓ ca narma parihÃsaÓ ca nakhÃgrapÃtaÓ ca tai÷ | k«velyà krŬayà | avalokaiÓ ca hastitaiÓ ca kÃmaæ tÃsÃm uddÅpayaæs tà ramayÃmÃsa ||BhPC_10,29.46|| BhP_10,29.47 evaæ bhagavata÷ k­«ïÃl labdhamÃnà mahÃtmana÷ / ÃtmÃnaæ menire strÅïÃæ mÃninyo 'bhyadhikaæ bhuvi // mahÃtmano vimuktacittÃt ||BhPC_10,29.47|| BhP_10,29.48 tÃsÃæ tatsaubhagamadaæ vÅk«ya mÃnaæ ca keÓava÷ / praÓamÃya prasÃdÃya tatraivÃntaradhÅyata // tatsaubhagena madam asvÃdhÅnatÃm | mÃnaæ garvaæ | keÓava÷ kaÓ ca ÅÓaÓ ca tau vaÓayatÅti tathà sa÷ ||BhPC_10,29.48|| iti ÓrÅmadbhÃgavate mahÃpurÃïe daÓamaskandhe pÆrvÃrdhe bhÃvÃrthadÅpikÃyÃæ ÂÅkÃyÃæ ekonatriæÓo 'dhyÃya÷ **29** triæÓe virahasaætaptagopÅbhi÷ k­«ïamÃrgaïam / unamattavan na niyataæ bhramantÅbhir vane vane // 1 // BhP_10,30.01 ÓrÅÓuka uvÃca antarhite bhagavati sahasaiva vrajÃÇganÃ÷ / atapyaæs tam acak«ÃïÃ÷ kariïya iva yÆthapam // acak«Ãïà apaÓyantya÷ ||BhPC_10,30.1|| BhP_10,30.02 gatyÃnurÃgasmitavibhramek«itair manoramÃlÃpavihÃravibhramai÷ / Ãk«iptacittÃ÷ pramadà ramÃpates tÃs tà vice«Âà jag­hus tadÃtmikÃ÷ // gatyà cÃnurÃgasmitÃbhyÃæ vibhramek«itÃni savilÃsanirÅk«aïÃni taiÓ ca manoramà ÃlÃpÃÓ ca vihÃrÃ÷ krŬÃÓ ca vibhramà anye ca vilÃsÃs taiÓ ca ramÃpater gatyÃdibhir etair Ãk«iptÃny Ãk­«ÂÃni cittÃni yÃsÃæ tÃ÷, atas tasminn evÃtmà yÃsÃæ tÃs tasya vividhÃÓ ce«Âhà jag­hus tadanukaraïenÃkrŬan ||BhPC_10,30.2|| BhP_10,30.03 gatismitaprek«aïabhëaïÃdi«u priyÃ÷ priyasya pratirƬhamÆrtaya÷ / asÃv ahaæ tv ity abalÃs tadÃtmikà nyavedi«u÷ k­«ïavihÃravibhramÃ÷ // api ca gatismiteti | priyasya gatyÃdi«u pratirƬhà Ãvi«Âà mÆrtayo yÃsÃæ tÃ÷ | ata÷ k­«ïavihÃra-vibhramÃ÷ k­«ïasya eva vihÃravibhramÃ÷ krŬÃvilÃsà yÃsÃæ tÃ÷ | aham eva k­«ïa iti parasparaæ niveditavatya÷ ||BhPC_10,30.3|| BhP_10,30.04 gÃyantya uccair amum eva saæhatà vicikyur unmattakavad vanÃd vanam / papracchur ÃkÃÓavad antaraæ bahir bhÆte«u santaæ puru«aæ vanaspatÅn // kiæ ca gÃyantya iti | vanÃd vanÃntaraæ gacchantyo vicikyur am­gayan | unmattatulyatvam Ãha- vanaspatÅn papracchu÷ | bhÆte«v antaraæ madhye santaæ puru«aæ bahiÓ ca santam iti ||BhPC_10,30.4|| BhP_10,30.05 d­«Âo va÷ kaccid aÓvattha plak«a nyagrodha no mana÷ / nandasÆnur gato h­tvà premahÃsÃvalokanai÷ // tat prapa¤cayati navabhi÷-tatra mahattvÃd ete paÓyeyur ity ÃÓayÃÓvatthÃdÅn p­cchanti-d­«Âa iti | premahÃsavilasitair avalokanair asmÃkaæ mano h­tvà cora iva gato vo yu«mÃbhi÷ kiæ d­«Âa iti ||BhPC_10,30.5|| BhP_10,30.06 kaccit kurabakÃÓokanÃgapunnÃgacampakÃ÷ / rÃmÃnujo mÃninÅnÃm ito[*26] darpaharasmita÷ // [*26] "gata÷" iti pÃÂha÷ | mahÃnta÷ svapu«pair bahÆpakÃriïaÓ ceti kurabakÃdÅn p­cchanti-kaccid iti | he kurabakÃdaya÷, darpaharaæ smitaæ yasya sa÷ ito gata÷ kaccid d­«Âa iti ||BhPC_10,30.6|| BhP_10,30.07 kaccit tulasi kalyÃïi govindacaraïapriye / saha tvÃlikulair bibhrad d­«Âas te 'tipriyo 'cyuta÷ // alikulai÷ saha tvà tvÃæ bibhrat tavÃtipriyas tvayà kiæ d­«Âa iti ||BhPC_10,30.7|| BhP_10,30.08 mÃlaty adarÓi va÷ kaccin mallike jÃtiyÆthike / prÅtiæ vo janayan yÃta÷ karasparÓena mÃdhava÷ // guïÃtireke 'pi namratvÃd imÃ÷ paÓyeyur iti p­cchanti-mÃlatÅti | he mÃlati mallike, jÃti, yÆthike, vo yu«mÃbhi÷ kim adarÓi d­«Âa÷ | karasparÓena va÷ prÅtiæ janayan kiæ yÃta iti | atra mÃlatÅjÃtyor avÃntaraviÓe«o dra«Âavya÷ ||BhPC_10,30.8|| BhP_10,30.09 cÆtapriyÃlapanasÃsanakovidÃrajambvarkabilvabakulÃmrakadambanÅpÃ÷ / ye 'nye parÃrthabhavakà yamunopakÆlÃ÷ Óaæsantu k­«ïapadavÅæ rahitÃtmanÃæ na÷ // phalÃdibhi÷ sarvaprÃïinÃæ saætarpakà ete paÓyeyur iti p­cchanti-cÆteti | cÆtÃmrayor avÃntarajÃtibheda÷ kadambanÅpayoÓ ca | he cÆtÃdaya÷, ye 'nye ca parÃrthabhavakÃ÷ parÃrtham eva bhavo janma ye«Ãæ te | yamunopakÆlÃs tasyÃ÷ kÆlasamÅpe vartamÃnÃ÷ | tÅrthavÃsina ity artha÷ | te bhavanto rahitÃtmanÃæ ÓÆnyacetasÃæ na÷ k­«ïapadavÅæ k­«ïasya mÃrgaæ Óaæsantu kathayantu ||BhPC_10,30.9|| BhP_10,30.10 kiæ te k­taæ k«iti tapo bata keÓavÃÇghrisparÓotsavotpulakitÃÇgaruhair vibhÃsi / apy aÇghrisambhava urukramavikramÃd và Ãho varÃhavapu«a÷ parirambhaïena // he k«iti k«ite, tvayà kiæ tapa÷ k­taæ yà tvaæ keÓavÃÇghrisparÓotsavà keÓavasyÃÇghrisparÓenotsavo yasyÃ÷ sà | kuta÷ | aÇgaruhair utpulakità romäcità vibhÃsi Óobhase | tatra viÓe«aæ p­cchati-api kim ayam utsavo 'Çghrisaæbhavo 'dhunà tavaikadeÓÃÇghrisparÓasaæbhÆta÷ | yadvà naitÃvat kintu urukramavikramÃt pÆrvam eva trivikramasya padà sarvÃkramaïÃt | aho athavà | naitÃvad eva, api tu tato 'pi pÆrvaæ varÃhasya vapu«a÷ parirambhaïeneti | atas tvayà nÆnaæ d­«Âas taæ darÓayeti ||BhPC_10,30.10|| BhP_10,30.11 apy eïapatny[*27] upagata÷ priyayeha gÃtrais tanvan d­ÓÃæ sakhi sunirv­tim acyuto va÷ / kÃntÃÇgasaÇgakucakuÇkumara¤jitÃyÃ÷ kundasraja÷ kulapater iha vÃti gandha÷ // [*27] eïapatnÅti "patyur no yaj¤asaæyoge" iti sÆtrÃd eïÃnÃæ bhavÃntarayaj¤air yÃj¤ikatvaæ | eïyà yaj¤apatnÅtvam iti d­«Âa-praÓaæsà | hariïyà d­«ÂipratyÃsattyà k­«ïadarÓanaæ saæbhÃvyÃhu÷-apÅti | he sakhi eïapatni, api kim upagata÷ samÅpaæ gata÷ | gÃtrai÷ sundarair mukhabÃhvÃdibhi÷ | priyayà saheti yad uktaæ tatra dyotakam | kÃïtÃyà aÇgasaÇgas tena tatkucakuÇkumena ra¤jitÃyÃ÷ kundakusumasrajo gandha÷ | kulapate÷ ÓrÅk­«ïasya | vÃtyÃgacchati ||BhPC_10,30.11|| BhP_10,30.12 bÃhuæ priyÃæsa[*28] upadhÃya g­hÅtapadmo rÃmÃnujas tulasikÃlikulair madÃndhai÷ / anvÅyamÃna iha vas tarava÷ praïÃmaæ kiæ vÃbhinandati caran praïayÃvalokai÷ // [*28] priyÃyÃ÷ snigdhÃyà aæse skandhe | phalabhÃreïa natÃæs tarÆn k­«ïaæ d­«Âvà praïatà iti matvà priyayà saha tasya gativilÃsaæ saæbhÃvayantya÷ p­cchanti-bÃhum iti | tulasikÃyà alikulair atas tadÃmodamadÃndhair anvÅyamÃno 'nugamyamÃna iha carann iti ||BhPC_10,30.12|| BhP_10,30.13 p­cchatemà latà bÃhÆn apy ÃÓli«Âà vanaspate÷ / nÆnaæ tatkarajasp­«Âà bibhraty utpulakÃny aho // kÃÓcid Ãhu÷-he sakhya÷, imà latÃ÷ k­«ïena saÇgatà nÆnam, ata imÃ÷ p­cchata | nanu svapati-saÇgatau tatsaÇgatir durghaÂÃ, na | vanaspate÷ patyur bÃhunÃÓli«Âà api aho bhÃgyaæ nÆnaæ tan nakhai÷ sp­«Âà yata utpulakÃni bibhrati | na hi svapatisaÇgatÃv Åd­kpulakasaæbhava iti bhÃva÷ ||BhPC_10,30.13|| BhP_10,30.14 ity unmattavaco gopya÷ k­«ïÃnve«aïakÃtarÃ÷ / lÅlà bhagavatas tÃs tà hy anucakrus tadÃtmikÃ÷ // unmattavat prapacchur ity etat prapa¤citam idÃnÅæ-"ramÃpates tÃs tà vice«Âà jag­hus tadÃtmikÃ÷" iti yad uktaæ tat prapa¤cayati-itÅti | unmattavaco gopya÷ unmattavacasaÓ ca tà gopyaÓ ca | k­«ïasyÃnve«aïena kÃtarà ativi÷valÃ÷ | anucakrur anuk­tavatya÷ ||BhPC_10,30.14|| BhP_10,30.15 kasyÃÓcit pÆtanÃyantyÃ÷ k­«ïÃyanty apibat stanam / tokayitvà rudaty anyà padÃhan ÓakaÂÃyatÅm // kasyÃÓcid ity ÃdibhiÓ caturbhir anukaraïaæ prapa¤cyate, tataÓ caturbhis tanmayatvaæ punar ekenÃnukaraïam iti viveka÷ | pÆtanÃyantyÃ÷ pÆtanÃvad ÃcarantyÃ÷ k­«ïavad ÃcarantÅ stanam apibat | tokÃyitvà tokavad ÃtmÃnaæ k­tvà ||BhPC_10,30.15|| BhP_10,30.16 daityÃyitvà jahÃrÃnyÃm eko k­«ïÃrbhabhÃvanÃm / riÇgayÃmÃsa kÃpy aÇghrÅ kar«antÅ gho«ani÷svanai÷[*29] // [*29] gho«Ã÷ kiÇkiïyas tÃsÃæ ni÷svanai÷ sahitÃvaÇghrÅ kar«antÅ satÅ riÇgayÃmÃsa | ïijartho 'vivak«ita÷ | daityÃyitvà daityavat t­ïÃvartavad ÃtmÃnaæ k­tvà ekà k­«ïÃrbhabhÃvanÃæ k­«ïasyÃrbhaæ bÃlyaæ bhÃvayati yà tÃm anyÃæ jahÃra ||BhPC_10,30.16|| ||BhPC_10,30.17|| BhP_10,30.18 ÃhÆya dÆragà yadvat k­«ïas tam anuvartatÅm / veïuæ kvaïantÅæ krŬantÅm anyÃ÷ Óaæsanti sÃdhv iti // dÆragÃ÷ dÆre vartamÃnà gÃ÷ | yadvad yathà k­«ïas tathÃhÆya taæ k­«ïam anuvartamÃnÃm | anukurvatÅm iti và pÃÂha÷ ||BhPC_10,30.18|| ||BhPC_10,30.19|| BhP_10,30.20 mà bhai«Âa vÃtavar«ÃbhyÃæ tattrÃïaæ vihitaæ maya / ity uktvaikena hastena yatanty unnidadhe 'mbaram // yatantÅ prayatnaæ kurvatÅ ambaram uttarÅyaæ vastram unnidadhe Ærdhvaæ dh­tavatÅ ||BhPC_10,30.20|| ||BhPC_10,30.21|| BhP_10,30.22 tatraikovÃca he gopà dÃvÃgniæ paÓyatolbaïam / cak«Ææ«y ÃÓv apidadhvaæ vo vidhÃsye k«emam a¤jasà // apidadhvaæ nimÅlayata ||BhPC_10,30.22|| BhP_10,30.23 baddhÃnyayà srajà kÃcit tanvÅ tatra ulÆkhale / bhÅtà sud­k pidhÃyÃsyaæ bheje bhÅtivi¬ambanam // sud­k sunayanam Ãsyaæ pidhÃya | sud­k varÃk«Åti và | bhÅti vi¬ambanaæ bhayÃnukaraïam ||BhPC_10,30.23|| BhP_10,30.24 evaæ k­«ïaæ p­cchamÃnà v­ndÃvanalatÃs tarÆn / vyacak«ata vanoddeÓe padÃni paramÃtmana÷ // evaæ punar api v­ndÃvane latÃs tarÆæÓ ca k­«ïaæ p­cchantyo vanoddeÓe vanapradeÓe | vyacak«atÃpaÓyan ||BhPC_10,30.24|| ||BhPC_10,30.25|| BhP_10,30.26 tais tai÷ padais tatpadavÅm anvicchantyo 'grato' balÃ÷ / vadhvÃ÷ padai÷ sup­ktÃni vilokyÃrtÃ÷ samabruvan // sup­ktÃni saæmiÓrÃïi ||BhPC_10,30.26|| BhP_10,30.27 kasyÃ÷ padÃni caitÃni yÃtÃyà nandasÆnunà / aæsanyastaprako«ÂhÃyÃ÷ kareïo÷ kariïà yathà // tenÃæse nyasta÷ prako«Âho yasyÃ÷ | kareïor hastinyÃ÷ ||BhPC_10,30.27|| BhP_10,30.28 anayÃrÃdhito nÆnaæ bhagavÃn harir ÅÓvara÷ / yan no vihÃya govinda÷ prÅto yÃm anayad raha÷ // raha ekÃntasthÃnam ||BhPC_10,30.28|| BhP_10,30.29 dhanyà aho amÅ Ãlyo govindÃÇghryabjareïava÷ / yÃn brahmeÓo ramà devÅ dadhur mÆrdhny aghanuttaye[*30] // [*30] agham aparÃdho virahadu÷khaæ và | he Ãlya÷ sakhya÷, aho dhanyà atipuïyà govindÃÇghryabjareïava÷ | tatra hetu÷-yÃn iti | asmÃbhir apy etad reïvabhi«ekeïa tathaiva k­«ïa÷ prÃptuæ Óakya iti bhÃva÷ ||BhPC_10,30.29|| BhP_10,30.30 tasyà amÆni na÷ k«obhaæ kurvanty uccai÷[*31] padÃni yat / yaikÃpah­tya gopÅnÃm raho[*32] bhunkte 'cyutÃdharam // [*31] uccai÷ adhikaæ k«obhaæ du÷kham | [*32] "dhanaæ bhuÇkte" iti pÃÂha÷ | anyà Ãhu÷-tasyà iti | gopÅnÃæ sarvasvam | ayaæ bhÃva÷-bhaved[*33] evaæ yadi tasyÃ÷ padÃni saæp­ktÃni na bhaveyus tÃni tu no du÷khaæ kurvantÅti ||BhPC_10,30.30|| [*33] yadi tasyÃ÷ padÃni saæp­ktÃni na bhaveyus tarhi evaæ k­«ïaprÃptisÃdhanaæ tatpadaraja÷sevanaæ bhavet | tÃni nu saæp­ktÃni tatpadÃni no du÷khaæ kurvanti | tasyÃ÷ pÃdarajasà miÓritatvÃt k­«ïapÃdarajasa iti bhÃva÷ | BhP_10,30.31 na lak«yante padÃny atra tasyà nÆnaæ t­ïÃÇkurai÷ / khidyatsujÃtÃÇghritalÃm unninye preyasÅæ priya÷ // tad asaæp­ktÃn kevalaæ k­«ïapÃdareïÆn eva vicinvatyas tÃn d­«Âvà punar atyantaæ samatapan | tad Ãha Ólokatrayeïa-na lak«yanta iti | khidyatÅ sujÃte sukumÃre aÇghritale yasyÃs tÃm unninye skandham ÃropitavÃn ||BhPC_10,30.31|| BhP_10,30.32 atra prasÆnÃvacaya÷ priyÃrthe preyasà k­ta÷ / prapadÃkramaïa ete paÓyatÃsakale pade // prapadÃbhyÃm Ãkramaïaæ k«oïÅmardanaæ yayo÷ | ata evÃsakale pade paÓyateti ||BhPC_10,30.32|| BhP_10,30.33 keÓaprasÃdhanaæ tv atra kÃminyÃ÷ kÃminà k­tam / tÃni cƬayatà kÃntÃm upavi«Âam iha dhruvam // tasyÃ÷ k­«ïajÃnvantarupavi«ÂÃyÃÓ cihnaæ d­«ÂvÃhu÷-keÓaprasÃdhanam iti | kÃntÃm adhik­tya tÃni prasÆnÃni cƬayatà cƬÃnukÃreïa badhnatà dhruvam upavi«Âam ||BhPC_10,30.33|| BhP_10,30.34 reme tayà cÃtmarata[*34] ÃtmÃrÃmo 'py akhaï¬ita÷ / kÃminÃæ darÓayan dainyaæ strÅïÃæ caiva durÃtmatÃm // [*34] "svÃtmarata÷" iti pÃÂha÷ | reme ity ÃdiÓukokti÷ | Ãtmarata÷ svatas tu«Âa÷ | ÃtmÃrÃma÷ svakrŬa÷ | akhaï¬ita÷ strÅvibhramair anÃk­«Âo 'pi tathà cet kim iti reme 'ta Ãha-kÃminÃm iti ||BhPC_10,30.34|| ||BhPC_10,30.35|| BhP_10,30.36 sà ca mene tadÃtmÃnaæ vari«Âhaæ sarvayo«itÃm / hitvà gopÅ÷ kÃmayÃnà mÃm asau bhajate priya÷ // strÅïÃæ durÃtmatÃm Ãha-sà ceti dvÃbhyÃm | kÃmo yÃnam ÃgamanasÃdhanaæ yÃsÃæ tà gopÅr hitvà mÃæ bhajata iti hetor ÃtmÃnaæ vari«Âhaæ mene iti ||BhPC_10,30.36|| ||BhPC_10,30.37|| BhP_10,30.38 evam ukta÷ priyÃm Ãha skandha ÃruhyatÃm iti / tataÓ cÃntardadhe k­«ïa÷ sà vadhÆr anvatapyata // kÃminÃæ dainyaæ darÓayati-evam ukta iti | akhaï¬itatvam Ãha-tataÓ ceti | tasyÃæ skandhÃrohodyatÃyÃm antarhita ity artha÷ ||BhPC_10,30.38|| BhP_10,30.39 hà nÃtha ramaïa pre«Âha kvÃsi kvÃsi mahÃbhuja / dÃsyÃs te k­païÃyà me sakhe darÓaya sannidhim // anutÃpam Ãha-hà nÃtheti ||BhPC_10,30.39|| BhP_10,30.40 anvicchantyo bhagavato mÃrgaæ gopyo 'vidÆrata÷ / dad­Óu÷ priyaviÓle«amohitÃæ du÷khitÃæ sakhÅm // anvicchantyo m­gayamÃïÃ÷ | avidÆrata÷ samÅpe ||BhPC_10,30.40|| ||BhPC_10,30.41|| BhP_10,30.42 tato 'viÓan vanaæ candra jyotsnà yÃvad vibhÃvyate / tama÷ pravi«Âam Ãlak«ya tato nivav­tu÷ striya÷ // tatas tayÃpi sahitÃ÷ k­«ïÃnve«aïÃya vanam aviÓan | tato harer anve«aïÃn niv­ttÃ÷ ||BhPC_10,30.42|| BhP_10,30.43 tanmanaskÃs tadalÃpÃs tadvice«ÂÃs tadÃtmikÃ÷ / tadguïÃn eva gÃyantyo nÃtmagÃrÃïi sasmaru÷ // evaæ tam aprÃptà api svag­hÃn naiva sm­tavatya÷ | tadÃtmikÃ÷ sa evÃtmà yÃsÃæ tÃ÷ | tanmayya ity artha÷ ||BhPC_10,30.43|| BhP_10,30.44 puna÷ pulinam Ãgatya kÃlindyÃ÷ k­«ïabhÃvanÃ÷ / samavetà jagu÷ k­«ïaæ tadÃgamanakÃÇk«itÃ÷ // kintu pÆrvaæ yatra ÓrÅk­«ïena saÇgatir ÃsÅt tad eva kÃlindyÃ÷ puliam Ãgatya k­«ïaæ bhÃvayanti dhyÃyantÅti tathà tÃ÷ k­«ïasyÃgamanaæ kÃÇk«itaæ yÃsÃæ tÃ÷ militÃ÷ satya÷ k­«ïam eva jagur iti ||BhPC_10,30.44|| iti ÓrÅmadbhÃgavate mahÃpurÃïe daÓamaskandhe pÆrvÃrdhe bhÃvÃrthadÅpikÃyÃæ ÂÅkÃyÃæ triæÓattamo 'dhyÃya÷ **30** ekatriæÓe nirÃÓÃstÃ÷ puna÷ pulinam ÃgatÃ÷ / k­«ïam evÃnugÃyantya÷ prÃrthayante tadÃgamam // 1 // BhP_10,31.01 gopya Æcu÷ jayati[*35] te 'dhikaæ janmanà vraja÷ Órayata indirà ÓaÓvad atra hi / dayita d­ÓyatÃæ[*36] dik«u tÃvakÃs tvayi dh­tÃsavas tvÃæ vicinvate // [*35] jayatÅtyÃdiÓloke«u prÃyaÓcaturïÃæ pÃdÃnÃæ dvitÅyÃk«arahalaikyaæ ke«ucit pÃde«u prathamasaptamÃk«arahalaikyaæ tatra kvacit ÓasabavÃdÅnÃm ÃlaÇkÃrikÃdisamayasiddhasÃvarïyÃd aikyam iti j¤eyam | [*36] tvayà d­ÓyatÃæ pratyak«ÅbhÆyatÃm iti preraïÃtyÃgenÃkarmakatvÃd bhÃve lo | yadvà asmÃbhir bhavÃn d­ÓyatÃm iti karmaïi lo | jayatÅti | he dayita, te janmanà vrajo 'dhikaæ yathà bhavati tathà jayaty utkar«eïa vartate | yasmÃt tvam atra jÃtas tasmad indirà lak«mÅr atra hi Órayate vrajam alaÇk­tya vartate | evaæ vraje sarvasmin modamÃne 'tra tu tÃvakÃs tvadÅyà gopÅjanÃs tvayi tvadartham eva katha¤cid dh­tà asavo yais te tvÃæ vicinvate | atas tvayà d­«yatÃæ pratyak«ÅbhÆyatÃm iti | yadvà asmÃbhir bhavÃn d­«yatÃm | yadvà evaæ tvayà d­«yatÃm ete vicinvata iti ||BhPC_31.1|| BhP_10,31.02 ÓaradudÃÓaye sÃdhujÃtasatsarasijodaraÓrÅmu«Ã d­ÓÃ[*37] / suratanÃtha te 'ÓulkadÃsikà varada nighnato neha kiæ vadha÷ // [*37] athavà d­Óaiva ÓulkadÃsikÃ÷ d­grÆpaÓulkenaiva dÃsÅr api tyÃgena mÃrayata÷ iti yojanà | atra svatantrÃïÃæ bÃhÆnÃæ vakt­tvÃd aparà Ãhur iti sarvaÓloke«v avatÃraïÃ, athÃpi saÇgatir ucyate | tatra vicinvantu mama kim iti cet tatrÃhu÷-Óaradeti | Óarad udÃÓaye ÓaratkÃlÅne sarasi sÃdhu jÃtaæ samyak jÃtaæ yat sarasijaæ vikasitaæ padmaæ tasyodare garbhe yà ÓrÅs tÃæ mu«ïÃti haratÅti tathà tayà d­Óà netreïa he suratanÃtha saæbhogapate varadÃbhÅ«Âaprada, aÓulkadÃsikà amÆlyadÃsÅr no nighnato mÃrayatas te tava tvayà kriyamÃïa iha loke 'yaæ vadho na bhavati kim | Óastreïaiva vadho vadha÷ kiæ d­Óà vadho na bhavati, kintu bhavaty eva | atas tava d­Óà 'pah­taprÃïapratyarpaïÃya tvayà d­ÓyatÃm iti bhÃva÷ | tvayà d­ÓyatÃm iti yathÃsaæbhavaæ sarvatra vÃkyaÓe«a÷ ||BhPC_31.2|| BhP_10,31.03 vi«ajalÃpyayÃd vyÃlarÃk«asÃd var«amÃrutÃd vaidyutÃnalÃt / v­«amayÃtmajÃd[*38] viÓvato bhayÃd ­«abha te vayaæ rak«ità muhu÷ // [*38] v­«Ãtmajo vatsÃsura÷ "varÃhatokoniragÃd" itivat | mayÃtmajo vyomÃsura÷ | taccaritram agre vak«yamÃïam api rÃsÃt pÆrvabhÃvÅti j¤eyam | kiæ ca bahubhyo m­tyubhya÷ k­payà rak«itvà kimitÅdÃnÅæ d­Óà manmathaæ pre«ya ghÃtayasÅty Ãhu÷-vi«eti | he ­«abha Óre«Âha, vi«amayÃj jalÃdyo 'pyayo nÃÓas tasmÃt tathà vyÃlarÃk«asÃd aghÃsurÃd var«Ãn mÃrutÃd vaidyutÃnalÃd aÓanipÃtÃt v­«o '­«Âas[*39] tasmÃn mayÃtmajÃd vyomÃd viÓvato 'nyasmÃd api sarvato bhayÃc ca kÃliyadamanÃdinà rak«itÃ÷ kim idÃnÅm upek«asa iti bhÃva÷ ||BhPC_31.3|| BhP_10,31.04 na khalu gopÅkÃnandano bhavÃn akhiladehinÃm antarÃtmad­k / vikhanasÃrthito viÓvaguptaye sakha udeyivÃn sÃtvatÃæ kule // [*39] ari«ÂavyomÃsurayor vadhasya bhÃvitve 'pi gargÃdimukhÃc chrutatvena vipralambapo«akatvena và bhÆtavan nirdeÓa÷ | api ca viÓvapÃlanÃyÃvatÅrïasya tava bhaktopek«Ã 'tyantam anucitety ÃÓayenÃhu÷-na khalv iti | he sakhe, bhavÃn khalu niÓcitaæ yaÓodÃsuto na bhavati, kintu sarvaprÃïinÃæ buddhisÃk«Å | nanu sa kiæ d­Óyo bhavati tatrÃhu÷-vikhanasà brahmaïà viÓvapÃlanÃya prÃrthita÷ sansÃtvatÃæ kule udeyivÃn udita iti ||BhPC_31.4|| BhP_10,31.05 viracitÃbhayaæ v­«ïidhÆrya te caraïam[*40] Åyu«Ãæ saæs­ter bhayÃt / karasaroruhaæ kÃnta[*41] kÃmadaæ Óirasi dhehi na÷ ÓrÅkaragraham // [*40] "Óaraïam Åyu«Ãm" iti pÃÂha÷ | [*41] yadvà kÃntaæ ca tatkÃmadaæ ceti svata÷ sukharÆpam abhÅ«Âadaæ ceti kecit | tasmÃt tvadbhaktÃnÃm asmÃkam etat prÃrthanÃcatu«Âayaæ saæpÃdayety Ãhu÷-viracitÃbhayam ity Ãdi caturbhi÷ | he v­«ïidhurya, saæs­ter bhayÃt te caraïam Åyu«Ãæ Óaraïaæ prÃptÃnÃæ prÃïinÃæ viracitaæ dattam abhayaæ yena tat tathà he kÃnta, kÃmadaæ varadaæ tathà Óriya÷ karaæ g­hïÃtÅti tathà tad bhavatkarasaroruhaæ na Óirasi dehi ||BhPC_31.5|| BhP_10,31.06 vrajajanÃrtihan vÅra yo«itÃæ nijajanasmayadhvaæsanasmita / bhaja sakhe bhavatkiÇkarÅ÷[*42] sma no jalaruhÃnanaæ cÃru darÓaya // [*42] athavà abhavatkiÇkarÅ÷ anyà eva bhaja | mukhapadmaæ ca no pradarÓaya | maraïasyaiva niÓcitatvÃd iti praïayakope yojanà | he vrajajanÃrtihan he vÅra, nija janÃnÃæ ya÷ smayo garvas tasya dhvaæsanaæ nÃÓakaæ smitaæ yasya tathÃbhÆta he sakhe, bhavatkiÇkarÅr no 'smÃn bhaja ÃÓraya | smeti niÓcitam | prathamaæ tÃvaj jalaruhÃnanaæ cÃru yo«itÃæ no darÓaya ||BhPC_31.6|| BhP_10,31.07 praïatadehinÃæ pÃpakar«aïaæ t­ïacarÃnugaæ ÓrÅniketanam / phaïiphaïÃrpitaæ[*43] te padÃmbujaæ k­ïu kuce«u na÷ k­ndhi h­cchayam // [*43] phaïina÷ phaïÃsv arpaïamÃtreïa tadvi«adarpasyeva h­di sparÓamÃtreïa kandarpasya nÃÓo na du«kara iti bhÃva÷ | aviÓe«eïa praïatÃïÃæ dehinÃæ pÃpakarÓanaæ pÃpahant­ t­ïacarÃn paÓÆn apy anu gacchati k­payeti tathà saubhÃgyena Óriyo niketanaæ vÅryÃtirekeïa phaïina÷ phanÃsv arpitaæ te padÃmbujaæ na÷ kuce«u k­ïu kuru | kim artham | h­cchayaæ kÃmaæ k­ndhi chindhi ||BhPC_31.7|| BhP_10,31.08 madhurayà girà valguvÃkyayà budhamanoj¤ayà pu«karek«aïa / vidhikarÅr[*44] imà vÅra muhyatÅr adharasÅdhunÃpyÃyayasva na÷ // [*44] yadvà giraiva vidhikarÅr adhunà virahÃt saæmuhyatÅ÷ imÃ÷ pratyak«Ã÷ | he pu«karek«aïa, tavaiva madhurayà girà valgÆni vÃkyÃni yasyÃæ tayà budhÃnÃæ manoj¤ayà h­dyayà gambhÅrayety artha÷ | muhyatÅr imà no vidhikarÅ÷ kiÇkarÅr adharasÅdhunà ÃpyÃyayasva saæjÅvayeti ||BhPC_31.8|| BhP_10,31.09 tava kathÃm­taæ[*45] taptajÅvanaæ kavibhir Ŭitaæ kalma«Ãpaham / ÓravaïamaÇgalaæ ÓrÅmad Ãtataæ bhuvi g­ïanti te bhÆridà janÃ÷ // [*45] yadvà santaptà Ãhu÷-tava kathà eva ærtaæ m­ti÷ saivoddÅpanavidhayÃsmÃn mÃrayati | tathà taptajÅvanaæ tapte taile jÅvanam ivety artha÷ | tathà ca ye 'smat purato g­ïanti te bhÆridà mahÃghÃtakÃ÷ | "do avakhaï¬ane" iti dhÃtu÷ | ata÷ kathÃm­tenÃlam iti yojanà | kiæ ca asmÃkaæ tvadvirahe prÃptam eva mataïaæ kintu tvatkathÃm­taæ pÃyayadbhi÷ suk­tibhir va¤citam ity Ãhu÷-taveti | kathaivÃm­tam | atra hetu÷-taptajÅvanam | prasiddhÃm­tÃd utkar«am Ãhu÷-kavibhir brahmavidbhir apŬitaæ stutam | devabhogyaæ tv am­taæ tair tucchÅk­tam | kiæ ca kalma«Ãpahaæ kÃmakarmanirasanam | tattvam­taæ naivaæbhÆtam | kiæ ca ÓravaïamaÇgalaæ ÓravaïamÃtreïa maÇgalapradam | tat tv anu«ÂhÃnÃpek«am | kiæ ca ÓrÅmat suÓÃntam | tat tu mÃdakam | evaæbhÆtaæ tvatkathÃm­tam Ãtataæ yathà bhavati tathà ye bhuvi g­ïanti nirÆpayanti te janà bhÆridà bahudÃtÃra÷ | jÅvitaæ dadatÅty artha÷ | yadvà evaæbhÆtaæ tvatkathÃm­taæ ye bhuvi g­ïanti te bhÆridÃ÷ pÆrvajanmasu bahu dattavanta÷ suk­tina ity artha÷ | etad uktaæ bhavati-ye kevalaæ kathÃm­taæ g­ïanti te 'pi tÃvad atidhanyÃ÷ kiæ punar ye tvÃæ paÓyanti, ata÷ prÃrthayÃmahe tvayà d­ÓyatÃm iti ||BhPC_31.9|| BhP_10,31.10 prahasitaæ priya premavÅk«aïaæ viharaïaæ ca te dhyÃnamaÇgalam[*46] / rahasi saævido yà h­di sp­Óa÷ kuhaka no mana÷ k«obhayanti hi // [*46] dhyÃnamÃtreïa maÇgalapradam | idaæ prahasitÃdÅnÃæ viÓe«aïam | nanu matkathÃÓravaïenaiva nirv­tà bhavata kiæ maddarÓanena, na, tvadvilÃsak«ubhitacittà vayaæ tatrÃpi ÓÃntiæ na vindÃma ity Ãhu÷-prahasitam iti | he priya, kuhaka kapaÂa, saævida÷ saÇketanarmÃïi ||BhPC_31.10|| BhP_10,31.11 calasi yad vrajÃc cÃrayan paÓÆn nalinasundaraæ nÃtha te padam / Óilat­ïÃÇkurai÷ sÅdatÅti na÷ kalilatÃæ mana÷ kÃnta gacchati // kiæ ca tvayi vayam atipremÃrdracittÃs tvaæ punar asmÃsu kena hetunà kapaÂam ÃcarasÅty Ãhu÷ Ólokadvayena-calasÅti | he nÃtha he kÃnta, yat yadà vrajÃc calasi paÓÆæÓ cÃrayaæs tadà tan nalinasundaraæ komalaæ te padaæ Óilai÷ kaïiÓais t­ïair aÇkuraiÓ ca sÅdati kliÓyed iti no mana÷ kalilatÃm asvÃsthyaæ gacchati prÃpnoti | evaæbhÆtÃs tvaddu÷khaÓaÇkitacittà vayam ||BhPC_31.11|| BhP_10,31.12 dinaparik«aye nÅlakuntalair vanaruhÃnanaæ bibhrad Ãv­tam / ghanarajasvalaæ darÓayan muhur manasi na÷ smaraæ vÅra yacchasi // tvaæ tu dinaparik«aye sÃyaæ kÃle nÅlakuntalair Ãv­taæ ghanarajasvalaæ gorajaÓ churitaæ vanaruhÃnanam alimÃlÃkulaparÃgacchuritapadmatulyam Ãnanaæ bibhrat tac ca muhur muhur darÓayan no manasi kevalaæ smaraæ[*47] yacchasy arpayasi | na tu saÇgaæ dadÃsÅti kapaÂas tvam iti bhÃva÷ ||BhPC_31.12|| [*47] smaraæ smaraïamÃtreïÃpi k«obhakam | BhP_10,31.13 praïatakÃmadaæ padmajÃrcitaæ dharaïimaï¬anaæ[*48] dhyeyam Ãpadi / caraïapaÇkajaæ Óantamaæ ca te ramaïa na÷ stane«v arpayÃdhihan // [*48] dharaïiæ dhvajÃdicihnair maï¬ayatÅti | ato 'dhunà kapaÂaæ vihÃyaivaæ kurv iti prÃrthayanti Ólokadvayena-praïatakÃmadam iti | he adhihan he ramaïa, padmajena brahmaïÃrcitam Ãpadi dhyeyaæ dhyÃnamÃtreïÃpannivartakaæ Óantamaæ ca sevÃsamaye 'pi sukhatamaæ te caraïapaÇkajaæ kÃmatÃpaÓÃntaye na÷ stane«v arpayeti ||BhPC_31.13|| BhP_10,31.14 suratavardhanaæ ÓokanÃÓanaæ svaritaveïunà su«Âhu cumbitam / itararÃgavismÃraïaæ n­ïÃæ[*49] vitara vÅra nas te 'dharÃm­tam // [*49] n­ïÃm iti puæsÃm api, kim uta nÃrÅïÃm | api ca he vÅra, te 'dharÃm­taæ no vitara dehi | svaritena nÃditena veïunà su«Âhu cumbitam iti nÃdÃm­tavÃsitam iti bhÃva÷ | itararÃgavismÃraïaæ n­ïÃm itare«u sÃrvabhaumÃdisukhe«u rÃgam icchÃæ vismÃrayati vilÃpayatÅti tathà tat ||BhPC_31.14|| BhP_10,31.15 aÂati yad bhavÃn ahni kÃnanaæ truÂir yugÃyate tvÃm apaÓyatÃm / kuÂilakuntalaæ ÓrÅmukhaæ ca te ja¬a[*50] udÅk«atÃæ pak«mak­d d­ÓÃm // [*50] yadvà aja¬a iti cheda÷ | ya÷ pak«mÃïi k­ntati sa nimÅlanÃbhÃvasaæpÃdaka eva aja¬o rasaj¤a÷ | kiæ và svad­ÓÃæ pak«macchideva aja¬a÷ udÅk«atÃæ uccai÷ paÓyatu | vayaæ tu pak«mapihitad­Óo ja¬Ã÷ kiæ paÓyÃmeti darÓane 'pi vidhÃna du÷kham iti bhÃva÷ | kiæ ca k«aïam api tvadadarÓane du÷khaæ darÓane ca sukhaæ d­«Âvà sarvasaÇgaparityÃgena yataya iva vayaæ truÂi÷ k«aïÃrdham api yugavad bhavati | evam adarÓane du÷kham uktam | punaÓ ca katha¤cid dinÃnte te tava ÓrÅman mukham uduccair Åk«amÃnÃnÃæ te«Ãæ d­«Ãæ pak«mak­d brahmà ja¬o manda eva | nime«amÃtram apy antaram asahyam iti darÓane sukham uktam ||BhPC_31.15|| BhP_10,31.16 patisutÃnvayabhrÃt­bÃndhavÃn ativilaÇghya te 'nty acyutÃgatÃ÷ / gatividas tavodgÅtamohitÃ÷ kitava yo«ita÷ kas tyajen niÓi // tasmÃt he acyuta, patÅn sutÃn anvayÃæs tatsaæbandhino bhrÃtÌn bÃndhavÃæÓ cÃtivilaÇghya tava samÅpam Ãgatà vayam | kathaæbhÆtasya | gativido 'smad Ãgamanaæ jÃnata÷, gÅtagatÅr và jÃnata÷, gativido vayaæ và | tavodgÅtenoccair gÅtena mohitÃ÷ he kitava ÓaÂha, evaæbhÆtà yo«ito niÓi svayam ÃgatÃs tvÃm ­te kas tyajet | na ko 'pÅty artha÷ ||BhPC_31.16|| BhP_10,31.17 rahasi[*51] saævidaæ h­cchayodayaæ prahasitÃnanaæ premavÅk«aïam / b­hadura÷ Óriyo vÅk«ya dhÃma te muhur atisp­hÃ[*52] muhyate mana÷ // [*51] rahasi saævido yatra tam | alugÃr«a÷ | prahasitam Ãnanaæ yatra | premïà vÅk«ïaæ yatra | [*52] atisp­hà bhavati | yadvà sp­heti saæpadÃditvÃd bhÃve kvipi t­tÅyà | mano vÅk«ya atisp­hayà muhyatÅty artha÷ | 'atisp­haæ' iti citsukhapÃÂha÷ | atas tvayà tyaktÃnÃm asmÃkaæ prÃktanatvaddarÓananidÃnah­drogasya tvatsaÇgatyaiva cikitsÃæ kurvityÃÓayenÃhur dvayena-rahasÅti | Óriyo dhÃma te b­had viÓÃlam uraÓ ca vÅk«yÃtisp­hà bhavati | tathà ca muhur muhur mano muhyati ||BhPC_31.17|| BhP_10,31.18 vrajavanaukasÃæ[*53] vyaktir aÇga te v­jinahantry alaæ viÓvamaÇgalam / tyaja manÃk ca nas tvatsp­hÃtmanÃæ svajanah­drujÃæ yan ni«Ædanam // [*53] vrajaukasÃæ vanaukasÃæ ca | tava ca vyaktir abhivyaktir vrajavanaukasÃæ sarve«Ãm aviÓe«eïa v­jinahantrÅ du÷khanirasanÅti viÓvamaÇgalaæ sarvamaÇgalarÆpà ca | atas tvatsp­hÃtmanÃæ tvatsp­hÃrƬhamanasÃæ no manÃg Å«at kim api tyaja mu¤ca | kÃrpaïyam akurvan dehÅty arthÃ÷ | kiæ tat | svajanah­drogÃïÃæ yad atigopyaæ ni«Ædanaæ nivartakam au«adhaæ tat tvam eva vetasÅti gƬhÃbhiprÃyam ||BhPC_31.18|| BhP_10,31.19 yat te sujÃtacaraïÃmburuhaæ stane«u bhÅtÃ÷ Óanai÷ priya dadhÅmahi karkaÓe«u / tenÃÂavÅm aÂasi tad vyathate na kiæ svit kÆrpÃdibhir bhramati dhÅr bhavadÃyu«Ãæ na÷ // atipremadhar«ità rudatya Ãhu÷-yad iti | he priya, yat te tava sukumÃraæ padÃbjaæ kaÂhine«u kuce«u saæmardanaÓaÇkitÃ÷ Óanair dadhÅmahi[*54] dhÃrayema vayam | tvaæ tu tenÃÂavÅm aÂasi | "nayasi" iti pÃÂhe paÓÆn và käcid anyÃæ và ÃtmÃnam eva và nayasi prÃpayasi | tat tata÷ tat padÃmbujaæ và kÆrpÃdibhi÷ sÆk«mapëÃïÃdibhi÷ kiæ svin na vyathate kathaæ nu nÃma na vyatheteti bhavÃn[*55] evÃyur jÅvanaæ yÃsÃæ tÃsÃæ no dhÅr bhramati muhyatÅti ||BhPC_31.19|| [*54] dadhÅmahi dhartuæ yogyam | "arhe k­tyat­caÓ ca" iti liÇ | [*55] bhavadÃyu«Ãm iti | ittham eva ca "tvayi dh­tÃsava÷" ity upakramo 'pi | iti ÓrÅmadbhÃgavate mahÃpurÃïe daÓamaskandhe pÆrvÃrdhe bhÃvÃrthadÅpikÃyÃæ ÂÅkÃyÃæ ekatriæÓo 'dhyÃya÷ **31** dvÃtriæÓe virahÃlÃpaviklinnah­dayo hari÷ / tatrÃvirbhÆya gopÅs tÃ÷ sÃntvayÃmÃsa mÃnayan // 1 // svapremÃm­takallolavihvalÅk­tacetasa÷ / sad ayaæ nandayan gopÅr udgato nandanandana÷ // 2 // BhP_10,32.01 iti gopya÷ pragÃyantya÷ pralapantyaÓ ca citradhà / rurudu÷ susvaraæ rÃjan k­«ïadarÓanalÃlasÃ÷ // iti gopya iti | ity evaæ prabh­ti | citradhà anekadhà susvaram uccai÷ k­«ïadarÓane lÃlasÃtisp­hà yÃsÃæ tÃ÷ ||BhPC_10,32.1|| BhP_10,32.02 tÃsÃm ÃvirabhÆc chauri÷ smayamÃnamukhÃmbuja÷ / pÅtÃmbaradhara÷ sragvÅ sÃk«Ãn manmathamanmatha÷ // sÃk«Ãn manmathamanmatho jaganmohanasya kÃmasyÃpi manasy udbhÆta÷ kÃma÷ sÃk«Ãt tasyÃpi mohaka ity artha÷ ||BhPC_10,32.2|| BhP_10,32.03 taæ vilokyÃgataæ pre«Âhaæ prÅtyutphullad­Óo 'balÃ÷ / uttasthur yugapat sarvÃs tanva÷ prÃïam ivÃgatam // tanva÷ karacaraïÃdaya÷ ||BhPC_10,32.3|| ||BhPC_10,32.4|| BhP_10,32.05 kÃcid a¤jalinÃg­hïÃt tanvÅ tÃmbÆlacarvitam / ekà tadaÇghrikamalaæ santaptà stanayor adhÃt // a¤jalinà saæhatahastadvayena ||BhPC_10,32.5|| BhP_10,32.06 ekà bhrukuÂim Ãbadhya premasaærambhavihvalà / ghnantÅvaik«at kaÂÃk«epai÷ sanda«ÂadaÓanacchadà // bhrukuÂiæ bhruvam Ãbadhya kuÂilÅk­tya premasaærambheïa praïayakopÃveÓena vihvalà vivaÓà da«ÂÃdharo«Âhà kaÂÃ÷ kaÂÃk«Ãs tair ye Ãk«epÃ÷ paribhavÃs tais tìayantÅvaik«at ||BhPC_10,32.6|| BhP_10,32.07 aparÃnimi«add­gbhyÃæ ju«Ãïà tanmukhÃmbujam / ÃpÅtam api nÃt­pyat santas[*56] taccaraïaæ yathà // [*56] santo dÃsyabhaktini«Âhà iti t­ptyabhÃve d­«ÂÃnta÷ | animi«antÅbhyÃm animÅlantÅbhyÃæ d­gbhyÃm ÃpÅtam api samyag d­«Âam api puna÷ punar ju«Ãïà nÃt­pyat ||BhPC_10,32.7|| BhP_10,32.08 taæ kÃcin netrarandhreïa h­di k­tya nimÅlya ca / pulakÃÇgy upaguhyÃste yogÅvÃnandasamplutÃ[*57] // [*57] yogÅvety anta÷sphÆrtau d­«ÂÃnta÷ | h­di k­tya h­dayaæ nÅtvety artha÷ ||BhPC_10,32.8|| BhP_10,32.09 sarvÃs tÃ÷ keÓavÃlokaparamotsavanirv­tÃ÷ / jahur virahajaæ tÃpaæ prÃj¤aæ prÃpya yathà janÃ÷ // prÃj¤aæ ÅÓvaraæ prÃpya yathà mumuk«avo janÃ÷ | yadvà prÃj¤aæ brahmaj¤aæ prÃpya yathà saæsÃriïa÷ | yadvà prÃj¤aæ sau«uptaæ[*58] prÃpya yathà viÓvataijasÃvasthà jÅvÃ÷ ||BhPC_10,32.9|| [*58] sau«uptaæ su«uptisÃk«iïam ity artha÷ | BhP_10,32.10 tÃbhir vidhÆtaÓokÃbhir bhagavÃn acyuto v­ta÷ / vyarocatÃdhikaæ tÃta puru«a÷ Óaktibhir yathà // puru«a÷ paramÃtmà Óaktibhi÷ sattvÃdibhir yathà | yadvà upÃsaka÷ puru«o j¤ÃnabalavÅryÃdibhi÷ | yadvà puru«o 'nuÓÃyÅ prak­tyÃdyupÃdhibhir v­to yathà 'dhikaæ virocate tadvat ||BhPC_10,32.10|| BhP_10,32.11 tÃ÷ samÃdÃya kÃlindyà nirviÓya[*59] pulinaæ vibhu÷ / vikasatkundamandÃra surabhyanila«aÂpadam // [*59] nirviÓya adhi«ÂhÃya | vikasatkundamandÃrai÷ surabhir yo 'nilas tasmÃt «aÂpadà yasmiæs tat ||BhPC_10,32.11|| BhP_10,32.12 ÓaraccandrÃæÓusandohadhvastado«Ãtama÷ Óivam / k­«ïÃyà hastataralÃcitakomalavÃlukam // ÓaraccandrÃæÓÆnÃæ sandohai÷ samÆhair dhvastaæ do«Ãtamo rÃtrigataæ tamo yasmiæs tat | ata÷ Óivaæ sukhakaram | hastarÆpais taralais taraÇgair Ãcità Ãst­tà komalà vÃlukà yasmin | evaæbhÆtaæ pulinaæ tÃ÷ samÃdÃya nirviÓya tÃbhir v­to 'dhikaæ vyarocateti pÆrveïÃnvaya÷ ||BhPC_10,32.12|| BhP_10,32.13 taddarÓanÃhlÃdavidhÆtah­drujo manorathÃntaæ Órutayo yathà yayu÷ / svair uttarÅyai÷ kucakuÇkumÃÇkitair acÅk pann Ãsanam Ãtmabandhave // tÃÓ ca manorathÃnÃm antaæ yayu÷ pÆrïakÃmà babhÆvu÷ | Órutayo yatheti | ayam artha÷-yathà karmakÃï¬e Órutaya÷ parameÓvaram apaÓyantyas tat tatkÃmÃnubandhair apÆrïà iva bhavanti, j¤ÃnakÃï¬e tu parameÓvaraæ d­«Âvà tadÃhlÃdapÆrïÃ÷ kÃmÃnubandhaæ jahati tadvad iti | ÃptakÃmà api premïà tam abhajann ity Ãha-svair iti | acÅk pan racayÃmÃsu÷ | Ãtmabandhave 'ntaryÃmiïe ||BhPC_10,32.13|| BhP_10,32.14 tatropavi«Âo bhagavÃn sa ÅÓvaro yogeÓvarÃntarh­dikalpitÃsana÷[*60] / cakÃsa gopÅpari«adgato 'rcitas[*61] trailokyalak«myekapadaæ vapur dadhat // [*60] h­dikalpitÃsana÷ ity aluksamÃsa÷ | [*61] arcitas tÃmbÆlanarmasmitÃdinà satk­ta÷ | gopÅsabhÃgatas tÃbhi÷ saæmÃnita÷ san cakÃsa ÓuÓubhe | trailokye yà lak«mÅ÷ Óobhà tasyà ekam eva padaæ sthÃnaæ tadvapur dadhad darÓayan ||BhPC_10,32.14|| BhP_10,32.15 sabhÃjayitvà tam anaÇgadÅpanaæ sahÃsalÅlek«aïavibhramabhruvà / saæsparÓanenÃÇkak­tÃÇghrihastayo÷ saæstutya Å«at kupità babhëire[*62] // [*62] babhëire vak«yamÃïaæ papracchur iti Óe«a÷ | sahÃsalÅlek«aïena vibhramo vilÃso yasyÃæ tayà bhruvopalak«itÃ÷ | saæsparÓanena saæmardanena ||BhPC_10,32.15|| BhP_10,32.16 gopya Æcu÷ bhajato 'nubhajanty eka eka etadviparyayam / nobhayÃæÓ[*63] ca bhajanty eka etan no brÆhi sÃdhu bho÷ // [*63] "nobhayÃÓ ca bhajanty anye" iti pÃÂha÷ | tatra bhagavato 'k­taj¤atÃæ tadvacanenaivÃpÃdayitukÃmà gƬhÃbhiprÃyà lokav­ttÃntam iva p­cchanti-bhajata iti | bhajata÷ prÃïina÷ | anu anantaraæ | kecit tadbhajanÃnusÃreïa bhajanti | kecid etad viparyayaæ yathà bhavati tathà | tadbhajanÃn apek«am abhajato 'pi bhajanti | anye tu nobhayÃn[*64] iti ||BhPC_10,32.16|| [*64] ubhayÃn bhajata÷ abhajataÓ ca | BhP_10,32.17 ÓrÅbhagavÃn uvÃca mitho bhajanti ye sakhya÷ svÃrthaikÃntodyamà hi te / na tatra sauh­daæ dharma÷ svÃrthÃrthaæ tad dhi nÃnyathÃ[*65] // [*65] nÃnyathà parÃrtham ity artha÷ | viditÃbhiprÃya uttaram Ãha-mitha iti | he sakhya÷, upakÃrapratyupakÃratayà ye mitho bhajanti te 'nyaæ na bhajanti kiæ tv ÃtmÃnam eva | kuta÷ | hi yasmÃt svÃrtha[*66] evaikÃnta udyamo ye«Ãæ te | tatra ca na[*67] sauh­dam ato na sukhaæ, na ca dharmo d­«ÂoddeÓÃd gomahi«yÃdibhajanavad ity artha÷ ||BhPC_10,32.17|| [*66] svÃrthe svÅye d­«Âaphale | [*67] na sauh­daæ kaitavamayatvÃt | BhP_10,32.18 bhajanty abhajato ye vai karuïÃ÷ pitaro yathà / dharmo nirapavÃdo[*68] 'tra sauh­daæ ca sumadhyamÃ÷ // [*68] nirapavÃdo nirbÃdha÷ | idaæ sauh­dasyÃpi viÓe«aïam | ye tv abhajato bhajanti te dvividhÃ÷ | karuïÃ÷ snigdhÃÓ ca | tatra tu yathÃkramaæ dharmakÃmau bhavata ity Ãha-bhajanty abhajata iti ||BhPC_10,32.18|| BhP_10,32.19 bhajato 'pi na vai kecid bhajanty abhajata÷ kuta÷ / ÃtmÃrÃmà hy ÃptakÃmà ak­taj¤Ã gurudruha÷ // t­tÅyapraÓnottaraæ bhajato 'pÅti | ayam artha÷-te tu caturvidhÃ÷ | eke ÃtmÃrÃmà aparÃgd­Óa÷, kecid ÃptakÃmà vi«ayadarÓino 'pi pÆrïakÃmatvena bhogecchÃrahitÃ÷, anye 'k­taj¤Ã mƬhÃ÷, anye tu gurudruho 'tikaÂhinÃ÷ "sa pità yas tu po«aka÷" iti nyÃyÃd upakartà gurutulyas tasmai druhyantÅti tathà te ||BhPC_10,32.19|| BhP_10,32.20 nÃhaæ tu sakhyo bhajato 'pi jantÆn bhajÃmy amÅ«Ãm anuv­ttiv­ttaye / yathÃdhano labdhadhane vina«Âe taccintayÃnyan nibh­to na veda // atra caramakoÂigatam ÃtmÃnaæ matvÃ, ak«isaækocai÷ parasparaæ gƬhasmitamukhÅs tà d­«Âvà Ãha-nÃhaæ tv iti | he sakhya÷, ahaæ te«Ãæ madhye na ko 'pi, kiæ tu paramakÃruïika÷ paramasuh­c ca | katham | amÅ«Ãæ bhajatÃm anuv­ttiv­taye nirantaradhyÃnaprav­ttyarthaæ tÃn na bhajÃmi | etat sad­«ÂÃntam Ãha-yatheti | tasya dhanasyaiva cintayà nibh­ta÷ pÆrïa÷ | vyÃpta iti yÃvat | anyat k«utpipÃsÃdy api na veda ||BhPC_10,32.20|| BhP_10,32.21 evaæ madarthojjhitalokavedasvÃnÃæ hi vo mayy anuv­ttaye 'balÃ÷ / mayà parok«aæ bhajatà tirohitaæ mÃsÆyituæ mÃrhatha tat priyaæ priyÃ÷ // evaæ madarthojjhitalokavedasvÃnÃæ madarthe ujjhito loko yuktÃyuktÃpratÅk«aïÃt, vedaÓ ca dharmÃdharmÃpratÅk«aïÃt, svà j¤ÃtayaÓ ca snehatyÃgÃt yÃbhis tÃsÃæ vo yu«mÃkaæ parok«am adarÓanaæ yathà bhavati tathà bhajatà yu«mat premÃlÃpÃn Ó­ïvataiva tirohitam antardhÃnena sthitam | tat tasmÃt he abalà he priyÃ÷, mà mÃm[*69] asÆyituæ do«Ãropeïa dra«Âuæ yÆyaæ mÃrhatha na yogyÃ÷ stha ||BhPC_10,32.21|| [*69] yadvà mÃdvayaæ ni«edhe | tathÃpi priyaæ mallak«aïam asÆyituæ mÃrhatheti mà | api tu mayà dattadu÷khatvÃd athaiveti | BhP_10,32.22 na pÃraye 'haæ niravadyasaæyujÃæ svasÃdhuk­tyaæ vibudhÃyu«Ãpi va÷ / yà mÃbhajan durjaragehaÓ­ÇkhalÃ÷[*70] saæv­Ócya tad va÷ pratiyÃtu sÃdhunà // [*70] "Ó­ÇkhalÃm" iti và pÃÂha÷ | ÃstÃm idaæ, paramarthaæ tu Ó­ïutety Ãha-neti | niravadyà saæyuk saæyogo yÃsÃæ tÃsÃæ vo vibudhÃnÃm[*71] Ãyu«Ãpi cirakÃle 'pi svÅyaæ sÃdhu k­tyaæ pratyupakÃraæ kartuæ na pÃraye na Óaknomi | kathaæ bhÆtÃnÃm | yà bhavatyo durjarà ajarà yà gehaÓ­ÇkhalÃs tÃ÷ saæv­Ócya ni÷Óe«aæ chittvà mà mÃm abhajaæs tÃsÃm | maccittaæ tu bahu«u premayuktatayà naikani«Âham | tasmÃd vo yu«mÃkam eva sÃdhunà sÃdhuk­tyena tat yu«mat sÃdhu k­tyaæ pratiyÃtu pratik­taæ bhavatu | yu«mat sauÓÅlyenaiva mamÃn­ïyaæ, na tu matk­tapratyupakÃreïety artha÷ ||BhPC_10,32.22|| [*71] yadvà vigato budho gaïanÃbhij¤o yasmÃt tenÃnantenÃyu«Ãpi | iti ÓrÅmadbhÃgavate mahÃpurÃïe daÓamaskandhe pÆrvÃrdhe bhÃvÃrthadÅpikÃyÃæ ÂÅkÃyÃæ dvÃtriæÓo 'dhyÃya÷ **32** trayastriæÓe tato gopÅmaï¬alÅmadhyago hari÷ / priyÃs tà ramayÃmÃsa hradinÅvanakelibhi÷ // 1 // BhP_10,33.01 ÓrÅÓuka uvÃca itthaæ bhagavato gopya÷ Órutvà vÃca÷ supeÓalÃ÷[*72] / jahur virahajaæ tÃpaæ tadaÇgopacitÃÓi«a÷ // [*72] supeÓalà manoharÃ÷ | tat tadà aÇga he rÃjan, yadvà tasya bhagavato 'Çgena vapu«Ã karacaraïÃdyavayavair vopacitÃ÷ sam­ddhà ÃÓi«o yÃsÃæ[*73] tÃ÷ ||BhPC_10,33.1|| [*73] yadvà tÃsÃæ gopÅnÃm aÇgair upacità ÃÓi«o yasya | BhP_10,33.02 tatrÃrabhata govindo rÃsakrŬÃm anuvratai÷ / strÅratnair anvita÷ prÅtair anyonyÃbaddhabÃhubhi÷ // rÃsakrŬÃæ rÃso[*74] nÃma bahunartakÅyukto n­tyaviÓe«as tÃæ krŬÃm | anyonyam ÃbaddhÃ÷ saægrathità bÃhavo yais tai÷ saha ||BhPC_10,33.2|| [*74] "natair g­hÅtakaïÂhÃnÃm anyonyÃttakaraÓriyam / nartakÅnÃæ bhaved rÃso maï¬alÅbhÆya nartanam //" iti rÃsalak«aïam | BhP_10,33.03 rÃsotsava÷ samprav­tto gopÅmaï¬alamaï¬ita÷ / yogeÓvareïa k­«ïena[*75] tÃsÃæ madhye dvayor dvayo÷ / pravi«Âena g­hÅtÃnÃæ kaïÂhe svanikaÂaæ striya÷ // [*75] k­«ïena nimittena saæprav­tta÷ | yadvÃntarbhÃvitaïyartha÷ | k­«ïena samyak prav­tta ity artha÷ | tatsÃhityam abhinayena darÓayati-rÃsotsava ity ak«aracatu«ÂayÃdhikena sÃrdhena | tÃsÃæ maï¬alarÆpeïÃvasthitÃnÃæ dvayor dvayor madhye pravi«Âena tenaiva kaïÂhe g­hÅtÃnÃm ubhayata ÃliÇgitÃnÃm | kathaæbhÆtena | yaæ sarvÃ÷ striya÷ svanikaÂaæ mÃm evÃÓli«ÂavÃn iti manyeraæs tena etad arthaæ dvayor dvayor madhye pravi«Âenety artha÷ | nanv ekasya kathaæ tathà praveÓa÷, sarvasannihitatve và kuta÷ svaikanikaÂatvÃbhimÃnas tÃsÃm ity ata uktaæ-yogeÓvareïeti | acintyaÓaktinety artha÷ ||BhPC_10,33.3|| BhP_10,33.04 yaæ manyeran nabhas tÃvad vimÃnaÓatasaÇkulam / divaukasÃæ sadÃrÃïÃm autsukyÃpah­tÃtmanÃm // tÃvat tatk«aïam evautsukyavyÃptamanasÃæ sastrÅkÃïÃæ devÃnÃæ vimÃnaÓatai÷ saÇkulaæ saÇkÅrïaæ nabho babhÆva ||BhPC_10,33.4|| BhP_10,33.05 tato dundubhayo nedur nipetu÷ pu«pav­«Âaya÷ / jagur gandharvapataya÷ sastrÅkÃs tadyaÓo 'malam // tat tasya bhagavata÷ ÓrÅk­«ïasyÃmalaæ nirmalaæ yaÓo jagur iti ||BhPC_10,33.5|| BhP_10,33.06 valayÃnÃæ nÆpurÃïÃæ kiÇkiïÅnÃæ ca yo«itÃm / sapriyÃïÃm abhÆc chabdas tumulo rÃsamaï¬ale // sapriyÃïÃæ k­«ïasahitÃnÃm | tumula÷ saÇkÅrïa÷ ||BhPC_10,33.6|| BhP_10,33.07 tatrÃtiÓuÓubhe tÃbhir bhagavÃn devakÅsuta÷ / madhye maïÅnÃæ haimÃnÃæ mahÃmarakato yathà // mahÃmarakato nÅlamaïir iva haimÃnÃæ maïÅnÃæ madhye madhye tÃbhi÷ svarïavarïÃbhir ÃÓli«ÂÃbhi÷ ÓuÓubhe | gopÅd­«ÂyabhiprÃyeïa và vinaiva madhyapadÃv­ttim ekavacanam ||BhPC_10,33.7|| BhP_10,33.08 pÃdanyÃsair bhujavidhutibhi÷ sasmitair bhrÆvilÃsair bhajyan madhyaiÓ calakucapaÂai÷ kuï¬alair gaï¬alolai÷ / svidyanmukhya÷ kabararaÓanÃgranthaya÷ k­«ïavadhvo gÃyantyas taæ ta¬ita iva tà meghacakre vireju÷ // sa yathà tÃbhi÷ ÓuÓubhe, tathà tà api tena virejur ity Ãha-pÃdanyÃsair iti | bhujavidhutibhi÷ karacÃlanair bhajyamÃnair madhyaiÓ caladbhi÷ kucaiÓ ca paÂaiÓ ca | gaï¬alolair gaï¬e«u ca¤calai÷ | svidyan mukhya÷ svidyanti svedam udgiranti mukhÃni yÃsÃæ tÃ÷ | kabare«u raÓanÃsu ca granthayo d­¬hà yÃsÃm | yadvà te«u tÃsu cÃgranthaya÷, Óithilagranthaya ity artha÷ | tatra nÃnÃmÆrti÷ k­«ïo meghacakram iva, tÃs tu bahuvidhÃs ta¬ita iva svedas tu«Ãra iva, gÅtaæ garjitam eveti yathÃsaæbhavamÆhyam ||BhPC_10,33.8|| BhP_10,33.09 uccair jagur n­tyamÃnÃ[*76] raktakaïÂhyo ratipriyÃ÷ / k­«ïÃbhimarÓamudità yadgÅtenedam Ãv­tam // [*76] n­tyamÃnà iti n­tyakÃle 'pi gÃnaæ ÓÃnajÃr«a÷ | yadvà tÃcchÅlyÃd auÓÃnac | yadvà n­tyena mÃna÷ k­«ïak­to yÃsÃm | n­tyamÃnà n­tyantya÷ | raktakaïÂhyo nÃnÃrÃgair anura¤jitakaïÂhya÷ | k­«ïasyÃbhimarÓena saæsparÓena muditÃ÷ | idaæ viÓvam ||BhPC_10,33.9|| BhP_10,33.10 kÃcit samaæ mukundena svarajÃtÅr amiÓritÃ÷ / unninye pÆjità tena prÅyatà sÃdhu sÃdhv iti / tad eva dhruvam unninye tasyai mÃnaæ ca bahv adÃt // mukundena saha svarajÃtÅ÷ «a¬jÃdisvarÃlÃpagatÅ÷ | amiÓritÃ÷ k­«ïonnÅtÃbhir asaÇkÅrïÃ÷ | prÅyamÃïena saæmÃnità tajjÃty unnayanam eva dhruvaæ dhruvÃkhyaæ tÃlaviÓe«aæ k­tvà unninye unnÅtavatÅ ||BhPC_10,33.10|| BhP_10,33.11 kÃcid rÃsapariÓrÃntà pÃrÓvasthasya gadÃbh­ta÷ / jagrÃha bÃhunà skandhaæ Ólathadvalayamallikà // evaæ n­tyagÅtÃdinà ÓrÅk­«ïasaæmÃnitÃnÃæ tÃsÃm atiprÅtivilasitaæ v­ttam Ãha-kÃcid iti | Ólathanti valayÃni mallikÃÓ ca yasyÃ÷ sà ||BhPC_10,33.11|| BhP_10,33.12 tatraikÃæsagataæ bÃhuæ k­«ïasyotpalasaurabham / candanÃliptam ÃghrÃya h­«Âaromà cucumba ha // utpalasya saurabhaæ yasya taæ bÃhum ||BhPC_10,33.12|| BhP_10,33.13 kasyÃÓcin nÃÂyavik«iptakuï¬alatvi«amaï¬itam / gaï¬aæ gaï¬e sandadhatyà adÃt tÃmbÆlacarvitam // nÃÂyena n­tyena vik«iptayoÓ ca¤calayo÷ kuï¬alayos[*77] tvi«eïa tvi«Ã maï¬itaæ gaï¬aæ kapolaæ tathÃbhÆte svagaï¬e saædadhatyÃ÷ saæyojayantyÃ÷ ||BhPC_10,33.13|| [*77] n­tyena vik«ipte ca¤cale kuï¬ale ca svÃbhÃvikÅ gaï¬atvi ca tatsamÃhÃras tvi«aæ tena maï¬itam iti | "dvandvÃc cuda«ahÃntÃt" iti Âac | BhP_10,33.14 n­tyantÅ gÃyatÅ kÃcit kÆjan nÆpuramekhalà / pÃrÓvasthÃcyutahastÃbjaæ ÓrÃntÃdhÃt stanayo÷ Óivam // kÆjatÅ nÆpure mekhalà ca yasyÃ÷ sà ||BhPC_10,33.14|| BhP_10,33.15 gopyo labdhvÃcyutaæ kÃntaæ Óriya ekÃntavallabham / g­hÅtakaïÂhyas taddorbhyÃæ gÃyantyas taæ vijahrire // evam anyà api gopyo yathà yathaæ nÃnÃvibhramair vijahrur ity Ãha-gopya iti ||BhPC_10,33.15|| BhP_10,33.16 karïotpalÃlakaviÂaÇkakapolagharmavaktraÓriyo valayanÆpuragho«avÃdyai÷ / gopya÷ samaæ bhagavatà nan­tu÷ svakeÓasrastasrajo bhramaragÃyakarÃsago«ÂhyÃm // tatra vÃdake«u gÃyake«u gandharvakinnarÃdi«u rasÃveÓena muhyatsu cÃnyÃm eva vÃdyÃdi-sampattiæ darÓayan rÃsasaæbhramam Ãha-karïotpalair iti | karïotpalaiÓ cÃlakaviÂaÇkair alakÃlaÇk­tai÷ kapolaiÓ ca gharmaiÓ ca vaktre«u ÓrÅ÷ Óobhà yÃsÃæ tÃ÷ | gho«Ã÷ kiÇkiïya÷ | valayanÆpuragho«air vÃdyair vÃditrai÷ svakeÓebhya÷ srastÃ÷ srajo yÃsÃæ tÃ÷ | etena tÃlagatisaætu«ÂÃ÷ keÓÃ÷ saÓira÷kampaæ pÃde«u pu«pav­«Âim ivÃkurvann ity utprek«itam | bhagavatà saha nan­tu÷ | kva | bhramarà eva gÃyakà yasyÃæ rÃsasabhÃyÃm ||BhPC_10,33.16|| BhP_10,33.17 evaæ pari«vaÇgakarÃbhimarÓasnigdhek«aïoddÃmavilÃsahÃsai÷ / reme rameÓo vrajasundarÅbhir yathÃrbhaka÷ svapratibimbavibhrama÷ // yathà gopyo nÃnÃvibhramair bhagavatà saha vijahrur evaæ bhagavÃn api svavilÃsais tÃbhi÷ saha rema ity Ãha-evam iti | tadvilÃsÃnabhibhÆtasyaiva ratau d­«ÂÃnta÷-yathÃrbhaka iti | svapratibimbair vibhrama÷ krŬà yasya sa iva | anenaitad darÓitam-svÅyam eva sarvakalÃkauÓalaæ saugandhyalÃvaïyamÃdhuryÃdi ca tÃsu sa¤cÃrya tÃbhi÷ saha reme yathÃrbhaka÷ svapratibimbair iti ||BhPC_10,33.17|| BhP_10,33.18 tadaÇgasaÇgapramudÃkulendriyÃ÷ keÓÃn dukÆlaæ kucapaÂÂikÃæ và / näja÷ prativyo¬hum alaæ vrajastriyo visrastamÃlÃbharaïÃ÷ kurÆdvaha // tÃs tu bhagavadvilÃsair Ãkulà babhÆvur ity Ãha-tadaÇgeti | tasyÃÇgasaÇgena prak­«ÂÃm utprÅtis tayà ÃkulÃny avaÓÃnÅndriyÃïi yÃsÃæ tÃ÷ viÓlathabandhÃn keÓÃdÅn a¤jasÃ[*78] prativyo¬huæ yathÃpÆrvaæ dhartuæ nÃlaæ na samarthà babhÆvu÷ | visrastà mÃlà ÃbharaïÃni ca yÃsÃæ tÃ÷ ||BhPC_10,33.18|| [*78] a¤jasà anusaædhÃnapÆrvakam | BhP_10,33.19 k­«ïavikrŬitaæ vÅk«ya mumuhu÷ khecarastriya÷ / kÃmÃrditÃ÷ ÓaÓÃÇkaÓ ca sagaïo vismito 'bhavat // na kevalaæ tà evÃkulendriyÃ÷ kintu devyo 'pÅty Ãha-k­«ïavikrŬitam iti | kiæ ca ÓaÓÃÇkaÓ ceti | anenaitat sÆcitam-ÓaÓÃÇkena vismitena gatau vism­tÃyà tata÷ prÃktanÃ÷ sarve 'pi grahÃs tatra tatraiva tasthus tataÓ cÃtidÅrghÃsu rÃtri«u yathÃsukhaæ vijahrur iti ||BhPC_10,33.19|| BhP_10,33.20 k­tvà tÃvantam ÃtmÃnaæ yÃvatÅr gopayo«ita÷ / reme sa bhagavÃæs tÃbhir ÃtmÃrÃmo 'pi lÅlayà // kiæ ca k­tveti | ayaæ bhÃva÷-"kÃtyÃyani mahÃmÃye mahÃyoginy adhÅÓvari / nandagopasutaæ devi patiæ me kuru te nama÷ // "[*79] iti pratyekaæ tÃbhi÷ prÃrthanÃd bhagavatÃpi-"yÃtÃbalà vrajaæ siddhà mayemà raæsyatha k«apÃ÷ / "[*80] iti tathaiva pratiÓrutatvÃt tÃvantam ÃtmÃnaæ k­tvà reme iti | yÃvatÅr yÃvatya÷ ||BhPC_10,33.20|| [*79] BhP 10.22.04 [*80] BhP 10.22.27 BhP_10,33.21 tÃsÃæ ativihÃreïa[*81] ÓrÃntÃnÃæ vadanÃni sa÷ / prÃm­jat karuïa÷ premïà ÓantamenÃÇga pÃïinà // [*81] "tÃsÃæ rativihÃreïa" iti pÃÂha÷ | k­pÃtiÓayam Ãha-tÃsÃm iti ||BhPC_10,33.21|| BhP_10,33.22 gopya÷ sphuratpuraÂakuï¬alakuntalatvi¬gaï¬aÓriyà sudhitahÃsanirÅk«aïena / mÃnaæ dadhatya ­«abhasya jagu÷ k­tÃni puïyÃni tatkararuhasparÓapramodÃ÷ // tato 'tih­«ÂÃnÃæ gopÅnÃæ caritam Ãha-gopya iti | sphuratÃæ svarïakuï¬alÃnÃæ kuntalÃnÃæ ca tvi«Ã gaï¬e«u yà ÓrÅs tayà sudhitenÃm­tÃyitena hÃsasahitena nirÅk«aïena ca ­«abhasya patyu÷ k­«ïasya mÃnaæ dadhatya÷ pÆjÃæ kurvatyas tatkarmÃïi jagu÷ | tasya kararuhair nakhai÷ sparÓena pramodo yÃsÃæ tÃ÷ ||BhPC_10,33.22|| BhP_10,33.23 tÃbhir yuta÷ Óramam apohitum aÇgasaÇgagh­«Âasraja÷ sa[*82] kucakuÇkumara¤jitÃyÃ÷ / gandharvapÃlibhir anudruta ÃviÓad vÃ÷ ÓrÃnto gajÅbhir ibharì iva bhinnasetu÷ // [*82] "svakucakuÇkuma" iti pÃÂha÷ | atha jalakelim Ãha-tÃbhir iti | tÃsÃm aÇgasaÇgena gh­«Âà saæmardità yà srak tasyÃ÷ ata eva tÃsÃæ kucakuÇkumena ra¤jitÃyÃ÷ saæbandhibhir gandharvapÃlibhir gandharvapà gandharvapataya iva gÃyanto yo 'layas tair anudruto 'nugata÷ sa k­«ïo vÃ÷ udakam ÃviÓat | bhinnasetur vidÃrita vapra÷ svayaæ cÃtikrÃntalokavedamaryÃda÷ ||BhPC_10,33.23|| BhP_10,33.24 so 'mbhasy alaæ yuvatibhi÷ pari«icyamÃna÷ premïek«ita÷[*83] prahasatÅbhir itas tato 'Çga / vaimÃnikai÷ kusumavar«ibhir ÅdyamÃno reme svayaæ svaratir[*84] atra gajendralÅla÷ // [*83] "premïok«ita÷" ity api pÃÂha÷ | [*84] svarati÷ ÃtmÃrÃmo 'pi, yadvà svÃsu tÃsu ratir yasya, kiæ và svà asÃdhÃraïÅ ratir jalakrŬà yasya | svaratir ÃtmÃrÃmo 'pi atra gopÅmaï¬ale 'mbhasi và ||BhPC_10,33.24|| BhP_10,33.25 tataÓ ca k­«ïopavane jalasthalaprasÆnagandhÃnilaju«ÂadiktaÂe / cacÃra bh­ÇgapramadÃgaïÃv­to yathà madacyud dvirada÷ kareïubhi÷ // sthalajalakrŬe darÓite vanakrŬÃæ darÓayati-tataÓ ceti | yamunÃyà upavane jalasthalaprasÆnÃnÃæ gandho yasmiæs tenÃnilena ju«ÂÃni diÓÃæ taÂÃny antà yasmin | yadvà diÓaÓ ca taÂaæ sthalaæ ca yasminn upavane | bh­ÇgÃïÃæ pramadÃnÃæ ca gaïair Ãv­ta÷ ||BhPC_10,33.25|| BhP_10,33.26 evaæ ÓaÓÃÇkÃæÓuvirÃjità niÓÃ÷ sa satyakÃmo 'nuratÃbalÃgaïa÷ / si«eva Ãtmany avaruddhasaurata÷ sarvÃ÷ ÓaratkÃvyakathÃrasÃÓrayÃ÷ // rÃsakrŬÃæ nigamayati-evam iti | sa k­«ïa÷ satyasaÇkalpo 'nurÃgistrÅkadambastha evaæ sarvà niÓÃ÷ sevitavÃn | ÓaratkÃvyakathÃrasÃÓrayÃ÷ Óaradi bhavÃ÷ kÃvye«u kathyamÃnà ye rasÃs te«Ãm ÃÓrayabhÆtà niÓÃ÷ | yadvà niÓà iti dvitÅyà 'tyantasaæyoge | Ó­ÇgÃrarasÃÓrayÃ÷ Óaradi[*85] prasiddhÃ÷ kÃvye«u yÃ÷ kathÃs tÃ÷ si«eve iti | evam apy Ãtmany evÃvaruddha÷ saurataÓ caramadhÃtur na tu skhalito yasyeti kÃmajayokti÷ ||BhPC_10,33.26|| ||BhPC_10,33.27|| [*85] ÓaratkÃvyakathÃ÷ Óaradi sarvadeÓakÃlakavibhir yÃvatyo varïayituæ Óakyante tÃvatÅ÷ kathÃ÷ si«eve ÃcacÃra | BhP_10,33.28 sa kathaæ dharmasetÆnÃæ vaktà kartÃbhirak«ità / pratÅpam Ãcarad brahman paradÃrÃbhimarÓanam // pratÅpaæ pratikÆlÃdharmam ity artha÷ | Ãcarat k­tavÃn | na cedam adharmamÃtraæ kala¤ja-bhak«aïÃdivat kintu mahÃsÃhasam ity Ãha-paradÃrÃbhimarÓanam iti ||BhPC_10,33.28|| BhP_10,33.29 ÃptakÃmo yadupati÷ k­tavÃn vai jugupsitam / kim abhiprÃya etan na÷ saæÓayaæ chindhi suvrata // ÃptakÃmasya nÃyam adharma iti ced yady evaæ kÃmÃbhÃvÃn ninditaæ kenÃbhiprÃyeïa k­tavÃn iti p­cchati-ÃptakÃma iti ||BhPC_10,33.29|| BhP_10,33.30 ÓrÅÓuka uvÃca dharmavyatikramo d­«Âa ÅÓvarÃïÃæ[*86] ca sÃhasam / tejÅyasÃæ na do«Ãya vahne÷[*87] sarvabhujo yathà // [*86] ÅÓvarÃïÃæ karmÃdipÃratantryahÅnÃnÃm | [*87] vahne÷ sarvabhuktvaæ yathà nÃpÃvitryÃyeti | parameÓvare kaimutikanyÃyena parihartuæ sÃmÃnyato mahatÃæ v­ttam Ãha-dharmavyatikrama iti | sÃhasaæ ca d­«Âaæ prajÃpatÅndrasomaviÓvÃmitrÃdÅnÃm | tac ca te«Ãæ tejasvinÃæ do«Ãya na bhavatÅti ||BhPC_10,33.30|| BhP_10,33.31 naitat samÃcarej jÃtu manasÃpi hy anÅÓvara÷ / vinaÓyaty Ãcaran mau¬hyÃd yathà rudro 'bdhijaæ vi«am // tarhi "yad yad Ãcarati Óre«Âha÷" iti nyÃyenÃnyo 'pi kuryÃd ity ÃÓaÇkyÃha-naitad iti | anÅÓvaro dehÃdiparatantra÷ yathà rudravyatirikto vi«am Ãcaran bhak«ayan ||BhPC_10,33.31|| BhP_10,33.32 ÅÓvarÃïÃæ vaca÷ satyaæ tathaivÃcaritaæ kvacit / te«Ãæ yat svavacoyuktaæ buddhimÃæs tat samÃcaret // kathaæ tarhi sadÃcÃrasya prÃmÃïyam ata Ãha-ÅÓvarÃïÃm iti | te«Ãæ vaca÷ satyam, atas tad uktam Ãcared eva | Ãcaritaæ tu kvacit satyam | ata÷ svavacoyuktaæ te«Ãæ vacasà yadyad yuktam aviruddhaæ tattad evÃcaret ||BhPC_10,33.32|| BhP_10,33.33 kuÓalÃcaritenai«Ãm iha svÃrtho na vidyate / viparyayeïa vÃnartho nirahaÇkÃriïÃæ prabho // nanu tarhi te 'pi kim evaæ sÃhasam Ãcaranti tatrÃha-kuÓaleti | prÃrabdhakarmak«apaïamÃtram eva te«Ãæ k­tyaæ nÃnyad ity artha÷ ||BhPC_10,33.33|| BhP_10,33.34 kim[*88] utÃkhilasattvÃnÃæ tiryaÇmartyadivaukasÃm / ÅÓituÓ ceÓitavyÃnÃæ kuÓalÃkuÓalÃnvaya÷ // [*88] yadà ÅÓitavyÃnÃæ niyamyÃnÃæ nirahaÇkÃriïÃæ jÅvÃnÃæ kuÓalÃkuÓalÃnvayo na vidyate tadà tiryagÃdirÆpÃïÃm akhilasattvÃnÃm ÅÓitur niyantu÷ kuÓalÃkuÓalÃnvayo na vidyata iti kim u vaktavyam iti pÆrvaÓlokasthena "na vidyate" iti padasaæbandhenÃnvaya÷ | prastutam Ãha-kim uteti | kuÓalÃkuÓalÃnvayo na vidyata iti kiæ punar vaktavyam ity artha÷ ||BhPC_10,33.34|| BhP_10,33.35 yatpÃdapaÇkajaparÃgani«evat­ptà yogaprabhÃvavidhutÃkhilakarmabandhÃ÷ / svairaæ caranti munayo 'pi na nahyamÃnÃs tasyecchayÃttavapu«a÷ kuta eva bandha÷ // etad eva sphuÂÅkaroti-yasya pÃdapaÇkajaparÃgasya ni«evaïena t­ptÃ÷, yadvà yasya pÃdapaÇkajaparÃge ni«evà ye«Ãæ te ca te t­ptÃÓ ceti bhaktà ity artha÷ | tathà j¤ÃninaÓ ca na nahyamÃnà bandhanam aprÃptavanta÷ ||BhPC_10,33.35|| BhP_10,33.36 gopÅnÃæ tatpatÅnÃæ ca sarve«Ãm eva dehinÃm / yo 'ntaÓ carati so 'dhyak«a÷ krŬaneneha dehabhÃk // paradÃratvaæ gopÅnÃm aÇgÅk­tya parih­tam, idÃnÅæ bhagavata÷ sarvÃntaryÃmiïa÷ paradÃrasevà nÃma na kÃcid ity Ãha-gopÅnÃm iti | yo 'ntaÓ caraty adhyak«o buddhyÃdisÃk«Å sa eva krŬanena dehabhÃk, na tv asmadÃditulyo yena do«a÷ syÃd iti ||BhPC_10,33.36|| BhP_10,33.37 anugrahÃya bhÆtÃnÃæ[*89] mÃnu«aæ deham Ãsthita÷ / bhajate tÃd­ÓÅ÷ krŬà yÃ÷ ÓrutvÃ[*90] tatparo bhavet // [*89] "bhaktÃnÃm" iti pÃÂha÷ | [*90] "sm­tvÃ" iti pÃÂha÷ | nanv evaæ ced ÃptakÃmasya nindite kuta÷ prav­ttir ity ata Ãha-anugrahÃyeti | Ó­ÇgÃra-rasÃk­«Âacetaso 'tibahirmukhÃn api svaparÃn kartum iti bhÃva÷ ||BhPC_10,33.37|| BhP_10,33.38 nÃsÆyan khalu k­«ïÃya mohitÃs tasya mÃyayà / manyamÃnÃ÷ svapÃrÓvasthÃn svÃn svÃn dÃrÃn vrajaukasa÷ // nanv anye 'pi bhinnÃcÃrÃ÷ svace«Âitam evam eveti vadanti tatrÃha-nÃsÆyann iti | evaæbhÆtaiÓvaryÃbhÃve tathà kurvanta÷ pÃpà j¤eyà iti bhÃva÷ ||BhPC_10,33.38|| BhP_10,33.39 brahmarÃtra upÃv­tte vÃsudevÃnumoditÃ÷ / anicchantyo yayur gopya÷ svag­hÃn bhagavatpriyÃ÷[*91] // [*91] bhagavÃn priyo yÃsÃæ, bhagavato và priyÃ÷ | brahmarÃtre brÃhme muhÆrte upÃv­tte prÃpte ||BhPC_10,33.39|| BhP_10,33.40 vikrŬitaæ vrajavadhÆbhir idaæ ca vi«ïo÷ ÓraddhÃnvito 'nuÓ­ïuyÃd atha varïayed ya÷ / bhaktiæ parÃæ bhagavati pratilabhya kÃmaæ h­drogam ÃÓv apahinoty acireïa dhÅra÷ // bhagavata÷ kÃmavijayarÆparÃsakrŬÃÓravaïÃde÷ kÃmavijayam eva phalam Ãha-vikrŬitam iti | acireïa dhÅra÷ san h­drogaæ kÃmam[*92] ÃÓu apahinoti parityajatÅti ||BhPC_10,33.40|| [*92] yadvà kÃmaæ yathe«Âaæ ÃÓu bhaktiæ labdhvà kÃmÃdisarvah­drogam acireïa hinotÅty artha÷ | seyaæ ÓrÅparamÃnandaseviÓrÅdharanirmità / ÓrÅbhÃgavatabhÃvÃrthadÅpikà daÓamÃÓrayà // 1 // iti ÓrÅmadbhÃgavate mahÃpurÃïe daÓamaskandhe pÆrvÃrdhe bhÃvÃrthadÅpikÃyÃæ ÂÅkÃyÃæ trayastriæÓo 'dhyÃya÷ **33**