Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_12.01.001/0 श्री-शुक उवाच BhP_12.01.001/1 यो ऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः BhP_12.01.001/3 तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम् BhP_12.01.002/1 प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः BhP_12.01.002/3 विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः BhP_12.01.003/1 नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे BhP_12.01.003/3 अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः BhP_12.01.004/1 शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः BhP_12.01.004/3 क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः BhP_12.01.005/1 विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति BhP_12.01.005/3 दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः BhP_12.01.006/1 नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः BhP_12.01.006/3 शिशुनागा दशैवैते सष्ट्य्-उत्तर-शत-त्रयम् BhP_12.01.007/1 समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः BhP_12.01.007/3 महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली BhP_12.01.008/1 महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् BhP_12.01.008/3 ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः BhP_12.01.009/1 स एक-च्छत्रां पृथिवीम् अनुल्लङ्घित-शासनः BhP_12.01.009/3 शासिष्यति महापद्मो द्वितीय इव भार्गवः BhP_12.01.010/1 तस्य cëÂau भविष्यन्ति सुमाल्य-प्रमुखाः सुताः BhP_12.01.010/3 य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः BhP_12.01.011/1 नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति BhP_12.01.011/3 तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ BhP_12.01.012/1 स एव चन्द्रगुप्तं वै द्विजो राज्ये ऽभिषेक्ष्यति BhP_12.01.012/3 तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः BhP_12.01.013/1 सुयशा भविता तस्य सङ्गतः सुयशः-सुतः BhP_12.01.013/3 शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति BhP_12.01.013/5 शतधन्वा ततस् तस्य भविता तद्-बृहद्रथः BhP_12.01.014/1 मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् BhP_12.01.014/3 समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह BhP_12.01.015/1 अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः BhP_12.01.015/3 वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः BhP_12.01.016/1 ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति BhP_12.01.016/3 ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह BhP_12.01.017/1 शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् BhP_12.01.017/3 ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप BhP_12.01.018/1 शुङ्गं हत्वा देवभूतिं काण्वो ऽमात्यस् तु कामिनम् BhP_12.01.018/3 स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः BhP_12.01.019/1 तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः BhP_12.01.019/3 काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च BhP_12.01.019/5 शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे BhP_12.01.020/1 हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली BhP_12.01.020/3 गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः BhP_12.01.021/1 कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः BhP_12.01.021/3 श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः BhP_12.01.022/1 लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः BhP_12.01.022/3 मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च BhP_12.01.023/1 अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः BhP_12.01.023/3 पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः BhP_12.01.024/1 चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः BhP_12.01.024/3 तस्यापि गोमती पुत्रः पुरीमान् भविता ततः BhP_12.01.025/1 मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः BhP_12.01.025/3 विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः BhP_12.01.026/1 एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च BhP_12.01.027/3 षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन BhP_12.01.027/1 सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः BhP_12.01.027/3 कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः BhP_12.01.028/1 ततो ऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः BhP_12.01.028/3 भूयो दश गुरुण्डाश् च मौला एकादशैव तु BhP_12.01.029/1 एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च BhP_12.01.029/3 नवाधिकां च नवतिं मौला एकादश क्षितिम् BhP_12.01.030/1 भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः BhP_12.01.030/3 किलकिलायां नृपतयो भूतनन्दो ऽथ वङ्गिरिः BhP_12.01.031/1 शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः BhP_12.01.031/3 इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि ष BhP_12.01.032/1 तेषां त्रयोदश सुता भवितारश् च बाह्लिकाः BhP_12.01.032/3 पुष्पमित्रो ऽथ राजन्यो दुर्मित्रो ऽस्य तथैव च BhP_12.01.033/1 एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः BhP_12.01.033/3 विदूर-पतयो भाव्या निषधास् तत एव हि BhP_12.01.034/1 मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः BhP_12.01.034/3 करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान् BhP_12.01.035/1 प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः BhP_12.01.035/3 वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरि BhP_12.01.035/5 अनु-गङ्गम् Ã-प्रयागं गुप्तां भोक्ष्यति मेदिनीम् BhP_12.01.036/1 saurëÂrÃvanty-आभीराश् च शूरा अर्बुद-मालवाः BhP_12.01.036/3 व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः BhP_12.01.037/1 सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् BhP_12.01.037/3 भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः BhP_12.01.038/1 तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भू-भृतः BhP_12.01.038/3 एते ऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः BhP_12.01.039/1 स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः BhP_12.01.039/3 उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः BhP_12.01.040/1 असंस्कृताः क्रिया-हीना रजसा तमसावृताः BhP_12.01.040/3 प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः BhP_12.01.041/1 तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः BhP_12.01.041/3 अन्योन्यतो राजभिश् च क्षयं यास्यन्ति pŬitÃ÷ BhP_12.02.001/0 श्री-शुक उवाच BhP_12.02.001/1 ततश् चानु-दिनं धर्मः सत्यं शौचं क्षमा दया BhP_12.02.001/3 कालेन बलिना राजन् नङ्क्ष्यत्य् आयुर् बलं स्मृतिः BhP_12.02.002/1 वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः BhP_12.02.002/3 धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि BhP_12.02.003/1 दाम्पत्ये ऽभिरुचिर् हेतुर् मायैव व्यावहारिके BhP_12.02.003/3 स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि BhP_12.02.004/1 लिङ्गं एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् BhP_12.02.004/3 अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः BhP_12.02.005/1 anìhyataivÃsÃdhutve साधुत्वे दम्भ एव तु BhP_12.02.005/3 स्वीकार एव चोद्वाहे स्नानम् एव प्रसाधनम् BhP_12.02.006/1 दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् BhP_12.02.006/3 उदरं-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि BhP_12.02.006/5 दाक्ष्यं कुटुम्ब-भरणं यशो ऽर्थे धर्म-सेवनम् BhP_12.02.007/1 एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले BhP_12.02.007/3 ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः BhP_12.02.008/1 प्रजा हि लुब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः BhP_12.02.008/3 आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् BhP_12.02.009/1 शाक-मूलामिष-क्षौद्र- फल-pu«pëÂi-भोजनाः BhP_12.02.009/3 अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-pŬitÃ÷ BhP_12.02.010/1 शीत-वातातप-प्रावृड्- हिमैर् अन्योन्यतः प्रजाः BhP_12.02.010/3 क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया BhP_12.02.011/1 त्रिंशद् विंशति वर्षाणि BhP_12.02.011/2 परमायुः कलौ नृणाम् BhP_12.02.012/1 क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः BhP_12.02.012/3 वर्णाश्रमवतां धर्मे नष्टे वेद-पथे नृणाम् BhP_12.02.013/1 pëaï¬a-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु BhP_12.02.013/3 चौर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु BhP_12.02.014/1 शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु BhP_12.02.014/3 गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु BhP_12.02.015/1 अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु BhP_12.02.015/3 विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु BhP_12.02.016/1 इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु BhP_12.02.016/3 धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति BhP_12.02.017/1 चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः BhP_12.02.017/3 धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये BhP_12.02.018/1 शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः BhP_12.02.018/3 भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति BhP_12.02.019/1 अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः BhP_12.02.019/3 असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः BhP_12.02.020/1 विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः BhP_12.02.020/3 नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति BhP_12.02.021/1 अथ तेषां भविष्यन्ति मनांसि विशदानि वै BhP_12.02.021/3 वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् BhP_12.02.021/5 पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु BhP_12.02.022/1 तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति BhP_12.02.022/3 वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते BhP_12.02.023/1 यदावतीर्णो भगवान् कल्किर् धर्म-पतिर् हरिः BhP_12.02.023/3 कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी BhP_12.02.024/1 यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती BhP_12.02.024/3 एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् BhP_12.02.025/1 ये ऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः BhP_12.02.025/3 ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः BhP_12.02.026/1 आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् BhP_12.02.026/3 एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम् BhP_12.02.027/1 सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि BhP_12.02.027/3 तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि BhP_12.02.028/1 तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् BhP_12.02.028/3 ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः BhP_12.02.029/1 विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः BhP_12.02.029/3 तदाविशत् कलिर् लोकं पापे यद् रमते जनः BhP_12.02.030/1 यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः BhP_12.02.030/3 तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् BhP_12.02.031/1 यदा देवर्षयः सप्त मघासु विचरन्ति हि BhP_12.02.031/3 तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः BhP_12.02.032/1 यदा मघाभ्यो यास्यन्ति pÆrvëìhÃæ महर्षयः BhP_12.02.032/3 तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति BhP_12.02.033/1 यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि BhP_12.02.033/3 प्रतिपन्नं कलि-युगम् इति प्राहुः पुरा-विदः BhP_12.02.034/1 दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् BhP_12.02.034/3 भविष्यति तदा नॄणां मन आत्म-प्रकाशकम् BhP_12.02.035/1 इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि BhP_12.02.035/3 तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे BhP_12.02.036/1 एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् BhP_12.02.036/3 कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि BhP_12.02.037/1 देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः BhP_12.02.037/3 कलाप-ग्राम आसाते महा-योग-बलान्वितौ BhP_12.02.038/1 ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ BhP_12.02.038/3 वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः BhP_12.02.039/1 कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् BhP_12.02.039/3 अनेन क्रम-योगेन भुवि प्राणिषु वर्तते BhP_12.02.040/1 राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे BhP_12.02.040/3 भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः BhP_12.02.041/1 कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नो ऽपि यस्य च BhP_12.02.041/3 भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः BhP_12.02.042/1 कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता BhP_12.02.042/3 मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा BhP_12.02.043/1 तेजो-'b-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः BhP_12.02.043/3 महीं ममतया चोभौ हित्वान्ते ऽदर्शनं गताः BhP_12.02.044/1 ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा BhP_12.02.044/3 कालेन ते कृताः सर्वे कथा-मात्राः कथासु च BhP_12.03.001/0 श्री-शुक उवाच BhP_12.03.001/1 दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् BhP_12.03.001/3 अहो मा विजिगीषन्ति मृत्योः krŬanakà नृपाः BhP_12.03.002/1 काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि BhP_12.03.002/3 येन फेनोपमे पिण्डे ये ऽति-विश्रम्भिता नृपाः BhP_12.03.003/1 पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिणः BhP_12.03.003/3 ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान् BhP_12.03.004/1 एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् BhP_12.03.004/3 इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिके ऽन्तकम् BhP_12.03.005/1 समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा BhP_12.03.005/3 कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम् BhP_12.03.006/1 यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह BhP_12.03.006/3 गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः BhP_12.03.007/1 मत्-कृते पितृ-पुत्राणां भ्रातृणां चापि विग्रहः BhP_12.03.007/3 जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम् BhP_12.03.008/1 ममैवेयं मही कृत्स्ना न ते mƬheti वादिनः BhP_12.03.008/3 स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः BhP_12.03.009/1 पृथुः पुरूरवा गाधिर् नहुषो भरतो ऽर्जुनः BhP_12.03.009/3 मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः BhP_12.03.010/1 तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः BhP_12.03.010/3 भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः BhP_12.03.011/1 हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः BhP_12.03.011/3 नमुचिः शम्बरो भौमो हिरण्याक्षो ऽथ तारकः BhP_12.03.012/1 अन्ये च बहवो दैत्या राजानो ये महेश्वराः BhP_12.03.012/3 सर्वे सर्व-विदः शूराः सर्वे सर्व-जितो ऽजिताः BhP_12.03.013/1 ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः BhP_12.03.013/3 कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो BhP_12.03.014/1 कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् BhP_12.03.014/3 विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् BhP_12.03.015/1 यस् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः BhP_12.03.015/3 तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः BhP_12.03.016/0 श्री-राजोवाच BhP_12.03.016/1 केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः BhP_12.03.016/3 विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने BhP_12.03.017/1 युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः BhP_12.03.017/3 कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः BhP_12.03.018/0 श्री-शुक उवाच BhP_12.03.018/1 कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः BhP_12.03.018/3 सत्यं दया तपो दानम् इति पादा विभोर् नृप BhP_12.03.019/1 सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः BhP_12.03.019/3 आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः BhP_12.03.020/1 त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः BhP_12.03.020/3 अधर्म-पादैर् अनृत- हिंषासन्तोष-विग्रहैः BhP_12.03.021/1 तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः BhP_12.03.021/3 त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप BhP_12.03.022/1 तपः-सत्य-दया-दानेष्व् अर्धं ह्रस्वति द्वापरे BhP_12.03.022/3 हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः BhP_12.03.023/1 यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः BhP_12.03.023/3 आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः BhP_12.03.024/1 कलौ तु धर्म-पादानां तुर्यांशो ऽधर्म-हेतुभिः BhP_12.03.024/3 एधमानैः क्षीयमाणो ह्य् अन्ते सो ऽपि विनङ्क्ष्यति BhP_12.03.025/1 तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्क-वैरिणः BhP_12.03.025/3 दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः BhP_12.03.026/1 सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः BhP_12.03.026/3 काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि BhP_12.03.027/1 प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च BhP_12.03.027/3 तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः BhP_12.03.028/1 यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् BhP_12.03.028/3 तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धिमन् BhP_12.03.029/1 यदा लोभस् त्व् असन्तोषो मानो दम्भो ऽथ मत्सरः BhP_12.03.029/3 कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः BhP_12.03.030/1 यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् BhP_12.03.030/3 शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः BhP_12.03.031/1 तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः BhP_12.03.031/3 कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियो ऽसतीः BhP_12.03.032/1 दस्यूत्कृष्टा जनपदा वेदाः pëaï¬a-दूषिताः BhP_12.03.032/3 राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः BhP_12.03.033/1 अव्रता बटवो ऽशौचा भिक्षवश् च कुटुम्बिनः BhP_12.03.033/3 तपस्विनो ग्राम-वासा न्यासिनो ऽत्यर्थ-लोलुपाः BhP_12.03.034/1 ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः BhP_12.03.034/3 शश्वत् कटुक-bhëiïyaÓ चौर्य-मायोरु-साहसाः BhP_12.03.035/1 पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः BhP_12.03.035/3 अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् BhP_12.03.036/1 पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् BhP_12.03.036/3 भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः BhP_12.03.037/1 पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः BhP_12.03.037/3 ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः BhP_12.03.038/1 शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः BhP_12.03.038/3 धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम् BhP_12.03.039/1 नित्यं उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः BhP_12.03.039/3 निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः BhP_12.03.040/1 वासो-'न्न-पान-शयन- व्यवाय-स्नान-भूषणैः BhP_12.03.040/3 हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः BhP_12.03.041/1 कलौ काकिणिके ऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः BhP_12.03.041/3 त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि BhP_12.03.042/1 न रक्षिष्यन्ति मनुजाः स्थविरौ पितराव् अपि BhP_12.03.042/3 पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरं-भराः BhP_12.03.043/1 कलौ न राजन् जगतां परं गुरुं त्रि-लोक-नाथानत-पाद-पङ्कजम् BhP_12.03.043/3 प्रायेण मर्त्या भगवन्तम् अच्युतं यक्ष्यन्ति pëaï¬a-विभिन्न-चेतसः BhP_12.03.044/1 यन्-नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् BhP_12.03.044/3 विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः BhP_12.03.045/1 पुंसां कलि-कृतान् दोषान् द्रव्य-देशात्म-सम्भवान् BhP_12.03.045/3 सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः BhP_12.03.046/1 श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतो ऽपि वा BhP_12.03.046/3 नृणां धुनोति भगवान् हृत्-स्थो जन्मायुताशुभम् BhP_12.03.047/1 यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् BhP_12.03.047/3 एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् BhP_12.03.048/1 विद्या-तपः-प्राण-निरोध-मैत्री- तीर्थाभिषेक-व्रत-दान-जप्यैः BhP_12.03.048/3 नात्यन्त-शुद्धिं लभते ऽन्तरात्मा यथा हृदि-स्थे भगवत्य् अनन्ते BhP_12.03.049/1 तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् BhP_12.03.049/3 म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् BhP_12.03.050/1 म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः BhP_12.03.050/3 आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः BhP_12.03.051/1 कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः BhP_12.03.051/3 कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् BhP_12.03.052/1 कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः BhP_12.03.052/3 द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् BhP_12.04.001/0 श्री-शुक उवाच BhP_12.04.001/1 कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप BhP_12.04.001/3 कथितो युग-मानं च शृणु कल्प-लयाव् अपि BhP_12.04.002/1 चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते BhP_12.04.002/3 स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते BhP_12.04.003/1 तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता BhP_12.04.003/3 त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि BhP_12.04.004/1 एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् BhP_12.04.004/3 शेते ऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः BhP_12.04.005/1 द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः BhP_12.04.005/3 तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै BhP_12.04.006/1 एष प्राकृतिको राजन् प्रलयो यत्र लीयते BhP_12.04.006/3 अण्ड-कोषस् तु सङ्घातो विघाट उपसादिते BhP_12.04.007/1 पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति BhP_12.04.007/3 तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः BhP_12.04.007/5 क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः BhP_12.04.008/1 सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः BhP_12.04.008/3 रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति BhP_12.04.009/1 ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः BhP_12.04.009/3 दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ BhP_12.04.010/1 उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः BhP_12.04.010/3 दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् BhP_12.04.011/1 ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम् BhP_12.04.011/3 परः सांवर्तको वाति धूम्रं खं रजसावृतम् BhP_12.04.012/1 ततो मेघ-कुलान्य् अङ्ग चित्र वर्णान्य् अनेकशः BhP_12.04.012/3 शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः BhP_12.04.013/1 तत एकोदकं विश्वं BhP_12.04.013/2 ब्रह्माण्ड-विवरान्तरम् BhP_12.04.014/1 तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे BhP_12.04.014/3 ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते BhP_12.04.015/1 अपां रसम् अथो तेजस् ता लीयन्ते ऽथ नीरसाः BhP_12.04.015/3 ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा BhP_12.04.016/1 लीयते चानिले तेजो वायोः खं ग्रसते गुणम् BhP_12.04.016/3 स वै विशति खं राजंस् ततश् च नभसो गुणम् BhP_12.04.017/1 शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते BhP_12.04.017/3 तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः BhP_12.04.018/1 महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् BhP_12.04.018/3 ग्रसते ऽव्याकृतं राजन् गुणान् कालेन चोदितम् BhP_12.04.019/1 न तस्य कालावयवैः परिणामादयो गुणाः BhP_12.04.019/3 अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् BhP_12.04.020/1 न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महद्-आदयो ऽमी BhP_12.04.020/3 न प्राण-बुद्धीन्द्रिय-देवता वा न सन्निवेशः खलु लोक-कल्पः BhP_12.04.021/1 न स्वप्न-जाग्रन् न च तत् सुषुप्तं न खं जलं भूर् अनिलो ऽग्निर् अर्कः BhP_12.04.021/3 संसुप्त-वच् छून्य-वद् अप्रतर्क्यं तन् मूल-भूतं पदम् आमनन्ति BhP_12.04.022/1 लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा BhP_12.04.022/3 शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः BhP_12.04.023/1 बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् BhP_12.04.023/3 दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत् BhP_12.04.024/1 दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् BhP_12.04.024/3 एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् BhP_12.04.025/1 बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते BhP_12.04.025/3 माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि BhP_12.04.026/1 यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च BhP_12.04.026/3 ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् BhP_12.04.027/1 सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह BhP_12.04.027/3 विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः BhP_12.04.028/1 यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः BhP_12.04.028/3 अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्तवद् अवस्तु यत् BhP_12.04.029/1 विकारः ख्यायमानो ऽपि प्रत्यग्-आत्मानम् अन्तरा BhP_12.04.029/3 न निरूप्यो ऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत् BhP_12.04.030/1 न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते BhP_12.04.030/3 नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव BhP_12.04.031/1 यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर् व्यवहार-वर्त्मसु BhP_12.04.031/3 एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिक-वैदिकैर् जनैः BhP_12.04.032/1 यथा घनो ऽर्क-प्रभवो ऽर्क-दर्शितो BhP_12.04.032/2 ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः BhP_12.04.032/3 एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो BhP_12.04.032/4 ब्रह्मांशकस्यात्मन आत्म-बन्धनः BhP_12.04.033/1 घनो यदार्क-प्रभवो विदीर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा BhP_12.04.033/3 यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् BhP_12.04.034/1 यदैवम् एतेन विवेक-हेतिना माया-मयाहङ्करणात्म-बन्धनम् BhP_12.04.034/3 छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् BhP_12.04.035/1 नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्तप BhP_12.04.035/3 उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते BhP_12.04.036/1 काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा BhP_12.04.036/3 परिणामिनां अवस्थास् ता जन्म-प्रलय-हेतवः BhP_12.04.037/1 अनाद्य्-अन्तवतानेन कालेनेश्वर-मूर्तिना BhP_12.04.037/3 अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव BhP_12.04.038/1 नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः BhP_12.04.038/3 आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी BhP_12.04.039/1 एताः कुरु-श्रेष्ठ जगद्-विधातुर् नारायणस्याखिल-सत्त्व-धाम्नः BhP_12.04.039/3 लीला-कथास् ते कथिताः समासतः कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः BhP_12.04.040/1 संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् BhP_12.04.040/2 नान्यः प्लवो भगवतः पुरुषोत्तमस्य BhP_12.04.040/3 लीला-कथा-रस-निषेवणम् अन्तरेण BhP_12.04.040/4 पुंसो भवेद् विविध-दुःख-दवार्दितस्य BhP_12.04.041/1 पुराण-संहिताम् एताम् ऋषिर् नारायणो ऽव्ययः BhP_12.04.041/3 नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः BhP_12.04.042/1 स वै मह्यं महा-राज भगवान् बादरायणः BhP_12.04.042/3 इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम् BhP_12.04.043/1 इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये BhP_12.04.043/3 दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः BhP_12.05.001/0 श्री-शुक उवाच BhP_12.05.001/1 अत्रानुवर्ण्यते ऽभीक्ष्णं विश्वात्मा भगवान् हरिः BhP_12.05.001/3 यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः BhP_12.05.002/1 त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि BhP_12.05.002/3 न जातः प्राग् अभूतो ऽद्य देह-वत् त्वं न नङ्क्ष्यसि BhP_12.05.003/1 न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् BhP_12.05.003/3 बीजाङ्कुर-वद् देहादेर् व्यतिरिक्तो यथानलः BhP_12.05.004/1 स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् BhP_12.05.004/3 यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजो ऽमरः BhP_12.05.005/1 घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा BhP_12.05.005/3 एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः BhP_12.05.006/1 मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः BhP_12.05.006/3 तन् मनः सृजते माया ततो जीवस्य संसृतिः BhP_12.05.007/1 स्नेहाधिष्ठान-वर्त्य्-अग्नि- संयोगो यावद् ईयते BhP_12.05.007/3 तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः BhP_12.05.007/5 रजः-सत्त्व-तमो-वृत्त्या जायते ऽथ विनश्यति BhP_12.05.008/1 न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः BhP_12.05.008/3 आकाश इव चाधारो ध्रुवो ऽनन्तोपमस् ततः BhP_12.05.009/1 एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो BhP_12.05.009/3 बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया BhP_12.05.010/1 चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः BhP_12.05.010/3 मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् BhP_12.05.011/1 अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् BhP_12.05.011/3 एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले BhP_12.05.012/1 दशन्तं तक्षकं पादे लेलिहानं विषाननैः BhP_12.05.012/3 न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः BhP_12.05.013/1 एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप BhP_12.05.013/3 हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि BhP_12.06.001/0 सूत उवाच BhP_12.06.001/1 एतन् निशम्य मुनिनाभिहितं परीक्षिद् BhP_12.06.001/2 व्यासात्मजेन निखिलात्म-दृशा समेन BhP_12.06.001/3 तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना BhP_12.06.001/4 baddhäjalis तम् इदम् आह स विष्णुरातः BhP_12.06.002/0 राजोवाच BhP_12.06.002/1 सिद्धो ऽस्म्य् अनुगृहीतो ऽस्मि भवता करुणात्मना BhP_12.06.002/3 श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः BhP_12.06.003/1 नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् BhP_12.06.003/3 अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः BhP_12.06.004/1 पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् BhP_12.06.004/3 यस्यां खलूत्तमः-श्लोको भगवान् अनवर्ण्यते BhP_12.06.005/1 भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् BhP_12.06.005/3 प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया BhP_12.06.006/1 अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे BhP_12.06.006/3 मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् BhP_12.06.007/1 अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया BhP_12.06.007/3 भवता दर्शितं क्षेमं परं भगवतः पदम् BhP_12.06.008/0 सूत उवाच BhP_12.06.008/1 इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः BhP_12.06.008/3 जगाम भिक्षुभिः साकं नर-देवेन पूजितः BhP_12.06.009/1 परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना BhP_12.06.009/3 समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः BhP_12.06.010/1 प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः BhP_12.06.010/3 ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः BhP_12.06.011/1 तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना BhP_12.06.011/3 हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम् BhP_12.06.012/1 तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् BhP_12.06.012/3 द्विज-रूप-प्रतिच्छन्नः काम-रूपो ऽदशन् नृपम् BhP_12.06.013/1 ब्रह्म-भूतस्य राजर्षेर् देहो ऽहि-गरलाग्निना BhP_12.06.013/3 बभूव भस्मसात् सद्यः पश्यतां सर्व-देहिनाम् BhP_12.06.014/1 हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः BhP_12.06.014/3 विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः BhP_12.06.015/1 देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः BhP_12.06.015/3 ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः BhP_12.06.016/1 जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् BhP_12.06.016/3 यथाजुहाव सन्क्रुद्धो नागान् सत्रे सह द्विजैः BhP_12.06.017/1 सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् BhP_12.06.017/3 दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ BhP_12.06.018/1 अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् BhP_12.06.018/3 उवाच तक्षकः कस्मान् न दह्येतोरगाधमः BhP_12.06.019/1 तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् BhP_12.06.019/3 तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ BhP_12.06.020/1 पारीक्षित इति श्रुत्वा प्राहर्त्विज उदार-धीः BhP_12.06.020/3 सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते BhP_12.06.021/1 तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे BhP_12.06.021/3 तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता BhP_12.06.022/1 इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः BhP_12.06.022/3 बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः BhP_12.06.023/1 तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् BhP_12.06.023/3 विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः BhP_12.06.024/1 नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-ràBhP_12.06.024/3 अनेन पीतम् अमृतम् अथ वा अजरामरः BhP_12.06.025/1 जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा BhP_12.06.025/3 राजंस् ततो ऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः BhP_12.06.026/1 सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृद्-व्याध्य्-आदिभिर् नृप BhP_12.06.026/3 पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत् BhP_12.06.027/1 तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् BhP_12.06.027/3 सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते BhP_12.06.028/0 सूत उवाच BhP_12.06.028/1 इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः BhP_12.06.028/3 सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम् BhP_12.06.029/1 सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया BhP_12.06.029/3 मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः BhP_12.06.030/1 न यत्र दम्भीत्य् अभया विराजिता मायात्म-वादे ऽसकृद् आत्म-वादिभिः BhP_12.06.030/3 न यद् विवादो विविधस् तद्-आश्रयो मनश् च सङ्कल्प-विकल्प-वृत्ति यत् BhP_12.06.031/1 न यत्र सृज्यं सृजतोभयोः परं श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् BhP_12.06.031/3 तद् एतद् उत्सादित-बाध्य-बाधकं निषिध्य चोर्मीन् विरमेत तन् मुनिः BhP_12.06.032/1 परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः BhP_12.06.032/3 विसृज्य दौरात्म्यम् अनन्य-सौहृदा हृदोपगुह्यावसितं समाहितैः BhP_12.06.033/1 त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् BhP_12.06.033/3 अहं ममेति दौर्जन्यं न येषां देह-गेह-जम् BhP_12.06.034/1 अतिवादांस् तितिक्षेत नावमन्येत कञ्चन BhP_12.06.034/3 न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् BhP_12.06.035/1 नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे BhP_12.06.035/3 यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम् BhP_12.06.036/0 श्री-शौनक उवाच BhP_12.06.036/1 पैलादिभिर् व्यास-शिष्यैर् वेदाचार्यैर् महात्मभिः BhP_12.06.036/3 वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः BhP_12.06.037/0 सूत उवाच BhP_12.06.037/1 समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः BhP_12.06.037/3 हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते BhP_12.06.038/1 यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः BhP_12.06.038/3 द्रव्य-क्रिया-कारकाख्यं धूत्वा यान्त्य् अपुनर्-भवम् BhP_12.06.039/1 ततो ऽभूत् त्रि-वृद् ओंकारो यो ऽव्यक्त-प्रभवः स्व-ràBhP_12.06.039/3 यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः BhP_12.06.040/1 शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् BhP_12.06.040/3 येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः BhP_12.06.041/1 स्व-धाम्नो ब्राह्मणः साक्षाद् वाचकः परमात्मनः BhP_12.06.041/3 स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम् BhP_12.06.042/1 तस्य ह्य् आसंस् त्रयो वर्णा a-काराद्या भृगूद्वह BhP_12.06.042/3 धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः BhP_12.06.043/1 ततो ऽक्षर-समाम्नायम् असृजद् भगवान् अजः BhP_12.06.043/3 अन्तस्थोष्म-स्वर-स्पर्श- ह्रस्व-दीर्घादि-लक्षणम् BhP_12.06.044/1 तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः BhP_12.06.044/3 स-व्याहृतिकान् सोंकारांश् चातुर्-होत्र-विवक्षया BhP_12.06.045/1 पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् BhP_12.06.045/3 ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन् BhP_12.06.046/1 ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः BhP_12.06.046/3 चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः BhP_12.06.047/1 क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः BhP_12.06.047/3 वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः BhP_12.06.048/1 अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः BhP_12.06.048/3 ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये BhP_12.06.049/1 पराशरात् सत्यवत्याम् अंशांश-कलया विभुः BhP_12.06.049/3 अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम् BhP_12.06.050/1 ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः BhP_12.06.050/3 चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव BhP_12.06.051/1 तासां स चतुरः शिष्यान् उपाहूय महा-मतिः BhP_12.06.051/3 एकैकां संहितां ब्रह्मन्न् एकैकस्मै ददौ विभुः BhP_12.06.052/1 पैलाय संहिताम् आद्यां बह्वृचाख्यां उवाच ह BhP_12.06.052/3 वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम् BhP_12.06.053/1 साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् BhP_12.06.053/3 अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे BhP_12.06.054/1 पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः BhP_12.06.054/3 bëkalÃya च सो ऽप्य् आह शिष्येभ्यः संहितां स्वकाम् BhP_12.06.055/1 चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव BhP_12.06.055/3 पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्मवान् BhP_12.06.056/1 अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् BhP_12.06.056/3 तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान् BhP_12.06.057/1 शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् BhP_12.06.057/3 वात्स्य-मुद्गल-शालीय- गोखल्य-शिशिरेष्व् अधात् BhP_12.06.058/1 जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तां स्व-संहिताम् BhP_12.06.058/3 बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः BhP_12.06.059/1 bëkali÷ प्रति-शाखाभ्यो वालखिल्याख्य-संहिताम् BhP_12.06.059/3 चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः BhP_12.06.060/1 बह्वृचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः BhP_12.06.060/3 श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते BhP_12.06.061/1 वैशम्पायन-शिष्या वै चरकाध्वर्यवो ऽभवन् BhP_12.06.061/3 यच् चेरुर् ब्रह्म-हत्यांहः क्षपणं स्व-गुरोर् व्रतम् BhP_12.06.062/1 याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् BhP_12.06.062/3 चरितेनाल्प-साराणां चरिष्ये ऽहं सु-दुश्चरम् BhP_12.06.063/1 इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया BhP_12.06.063/3 विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति BhP_12.06.064/1 देवरात-सुतः सो ऽपि छर्दित्वा यजुषां गणम् BhP_12.06.064/3 ततो गतो ऽथ मुनयो ददृशुस् तान् यजुर्-गणान् BhP_12.06.065/1 यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः BhP_12.06.065/3 तैत्तिरीया इति यजुः- शाखा आसन् सु-पेशलाः BhP_12.06.066/1 याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् BhP_12.06.066/3 गुरोर् अविद्यमानानि सूपतस्थे ऽर्कम् ईश्वरम् BhP_12.06.067/0 श्री-याज्ञवल्क्य उवाच BhP_12.06.067/1 ओं नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल- BhP_12.06.067/2 स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु BhP_12.06.067/3 बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक BhP_12.06.067/4 एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान- BhP_12.06.067/5 विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति BhP_12.06.068/1 यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् BhP_12.06.068/2 अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन- BhP_12.06.068/3 बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् BhP_12.06.069/1 य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासु- BhP_12.06.069/2 गणान् अनात्मनः स्वयम् आत्मान्तर्-यामी प्रचोदयति BhP_12.06.070/1 य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञाजगर-ग्रह- BhP_12.06.070/2 गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक BhP_12.06.070/3 ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्व-धर्माख्यात्माव- BhP_12.06.070/4 स्थने प्रवर्तयति BhP_12.06.071/1 अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् BhP_12.06.071/2 तत्र तत्र कमल-koÓäjalibhir उपहृतार्हणः BhP_12.06.072/1 अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् BhP_12.06.072/3 अहम् अयात-याम-यजुष्-काम उपसरामीति BhP_12.06.073/0 सूत उवाच BhP_12.06.073/1 एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः BhP_12.06.073/3 यजूंष्य् अयात-यामानि मुनये ऽदात् प्रसादितः BhP_12.06.074/1 यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः BhP_12.06.074/3 जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः BhP_12.06.075/1 जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः BhP_12.06.075/3 सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम् BhP_12.06.076/1 सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् BhP_12.06.076/3 सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज BhP_12.06.077/1 हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः BhP_12.06.077/3 शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्तमः BhP_12.06.078/1 उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै BhP_12.06.078/3 पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते BhP_12.06.079/1 लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च BhP_12.06.079/3 पौष्यञ्जि-सिष्या जगृहुः संहितास् ते शतं शतम् BhP_12.06.080/1 कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः BhP_12.06.080/3 शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्मवान् BhP_12.07.001/0 सूत उवाच BhP_12.07.001/1 अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् BhP_12.07.001/3 संहितां सो ऽपि पथ्याय वेददर्शाय चोक्तवान् BhP_12.07.002/1 शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः BhP_12.07.002/3 वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु BhP_12.07.002/5 कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित् BhP_12.07.003/1 बभ्रुः शिष्यो ऽथान्गिरसः सैन्धवायन एव च BhP_12.07.003/3 अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे BhP_12.07.004/1 नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः BhP_12.07.004/3 एते आथर्वणाचार्याः शृणु पौराणिकान् मुने BhP_12.07.005/1 त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रनः BhP_12.07.005/3 वैशम्पायन-हारीतौ षड् वै पौराणिका इमे BhP_12.07.006/1 अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् BhP_12.07.006/3 एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् BhP_12.07.007/1 कश्यपो ऽहं च सावर्णी राम-शिष्यो ऽकृतव्रनः BhP_12.07.007/3 अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः BhP_12.07.008/1 पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् BhP_12.07.008/3 शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः BhP_12.07.009/1 सर्गो ऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च BhP_12.07.009/3 वंशो वंशानुचरीतं संस्था हेतुर् अपाश्रयः BhP_12.07.010/1 दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः BhP_12.07.010/3 केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया BhP_12.07.011/1 अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतो ऽहमः BhP_12.07.011/3 भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते BhP_12.07.012/1 पुरुषानुगृहीतानाम् एतेषां वासना-मयः BhP_12.07.012/3 विसर्गो ऽयं समाहारो बीजाद् बीजं चराचरम् BhP_12.07.013/1 वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च BhP_12.07.013/3 कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा BhP_12.07.014/1 रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे BhP_12.07.014/3 तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः BhP_12.07.015/1 मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः BhP_12.07.015/3 र्षयो ऽंशावताराश् च हरेः षड्-विधम् उच्यते BhP_12.07.016/1 राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिको ऽन्वयः BhP_12.07.016/3 वंशानुचरितं तेषाम् वृत्तं वंश-धरास् च ये BhP_12.07.017/1 नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः BhP_12.07.017/3 संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः BhP_12.07.018/1 हेतुर् जीवो ऽस्य सर्गादेर् अविद्या-कर्म-कारकः BhP_12.07.018/3 यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे BhP_12.07.019/1 व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु BhP_12.07.019/3 माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः BhP_12.07.020/1 पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु BhP_12.07.020/3 बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम् BhP_12.07.021/1 विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् BhP_12.07.021/3 योगेर्ल वा तदात्मानं वेदेहाया निवर्तते BhP_12.07.022/1 एवं लक्षण-लक्ष्याणि पुराणानि पुरा-विदः BhP_12.07.022/3 मुनयो ऽष्टादश प्राहुः क्षुल्लकानि महान्ति च BhP_12.07.023/1 ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडं BhP_12.07.023/3 नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम् BhP_12.07.024/1 भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् BhP_12.07.024/3 वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-ष BhP_12.07.025/1 ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः BhP_12.07.025/3 शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम् BhP_12.08.001/0 श्री-शौनक उवाच BhP_12.08.001/1 सूत जीव चिरं साधो वद नो वदतां वर BhP_12.08.001/3 तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः BhP_12.08.002/1 आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः BhP_12.08.002/3 यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् BhP_12.08.003/1 स वा अस्मत्-कुलोत्पन्नः कल्पे ऽस्मिन् भार्गवर्षभः BhP_12.08.003/3 नैवाधुनापि भूतानां सम्प्लवः को ऽपि जायते BhP_12.08.004/1 एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल BhP_12.08.004/3 वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम् BhP_12.08.005/1 एष नः संशयो भूयान् सूत कौतूहलं यतः BhP_12.08.005/3 तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः BhP_12.08.006/0 सूत उवाच BhP_12.08.006/1 प्रश्नस् त्वया महर्षे ऽयं कृतो लोक-भ्रमापहः BhP_12.08.006/3 नारायण-कथा यत्र गीता कलि-मलापहा BhP_12.08.007/1 प्राप्त-द्विजाति-संस्कारो मार्कण्डेयः पितुः क्रमात् BhP_12.08.007/3 छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः BhP_12.08.008/1 बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः BhP_12.08.008/3 बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम् BhP_12.08.009/1 कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये BhP_12.08.009/3 अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् BhP_12.08.010/1 सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः BhP_12.08.010/3 बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः BhP_12.08.011/1 एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् BhP_12.08.011/3 आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम् BhP_12.08.012/1 ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च ये ऽपरे BhP_12.08.012/3 नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः BhP_12.08.013/1 इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः BhP_12.08.013/3 दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना BhP_12.08.014/1 तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः BhP_12.08.014/3 व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः BhP_12.08.015/1 एतत् पुरन्दरो ज्ञात्वा सप्तमे ऽस्मिन् किलान्तरे BhP_12.08.015/3 तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम् BhP_12.08.016/1 गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ BhP_12.08.016/3 मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा BhP_12.08.017/1 ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे BhP_12.08.017/3 पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो BhP_12.08.018/1 तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-latäcitam BhP_12.08.018/3 पुण्य-द्विज-कुलाकीऋनं पुण्यामल-जलाशयम् BhP_12.08.019/1 मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् BhP_12.08.019/3 मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम् BhP_12.08.020/1 वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् BhP_12.08.020/3 सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् BhP_12.08.021/1 उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः BhP_12.08.021/3 गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः BhP_12.08.022/1 अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः BhP_12.08.022/3 अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः BhP_12.08.023/1 हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः BhP_12.08.023/3 मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् BhP_12.08.024/1 ननृतुस् तस्य पुरतः स्त्रियो ऽथो गायका जगुः BhP_12.08.024/3 मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम् BhP_12.08.025/1 सन्दधे ऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा BhP_12.08.025/3 मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन् BhP_12.08.026/1 krŬantyÃ÷ पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् BhP_12.08.026/3 भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः BhP_12.08.027/1 इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् BhP_12.08.027/3 वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम् BhP_12.08.028/1 विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः BhP_12.08.028/3 सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः BhP_12.08.029/1 त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने BhP_12.08.029/3 दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः BhP_12.08.030/1 इतीन्द्रानुचरैर् ब्रह्मन् धर्षितो ऽपि महा-मुनिः BhP_12.08.030/3 यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि BhP_12.08.031/1 दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् svaràBhP_12.08.031/3 श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् BhP_12.08.032/1 तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः BhP_12.08.032/3 अनुग्रहायाविरासीन् नर-नारायणो हरिः BhP_12.08.033/1 तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ BhP_12.08.033/2 चतुर्-भुजौ रौरव-वल्कलाम्बरौ BhP_12.08.033/3 पवित्र-पाणी उपवीतकं त्रि-वृत् BhP_12.08.033/4 कमण्डलुं दण्डम् ऋजुं च वैणवम् BhP_12.08.034/1 पद्माक्ष-मालाम् उत जन्तु-मार्जनं BhP_12.08.034/2 वेदं च साक्षात् तप एव रूपिणौ BhP_12.08.034/3 तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा BhP_12.08.034/4 प्रांशू दधानौ विबुधर्षभार्चितौ BhP_12.08.035/1 ते वै भगवतो रूपे नर-नारायणाव् ऋषी BhP_12.08.035/3 दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्ड-वत् BhP_12.08.036/1 स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः BhP_12.08.036/3 हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम् BhP_12.08.037/1 उत्थाय präjali÷ प्रह्व औत्सुक्याद् आश्लिषन्न् इव BhP_12.08.037/3 नमो नम इतीशानौ बभाशे गद्गदाक्षरम् BhP_12.08.038/1 तयोर् आसनम् आदाय पादयोर् अवनिज्य च BhP_12.08.038/3 अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत् BhP_12.08.039/1 सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी BhP_12.08.039/3 पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् BhP_12.08.040/0 श्री-मार्कण्डेय उवाच BhP_12.08.040/1 किं वर्णये तव विभो यद्-उदीरितो ऽसुः BhP_12.08.040/2 संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि BhP_12.08.040/3 स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च BhP_12.08.040/4 स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः BhP_12.08.041/1 मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः BhP_12.08.041/2 क्षेमाय ताप-विरमाय च मृत्यु-जित्यै BhP_12.08.041/3 नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं BhP_12.08.041/4 सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः BhP_12.08.042/1 तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं BhP_12.08.042/2 यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति BhP_12.08.042/3 यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं BhP_12.08.042/4 ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै BhP_12.08.043/1 नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः BhP_12.08.043/2 क्षेमं जनस्य परितो-भिय ईश विद्मः BhP_12.08.043/3 ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः BhP_12.08.043/4 कालस्य ते किम् उत तत्-कृत-भौतिकानाम् BhP_12.08.044/1 तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं BhP_12.08.044/2 हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य BhP_12.08.044/3 देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं BhP_12.08.044/4 विन्देत ते तर्हि सर्व-मनीषितार्थम् BhP_12.08.045/1 सत्त्वं रजस् तम इतीश तवात्म-बन्धो BhP_12.08.045/2 माया-मयाः स्थिति-लयोदय-हेतवो ऽस्य BhP_12.08.045/3 लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै BhP_12.08.045/4 नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् BhP_12.08.046/1 तस्मात् तवेह भगवन्न् अथ तावकानां BhP_12.08.046/2 शुक्लां तनुं स्व-दयितां कुशला भजन्ति BhP_12.08.046/3 यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं BhP_12.08.046/4 लोको यतो ऽभयम् उतात्म-सुखं न चान्यत् BhP_12.08.047/1 तस्मै नमो भगवते पुरुषाय भूम्ने BhP_12.08.047/2 विश्वाय विश्व-गुरवे पर-दैवताय BhP_12.08.047/3 नारायणाय ऋषये च नरोत्तमाय BhP_12.08.047/4 हंसाय संयत-गिरे निगमेश्वराय BhP_12.08.048/1 यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः BhP_12.08.048/2 सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु BhP_12.08.048/3 तन्-माययावृत-मतिः स उ एव साक्षाद् BhP_12.08.048/4 आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् BhP_12.08.049/1 यद्-दर्शनं निगम आत्म-रहः-प्रकाशं BhP_12.08.049/2 मुह्यन्ति यत्र कवयो ऽज-परा यतन्तः BhP_12.08.049/3 तं सर्व-वाद-विषय-प्रतिरूप-शीलं BhP_12.08.049/4 वन्दे महा-पुरुषम् आत्म-nigƬha-बोधम् BhP_12.09.001/0 सूत उवाच BhP_12.09.001/1 संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता BhP_12.09.001/3 नारायणो नर-सखः प्रीत आह भृगूद्वहम् BhP_12.09.002/0 श्री-भगवान् उवाच BhP_12.09.002/1 भो भो ब्रह्मर्षि-वर्यो ऽसि सिद्ध आत्म-समाधिना BhP_12.09.002/3 मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः BhP_12.09.003/1 वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया BhP_12.09.003/3 वरं प्रतीच्छ भद्रं ते वर-दो ऽस्मि त्वद्-ईप्सितम् BhP_12.09.004/0 श्री-ऋषिर् उवाच BhP_12.09.004/1 जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत BhP_12.09.004/3 वरेणैतावतालं नो यद् भवान् समदृश्यत BhP_12.09.005/1 गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् BhP_12.09.005/3 मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः BhP_12.09.006/1 अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे BhP_12.09.006/3 द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम् BhP_12.09.007/0 सूत उवाच BhP_12.09.007/1 itŬito ऽर्चितः कामम् ऋषिणा भगवान् मुने BhP_12.09.007/3 तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः BhP_12.09.008/1 तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः BhP_12.09.008/3 वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु BhP_12.09.009/1 ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् BhP_12.09.009/3 क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः BhP_12.09.010/1 तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः BhP_12.09.010/3 उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् BhP_12.09.011/1 तं चण्ड-शब्दं समुदीरयन्तं बलाहका अन्व् अभवन् करालाः BhP_12.09.011/3 अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः स्वनन्त उच्चैर् अभि वर्ष-धाराः BhP_12.09.012/1 ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः BhP_12.09.012/3 समीर-वेगोर्मिभिर् उग्र-नक्र- महा-भयावर्त-गभीर-घोषाः BhP_12.09.013/1 अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः BhP_12.09.013/2 शतह्रदाभिर् उपतापितं जगत् BhP_12.09.013/3 चतुर्-विधं वीक्ष्य सहात्मना मुनिर् BhP_12.09.013/4 जलाप्लुतां क्ष्मां विमनाः समत्रसत् BhP_12.09.014/1 तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः प्रभञ्जनाघूर्णित-वार् महार्णवः BhP_12.09.014/3 आपूर्यमाणो वरषद्भिर् अम्बुदैः क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम् BhP_12.09.015/1 स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं BhP_12.09.015/2 त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् BhP_12.09.015/3 स एक एवोर्वरितो महा-मुनिर् BhP_12.09.015/4 बभ्राम विक्षिप्य जटा जडान्ध-वत् BhP_12.09.016/1 क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् BhP_12.09.016/2 उपद्रुतो वीचि-नभस्वताहतः BhP_12.09.016/3 तमस्य् अपारे पतितो भ्रमन् दिशो BhP_12.09.016/4 न वेद खं गां च परिश्रमेषितः BhP_12.09.017/1 क्रचिन् मग्नो महावर्ते तरलैस् tìita÷ क्वचित् BhP_12.09.017/3 यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः BhP_12.09.018/1 क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् BhP_12.09.018/3 क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः BhP_12.09.019/1 अयुतायत-वर्षाणां सहस्राणि शतानि च BhP_12.09.019/3 व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः BhP_12.09.020/1 स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः BhP_12.09.020/3 न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम् BhP_12.09.021/1 प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् BhP_12.09.021/3 शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः BhP_12.09.022/1 महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् BhP_12.09.022/3 कम्बु-ग्रीवं महोरस्कं सु-नसं सुन्दर-भ्रुवम् BhP_12.09.023/1 श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-dìimam BhP_12.09.023/3 विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम् BhP_12.09.024/1 पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् BhP_12.09.024/3 श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम् BhP_12.09.025/1 चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् BhP_12.09.025/3 मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः BhP_12.09.026/1 तद्-दर्शनाद् वीत-परिश्रमो मुदा प्रोत्फुल्ल-हृत्-पौल्म-विलोचनाम्बुजः BhP_12.09.026/3 प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः प्रष्टुं पुरस् तं प्रससार बालकम् BhP_12.09.027/1 तावच् छिशोर् वै श्वसितेन भार्गवः BhP_12.09.027/2 सो ऽन्तः शरीरं मशको यथाविशत् BhP_12.09.027/3 तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो BhP_12.09.027/4 यथा पुरामुह्यद् अतीव विस्मितः BhP_12.09.028/1 खं रोदसी भा-गणान् अद्रि-सागरान् द्वीपान् स-वर्षान् ककुभः सुरासुरान् BhP_12.09.028/3 वनानि देशान् सरितः पुराकरान् खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः BhP_12.09.029/1 महान्ति भूतान्य् अथ भौतिकान्य् असौ कालं च नाना-युग-कल्प-कल्पनम् BhP_12.09.029/3 यत् किञ्चिद् अन्यद् व्यवहार-कारणं ददर्श विश्वं सद् इवावभासितम् BhP_12.09.030/1 हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत BhP_12.09.030/3 विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै बहिर् निरस्तो न्यपतल् लयाब्धौ BhP_12.09.031/1 तस्मिन् पृथिव्याः ककुदि prarƬhaæ वटं च तत्-पर्ण-पुटे शयानम् BhP_12.09.031/3 तोकं च तत्-प्रेम-सुधा-स्मितेन निरीक्षितो ऽपाङ्ग-निरीक्षणेन BhP_12.09.032/1 अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि BhP_12.09.032/3 अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् BhP_12.09.033/1 तावत् स भगवान् साक्षाद् योगाधीशो गुहा-शयः BhP_12.09.033/3 अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता BhP_12.09.034/1 तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः BhP_12.09.034/3 तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः BhP_12.10.001/0 सूत उवाच BhP_12.10.001/1 स एवम् अनुभूयेदं नारायण-विनिर्मितम् BhP_12.10.001/3 वैभवं योग-मायायास् तम् एव शरणं ययौ BhP_12.10.002/0 श्री-मार्कण्डेय उवाच BhP_12.10.002/1 प्रपन्नो ऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे BhP_12.10.002/3 यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया BhP_12.10.003/0 सूत उवाच BhP_12.10.003/1 तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् BhP_12.10.003/3 रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः BhP_12.10.004/1 अथोमा तम् ऋषिं वीक्ष्य गिरिशं samabhëata BhP_12.10.004/3 पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् BhP_12.10.005/1 निभृतोद-झष-व्रातो वातापाये यथार्णवः BhP_12.10.005/3 कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान् BhP_12.10.006/0 श्री-भगवान् उवाच BhP_12.10.006/1 नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत BhP_12.10.006/3 भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये BhP_12.10.007/1 अथापि संवदिष्यामो भवान्य् एतेन साधुना BhP_12.10.007/3 अयं हि परमो लाभो नृणां साधु-समागमः BhP_12.10.008/0 सूत उवाच BhP_12.10.008/1 इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः BhP_12.10.008/3 ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् BhP_12.10.009/1 तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः BhP_12.10.009/3 न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च BhP_12.10.010/1 भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया BhP_12.10.010/3 आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः BhP_12.10.011/1 आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् BhP_12.10.011/3 त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम् BhP_12.10.012/1 व्याघ्र-चर्माम्बरं शूल- धनुर्-इष्व्-असि-चर्मभिः BhP_12.10.012/3 अक्ष-माला-डमरुक- कपालं परशुं सह BhP_12.10.013/1 बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः BhP_12.10.013/3 किम् इदं कुत एवेति समाधेर् विरतो मुनिः BhP_12.10.014/1 नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् BhP_12.10.014/3 रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः BhP_12.10.015/1 तस्मै सपर्यां व्यदधात् स-गणाय सहोमया BhP_12.10.015/3 स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः BhP_12.10.016/1 आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो BhP_12.10.016/3 करवाम किम् ईशान येनेदं निर्वृतं जगत् BhP_12.10.017/1 नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च BhP_12.10.017/3 रजो-जुषे ऽथ घोराय नमस् तुभ्यं तमो-जुषे BhP_12.10.018/0 सूत उवाच BhP_12.10.018/1 एवं स्तुतः स भगवान् आदि-देवः सतां गतिः BhP_12.10.018/3 परितुष्टः प्रसन्नात्मा प्रहसंस् तम् abhëata BhP_12.10.019/0 श्री-भगवान् उवाच BhP_12.10.019/1 वरं वृणीष्व नः कामं वर-देशा वयं त्रयः BhP_12.10.019/3 अमोघं दर्शनं येषां मर्त्यो यद् विन्दते ऽमृतम् BhP_12.10.020/1 ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः BhP_12.10.020/3 एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः BhP_12.10.021/1 स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते BhP_12.10.021/3 अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः BhP_12.10.022/1 न ते मय्य् अच्युते ऽजे च भिदाम् अण्व् अपि चक्षते BhP_12.10.022/3 नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि BhP_12.10.023/1 न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः BhP_12.10.023/3 ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः BhP_12.10.024/1 ब्राह्मणेभ्यो नमस्यामो ये ऽस्मद्-रूपं त्रयी-मयम् BhP_12.10.024/3 बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः BhP_12.10.025/1 श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः BhP_12.10.025/3 शुध्येरन्न् अन्त्य-जाश् चापि किम् उ sambhëaïÃdibhi÷ BhP_12.10.026/0 सूत उवाच BhP_12.10.026/1 इति चन्द्र-ललामस्य धर्म-गह्योपबृंहितम् BhP_12.10.026/3 वचो ऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् BhP_12.10.027/1 स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् BhP_12.10.027/3 शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत् BhP_12.10.028/0 श्री-मार्कण्डेय उवाच BhP_12.10.028/1 अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् BhP_12.10.028/3 यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः BhP_12.10.029/1 धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् BhP_12.10.029/3 आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च BhP_12.10.030/1 नैतावता भगवतः स्व-माया-मय-वृत्तिभिः BhP_12.10.030/3 न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा BhP_12.10.031/1 सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः BhP_12.10.031/3 गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा BhP_12.10.032/1 तस्मै नमो भगवते त्रि-गुणाय गुणात्मने BhP_12.10.032/3 केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये BhP_12.10.033/1 कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् BhP_12.10.033/3 यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् BhP_12.10.034/1 वरम् एकं वृणे ऽथापि पूर्णात् कामाभिवर्षणात् BhP_12.10.034/3 भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि BhP_12.10.035/0 सूत उवाच BhP_12.10.035/1 इत्य् अर्चितो ऽभिष्टुतश् च मुनिना सूक्तया गिरा BhP_12.10.035/3 तम् आह bhagavä छर्वः शर्वया चाभिनन्दितः BhP_12.10.036/1 कामो महर्षे सर्वो ऽयं भक्तिमांस् त्वम् अधोक्षजे BhP_12.10.036/3 Ã-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा BhP_12.10.037/1 ज्ञानं त्रै-कालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् BhP_12.10.037/3 ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते BhP_12.10.038/0 सूत उवाच BhP_12.10.038/1 एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः BhP_12.10.038/3 देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना BhP_12.10.039/1 सो ऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः BhP_12.10.039/3 विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः BhP_12.10.040/1 अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः BhP_12.10.040/3 अनुभूतं भगवतो माया-वैभवम् अद्भुतम् BhP_12.10.041/1 एतत् केचिद् अविद्वांसो माया-संसृतिर् आत्मनः BhP_12.10.041/3 अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते BhP_12.10.042/1 य एवम् एतद् भृगु-वर्य वर्णितं रथाङ्ग-पाणेर् अनुभाव-भावितम् BhP_12.10.042/3 संश्रावयेत् संशृणुयाद् उ ताव् उभौ तयोर् न कर्माशय-संसृतिर् भवेत् BhP_12.11.001/0 श्री-शौनक उवाच BhP_12.11.001/1 अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् BhP_12.11.001/3 समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित् BhP_12.11.002/1 तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः BhP_12.11.002/3 अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः BhP_12.11.003/1 तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् BhP_12.11.003/3 येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम् BhP_12.11.004/0 सूत उवाच BhP_12.11.004/1 नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि BhP_12.11.004/3 याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः BhP_12.11.005/1 मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो viràBhP_12.11.005/3 निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम् BhP_12.11.006/1 एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः BhP_12.11.006/3 नाभिः सूर्यो ऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः BhP_12.11.007/1 प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः BhP_12.11.007/3 तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः BhP_12.11.008/1 लज्जोत्तरो ऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः BhP_12.11.008/3 रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः BhP_12.11.009/1 यावान् अयं वै पुरुषो यावत्या संस्थया मितः BhP_12.11.009/3 तावान् असाव् अपि महा- पुरुषो लोक-संस्थया BhP_12.11.010/1 कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः BhP_12.11.010/3 तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः BhP_12.11.011/1 स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् BhP_12.11.011/3 वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम् BhP_12.11.012/1 बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले BhP_12.11.012/3 मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम् BhP_12.11.013/1 अव्याकृतम् अनन्ताख्यम् आसनं यद्-अधिष्ठितः BhP_12.11.013/3 धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते BhP_12.11.014/1 ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् BhP_12.11.014/3 अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम् BhP_12.11.015/1 नभो-निभं नभस्-तत्त्वम् असिं चर्म तमो-मयम् BhP_12.11.015/3 काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम् BhP_12.11.016/1 इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् BhP_12.11.016/3 तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम् BhP_12.11.017/1 मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः BhP_12.11.017/3 परिचर्या भगवत आत्मनो दुरित-क्षयः BhP_12.11.018/1 भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् BhP_12.11.018/3 धर्मं यशश् च भगवांश् चामर-व्यजने ऽभजत् BhP_12.11.019/1 आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् BhP_12.11.019/3 त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् BhP_12.11.020/1 अनपायिनी भगवती Ó­Å÷ साक्षाद् आत्मनो हरेः BhP_12.11.020/3 विष्वक्षेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः BhP_12.11.020/5 नन्दादयो ऽष्टौ द्वाः-स्थाश् च ते ऽणिमाद्या हरेर् गुणाः BhP_12.11.021/1 वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् BhP_12.11.021/3 अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहो ऽभिधीयते BhP_12.11.022/1 स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः BhP_12.11.022/3 अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते BhP_12.11.023/1 अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् BhP_12.11.023/3 बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः BhP_12.11.024/1 द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक् BhP_12.11.024/2 स्व-महिम-परिपूर्णो मायया च स्वयैतत् BhP_12.11.024/3 सृजति हरति पातीत्य् आख्ययानावृताक्षो BhP_12.11.024/4 विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः BhP_12.11.025/1 श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- BhP_12.11.025/2 राजन्य-वंश-दहनानपवर्ग-वीर्य BhP_12.11.025/3 गोविन्द गोप-वनिता-व्रज-भृत्य-गीत BhP_12.11.025/4 तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् BhP_12.11.026/1 य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् BhP_12.11.026/3 तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् BhP_12.11.027/0 श्री-शौनक उवाच BhP_12.11.027/1 शुको यद् आह भगवान् विष्णु-राताय शृण्वते BhP_12.11.027/3 सौरो गणो मासि मासि नाना वसति सप्तकः BhP_12.11.028/1 तेषां नामानि कर्माणि नियुक्तानाम् अधीश्वरैः BhP_12.11.028/3 ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः BhP_12.11.029/0 सूत उवाच BhP_12.11.029/1 अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् BhP_12.11.029/3 निर्मितो लोक-तन्त्रो ऽयं लोकेषु परिवर्तते BhP_12.11.030/1 एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः BhP_12.11.030/3 सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः BhP_12.11.031/1 कालो देशः क्रिया कर्ता करणं कार्यम् आगमः BhP_12.11.031/3 द्रव्यं फलम् इति ब्रह्मन् नवधोक्तो ऽजया हरिः BhP_12.11.032/1 मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् BhP_12.11.032/3 लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः BhP_12.11.033/1 धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने BhP_12.11.033/3 पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी BhP_12.11.034/1 अर्यमा पुलहो ऽथौजाः प्रहेतिः पुञ्जिकस्थली BhP_12.11.034/3 नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् BhP_12.11.035/1 मित्रो ऽत्रिः पौरुषेयो ऽथ तक्षको मेनका हहाः BhP_12.11.035/3 रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी BhP_12.11.036/1 वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः BhP_12.11.036/3 शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी BhP_12.11.037/1 इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः BhP_12.11.037/3 प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी BhP_12.11.038/1 विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः BhP_12.11.038/3 अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी BhP_12.11.039/1 पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा BhP_12.11.039/3 घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी BhP_12.11.040/1 ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा BhP_12.11.040/3 विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी BhP_12.11.041/1 अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी BhP_12.11.041/3 विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी BhP_12.11.042/1 भगः स्फूर्जो ऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः BhP_12.11.042/3 कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी BhP_12.11.043/1 त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा BhP_12.11.043/3 ब्रह्मापेतो ऽथ सतजिद् dh­tarëÂra इषम्-भराः BhP_12.11.044/1 विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् BhP_12.11.044/3 विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी BhP_12.11.045/1 एता भगवतो विष्णोर् आदित्यस्य विभूतयः BhP_12.11.045/3 स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने BhP_12.11.046/1 द्वादशस्व् अपि मासेषु देवो ऽसौ षड्भिर् अस्य वै BhP_12.11.046/3 चरन् समन्तात् tanute paratreha ca san-matim BhP_12.11.047/1 sÃmarg-yajurbhis tal-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् BhP_12.11.047/3 गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसो ऽग्रतः BhP_12.11.048/1 उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः BhP_12.11.048/3 चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः BhP_12.11.049/1 वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयो ऽमलाः BhP_12.11.049/3 पुरतो ऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् BhP_12.11.050/1 एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः BhP_12.11.050/3 कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः BhP_12.12.001/0 सूत उवाच BhP_12.12.001/1 नमो धर्माय महते नमः कृष्णाय वेधसे BhP_12.12.001/3 ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् BhP_12.12.002/1 एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् BhP_12.12.002/3 भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम् BhP_12.12.003/1 अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः BhP_12.12.003/3 नारायणो हृषीकेशो भगवान् सात्वताम् पतिः BhP_12.12.004/1 अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् BhP_12.12.004/3 ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम् BhP_12.12.005/1 भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् BhP_12.12.005/3 पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च BhP_12.12.006/1 प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः BhP_12.12.006/3 शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः BhP_12.12.007/1 योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः BhP_12.12.007/3 अवतारानुगीतं च सर्गः प्राधानिको ऽग्रतः BhP_12.12.008/1 विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः BhP_12.12.008/3 पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः BhP_12.12.009/1 ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश् च ये BhP_12.12.009/3 ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः BhP_12.12.010/1 कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः BhP_12.12.010/3 भुव उद्धरणे ऽम्भोधेर् हिरण्याक्ष-वधो यथा BhP_12.12.011/1 ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च BhP_12.12.011/3 अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः BhP_12.12.012/1 शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा BhP_12.12.012/3 सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः BhP_12.12.013/1 अवतारो भगवतः कपिलस्य महात्मनः BhP_12.12.013/3 देवहूत्याश् च संवादः कपिलेन च धीमता BhP_12.12.014/1 नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् BhP_12.12.014/3 ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः BhP_12.12.015/1 नारदस्य च संवादस् ततः प्रइयव्रतं द्विजाः BhP_12.12.015/3 नाभेस् ततो ऽनुचरितम् ऋषभस्य भरतस्य च BhP_12.12.016/1 द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् BhP_12.12.016/3 ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः BhP_12.12.017/1 दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः BhP_12.12.017/3 यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः BhP_12.12.018/1 tvëÂrasya जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः BhP_12.12.018/3 दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः BhP_12.12.019/1 मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् BhP_12.12.019/3 मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः BhP_12.12.020/1 कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः BhP_12.12.020/3 क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम् BhP_12.12.021/1 देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् BhP_12.12.021/3 इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः BhP_12.12.022/1 इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च BhP_12.12.022/3 सूर्य-वंशानुकथनं शशादाद्या नृगादयः BhP_12.12.023/1 सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः BhP_12.12.023/3 खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च BhP_12.12.024/1 रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् BhP_12.12.024/3 निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः BhP_12.12.025/1 रामस्य भार्गवेन्द्रस्य ni÷k«at­Å-करणं भुवः BhP_12.12.025/3 ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च BhP_12.12.026/1 दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च BhP_12.12.026/3 ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशो ऽनुकीर्तितः BhP_12.12.027/1 यत्रावतीऋणो भगवान् कृष्णाख्यो जगद्-ईश्वरः BhP_12.12.027/3 वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले BhP_12.12.028/1 तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः BhP_12.12.028/3 पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः BhP_12.12.029/1 तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः BhP_12.12.029/3 अघासुर-वधो धात्रा वत्स-पालावगूहनम् BhP_12.12.030/1 धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः BhP_12.12.030/3 गोपानां च परित्राणं दावाग्नेः परिसर्पतः BhP_12.12.031/1 दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् BhP_12.12.031/3 व्रत-चर्या तु कन्यानां यत्र तुष्टो ऽच्युतो व्रतैः BhP_12.12.032/1 प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् BhP_12.12.032/3 गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ BhP_12.12.033/1 यज्ञभिषेकः कृष्णस्य स्त्रीभिः krŬà च रात्रिषु BhP_12.12.033/3 ÓaÇkhacƬasya दुर्बुद्धेर् वधो ऽरिष्टस्य केशिनः BhP_12.12.034/1 अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः BhP_12.12.034/3 व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः BhP_12.12.035/1 गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः BhP_12.12.035/3 मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः BhP_12.12.036/1 मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् BhP_12.12.036/3 कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः BhP_12.12.037/1 जरासन्ध-समानीत- सैन्यस्य बहुशो वधः BhP_12.12.037/3 घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् BhP_12.12.038/1 आदानं पारिजातस्य सुधर्मायाः सुरालयात् BhP_12.12.038/3 रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः BhP_12.12.039/1 हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् BhP_12.12.039/3 प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत् BhP_12.12.040/1 चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः BhP_12.12.040/3 शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः BhP_12.12.041/1 माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् BhP_12.12.041/3 भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान् BhP_12.12.042/1 विप्र-शापापदेशेन संहारः स्व-कुलस्य च BhP_12.12.042/3 उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः BhP_12.12.043/1 यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः BhP_12.12.043/3 ततो मर्त्य-परित्याग आत्म-योगानुभावतः BhP_12.12.044/1 युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः BhP_12.12.044/3 चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा BhP_12.12.045/1 देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः BhP_12.12.045/3 शाखा-प्रणयनम् ऋषेर् मार्कण्डेयस्य सत्-कथा BhP_12.12.045/5 महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः BhP_12.12.046/1 इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टो ऽहम् इहास्मि वः BhP_12.12.046/3 लीलावतार-कर्माणि कीर्तितानीह सर्वशः BhP_12.12.047/1 पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् BhP_12.12.047/3 हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् BhP_12.12.048/1 सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् BhP_12.12.048/3 प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमो ऽर्को ऽभ्रम् इवाति-वातः BhP_12.12.049/1 मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः BhP_12.12.049/3 तद् एव सत्यं तद् उ हैव मङ्गलं तद् एव पुण्यं भगवद्-गुणोदयम् BhP_12.12.050/1 तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् BhP_12.12.050/3 तद् एव शोकार्णव-शोषणं नृणां यद् उत्तमःश्लोक-यशो ऽनुगीयते BhP_12.12.051/1 न यद् वचश् चित्र-पदं हरेर् यशो BhP_12.12.051/2 जगत्-पवित्रं प्रगृणीत कर्हिचित् BhP_12.12.051/3 तद् ध्वाङ्क्ष-तीऋथं न तु हंस-सेवितं BhP_12.12.051/4 यत्राच्युतस् तत्र हि साधवो ऽमलाः BhP_12.12.052/1 तद् वाग्-विसर्गो जनताघ-सम्प्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि BhP_12.12.052/3 नामान्य् अनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः BhP_12.12.053/1 नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं BhP_12.12.053/2 न शोभते ज्ञानम् अलं निरञ्जनम् BhP_12.12.053/3 कुतः पुनः शश्वद् अभद्रम् ईश्वरे BhP_12.12.053/4 न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् BhP_12.12.054/1 यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु BhP_12.12.054/3 अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादरादिभिः BhP_12.12.055/1 अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति BhP_12.12.055/3 सत्त्वस्य शुद्धिं परमात्म-भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम् BhP_12.12.056/1 यूयं द्विजाग्र्या बत भूरि-भागा यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् BhP_12.12.056/3 नारायणं देवम् अदेवम् ईशम् अजस्र-भावा भजताविवेश्य BhP_12.12.057/1 अहं च संस्मारित आत्म-तत्त्वं श्रुतं पुरा मे परमर्षि-वक्त्रात् BhP_12.12.057/3 प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम् BhP_12.12.058/1 एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः BhP_12.12.058/3 माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम् BhP_12.12.059/1 य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः BhP_12.12.059/3 श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा BhP_12.12.059/5 श्रद्धावान् यो ऽनुशृणुयात् पुनात्य् आत्मानम् एव सः BhP_12.12.060/1 द्वादश्याम् एकादश्यां वा ӭण्वन्न् आयुष्यवान् भवेत् BhP_12.12.060/3 पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात् BhP_12.12.061/1 पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् BhP_12.12.061/3 उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात् BhP_12.12.062/1 देवता मुनयः सिद्धाः पितरो मनवो नृपाः BhP_12.12.062/3 यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात् BhP_12.12.063/1 ऋचो यजूंषि सामानि द्विजो ऽधीत्यानुविन्दते BhP_12.12.063/3 मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम् BhP_12.12.064/1 पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः BhP_12.12.064/3 प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत् BhP_12.12.065/1 विप्रो ऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् BhP_12.12.065/3 वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात् BhP_12.12.066/1 कलि-मल-संहति-कालनो ऽखिलेशो हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् BhP_12.12.066/3 इह तु पुनर् भगवान् अशेष-मूर्तिः परिपठितो ऽनु-पदं कथा-प्रसङ्गैः BhP_12.12.067/1 तम् अहम् अजम् अनन्तम् आत्म-तत्त्वं जगद्-उदय-स्थिति-संयमात्म-शक्तिम् BhP_12.12.067/3 द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर् दुरवसित-स्तवम् अच्युतं नतो ऽस्मि BhP_12.12.068/1 उपचित-नव-शक्तिभिः स्व आत्मन्य् उपरचित-स्थिर-जङ्गमालयाय BhP_12.12.068/3 भगवत उपलब्धि-मात्र-धम्ने सुर-ऋषभाय नमः सनातनाय BhP_12.12.069/1 स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो BhP_12.12.069/2 'प्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् BhP_12.12.069/3 व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं BhP_12.12.069/4 तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतो ऽस्मि BhP_12.13.001/0 सूत उवाच BhP_12.13.001/1 यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् BhP_12.13.001/2 वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः BhP_12.13.001/3 ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो BhP_12.13.001/4 यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः BhP_12.13.002/1 पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् BhP_12.13.002/2 निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः BhP_12.13.002/3 यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां BhP_12.13.002/4 यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति BhP_12.13.003/1 पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने BhP_12.13.003/3 दानं दानस्य माहात्म्यं पाठादेश् च निबोधत BhP_12.13.004/1 ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च BhP_12.13.004/2 श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम् BhP_12.13.005/1 daÓëÂau श्री-भागवतं नारदं पञ्च-विंशति BhP_12.13.005/3 मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम् BhP_12.13.006/1 चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च BhP_12.13.006/3 daÓëÂau ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु BhP_12.13.007/1 चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् BhP_12.13.007/3 स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् BhP_12.13.008/1 कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश BhP_12.13.008/3 एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु BhP_12.13.009/1 एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः BhP_12.13.009/3 tatrëÂadaÓa-साहस्रं श्री-भागवतं इष्यते BhP_12.13.010/1 इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे BhP_12.13.010/3 स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् BhP_12.13.011/1 आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् BhP_12.13.011/3 हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरम् BhP_12.13.012/1 सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् BhP_12.13.012/3 वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् BhP_12.13.013/1 प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् BhP_12.13.013/3 ददाति यो भागवतं स याति परमां गतिम् BhP_12.13.014/1 राजन्ते तावद् अन्यानि पुराणानि सतां गणे BhP_12.13.014/3 यावद् भागवतं नैव श्रूयते ऽमृत-सागरम् BhP_12.13.015/1 सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते BhP_12.13.015/3 तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् BhP_12.13.016/1 निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा BhP_12.13.016/3 वैष्णवानां यथा शम्भुः पुराणानाम् इदम् तथा BhP_12.13.017/1 क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा BhP_12.13.017/3 तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः BhP_12.13.018/1 श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं BhP_12.13.018/2 यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते BhP_12.13.018/3 तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविस्कृतं BhP_12.13.018/4 तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः BhP_12.13.019/1 कस्मै येन विभासितो ऽयम् अतुलो ज्ञान-प्रदीपः पुरा BhP_12.13.019/2 तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा BhP_12.13.019/3 योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् BhP_12.13.019/4 तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि BhP_12.13.020/1 नमस् तस्मै भगवते वासुदेवाय साक्षिणे BhP_12.13.020/3 य इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे BhP_12.13.021/1 योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे BhP_12.13.021/3 संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत् BhP_12.13.022/1 भवे भवे यथा भक्तिः पादयोस् तव जायते BhP_12.13.022/3 तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो BhP_12.13.023/1 नाम-सङ्कीर्तनं यस्य सर्व-पाप प्रणाशनम् BhP_12.13.023/3 प्रणामो दुःख-शमनस् तं नमामि हरिं परम्