Bhagavata-Purana 10,29 - 33 (the five "rasa"-chapters) With Sridhara's commentary (Bhavarthadipika). Based on the ed. Bombay : Nirnaya Sagar 1920 (repr. Caukhamba Surabharati Prakasan, Varanasi 1988). Input by Ekkehard Lorenz Reference system: BhP = Bhagavata-Purana BhPC = commentary * [Note: * I have included the editor's footnotes to both the text of the Puràõa * and the ñãkà, where they do not refer to other commentaries. * While working with the transcription, I occasionally compared the * Nirnaya Sagar version of ørãdhara's ñãkà with Caukhamba's reprint (Delhi 1993) * of व्रजजीवन प्राच्यभारती ग्रन्थमाला 70 (श्रीमद्भागवतमहापुराणम्, * श्रीधरी-वंशीधरीटीकाद्वयोपेतम्. Ed. by B. Tripathi. 2 vols.). * The text of ørãdhara's ñãkà in the Vrajajãvana edition often differs from the * text in the Nirnaya Sagar edition. It should be understood, therefore, that the * text below is only one possible reading of ørãdhara Svàmin's ñãkà. * * Ekkehard Lorenz, Stockholm, October 2002.] ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ उनत्रिंशे तु रासार्थम् उक्तिप्रात्युक्तयो हरेः । गोपीभी राससंरम्भे तस्य चान्तर्धिकौतुकम् ॥ 1 ॥ ब्रह्मादिजयसंरूढदर्पकन्दर्पदर्पहा । जयति श्रीपतिर् गोपीरासमण्डलमण्डनः ॥ 2 ॥ BhP_10,29.01 श्रीशुक उवाच भगवान् अपि ता ràtçãþ शारदोत्फुल्लमल्लिकाः[*1] / वीक्ष्य रन्तुं मनश् चक्रे योगमायाम् उपाश्रितः ॥ [*1] शरदो मल्लिकाविकसहेतुत्वाभावे ऽपि हेतुत्वोक्त्या 'भिनवत्वं तेन च सर्वपुष्पविकासो व्यज्यते । ननु विपरीतम् इदम्, परदारविनोदेन कन्दर्पविजेतृत्वप्रतीतेः । मैवम्, "योगमायाम् उपाश्रितः," "आत्मारामो ऽप्य् अरीरमत्," "साक्षान् मन्मथमन्मथः," "आत्मन्य् अवरुद्ध-सौरतः," इत्य् आदिषु स्वातन्त्र्याभिधानात् । तस्माद् रासक्रीडाविडम्बनं कामविजयख्यापनायेत्य् एव तत्त्वम् । किं च शृङ्गारकथापदेशेन विशेषतो निवृत्तिपरेयं पञ्चाध्यायीति व्यक्तीकरिष्यामः । ता रात्रीः "याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः" इति प्रतिश्रुता इत्य् अर्थः ॥BhPC_10,29.1॥ BhP_10,29.02 तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः । स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ तदा तस्मिन्न् एव क्षणे तत्प्रतीतये उडुराजश् चन्द्र उदगाद् उदितः । किं कुर्वन् । दीर्घकालेन दर्शनं यस्य स प्रियः स्वप्रियाया मुखम् अरुणेन कुङ्कुमेन यथा विलिम्पति तथा प्राच्याः ककुभो दिशो मुखं शन्तमैः सुखतमैः करै रश्मिभिर् अरुणेनोदयरागेण विलिम्पन्न् अरुणीकुर्वन्न् इत्य् अर्थः । स प्रसिद्ध उडुराजः । तथा चर्षणिनां जनानां शुचस् तापग्लानीर् मृजन्न् अपनयन् ॥BhPC_10,29.2॥ BhP_10,29.03 दृष्ट्वा कुमुद्वन्तम् अखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् । वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ कुमुत् कुमुदं विकसनीयं विद्यते यस्य तं कुमुद्वन्तम् । न खण्डं मण्डलं यस्य तम् । रमाया आननस्याभेव आभा यस्य तम् । नवकुङ्कुमम् इवारुणम् एवंविधं चन्द्रं दृष्ट्वा । तथा वनं च तस्य कोमलैर् गोभी रश्मिभी रञ्जितं दृष्ट्वा कलं मधुरं जगौ अगायत । कथम् । वामदृशां वामा मनोहरा दृशो यासां तासां मनोहरं यथा ॥BhPC_10,29.3॥ BhP_10,29.04 निशम्य गीतां तद् अनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ असापत्न्यायान्योन्यम् अलक्षितो न ज्ञापित उद्यमो याभिस् ताः । स कान्तो यत्र तत्र गीतध्वनि-मार्गेण आजग्मुः[*2] | जवेन वेगेन लोलानि चञ्चलानि कुण्डलानि यासां ताः ॥BhPC_10,29.4॥ [*2] जग्मुर् इति वक्तव्ये आजग्मुर् इत्य् उक्तिः शुकस्य कृष्णान्तिके स्वावस्थानस्फूर्तेः ॥ BhP_10,29.05 दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा[*3] ययुः ॥ [*3] अपरा इति पूर्वेण परेणाप्य् अन्वेति । श्रीकृष्णसूचकशब्दशर्वणेन तत्प्रवणचित्तानां तत्क्षणम् एव त्रैवर्गिककर्मनिवृत्तिं द्योतयन्त्य इवार्धावसितं कर्म विहाय ययुः । तद् आह-दुहन्त्य इति । पयः स्थालीस्थं चुल्ल्याम् अधिश्रित्यैतत् क्वाथमप्रतीक्षमानाः काश्चिद् ययुः । संयावं गोधूमकणान्नं पक्वम् अनुद्वास्यानुत्तार्य ॥BhPC_10,29.5॥ ||BhPC_10,29.6|| BhP_10,29.07 लिम्पन्त्यः[*4] प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ [*4] लिम्पन्त्यः अङ्गरागं कुर्वत्यः । अन्याः प्रमृजन्त्यः अङ्गोद्वर्तनादि कुर्वन्त्यः । काश्च काश्चित् कृष्णतुष्ट्यर्थं कर्म तदासक्तम् अनसामन्यथा कृतम् अपि फलत्य् एवेति द्योतयन्न् आह-व्यत्यस्तेति । स्थानतः स्वरूपतश् चोर्ध्वाधोधारणेन विपर्ययं प्राप्तानि वस्त्राभरणानि यासां ताः ॥BhPC_10,29.7॥ BhP_10,29.08 ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृबन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ न च कृष्णाकृष्टमनसां विघ्नाः प्रभवन्तीत्य् आह-ता वार्यमाणा इति ॥BhPC_10,29.8॥ BhP_10,29.09 अन्तर्गृहगताः काश्चिद् गोप्यो ऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर् मीलितलोचनाः[*5] ॥ [*5] मुद्रितनेत्राः, यद्वा मीलितं लोचनम् अन्याशेषज्ञानं यासां ताः । न लब्धो निर्गमो याभिस् ताः । प्राग् अपि तद्भावनायुक्तास् तदा नितरां दध्युर् इत्य् अर्थः ॥BhPC_10,29.9॥ BhP_10,29.10-11 दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ तम् एव परमात्मानं जारबुद्ध्यापि[*6] सङ्गताः । जहुर्[*7] गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ किं च तदानीम् एवं तं परमात्मानं कृष्णं ध्यानतः प्राप्ताः सत्यो गुणमयं देहं जहुर् इत्य् आह श्लोकद्वयेन-दुःसहेति । ननु कथं जहुः परमात्मेति ज्ञानाभावाद् इत्य् आशङ्क्याह-जारबुद्ध्यापीति । न हि वस्तुशक्तिर् बुद्धिम् अपेक्षते । अन्यथा मत्वापि पीतामृतवद् इति भावः । ननु तद् अपि प्रारब्धकर्मबन्धने सति कथं जहुस् तत्राह-सद्यः प्रक्षीण-बन्धना इति । ननु कथं भोगम् अन्तरेण प्रारब्धं कर्म क्षीणं भोगेनैव सद्यः क्षीणम् इत्य् आह-दुःसहेति । दुःसहो यः प्रेष्ठविरहस् तेन तीव्रस् तापस् तेन धुतानि गतान्य् अशुभानि यासाम् । तदप्राप्तिपरमदुःखभोगेन पापं क्षीणम् इत्य् अर्थः । तथा ध्यानेन प्राप्ता अच्युतस्य आश्लेषेण या निर्वृतिः परमसुखभोगस् तया क्षीणं मङ्गलं पुण्यबन्धनं यासां ताः । अतो ध्यानेन परमात्मप्राप्तेस् तत्कालसुखदुःखाभ्यां निःशेषकर्मक्षयाद् गुणमयं देहं जहुर् इति ॥BhPC_10,29.10|| ||BhPC_10,29.11|| [*6] अत्र "जिघांसयापि हरये" इत्य् अत्रेव जारबुद्ध्यापीत्य् अपिना तादृशबुद्धेर् निन्द्यत्वं व्यज्य वस्तुमहिम्नातिप्राशस्त्यं व्यञ्जितम् । [*7] गुणमयं देहं जहुर् इत्य् उक्त्या चिन्मयदेहेन गोलोकादौ तत्प्राप्तिर् ध्वन्यते । BhP_10,29.12 राजोवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस् तासां गुणधियां[*8] कथम् ॥ [*8] अतो गुणधियां श्रीकृष्णगुणैकानुबद्धप्रेममयीनां तासां गुणप्रवाहोपरमः चिन्मयगुणपरम्-पराश्रयस्य चिद्विग्रहस्योपरमः सायुज्यमुक्तिः ब्रह्मोपासकानाम् इव कथम् इति । ननु यथा पतिपुत्रादीनां वस्तुतो ब्रह्मत्वे' पि न तद्भजनान् मोक्षस् तथा बुद्ध्यभावाद् एवं कृष्णे ऽपि ब्रह्मबुद्ध्यभावेन तत्सङ्गतिः कथं मोक्षहेतुर् इति शङ्कते-कृष्णं विदुर् इति । परं केवलं कान्तं कमनीयम् ॥BhPC_10,29.12|| BhP_10,29.13 श्रीशुक उवाच उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षजप्रियाः ॥ परिहरति-उक्तम् इति । अयं भावः-जीवेष्व् आवृतं ब्रह्मत्वं कृष्णस्य तु हृषीकेशत्वाद् अनावृतम् अतो न तत्र बुद्ध्यपेक्षेति ॥BhPC_10,29.13|| BhP_10,29.14 नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप । अव्ययस्याप्रमेयस्य[*9] निर्गुणस्य गुणात्मनः ॥ [*9] अप्रमेयस्यापरिच्छिन्नस्य । ननु देही कथम् अनावृतः स्याद् अत आह-नृणाम् इति । गुणात्मनो गुणनियन्तुः । भगवत एवंरूपा अभिव्यक्तिर् अतो न देहसादृश्यम् अत्र वक्तुं युज्यत इति भावः ॥BhPC_10,29.14|| BhP_10,29.15 कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो[*10] यान्ति तन्मयतां[*11] हि ते ॥ [*10] "विदधते" इति पाठः । [*11] तन्मयतां तत्सायुज्यसारूप्यादिमुक्तिं तदेकस्फूर्तिं च । अतो यथा कथञ्चित् तदासक्तिर् मुक्तिकारणम् इत्य् आह-कामम् इति । ऐक्यं संबन्धम् । सौहृदं भक्तिम् ॥BhPC_10,29.15|| BhP_10,29.16 न चैवं विस्मयः कार्यो भवता भगवत्य् अजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ न च भगवतो ऽयम् अतिभार इत्य् आह-न चैवम् इति । यतः श्रीकृष्णाद् एतत् स्थावरादिकम् अपि विमुच्यते ॥BhPC_10,29.16|| BhP_10,29.17 ता दृष्ट्वान्तिकम् आयाता भगवान् व्रजयोषितः । अवदद् वदतां श्रेष्ठो वाचःपेशैर् विमोहयन् ॥ प्रस्तुतम्[*12] आह-ता दृष्ट्वेति । वाचःपेशैर् वाग्विलासैः ॥BhPC_10,29.17|| [*12] रसमयरासलीलाप्रसङ्गे ईदृशस् ते प्रश्नः समाधानप्रपञ्चश् च रसविघातकत्वाद् अनुचित इति व्यञ्जयन् स्वयम् एवोत्कण्ठया प्रस्तौति ॥ BhP_10,29.18 श्रीभगवान् उवाच स्वागतं वो महाभागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ सर्वाः ससंभ्रमम् आगता विलोक्य सभयम् इवाह-व्रजस्येति ॥BhPC_10,29.18|| BhP_10,29.19 रजन्य् एषा घोररूपा[*13] घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ [*13] यद्वा अघोररूपा चन्द्रोदयेन तमोहानात्, अतो ज्योत्स्नया दिनप्रायत्वाद् अघोरैः सत्त्वैर् भृङ्गकोकिलाद्यैर् निषेविता, अथवा घोरं दुष्टानां भयजनकं सत्त्वं बलं यस्य तेन मया निषेविता । अतः सर्वथा व्रजं न यात । प्रार्थनायां लोट् । इत्थम् एवाग्रे मा विचिन्वन्ति, मा यात इत्य् आदि योज्यम् । लज्जया मन्दहसितम् आलक्ष्याह-रजन्य् एषेति ॥BhPC_10,29.19|| BhP_10,29.20 मातरः पितरः पुत्रा भ्रातरः पतयश् च वः । विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ किं च मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृध्वं मा कुरुतेत्य् अर्थः ॥BhPC_10,29.20|| BhP_10,29.21 दृष्टं वनं कुसुमितं राकेशकररञ्जितम् । यमुनानिललीलैजत् तरुपल्लवशोभितम् ॥ ईषत्प्रणयकोपेनान्यतो विलोकयन्ती प्रत्याह-दृष्टम् इति । राकेशस्य पूर्णचन्द्रस्य करै रञ्जितम् । यमुनास्पर्शिनो ऽनिलस्य लीला मन्दगतिस् तया एजन्तः कम्पमानास् तरूणां पल्लवास् तैः शोभितम् ॥BhPC_10,29.21|| BhP_10,29.22 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ सतीः हे सत्यः ॥BhPC_10,29.22|| BhP_10,29.23 अथ वा मदभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ संरम्भक्षुभितदृष्टीः प्रत्याह-अथवेति । यन्त्रिताशया वशीकृतचित्ताः । उपपन्नं युक्तम् । प्रीयन्ते प्रीता भवन्ति ॥BhPC_10,29.23|| BhP_10,29.24 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ दृष्टादृष्टभयप्रदर्शनेन निवर्तयति-भर्तुर् इत्य् आदि श्लोकत्रयेण ॥BhPC_10,29.24|| ||BhPC_10,29.25|| BhP_10,29.26 अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियः ॥ फल्गु तुच्छम् । कृच्छ्रं दुःसंपाद्यम् । औपपत्त्यं जारसौख्यम् ॥BhPC_10,29.26|| BhP_10,29.27 श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ किं च श्रवणाद् इति ॥BhPC_10,29.27|| ||BhPC_10,29.28|| BhP_10,29.29 कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवः लिखन्त्यः । अस्रैर् उपात्तमषिभिः कुचकुङ्कुमानि तस्थुर् मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ चिन्तां प्राप्तानां स्थितिम् आह-कृत्वेति । शुचः शोकाद् उद्गतेन श्वसनेन शुष्यन्तो बिम्बफलसदृशा अधरा येषु मुखेषु तानि अव अवाञ्चि कृत्वा तथा 'ङ्गुष्ठेन महीं लिखन्त्यः । तथा गृहीतकज्जलैर् अश्रुभिः कुचकुङ्कुमानि क्षलयन्त्यस् तूष्णीं स्थिताः । यत उरुदुःखस्य भरो भारो यासां ताः ॥BhPC_10,29.29|| BhP_10,29.30 प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरो ऽब्रुवतानुरक्ताः ॥ किं च प्रेष्ठम् इति । किञ्चित् संरम्भेन कोपावेशेन गद्गदा गिरो यासां ता अब्रुवत् स्म । संरम्भे कारणं-प्रेष्ठम् इत्य् आदि । प्रियेतरम् इव प्रतिभाषमाणं प्रत्याचक्षाणम् ॥BhPC_10,29.30|| BhP_10,29.31 गोप्य ऊचुः मैवं विभो ऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस् तव पादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् ॥ नृशंसं क्रूरम् । हे दुरवग्रह स्वच्छन्द, तव पादमूलं भक्ताः सेवितवतीर् अस्मान् भजस्व मा त्यजेति ॥BhPC_10,29.31|| BhP_10,29.32 यत् पत्यपत्यसुहृदाम् अनुवृत्तिर् अङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्व् एवम् एतद् उपदेशपदे त्वयीशे प्रेष्ठो भवांस् तनुभृतां किल बन्धुर्[*14] आत्मा ॥ [*14] बन्धुरो मनोहर आत्मा यस्येति वा । अपि च यद् उक्तम् "पत्यपत्य-" इत्य् आदि त्वया धर्मविदेति सोपहासम् एवम्, एतद् उपदेशानां पदे विषये त्वय्य् एवास्तु । उपदेशपदत्वे हेतुः-ईश इति । विविदिषावाक्येन सर्वोपदेशानाम् ईशपरत्वावगमाद् इति भावः । ईशत्वे हेतुः-आत्मा किल भवान् इति । भोग्यस्य हि सर्वस्य भोक्ता आत्मैवेश इत्य् अतः प्रेष्ठो बन्धुश् च भवान् एवेति सर्वबन्धुषु करणीयं त्वय्य् एवास्त्व् इत्य् अर्थः । अथ वा धर्मोपदेशानां पदे स्थाने धर्मोपदेष्टरि त्वयि सत्य् अस्मासु च धर्मं जिज्ञासमानासु सतीषु त्वया धर्मविदा यद् उक्तम् एवम् एतद् अस्तु । न तु त्वं धर्मोपदेष्टा किन्तु भवान् आत्मेति । अथ वा यद् उक्तम् एतद् उपदेशपदे तद्गोचरे पुरुषे ऽस्तु नाम, त्वयि तु ईशे स्वामिनि सत्य् एवम् । का क्वा नैवम् इत्य् अर्थः । यतस् तनुभृतां त्वम् आत्मा फलरूप इति । यद्वा यद् उक्तं "पत्यादिशुश्रूषणं धर्म" इति एवम् एतत् त्वय्य् एवास्तु । कुतः । उपदेशपदे शुश्रूषणीयत्वेनोपदिश्यमानानां पत्यादीनां पदे ऽधिष्ठाने । कुतः ईशे । न हीश्वरम् अधिष्ठानं विना को ऽपि पतिपुत्रादिर् नामेति । अन्यत् समानम् । अलम् अतिविस्तरेण ॥BhPC_10,29.32|| BhP_10,29.33 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्[*15] नित्यप्रिये पतिसुतादिभिर् आर्तिदैः किम् । तन् नः प्रसीद परमेश्वर[*16] मा स्म छिन्द्या[*17] आशां भृतां त्वयि चिराद् अरविन्दनेत्र ॥ [*15] आत्मन् आत्मनि । [*16] "वरदेश्वर" इति पाठः । [*17] "छिन्द्यादाशाम्" इति पाठः । तत्र भवान् इत्य् अध्याहारः, छान्दसः पुरुषव्यत्ययो वा । एतत् सदाचारेण द्रढयन्त्यः प्रार्थयन्ते-कुर्वन्तीति । कुशलाः शास्त्रनिपुणाः । तथा च शास्त्रम्-"किं प्रजया करिष्यामो येषां नो ऽयम् आत्मा 'यं च लोकः" इति ॥BhPC_10,29.33|| BhP_10,29.34 चित्तं सुखेन भवतापहृतं गृहेषु यन् निर्विशत्य् उत कराव् अपि गृह्यकृत्ये । पादौ पदं न चलतस् तव पादमूलाद् यामः कथं व्रजम् अथो करवाम किं वा ॥ किं च "प्रतियात" इति यद् उक्तं तद् अशक्यं, त्वयैव चित्तादीनाम् अपहृतत्वाद् इत्य् आहुः-चित्तम् इति । यद् अस्माकं चित्तम् एतावन्तं कालं सुखेन गृहेषु निर्विशति तत् त्वयापहृतम् । कराव् अपि यौ गृहकृत्ये निर्विशतस् ताव् अपि । सुखात्मना त्वयेति वा ॥BhPC_10,29.34|| BhP_10,29.35 सिञ्चाङ्ग नस् त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद् वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥ अतो ऽङ्ग हे कृष्ण, नो ऽस्माकं तवाधरामृतपूर्वकेण तवैव हाससहितेनावलोकेन कलगीतेन च जातो यो हृच्छयाग्निः कामाग्निस् तं सिञ्च । नो चेद् वयं तावद् एको ऽग्निस् तथा विरहाज् जनिष्यते यो ऽग्निस् तेन चोपयुक्तदेहा दग्धशरीरा योगिन इव ते पदवीम् अन्तिकं ध्यानेन याम प्राप्नुयामः ॥BhPC_10,29.35|| BhP_10,29.36 यर्ह्य् अम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिद् अरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षम् अङ्ग स्थातुंस् त्वयाभिरमिता बत पारयामः ॥ ननु स्वपतीन् एवोपगच्छत त एनम् अग्निं सिञ्चेयुर् इति चेत् तत्राहुः-यर्हीति । रमाया लक्ष्म्या दत्तक्षणं दत्तोत्सवं दत्तावसरं वा । तद् अपि क्वचिद् एव न सर्वदा । अरण्यजनाः प्रिया यस्य तस्य तव । अरण्यजनप्रियत्वाद् अरण्ये क्वचिद् यर्ह्य् अस्प्राक्ष्म स्पृष्टवत्यो वयं तत्र च त्वयाभिरमिता आनन्दिताः सत्यस् तदारभ्यान्यसमक्षं स्थातुम् अपि न पारयामः । तुच्छास् ते न रोचन्त इत्य् अर्थः ॥BhPC_10,29.36|| BhP_10,29.37 श्रीर् यत् पदाम्बुजरजश् चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षणकृते ऽन्यसुरप्रयासस् तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ त्वत्पादसौभाग्यं त्व् अतिचित्रम् इत्य् आहुः-श्रीर् इति । वक्षस्य् असापत्न्यं स्थानं लब्ध्वापि तुलस्या सपत्न्या सह तव पादाम्बुजरजः कामयते स्म । भृत्यैः सर्वैर् जुष्टम् इति सौभाग्यातिरेकोक्तिः । यस्याः स्ववीक्षणकृते श्रीर् आत्मानं विलोकय त्व् इत्य् एतद् अर्थम् अन्येषां ब्रह्मादीनां तपोभिः प्रयासः सा तद् रजस् तद्वद् वयम् अपि प्रपन्ना इति ॥BhPC_10,29.37|| BhP_10,29.38 तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस् त्वदुपासनाशाः । त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ हे वृजिनार्दन[*18] दुःखहन्तः, त्वदुपासने त्वद्भजन एवाशा यासां ता वयं वासतीर् गृहान् विसृज्य हित्वा योगिन इव प्राप्ताः । तव सुन्दरस्मितविलसितनिरीक्षणेन यस् तीव्रः कामस् तेन तप्तचित्तानाम् । हे पुरुषरत्न, दास्यं देहि ॥BhPC_10,29.38|| BhP_10,29.39 वीक्ष्यालकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं[*19] च भवाम[*20] दास्यः ॥ [*18] निषेधपक्षे वृजिनार्द न इति च्छेदः, गृहादि त्यक्त्वा न प्राप्ता वयम् इति योजना । [*19] श्रियाः एकरमणम् इति च्छेदः । सन्धिर् आर्षः । [*20] निषेधपक्षे किं दास्यो भवामेति काक्वा नैवेत्य् अर्थः । ननु गृहस्वाम्यं विहाय दास्यं किम् इति प्रार्थ्यते ऽत आहुः-वीक्ष्यति । अलकावृतमुखं केशान्तरैर् आवृतमुखम् । तथा कुण्डलयोः श्रीर् ययोस् ते गण्डस्थले यस्मिन्, अधरे सुधा यस्मिंस् तच् च तच् च तव मुखं वीक्ष्य दत्ताभयं भुजदण्डयुग्मं वक्षश् च श्रिया एकम् एव रमणं रतिजनकं वीक्ष्य दास्य एव भवामेति ॥BhPC_10,29.39|| BhP_10,29.40 kà stry अङ्ग ते कलपदायतमूर्च्छितेन[*21] सम्मोहितार्यचरितान् न[*22] चलेत् त्रिलोक्याम् । त्रैलोक्यसौभगम् इदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्य् अबिभ्रन् ॥ [*21] "पदायतवेणुगीतसंमोहिता" इति पाठः । [*22] निषेधपक्षे आर्यचरितभङ्गभिया का स्त्री नापयायाद् इति योजना । ननु जुगुप्सितम् औपपत्यम् इत्य् उक्तम्, तत्राहुः-का स्त्रीति । अङ्ग हे कृष्ण, कलानि पदानि यस्मिंस् तद् आयतं धीर्गं मूर्च्छितं स्वरालापभेदस् तेन । पाठान्तरे[*23] कलपदामृतमयं वेणुगीतं तेन संमोहिता का वा स्त्री आर्यचरितान् निजधर्मान् न चलेत् । यन्मोहिताः पुरुषा अपि चलिताः, किं च त्रैलोक्यसौभगम् इति यद् यतः अबिभ्रन्न् अबिभरुः । त्वद्द्योतकशब्दश्रवण-मात्रेणापि तावन् निजधर्मत्यागो युक्तः, किं पुनस् त्वदनुभवेनेति भावः ॥BhPC_10,29.40|| [*23] कलपदामृतवेणुगीतसंमोहितेत्य् एवंरूपे । BhP_10,29.41 व्यक्तं भवान् व्रजभयार्तिहरो[*24] 'भिजातो देवो यथादिपुरुषः सुरलोकगोप्ता । तन् नो[*25] निधेहि करपङ्कजम् आर्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम् ॥ [*24] "व्रजजनार्तिहरः" इति पाठः । [*25] निषेधपक्षे किङ्करीणाम् अपि शिरस्सु करं नो विधेहि मा स्थापयेति । व्यक्तं निश्चितम् ॥BhPC_10,29.41|| BhP_10,29.42 श्रीशुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ विक्लवितं पारवश्यप्रलपितम् । गोपीः अरीरमद् रमयामास ॥BhPC_10,29.42|| BhP_10,29.43 ताभिः समेताभिर् उदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिर् अच्युतः । उदारहासद्विजकुन्ददीधितिर् व्यरोचतइणाङ्क इवोडुभिर् वृतः ॥ प्रियस्येक्षणेनोत्फुल्लानि मुखानि यासां ताभिः उदारहासश् च द्विजाश् च तेषु कुन्दकुसुमवद्-दीधितिर् यस्य सः । एणाङ्कश् चन्द्रः ॥BhPC_10,29.43|| ||BhPC_10,29.44|| ||BhPC_10,29.45|| BhP_10,29.46 बाहुप्रसारपरिरम्भकरालकोरुनीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर् व्रजसुन्दरीणाम् उत्तम्भयन् रतिपतिं रमयां चकार ॥ बाहुप्रसारश् च परिरम्भश् च करादीनाम् आलभनं स्पर्शश् च नर्म परिहासश् च नखाग्रपातश् च तैः । क्ष्वेल्या क्रीडया । अवलोकैश् च हस्तितैश् च कामं तासाम् उद्दीपयंस् ता रमयामास ॥BhPC_10,29.46|| BhP_10,29.47 एवं भगवतः कृष्णाल् लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्यो ऽभ्यधिकं भुवि ॥ महात्मनो विमुक्तचित्तात् ॥BhPC_10,29.47|| BhP_10,29.48 तासां तत्सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ तत्सौभगेन मदम् अस्वाधीनताम् । मानं गर्वं । केशवः कश् च ईशश् च तौ वशयतीति तथा सः ॥BhPC_10,29.48|| इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां एकोनत्रिंशो ऽध्यायः **29** त्रिंशे विरहसंतप्तगोपीभिः कृष्णमार्गणम् । उनमत्तवन् न नियतं भ्रमन्तीभिर् वने वने ॥ 1 ॥ BhP_10,30.01 श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ अचक्षाणा अपश्यन्त्यः ॥BhPC_10,30.1॥ BhP_10,30.02 गत्यानुरागस्मितविभ्रमेक्षितैर् मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस् तास् ता विचेष्टा जगृहुस् तदात्मिकाः ॥ गत्या चानुरागस्मिताभ्यां विभ्रमेक्षितानि सविलासनिरीक्षणानि तैश् च मनोरमा आलापाश् च विहाराः क्रीडाश् च विभ्रमा अन्ये च विलासास् तैश् च रमापतेर् गत्यादिभिर् एतैर् आक्षिप्तान्य् आकृष्टानि चित्तानि यासां ताः, अतस् तस्मिन्न् एवात्मा यासां तास् तस्य विविधाश् चेष्ठा जगृहुस् तदनुकरणेनाक्रीडन् ॥BhPC_10,30.2॥ BhP_10,30.03 गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असाव् अहं त्व् इत्य् अबलास् तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ अपि च गतिस्मितेति । प्रियस्य गत्यादिषु प्रतिरूढा आविष्टा मूर्तयो यासां ताः । अतः कृष्णविहार-विभ्रमाः कृष्णस्य एव विहारविभ्रमाः क्रीडाविलासा यासां ताः । अहम् एव कृष्ण इति परस्परं निवेदितवत्यः ॥BhPC_10,30.3॥ BhP_10,30.04 गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तकवद् वनाद् वनम् । पप्रच्छुर् आकाशवद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ किं च गायन्त्य इति । वनाद् वनान्तरं गच्छन्त्यो विचिक्युर् अमृगयन् । उन्मत्ततुल्यत्वम् आह- वनस्पतीन् पप्रच्छुः । भूतेष्व् अन्तरं मध्ये सन्तं पुरुषं बहिश् च सन्तम् इति ॥BhPC_10,30.4॥ BhP_10,30.05 दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर् गतो हृत्वा प्रेमहासावलोकनैः ॥ तत् प्रपञ्चयति नवभिः-तत्र महत्त्वाद् एते पश्येयुर् इत्य् आशयाश्वत्थादीन् पृच्छन्ति-दृष्ट इति । प्रेमहासविलसितैर् अवलोकनैर् अस्माकं मनो हृत्वा चोर इव गतो वो युष्माभिः किं दृष्ट इति ॥BhPC_10,30.5॥ BhP_10,30.06 कच्चित् कुरबकाशोकनागपुन्नागचम्पकाः । रामानुजो मानिनीनाम् इतो[*26] दर्पहरस्मितः ॥ [*26] "गतः" इति पाठः । महान्तः स्वपुष्पैर् बहूपकारिणश् चेति कुरबकादीन् पृच्छन्ति-कच्चिद् इति । हे कुरबकादयः, दर्पहरं स्मितं यस्य सः इतो गतः कच्चिद् दृष्ट इति ॥BhPC_10,30.6॥ BhP_10,30.07 कच्चित् तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर् बिभ्रद् दृष्टस् ते ऽतिप्रियो ऽच्युतः ॥ अलिकुलैः सह त्वा त्वां बिभ्रत् तवातिप्रियस् त्वया किं दृष्ट इति ॥BhPC_10,30.7॥ BhP_10,30.08 मालत्य् अदर्शि वः कच्चिन् मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ गुणातिरेके ऽपि नम्रत्वाद् इमाः पश्येयुर् इति पृच्छन्ति-मालतीति । हे मालति मल्लिके, जाति, यूथिके, वो युष्माभिः किम् अदर्शि दृष्टः । करस्पर्शेन वः प्रीतिं जनयन् किं यात इति । अत्र मालतीजात्योर् अवान्तरविशेषो द्रष्टव्यः ॥BhPC_10,30.8॥ BhP_10,30.09 चूतप्रियालपनसासनकोविदारजम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । ये ऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ फलादिभिः सर्वप्राणिनां संतर्पका एते पश्येयुर् इति पृच्छन्ति-चूतेति । चूताम्रयोर् अवान्तरजातिभेदः कदम्बनीपयोश् च । हे चूतादयः, ये ऽन्ये च परार्थभवकाः परार्थम् एव भवो जन्म येषां ते । यमुनोपकूलास् तस्याः कूलसमीपे वर्तमानाः । तीर्थवासिन इत्य् अर्थः । ते भवन्तो रहितात्मनां शून्यचेतसां नः कृष्णपदवीं कृष्णस्य मार्गं शंसन्तु कथयन्तु ॥BhPC_10,30.9॥ BhP_10,30.10 किं ते कृतं क्षिति तपो बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर् विभासि । अप्य् अङ्घ्रिसम्भव उरुक्रमविक्रमाद् वा आहो वराहवपुषः परिरम्भणेन ॥ हे क्षिति क्षिते, त्वया किं तपः कृतं या त्वं केशवाङ्घ्रिस्पर्शोत्सवा केशवस्याङ्घ्रिस्पर्शेनोत्सवो यस्याः सा । कुतः । अङ्गरुहैर् उत्पुलकिता रोमाञ्चिता विभासि शोभसे । तत्र विशेषं पृच्छति-अपि किम् अयम् उत्सवो ऽङ्घ्रिसंभवो ऽधुना तवैकदेशाङ्घ्रिस्पर्शसंभूतः । यद्वा नैतावत् किन्तु उरुक्रमविक्रमात् पूर्वम् एव त्रिविक्रमस्य पदा सर्वाक्रमणात् । अहो अथवा । नैतावद् एव, अपि तु ततो ऽपि पूर्वं वराहस्य वपुषः परिरम्भणेनेति । अतस् त्वया नूनं दृष्टस् तं दर्शयेति ॥BhPC_10,30.10|| BhP_10,30.11 अप्य् एणपत्न्य्[*27] उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥ [*27] एणपत्नीति "पत्युर् नो यज्ञसंयोगे" इति सूत्राद् एणानां भवान्तरयज्ञैर् याज्ञिकत्वं । एण्या यज्ञपत्नीत्वम् इति दृष्ट-प्रशंसा । हरिण्या दृष्टिप्रत्यासत्त्या कृष्णदर्शनं संभाव्याहुः-अपीति । हे सखि एणपत्नि, अपि किम् उपगतः समीपं गतः । गात्रैः सुन्दरैर् मुखबाह्वादिभिः । प्रियया सहेति यद् उक्तं तत्र द्योतकम् । काण्ताया अङ्गसङ्गस् तेन तत्कुचकुङ्कुमेन रञ्जितायाः कुन्दकुसुमस्रजो गन्धः । कुलपतेः श्रीकृष्णस्य । वात्यागच्छति ॥BhPC_10,30.11|| BhP_10,30.12 बाहुं प्रियांस[*28] उपधाय गृहीतपद्मो रामानुजस् तुलसिकालिकुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [*28] प्रियायाः स्निग्धाया अंसे स्कन्धे । फलभारेण नतांस् तरून् कृष्णं दृष्ट्वा प्रणता इति मत्वा प्रियया सह तस्य गतिविलासं संभावयन्त्यः पृच्छन्ति-बाहुम् इति । तुलसिकाया अलिकुलैर् अतस् तदामोदमदान्धैर् अन्वीयमानो ऽनुगम्यमान इह चरन्न् इति ॥BhPC_10,30.12|| BhP_10,30.13 पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ काश्चिद् आहुः-हे सख्यः, इमा लताः कृष्णेन सङ्गता नूनम्, अत इमाः पृच्छत । ननु स्वपति-सङ्गतौ तत्सङ्गतिर् दुर्घटा, न । वनस्पतेः पत्युर् बाहुनाश्लिष्टा अपि अहो भाग्यं नूनं तन् नखैः स्पृष्टा यत उत्पुलकानि बिभ्रति । न हि स्वपतिसङ्गताव् ईदृक्पुलकसंभव इति भावः ॥BhPC_10,30.13|| BhP_10,30.14 इत्य् उन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तदात्मिकाः ॥ उन्मत्तवत् प्रपच्छुर् इत्य् एतत् प्रपञ्चितम् इदानीं-"रमापतेस् तास् ता विचेष्टा जगृहुस् तदात्मिकाः" इति यद् उक्तं तत् प्रपञ्चयति-इतीति । उन्मत्तवचो गोप्यः उन्मत्तवचसश् च ता गोप्यश् च । कृष्णस्यान्वेषणेन कातरा अतिविःवलाः । अनुचक्रुर् अनुकृतवत्यः ॥BhPC_10,30.14|| BhP_10,30.15 कस्याश्चित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् । तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम् ॥ कस्याश्चिद् इत्य् आदिभिश् चतुर्भिर् अनुकरणं प्रपञ्च्यते, ततश् चतुर्भिस् तन्मयत्वं पुनर् एकेनानुकरणम् इति विवेकः । पूतनायन्त्याः पूतनावद् आचरन्त्याः कृष्णवद् आचरन्ती स्तनम् अपिबत् । तोकायित्वा तोकवद् आत्मानं कृत्वा ॥BhPC_10,30.15|| BhP_10,30.16 दैत्यायित्वा जहारान्याम् एको कृष्णार्भभावनाम् । रिङ्गयामास काप्य् अङ्घ्री कर्षन्ती घोषनिःस्वनैः[*29] ॥ [*29] घोषाः किङ्किण्यस् तासां निःस्वनैः सहितावङ्घ्री कर्षन्ती सती रिङ्गयामास । णिजर्थो ऽविवक्षितः । दैत्यायित्वा दैत्यवत् तृणावर्तवद् आत्मानं कृत्वा एका कृष्णार्भभावनां कृष्णस्यार्भं बाल्यं भावयति या ताम् अन्यां जहार ॥BhPC_10,30.16|| ||BhPC_10,30.17|| BhP_10,30.18 आहूय दूरगा यद्वत् कृष्णस् तम् अनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति ॥ दूरगाः दूरे वर्तमाना गाः । यद्वद् यथा कृष्णस् तथाहूय तं कृष्णम् अनुवर्तमानाम् । अनुकुर्वतीम् इति वा पाठः ॥BhPC_10,30.18|| ||BhPC_10,30.19|| BhP_10,30.20 मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम् ॥ यतन्ती प्रयत्नं कुर्वती अम्बरम् उत्तरीयं वस्त्रम् उन्निदधे ऊर्ध्वं धृतवती ॥BhPC_10,30.20|| ||BhPC_10,30.21|| BhP_10,30.22 तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा ॥ अपिदध्वं निमीलयत ॥BhPC_10,30.22|| BhP_10,30.23 बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले । भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ सुदृक् सुनयनम् आस्यं पिधाय । सुदृक् वराक्षीति वा । भीति विडम्बनं भयानुकरणम् ॥BhPC_10,30.23|| BhP_10,30.24 एवं कृष्णं पृच्छमाना वृन्दावनलतास् तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ एवं पुनर् अपि वृन्दावने लतास् तरूंश् च कृष्णं पृच्छन्त्यो वनोद्देशे वनप्रदेशे । व्यचक्षतापश्यन् ॥BhPC_10,30.24|| ||BhPC_10,30.25|| BhP_10,30.26 तैस् तैः पदैस् तत्पदवीम् अन्विच्छन्त्यो 'ग्रतो' बलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ सुपृक्तानि संमिश्राणि ॥BhPC_10,30.26|| BhP_10,30.27 कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ तेनांसे न्यस्तः प्रकोष्ठो यस्याः । करेणोर् हस्तिन्याः ॥BhPC_10,30.27|| BhP_10,30.28 अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ रह एकान्तस्थानम् ॥BhPC_10,30.28|| BhP_10,30.29 धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर् मूर्ध्न्य् अघनुत्तये[*30] ॥ [*30] अघम् अपराधो विरहदुःखं वा । हे आल्यः सख्यः, अहो धन्या अतिपुण्या गोविन्दाङ्घ्र्यब्जरेणवः । तत्र हेतुः-यान् इति । अस्माभिर् अप्य् एतद् रेण्वभिषेकेण तथैव कृष्णः प्राप्तुं शक्य इति भावः ॥BhPC_10,30.29|| BhP_10,30.30 तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः[*31] पदानि यत् । यैकापहृत्य गोपीनाम् रहो[*32] भुन्क्ते ऽच्युताधरम् ॥ [*31] उच्चैः अधिकं क्षोभं दुःखम् । [*32] "धनं भुङ्क्ते" इति पाठः । अन्या आहुः-तस्या इति । गोपीनां सर्वस्वम् । अयं भावः-भवेद्[*33] एवं यदि तस्याः पदानि संपृक्तानि न भवेयुस् तानि तु नो दुःखं कुर्वन्तीति ॥BhPC_10,30.30|| [*33] यदि तस्याः पदानि संपृक्तानि न भवेयुस् तर्हि एवं कृष्णप्राप्तिसाधनं तत्पदरजःसेवनं भवेत् । तानि नु संपृक्तानि तत्पदानि नो दुःखं कुर्वन्ति । तस्याः पादरजसा मिश्रितत्वात् कृष्णपादरजस इति भावः । BhP_10,30.31 न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्सुजाताङ्घ्रितलाम् उन्निन्ये प्रेयसीं प्रियः ॥ तद् असंपृक्तान् केवलं कृष्णपादरेणून् एव विचिन्वत्यस् तान् दृष्ट्वा पुनर् अत्यन्तं समतपन् । तद् आह श्लोकत्रयेण-न लक्ष्यन्त इति । खिद्यती सुजाते सुकुमारे अङ्घ्रितले यस्यास् ताम् उन्निन्ये स्कन्धम् आरोपितवान् ॥BhPC_10,30.31|| BhP_10,30.32 अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ प्रपदाभ्याम् आक्रमणं क्षोणीमर्दनं ययोः । अत एवासकले पदे पश्यतेति ॥BhPC_10,30.32|| BhP_10,30.33 केशप्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥ तस्याः कृष्णजान्वन्तरुपविष्टायाश् चिह्नं दृष्ट्वाहुः-केशप्रसाधनम् इति । कान्ताम् अधिकृत्य तानि प्रसूनानि चूडयता चूडानुकारेण बध्नता ध्रुवम् उपविष्टम् ॥BhPC_10,30.33|| BhP_10,30.34 रेमे तया चात्मरत[*34] आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [*34] "स्वात्मरतः" इति पाठः । रेमे इत्य् आदिशुकोक्तिः । आत्मरतः स्वतस् तुष्टः । आत्मारामः स्वक्रीडः । अखण्डितः स्त्रीविभ्रमैर् अनाकृष्टो ऽपि तथा चेत् किम् इति रेमे ऽत आह-कामिनाम् इति ॥BhPC_10,30.34|| ||BhPC_10,30.35|| BhP_10,30.36 सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना माम् असौ भजते प्रियः ॥ स्त्रीणां दुरात्मताम् आह-सा चेति द्वाभ्याम् । कामो यानम् आगमनसाधनं यासां ता गोपीर् हित्वा मां भजत इति हेतोर् आत्मानं वरिष्ठं मेने इति ॥BhPC_10,30.36|| ||BhPC_10,30.37|| BhP_10,30.38 एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति । ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत ॥ कामिनां दैन्यं दर्शयति-एवम् उक्त इति । अखण्डितत्वम् आह-ततश् चेति । तस्यां स्कन्धारोहोद्यतायाम् अन्तर्हित इत्य् अर्थः ॥BhPC_10,30.38|| BhP_10,30.39 हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ अनुतापम् आह-हा नाथेति ॥BhPC_10,30.39|| BhP_10,30.40 अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरतः । ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥ अन्विच्छन्त्यो मृगयमाणाः । अविदूरतः समीपे ॥BhPC_10,30.40|| ||BhPC_10,30.41|| BhP_10,30.42 ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते । तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः ॥ ततस् तयापि सहिताः कृष्णान्वेषणाय वनम् अविशन् । ततो हरेर् अन्वेषणान् निवृत्ताः ॥BhPC_10,30.42|| BhP_10,30.43 तन्मनस्कास् तदलापास् तद्विचेष्टास् तदात्मिकाः । तद्गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः ॥ एवं तम् अप्राप्ता अपि स्वगृहान् नैव स्मृतवत्यः । तदात्मिकाः स एवात्मा यासां ताः । तन्मय्य इत्य् अर्थः ॥BhPC_10,30.43|| BhP_10,30.44 पुनः पुलिनम् आगत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ किन्तु पूर्वं यत्र श्रीकृष्णेन सङ्गतिर् आसीत् तद् एव कालिन्द्याः पुलिअम् आगत्य कृष्णं भावयन्ति ध्यायन्तीति तथा ताः कृष्णस्यागमनं काङ्क्षितं यासां ताः मिलिताः सत्यः कृष्णम् एव जगुर् इति ॥BhPC_10,30.44|| इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां त्रिंशत्तमो ऽध्यायः **30** एकत्रिंशे निराशास्ताः पुनः पुलिनम् आगताः । कृष्णम् एवानुगायन्त्यः प्रार्थयन्ते तदागमम् ॥ 1 ॥ BhP_10,31.01 गोप्य ऊचुः जयति[*35] ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां[*36] दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते ॥ [*35] जयतीत्यादिश्लोकेषु प्रायश्चतुर्णां पादानां द्वितीयाक्षरहलैक्यं केषुचित् पादेषु प्रथमसप्तमाक्षरहलैक्यं तत्र क्वचित् शसबवादीनाम् आलङ्कारिकादिसमयसिद्धसावर्ण्याद् ऐक्यम् इति ज्ञेयम् । [*36] त्वया दृश्यतां प्रत्यक्षीभूयताम् इति प्रेरणात्यागेनाकर्मकत्वाद् भावे लोट् । यद्वा अस्माभिर् भवान् दृश्यताम् इति कर्मणि लोट् । जयतीति । हे दयित, ते जन्मना व्रजो ऽधिकं यथा भवति तथा जयत्य् उत्कर्षेण वर्तते । यस्मात् त्वम् अत्र जातस् तस्मद् इन्दिरा लक्ष्मीर् अत्र हि श्रयते व्रजम् अलङ्कृत्य वर्तते । एवं व्रजे सर्वस्मिन् मोदमाने ऽत्र तु तावकास् त्वदीया गोपीजनास् त्वयि त्वदर्थम् एव कथञ्चिद् धृता असवो यैस् ते त्वां विचिन्वते । अतस् त्वया दृष्यतां प्रत्यक्षीभूयताम् इति । यद्वा अस्माभिर् भवान् दृष्यताम् । यद्वा एवं त्वया दृष्यताम् एते विचिन्वत इति ॥BhPC_31.1॥ BhP_10,31.02 शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा[*37] / सुरतनाथ ते ऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ [*37] अथवा दृशैव शुल्कदासिकाः दृग्रूपशुल्केनैव दासीर् अपि त्यागेन मारयतः इति योजना । अत्र स्वतन्त्राणां बाहूनां वक्तृत्वाद् अपरा आहुर् इति सर्वश्लोकेष्व् अवतारणा, अथापि सङ्गतिर् उच्यते । तत्र विचिन्वन्तु मम किम् इति चेत् तत्राहुः-शरदेति । शरद् उदाशये शरत्कालीने सरसि साधु जातं सम्यक् जातं यत् सरसिजं विकसितं पद्मं तस्योदरे गर्भे या श्रीस् तां मुष्णाति हरतीति तथा तया दृशा नेत्रेण हे सुरतनाथ संभोगपते वरदाभीष्टप्रद, अशुल्कदासिका अमूल्यदासीर् नो निघ्नतो मारयतस् ते तव त्वया क्रियमाण इह लोके ऽयं वधो न भवति किम् । शस्त्रेणैव वधो वधः किं दृशा वधो न भवति, किन्तु भवत्य् एव । अतस् तव दृशा 'पहृतप्राणप्रत्यर्पणाय त्वया दृश्यताम् इति भावः । त्वया दृश्यताम् इति यथासंभवं सर्वत्र वाक्यशेषः ॥BhPC_31.2॥ BhP_10,31.03 विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद्[*38] विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ [*38] वृषात्मजो वत्सासुरः "वराहतोकोनिरगाद्" इतिवत् । मयात्मजो व्योमासुरः । तच्चरित्रम् अग्रे वक्ष्यमाणम् अपि रासात् पूर्वभावीति ज्ञेयम् । किं च बहुभ्यो मृत्युभ्यः कृपया रक्षित्वा किमितीदानीं दृशा मन्मथं प्रेष्य घातयसीत्य् आहुः-विषेति । हे ऋषभ श्रेष्ठ, विषमयाज् जलाद्यो ऽप्ययो नाशस् तस्मात् तथा व्यालराक्षसाद् अघासुराद् वर्षान् मारुताद् वैद्युतानलाद् अशनिपातात् वृषो ऽऋष्टस्[*39] तस्मान् मयात्मजाद् व्योमाद् विश्वतो ऽन्यस्माद् अपि सर्वतो भयाच् च कालियदमनादिना रक्षिताः किम् इदानीम् उपेक्षस इति भावः ॥BhPC_31.3॥ BhP_10,31.04 न खलु गोपीकानन्दनो भवान् अखिलदेहिनाम् अन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ [*39] अरिष्टव्योमासुरयोर् वधस्य भावित्वे ऽपि गर्गादिमुखाच् छ्रुतत्वेन विप्रलम्बपोषकत्वेन वा भूतवन् निर्देशः । अपि च विश्वपालनायावतीर्णस्य तव भक्तोपेक्षा 'त्यन्तम् अनुचितेत्य् आशयेनाहुः-न खल्व् इति । हे सखे, भवान् खलु निश्चितं यशोदासुतो न भवति, किन्तु सर्वप्राणिनां बुद्धिसाक्षी । ननु स किं दृश्यो भवति तत्राहुः-विखनसा ब्रह्मणा विश्वपालनाय प्रार्थितः सन्सात्वतां कुले उदेयिवान् उदित इति ॥BhPC_31.4॥ BhP_10,31.05 विरचिताभयं वृष्णिधूर्य ते चरणम्[*40] ईयुषां संसृतेर् भयात् । करसरोरुहं कान्त[*41] कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ [*40] "शरणम् ईयुषाम्" इति पाठः । [*41] यद्वा कान्तं च तत्कामदं चेति स्वतः सुखरूपम् अभीष्टदं चेति केचित् । तस्मात् त्वद्भक्तानाम् अस्माकम् एतत् प्रार्थनाचतुष्टयं संपादयेत्य् आहुः-विरचिताभयम् इत्य् आदि चतुर्भिः । हे वृष्णिधुर्य, संसृतेर् भयात् ते चरणम् ईयुषां शरणं प्राप्तानां प्राणिनां विरचितं दत्तम् अभयं येन तत् तथा हे कान्त, कामदं वरदं तथा श्रियः करं गृह्णातीति तथा तद् भवत्करसरोरुहं न शिरसि देहि ॥BhPC_31.5॥ BhP_10,31.06 व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किङ्करीः[*42] स्म नो जलरुहाननं चारु दर्शय ॥ [*42] अथवा अभवत्किङ्करीः अन्या एव भज । मुखपद्मं च नो प्रदर्शय । मरणस्यैव निश्चितत्वाद् इति प्रणयकोपे योजना । हे व्रजजनार्तिहन् हे वीर, निज जनानां यः स्मयो गर्वस् तस्य ध्वंसनं नाशकं स्मितं यस्य तथाभूत हे सखे, भवत्किङ्करीर् नो ऽस्मान् भज आश्रय । स्मेति निश्चितम् । प्रथमं तावज् जलरुहाननं चारु योषितां नो दर्शय ॥BhPC_31.6॥ BhP_10,31.07 प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं[*43] ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ [*43] फणिनः फणास्व् अर्पणमात्रेण तद्विषदर्पस्येव हृदि स्पर्शमात्रेण कन्दर्पस्य नाशो न दुष्कर इति भावः । अविशेषेण प्रणताणां देहिनां पापकर्शनं पापहन्तृ तृणचरान् पशून् अप्य् अनु गच्छति कृपयेति तथा सौभाग्येन श्रियो निकेतनं वीर्यातिरेकेण फणिनः फनास्व् अर्पितं ते पदाम्बुजं नः कुचेषु कृणु कुरु । किम् अर्थम् । हृच्छयं कामं कृन्धि छिन्धि ॥BhPC_31.7॥ BhP_10,31.08 मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीर्[*44] इमा वीर मुह्यतीर् अधरसीधुनाप्याययस्व नः ॥ [*44] यद्वा गिरैव विधिकरीर् अधुना विरहात् संमुह्यतीः इमाः प्रत्यक्षाः । हे पुष्करेक्षण, तवैव मधुरया गिरा वल्गूनि वाक्यानि यस्यां तया बुधानां मनोज्ञया हृद्यया गम्भीरयेत्य् अर्थः । मुह्यतीर् इमा नो विधिकरीः किङ्करीर् अधरसीधुना आप्याययस्व संजीवयेति ॥BhPC_31.8॥ BhP_10,31.09 तव कथामृतं[*45] तप्तजीवनं कविभिर् ईडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमद् आततं भुवि गृणन्ति ते भूरिदा जनाः ॥ [*45] यद्वा सन्तप्ता आहुः-तव कथा एव ंर्तं मृतिः सैवोद्दीपनविधयास्मान् मारयति । तथा तप्तजीवनं तप्ते तैले जीवनम् इवेत्य् अर्थः । तथा च ये ऽस्मत् पुरतो गृणन्ति ते भूरिदा महाघातकाः । "दो अवखण्डने" इति धातुः । अतः कथामृतेनालम् इति योजना । किं च अस्माकं त्वद्विरहे प्राप्तम् एव मतणं किन्तु त्वत्कथामृतं पाययद्भिः सुकृतिभिर् वञ्चितम् इत्य् आहुः-तवेति । कथैवामृतम् । अत्र हेतुः-तप्तजीवनम् । प्रसिद्धामृताद् उत्कर्षम् आहुः-कविभिर् ब्रह्मविद्भिर् अपीडितं स्तुतम् । देवभोग्यं त्व् अमृतं तैर् तुच्छीकृतम् । किं च कल्मषापहं कामकर्मनिरसनम् । तत्त्वमृतं नैवंभूतम् । किं च श्रवणमङ्गलं श्रवणमात्रेण मङ्गलप्रदम् । तत् त्व् अनुष्ठानापेक्षम् । किं च श्रीमत् सुशान्तम् । तत् तु मादकम् । एवंभूतं त्वत्कथामृतम् आततं यथा भवति तथा ये भुवि गृणन्ति निरूपयन्ति ते जना भूरिदा बहुदातारः । जीवितं ददतीत्य् अर्थः । यद्वा एवंभूतं त्वत्कथामृतं ये भुवि गृणन्ति ते भूरिदाः पूर्वजन्मसु बहु दत्तवन्तः सुकृतिन इत्य् अर्थः । एतद् उक्तं भवति-ये केवलं कथामृतं गृणन्ति ते ऽपि तावद् अतिधन्याः किं पुनर् ये त्वां पश्यन्ति, अतः प्रार्थयामहे त्वया दृश्यताम् इति ॥BhPC_31.9॥ BhP_10,31.10 प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम्[*46] / रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [*46] ध्यानमात्रेण मङ्गलप्रदम् । इदं प्रहसितादीनां विशेषणम् । ननु मत्कथाश्रवणेनैव निर्वृता भवत किं मद्दर्शनेन, न, त्वद्विलासक्षुभितचित्ता वयं तत्रापि शान्तिं न विन्दाम इत्य् आहुः-प्रहसितम् इति । हे प्रिय, कुहक कपट, संविदः सङ्केतनर्माणि ॥BhPC_31.10॥ BhP_10,31.11 चलसि यद् व्रजाच् चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ किं च त्वयि वयम् अतिप्रेमार्द्रचित्तास् त्वं पुनर् अस्मासु केन हेतुना कपटम् आचरसीत्य् आहुः श्लोकद्वयेन-चलसीति । हे नाथ हे कान्त, यत् यदा व्रजाच् चलसि पशूंश् चारयंस् तदा तन् नलिनसुन्दरं कोमलं ते पदं शिलैः कणिशैस् तृणैर् अङ्कुरैश् च सीदति क्लिश्येद् इति नो मनः कलिलताम् अस्वास्थ्यं गच्छति प्राप्नोति । एवंभूतास् त्वद्दुःखशङ्कितचित्ता वयम् ॥BhPC_31.11॥ BhP_10,31.12 दिनपरिक्षये नीलकुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् । घनरजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ त्वं तु दिनपरिक्षये सायं काले नीलकुन्तलैर् आवृतं घनरजस्वलं गोरजश् छुरितं वनरुहाननम् अलिमालाकुलपरागच्छुरितपद्मतुल्यम् आननं बिभ्रत् तच् च मुहुर् मुहुर् दर्शयन् नो मनसि केवलं स्मरं[*47] यच्छस्य् अर्पयसि । न तु सङ्गं ददासीति कपटस् त्वम् इति भावः ॥BhPC_31.12॥ [*47] स्मरं स्मरणमात्रेणापि क्षोभकम् । BhP_10,31.13 प्रणतकामदं पद्मजार्चितं धरणिमण्डनं[*48] ध्येयम् आपदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधिहन् ॥ [*48] धरणिं ध्वजादिचिह्नैर् मण्डयतीति । अतो ऽधुना कपटं विहायैवं कुर्व् इति प्रार्थयन्ति श्लोकद्वयेन-प्रणतकामदम् इति । हे अधिहन् हे रमण, पद्मजेन ब्रह्मणार्चितम् आपदि ध्येयं ध्यानमात्रेणापन्निवर्तकं शन्तमं च सेवासमये ऽपि सुखतमं ते चरणपङ्कजं कामतापशान्तये नः स्तनेष्व् अर्पयेति ॥BhPC_31.13॥ BhP_10,31.14 सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां[*49] वितर वीर नस् ते ऽधरामृतम् ॥ [*49] नृणाम् इति पुंसाम् अपि, किम् उत नारीणाम् । अपि च हे वीर, ते ऽधरामृतं नो वितर देहि । स्वरितेन नादितेन वेणुना सुष्ठु चुम्बितम् इति नादामृतवासितम् इति भावः । इतररागविस्मारणं नृणाम् इतरेषु सार्वभौमादिसुखेषु रागम् इच्छां विस्मारयति विलापयतीति तथा तत् ॥BhPC_31.14॥ BhP_10,31.15 अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड[*50] उदीक्षतां पक्ष्मकृद् दृशाम् ॥ [*50] यद्वा अजड इति छेदः । यः पक्ष्माणि कृन्तति स निमीलनाभावसंपादक एव अजडो रसज्ञः । किं वा स्वदृशां पक्ष्मच्छिदेव अजडः उदीक्षतां उच्चैः पश्यतु । वयं तु पक्ष्मपिहितदृशो जडाः किं पश्यामेति दर्शने ऽपि विधान दुःखम् इति भावः । किं च क्षणम् अपि त्वददर्शने दुःखं दर्शने च सुखं दृष्ट्वा सर्वसङ्गपरित्यागेन यतय इव वयं त्रुटिः क्षणार्धम् अपि युगवद् भवति । एवम् अदर्शने दुःखम् उक्तम् । पुनश् च कथञ्चिद् दिनान्ते ते तव श्रीमन् मुखम् उदुच्चैर् ईक्षमानानां तेषां दृषां पक्ष्मकृद् ब्रह्मा जडो मन्द एव । निमेषमात्रम् अप्य् अन्तरम् असह्यम् इति दर्शने सुखम् उक्तम् ॥BhPC_31.15॥ BhP_10,31.16 पतिसुतान्वयभ्रातृबान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गतिविदस् तवोद्गीतमोहिताः कितव योषितः कस् त्यजेन् निशि ॥ तस्मात् हे अच्युत, पतीन् सुतान् अन्वयांस् तत्संबन्धिनो भ्रातॄन् बान्धवांश् चातिविलङ्घ्य तव समीपम् आगता वयम् । कथंभूतस्य । गतिविदो ऽस्मद् आगमनं जानतः, गीतगतीर् वा जानतः, गतिविदो वयं वा । तवोद्गीतेनोच्चैर् गीतेन मोहिताः हे कितव शठ, एवंभूता योषितो निशि स्वयम् आगतास् त्वाम् ऋते कस् त्यजेत् । न को ऽपीत्य् अर्थः ॥BhPC_31.16॥ BhP_10,31.17 रहसि[*51] संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुर् अतिस्पृहा[*52] मुह्यते मनः ॥ [*51] रहसि संविदो यत्र तम् । अलुगार्षः । प्रहसितम् आननं यत्र । प्रेम्णा वीक्ष्णं यत्र । [*52] अतिस्पृहा भवति । यद्वा स्पृहेति संपदादित्वाद् भावे क्विपि तृतीया । मनो वीक्ष्य अतिस्पृहया मुह्यतीत्य् अर्थः । 'अतिस्पृहं' इति चित्सुखपाठः । अतस् त्वया त्यक्तानाम् अस्माकं प्राक्तनत्वद्दर्शननिदानहृद्रोगस्य त्वत्सङ्गत्यैव चिकित्सां कुर्वित्याशयेनाहुर् द्वयेन-रहसीति । श्रियो धाम ते बृहद् विशालम् उरश् च वीक्ष्यातिस्पृहा भवति । तथा च मुहुर् मुहुर् मनो मुह्यति ॥BhPC_31.17॥ BhP_10,31.18 व्रजवनौकसां[*53] व्यक्तिर् अङ्ग ते वृजिनहन्त्र्य् अलं विश्वमङ्गलम् । त्यज मनाक् च नस् त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन् निषूदनम् ॥ [*53] व्रजौकसां वनौकसां च । तव च व्यक्तिर् अभिव्यक्तिर् व्रजवनौकसां सर्वेषाम् अविशेषेण वृजिनहन्त्री दुःखनिरसनीति विश्वमङ्गलं सर्वमङ्गलरूपा च । अतस् त्वत्स्पृहात्मनां त्वत्स्पृहारूढमनसां नो मनाग् ईषत् किम् अपि त्यज मुञ्च । कार्पण्यम् अकुर्वन् देहीत्य् अर्थाः । किं तत् । स्वजनहृद्रोगाणां यद् अतिगोप्यं निषूदनं निवर्तकम् औषधं तत् त्वम् एव वेतसीति गूढाभिप्रायम् ॥BhPC_31.18॥ BhP_10,31.19 यत् ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीम् अटसि तद् व्यथते न किं स्वित् कूर्पादिभिर् भ्रमति धीर् भवदायुषां नः ॥ अतिप्रेमधर्षिता रुदत्य आहुः-यद् इति । हे प्रिय, यत् ते तव सुकुमारं पदाब्जं कठिनेषु कुचेषु संमर्दनशङ्किताः शनैर् दधीमहि[*54] धारयेम वयम् । त्वं तु तेनाटवीम् अटसि । "नयसि" इति पाठे पशून् वा काञ्चिद् अन्यां वा आत्मानम् एव वा नयसि प्रापयसि । तत् ततः तत् पदाम्बुजं वा कूर्पादिभिः सूक्ष्मपाषाणादिभिः किं स्विन् न व्यथते कथं नु नाम न व्यथेतेति भवान्[*55] एवायुर् जीवनं यासां तासां नो धीर् भ्रमति मुह्यतीति ॥BhPC_31.19॥ [*54] दधीमहि धर्तुं योग्यम् । "अर्हे कृत्यतृचश् च" इति लिङ् । [*55] भवदायुषाम् इति । इत्थम् एव च "त्वयि धृतासवः" इत्य् उपक्रमो ऽपि । इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां एकत्रिंशो ऽध्यायः **31** द्वात्रिंशे विरहालापविक्लिन्नहृदयो हरिः । तत्राविर्भूय गोपीस् ताः सान्त्वयामास मानयन् ॥ 1 ॥ स्वप्रेमामृतकल्लोलविह्वलीकृतचेतसः । सद् अयं नन्दयन् गोपीर् उद्गतो नन्दनन्दनः ॥ 2 ॥ BhP_10,32.01 इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ इति गोप्य इति । इत्य् एवं प्रभृति । चित्रधा अनेकधा सुस्वरम् उच्चैः कृष्णदर्शने लालसातिस्पृहा यासां ताः ॥BhPC_10,32.1॥ BhP_10,32.02 तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान् मन्मथमन्मथः ॥ साक्षान् मन्मथमन्मथो जगन्मोहनस्य कामस्यापि मनस्य् उद्भूतः कामः साक्षात् तस्यापि मोहक इत्य् अर्थः ॥BhPC_10,32.2॥ BhP_10,32.03 तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशो ऽबलाः । उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् ॥ तन्वः करचरणादयः ॥BhPC_10,32.3॥ ||BhPC_10,32.4|| BhP_10,32.05 काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोर् अधात् ॥ अञ्जलिना संहतहस्तद्वयेन ॥BhPC_10,32.5॥ BhP_10,32.06 एका भ्रुकुटिम् आबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ भ्रुकुटिं भ्रुवम् आबध्य कुटिलीकृत्य प्रेमसंरम्भेण प्रणयकोपावेशेन विह्वला विवशा दष्टाधरोष्ठा कटाः कटाक्षास् तैर् ये आक्षेपाः परिभवास् तैस् ताडयन्तीवैक्षत् ॥BhPC_10,32.6॥ BhP_10,32.07 अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतम् अपि नातृप्यत् सन्तस्[*56] तच्चरणं यथा ॥ [*56] सन्तो दास्यभक्तिनिष्ठा इति तृप्त्यभावे दृष्टान्तः । अनिमिषन्तीभ्याम् अनिमीलन्तीभ्यां दृग्भ्याम् आपीतम् अपि सम्यग् दृष्टम् अपि पुनः पुनर् जुषाणा नातृप्यत् ॥BhPC_10,32.7॥ BhP_10,32.08 तं काचिन् नेत्ररन्ध्रेण हृदि कृत्य निमील्य च । पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्दसम्प्लुता[*57] ॥ [*57] योगीवेत्य् अन्तःस्फूर्तौ दृष्टान्तः । हृदि कृत्य हृदयं नीत्वेत्य् अर्थः ॥BhPC_10,32.8॥ BhP_10,32.09 सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ प्राज्ञं ईश्वरं प्राप्य यथा मुमुक्षवो जनाः । यद्वा प्राज्ञं ब्रह्मज्ञं प्राप्य यथा संसारिणः । यद्वा प्राज्ञं सौषुप्तं[*58] प्राप्य यथा विश्वतैजसावस्था जीवाः ॥BhPC_10,32.9॥ [*58] सौषुप्तं सुषुप्तिसाक्षिणम् इत्य् अर्थः । BhP_10,32.10 ताभिर् विधूतशोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ पुरुषः परमात्मा शक्तिभिः सत्त्वादिभिर् यथा । यद्वा उपासकः पुरुषो ज्ञानबलवीर्यादिभिः । यद्वा पुरुषो ऽनुशायी प्रकृत्याद्युपाधिभिर् वृतो यथा 'धिकं विरोचते तद्वत् ॥BhPC_10,32.10|| BhP_10,32.11 ताः समादाय कालिन्द्या निर्विश्य[*59] पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ [*59] निर्विश्य अधिष्ठाय । विकसत्कुन्दमन्दारैः सुरभिर् यो ऽनिलस् तस्मात् षट्पदा यस्मिंस् तत् ॥BhPC_10,32.11|| BhP_10,32.12 शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ शरच्चन्द्रांशूनां सन्दोहैः समूहैर् ध्वस्तं दोषातमो रात्रिगतं तमो यस्मिंस् तत् । अतः शिवं सुखकरम् । हस्तरूपैस् तरलैस् तरङ्गैर् आचिता आस्तृता कोमला वालुका यस्मिन् । एवंभूतं पुलिनं ताः समादाय निर्विश्य ताभिर् वृतो ऽधिकं व्यरोचतेति पूर्वेणान्वयः ॥BhPC_10,32.12|| BhP_10,32.13 तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैर् उत्तरीयैः कुचकुङ्कुमाङ्कितैर् अचीक् पन्न् आसनम् आत्मबन्धवे ॥ ताश् च मनोरथानाम् अन्तं ययुः पूर्णकामा बभूवुः । श्रुतयो यथेति । अयम् अर्थः-यथा कर्मकाण्डे श्रुतयः परमेश्वरम् अपश्यन्त्यस् तत् तत्कामानुबन्धैर् अपूर्णा इव भवन्ति, ज्ञानकाण्डे तु परमेश्वरं दृष्ट्वा तदाह्लादपूर्णाः कामानुबन्धं जहति तद्वद् इति । आप्तकामा अपि प्रेम्णा तम् अभजन्न् इत्य् आह-स्वैर् इति । अचीक् पन् रचयामासुः । आत्मबन्धवे ऽन्तर्यामिणे ॥BhPC_10,32.13|| BhP_10,32.14 तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदिकल्पितासनः[*60] / चकास गोपीपरिषद्गतो ऽर्चितस्[*61] त्रैलोक्यलक्ष्म्येकपदं वपुर् दधत् ॥ [*60] हृदिकल्पितासनः इत्य् अलुक्समासः । [*61] अर्चितस् ताम्बूलनर्मस्मितादिना सत्कृतः । गोपीसभागतस् ताभिः संमानितः सन् चकास शुशुभे । त्रैलोक्ये या लक्ष्मीः शोभा तस्या एकम् एव पदं स्थानं तद्वपुर् दधद् दर्शयन् ॥BhPC_10,32.14|| BhP_10,32.15 सभाजयित्वा तम् अनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे[*62] ॥ [*62] बभाषिरे वक्ष्यमाणं पप्रच्छुर् इति शेषः । सहासलीलेक्षणेन विभ्रमो विलासो यस्यां तया भ्रुवोपलक्षिताः । संस्पर्शनेन संमर्दनेन ॥BhPC_10,32.15|| BhP_10,32.16 गोप्य ऊचुः भजतो ऽनुभजन्त्य् एक एक एतद्विपर्ययम् । नोभयांश्[*63] च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः ॥ [*63] "नोभयाश् च भजन्त्य् अन्ये" इति पाठः । तत्र भगवतो ऽकृतज्ञतां तद्वचनेनैवापादयितुकामा गूढाभिप्राया लोकवृत्तान्तम् इव पृच्छन्ति-भजत इति । भजतः प्राणिनः । अनु अनन्तरं । केचित् तद्भजनानुसारेण भजन्ति । केचिद् एतद् विपर्ययं यथा भवति तथा । तद्भजनान् अपेक्षम् अभजतो ऽपि भजन्ति । अन्ये तु नोभयान्[*64] इति ॥BhPC_10,32.16|| [*64] उभयान् भजतः अभजतश् च । BhP_10,32.17 श्रीभगवान् उवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा[*65] ॥ [*65] नान्यथा परार्थम् इत्य् अर्थः । विदिताभिप्राय उत्तरम् आह-मिथ इति । हे सख्यः, उपकारप्रत्युपकारतया ये मिथो भजन्ति ते ऽन्यं न भजन्ति किं त्व् आत्मानम् एव । कुतः । हि यस्मात् स्वार्थ[*66] एवैकान्त उद्यमो येषां ते । तत्र च न[*67] सौहृदम् अतो न सुखं, न च धर्मो दृष्टोद्देशाद् गोमहिष्यादिभजनवद् इत्य् अर्थः ॥BhPC_10,32.17|| [*66] स्वार्थे स्वीये दृष्टफले । [*67] न सौहृदं कैतवमयत्वात् । BhP_10,32.18 भजन्त्य् अभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादो[*68] 'त्र सौहृदं च सुमध्यमाः ॥ [*68] निरपवादो निर्बाधः । इदं सौहृदस्यापि विशेषणम् । ये त्व् अभजतो भजन्ति ते द्विविधाः । करुणाः स्निग्धाश् च । तत्र तु यथाक्रमं धर्मकामौ भवत इत्य् आह-भजन्त्य् अभजत इति ॥BhPC_10,32.18|| BhP_10,32.19 भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः । आत्मारामा ह्य् आप्तकामा अकृतज्ञा गुरुद्रुहः ॥ तृतीयप्रश्नोत्तरं भजतो ऽपीति । अयम् अर्थः-ते तु चतुर्विधाः । एके आत्मारामा अपराग्दृशः, केचिद् आप्तकामा विषयदर्शिनो ऽपि पूर्णकामत्वेन भोगेच्छारहिताः, अन्ये ऽकृतज्ञा मूढाः, अन्ये तु गुरुद्रुहो ऽतिकठिनाः "स पिता यस् तु पोषकः" इति न्यायाद् उपकर्ता गुरुतुल्यस् तस्मै द्रुह्यन्तीति तथा ते ॥BhPC_10,32.19|| BhP_10,32.20 नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन् निभृतो न वेद ॥ अत्र चरमकोटिगतम् आत्मानं मत्वा, अक्षिसंकोचैः परस्परं गूढस्मितमुखीस् ता दृष्ट्वा आह-नाहं त्व् इति । हे सख्यः, अहं तेषां मध्ये न को ऽपि, किं तु परमकारुणिकः परमसुहृच् च । कथम् । अमीषां भजताम् अनुवृत्तिवृतये निरन्तरध्यानप्रवृत्त्यर्थं तान् न भजामि । एतत् सदृष्टान्तम् आह-यथेति । तस्य धनस्यैव चिन्तया निभृतः पूर्णः । व्याप्त इति यावत् । अन्यत् क्षुत्पिपासाद्य् अपि न वेद ॥BhPC_10,32.20|| BhP_10,32.21 एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्य् अनुवृत्तये ऽबलाः । मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ एवं मदर्थोज्झितलोकवेदस्वानां मदर्थे उज्झितो लोको युक्तायुक्ताप्रतीक्षणात्, वेदश् च धर्माधर्माप्रतीक्षणात्, स्वा ज्ञातयश् च स्नेहत्यागात् याभिस् तासां वो युष्माकं परोक्षम् अदर्शनं यथा भवति तथा भजता युष्मत् प्रेमालापान् शृण्वतैव तिरोहितम् अन्तर्धानेन स्थितम् । तत् तस्मात् हे अबला हे प्रियाः, मा माम्[*69] असूयितुं दोषारोपेण द्रष्टुं यूयं मार्हथ न योग्याः स्थ ॥BhPC_10,32.21|| [*69] यद्वा माद्वयं निषेधे । तथापि प्रियं मल्लक्षणम् असूयितुं मार्हथेति मा । अपि तु मया दत्तदुःखत्वाद् अथैवेति । BhP_10,32.22 न पारये ऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः[*70] संवृश्च्य तद् वः प्रतियातु साधुना ॥ [*70] "शृङ्खलाम्" इति वा पाठः । आस्ताम् इदं, परमर्थं तु शृणुतेत्य् आह-नेति । निरवद्या संयुक् संयोगो यासां तासां वो विबुधानाम्[*71] आयुषापि चिरकाले ऽपि स्वीयं साधु कृत्यं प्रत्युपकारं कर्तुं न पारये न शक्नोमि । कथं भूतानाम् । या भवत्यो दुर्जरा अजरा या गेहशृङ्खलास् ताः संवृश्च्य निःशेषं छित्त्वा मा माम् अभजंस् तासाम् । मच्चित्तं तु बहुषु प्रेमयुक्ततया नैकनिष्ठम् । तस्माद् वो युष्माकम् एव साधुना साधुकृत्येन तत् युष्मत् साधु कृत्यं प्रतियातु प्रतिकृतं भवतु । युष्मत् सौशील्येनैव ममानृण्यं, न तु मत्कृतप्रत्युपकारेणेत्य् अर्थः ॥BhPC_10,32.22|| [*71] यद्वा विगतो बुधो गणनाभिज्ञो यस्मात् तेनानन्तेनायुषापि । इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां द्वात्रिंशो ऽध्यायः **32** त्रयस्त्रिंशे ततो गोपीमण्डलीमध्यगो हरिः । प्रियास् ता रमयामास ह्रदिनीवनकेलिभिः ॥ 1 ॥ BhP_10,33.01 श्रीशुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः[*72] / जहुर् विरहजं तापं तदङ्गोपचिताशिषः ॥ [*72] सुपेशला मनोहराः । तत् तदा अङ्ग हे राजन्, यद्वा तस्य भगवतो ऽङ्गेन वपुषा करचरणाद्यवयवैर् वोपचिताः समृद्धा आशिषो यासां[*73] ताः ॥BhPC_10,33.1॥ [*73] यद्वा तासां गोपीनाम् अङ्गैर् उपचिता आशिषो यस्य । BhP_10,33.02 तत्रारभत गोविन्दो रासक्रीडाम् अनुव्रतैः । स्त्रीरत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्धबाहुभिः ॥ रासक्रीडां रासो[*74] नाम बहुनर्तकीयुक्तो नृत्यविशेषस् तां क्रीडाम् । अन्योन्यम् आबद्धाः संग्रथिता बाहवो यैस् तैः सह ॥BhPC_10,33.2॥ [*74] "नतैर् गृहीतकण्ठानाम् अन्योन्यात्तकरश्रियम् । नर्तकीनां भवेद् रासो मण्डलीभूय नर्तनम् ॥" इति रासलक्षणम् । BhP_10,33.03 रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन[*75] तासां मध्ये द्वयोर् द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ [*75] कृष्णेन निमित्तेन संप्रवृत्तः । यद्वान्तर्भावितण्यर्थः । कृष्णेन सम्यक् प्रवृत्त इत्य् अर्थः । तत्साहित्यम् अभिनयेन दर्शयति-रासोत्सव इत्य् अक्षरचतुष्टयाधिकेन सार्धेन । तासां मण्डलरूपेणावस्थितानां द्वयोर् द्वयोर् मध्ये प्रविष्टेन तेनैव कण्ठे गृहीतानाम् उभयत आलिङ्गितानाम् । कथंभूतेन । यं सर्वाः स्त्रियः स्वनिकटं माम् एवाश्लिष्टवान् इति मन्येरंस् तेन एतद् अर्थं द्वयोर् द्वयोर् मध्ये प्रविष्टेनेत्य् अर्थः । नन्व् एकस्य कथं तथा प्रवेशः, सर्वसन्निहितत्वे वा कुतः स्वैकनिकटत्वाभिमानस् तासाम् इत्य् अत उक्तं-योगेश्वरेणेति । अचिन्त्यशक्तिनेत्य् अर्थः ॥BhPC_10,33.3॥ BhP_10,33.04 यं मन्येरन् नभस् तावद् विमानशतसङ्कुलम् । दिवौकसां सदाराणाम् औत्सुक्यापहृतात्मनाम् ॥ तावत् तत्क्षणम् एवउत्सुक्यव्याप्तमनसां सस्त्रीकाणां देवानां विमानशतैः सङ्कुलं सङ्कीर्णं नभो बभूव ॥BhPC_10,33.4॥ BhP_10,33.05 ततो दुन्दुभयो नेदुर् निपेतुः पुष्पवृष्टयः । जगुर् गन्धर्वपतयः सस्त्रीकास् तद्यशो ऽमलम् ॥ तत् तस्य भगवतः श्रीकृष्णस्यामलं निर्मलं यशो जगुर् इति ॥BhPC_10,33.5॥ BhP_10,33.06 वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणाम् अभूच् छब्दस् तुमुलो रासमण्डले ॥ सप्रियाणां कृष्णसहितानाम् । तुमुलः सङ्कीर्णः ॥BhPC_10,33.6॥ BhP_10,33.07 तत्रातिशुशुभे ताभिर् भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ महामरकतो नीलमणिर् इव हैमानां मणीनां मध्ये मध्ये ताभिः स्वर्णवर्णाभिर् आश्लिष्टाभिः शुशुभे । गोपीदृष्ट्यभिप्रायेण वा विनैव मध्यपदावृत्तिम् एकवचनम् ॥BhPC_10,33.7॥ BhP_10,33.08 पादन्यासैर् भुजविधुतिभिः सस्मितैर् भ्रूविलासैर् भज्यन् मध्यैश् चलकुचपटैः कुण्डलैर् गण्डलोलैः । स्विद्यन्मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो गायन्त्यस् तं तडित इव ता मेघचक्रे विरेजुः ॥ स यथा ताभिः शुशुभे, तथा ता अपि तेन विरेजुर् इत्य् आह-पादन्यासैर् इति । भुजविधुतिभिः करचालनैर् भज्यमानैर् मध्यैश् चलद्भिः कुचैश् च पटैश् च । गण्डलोलैर् गण्डेषु चञ्चलैः । स्विद्यन् मुख्यः स्विद्यन्ति स्वेदम् उद्गिरन्ति मुखानि यासां ताः । कबरेषु रशनासु च ग्रन्थयो दृढा यासाम् । यद्वा तेषु तासु चाग्रन्थयः, शिथिलग्रन्थय इत्य् अर्थः । तत्र नानामूर्तिः कृष्णो मेघचक्रम् इव, तास् तु बहुविधास् तडित इव स्वेदस् तुषार इव, गीतं गर्जितम् एवेति यथासंभवमूह्यम् ॥BhPC_10,33.8॥ BhP_10,33.09 उच्चैर् जगुर् नृत्यमाना[*76] रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदम् आवृतम् ॥ [*76] नृत्यमाना इति नृत्यकाले ऽपि गानं शानजार्षः । यद्वा ताच्छील्याद् औशानच् । यद्वा नृत्येन मानः कृष्णकृतो यासाम् । नृत्यमाना नृत्यन्त्यः । रक्तकण्ठ्यो नानारागैर् अनुरञ्जितकण्ठ्यः । कृष्णस्याभिमर्शेन संस्पर्शेन मुदिताः । इदं विश्वम् ॥BhPC_10,33.9॥ BhP_10,33.10 काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति । तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ मुकुन्देन सह स्वरजातीः षड्जादिस्वरालापगतीः । अमिश्रिताः कृष्णोन्नीताभिर् असङ्कीर्णाः । प्रीयमाणेन संमानिता तज्जात्य् उन्नयनम् एव ध्रुवं ध्रुवाख्यं तालविशेषं कृत्वा उन्निन्ये उन्नीतवती ॥BhPC_10,33.10|| BhP_10,33.11 काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ एवं नृत्यगीतादिना श्रीकृष्णसंमानितानां तासाम् अतिप्रीतिविलसितं वृत्तम् आह-काचिद् इति । श्लथन्ति वलयानि मल्लिकाश् च यस्याः सा ॥BhPC_10,33.11|| BhP_10,33.12 तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तम् आघ्राय हृष्टरोमा चुचुम्ब ह ॥ उत्पलस्य सौरभं यस्य तं बाहुम् ॥BhPC_10,33.12|| BhP_10,33.13 कस्याश्चिन् नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्या अदात् ताम्बूलचर्वितम् ॥ नाट्येन नृत्येन विक्षिप्तयोश् चञ्चलयोः कुण्डलयोस्[*77] त्विषेण त्विषा मण्डितं गण्डं कपोलं तथाभूते स्वगण्डे संदधत्याः संयोजयन्त्याः ॥BhPC_10,33.13|| [*77] नृत्येन विक्षिप्ते चञ्चले कुण्डले च स्वाभाविकी गण्डत्विट् च तत्समाहारस् त्विषं तेन मण्डितम् इति । "द्वन्द्वाच् चुदषहान्तात्" इति टच् । BhP_10,33.14 नृत्यन्ती गायती काचित् कूजन् नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ कूजती नूपुरे मेखला च यस्याः सा ॥BhPC_10,33.14|| BhP_10,33.15 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस् तद्दोर्भ्यां गायन्त्यस् तं विजह्रिरे ॥ एवम् अन्या अपि गोप्यो यथा यथं नानाविभ्रमैर् विजह्रुर् इत्य् आह-गोप्य इति ॥BhPC_10,33.15|| BhP_10,33.16 कर्णोत्पलालकविटङ्ककपोलघर्मवक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेशस्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ तत्र वादकेषु गायकेषु गन्धर्वकिन्नरादिषु रसावेशेन मुह्यत्सु चान्याम् एव वाद्यादि-सम्पत्तिं दर्शयन् राससंभ्रमम् आह-कर्णोत्पलैर् इति । कर्णोत्पलैश् चालकविटङ्कैर् अलकालङ्कृतैः कपोलैश् च घर्मैश् च वक्त्रेषु श्रीः शोभा यासां ताः । घोषाः किङ्किण्यः । वलयनूपुरघोषैर् वाद्यैर् वादित्रैः स्वकेशेभ्यः स्रस्ताः स्रजो यासां ताः । एतेन तालगतिसंतुष्टाः केशाः सशिरःकम्पं पादेषु पुष्पवृष्टिम् इवाकुर्वन्न् इत्य् उत्प्रेक्षितम् । भगवता सह ननृतुः । क्व । भ्रमरा एव गायका यस्यां राससभायाम् ॥BhPC_10,33.16|| BhP_10,33.17 एवं परिष्वङ्गकराभिमर्शस्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर् यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ यथा गोप्यो नानाविभ्रमैर् भगवता सह विजह्रुर् एवं भगवान् अपि स्वविलासैस् ताभिः सह रेम इत्य् आह-एवम् इति । तद्विलासानभिभूतस्यैव रतौ दृष्टान्तः-यथार्भक इति । स्वप्रतिबिम्बैर् विभ्रमः क्रीडा यस्य स इव । अनेनैतद् दर्शितम्-स्वीयम् एव सर्वकलाकौशलं सौगन्ध्यलावण्यमाधुर्यादि च तासु सञ्चार्य ताभिः सह रेमे यथार्भकः स्वप्रतिबिम्बैर् इति ॥BhPC_10,33.17|| BhP_10,33.18 तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुम् अलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ तास् तु भगवद्विलासैर् आकुला बभूवुर् इत्य् आह-तदङ्गेति । तस्याङ्गसङ्गेन प्रकृष्टाम् उत्प्रीतिस् तया आकुलान्य् अवशानीन्द्रियाणि यासां ताः विश्लथबन्धान् केशादीन् अञ्जसा[*78] प्रतिव्योढुं यथापूर्वं धर्तुं नालं न समर्था बभूवुः । विस्रस्ता माला आभरणानि च यासां ताः ॥BhPC_10,33.18|| [*78] अञ्जसा अनुसंधानपूर्वकम् । BhP_10,33.19 कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश् च सगणो विस्मितो ऽभवत् ॥ न केवलं ता एवाकुलेन्द्रियाः किन्तु देव्यो ऽपीत्य् आह-कृष्णविक्रीडितम् इति । किं च शशाङ्कश् चेति । अनेनैतत् सूचितम्-शशाङ्केन विस्मितेन गतौ विस्मृताया ततः प्राक्तनाः सर्वे ऽपि ग्रहास् तत्र तत्रैव तस्थुस् ततश् चातिदीर्घासु रात्रिषु यथासुखं विजह्रुर् इति ॥BhPC_10,33.19|| BhP_10,33.20 कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ किं च कृत्वेति । अयं भावः-"कात्यायनि महामाये महायोगिन्य् अधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥ "[*79] इति प्रत्येकं ताभिः प्रार्थनाद् भगवतापि-"याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः । "[*80] इति तथैव प्रतिश्रुतत्वात् तावन्तम् आत्मानं कृत्वा रेमे इति । यावतीर् यावत्यः ॥BhPC_10,33.20|| [*79] BhP 10.22.04 [*80] BhP 10.22.27 BhP_10,33.21 तासां अतिविहारेण[*81] श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [*81] "तासां रतिविहारेण" इति पाठः । कृपातिशयम् आह-तासाम् इति ॥BhPC_10,33.21|| BhP_10,33.22 गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ ततो ऽतिहृष्टानां गोपीनां चरितम् आह-गोप्य इति । स्फुरतां स्वर्णकुण्डलानां कुन्तलानां च त्विषा गण्डेषु या श्रीस् तया सुधितेनामृतायितेन हाससहितेन निरीक्षणेन च ऋषभस्य पत्युः कृष्णस्य मानं दधत्यः पूजां कुर्वत्यस् तत्कर्माणि जगुः । तस्य कररुहैर् नखैः स्पर्शेन प्रमोदो यासां ताः ॥BhPC_10,33.22|| BhP_10,33.23 ताभिर् युतः श्रमम् अपोहितुम् अङ्गसङ्गघृष्टस्रजः स[*82] कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिर् अनुद्रुत आविशद् वाः श्रान्तो गजीभिर् इभराड् इव भिन्नसेतुः ॥ [*82] "स्वकुचकुङ्कुम" इति पाठः । अथ जलकेलिम् आह-ताभिर् इति । तासाम् अङ्गसङ्गेन घृष्टा संमर्दिता या स्रक् तस्याः अत एव तासां कुचकुङ्कुमेन रञ्जितायाः संबन्धिभिर् गन्धर्वपालिभिर् गन्धर्वपा गन्धर्वपतय इव गायन्तो यो ऽलयस् तैर् अनुद्रुतो ऽनुगतः स कृष्णो वाः उदकम् आविशत् । भिन्नसेतुर् विदारित वप्रः स्वयं चातिक्रान्तलोकवेदमर्यादः ॥BhPC_10,33.23|| BhP_10,33.24 सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः[*83] प्रहसतीभिर् इतस् ततो ऽङ्ग । वैमानिकैः कुसुमवर्षिभिर् ईद्यमानो रेमे स्वयं स्वरतिर्[*84] अत्र गजेन्द्रलीलः ॥ [*83] "प्रेम्णोक्षितः" इत्य् अपि पाठः । [*84] स्वरतिः आत्मारामो ऽपि, यद्वा स्वासु तासु रतिर् यस्य, किं वा स्वा असाधारणी रतिर् जलक्रीडा यस्य । स्वरतिर् आत्मारामो ऽपि अत्र गोपीमण्डले ऽम्भसि वा ॥BhPC_10,33.24|| BhP_10,33.25 ततश् च कृष्णोपवने जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ स्थलजलक्रीडे दर्शिते वनक्रीडां दर्शयति-ततश् चेति । यमुनाया उपवने जलस्थलप्रसूनानां गन्धो यस्मिंस् तेनानिलेन जुष्टानि दिशां तटान्य् अन्ता यस्मिन् । यद्वा दिशश् च तटं स्थलं च यस्मिन्न् उपवने । भृङ्गाणां प्रमदानां च गणैर् आवृतः ॥BhPC_10,33.25|| BhP_10,33.26 एवं शशाङ्कांशुविराजिता निशाः स सत्यकामो ऽनुरताबलागणः । सिषेव आत्मन्य् अवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ रासक्रीडां निगमयति-एवम् इति । स कृष्णः सत्यसङ्कल्पो ऽनुरागिस्त्रीकदम्बस्थ एवं सर्वा निशाः सेवितवान् । शरत्काव्यकथारसाश्रयाः शरदि भवाः काव्येषु कथ्यमाना ये रसास् तेषाम् आश्रयभूता निशाः । यद्वा निशा इति द्वितीया 'त्यन्तसंयोगे । शृङ्गाररसाश्रयाः शरदि[*85] प्रसिद्धाः काव्येषु याः कथास् ताः सिषेवे इति । एवम् अप्य् आत्मन्य् एवावरुद्धः सौरतश् चरमधातुर् न तु स्खलितो यस्येति कामजयोक्तिः ॥BhPC_10,33.26|| ||BhPC_10,33.27|| [*85] शरत्काव्यकथाः शरदि सर्वदेशकालकविभिर् यावत्यो वर्णयितुं शक्यन्ते तावतीः कथाः सिषेवे आचचार । BhP_10,33.28 स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपम् आचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ प्रतीपं प्रतिकूलाधर्मम् इत्य् अर्थः । आचरत् कृतवान् । न चेदम् अधर्ममात्रं कलञ्ज-भक्षणादिवत् किन्तु महासाहसम् इत्य् आह-परदाराभिमर्शनम् इति ॥BhPC_10,33.28|| BhP_10,33.29 आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किम् अभिप्राय एतन् नः संशयं छिन्धि सुव्रत ॥ आप्तकामस्य नायम् अधर्म इति चेद् यद्य् एवं कामाभावान् निन्दितं केनाभिप्रायेण कृतवान् इति पृच्छति-आप्तकाम इति ॥BhPC_10,33.29|| BhP_10,33.30 श्रीशुक उवाच धर्मव्यतिक्रमो दृष्ट ईश्वराणां[*86] च साहसम् । तेजीयसां न दोषाय वह्नेः[*87] सर्वभुजो यथा ॥ [*86] ईश्वराणां कर्मादिपारतन्त्र्यहीनानाम् । [*87] वह्नेः सर्वभुक्त्वं यथा नापावित्र्यायेति । परमेश्वरे कैमुतिकन्यायेन परिहर्तुं सामान्यतो महतां वृत्तम् आह-धर्मव्यतिक्रम इति । साहसं च दृष्टं प्रजापतीन्द्रसोमविश्वामित्रादीनाम् । तच् च तेषां तेजस्विनां दोषाय न भवतीति ॥BhPC_10,33.30|| BhP_10,33.31 नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मौढ्याद् यथा रुद्रो ऽब्धिजं विषम् ॥ तर्हि "यद् यद् आचरति श्रेष्ठः" इति न्यायेनान्यो ऽपि कुर्याद् इत्य् आशङ्क्याह-नैतद् इति । अनीश्वरो देहादिपरतन्त्रः यथा रुद्रव्यतिरिक्तो विषम् आचरन् भक्षयन् ॥BhPC_10,33.31|| BhP_10,33.32 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस् तत् समाचरेत् ॥ कथं तर्हि सदाचारस्य प्रामाण्यम् अत आह-ईश्वराणाम् इति । तेषां वचः सत्यम्, अतस् तद् उक्तम् आचरेद् एव । आचरितं तु क्वचित् सत्यम् । अतः स्ववचोयुक्तं तेषां वचसा यद्यद् युक्तम् अविरुद्धं तत्तद् एवाचरेत् ॥BhPC_10,33.32|| BhP_10,33.33 कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ननु तर्हि ते ऽपि किम् एवं साहसम् आचरन्ति तत्राह-कुशलेति । प्रारब्धकर्मक्षपणमात्रम् एव तेषां कृत्यं नान्यद् इत्य् अर्थः ॥BhPC_10,33.33|| BhP_10,33.34 किम्[*88] उताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् । ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः ॥ [*88] यदा ईशितव्यानां नियम्यानां निरहङ्कारिणां जीवानां कुशलाकुशलान्वयो न विद्यते तदा तिर्यगादिरूपाणाम् अखिलसत्त्वानाम् ईशितुर् नियन्तुः कुशलाकुशलान्वयो न विद्यत इति किम् उ वक्तव्यम् इति पूर्वश्लोकस्थेन "न विद्यते" इति पदसंबन्धेनान्वयः । प्रस्तुतम् आह-किम् उतेति । कुशलाकुशलान्वयो न विद्यत इति किं पुनर् वक्तव्यम् इत्य् अर्थः ॥BhPC_10,33.34|| BhP_10,33.35 यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् तस्येच्छयात्तवपुषः कुत एव बन्धः ॥ एतद् एव स्फुटीकरोति-यस्य पादपङ्कजपरागस्य निषेवणेन तृप्ताः, यद्वा यस्य पादपङ्कजपरागे निषेवा येषां ते च ते तृप्ताश् चेति भक्ता इत्य् अर्थः । तथा ज्ञानिनश् च न नह्यमाना बन्धनम् अप्राप्तवन्तः ॥BhPC_10,33.35|| BhP_10,33.36 गोपीनां तत्पतीनां च सर्वेषाम् एव देहिनाम् । यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देहभाक् ॥ परदारत्वं गोपीनाम् अङ्गीकृत्य परिहृतम्, इदानीं भगवतः सर्वान्तर्यामिणः परदारसेवा नाम न काचिद् इत्य् आह-गोपीनाम् इति । यो ऽन्तश् चरत्य् अध्यक्षो बुद्ध्यादिसाक्षी स एव क्रीडनेन देहभाक्, न त्व् अस्मदादितुल्यो येन दोषः स्याद् इति ॥BhPC_10,33.36|| BhP_10,33.37 अनुग्रहाय भूतानां[*89] मानुषं देहम् आस्थितः । भजते तादृशीः क्रीडा याः श्रुत्वा[*90] तत्परो भवेत् ॥ [*89] "भक्तानाम्" इति पाठः । [*90] "स्मृत्वा" इति पाठः । नन्व् एवं चेद् आप्तकामस्य निन्दिते कुतः प्रवृत्तिर् इत्य् अत आह-अनुग्रहायेति । शृङ्गार-रसाकृष्टचेतसो ऽतिबहिर्मुखान् अपि स्वपरान् कर्तुम् इति भावः ॥BhPC_10,33.37|| BhP_10,33.38 नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ नन्व् अन्ये ऽपि भिन्नाचाराः स्वचेष्टितम् एवम् एवेति वदन्ति तत्राह-नासूयन्न् इति । एवंभूतैश्वर्याभावे तथा कुर्वन्तः पापा ज्ञेया इति भावः ॥BhPC_10,33.38|| BhP_10,33.39 ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर् गोप्यः स्वगृहान् भगवत्प्रियाः[*91] ॥ [*91] भगवान् प्रियो यासां, भगवतो वा प्रियाः । ब्रह्मरात्रे ब्राह्मे मुहूर्ते उपावृत्ते प्राप्ते ॥BhPC_10,33.39|| BhP_10,33.40 विक्रीडितं व्रजवधूभिर् इदं च विष्णोः श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ भगवतः कामविजयरूपरासक्रीडाश्रवणादेः कामविजयम् एव फलम् आह-विक्रीडितम् इति । अचिरेण धीरः सन् हृद्रोगं कामम्[*92] आशु अपहिनोति परित्यजतीति ॥BhPC_10,33.40|| [*92] यद्वा कामं यथेष्टं आशु भक्तिं लब्ध्वा कामादिसर्वहृद्रोगम् अचिरेण हिनोतीत्य् अर्थः । सेयं श्रीपरमानन्दसेविश्रीधरनिर्मिता । श्रीभागवतभावार्थदीपिका दशमाश्रया ॥ 1 ॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां त्रयस्त्रिंशो ऽध्यायः **33**