Bhagavata-Purana 12
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








BhP_12.01.001/0 śrī-śuka uvāca
BhP_12.01.001/1 yo 'ntyaḥ purañjayo nāma bhaviṣyo bārahadrathaḥ
BhP_12.01.001/3 tasyāmātyas tu śunako hatvā svāminam ātma-jam
BhP_12.01.002/1 pradyota-saṃjñaṃ rājānaṃ kartā yat-pālakaḥ sutaḥ
BhP_12.01.002/3 viśākhayūpas tat-putro bhavitā rājakas tataḥ
BhP_12.01.003/1 nandivardhanas tat-putraḥ pañca pradyotanā ime
BhP_12.01.003/3 aṣṭa-triṃśottara-śataṃ bhokṣyanti pṛthivīṃ nṛpāḥ
BhP_12.01.004/1 śiśunāgas tato bhāvyaḥ kākavarṇas tu tat-sutaḥ
BhP_12.01.004/3 kṣemadharmā tasya sutaḥ kṣetrajñaḥ kṣemadharma-jaḥ
BhP_12.01.005/1 vidhisāraḥ sutas tasyā- jātaśatrur bhaviṣyati
BhP_12.01.005/3 darbhakas tat-suto bhāvī darbhakasyājayaḥ smṛtaḥ
BhP_12.01.006/1 nandivardhana ājeyo mahānandiḥ sutas tataḥ
BhP_12.01.006/3 śiśunāgā daśaivaite saṣṭy-uttara-śata-trayam
BhP_12.01.007/1 samā bhokṣyanti pṛthivīṃ kuru-śreṣṭha kalau nṛpāḥ
BhP_12.01.007/3 mahānandi-suto rājan śūdrā-garbhodbhavo balī
BhP_12.01.008/1 mahāpadma-patiḥ kaścin nandaḥ kṣatra-vināśa-kṛt
BhP_12.01.008/3 tato nṛpā bhaviṣyanti śūdra-prāyās tv adhārmikāḥ
BhP_12.01.009/1 sa eka-cchatrāṃ pṛthivīm anullaṅghita-śāsanaḥ
BhP_12.01.009/3 śāsiṣyati mahāpadmo dvitīya iva bhārgavaḥ
BhP_12.01.010/1 tasya cāṣṭau bhaviṣyanti sumālya-pramukhāḥ sutāḥ
BhP_12.01.010/3 ya imāṃ bhokṣyanti mahīṃ rājānaś ca śataṃ samāḥ
BhP_12.01.011/1 nava nandān dvijaḥ kaścit prapannān uddhariṣyati
BhP_12.01.011/3 teṣāṃ abhāve jagatīṃ mauryā bhokṣyanti vai kalau
BhP_12.01.012/1 sa eva candraguptaṃ vai dvijo rājye 'bhiṣekṣyati
BhP_12.01.012/3 tat-suto vārisāras tu tataś cāśokavardhanaḥ
BhP_12.01.013/1 suyaśā bhavitā tasya saṅgataḥ suyaśaḥ-sutaḥ
BhP_12.01.013/3 śāliśūkas tatas tasya somaśarmā bhaviṣyati
BhP_12.01.013/5 śatadhanvā tatas tasya bhavitā tad-bṛhadrathaḥ
BhP_12.01.014/1 mauryā hy ete daśa nṛpāḥ sapta-triṃśac-chatottaram
BhP_12.01.014/3 samā bhokṣyanti pṛthivīṃ kalau kuru-kulodvaha
BhP_12.01.015/1 agnimitras tatas tasmāt sujyeṣṭho bhavitā tataḥ
BhP_12.01.015/3 vasumitro bhadrakaś ca pulindo bhavitā sutaḥ
BhP_12.01.016/1 tato ghoṣaḥ sutas tasmād vajramitro bhaviṣyati
BhP_12.01.016/3 tato bhāgavatas tasmād devabhūtiḥ kurūdvaha
BhP_12.01.017/1 śuṅgā daśaite bhokṣyanti bhūmiṃ varṣa-śatādhikam
BhP_12.01.017/3 tataḥ kāṇvān iyaṃ bhūmir yāsyaty alpa-guṇān nṛpa
BhP_12.01.018/1 śuṅgaṃ hatvā devabhūtiṃ kāṇvo 'mātyas tu kāminam
BhP_12.01.018/3 svayaṃ kariṣyate rājyaṃ vasudevo mahā-matiḥ
BhP_12.01.019/1 tasya putras tu bhūmitras tasya nārāyaṇaḥ sutaḥ
BhP_12.01.019/3 kāṇvāyanā ime bhūmiṃ catvāriṃśac ca pañca ca
BhP_12.01.019/5 śatāni trīṇi bhokṣyanti varṣāṇāṃ ca kalau yuge
BhP_12.01.020/1 hatvā kāṇvaṃ suśarmāṇaṃ tad-bhṛtyo vṛṣalo balī
BhP_12.01.020/3 gāṃ bhokṣyaty andhra-jātīyaḥ kañcit kālam asattamaḥ
BhP_12.01.021/1 kṛṣṇa-nāmātha tad-bhrātā bhavitā pṛthivī-patiḥ
BhP_12.01.021/3 śrī-śāntakarṇas tat-putraḥ paurṇamāsas tu tat-sutaḥ
BhP_12.01.022/1 lambodaras tu tat-putras tasmāc cibilako nṛpaḥ
BhP_12.01.022/3 meghasvātiś cibilakād aṭamānas tu tasya ca
BhP_12.01.023/1 aniṣṭakarmā hāleyas talakas tasya cātma-jaḥ
BhP_12.01.023/3 purīṣabhīrus tat-putras tato rājā sunandanaḥ
BhP_12.01.024/1 cakoro bahavo yatra śivasvātir arin-damaḥ
BhP_12.01.024/3 tasyāpi gomatī putraḥ purīmān bhavitā tataḥ
BhP_12.01.025/1 medaśirāḥ śivaskando yajñaśrīs tat-sutas tataḥ
BhP_12.01.025/3 vijayas tat-suto bhāvyaś candravijñaḥ sa-lomadhiḥ
BhP_12.01.026/1 ete triṃśan nṛpatayaś catvāry abda-śatāni ca
BhP_12.01.027/3 ṣaṭ-pañcāśac ca pṛthivīṃ bhokṣyanti kuru-nandana
BhP_12.01.027/1 saptābhīrā āvabhṛtyā daśa gardabhino nṛpāḥ
BhP_12.01.027/3 kaṅkāḥ ṣoḍaśa bhū-pālā bhaviṣyanty ati-lolupāḥ
BhP_12.01.028/1 tato 'ṣṭau yavanā bhāvyāś caturdaśa turuṣkakāḥ
BhP_12.01.028/3 bhūyo daśa guruṇḍāś ca maulā ekādaśaiva tu
BhP_12.01.029/1 ete bhokṣyanti pṛthivīṃ daśa varṣa-śatāni ca
BhP_12.01.029/3 navādhikāṃ ca navatiṃ maulā ekādaśa kṣitim
BhP_12.01.030/1 bhokṣyanty abda-śatāny aṅga trīṇi taiḥ saṃsthite tataḥ
BhP_12.01.030/3 kilakilāyāṃ nṛpatayo bhūtanando 'tha vaṅgiriḥ
BhP_12.01.031/1 śiśunandiś ca tad-bhrātā yaśonandiḥ pravīrakaḥ
BhP_12.01.031/3 ity ete vai varṣa-śataṃ bhaviṣyanty adhikāni ṣaṭ
BhP_12.01.032/1 teṣāṃ trayodaśa sutā bhavitāraś ca bāhlikāḥ
BhP_12.01.032/3 puṣpamitro 'tha rājanyo durmitro 'sya tathaiva ca
BhP_12.01.033/1 eka-kālā ime bhū-pāḥ saptāndhrāḥ sapta kauśalāḥ
BhP_12.01.033/3 vidūra-patayo bhāvyā niṣadhās tata eva hi
BhP_12.01.034/1 māgadhānāṃ tu bhavitā viśvasphūrjiḥ purañjayaḥ
BhP_12.01.034/3 kariṣyaty aparo varṇān pulinda-yadu-madrakān
BhP_12.01.035/1 prajāś cābrahma-bhūyiṣṭhāḥ sthāpayiṣyati durmatiḥ
BhP_12.01.035/3 vīryavān kṣatram utsādya padmavatyāṃ sa vai puri
BhP_12.01.035/5 anu-gaṅgam ā-prayāgaṃ guptāṃ bhokṣyati medinīm
BhP_12.01.036/1 saurāṣṭrāvanty-ābhīrāś ca śūrā arbuda-mālavāḥ
BhP_12.01.036/3 vrātyā dvijā bhaviṣyanti śūdra-prāyā janādhipāḥ
BhP_12.01.037/1 sindhos taṭaṃ candrabhāgāṃ kauntīṃ kāśmīra-maṇḍalam
BhP_12.01.037/3 bhokṣyanti śūdrā vrātyādyā mlecchāś cābrahma-varcasaḥ
BhP_12.01.038/1 tulya-kālā ime rājan mleccha-prāyāś ca bhū-bhṛtaḥ
BhP_12.01.038/3 ete 'dharmānṛta-parāḥ phalgu-dās tīvra-manyavaḥ
BhP_12.01.039/1 strī-bāla-go-dvija-ghnāś ca para-dāra-dhanādṛtāḥ
BhP_12.01.039/3 uditāsta-mita-prāyā alpa-sattvālpakāyuṣaḥ
BhP_12.01.040/1 asaṃskṛtāḥ kriyā-hīnā rajasā tamasāvṛtāḥ
BhP_12.01.040/3 prajās te bhakṣayiṣyanti mlecchā rājanya-rūpiṇaḥ
BhP_12.01.041/1 tan-nāthās te janapadās tac-chīlācāra-vādinaḥ
BhP_12.01.041/3 anyonyato rājabhiś ca kṣayaṃ yāsyanti pīḍitāḥ
BhP_12.02.001/0 śrī-śuka uvāca
BhP_12.02.001/1 tataś cānu-dinaṃ dharmaḥ satyaṃ śaucaṃ kṣamā dayā
BhP_12.02.001/3 kālena balinā rājan naṅkṣyaty āyur balaṃ smṛtiḥ
BhP_12.02.002/1 vittam eva kalau nṝṇāṃ janmācāra-guṇodayaḥ
BhP_12.02.002/3 dharma-nyāya-vyavasthāyāṃ kāraṇaṃ balam eva hi
BhP_12.02.003/1 dāmpatye 'bhirucir hetur māyaiva vyāvahārike
BhP_12.02.003/3 strītve puṃstve ca hi ratir vipratve sūtram eva hi
BhP_12.02.004/1 liṅgaṃ evāśrama-khyātāv anyonyāpatti-kāraṇam
BhP_12.02.004/3 avṛttyā nyāya-daurbalyaṃ pāṇḍitye cāpalaṃ vacaḥ
BhP_12.02.005/1 anāḍhyataivāsādhutve sādhutve dambha eva tu
BhP_12.02.005/3 svīkāra eva codvāhe snānam eva prasādhanam
BhP_12.02.006/1 dūre vāry-ayanaṃ tīrthaṃ lāvaṇyaṃ keśa-dhāraṇam
BhP_12.02.006/3 udaraṃ-bharatā svārthaḥ satyatve dhārṣṭyam eva hi
BhP_12.02.006/5 dākṣyaṃ kuṭumba-bharaṇaṃ yaśo 'rthe dharma-sevanam
BhP_12.02.007/1 evaṃ prajābhir duṣṭābhir ākīrṇe kṣiti-maṇḍale
BhP_12.02.007/3 brahma-viṭ-kṣatra-śūdrāṇāṃ yo balī bhavitā nṛpaḥ
BhP_12.02.008/1 prajā hi lubdhai rājanyair nirghṛṇair dasyu-dharmabhiḥ
BhP_12.02.008/3 ācchinna-dāra-draviṇā yāsyanti giri-kānanam
BhP_12.02.009/1 śāka-mūlāmiṣa-kṣaudra- phala-puṣpāṣṭi-bhojanāḥ
BhP_12.02.009/3 anāvṛṣṭyā vinaṅkṣyanti durbhikṣa-kara-pīḍitāḥ
BhP_12.02.010/1 śīta-vātātapa-prāvṛḍ- himair anyonyataḥ prajāḥ
BhP_12.02.010/3 kṣut-tṛḍbhyāṃ vyādhibhiś caiva santapsyante ca cintayā
BhP_12.02.011/1 triṃśad viṃśati varṣāṇi
BhP_12.02.011/2 paramāyuḥ kalau nṛṇām
BhP_12.02.012/1 kṣīyamāṇeṣu deheṣu dehināṃ kali-doṣataḥ
BhP_12.02.012/3 varṇāśramavatāṃ dharme naṣṭe veda-pathe nṛṇām
BhP_12.02.013/1 pāṣaṇḍa-pracure dharme dasyu-prāyeṣu rājasu
BhP_12.02.013/3 cauryānṛta-vṛthā-hiṃsā- nānā-vṛttiṣu vai nṛṣu
BhP_12.02.014/1 śūdra-prāyeṣu varṇeṣu cchāga-prāyāsu dhenuṣu
BhP_12.02.014/3 gṛha-prāyeṣv āśrameṣu yauna-prāyeṣu bandhuṣu
BhP_12.02.015/1 aṇu-prāyāsv oṣadhīṣu śamī-prāyeṣu sthāsnuṣu
BhP_12.02.015/3 vidyut-prāyeṣu megheṣu śūnya-prāyeṣu sadmasu
BhP_12.02.016/1 itthaṃ kalau gata-prāye janeṣu khara-dharmiṣu
BhP_12.02.016/3 dharma-trāṇāya sattvena bhagavān avatariṣyati
BhP_12.02.017/1 carācara-guror viṣṇor īśvarasyākhilātmanaḥ
BhP_12.02.017/3 dharma-trāṇāya sādhūnāṃ janma karmāpanuttaye
BhP_12.02.018/1 śambhala-grāma-mukhyasya brāhmaṇasya mahātmanaḥ
BhP_12.02.018/3 bhavane viṣṇuyaśasaḥ kalkiḥ prādurbhaviṣyati
BhP_12.02.019/1 aśvam āśu-gam āruhya devadattaṃ jagat-patiḥ
BhP_12.02.019/3 asināsādhu-damanam aṣṭaiśvarya-guṇānvitaḥ
BhP_12.02.020/1 vicarann āśunā kṣauṇyāṃ hayenāpratima-dyutiḥ
BhP_12.02.020/3 nṛpa-liṅga-cchado dasyūn koṭiśo nihaniṣyati
BhP_12.02.021/1 atha teṣāṃ bhaviṣyanti manāṃsi viśadāni vai
BhP_12.02.021/3 vāsudevāṅga-rāgāti- puṇya-gandhānila-spṛśām
BhP_12.02.021/5 paura-jānapadānāṃ vai hateṣv akhila-dasyuṣu
BhP_12.02.022/1 teṣāṃ prajā-visargaś ca sthaviṣṭhaḥ sambhaviṣyati
BhP_12.02.022/3 vāsudeve bhagavati sattva-mūrtau hṛdi sthite
BhP_12.02.023/1 yadāvatīrṇo bhagavān kalkir dharma-patir hariḥ
BhP_12.02.023/3 kṛtaṃ bhaviṣyati tadā prajā-sūtiś ca sāttvikī
BhP_12.02.024/1 yadā candraś ca sūryaś ca tathā tiṣya-bṛhaspatī
BhP_12.02.024/3 eka-rāśau sameṣyanti bhaviṣyati tadā kṛtam
BhP_12.02.025/1 ye 'tītā vartamānā ye bhaviṣyanti ca pārthivāḥ
BhP_12.02.025/3 te ta uddeśataḥ proktā vaṃśīyāḥ soma-sūryayoḥ
BhP_12.02.026/1 ārabhya bhavato janma yāvan nandābhiṣecanam
BhP_12.02.026/3 etad varṣa-sahasraṃ tu śataṃ pañcadaśottaram
BhP_12.02.027/1 saptarṣīṇāṃ tu yau pūrvau dṛśyete uditau divi
BhP_12.02.027/3 tayos tu madhye nakṣatraṃ dṛśyate yat samaṃ niśi
BhP_12.02.028/1 tenaiva ṛṣayo yuktās tiṣṭhanty abda-śataṃ nṛṇām
BhP_12.02.028/3 te tvadīye dvijāḥ kāla adhunā cāśritā maghāḥ
BhP_12.02.029/1 viṣṇor bhagavato bhānuḥ kṛṣṇākhyo 'sau divaṃ gataḥ
BhP_12.02.029/3 tadāviśat kalir lokaṃ pāpe yad ramate janaḥ
BhP_12.02.030/1 yāvat sa pāda-padmābhyāṃ spṛśan āste ramā-patiḥ
BhP_12.02.030/3 tāvat kalir vai pṛthivīṃ parākrantuṃ na cāśakat
BhP_12.02.031/1 yadā devarṣayaḥ sapta maghāsu vicaranti hi
BhP_12.02.031/3 tadā pravṛttas tu kalir dvādaśābda-śatātmakaḥ
BhP_12.02.032/1 yadā maghābhyo yāsyanti pūrvāṣāḍhāṃ maharṣayaḥ
BhP_12.02.032/3 tadā nandāt prabhṛty eṣa kalir vṛddhiṃ gamiṣyati
BhP_12.02.033/1 yasmin kṛṣṇo divaṃ yātas tasminn eva tadāhani
BhP_12.02.033/3 pratipannaṃ kali-yugam iti prāhuḥ purā-vidaḥ
BhP_12.02.034/1 divyābdānāṃ sahasrānte caturthe tu punaḥ kṛtam
BhP_12.02.034/3 bhaviṣyati tadā nṝṇāṃ mana ātma-prakāśakam
BhP_12.02.035/1 ity eṣa mānavo vaṃśo yathā saṅkhyāyate bhuvi
BhP_12.02.035/3 tathā viṭ-śūdra-viprāṇāṃ tās tā jñeyā yuge yuge
BhP_12.02.036/1 eteṣāṃ nāma-liṅgānāṃ puruṣāṇāṃ mahātmanām
BhP_12.02.036/3 kathā-mātrāvaśiṣṭānāṃ kīrtir eva sthitā bhuvi
BhP_12.02.037/1 devāpiḥ śāntanor bhrātā maruś cekṣvāku-vaṃśa-jaḥ
BhP_12.02.037/3 kalāpa-grāma āsāte mahā-yoga-balānvitau
BhP_12.02.038/1 tāv ihaitya kaler ante vāsudevānuśikṣitau
BhP_12.02.038/3 varṇāśrama-yutaṃ dharmaṃ pūrva-vat prathayiṣyataḥ
BhP_12.02.039/1 kṛtaṃ tretā dvāparaṃ ca kaliś ceti catur-yugam
BhP_12.02.039/3 anena krama-yogena bhuvi prāṇiṣu vartate
BhP_12.02.040/1 rājann ete mayā proktā nara-devās tathāpare
BhP_12.02.040/3 bhūmau mamatvaṃ kṛtvānte hitvemāṃ nidhanaṃ gatāḥ
BhP_12.02.041/1 kṛmi-viḍ-bhasma-saṃjñānte rāja-nāmno 'pi yasya ca
BhP_12.02.041/3 bhūta-dhruk tat-kṛte svārthaṃ kiṃ veda nirayo yataḥ
BhP_12.02.042/1 kathaṃ seyam akhaṇḍā bhūḥ pūrvair me puruṣair dhṛtā
BhP_12.02.042/3 mat-putrasya ca pautrasya mat-pūrvā vaṃśa-jasya vā
BhP_12.02.043/1 tejo-'b-anna-mayaṃ kāyaṃ gṛhītvātmatayābudhāḥ
BhP_12.02.043/3 mahīṃ mamatayā cobhau hitvānte 'darśanaṃ gatāḥ
BhP_12.02.044/1 ye ye bhū-patayo rājan bhuñjate bhuvam ojasā
BhP_12.02.044/3 kālena te kṛtāḥ sarve kathā-mātrāḥ kathāsu ca
BhP_12.03.001/0 śrī-śuka uvāca
BhP_12.03.001/1 dṛṣṭvātmani jaye vyagrān nṛpān hasati bhūr iyam
BhP_12.03.001/3 aho mā vijigīṣanti mṛtyoḥ krīḍanakā nṛpāḥ
BhP_12.03.002/1 kāma eṣa narendrāṇāṃ moghaḥ syād viduṣām api
BhP_12.03.002/3 yena phenopame piṇḍe ye 'ti-viśrambhitā nṛpāḥ
BhP_12.03.003/1 pūrvaṃ nirjitya ṣaḍ-vargaṃ jeṣyāmo rāja-mantriṇaḥ
BhP_12.03.003/3 tataḥ saciva-paurāpta- karīndrān asya kaṇṭakān
BhP_12.03.004/1 evaṃ krameṇa jeṣyāmaḥ pṛthvīṃ sāgara-mekhalām
BhP_12.03.004/3 ity āśā-baddha-hṛdayā na paśyanty antike 'ntakam
BhP_12.03.005/1 samudrāvaraṇāṃ jitvā māṃ viśanty abdhim ojasā
BhP_12.03.005/3 kiyad ātma-jayasyaitan muktir ātma-jaye phalam
BhP_12.03.006/1 yāṃ visṛjyaiva manavas tat-sutāś ca kurūdvaha
BhP_12.03.006/3 gatā yathāgataṃ yuddhe tāṃ māṃ jeṣyanty abuddhayaḥ
BhP_12.03.007/1 mat-kṛte pitṛ-putrāṇāṃ bhrātṛṇāṃ cāpi vigrahaḥ
BhP_12.03.007/3 jāyate hy asatāṃ rājye mamatā-baddha-cetasām
BhP_12.03.008/1 mamaiveyaṃ mahī kṛtsnā na te mūḍheti vādinaḥ
BhP_12.03.008/3 spardhamānā mitho ghnanti mriyante mat-kṛte nṛpāḥ
BhP_12.03.009/1 pṛthuḥ purūravā gādhir nahuṣo bharato 'rjunaḥ
BhP_12.03.009/3 māndhātā sagaro rāmaḥ khaṭvāṅgo dhundhuhā raghuḥ
BhP_12.03.010/1 tṛṇabindur yayātiś ca śaryātiḥ śantanur gayaḥ
BhP_12.03.010/3 bhagīrathaḥ kuvalayāśvaḥ kakutstho naiṣadho nṛgaḥ
BhP_12.03.011/1 hiraṇyakaśipur vṛtro rāvaṇo loka-rāvaṇaḥ
BhP_12.03.011/3 namuciḥ śambaro bhaumo hiraṇyākṣo 'tha tārakaḥ
BhP_12.03.012/1 anye ca bahavo daityā rājāno ye maheśvarāḥ
BhP_12.03.012/3 sarve sarva-vidaḥ śūrāḥ sarve sarva-jito 'jitāḥ
BhP_12.03.013/1 mamatāṃ mayy avartanta kṛtvoccair martya-dharmiṇaḥ
BhP_12.03.013/3 kathāvaśeṣāḥ kālena hy akṛtārthāḥ kṛtā vibho
BhP_12.03.014/1 kathā imās te kathitā mahīyasāṃ vitāya lokeṣu yaśaḥ pareyuṣām
BhP_12.03.014/3 vijñāna-vairāgya-vivakṣayā vibho vaco-vibhūtīr na tu pāramārthyam
BhP_12.03.015/1 yas tūttamaḥ-śloka-guṇānuvādaḥ saṅgīyate 'bhīkṣṇam amaṅgala-ghnaḥ
BhP_12.03.015/3 tam eva nityaṃ śṛṇuyād abhīkṣṇaṃ kṛṣṇe 'malāṃ bhaktim abhīpsamānaḥ
BhP_12.03.016/0 śrī-rājovāca
BhP_12.03.016/1 kenopāyena bhagavan kaler doṣān kalau janāḥ
BhP_12.03.016/3 vidhamiṣyanty upacitāṃs tan me brūhi yathā mune
BhP_12.03.017/1 yugāni yuga-dharmāṃś ca mānaṃ pralaya-kalpayoḥ
BhP_12.03.017/3 kālasyeśvara-rūpasya gatiṃ viṣṇor mahātmanaḥ
BhP_12.03.018/0 śrī-śuka uvāca
BhP_12.03.018/1 kṛte pravartate dharmaś catuṣ-pāt taj-janair dhṛtaḥ
BhP_12.03.018/3 satyaṃ dayā tapo dānam iti pādā vibhor nṛpa
BhP_12.03.019/1 santuṣṭāḥ karuṇā maitrāḥ śāntā dāntās titikṣavaḥ
BhP_12.03.019/3 ātmārāmāḥ sama-dṛśaḥ prāyaśaḥ śramaṇā janāḥ
BhP_12.03.020/1 tretāyāṃ dharma-pādānāṃ turyāṃśo hīyate śanaiḥ
BhP_12.03.020/3 adharma-pādair anṛta- hiṃṣāsantoṣa-vigrahaiḥ
BhP_12.03.021/1 tadā kriyā-tapo-niṣṭhā nāti-hiṃsrā na lampaṭāḥ
BhP_12.03.021/3 trai-vargikās trayī-vṛddhā varṇā brahmottarā nṛpa
BhP_12.03.022/1 tapaḥ-satya-dayā-dāneṣv ardhaṃ hrasvati dvāpare
BhP_12.03.022/3 hiṃsātuṣṭy-anṛta-dveṣair dharmasyādharma-lakṣaṇaiḥ
BhP_12.03.023/1 yaśasvino mahā-śīlāḥ svādhyāyādhyayane ratāḥ
BhP_12.03.023/3 ādhyāḥ kuṭumbino hṛṣṭā varṇāḥ kṣatra-dvijottarāḥ
BhP_12.03.024/1 kalau tu dharma-pādānāṃ turyāṃśo 'dharma-hetubhiḥ
BhP_12.03.024/3 edhamānaiḥ kṣīyamāṇo hy ante so 'pi vinaṅkṣyati
BhP_12.03.025/1 tasmin lubdhā durācārā nirdayāḥ śuṣka-vairiṇaḥ
BhP_12.03.025/3 durbhagā bhūri-tarṣāś ca śūdra-dāsottarāḥ prajāḥ
BhP_12.03.026/1 sattvaṃ rajas tama iti dṛśyante puruṣe guṇāḥ
BhP_12.03.026/3 kāla-sañcoditās te vai parivartanta ātmani
BhP_12.03.027/1 prabhavanti yadā sattve mano-buddhīndriyāṇi ca
BhP_12.03.027/3 tadā kṛta-yugaṃ vidyāj jñāne tapasi yad ruciḥ
BhP_12.03.028/1 yadā karmasu kāmyeṣu bhaktir yaśasi dehinām
BhP_12.03.028/3 tadā tretā rajo-vṛttir iti jānīhi buddhiman
BhP_12.03.029/1 yadā lobhas tv asantoṣo māno dambho 'tha matsaraḥ
BhP_12.03.029/3 karmaṇāṃ cāpi kāmyānāṃ dvāparaṃ tad rajas-tamaḥ
BhP_12.03.030/1 yadā māyānṛtaṃ tandrā nidrā hiṃsā viṣādanam
BhP_12.03.030/3 śoka-mohau bhayaṃ dainyaṃ sa kalis tāmasaḥ smṛtaḥ
BhP_12.03.031/1 tasmāt kṣudra-dṛśo martyāḥ kṣudra-bhāgyā mahāśanāḥ
BhP_12.03.031/3 kāmino vitta-hīnāś ca svairiṇyaś ca striyo 'satīḥ
BhP_12.03.032/1 dasyūtkṛṣṭā janapadā vedāḥ pāṣaṇḍa-dūṣitāḥ
BhP_12.03.032/3 rājānaś ca prajā-bhakṣāḥ śiśnodara-parā dvijāḥ
BhP_12.03.033/1 avratā baṭavo 'śaucā bhikṣavaś ca kuṭumbinaḥ
BhP_12.03.033/3 tapasvino grāma-vāsā nyāsino 'tyartha-lolupāḥ
BhP_12.03.034/1 hrasva-kāyā mahāhārā bhūry-apatyā gata-hriyaḥ
BhP_12.03.034/3 śaśvat kaṭuka-bhāṣiṇyaś caurya-māyoru-sāhasāḥ
BhP_12.03.035/1 paṇayiṣyanti vai kṣudrāḥ kirāṭāḥ kūṭa-kāriṇaḥ
BhP_12.03.035/3 anāpady api maṃsyante vārtāṃ sādhu jugupsitām
BhP_12.03.036/1 patiṃ tyakṣyanti nirdravyaṃ bhṛtyā apy akhilottamam
BhP_12.03.036/3 bhṛtyaṃ vipannaṃ patayaḥ kaulaṃ gāś cāpayasvinīḥ
BhP_12.03.037/1 pitṛ-bhrātṛ-suhṛj-jñātīn hitvā saurata-sauhṛdāḥ
BhP_12.03.037/3 nanāndṛ-śyāla-saṃvādā dīnāḥ straiṇāḥ kalau narāḥ
BhP_12.03.038/1 śūdrāḥ pratigrahīṣyanti tapo-veṣopajīvinaḥ
BhP_12.03.038/3 dharmaṃ vakṣyanty adharma-jñā adhiruhyottamāsanam
BhP_12.03.039/1 nityaṃ udvigna-manaso durbhikṣa-kara-karśitāḥ
BhP_12.03.039/3 niranne bhū-tale rājan anāvṛṣṭi-bhayāturāḥ
BhP_12.03.040/1 vāso-'nna-pāna-śayana- vyavāya-snāna-bhūṣaṇaiḥ
BhP_12.03.040/3 hīnāḥ piśāca-sandarśā bhaviṣyanti kalau prajāḥ
BhP_12.03.041/1 kalau kākiṇike 'py arthe vigṛhya tyakta-sauhṛdāḥ
BhP_12.03.041/3 tyakṣyanti ca priyān prāṇān haniṣyanti svakān api
BhP_12.03.042/1 na rakṣiṣyanti manujāḥ sthavirau pitarāv api
BhP_12.03.042/3 putrān bhāryāṃ ca kula-jāṃ kṣudrāḥ śiśnodaraṃ-bharāḥ
BhP_12.03.043/1 kalau na rājan jagatāṃ paraṃ guruṃ tri-loka-nāthānata-pāda-paṅkajam
BhP_12.03.043/3 prāyeṇa martyā bhagavantam acyutaṃ yakṣyanti pāṣaṇḍa-vibhinna-cetasaḥ
BhP_12.03.044/1 yan-nāmadheyaṃ mriyamāṇa āturaḥ patan skhalan vā vivaśo gṛṇan pumān
BhP_12.03.044/3 vimukta-karmārgala uttamāṃ gatiṃ prāpnoti yakṣyanti na taṃ kalau janāḥ
BhP_12.03.045/1 puṃsāṃ kali-kṛtān doṣān dravya-deśātma-sambhavān
BhP_12.03.045/3 sarvān harati citta-stho bhagavān puruṣottamaḥ
BhP_12.03.046/1 śrutaḥ saṅkīrtito dhyātaḥ pūjitaś cādṛto 'pi vā
BhP_12.03.046/3 nṛṇāṃ dhunoti bhagavān hṛt-stho janmāyutāśubham
BhP_12.03.047/1 yathā hemni sthito vahnir durvarṇaṃ hanti dhātu-jam
BhP_12.03.047/3 evam ātma-gato viṣṇur yoginām aśubhāśayam
BhP_12.03.048/1 vidyā-tapaḥ-prāṇa-nirodha-maitrī- tīrthābhiṣeka-vrata-dāna-japyaiḥ
BhP_12.03.048/3 nātyanta-śuddhiṃ labhate 'ntarātmā yathā hṛdi-sthe bhagavaty anante
BhP_12.03.049/1 tasmāt sarvātmanā rājan hṛdi-sthaṃ kuru keśavam
BhP_12.03.049/3 mriyamāṇo hy avahitas tato yāsi parāṃ gatim
BhP_12.03.050/1 mriyamāṇair abhidhyeyo bhagavān parameśvaraḥ
BhP_12.03.050/3 ātma-bhāvaṃ nayaty aṅga sarvātmā sarva-saṃśrayaḥ
BhP_12.03.051/1 kaler doṣa-nidhe rājann asti hy eko mahān guṇaḥ
BhP_12.03.051/3 kīrtanād eva kṛṣṇasya mukta-saṅgaḥ paraṃ vrajet
BhP_12.03.052/1 kṛte yad dhyāyato viṣṇuṃ tretāyāṃ yajato makhaiḥ
BhP_12.03.052/3 dvāpare paricaryāyāṃ kalau tad dhari-kīrtanāt
BhP_12.04.001/0 śrī-śuka uvāca
BhP_12.04.001/1 kālas te paramāṇv-ādir dvi-parārdhāvadhir nṛpa
BhP_12.04.001/3 kathito yuga-mānaṃ ca śṛṇu kalpa-layāv api
BhP_12.04.002/1 catur-yuga-sahasraṃ tu brahmaṇo dinam ucyate
BhP_12.04.002/3 sa kalpo yatra manavaś caturdaśa viśām-pate
BhP_12.04.003/1 tad-ante pralayas tāvān brāhmī rātrir udāhṛtā
BhP_12.04.003/3 trayo lokā ime tatra kalpante pralayāya hi
BhP_12.04.004/1 eṣa naimittikaḥ proktaḥ pralayo yatra viśva-sṛk
BhP_12.04.004/3 śete 'nantāsano viśvam ātmasāt-kṛtya cātma-bhūḥ
BhP_12.04.005/1 dvi-parārdhe tv atikrānte brahmaṇaḥ parameṣṭhinaḥ
BhP_12.04.005/3 tadā prakṛtayaḥ sapta kalpante pralayāya vai
BhP_12.04.006/1 eṣa prākṛtiko rājan pralayo yatra līyate
BhP_12.04.006/3 aṇḍa-koṣas tu saṅghāto vighāṭa upasādite
BhP_12.04.007/1 parjanyaḥ śata-varṣāṇi bhūmau rājan na varṣati
BhP_12.04.007/3 tadā niranne hy anyonyaṃ bhakṣyamāṇāḥ kṣudhārditāḥ
BhP_12.04.007/5 kṣayaṃ yāsyanti śanakaiḥ kālenopadrutāḥ prajāḥ
BhP_12.04.008/1 sāmudraṃ daihikaṃ bhaumaṃ rasaṃ sāṃvartako raviḥ
BhP_12.04.008/3 raśmibhiḥ pibate ghoraiḥ sarvaṃ naiva vimuñcati
BhP_12.04.009/1 tataḥ saṃvartako vahniḥ saṅkarṣaṇa-mukhotthitaḥ
BhP_12.04.009/3 dahaty anila-vegotthaḥ śūnyān bhū-vivarān atha
BhP_12.04.010/1 upary adhaḥ samantāc ca śikhābhir vahni-sūryayoḥ
BhP_12.04.010/3 dahyamānaṃ vibhāty aṇḍaṃ dagdha-gomaya-piṇḍa-vat
BhP_12.04.011/1 tataḥ pracaṇḍa-pavano varṣāṇām adhikaṃ śatam
BhP_12.04.011/3 paraḥ sāṃvartako vāti dhūmraṃ khaṃ rajasāvṛtam
BhP_12.04.012/1 tato megha-kulāny aṅga citra varṇāny anekaśaḥ
BhP_12.04.012/3 śataṃ varṣāṇi varṣanti nadanti rabhasa-svanaiḥ
BhP_12.04.013/1 tata ekodakaṃ viśvaṃ
BhP_12.04.013/2 brahmāṇḍa-vivarāntaram
BhP_12.04.014/1 tadā bhūmer gandha-guṇaṃ grasanty āpa uda-plave
BhP_12.04.014/3 grasta-gandhā tu pṛthivī pralayatvāya kalpate
BhP_12.04.015/1 apāṃ rasam atho tejas tā līyante 'tha nīrasāḥ
BhP_12.04.015/3 grasate tejaso rūpaṃ vāyus tad-rahitaṃ tadā
BhP_12.04.016/1 līyate cānile tejo vāyoḥ khaṃ grasate guṇam
BhP_12.04.016/3 sa vai viśati khaṃ rājaṃs tataś ca nabhaso guṇam
BhP_12.04.017/1 śabdaṃ grasati bhūtādir nabhas tam anu līyate
BhP_12.04.017/3 taijasaś cendriyāṇy aṅga devān vaikāriko guṇaiḥ
BhP_12.04.018/1 mahān grasaty ahaṅkāraṃ guṇāḥ sattvādayaś ca tam
BhP_12.04.018/3 grasate 'vyākṛtaṃ rājan guṇān kālena coditam
BhP_12.04.019/1 na tasya kālāvayavaiḥ pariṇāmādayo guṇāḥ
BhP_12.04.019/3 anādy anantam avyaktaṃ nityaṃ kāraṇam avyayam
BhP_12.04.020/1 na yatra vāco na mano na sattvaṃ tamo rajo vā mahad-ādayo 'mī
BhP_12.04.020/3 na prāṇa-buddhīndriya-devatā vā na sanniveśaḥ khalu loka-kalpaḥ
BhP_12.04.021/1 na svapna-jāgran na ca tat suṣuptaṃ na khaṃ jalaṃ bhūr anilo 'gnir arkaḥ
BhP_12.04.021/3 saṃsupta-vac chūnya-vad apratarkyaṃ tan mūla-bhūtaṃ padam āmananti
BhP_12.04.022/1 layaḥ prākṛtiko hy eṣa puruṣāvyaktayor yadā
BhP_12.04.022/3 śaktayaḥ sampralīyante vivaśāḥ kāla-vidrutāḥ
BhP_12.04.023/1 buddhīndriyārtha-rūpeṇa jñānaṃ bhāti tad-āśrayam
BhP_12.04.023/3 dṛśyatvāvyatirekābhyām ādy-antavad avastu yat
BhP_12.04.024/1 dīpaś cakṣuś ca rūpaṃ ca jyotiṣo na pṛthag bhavet
BhP_12.04.024/3 evaṃ dhīḥ khāni mātrāś ca na syur anyatamād ṛtāt
BhP_12.04.025/1 buddher jāgaraṇaṃ svapnaḥ suṣuptir iti cocyate
BhP_12.04.025/3 māyā-mātram idaṃ rājan nānātvaṃ pratyag-ātmani
BhP_12.04.026/1 yathā jala-dharā vyomni bhavanti na bhavanti ca
BhP_12.04.026/3 brahmaṇīdaṃ tathā viśvam avayavy udayāpyayāt
BhP_12.04.027/1 satyaṃ hy avayavaḥ proktaḥ sarvāvayavinām iha
BhP_12.04.027/3 vinārthena pratīyeran paṭasyevāṅga tantavaḥ
BhP_12.04.028/1 yat sāmānya-viśeṣābhyām upalabhyeta sa bhramaḥ
BhP_12.04.028/3 anyonyāpāśrayāt sarvam ādy-antavad avastu yat
BhP_12.04.029/1 vikāraḥ khyāyamāno 'pi pratyag-ātmānam antarā
BhP_12.04.029/3 na nirūpyo 'sty aṇur api syāc cec cit-sama ātma-vat
BhP_12.04.030/1 na hi satyasya nānātvam avidvān yadi manyate
BhP_12.04.030/3 nānātvaṃ chidrayor yadvaj jyotiṣor vātayor iva
BhP_12.04.031/1 yathā hiraṇyaṃ bahudhā samīyate nṛbhiḥ kriyābhir vyavahāra-vartmasu
BhP_12.04.031/3 evaṃ vacobhir bhagavān adhokṣajo vyākhyāyate laukika-vaidikair janaiḥ
BhP_12.04.032/1 yathā ghano 'rka-prabhavo 'rka-darśito
BhP_12.04.032/2 hy arkāṃśa-bhūtasya ca cakṣuṣas tamaḥ
BhP_12.04.032/3 evaṃ tv ahaṃ brahma-guṇas tad-īkṣito
BhP_12.04.032/4 brahmāṃśakasyātmana ātma-bandhanaḥ
BhP_12.04.033/1 ghano yadārka-prabhavo vidīryate cakṣuḥ svarūpaṃ ravim īkṣate tadā
BhP_12.04.033/3 yadā hy ahaṅkāra upādhir ātmano jijñāsayā naśyati tarhy anusmaret
BhP_12.04.034/1 yadaivam etena viveka-hetinā māyā-mayāhaṅkaraṇātma-bandhanam
BhP_12.04.034/3 chittvācyutātmānubhavo 'vatiṣṭhate tam āhur ātyantikam aṅga samplavam
BhP_12.04.035/1 nityadā sarva-bhūtānāṃ brahmādīnāṃ parantapa
BhP_12.04.035/3 utpatti-pralayāv eke sūkṣma-jñāḥ sampracakṣate
BhP_12.04.036/1 kāla-sroto-javenāśu hriyamāṇasya nityadā
BhP_12.04.036/3 pariṇāmināṃ avasthās tā janma-pralaya-hetavaḥ
BhP_12.04.037/1 anādy-antavatānena kāleneśvara-mūrtinā
BhP_12.04.037/3 avasthā naiva dṛśyante viyati jyotiṣāṃ iva
BhP_12.04.038/1 nityo naimittikaś caiva tathā prākṛtiko layaḥ
BhP_12.04.038/3 ātyantikaś ca kathitaḥ kālasya gatir īdṛśī
BhP_12.04.039/1 etāḥ kuru-śreṣṭha jagad-vidhātur nārāyaṇasyākhila-sattva-dhāmnaḥ
BhP_12.04.039/3 līlā-kathās te kathitāḥ samāsataḥ kārtsnyena nājo 'py abhidhātum īśaḥ
BhP_12.04.040/1 saṃsāra-sindhum ati-dustaram uttitīrṣor
BhP_12.04.040/2 nānyaḥ plavo bhagavataḥ puruṣottamasya
BhP_12.04.040/3 līlā-kathā-rasa-niṣevaṇam antareṇa
BhP_12.04.040/4 puṃso bhaved vividha-duḥkha-davārditasya
BhP_12.04.041/1 purāṇa-saṃhitām etām ṛṣir nārāyaṇo 'vyayaḥ
BhP_12.04.041/3 nāradāya purā prāha kṛṣṇa-dvaipāyanāya saḥ
BhP_12.04.042/1 sa vai mahyaṃ mahā-rāja bhagavān bādarāyaṇaḥ
BhP_12.04.042/3 imāṃ bhāgavatīṃ prītaḥ saṃhitāṃ veda-sammitām
BhP_12.04.043/1 imāṃ vakṣyaty asau sūta ṛṣibhyo naimiṣālaye
BhP_12.04.043/3 dīrgha-satre kuru-śreṣṭha sampṛṣṭaḥ śaunakādibhiḥ
BhP_12.05.001/0 śrī-śuka uvāca
BhP_12.05.001/1 atrānuvarṇyate 'bhīkṣṇaṃ viśvātmā bhagavān hariḥ
BhP_12.05.001/3 yasya prasāda-jo brahmā rudraḥ krodha-samudbhavaḥ
BhP_12.05.002/1 tvaṃ tu rājan mariṣyeti paśu-buddhim imāṃ jahi
BhP_12.05.002/3 na jātaḥ prāg abhūto 'dya deha-vat tvaṃ na naṅkṣyasi
BhP_12.05.003/1 na bhaviṣyasi bhūtvā tvaṃ putra-pautrādi-rūpavān
BhP_12.05.003/3 bījāṅkura-vad dehāder vyatirikto yathānalaḥ
BhP_12.05.004/1 svapne yathā śiraś-chedaṃ pañcatvādy ātmanaḥ svayam
BhP_12.05.004/3 yasmāt paśyati dehasya tata ātmā hy ajo 'maraḥ
BhP_12.05.005/1 ghaṭe bhinne ghaṭākāśa ākāśaḥ syād yathā purā
BhP_12.05.005/3 evaṃ dehe mṛte jīvo brahma sampadyate punaḥ
BhP_12.05.006/1 manaḥ sṛjati vai dehān guṇān karmāṇi cātmanaḥ
BhP_12.05.006/3 tan manaḥ sṛjate māyā tato jīvasya saṃsṛtiḥ
BhP_12.05.007/1 snehādhiṣṭhāna-varty-agni- saṃyogo yāvad īyate
BhP_12.05.007/3 tāvad dīpasya dīpatvam evaṃ deha-kṛto bhavaḥ
BhP_12.05.007/5 rajaḥ-sattva-tamo-vṛttyā jāyate 'tha vinaśyati
BhP_12.05.008/1 na tatrātmā svayaṃ-jyotir yo vyaktāvyaktayoḥ paraḥ
BhP_12.05.008/3 ākāśa iva cādhāro dhruvo 'nantopamas tataḥ
BhP_12.05.009/1 evam ātmānam ātma-stham ātmanaivāmṛśa prabho
BhP_12.05.009/3 buddhyānumāna-garbhiṇyā vāsudevānucintayā
BhP_12.05.010/1 codito vipra-vākyena na tvāṃ dhakṣyati takṣakaḥ
BhP_12.05.010/3 mṛtyavo nopadhakṣyanti mṛtyūnāṃ mṛtyum īśvaram
BhP_12.05.011/1 ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam
BhP_12.05.011/3 evaṃ samīkṣya cātmānam ātmany ādhāya niṣkale
BhP_12.05.012/1 daśantaṃ takṣakaṃ pāde lelihānaṃ viṣānanaiḥ
BhP_12.05.012/3 na drakṣyasi śarīraṃ ca viśvaṃ ca pṛthag ātmanaḥ
BhP_12.05.013/1 etat te kathitaṃ tāta yad ātmā pṛṣṭavān nṛpa
BhP_12.05.013/3 harer viśvātmanaś ceṣṭāṃ kiṃ bhūyaḥ śrotum icchasi
BhP_12.06.001/0 sūta uvāca
BhP_12.06.001/1 etan niśamya muninābhihitaṃ parīkṣid
BhP_12.06.001/2 vyāsātmajena nikhilātma-dṛśā samena
BhP_12.06.001/3 tat-pāda-mūlam upasṛtya natena mūrdhnā
BhP_12.06.001/4 baddhāñjalis tam idam āha sa viṣṇurātaḥ
BhP_12.06.002/0 rājovāca
BhP_12.06.002/1 siddho 'smy anugṛhīto 'smi bhavatā karuṇātmanā
BhP_12.06.002/3 śrāvito yac ca me sākṣād anādi-nidhano hariḥ
BhP_12.06.003/1 nāty-adbhutam ahaṃ manye mahatām acyutātmanām
BhP_12.06.003/3 ajñeṣu tāpa-tapteṣu bhūteṣu yad anugrahaḥ
BhP_12.06.004/1 purāṇa-saṃhitām etām aśrauṣma bhavato vayam
BhP_12.06.004/3 yasyāṃ khalūttamaḥ-śloko bhagavān anavarṇyate
BhP_12.06.005/1 bhagavaṃs takṣakādibhyo mṛtyubhyo na bibhemy aham
BhP_12.06.005/3 praviṣṭo brahma nirvāṇam abhayaṃ darśitaṃ tvayā
BhP_12.06.006/1 anujānīhi māṃ brahman vācaṃ yacchāmy adhokṣaje
BhP_12.06.006/3 mukta-kāmāśayaṃ cetaḥ praveśya visṛjāmy asūn
BhP_12.06.007/1 ajñānaṃ ca nirastaṃ me jñāna-vijñāna-niṣṭhayā
BhP_12.06.007/3 bhavatā darśitaṃ kṣemaṃ paraṃ bhagavataḥ padam
BhP_12.06.008/0 sūta uvāca
BhP_12.06.008/1 ity uktas tam anujñāpya bhagavān bādarāyaṇiḥ
BhP_12.06.008/3 jagāma bhikṣubhiḥ sākaṃ nara-devena pūjitaḥ
BhP_12.06.009/1 parīkṣid api rājarṣir ātmany ātmānam ātmanā
BhP_12.06.009/3 samādhāya paraṃ dadhyāv aspandāsur yathā taruḥ
BhP_12.06.010/1 prāk-kūle barhiṣy āsīno gaṅgā-kūla udaṅ-mukhaḥ
BhP_12.06.010/3 brahma-bhūto mahā-yogī niḥsaṅgaś chinna-saṃśayaḥ
BhP_12.06.011/1 takṣakaḥ prahito viprāḥ kruddhena dvija-sūnunā
BhP_12.06.011/3 hantu-kāmo nṛpaṃ gacchan dadarśa pathi kaśyapam
BhP_12.06.012/1 taṃ tarpayitvā draviṇair nivartya viṣa-hāriṇam
BhP_12.06.012/3 dvija-rūpa-praticchannaḥ kāma-rūpo 'daśan nṛpam
BhP_12.06.013/1 brahma-bhūtasya rājarṣer deho 'hi-garalāgninā
BhP_12.06.013/3 babhūva bhasmasāt sadyaḥ paśyatāṃ sarva-dehinām
BhP_12.06.014/1 hāhā-kāro mahān āsīd bhuvi khe dikṣu sarvataḥ
BhP_12.06.014/3 vismitā hy abhavan sarve devāsura-narādayaḥ
BhP_12.06.015/1 deva-dundubhayo nedur gandharvāpsaraso jaguḥ
BhP_12.06.015/3 vavṛṣuḥ puṣpa-varṣāṇi vibudhāḥ sādhu-vādinaḥ
BhP_12.06.016/1 janmejayaḥ sva-pitaraṃ śrutvā takṣaka-bhakṣitam
BhP_12.06.016/3 yathājuhāva sankruddho nāgān satre saha dvijaiḥ
BhP_12.06.017/1 sarpa-satre samiddhāgnau dahyamānān mahoragān
BhP_12.06.017/3 dṛṣṭvendraṃ bhaya-saṃvignas takṣakaḥ śaraṇaṃ yayau
BhP_12.06.018/1 apaśyaṃs takṣakaṃ tatra rājā pārīkṣito dvijān
BhP_12.06.018/3 uvāca takṣakaḥ kasmān na dahyetoragādhamaḥ
BhP_12.06.019/1 taṃ gopāyati rājendra śakraḥ śaraṇam āgatam
BhP_12.06.019/3 tena saṃstambhitaḥ sarpas tasmān nāgnau pataty asau
BhP_12.06.020/1 pārīkṣita iti śrutvā prāhartvija udāra-dhīḥ
BhP_12.06.020/3 sahendras takṣako viprā nāgnau kim iti pātyate
BhP_12.06.021/1 tac chrutvājuhuvur viprāḥ sahendraṃ takṣakaṃ makhe
BhP_12.06.021/3 takṣakāśu patasveha sahendreṇa marutvatā
BhP_12.06.022/1 iti brahmoditākṣepaiḥ sthānād indraḥ pracālitaḥ
BhP_12.06.022/3 babhūva sambhrānta-matiḥ sa-vimānaḥ sa-takṣakaḥ
BhP_12.06.023/1 taṃ patantaṃ vimānena saha-takṣakam ambarāt
BhP_12.06.023/3 vilokyāṅgirasaḥ prāha rājānaṃ taṃ bṛhaspatiḥ
BhP_12.06.024/1 naiṣa tvayā manuṣyendra vadham arhati sarpa-rāṭ
BhP_12.06.024/3 anena pītam amṛtam atha vā ajarāmaraḥ
BhP_12.06.025/1 jīvitaṃ maraṇaṃ jantor gatiḥ svenaiva karmaṇā
BhP_12.06.025/3 rājaṃs tato 'nyo nāsty asya pradātā sukha-duḥkhayoḥ
BhP_12.06.026/1 sarpa-caurāgni-vidyudbhyaḥ kṣut-tṛd-vyādhy-ādibhir nṛpa
BhP_12.06.026/3 pañcatvam ṛcchate jantur bhuṅkta ārabdha-karma tat
BhP_12.06.027/1 tasmāt satram idaṃ rājan saṃsthīyetābhicārikam
BhP_12.06.027/3 sarpā anāgaso dagdhā janair diṣṭaṃ hi bhujyate
BhP_12.06.028/0 sūta uvāca
BhP_12.06.028/1 ity uktaḥ sa tathety āha maharṣer mānayan vacaḥ
BhP_12.06.028/3 sarpa-satrād uparataḥ pūjayām āsa vāk-patim
BhP_12.06.029/1 saiṣā viṣṇor mahā-māyā- bādhyayālakṣaṇā yayā
BhP_12.06.029/3 muhyanty asyaivātma-bhūtā bhūteṣu guṇa-vṛttibhiḥ
BhP_12.06.030/1 na yatra dambhīty abhayā virājitā māyātma-vāde 'sakṛd ātma-vādibhiḥ
BhP_12.06.030/3 na yad vivādo vividhas tad-āśrayo manaś ca saṅkalpa-vikalpa-vṛtti yat
BhP_12.06.031/1 na yatra sṛjyaṃ sṛjatobhayoḥ paraṃ śreyaś ca jīvas tribhir anvitas tv aham
BhP_12.06.031/3 tad etad utsādita-bādhya-bādhakaṃ niṣidhya cormīn virameta tan muniḥ
BhP_12.06.032/1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netīty atad-utsisṛkṣavaḥ
BhP_12.06.032/3 visṛjya daurātmyam ananya-sauhṛdā hṛdopaguhyāvasitaṃ samāhitaiḥ
BhP_12.06.033/1 ta etad adhigacchanti viṣṇor yat paramaṃ padam
BhP_12.06.033/3 ahaṃ mameti daurjanyaṃ na yeṣāṃ deha-geha-jam
BhP_12.06.034/1 ativādāṃs titikṣeta nāvamanyeta kañcana
BhP_12.06.034/3 na cemaṃ deham āśritya vairaṃ kurvīta kenacit
BhP_12.06.035/1 namo bhagavate tasmai kṛṣṇāyākuṇṭha-medhase
BhP_12.06.035/3 yat-pādāmburuha-dhyānāt saṃhitām adhyagām imām
BhP_12.06.036/0 śrī-śaunaka uvāca
BhP_12.06.036/1 pailādibhir vyāsa-śiṣyair vedācāryair mahātmabhiḥ
BhP_12.06.036/3 vedāś ca kathitā vyastā etat saumyābhidhehi naḥ
BhP_12.06.037/0 sūta uvāca
BhP_12.06.037/1 samāhitātmano brahman brahmaṇaḥ parameṣṭhinaḥ
BhP_12.06.037/3 hṛdy ākāśād abhūn nādo vṛtti-rodhād vibhāvyate
BhP_12.06.038/1 yad-upāsanayā brahman yogino malam ātmanaḥ
BhP_12.06.038/3 dravya-kriyā-kārakākhyaṃ dhūtvā yānty apunar-bhavam
BhP_12.06.039/1 tato 'bhūt tri-vṛd oṃkāro yo 'vyakta-prabhavaḥ sva-rāṭ
BhP_12.06.039/3 yat tal liṅgaṃ bhagavato brahmaṇaḥ paramātmanaḥ
BhP_12.06.040/1 śṛṇoti ya imaṃ sphoṭaṃ supta-śrotre ca śūnya-dṛk
BhP_12.06.040/3 yena vāg vyajyate yasya vyaktir ākāśa ātmanaḥ
BhP_12.06.041/1 sva-dhāmno brāhmaṇaḥ sākṣād vācakaḥ paramātmanaḥ
BhP_12.06.041/3 sa sarva-mantropaniṣad veda-bījaṃ sanātanam
BhP_12.06.042/1 tasya hy āsaṃs trayo varṇā a-kārādyā bhṛgūdvaha
BhP_12.06.042/3 dhāryante yais trayo bhāvā guṇa-nāmārtha-vṛttayaḥ
BhP_12.06.043/1 tato 'kṣara-samāmnāyam asṛjad bhagavān ajaḥ
BhP_12.06.043/3 antasthoṣma-svara-sparśa- hrasva-dīrghādi-lakṣaṇam
BhP_12.06.044/1 tenāsau caturo vedāṃś caturbhir vadanair vibhuḥ
BhP_12.06.044/3 sa-vyāhṛtikān soṃkārāṃś cātur-hotra-vivakṣayā
BhP_12.06.045/1 putrān adhyāpayat tāṃs tu brahmarṣīn brahma-kovidān
BhP_12.06.045/3 te tu dharmopadeṣṭāraḥ sva-putrebhyaḥ samādiśan
BhP_12.06.046/1 te paramparayā prāptās tat-tac-chiṣyair dhṛta-vrataiḥ
BhP_12.06.046/3 catur-yugeṣv atha vyastā dvāparādau maharṣibhiḥ
BhP_12.06.047/1 kṣīṇāyuṣaḥ kṣīṇa-sattvān durmedhān vīkṣya kālataḥ
BhP_12.06.047/3 vedān brahmarṣayo vyasyan hṛdi-sthācyuta-coditāḥ
BhP_12.06.048/1 asminn apy antare brahman bhagavān loka-bhāvanaḥ
BhP_12.06.048/3 brahmeśādyair loka-pālair yācito dharma-guptaye
BhP_12.06.049/1 parāśarāt satyavatyām aṃśāṃśa-kalayā vibhuḥ
BhP_12.06.049/3 avatīrṇo mahā-bhāga vedaṃ cakre catur-vidham
BhP_12.06.050/1 ṛg-atharva-yajuḥ-sāmnāṃ rāśīr uddhṛtya vargaśaḥ
BhP_12.06.050/3 catasraḥ saṃhitāś cakre mantrair maṇi-gaṇā iva
BhP_12.06.051/1 tāsāṃ sa caturaḥ śiṣyān upāhūya mahā-matiḥ
BhP_12.06.051/3 ekaikāṃ saṃhitāṃ brahmann ekaikasmai dadau vibhuḥ
BhP_12.06.052/1 pailāya saṃhitām ādyāṃ bahvṛcākhyāṃ uvāca ha
BhP_12.06.052/3 vaiśampāyana-saṃjñāya nigadākhyaṃ yajur-gaṇam
BhP_12.06.053/1 sāmnāṃ jaiminaye prāha tathā chandoga-saṃhitām
BhP_12.06.053/3 atharvāṅgirasīṃ nāma sva-śiṣyāya sumantave
BhP_12.06.054/1 pailaḥ sva-saṃhitām ūce indrapramitaye muniḥ
BhP_12.06.054/3 bāṣkalāya ca so 'py āha śiṣyebhyaḥ saṃhitāṃ svakām
BhP_12.06.055/1 caturdhā vyasya bodhyāya yājñavalkyāya bhārgava
BhP_12.06.055/3 parāśarāyāgnimitra indrapramitir ātmavān
BhP_12.06.056/1 adhyāpayat saṃhitāṃ svāṃ māṇḍūkeyam ṛṣiṃ kavim
BhP_12.06.056/3 tasya śiṣyo devamitraḥ saubhary-ādibhya ūcivān
BhP_12.06.057/1 śākalyas tat-sutaḥ svāṃ tu pañcadhā vyasya saṃhitām
BhP_12.06.057/3 vātsya-mudgala-śālīya- gokhalya-śiśireṣv adhāt
BhP_12.06.058/1 jātūkarṇyaś ca tac-chiṣyaḥ sa-niruktāṃ sva-saṃhitām
BhP_12.06.058/3 balāka-paila-jābāla- virajebhyo dadau muniḥ
BhP_12.06.059/1 bāṣkaliḥ prati-śākhābhyo vālakhilyākhya-saṃhitām
BhP_12.06.059/3 cakre vālāyanir bhajyaḥ kāśāraś caiva tāṃ dadhuḥ
BhP_12.06.060/1 bahvṛcāḥ saṃhitā hy etā ebhir brahmarṣibhir dhṛtāḥ
BhP_12.06.060/3 śrutvaitac-chandasāṃ vyāsaṃ sarva-pāpaiḥ pramucyate
BhP_12.06.061/1 vaiśampāyana-śiṣyā vai carakādhvaryavo 'bhavan
BhP_12.06.061/3 yac cerur brahma-hatyāṃhaḥ kṣapaṇaṃ sva-guror vratam
BhP_12.06.062/1 yājñavalkyaś ca tac-chiṣya āhāho bhagavan kiyat
BhP_12.06.062/3 caritenālpa-sārāṇāṃ cariṣye 'haṃ su-duścaram
BhP_12.06.063/1 ity ukto gurur apy āha kupito yāhy alaṃ tvayā
BhP_12.06.063/3 viprāvamantrā śiṣyeṇa mad-adhītaṃ tyajāśv iti
BhP_12.06.064/1 devarāta-sutaḥ so 'pi charditvā yajuṣāṃ gaṇam
BhP_12.06.064/3 tato gato 'tha munayo dadṛśus tān yajur-gaṇān
BhP_12.06.065/1 yajūṃṣi tittirā bhūtvā tal-lolupatayādaduḥ
BhP_12.06.065/3 taittirīyā iti yajuḥ- śākhā āsan su-peśalāḥ
BhP_12.06.066/1 yājñavalkyas tato brahmaṃś chandāṃsy adhi gaveṣayan
BhP_12.06.066/3 guror avidyamānāni sūpatasthe 'rkam īśvaram
BhP_12.06.067/0 śrī-yājñavalkya uvāca
BhP_12.06.067/1 oṃ namo bhagavate ādityāyākhila-jagatām ātma-svarūpeṇa kāla-
BhP_12.06.067/2 svarūpeṇa catur-vidha-bhūta-nikāyānāṃ brahmādi-stamba-paryantānām antar-hṛdayeṣu
BhP_12.06.067/3 bahir api cākāśa ivopādhināvyavadhīyamāno bhavān eka
BhP_12.06.067/4 eva kṣaṇa-lava-nimeṣāvayavopacita-saṃvatsara-gaṇenāpām ādāna-
BhP_12.06.067/5 visargābhyām imāṃ loka-yātrām anuvahati
BhP_12.06.068/1 yad u ha vāva vibudharṣabha savitar adas tapaty anusavanam ahar
BhP_12.06.068/2 ahar āmnāya-vidhinopatiṣṭhamānānām akhila-durita-vṛjina-
BhP_12.06.068/3 bījāvabharjana bhagavataḥ samabhidhīmahi tapana maṇḍalam
BhP_12.06.069/1 ya iha vāva sthira-cara-nikarāṇāṃ nija-niketanānāṃ mana-indriyāsu-
BhP_12.06.069/2 gaṇān anātmanaḥ svayam ātmāntar-yāmī pracodayati
BhP_12.06.070/1 ya evemaṃ lokam ati-karāla-vadanāndhakāra-saṃjñājagara-graha-
BhP_12.06.070/2 gilitaṃ mṛtakam iva vicetanam avalokyānukampayā parama-kāruṇika
BhP_12.06.070/3 īkṣayaivotthāpyāhar ahar anusavanaṃ śreyasi sva-dharmākhyātmāva-
BhP_12.06.070/4 sthane pravartayati
BhP_12.06.071/1 avani-patir ivāsādhūnāṃ bhayam udīrayann aṭati parita āśā-pālais
BhP_12.06.071/2 tatra tatra kamala-kośāñjalibhir upahṛtārhaṇaḥ
BhP_12.06.072/1 atha ha bhagavaṃs tava caraṇa-nalina-yugalaṃ tri-bhuvana-gurubhir abhivanditam
BhP_12.06.072/3 aham ayāta-yāma-yajuṣ-kāma upasarāmīti
BhP_12.06.073/0 sūta uvāca
BhP_12.06.073/1 evaṃ stutaḥ sa bhagavān vāji-rūpa-dharo raviḥ
BhP_12.06.073/3 yajūṃṣy ayāta-yāmāni munaye 'dāt prasāditaḥ
BhP_12.06.074/1 yajurbhir akaroc chākhā daśa pañca śatair vibhuḥ
BhP_12.06.074/3 jagṛhur vājasanyas tāḥ kāṇva-mādhyandinādayaḥ
BhP_12.06.075/1 jaimineḥ sama-gasyāsīt sumantus tanayo muniḥ
BhP_12.06.075/3 sutvāṃs tu tat-sutas tābhyām ekaikāṃ prāha saṃhitām
BhP_12.06.076/1 sukarmā cāpi tac-chiṣyaḥ sāma-veda-taror mahān
BhP_12.06.076/3 sahasra-saṃhitā-bhedaṃ cakre sāmnāṃ tato dvija
BhP_12.06.077/1 hiraṇyanābhaḥ kauśalyaḥ pauṣyañjiś ca sukarmaṇaḥ
BhP_12.06.077/3 śiṣyau jagṛhatuś cānya āvantyo brahma-vittamaḥ
BhP_12.06.078/1 udīcyāḥ sāma-gāḥ śiṣyā āsan pañca-śatāni vai
BhP_12.06.078/3 pauṣyañjy-āvantyayoś cāpi tāṃś ca prācyān pracakṣate
BhP_12.06.079/1 laugākṣir māṅgaliḥ kulyaḥ kuśīdaḥ kukṣir eva ca
BhP_12.06.079/3 pauṣyañji-siṣyā jagṛhuḥ saṃhitās te śataṃ śatam
BhP_12.06.080/1 kṛto hiraṇyanābhasya catur-viṃśati saṃhitāḥ
BhP_12.06.080/3 śiṣya ūce sva-śiṣyebhyaḥ śeṣā āvantya ātmavān
BhP_12.07.001/0 sūta uvāca
BhP_12.07.001/1 atharva-vit sumantuś ca śiṣyam adhyāpayat svakām
BhP_12.07.001/3 saṃhitāṃ so 'pi pathyāya vedadarśāya coktavān
BhP_12.07.002/1 śauklāyanir brahmabalir modoṣaḥ pippalāyaniḥ
BhP_12.07.002/3 vedadarśasya śiṣyās te pathya-śiṣyān atho śṛṇu
BhP_12.07.002/5 kumudaḥ śunako brahman jājaliś cāpy atharva-vit
BhP_12.07.003/1 babhruḥ śiṣyo 'thāngirasaḥ saindhavāyana eva ca
BhP_12.07.003/3 adhīyetāṃ saṃhite dve sāvarṇādyās tathāpare
BhP_12.07.004/1 nakṣatrakalpaḥ śāntiś ca kaśyapāṅgirasādayaḥ
BhP_12.07.004/3 ete ātharvaṇācāryāḥ śṛṇu paurāṇikān mune
BhP_12.07.005/1 trayyāruṇiḥ kaśyapaś ca sāvarṇir akṛtavranaḥ
BhP_12.07.005/3 vaiśampāyana-hārītau ṣaḍ vai paurāṇikā ime
BhP_12.07.006/1 adhīyanta vyāsa-śiṣyāt saṃhitāṃ mat-pitur mukhāt
BhP_12.07.006/3 ekaikām aham eteṣāṃ śiṣyaḥ sarvāḥ samadhyagām
BhP_12.07.007/1 kaśyapo 'haṃ ca sāvarṇī rāma-śiṣyo 'kṛtavranaḥ
BhP_12.07.007/3 adhīmahi vyāsa-śiṣyāc catvāro mūla-saṃhitāḥ
BhP_12.07.008/1 purāṇa-lakṣaṇaṃ brahman brahmarṣibhir nirūpitam
BhP_12.07.008/3 śṛṇuṣva buddhim āśritya veda-śāstrānusārataḥ
BhP_12.07.009/1 sargo 'syātha visargaś ca vṛtti-rakṣāntarāṇi ca
BhP_12.07.009/3 vaṃśo vaṃśānucarītaṃ saṃsthā hetur apāśrayaḥ
BhP_12.07.010/1 daśabhir lakṣaṇair yuktaṃ purāṇaṃ tad-vido viduḥ
BhP_12.07.010/3 kecit pañca-vidhaṃ brahman mahad-alpa-vyavasthayā
BhP_12.07.011/1 avyākṛta-guṇa-kṣobhān mahatas tri-vṛto 'hamaḥ
BhP_12.07.011/3 bhūta-sūkṣmendriyārthānāṃ sambhavaḥ sarga ucyate
BhP_12.07.012/1 puruṣānugṛhītānām eteṣāṃ vāsanā-mayaḥ
BhP_12.07.012/3 visargo 'yaṃ samāhāro bījād bījaṃ carācaram
BhP_12.07.013/1 vṛttir bhūtāni bhūtānāṃ carāṇām acarāṇi ca
BhP_12.07.013/3 kṛtā svena nṛṇāṃ tatra kāmāc codanayāpi vā
BhP_12.07.014/1 rakṣācyutāvatārehā viśvasyānu yuge yuge
BhP_12.07.014/3 tiryaṅ-martyarṣi-deveṣu hanyante yais trayī-dviṣaḥ
BhP_12.07.015/1 manvantaraṃ manur devā manu-putrāḥ sureśvarāḥ
BhP_12.07.015/3 rṣayo 'ṃśāvatārāś ca hareḥ ṣaḍ-vidham ucyate
BhP_12.07.016/1 rājñāṃ brahma-prasūtānāṃ vaṃśas trai-kāliko 'nvayaḥ
BhP_12.07.016/3 vaṃśānucaritaṃ teṣām vṛttaṃ vaṃśa-dharās ca ye
BhP_12.07.017/1 naimittikaḥ prākṛtiko nitya ātyantiko layaḥ
BhP_12.07.017/3 saṃstheti kavibhiḥ proktaś caturdhāsya svabhāvataḥ
BhP_12.07.018/1 hetur jīvo 'sya sargāder avidyā-karma-kārakaḥ
BhP_12.07.018/3 yaṃ cānuśāyinaṃ prāhur avyākṛtam utāpare
BhP_12.07.019/1 vyatirekānvayo yasya jāgrat-svapna-suṣuptiṣu
BhP_12.07.019/3 māyā-mayeṣu tad brahma jīva-vṛttiṣv apāśrayaḥ
BhP_12.07.020/1 padārtheṣu yathā dravyaṃ san-mātraṃ rūpa-nāmasu
BhP_12.07.020/3 bījādi-pañcatāntāsu hy avasthāsu yutāyutam
BhP_12.07.021/1 virameta yadā cittaṃ hitvā vṛtti-trayaṃ svayam
BhP_12.07.021/3 yogerla vā tadātmānaṃ vedehāyā nivartate
BhP_12.07.022/1 evaṃ lakṣaṇa-lakṣyāṇi purāṇāni purā-vidaḥ
BhP_12.07.022/3 munayo 'ṣṭādaśa prāhuḥ kṣullakāni mahānti ca
BhP_12.07.023/1 brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ laiṅgaṃ sa-gāruḍaṃ
BhP_12.07.023/3 nāradīyaṃ bhāgavatam āgneyaṃ skānda-saṃjñitam
BhP_12.07.024/1 bhaviṣyaṃ brahma-vaivartaṃ mārkaṇḍeyaṃ sa-vāmanam
BhP_12.07.024/3 vārāhaṃ mātsyaṃ kaurmaṃ ca brahmāṇḍākhyam iti tri-ṣaṭ
BhP_12.07.025/1 brahmann idaṃ samākhyātaṃ śākhā-praṇayanaṃ muneḥ
BhP_12.07.025/3 śiṣya-śiṣya-praśiṣyāṇāṃ brahma-tejo-vivardhanam
BhP_12.08.001/0 śrī-śaunaka uvāca
BhP_12.08.001/1 sūta jīva ciraṃ sādho vada no vadatāṃ vara
BhP_12.08.001/3 tamasy apāre bhramatāṃ nṝṇāṃ tvaṃ pāra-darśanaḥ
BhP_12.08.002/1 āhuś cirāyuṣam ṛṣiṃ mṛkaṇḍu-tanayaṃ janāḥ
BhP_12.08.002/3 yaḥ kalpānte hy urvarito yena grastam idaṃ jagat
BhP_12.08.003/1 sa vā asmat-kulotpannaḥ kalpe 'smin bhārgavarṣabhaḥ
BhP_12.08.003/3 naivādhunāpi bhūtānāṃ samplavaḥ ko 'pi jāyate
BhP_12.08.004/1 eka evārṇave bhrāmyan dadarśa puruṣaṃ kila
BhP_12.08.004/3 vaṭa-patra-puṭe tokaṃ śayānaṃ tv ekam adbhutam
BhP_12.08.005/1 eṣa naḥ saṃśayo bhūyān sūta kautūhalaṃ yataḥ
BhP_12.08.005/3 taṃ naś chindhi mahā-yogin purāṇeṣv api sammataḥ
BhP_12.08.006/0 sūta uvāca
BhP_12.08.006/1 praśnas tvayā maharṣe 'yaṃ kṛto loka-bhramāpahaḥ
BhP_12.08.006/3 nārāyaṇa-kathā yatra gītā kali-malāpahā
BhP_12.08.007/1 prāpta-dvijāti-saṃskāro mārkaṇḍeyaḥ pituḥ kramāt
BhP_12.08.007/3 chandāṃsy adhītya dharmeṇa tapaḥ-svādhyāya-saṃyutaḥ
BhP_12.08.008/1 bṛhad-vrata-dharaḥ śānto jaṭilo valkalāmbaraḥ
BhP_12.08.008/3 bibhrat kamaṇḍaluṃ daṇḍam upavītaṃ sa-mekhalam
BhP_12.08.009/1 kṛṣṇājinaṃ sākṣa-sūtraṃ kuśāṃś ca niyamarddhaye
BhP_12.08.009/3 agny-arka-guru-viprātmasv arcayan sandhyayor harim
BhP_12.08.010/1 sāyaṃ prātaḥ sa gurave bhaikṣyam āhṛtya vāg-yataḥ
BhP_12.08.010/3 bubhuje gurv-anujñātaḥ sakṛn no ced upoṣitaḥ
BhP_12.08.011/1 evaṃ tapaḥ-svādhyāya-paro varṣāṇām ayutāyutam
BhP_12.08.011/3 ārādhayan hṛṣīkeśaṃ jigye mṛtyuṃ su-durjayam
BhP_12.08.012/1 brahmā bhṛgur bhavo dakṣo brahma-putrāś ca ye 'pare
BhP_12.08.012/3 nṛ-deva-pitṛ-bhūtāni tenāsann ati-vismitāḥ
BhP_12.08.013/1 itthaṃ bṛhad-vrata-dharas tapaḥ-svādhyāya-saṃyamaiḥ
BhP_12.08.013/3 dadhyāv adhokṣajaṃ yogī dhvasta-kleśāntarātmanā
BhP_12.08.014/1 tasyaivaṃ yuñjataś cittaṃ mahā-yogena yoginaḥ
BhP_12.08.014/3 vyatīyāya mahān kālo manvantara-ṣaḍ-ātmakaḥ
BhP_12.08.015/1 etat purandaro jñātvā saptame 'smin kilāntare
BhP_12.08.015/3 tapo-viśaṅkito brahmann ārebhe tad-vighātanam
BhP_12.08.016/1 gandharvāpsarasaḥ kāmaṃ vasanta-malayānilau
BhP_12.08.016/3 munaye preṣayām āsa rajas-toka-madau tathā
BhP_12.08.017/1 te vai tad-āśramaṃ jagmur himādreḥ pārśva uttare
BhP_12.08.017/3 puṣpabhadrā nadī yatra citrākhyā ca śilā vibho
BhP_12.08.018/1 tad-āśrama-padaṃ puṇyaṃ puṇya-druma-latāñcitam
BhP_12.08.018/3 puṇya-dvija-kulākīṛnaṃ puṇyāmala-jalāśayam
BhP_12.08.019/1 matta-bhramara-saṅgītaṃ matta-kokila-kūjitam
BhP_12.08.019/3 matta-barhi-naṭāṭopaṃ matta-dvija-kulākulam
BhP_12.08.020/1 vāyuḥ praviṣṭa ādāya hima-nirjhara-śīkarān
BhP_12.08.020/3 sumanobhiḥ pariṣvakto vavāv uttambhayan smaram
BhP_12.08.021/1 udyac-candra-niśā-vaktraḥ pravāla-stabakālibhiḥ
BhP_12.08.021/3 gopa-druma-latā-jālais tatrāsīt kusumākaraḥ
BhP_12.08.022/1 anvīyamāno gandharvair gīta-vāditra-yūthakaiḥ
BhP_12.08.022/3 adṛśyatātta-cāpeṣuḥ svaḥ-strī-yūtha-patiḥ smaraḥ
BhP_12.08.023/1 hutvāgniṃ samupāsīnaṃ dadṛśuḥ śakra-kiṅkarāḥ
BhP_12.08.023/3 mīlitākṣaṃ durādharṣaṃ mūrtimantam ivānalam
BhP_12.08.024/1 nanṛtus tasya purataḥ striyo 'tho gāyakā jaguḥ
BhP_12.08.024/3 mṛdaṅga-vīṇā-paṇavair vādyaṃ cakrur mano-ramam
BhP_12.08.025/1 sandadhe 'straṃ sva-dhanuṣi kāmaḥ pañca-mukhaṃ tadā
BhP_12.08.025/3 madhur mano rajas-toka indra-bhṛtyā vyakampayan
BhP_12.08.026/1 krīḍantyāḥ puñjikasthalyāḥ kandukaiḥ stana-gauravāt
BhP_12.08.026/3 bhṛśam udvigna-madhyāyāḥ keśa-visraṃsita-srajaḥ
BhP_12.08.027/1 itas tato bhramad-dṛṣṭeś calantyā anu kandukam
BhP_12.08.027/3 vāyur jahāra tad-vāsaḥ sūkṣmaṃ truṭita-mekhalam
BhP_12.08.028/1 visasarja tadā bāṇaṃ matvā taṃ sva-jitaṃ smaraḥ
BhP_12.08.028/3 sarvaṃ tatrābhavan mogham anīśasya yathodyamaḥ
BhP_12.08.029/1 ta ittham apakurvanto munes tat-tejasā mune
BhP_12.08.029/3 dahyamānā nivavṛtuḥ prabodhyāhim ivārbhakāḥ
BhP_12.08.030/1 itīndrānucarair brahman dharṣito 'pi mahā-muniḥ
BhP_12.08.030/3 yan nāgād ahamo bhāvaṃ na tac citraṃ mahatsu hi
BhP_12.08.031/1 dṛṣṭvā nistejasaṃ kāmaṃ sa-gaṇaṃ bhagavān svarāṭ
BhP_12.08.031/3 śrutvānubhāvaṃ brahmarṣer vismayaṃ samagāt param
BhP_12.08.032/1 tasyaivaṃ yuñjataś cittaṃ tapaḥ-svādhyāya-saṃyamaiḥ
BhP_12.08.032/3 anugrahāyāvirāsīn nara-nārāyaṇo hariḥ
BhP_12.08.033/1 tau śukla-kṛṣṇau nava-kañja-locanau
BhP_12.08.033/2 catur-bhujau raurava-valkalāmbarau
BhP_12.08.033/3 pavitra-pāṇī upavītakaṃ tri-vṛt
BhP_12.08.033/4 kamaṇḍaluṃ daṇḍam ṛjuṃ ca vaiṇavam
BhP_12.08.034/1 padmākṣa-mālām uta jantu-mārjanaṃ
BhP_12.08.034/2 vedaṃ ca sākṣāt tapa eva rūpiṇau
BhP_12.08.034/3 tapat-taḍid-varṇa-piśaṅga-rociṣā
BhP_12.08.034/4 prāṃśū dadhānau vibudharṣabhārcitau
BhP_12.08.035/1 te vai bhagavato rūpe nara-nārāyaṇāv ṛṣī
BhP_12.08.035/3 dṛṣṭvotthāyādareṇoccair nanāmāṅgena daṇḍa-vat
BhP_12.08.036/1 sa tat-sandarśanānanda- nirvṛtātmendriyāśayaḥ
BhP_12.08.036/3 hṛṣṭa-romāśru-pūrṇākṣo na sehe tāv udīkṣitum
BhP_12.08.037/1 utthāya prāñjaliḥ prahva autsukyād āśliṣann iva
BhP_12.08.037/3 namo nama itīśānau babhāśe gadgadākṣaram
BhP_12.08.038/1 tayor āsanam ādāya pādayor avanijya ca
BhP_12.08.038/3 arhaṇenānulepena dhūpa-mālyair apūjayat
BhP_12.08.039/1 sukham āsanam āsīnau prasādābhimukhau munī
BhP_12.08.039/3 punar ānamya pādābhyāṃ gariṣṭhāv idam abravīt
BhP_12.08.040/0 śrī-mārkaṇḍeya uvāca
BhP_12.08.040/1 kiṃ varṇaye tava vibho yad-udīrito 'suḥ
BhP_12.08.040/2 saṃspandate tam anu vāṅ-mana-indriyāṇi
BhP_12.08.040/3 spandanti vai tanu-bhṛtām aja-śarvayoś ca
BhP_12.08.040/4 svasyāpy athāpi bhajatām asi bhāva-bandhuḥ
BhP_12.08.041/1 mūrtī ime bhagavato bhagavaṃs tri-lokyāḥ
BhP_12.08.041/2 kṣemāya tāpa-viramāya ca mṛtyu-jityai
BhP_12.08.041/3 nānā bibharṣy avitum anya-tanūr yathedaṃ
BhP_12.08.041/4 sṛṣṭvā punar grasasi sarvam ivorṇanābhiḥ
BhP_12.08.042/1 tasyāvituḥ sthira-careśitur aṅghri-mūlaṃ
BhP_12.08.042/2 yat-sthaṃ na karma-guṇa-kāla-rajaḥ spṛśanti
BhP_12.08.042/3 yad vai stuvanti ninamanti yajanty abhīkṣṇaṃ
BhP_12.08.042/4 dhyāyanti veda-hṛdayā munayas tad-āptyai
BhP_12.08.043/1 nānyaṃ tavāṅghry-upanayād apavarga-mūrteḥ
BhP_12.08.043/2 kṣemaṃ janasya parito-bhiya īśa vidmaḥ
BhP_12.08.043/3 brahmā bibhety alam ato dvi-parārdha-dhiṣṇyaḥ
BhP_12.08.043/4 kālasya te kim uta tat-kṛta-bhautikānām
BhP_12.08.044/1 tad vai bhajāmy ṛta-dhiyas tava pāda-mūlaṃ
BhP_12.08.044/2 hitvedam ātma-cchadi cātma-guroḥ parasya
BhP_12.08.044/3 dehādy apārtham asad antyam abhijña-mātraṃ
BhP_12.08.044/4 vindeta te tarhi sarva-manīṣitārtham
BhP_12.08.045/1 sattvaṃ rajas tama itīśa tavātma-bandho
BhP_12.08.045/2 māyā-mayāḥ sthiti-layodaya-hetavo 'sya
BhP_12.08.045/3 līlā dhṛtā yad api sattva-mayī praśāntyai
BhP_12.08.045/4 nānye nṛṇāṃ vyasana-moha-bhiyaś ca yābhyām
BhP_12.08.046/1 tasmāt taveha bhagavann atha tāvakānāṃ
BhP_12.08.046/2 śuklāṃ tanuṃ sva-dayitāṃ kuśalā bhajanti
BhP_12.08.046/3 yat sātvatāḥ puruṣa-rūpam uśanti sattvaṃ
BhP_12.08.046/4 loko yato 'bhayam utātma-sukhaṃ na cānyat
BhP_12.08.047/1 tasmai namo bhagavate puruṣāya bhūmne
BhP_12.08.047/2 viśvāya viśva-gurave para-daivatāya
BhP_12.08.047/3 nārāyaṇāya ṛṣaye ca narottamāya
BhP_12.08.047/4 haṃsāya saṃyata-gire nigameśvarāya
BhP_12.08.048/1 yaṃ vai na veda vitathākṣa-pathair bhramad-dhīḥ
BhP_12.08.048/2 santaṃ svakeṣv asuṣu hṛdy api dṛk-patheṣu
BhP_12.08.048/3 tan-māyayāvṛta-matiḥ sa u eva sākṣād
BhP_12.08.048/4 ādyas tavākhila-guror upasādya vedam
BhP_12.08.049/1 yad-darśanaṃ nigama ātma-rahaḥ-prakāśaṃ
BhP_12.08.049/2 muhyanti yatra kavayo 'ja-parā yatantaḥ
BhP_12.08.049/3 taṃ sarva-vāda-viṣaya-pratirūpa-śīlaṃ
BhP_12.08.049/4 vande mahā-puruṣam ātma-nigūḍha-bodham
BhP_12.09.001/0 sūta uvāca
BhP_12.09.001/1 saṃstuto bhagavān itthaṃ mārkaṇḍeyena dhīmatā
BhP_12.09.001/3 nārāyaṇo nara-sakhaḥ prīta āha bhṛgūdvaham
BhP_12.09.002/0 śrī-bhagavān uvāca
BhP_12.09.002/1 bho bho brahmarṣi-varyo 'si siddha ātma-samādhinā
BhP_12.09.002/3 mayi bhaktyānapāyinyā tapaḥ-svādhyāya-saṃyamaiḥ
BhP_12.09.003/1 vayaṃ te parituṣṭāḥ sma tvad-bṛhad-vrata-caryayā
BhP_12.09.003/3 varaṃ pratīccha bhadraṃ te vara-do 'smi tvad-īpsitam
BhP_12.09.004/0 śrī-ṛṣir uvāca
BhP_12.09.004/1 jitaṃ te deva-deveśa prapannārti-harācyuta
BhP_12.09.004/3 vareṇaitāvatālaṃ no yad bhavān samadṛśyata
BhP_12.09.005/1 gṛhītvājādayo yasya śrīmat-pādābja-darśanam
BhP_12.09.005/3 manasā yoga-pakvena sa bhavān me 'kṣi-gocaraḥ
BhP_12.09.006/1 athāpy ambuja-patrākṣa puṇya-śloka-śikhāmaṇe
BhP_12.09.006/3 drakṣye māyāṃ yayā lokaḥ sa-pālo veda sad-bhidām
BhP_12.09.007/0 sūta uvāca
BhP_12.09.007/1 itīḍito 'rcitaḥ kāmam ṛṣiṇā bhagavān mune
BhP_12.09.007/3 tatheti sa smayan prāgād badary-āśramam īśvaraḥ
BhP_12.09.008/1 tam eva cintayann artham ṛṣiḥ svāśrama eva saḥ
BhP_12.09.008/3 vasann agny-arka-somāmbu- bhū-vāyu-viyad-ātmasu
BhP_12.09.009/1 dhyāyan sarvatra ca hariṃ bhāva-dravyair apūjayat
BhP_12.09.009/3 kvacit pūjāṃ visasmāra prema-prasara-samplutaḥ
BhP_12.09.010/1 tasyaikadā bhṛgu-śreṣṭha puṣpabhadrā-taṭe muneḥ
BhP_12.09.010/3 upāsīnasya sandhyāyāṃ brahman vāyur abhūn mahān
BhP_12.09.011/1 taṃ caṇḍa-śabdaṃ samudīrayantaṃ balāhakā anv abhavan karālāḥ
BhP_12.09.011/3 akṣa-sthaviṣṭhā mumucus taḍidbhiḥ svananta uccair abhi varṣa-dhārāḥ
BhP_12.09.012/1 tato vyadṛśyanta catuḥ samudrāḥ samantataḥ kṣmā-talam āgrasantaḥ
BhP_12.09.012/3 samīra-vegormibhir ugra-nakra- mahā-bhayāvarta-gabhīra-ghoṣāḥ
BhP_12.09.013/1 antar bahiś cādbhir ati-dyubhiḥ kharaiḥ
BhP_12.09.013/2 śatahradābhir upatāpitaṃ jagat
BhP_12.09.013/3 catur-vidhaṃ vīkṣya sahātmanā munir
BhP_12.09.013/4 jalāplutāṃ kṣmāṃ vimanāḥ samatrasat
BhP_12.09.014/1 tasyaivam udvīkṣata ūrmi-bhīṣaṇaḥ prabhañjanāghūrṇita-vār mahārṇavaḥ
BhP_12.09.014/3 āpūryamāṇo varaṣadbhir ambudaiḥ kṣmām apyadhād dvīpa-varṣādribhiḥ samam
BhP_12.09.015/1 sa-kṣmāntarikṣaṃ sa-divaṃ sa-bhā-gaṇaṃ
BhP_12.09.015/2 trai-lokyam āsīt saha digbhir āplutam
BhP_12.09.015/3 sa eka evorvarito mahā-munir
BhP_12.09.015/4 babhrāma vikṣipya jaṭā jaḍāndha-vat
BhP_12.09.016/1 kṣut-tṛṭ-parīto makarais timiṅgilair
BhP_12.09.016/2 upadruto vīci-nabhasvatāhataḥ
BhP_12.09.016/3 tamasy apāre patito bhraman diśo
BhP_12.09.016/4 na veda khaṃ gāṃ ca pariśrameṣitaḥ
BhP_12.09.017/1 kracin magno mahāvarte taralais tāḍitaḥ kvacit
BhP_12.09.017/3 yādobhir bhakṣyate kvāpi svayam anyonya-ghātibhiḥ
BhP_12.09.018/1 kvacic chokaṃ kvacin mohaṃ kvacid duḥkhaṃ sukhaṃ bhayam
BhP_12.09.018/3 kvacin mṛtyum avāpnoti vyādhy-ādibhir utārditaḥ
BhP_12.09.019/1 ayutāyata-varṣāṇāṃ sahasrāṇi śatāni ca
BhP_12.09.019/3 vyatīyur bhramatas tasmin viṣṇu-māyāvṛtātmanaḥ
BhP_12.09.020/1 sa kadācid bhramaṃs tasmin pṛthivyāḥ kakudi dvijaḥ
BhP_12.09.020/3 nyāgrodha-potaṃ dadṛśe phala-pallava-śobhitam
BhP_12.09.021/1 prāg-uttarasyāṃ śākhāyāṃ tasyāpi dadṛśe śiśum
BhP_12.09.021/3 śayānaṃ parṇa-puṭake grasantaṃ prabhayā tamaḥ
BhP_12.09.022/1 mahā-marakata-śyāmaṃ śrīmad-vadana-paṅkajam
BhP_12.09.022/3 kambu-grīvaṃ mahoraskaṃ su-nasaṃ sundara-bhruvam
BhP_12.09.023/1 śvāsaijad-alakābhātaṃ kambu-śrī-karṇa-dāḍimam
BhP_12.09.023/3 vidrumādhara-bhāseṣac- choṇāyita-sudhā-smitam
BhP_12.09.024/1 padma-garbhāruṇāpāṅgaṃ hṛdya-hāsāvalokanam
BhP_12.09.024/3 śvāsaijad-vali-saṃvigna- nimna-nābhi-dalodaram
BhP_12.09.025/1 cārv-aṅgulibhyāṃ pāṇibhyām unnīya caraṇāmbujam
BhP_12.09.025/3 mukhe nidhāya viprendro dhayantaṃ vīkṣya vismitaḥ
BhP_12.09.026/1 tad-darśanād vīta-pariśramo mudā protphulla-hṛt-paulma-vilocanāmbujaḥ
BhP_12.09.026/3 prahṛṣṭa-romādbhuta-bhāva-śaṅkitaḥ praṣṭuṃ puras taṃ prasasāra bālakam
BhP_12.09.027/1 tāvac chiśor vai śvasitena bhārgavaḥ
BhP_12.09.027/2 so 'ntaḥ śarīraṃ maśako yathāviśat
BhP_12.09.027/3 tatrāpy ado nyastam acaṣṭa kṛtsnaśo
BhP_12.09.027/4 yathā purāmuhyad atīva vismitaḥ
BhP_12.09.028/1 khaṃ rodasī bhā-gaṇān adri-sāgarān dvīpān sa-varṣān kakubhaḥ surāsurān
BhP_12.09.028/3 vanāni deśān saritaḥ purākarān kheṭān vrajān āśrama-varṇa-vṛttayaḥ
BhP_12.09.029/1 mahānti bhūtāny atha bhautikāny asau kālaṃ ca nānā-yuga-kalpa-kalpanam
BhP_12.09.029/3 yat kiñcid anyad vyavahāra-kāraṇaṃ dadarśa viśvaṃ sad ivāvabhāsitam
BhP_12.09.030/1 himālayaṃ puṣpavahāṃ ca tāṃ nadīṃ nijāśramaṃ yatra ṛṣī apaśyata
BhP_12.09.030/3 viśvaṃ vipaśyañ chvasitāc chiśor vai bahir nirasto nyapatal layābdhau
BhP_12.09.031/1 tasmin pṛthivyāḥ kakudi prarūḍhaṃ vaṭaṃ ca tat-parṇa-puṭe śayānam
BhP_12.09.031/3 tokaṃ ca tat-prema-sudhā-smitena nirīkṣito 'pāṅga-nirīkṣaṇena
BhP_12.09.032/1 atha taṃ bālakaṃ vīkṣya netrābhyāṃ dhiṣṭhitaṃ hṛdi
BhP_12.09.032/3 abhyayād ati-saṅkliṣṭaḥ pariṣvaktum adhokṣajam
BhP_12.09.033/1 tāvat sa bhagavān sākṣād yogādhīśo guhā-śayaḥ
BhP_12.09.033/3 antardadha ṛṣeḥ sadyo yathehānīśa-nirmitā
BhP_12.09.034/1 tam anv atha vaṭo brahman salilaṃ loka-samplavaḥ
BhP_12.09.034/3 tirodhāyi kṣaṇād asya svāśrame pūrva-vat sthitaḥ
BhP_12.10.001/0 sūta uvāca
BhP_12.10.001/1 sa evam anubhūyedaṃ nārāyaṇa-vinirmitam
BhP_12.10.001/3 vaibhavaṃ yoga-māyāyās tam eva śaraṇaṃ yayau
BhP_12.10.002/0 śrī-mārkaṇḍeya uvāca
BhP_12.10.002/1 prapanno 'smy aṅghri-mūlaṃ te prapannābhaya-daṃ hare
BhP_12.10.002/3 yan-māyayāpi vibudhā muhyanti jñāna-kāśayā
BhP_12.10.003/0 sūta uvāca
BhP_12.10.003/1 tam evaṃ nibhṛtātmānaṃ vṛṣeṇa divi paryaṭan
BhP_12.10.003/3 rudrāṇyā bhagavān rudro dadarśa sva-gaṇair vṛtaḥ
BhP_12.10.004/1 athomā tam ṛṣiṃ vīkṣya giriśaṃ samabhāṣata
BhP_12.10.004/3 paśyemaṃ bhagavan vipraṃ nibhṛtātmendriyāśayam
BhP_12.10.005/1 nibhṛtoda-jhaṣa-vrāto vātāpāye yathārṇavaḥ
BhP_12.10.005/3 kurv asya tapasaḥ sākṣāt saṃsiddhiṃ siddhi-do bhavān
BhP_12.10.006/0 śrī-bhagavān uvāca
BhP_12.10.006/1 naivecchaty āśiṣaḥ kvāpi brahmarṣir mokṣam apy uta
BhP_12.10.006/3 bhaktiṃ parāṃ bhagavati labdhavān puruṣe 'vyaye
BhP_12.10.007/1 athāpi saṃvadiṣyāmo bhavāny etena sādhunā
BhP_12.10.007/3 ayaṃ hi paramo lābho nṛṇāṃ sādhu-samāgamaḥ
BhP_12.10.008/0 sūta uvāca
BhP_12.10.008/1 ity uktvā tam upeyāya bhagavān sa satāṃ gatiḥ
BhP_12.10.008/3 īśānaḥ sarva-vidyānām īśvaraḥ sarva-dehinām
BhP_12.10.009/1 tayor āgamanaṃ sākṣād īśayor jagad-ātmanoḥ
BhP_12.10.009/3 na veda ruddha-dhī-vṛttir ātmānaṃ viśvam eva ca
BhP_12.10.010/1 bhagavāṃs tad abhijñāya giriśo yoga-māyayā
BhP_12.10.010/3 āviśat tad-guhākāśaṃ vāyuś chidram iveśvaraḥ
BhP_12.10.011/1 ātmany api śivaṃ prāptaṃ taḍit-piṅga-jaṭā-dharam
BhP_12.10.011/3 try-akṣaṃ daśa-bhujaṃ prāṃśum udyantam iva bhāskaram
BhP_12.10.012/1 vyāghra-carmāmbaraṃ śūla- dhanur-iṣv-asi-carmabhiḥ
BhP_12.10.012/3 akṣa-mālā-ḍamaruka- kapālaṃ paraśuṃ saha
BhP_12.10.013/1 bibhrāṇaṃ sahasā bhātaṃ vicakṣya hṛdi vismitaḥ
BhP_12.10.013/3 kim idaṃ kuta eveti samādher virato muniḥ
BhP_12.10.014/1 netre unmīlya dadṛśe sa-gaṇaṃ somayāgatam
BhP_12.10.014/3 rudraṃ tri-lokaika-guruṃ nanāma śirasā muniḥ
BhP_12.10.015/1 tasmai saparyāṃ vyadadhāt sa-gaṇāya sahomayā
BhP_12.10.015/3 svāgatāsana-pādyārghya- gandha-srag-dhūpa-dīpakaiḥ
BhP_12.10.016/1 āha tv ātmānubhāvena pūrṇa-kāmasya te vibho
BhP_12.10.016/3 karavāma kim īśāna yenedaṃ nirvṛtaṃ jagat
BhP_12.10.017/1 namaḥ śivāya śāntāya sattvāya pramṛḍāya ca
BhP_12.10.017/3 rajo-juṣe 'tha ghorāya namas tubhyaṃ tamo-juṣe
BhP_12.10.018/0 sūta uvāca
BhP_12.10.018/1 evaṃ stutaḥ sa bhagavān ādi-devaḥ satāṃ gatiḥ
BhP_12.10.018/3 parituṣṭaḥ prasannātmā prahasaṃs tam abhāṣata
BhP_12.10.019/0 śrī-bhagavān uvāca
BhP_12.10.019/1 varaṃ vṛṇīṣva naḥ kāmaṃ vara-deśā vayaṃ trayaḥ
BhP_12.10.019/3 amoghaṃ darśanaṃ yeṣāṃ martyo yad vindate 'mṛtam
BhP_12.10.020/1 brāhmaṇāḥ sādhavaḥ śāntā niḥsaṅgā bhūta-vatsalāḥ
BhP_12.10.020/3 ekānta-bhaktā asmāsu nirvairāḥ sama-darśinaḥ
BhP_12.10.021/1 sa-lokā loka-pālās tān vandanty arcanty upāsate
BhP_12.10.021/3 ahaṃ ca bhagavān brahmā svayaṃ ca harir īśvaraḥ
BhP_12.10.022/1 na te mayy acyute 'je ca bhidām aṇv api cakṣate
BhP_12.10.022/3 nātmanaś ca janasyāpi tad yuṣmān vayam īmahi
BhP_12.10.023/1 na hy am-mayāni tīrthāni na devāś cetanojjhitāḥ
BhP_12.10.023/3 te punanty uru-kālena yūyaṃ darśana-mātrataḥ
BhP_12.10.024/1 brāhmaṇebhyo namasyāmo ye 'smad-rūpaṃ trayī-mayam
BhP_12.10.024/3 bibhraty ātma-samādhāna- tapaḥ-svādhyāya-saṃyamaiḥ
BhP_12.10.025/1 śravaṇād darśanād vāpi mahā-pātakino 'pi vaḥ
BhP_12.10.025/3 śudhyerann antya-jāś cāpi kim u sambhāṣaṇādibhiḥ
BhP_12.10.026/0 sūta uvāca
BhP_12.10.026/1 iti candra-lalāmasya dharma-gahyopabṛṃhitam
BhP_12.10.026/3 vaco 'mṛtāyanam ṛṣir nātṛpyat karṇayoḥ piban
BhP_12.10.027/1 sa ciraṃ māyayā viṣṇor bhrāmitaḥ karśito bhṛśam
BhP_12.10.027/3 śiva-vāg-amṛta-dhvasta- kleśa-puñjas tam abravīt
BhP_12.10.028/0 śrī-mārkaṇḍeya uvāca
BhP_12.10.028/1 aho īśvara-līleyaṃ durvibhāvyā śarīriṇām
BhP_12.10.028/3 yan namantīśitavyāni stuvanti jagad-īśvarāḥ
BhP_12.10.029/1 dharmaṃ grāhayituṃ prāyaḥ pravaktāraś ca dehinām
BhP_12.10.029/3 ācaranty anumodante kriyamāṇaṃ stuvanti ca
BhP_12.10.030/1 naitāvatā bhagavataḥ sva-māyā-maya-vṛttibhiḥ
BhP_12.10.030/3 na duṣyetānubhāvas tair māyinaḥ kuhakaṃ yathā
BhP_12.10.031/1 sṛṣṭvedaṃ manasā viśvam ātmanānupraviśya yaḥ
BhP_12.10.031/3 guṇaiḥ kurvadbhir ābhāti karteva svapna-dṛg yathā
BhP_12.10.032/1 tasmai namo bhagavate tri-guṇāya guṇātmane
BhP_12.10.032/3 kevalāyādvitīyāya gurave brahma-mūrtaye
BhP_12.10.033/1 kaṃ vṛṇe nu paraṃ bhūman varaṃ tvad vara-darśanāt
BhP_12.10.033/3 yad-darśanāt pūrṇa-kāmaḥ satya-kāmaḥ pumān bhavet
BhP_12.10.034/1 varam ekaṃ vṛṇe 'thāpi pūrṇāt kāmābhivarṣaṇāt
BhP_12.10.034/3 bhagavaty acyutāṃ bhaktiṃ tat-pareṣu tathā tvayi
BhP_12.10.035/0 sūta uvāca
BhP_12.10.035/1 ity arcito 'bhiṣṭutaś ca muninā sūktayā girā
BhP_12.10.035/3 tam āha bhagavāñ charvaḥ śarvayā cābhinanditaḥ
BhP_12.10.036/1 kāmo maharṣe sarvo 'yaṃ bhaktimāṃs tvam adhokṣaje
BhP_12.10.036/3 ā-kalpāntād yaśaḥ puṇyam ajarāmaratā tathā
BhP_12.10.037/1 jñānaṃ trai-kālikaṃ brahman vijñānaṃ ca viraktimat
BhP_12.10.037/3 brahma-varcasvino bhūyāt purāṇācāryatāstu te
BhP_12.10.038/0 sūta uvāca
BhP_12.10.038/1 evaṃ varān sa munaye dattvāgāt try-akṣa īśvaraḥ
BhP_12.10.038/3 devyai tat-karma kathayann anubhūtaṃ purāmunā
BhP_12.10.039/1 so 'py avāpta-mahā-yoga- mahimā bhārgavottamaḥ
BhP_12.10.039/3 vicaraty adhunāpy addhā harāv ekāntatāṃ gataḥ
BhP_12.10.040/1 anuvarṇitam etat te mārkaṇḍeyasya dhīmataḥ
BhP_12.10.040/3 anubhūtaṃ bhagavato māyā-vaibhavam adbhutam
BhP_12.10.041/1 etat kecid avidvāṃso māyā-saṃsṛtir ātmanaḥ
BhP_12.10.041/3 anādy-āvartitaṃ nṝṇāṃ kādācitkaṃ pracakṣate
BhP_12.10.042/1 ya evam etad bhṛgu-varya varṇitaṃ rathāṅga-pāṇer anubhāva-bhāvitam
BhP_12.10.042/3 saṃśrāvayet saṃśṛṇuyād u tāv ubhau tayor na karmāśaya-saṃsṛtir bhavet
BhP_12.11.001/0 śrī-śaunaka uvāca
BhP_12.11.001/1 athemam arthaṃ pṛcchāmo bhavantaṃ bahu-vittamam
BhP_12.11.001/3 samasta-tantra-rāddhānte bhavān bhāgavata tattva-vit
BhP_12.11.002/1 tāntrikāḥ paricaryāyāṃ kevalasya śriyaḥ pateḥ
BhP_12.11.002/3 aṅgopāṅgāyudhākalpaṃ kalpayanti yathā ca yaiḥ
BhP_12.11.003/1 tan no varṇaya bhadraṃ te kriyā-yogaṃ bubhutsatām
BhP_12.11.003/3 yena kriyā-naipuṇena martyo yāyād amartyatām
BhP_12.11.004/0 sūta uvāca
BhP_12.11.004/1 namaskṛtya gurūn vakṣye vibhūtīr vaiṣṇavīr api
BhP_12.11.004/3 yāḥ proktā veda-tantrābhyām ācāryaiḥ padmajādibhiḥ
BhP_12.11.005/1 māyādyair navabhis tattvaiḥ sa vikāra-mayo virāṭ
BhP_12.11.005/3 nirmito dṛśyate yatra sa-citke bhuvana-trayam
BhP_12.11.006/1 etad vai pauruṣaṃ rūpaṃ bhūḥ pādau dyauḥ śiro nabhaḥ
BhP_12.11.006/3 nābhiḥ sūryo 'kṣiṇī nāse vāyuḥ karṇau diśaḥ prabhoḥ
BhP_12.11.007/1 prajāpatiḥ prajananam apāno mṛtyur īśituḥ
BhP_12.11.007/3 tad-bāhavo loka-pālā manaś candro bhruvau yamaḥ
BhP_12.11.008/1 lajjottaro 'dharo lobho dantā jyotsnā smayo bhramaḥ
BhP_12.11.008/3 romāṇi bhūruhā bhūmno meghāḥ puruṣa-mūrdhajāḥ
BhP_12.11.009/1 yāvān ayaṃ vai puruṣo yāvatyā saṃsthayā mitaḥ
BhP_12.11.009/3 tāvān asāv api mahā- puruṣo loka-saṃsthayā
BhP_12.11.010/1 kaustubha-vyapadeśena svātma-jyotir bibharty ajaḥ
BhP_12.11.010/3 tat-prabhā vyāpinī sākṣāt śrīvatsam urasā vibhuḥ
BhP_12.11.011/1 sva-māyāṃ vana-mālākhyāṃ nānā-guṇa-mayīṃ dadhat
BhP_12.11.011/3 vāsaś chando-mayaṃ pītaṃ brahma-sūtraṃ tri-vṛt svaram
BhP_12.11.012/1 bibharti sāṅkhyaṃ yogaṃ ca devo makara-kuṇḍale
BhP_12.11.012/3 mauliṃ padaṃ pārameṣṭhyaṃ sarva-lokābhayaṅ-karam
BhP_12.11.013/1 avyākṛtam anantākhyam āsanaṃ yad-adhiṣṭhitaḥ
BhP_12.11.013/3 dharma-jñānādibhir yuktaṃ sattvaṃ padmam ihocyate
BhP_12.11.014/1 ojaḥ-saho-bala-yutaṃ mukhya-tattvaṃ gadāṃ dadhat
BhP_12.11.014/3 apāṃ tattvaṃ dara-varaṃ tejas-tattvaṃ sudarśanam
BhP_12.11.015/1 nabho-nibhaṃ nabhas-tattvam asiṃ carma tamo-mayam
BhP_12.11.015/3 kāla-rūpaṃ dhanuḥ śārṅgaṃ tathā karma-mayeṣudhim
BhP_12.11.016/1 indriyāṇi śarān āhur ākūtīr asya syandanam
BhP_12.11.016/3 tan-mātrāṇy asyābhivyaktiṃ mudrayārtha-kriyātmatām
BhP_12.11.017/1 maṇḍalaṃ deva-yajanaṃ dīkṣā saṃskāra ātmanaḥ
BhP_12.11.017/3 paricaryā bhagavata ātmano durita-kṣayaḥ
BhP_12.11.018/1 bhagavān bhaga-śabdārthaṃ līlā-kamalam udvahan
BhP_12.11.018/3 dharmaṃ yaśaś ca bhagavāṃś cāmara-vyajane 'bhajat
BhP_12.11.019/1 ātapatraṃ tu vaikuṇṭhaṃ dvijā dhāmākuto-bhayam
BhP_12.11.019/3 tri-vṛd vedaḥ suparṇākhyo yajñaṃ vahati pūruṣam
BhP_12.11.020/1 anapāyinī bhagavatī śṛīḥ sākṣād ātmano hareḥ
BhP_12.11.020/3 viṣvakṣenas tantra-mūrtir viditaḥ pārṣadādhipaḥ
BhP_12.11.020/5 nandādayo 'ṣṭau dvāḥ-sthāś ca te 'ṇimādyā harer guṇāḥ
BhP_12.11.021/1 vāsudevaḥ saṅkarṣaṇaḥ pradyumnaḥ puruṣaḥ svayam
BhP_12.11.021/3 aniruddha iti brahman mūrti-vyūho 'bhidhīyate
BhP_12.11.022/1 sa viśvas taijasaḥ prājñas turīya iti vṛttibhiḥ
BhP_12.11.022/3 arthendriyāśaya-jñānair bhagavān paribhāvyate
BhP_12.11.023/1 aṅgopāṅgāyudhākalpair bhagavāṃs tac catuṣṭayam
BhP_12.11.023/3 bibharti sma catur-mūrtir bhagavān harir īśvaraḥ
BhP_12.11.024/1 dvija-ṛṣabha sa eṣa brahma-yoniḥ svayaṃ-dṛk
BhP_12.11.024/2 sva-mahima-paripūrṇo māyayā ca svayaitat
BhP_12.11.024/3 sṛjati harati pātīty ākhyayānāvṛtākṣo
BhP_12.11.024/4 vivṛta iva niruktas tat-parair ātma-labhyaḥ
BhP_12.11.025/1 śrī-kṛṣṇa kṛṣṇa-sakha vṛṣṇy-ṛṣabhāvani-dhrug-
BhP_12.11.025/2 rājanya-vaṃśa-dahanānapavarga-vīrya
BhP_12.11.025/3 govinda gopa-vanitā-vraja-bhṛtya-gīta
BhP_12.11.025/4 tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān
BhP_12.11.026/1 ya idaṃ kalya utthāya mahā-puruṣa-lakṣaṇam
BhP_12.11.026/3 tac-cittaḥ prayato japtvā brahma veda guhāśayam
BhP_12.11.027/0 śrī-śaunaka uvāca
BhP_12.11.027/1 śuko yad āha bhagavān viṣṇu-rātāya śṛṇvate
BhP_12.11.027/3 sauro gaṇo māsi māsi nānā vasati saptakaḥ
BhP_12.11.028/1 teṣāṃ nāmāni karmāṇi niyuktānām adhīśvaraiḥ
BhP_12.11.028/3 brūhi naḥ śraddadhānānāṃ vyūhaṃ sūryātmano hareḥ
BhP_12.11.029/0 sūta uvāca
BhP_12.11.029/1 anādy-avidyayā viṣṇor ātmanaḥ sarva-dehinām
BhP_12.11.029/3 nirmito loka-tantro 'yaṃ lokeṣu parivartate
BhP_12.11.030/1 eka eva hi lokānāṃ sūrya ātmādi-kṛd dhariḥ
BhP_12.11.030/3 sarva-veda-kriyā-mūlam ṛṣibhir bahudhoditaḥ
BhP_12.11.031/1 kālo deśaḥ kriyā kartā karaṇaṃ kāryam āgamaḥ
BhP_12.11.031/3 dravyaṃ phalam iti brahman navadhokto 'jayā hariḥ
BhP_12.11.032/1 madhv-ādiṣu dvādaśasu bhagavān kāla-rūpa-dhṛk
BhP_12.11.032/3 loka-tantrāya carati pṛthag dvādaśabhir gaṇaiḥ
BhP_12.11.033/1 dhātā kṛtasthalī hetir vāsukī rathakṛn mune
BhP_12.11.033/3 pulastyas tumburur iti madhu-māsaṃ nayanty amī
BhP_12.11.034/1 aryamā pulaho 'thaujāḥ prahetiḥ puñjikasthalī
BhP_12.11.034/3 nāradaḥ kacchanīraś ca nayanty ete sma mādhavam
BhP_12.11.035/1 mitro 'triḥ pauruṣeyo 'tha takṣako menakā hahāḥ
BhP_12.11.035/3 rathasvana iti hy ete śukra-māsaṃ nayanty amī
BhP_12.11.036/1 vasiṣṭho varuṇo rambhā sahajanyas tathā huhūḥ
BhP_12.11.036/3 śukraś citrasvanaś caiva śuci-māsaṃ nayanty amī
BhP_12.11.037/1 indro viśvāvasuḥ śrotā elāpatras tathāṅgirāḥ
BhP_12.11.037/3 pramlocā rākṣaso varyo nabho-māsaṃ nayanty amī
BhP_12.11.038/1 vivasvān ugrasenaś ca vyāghra āsāraṇo bhṛguḥ
BhP_12.11.038/3 anumlocā śaṅkhapālo nabhasyākhyaṃ nayanty amī
BhP_12.11.039/1 pūṣā dhanañjayo vātaḥ suṣeṇaḥ surucis tathā
BhP_12.11.039/3 ghṛtācī gautamaś ceti tapo-māsaṃ nayanty amī
BhP_12.11.040/1 ṛtur varcā bharadvājaḥ parjanyaḥ senajit tathā
BhP_12.11.040/3 viśva airāvataś caiva tapasyākhyaṃ nayanty amī
BhP_12.11.041/1 athāṃśuḥ kaśyapas tārkṣya ṛtasenas tathorvaśī
BhP_12.11.041/3 vidyucchatrur mahāśaṅkhaḥ saho-māsaṃ nayanty amī
BhP_12.11.042/1 bhagaḥ sphūrjo 'riṣṭanemir ūrṇa āyuś ca pañcamaḥ
BhP_12.11.042/3 karkoṭakaḥ pūrvacittiḥ puṣya-māsaṃ nayanty amī
BhP_12.11.043/1 tvaṣṭā ṛcīka-tanayaḥ kambalaś ca tilottamā
BhP_12.11.043/3 brahmāpeto 'tha satajid dhṛtarāṣṭra iṣam-bharāḥ
BhP_12.11.044/1 viṣṇur aśvataro rambhā sūryavarcāś ca satyajit
BhP_12.11.044/3 viśvāmitro makhāpeta ūrja-māsaṃ nayanty amī
BhP_12.11.045/1 etā bhagavato viṣṇor ādityasya vibhūtayaḥ
BhP_12.11.045/3 smaratāṃ sandhyayor nṝṇāṃ haranty aṃho dine dine
BhP_12.11.046/1 dvādaśasv api māseṣu devo 'sau ṣaḍbhir asya vai
BhP_12.11.046/3 caran samantāt tanute paratreha ca san-matim
BhP_12.11.047/1 sāmarg-yajurbhis tal-liṅgair ṛṣayaḥ saṃstuvanty amum
BhP_12.11.047/3 gandharvās taṃ pragāyanti nṛtyanty apsaraso 'grataḥ
BhP_12.11.048/1 unnahyanti rathaṃ nāgā grāmaṇyo ratha-yojakāḥ
BhP_12.11.048/3 codayanti rathaṃ pṛṣṭhe nairṛtā bala-śālinaḥ
BhP_12.11.049/1 vālakhilyāḥ sahasrāṇi ṣaṣṭir brahmarṣayo 'malāḥ
BhP_12.11.049/3 purato 'bhimukhaṃ yānti stuvanti stutibhir vibhum
BhP_12.11.050/1 evaṃ hy anādi-nidhano bhagavān harir īśvaraḥ
BhP_12.11.050/3 kalpe kalpe svam ātmānaṃ vyūhya lokān avaty ajaḥ
BhP_12.12.001/0 sūta uvāca
BhP_12.12.001/1 namo dharmāya mahate namaḥ kṛṣṇāya vedhase
BhP_12.12.001/3 brahmaṇebhyo namaskṛtya dharmān vakṣye sanātanān
BhP_12.12.002/1 etad vaḥ kathitaṃ viprā viṣṇoś caritam adbhutam
BhP_12.12.002/3 bhavadbhir yad ahaṃ pṛṣṭo narāṇāṃ puruṣocitam
BhP_12.12.003/1 atra saṅkīrtitaḥ sākṣāt sarva-pāpa-haro hariḥ
BhP_12.12.003/3 nārāyaṇo hṛṣīkeśo bhagavān sātvatām patiḥ
BhP_12.12.004/1 atra brahma paraṃ guhyaṃ jagataḥ prabhavāpyayam
BhP_12.12.004/3 jñānaṃ ca tad-upākhyānaṃ proktaṃ vijñāna-saṃyutam
BhP_12.12.005/1 bhakti-yogaḥ samākhyāto vairāgyaṃ ca tad-āśrayam
BhP_12.12.005/3 pārīkṣitam upākhyānaṃ nāradākhyānam eva ca
BhP_12.12.006/1 prāyopaveśo rājarṣer vipra-śāpāt parīkṣitaḥ
BhP_12.12.006/3 śukasya brahmarṣabhasya saṃvādaś ca parīkṣitaḥ
BhP_12.12.007/1 yoga-dhāraṇayotkrāntiḥ saṃvādo nāradājayoḥ
BhP_12.12.007/3 avatārānugītaṃ ca sargaḥ prādhāniko 'grataḥ
BhP_12.12.008/1 viduroddhava-saṃvādaḥ kṣattṛ-maitreyayos tataḥ
BhP_12.12.008/3 purāṇa-saṃhitā-praśno mahā-puruṣa-saṃsthitiḥ
BhP_12.12.009/1 tataḥ prākṛtikaḥ sargaḥ sapta vaikṛtikāś ca ye
BhP_12.12.009/3 tato brahmāṇḍa-sambhūtir vairājaḥ puruṣo yataḥ
BhP_12.12.010/1 kālasya sthūla-sūkṣmasya gatiḥ padma-samudbhavaḥ
BhP_12.12.010/3 bhuva uddharaṇe 'mbhodher hiraṇyākṣa-vadho yathā
BhP_12.12.011/1 ūrdhva-tiryag-avāk-sargo rudra-sargas tathaiva ca
BhP_12.12.011/3 ardha-nārīśvarasyātha yataḥ svāyambhuvo manuḥ
BhP_12.12.012/1 śatarūpā ca yā strīṇām ādyā prakṛtir uttamā
BhP_12.12.012/3 santāno dharma-patnīnāṃ kardamasya prajāpateḥ
BhP_12.12.013/1 avatāro bhagavataḥ kapilasya mahātmanaḥ
BhP_12.12.013/3 devahūtyāś ca saṃvādaḥ kapilena ca dhīmatā
BhP_12.12.014/1 nava-brahma-samutpattir dakṣa-yajña-vināśanam
BhP_12.12.014/3 dhruvasya caritaṃ paścāt pṛthoḥ prācīnabarhiṣaḥ
BhP_12.12.015/1 nāradasya ca saṃvādas tataḥ praiyavrataṃ dvijāḥ
BhP_12.12.015/3 nābhes tato 'nucaritam ṛṣabhasya bharatasya ca
BhP_12.12.016/1 dvīpa-varṣa-samudrāṇāṃ giri-nady-upavarṇanam
BhP_12.12.016/3 jyotiś-cakrasya saṃsthānaṃ pātāla-naraka-sthitiḥ
BhP_12.12.017/1 dakṣa-janma pracetobhyas tat-putrīṇāṃ ca santatiḥ
BhP_12.12.017/3 yato devāsura-narās tiryaṅ-naga-khagādayaḥ
BhP_12.12.018/1 tvāṣṭrasya janma-nidhanaṃ putrayoś ca diter dvijāḥ
BhP_12.12.018/3 daityeśvarasya caritaṃ prahrādasya mahātmanaḥ
BhP_12.12.019/1 manv-antarānukathanaṃ gajendrasya vimokṣaṇam
BhP_12.12.019/3 manv-antarāvatārāś ca viṣṇor hayaśirādayaḥ
BhP_12.12.020/1 kaurmaṃ mātsyaṃ nārasiṃhaṃ vāmanaṃ ca jagat-pateḥ
BhP_12.12.020/3 kṣīroda-mathanaṃ tadvad amṛtārthe divaukasām
BhP_12.12.021/1 devāsura-mahā-yuddhaṃ rāja-vaṃśānukīrtanam
BhP_12.12.021/3 ikṣvāku-janma tad-vaṃśaḥ sudyumnasya mahātmanaḥ
BhP_12.12.022/1 ilopākhyānam atroktaṃ tāropākhyānam eva ca
BhP_12.12.022/3 sūrya-vaṃśānukathanaṃ śaśādādyā nṛgādayaḥ
BhP_12.12.023/1 saukanyaṃ cātha śaryāteḥ kakutsthasya ca dhīmataḥ
BhP_12.12.023/3 khaṭvāṅgasya ca māndhātuḥ saubhareḥ sagarasya ca
BhP_12.12.024/1 rāmasya kośalendrasya caritaṃ kilbiṣāpaham
BhP_12.12.024/3 nimer aṅga-parityāgo janakānāṃ ca sambhavaḥ
BhP_12.12.025/1 rāmasya bhārgavendrasya niḥkṣatṛī-karaṇaṃ bhuvaḥ
BhP_12.12.025/3 ailasya soma-vaṃśasya yayāter nahuṣasya ca
BhP_12.12.026/1 dauṣmanter bharatasyāpi śāntanos tat-sutasya ca
BhP_12.12.026/3 yayāter jyeṣṭha-putrasya yador vaṃśo 'nukīrtitaḥ
BhP_12.12.027/1 yatrāvatīṛṇo bhagavān kṛṣṇākhyo jagad-īśvaraḥ
BhP_12.12.027/3 vasudeva-gṛhe janma tato vṛddhiś ca gokule
BhP_12.12.028/1 tasya karmāṇy apārāṇi kīrtitāny asura-dviṣaḥ
BhP_12.12.028/3 pūtanāsu-payaḥ-pānaṃ śakaṭoccāṭanaṃ śiśoḥ
BhP_12.12.029/1 tṛṇāvartasya niṣpeṣas tathaiva baka-vatsayoḥ
BhP_12.12.029/3 aghāsura-vadho dhātrā vatsa-pālāvagūhanam
BhP_12.12.030/1 dhenukasya saha-bhrātuḥ pralambasya ca saṅkṣayaḥ
BhP_12.12.030/3 gopānāṃ ca paritrāṇaṃ dāvāgneḥ parisarpataḥ
BhP_12.12.031/1 damanaṃ kāliyasyāher mahāher nanda-mokṣaṇam
BhP_12.12.031/3 vrata-caryā tu kanyānāṃ yatra tuṣṭo 'cyuto vrataiḥ
BhP_12.12.032/1 prasādo yajña-patnībhyo viprāṇāṃ cānutāpanam
BhP_12.12.032/3 govardhanoddhāraṇaṃ ca śakrasya surabher atha
BhP_12.12.033/1 yajñabhiṣekaḥ kṛṣṇasya strībhiḥ krīḍā ca rātriṣu
BhP_12.12.033/3 śaṅkhacūḍasya durbuddher vadho 'riṣṭasya keśinaḥ
BhP_12.12.034/1 akrūrāgamanaṃ paścāt prasthānaṃ rāma-kṛṣṇayoḥ
BhP_12.12.034/3 vraja-strīṇāṃ vilāpaś ca mathurālokanaṃ tataḥ
BhP_12.12.035/1 gaja-muṣṭika-cāṇūra- kaṃsādīnāṃ tathā vadhaḥ
BhP_12.12.035/3 mṛtasyānayanaṃ sūnoḥ punaḥ sāndīpaner guroḥ
BhP_12.12.036/1 mathurāyāṃ nivasatā yadu-cakrasya yat priyam
BhP_12.12.036/3 kṛtam uddhava-rāmābhyāṃ yutena hariṇā dvijāḥ
BhP_12.12.037/1 jarāsandha-samānīta- sainyasya bahuśo vadhaḥ
BhP_12.12.037/3 ghātanaṃ yavanendrasya kuśasthalyā niveśanam
BhP_12.12.038/1 ādānaṃ pārijātasya sudharmāyāḥ surālayāt
BhP_12.12.038/3 rukmiṇyā haraṇaṃ yuddhe pramathya dviṣato hareḥ
BhP_12.12.039/1 harasya jṛmbhaṇaṃ yuddhe bāṇasya bhuja-kṛntanam
BhP_12.12.039/3 prāgjyotiṣa-patiṃ hatvā kanyānāṃ haraṇaṃ ca yat
BhP_12.12.040/1 caidya-pauṇḍraka-śālvānāṃ dantavakrasya durmateḥ
BhP_12.12.040/3 śambaro dvividaḥ pīṭho muraḥ pañcajanādayaḥ
BhP_12.12.041/1 māhātmyaṃ ca vadhas teṣāṃ vārāṇasyāś ca dāhanam
BhP_12.12.041/3 bhārāvataraṇaṃ bhūmer nimittī-kṛtya pāṇḍavān
BhP_12.12.042/1 vipra-śāpāpadeśena saṃhāraḥ sva-kulasya ca
BhP_12.12.042/3 uddhavasya ca saṃvādo vasudevasya cādbhutaḥ
BhP_12.12.043/1 yatrātma-vidyā hy akhilā proktā dharma-vinirṇayaḥ
BhP_12.12.043/3 tato martya-parityāga ātma-yogānubhāvataḥ
BhP_12.12.044/1 yuga-lakṣaṇa-vṛttiś ca kalau nṝṇām upaplavaḥ
BhP_12.12.044/3 catur-vidhaś ca pralaya utpattis tri-vidhā tathā
BhP_12.12.045/1 deha-tyāgaś ca rājarṣer viṣṇu-rātasya dhīmataḥ
BhP_12.12.045/3 śākhā-praṇayanam ṛṣer mārkaṇḍeyasya sat-kathā
BhP_12.12.045/5 mahā-puruṣa-vinyāsaḥ sūryasya jagad-ātmanaḥ
BhP_12.12.046/1 iti coktaṃ dvija-śreṣṭhā yat pṛṣṭo 'ham ihāsmi vaḥ
BhP_12.12.046/3 līlāvatāra-karmāṇi kīrtitānīha sarvaśaḥ
BhP_12.12.047/1 patitaḥ skhalitaś cārtaḥ kṣuttvā vā vivaśo gṛṇan
BhP_12.12.047/3 haraye nama ity uccair mucyate sarva-pātakāt
BhP_12.12.048/1 saṅkīrtyamāno bhagavān anantaḥ śrutānubhāvo vyasanaṃ hi puṃsām
BhP_12.12.048/3 praviśya cittaṃ vidhunoty aśeṣaṃ yathā tamo 'rko 'bhram ivāti-vātaḥ
BhP_12.12.049/1 mṛṣā giras tā hy asatīr asat-kathā na kathyate yad bhagavān adhokṣajaḥ
BhP_12.12.049/3 tad eva satyaṃ tad u haiva maṅgalaṃ tad eva puṇyaṃ bhagavad-guṇodayam
BhP_12.12.050/1 tad eva ramyaṃ ruciraṃ navaṃ navaṃ tad eva śaśvan manaso mahotsavam
BhP_12.12.050/3 tad eva śokārṇava-śoṣaṇaṃ nṛṇāṃ yad uttamaḥśloka-yaśo 'nugīyate
BhP_12.12.051/1 na yad vacaś citra-padaṃ harer yaśo
BhP_12.12.051/2 jagat-pavitraṃ pragṛṇīta karhicit
BhP_12.12.051/3 tad dhvāṅkṣa-tīṛthaṃ na tu haṃsa-sevitaṃ
BhP_12.12.051/4 yatrācyutas tatra hi sādhavo 'malāḥ
BhP_12.12.052/1 tad vāg-visargo janatāgha-samplavo yasmin prati-ślokam abaddhavaty api
BhP_12.12.052/3 nāmāny anantasya yaśo 'ṅkitāni yat śṛṇvanti gāyanti gṛṇanti sādhavaḥ
BhP_12.12.053/1 naiṣkarmyam apy acyuta-bhāva-varjitaṃ
BhP_12.12.053/2 na śobhate jñānam alaṃ nirañjanam
BhP_12.12.053/3 kutaḥ punaḥ śaśvad abhadram īśvare
BhP_12.12.053/4 na hy arpitaṃ karma yad apy anuttamam
BhP_12.12.054/1 yaśaḥ-śriyām eva pariśramaḥ paro varṇāśramācāra-tapaḥ-śrutādiṣu
BhP_12.12.054/3 avismṛtiḥ śrīdhara-pāda-padmayor guṇānuvāda-śravaṇādarādibhiḥ
BhP_12.12.055/1 avismṛtiḥ kṛṣṇa-padāravindayoḥ kṣiṇoty abhadrāṇi ca śaṃ tanoti
BhP_12.12.055/3 sattvasya śuddhiṃ paramātma-bhaktiṃ jñānaṃ ca vijñāna-virāga-yuktam
BhP_12.12.056/1 yūyaṃ dvijāgryā bata bhūri-bhāgā yac chaśvad ātmany akhilātma-bhūtam
BhP_12.12.056/3 nārāyaṇaṃ devam adevam īśam ajasra-bhāvā bhajatāviveśya
BhP_12.12.057/1 ahaṃ ca saṃsmārita ātma-tattvaṃ śrutaṃ purā me paramarṣi-vaktrāt
BhP_12.12.057/3 prāyopaveśe nṛpateḥ parīkṣitaḥ sadasy ṛṣīṇāṃ mahatāṃ ca śṛṇvatām
BhP_12.12.058/1 etad vaḥ kathitaṃ viprāḥ kathanīyoru-karmaṇaḥ
BhP_12.12.058/3 māhātmyaṃ vāsudevasya sarvāśubha-vināśanam
BhP_12.12.059/1 ya etat śrāvayen nityaṃ yāma-kṣaṇam ananya-dhīḥ
BhP_12.12.059/3 ślokam ekaṃ tad-ardhaṃ vā pādaṃ pādārdham eva vā
BhP_12.12.059/5 śraddhāvān yo 'nuśṛṇuyāt punāty ātmānam eva saḥ
BhP_12.12.060/1 dvādaśyām ekādaśyāṃ vā śṛṇvann āyuṣyavān bhavet
BhP_12.12.060/3 paṭhaty anaśnan prayataḥ pūto bhavati pātakāt
BhP_12.12.061/1 puṣkare mathurayāṃ ca dvāravatyāṃ yatātmavān
BhP_12.12.061/3 upoṣya saṃhitām etāṃ paṭhitvā mucyate bhayāt
BhP_12.12.062/1 devatā munayaḥ siddhāḥ pitaro manavo nṛpāḥ
BhP_12.12.062/3 yacchanti kāmān gṛṇataḥ śṛṇvato yasya kīrtanāt
BhP_12.12.063/1 ṛco yajūṃṣi sāmāni dvijo 'dhītyānuvindate
BhP_12.12.063/3 madhu-kulyā ghṛta-kulyāḥ payaḥ-kulyāś ca tat phalam
BhP_12.12.064/1 purāṇa-saṃhitām etām adhītya prayato dvijaḥ
BhP_12.12.064/3 proktaṃ bhagavatā yat tu tat padaṃ paramaṃ vrajet
BhP_12.12.065/1 vipro 'dhītyāpnuyāt prajñāṃ rājanyodadhi-mekhalām
BhP_12.12.065/3 vaiśyo nidhi-patitvaṃ ca śūdraḥ śudhyeta pātakāt
BhP_12.12.066/1 kali-mala-saṃhati-kālano 'khileśo harir itaratra na gīyate hy abhīkṣṇam
BhP_12.12.066/3 iha tu punar bhagavān aśeṣa-mūrtiḥ paripaṭhito 'nu-padaṃ kathā-prasaṅgaiḥ
BhP_12.12.067/1 tam aham ajam anantam ātma-tattvaṃ jagad-udaya-sthiti-saṃyamātma-śaktim
BhP_12.12.067/3 dyu-patibhir aja-śakra-śaṅkarādyair duravasita-stavam acyutaṃ nato 'smi
BhP_12.12.068/1 upacita-nava-śaktibhiḥ sva ātmany uparacita-sthira-jaṅgamālayāya
BhP_12.12.068/3 bhagavata upalabdhi-mātra-dhamne sura-ṛṣabhāya namaḥ sanātanāya
BhP_12.12.069/1 sva-sukha-nibhṛta-cetās tad-vyudastānya-bhāvo
BhP_12.12.069/2 'py ajita-rucira-līlākṛṣṭa-sāras tadīyam
BhP_12.12.069/3 vyatanuta kṛpayā yas tattva-dīpaṃ purāṇaṃ
BhP_12.12.069/4 tam akhila-vṛjina-ghnaṃ vyāsa-sūnuṃ nato 'smi
BhP_12.13.001/0 sūta uvāca
BhP_12.13.001/1 yaṃ brahmā varuṇendra-rudra-marutaḥ stunvanti divyaiḥ stavair
BhP_12.13.001/2 vedaiḥ sāṅga-pada-kramopaniṣadair gāyanti yaṃ sāma-gāḥ
BhP_12.13.001/3 dhyānāvasthita-tad-gatena manasā paśyanti yaṃ yogino
BhP_12.13.001/4 yasyāntaṃ na viduḥ surāsura-gaṇā devāya tasmai namaḥ
BhP_12.13.002/1 pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanān
BhP_12.13.002/2 nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ
BhP_12.13.002/3 yat-saṃskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṃ
BhP_12.13.002/4 yātāyātam atandritaṃ jala-nidher nādyāpi viśrāmyati
BhP_12.13.003/1 purāṇa-saṅkhyā-sambhūtim asya vācya-prayojane
BhP_12.13.003/3 dānaṃ dānasya māhātmyaṃ pāṭhādeś ca nibodhata
BhP_12.13.004/1 brāhmaṃ daśa sahasrāṇi pādmaṃ pañcona-ṣaṣṭi ca
BhP_12.13.004/2 śrī-vaiṣṇavaṃ trayo-viṃśac catur-viṃśati śaivakam
BhP_12.13.005/1 daśāṣṭau śrī-bhāgavataṃ nāradaṃ pañca-viṃśati
BhP_12.13.005/3 mārkaṇḍaṃ nava vāhnaṃ ca daśa-pañca catuḥ-śatam
BhP_12.13.006/1 catur-daśa bhaviṣyaṃ syāt tathā pañca-śatāni ca
BhP_12.13.006/3 daśāṣṭau brahma-vaivartaṃ laiṅgam ekādaśaiva tu
BhP_12.13.007/1 catur-viṃśati vārāham ekāśīti-sahasrakam
BhP_12.13.007/3 skāndaṃ śataṃ tathā caikaṃ vāmanaṃ daśa kīrtitam
BhP_12.13.008/1 kaurmaṃ sapta-daśākhyātaṃ mātsyaṃ tat tu catur-daśa
BhP_12.13.008/3 ekona-viṃśat sauparṇaṃ brahmāṇḍaṃ dvādaśaiva tu
BhP_12.13.009/1 evaṃ purāṇa-sandohaś catur-lakṣa udāhṛtaḥ
BhP_12.13.009/3 tatrāṣṭadaśa-sāhasraṃ śrī-bhāgavataṃ iṣyate
BhP_12.13.010/1 idaṃ bhagavatā pūrvaṃ brahmaṇe nābhi-paṅkaje
BhP_12.13.010/3 sthitāya bhava-bhītāya kāruṇyāt samprakāśitam
BhP_12.13.011/1 ādi-madhyāvasāneṣu vairāgyākhyāna-saṃyutam
BhP_12.13.011/3 hari-līlā-kathā-vrātā- mṛtānandita-sat-suram
BhP_12.13.012/1 sarva-vedānta-sāraṃ yad brahmātmaikatva-lakṣaṇam
BhP_12.13.012/3 vastv advitīyaṃ tan-niṣṭhaṃ kaivalyaika-prayojanam
BhP_12.13.013/1 prauṣṭhapadyāṃ paurṇamāsyāṃ hema-siṃha-samanvitam
BhP_12.13.013/3 dadāti yo bhāgavataṃ sa yāti paramāṃ gatim
BhP_12.13.014/1 rājante tāvad anyāni purāṇāni satāṃ gaṇe
BhP_12.13.014/3 yāvad bhāgavataṃ naiva śrūyate 'mṛta-sāgaram
BhP_12.13.015/1 sarva-vedānta-sāraṃ hi śrī-bhāgavatam iṣyate
BhP_12.13.015/3 tad-rasāmṛta-tṛptasya nānyatra syād ratiḥ kvacit
BhP_12.13.016/1 nimna-gānāṃ yathā gaṅgā devānām acyuto yathā
BhP_12.13.016/3 vaiṣṇavānāṃ yathā śambhuḥ purāṇānām idam tathā
BhP_12.13.017/1 kṣetrāṇāṃ caiva sarveṣāṃ yathā kāśī hy anuttamā
BhP_12.13.017/3 tathā purāṇa-vrātānāṃ śrīmad-bhāgavataṃ dvijāḥ
BhP_12.13.018/1 śrīmad-bhāgavataṃ purāṇam amalaṃ yad vaiṣṇavānāṃ priyaṃ
BhP_12.13.018/2 yasmin pāramahaṃsyam ekam amalaṃ jñānaṃ paraṃ gīyate
BhP_12.13.018/3 tatra jñāna-virāga-bhakti-sahitaṃ naiṣkarmyam āviskṛtaṃ
BhP_12.13.018/4 tac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ
BhP_12.13.019/1 kasmai yena vibhāsito 'yam atulo jñāna-pradīpaḥ purā
BhP_12.13.019/2 tad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇā
BhP_12.13.019/3 yogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatas
BhP_12.13.019/4 tac chuddhaṃ vimalaṃ viśokam amṛtaṃ satyaṃ paraṃ dhīmahi
BhP_12.13.020/1 namas tasmai bhagavate vāsudevāya sākṣiṇe
BhP_12.13.020/3 ya idam kṛpayā kasmai vyācacakṣe mumukṣave
BhP_12.13.021/1 yogīndrāya namas tasmai śukāya brahma-rūpiṇe
BhP_12.13.021/3 saṃsāra-sarpa-daṣṭaṃ yo viṣṇu-rātam amūmucat
BhP_12.13.022/1 bhave bhave yathā bhaktiḥ pādayos tava jāyate
BhP_12.13.022/3 tathā kuruṣva deveśa nāthas tvaṃ no yataḥ prabho
BhP_12.13.023/1 nāma-saṅkīrtanaṃ yasya sarva-pāpa praṇāśanam
BhP_12.13.023/3 praṇāmo duḥkha-śamanas taṃ namāmi hariṃ param