Bhagavata-Purana 11
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhP_11.01.001/0 śrī-śuka uvāca
BhP_11.01.001/1 kṛtvā daitya-vadhaṃ kṛṣṇaḥ sa-rāmo yadubhir vṛtaḥ
BhP_11.01.001/3 bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim
BhP_11.01.002/1 ye kopitāḥ su-bahu pāṇḍu-sutāḥ sapatnair
BhP_11.01.002/2 durdyūta-helana-kaca-grahaṇādibhis tān
BhP_11.01.002/3 kṛtvā nimittam itaretarataḥ sametān
BhP_11.01.002/4 hatvā nṛpān niraharat kṣiti-bhāram īśaḥ
BhP_11.01.003/1 bhū-bhāra-rāja-pṛtanā yadubhir nirasya
BhP_11.01.003/2 guptaiḥ sva-bāhubhir acintayad aprameyaḥ
BhP_11.01.003/3 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ
BhP_11.01.003/4 yad yādavaṃ kulam aho aviṣahyam āste
BhP_11.01.004/1 naivānyataḥ paribhavo 'sya bhavet kathañcin
BhP_11.01.004/2 mat-saṃśrayasya vibhavonnahanasya nityam
BhP_11.01.004/3 antaḥ kaliṃ yadu-kulasya vidhāya veṇu-
BhP_11.01.004/4 stambasya vahnim iva śāntim upaimi dhāma
BhP_11.01.005/1 evaṃ vyavasito rājan satya-saṅkalpa īśvaraḥ
BhP_11.01.005/3 śāpa-vyājena viprāṇāṃ sañjahre sva-kulaṃ vibhuḥ
BhP_11.01.006/1 sva-mūrtyā loka-lāvaṇya- nirmuktyā locanaṃ nṛṇām
BhP_11.01.006/3 gīrbhis tāḥ smaratāṃ cittaṃ padais tān īkṣatāṃ kriyāḥ
BhP_11.01.007/1 ācchidya kīrtiṃ su-ślokāṃ vitatya hy añjasā nu kau
BhP_11.01.007/3 tamo 'nayā tariṣyantīty agāt svaṃ padam īśvaraḥ
BhP_11.01.008/0 śrī-rājovāca
BhP_11.01.008/1 brahmaṇyānāṃ vadānyānāṃ nityaṃ vṛddhopasevinām
BhP_11.01.008/3 vipra-śāpaḥ katham abhūd vṛṣṇīnāṃ kṛṣṇa-cetasām
BhP_11.01.009/1 yan-nimittaḥ sa vai śāpo yādṛśo dvija-sattama
BhP_11.01.009/3 katham ekātmanāṃ bheda etat sarvaṃ vadasva me
BhP_11.01.010/0 śrī-bādarāyaṇir uvāca
BhP_11.01.010/1 bibhrad vapuḥ sakala-sundara-sanniveśaṃ
BhP_11.01.010/2 karmācaran bhuvi su-maṅgalam āpta-kāmaḥ
BhP_11.01.010/3 āsthāya dhāma ramamāṇa udāra-kīṛtiḥ
BhP_11.01.010/4 saṃhartum aicchata kulaṃ sthita-kṛtya-śeṣaḥ
BhP_11.01.011/1 karmāni puṇya-nivahāni su-maṅgalāni
BhP_11.01.011/2 gāyaj-jagat-kali-malāpaharāṇi kṛtvā
BhP_11.01.011/3 kālātmanā nivasatā yadu-deva-gehe
BhP_11.01.011/4 piṇḍārakaṃ samagaman munayo nisṛṣṭāḥ
BhP_11.01.012/1 viśvāmitro 'sitaḥ kaṇvo
BhP_11.01.012/2 durvāsā bhṛgur aṅgirāḥ
BhP_11.01.012/3 kaśyapo vāmadevo 'trir
BhP_11.01.012/4 vasiṣṭho nāradādayaḥ
BhP_11.01.013/1 krīḍantas tān upavrajya kumārā yadu-nandanāḥ
BhP_11.01.013/3 upasaṅgṛhya papracchur avinītā vinīta-vat
BhP_11.01.014/1 te veṣayitvā strī-veṣaiḥ sāmbaṃ jāmbavatī-sutam
BhP_11.01.014/3 eṣā pṛcchati vo viprā antarvatny asitekṣaṇā
BhP_11.01.015/1 praṣṭuṃ vilajjatī sākṣāt prabrūtāmogha-darśanāḥ
BhP_11.01.015/3 prasoṣyantī putra-kāmā kiṃ svit sañjanayiṣyati
BhP_11.01.016/1 evaṃ pralabdhā munayas tān ūcuḥ kupitā nṛpa
BhP_11.01.016/3 janayiṣyati vo mandā muṣalaṃ kula-nāśanam
BhP_11.01.017/1 tac chrutvā te 'ti-santrastā vimucya sahasodaram
BhP_11.01.017/3 sāmbasya dadṛśus tasmin muṣalaṃ khalv ayasmayam
BhP_11.01.018/1 kiṃ kṛtaṃ manda-bhāgyair naḥ kiṃ vadiṣyanti no janāḥ
BhP_11.01.018/3 iti vihvalitā gehān ādāya muṣalaṃ yayuḥ
BhP_11.01.019/1 tac copanīya sadasi parimlāna-mukha-śriyaḥ
BhP_11.01.019/3 rājña āvedayāṃ cakruḥ sarva-yādava-sannidhau
BhP_11.01.020/1 śrutvāmoghaṃ vipra-śāpaṃ dṛṣṭvā ca muṣalaṃ nṛpa
BhP_11.01.020/3 vismitā bhaya-santrastā babhūvur dvārakaukasaḥ
BhP_11.01.021/1 tac cūrṇayitvā muṣalaṃ yadu-rājaḥ sa āhukaḥ
BhP_11.01.021/3 samudra-salile prāsyal lohaṃ cāsyāvaśeṣitam
BhP_11.01.022/1 kaścin matsyo 'grasīl lohaṃ cūrṇāni taralais tataḥ
BhP_11.01.022/3 uhyamānāni velāyāṃ lagnāny āsan kilairakāḥ
BhP_11.01.023/1 matsyo gṛhīto matsya-ghnair jālenānyaiḥ sahārṇave
BhP_11.01.023/3 tasyodara-gataṃ lohaṃ sa śalye lubdhako 'karot
BhP_11.01.024/1 bhagavān jñāta-sarvārtha īśvaro 'pi tad-anyathā
BhP_11.01.024/3 kartuṃ naicchad vipra-śāpaṃ kāla-rūpy anvamodata
BhP_11.02.001/0 śrī-śuka uvāca
BhP_11.02.001/1 govinda-bhuja-guptāyāṃ dvāravatyāṃ kurūdvaha
BhP_11.02.001/3 avātsīn nārado 'bhīkṣṇaṃ kṛṣṇopāsana-lālasaḥ
BhP_11.02.002/1 ko nu rājann indriyavān mukunda-caraṇāmbujam
BhP_11.02.002/3 na bhajet sarvato-mṛtyur upāsyam amarottamaiḥ
BhP_11.02.003/1 tam ekadā tu devarṣiṃ vasudevo gṛhāgatam
BhP_11.02.003/3 arcitaṃ sukham āsīnam abhivādyedam abravīt
BhP_11.02.004/0 śrī-vasudeva uvāca
BhP_11.02.004/1 bhagavan bhavato yātrā svastaye sarva-dehinām
BhP_11.02.004/3 kṛpaṇānāṃ yathā pitror uttama-śloka-vartmanām
BhP_11.02.005/1 bhūtānāṃ deva-caritaṃ duḥkhāya ca sukhāya ca
BhP_11.02.005/3 sukhāyaiva hi sādhūnāṃ tvādṛśām acyutātmanām
BhP_11.02.006/1 bhajanti ye yathā devān devā api tathaiva tān
BhP_11.02.006/3 chāyeva karma-sacivāḥ sādhavo dīna-vatsalāḥ
BhP_11.02.007/1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava
BhP_11.02.007/3 yān śrutvā śraddhayā martyo mucyate sarvato bhayāt
BhP_11.02.008/1 ahaṃ kila purānantaṃ prajārtho bhuvi mukti-dam
BhP_11.02.008/3 apūjayaṃ na mokṣāya mohito deva-māyayā
BhP_11.02.009/1 yathā vicitra-vyasanād bhavadbhir viśvato-bhayāt
BhP_11.02.009/3 mucyema hy añjasaivāddhā tathā naḥ śādhi su-vrata
BhP_11.02.010/0 śrī-śuka uvāca
BhP_11.02.010/1 rājann evaṃ kṛta-praśno vasudevena dhīmatā
BhP_11.02.010/3 prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ
BhP_11.02.011/0 śrī-nārada uvāca
BhP_11.02.011/1 samyag etad vyavasitaṃ bhavatā sātvatarṣabha
BhP_11.02.011/3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśva-bhāvanān
BhP_11.02.012/1 śruto 'nupaṭhito dhyāta ādṛto vānumoditaḥ
BhP_11.02.012/3 sadyaḥ punāti sad-dharmo deva-viśva-druho 'pi hi
BhP_11.02.013/1 tvayā parama-kalyāṇaḥ puṇya-śravaṇa-kīrtanaḥ
BhP_11.02.013/3 smārito bhagavān adya devo nārāyaṇo mama
BhP_11.02.014/1 atrāpy udāharantīmam itihāsaṃ purātanam
BhP_11.02.014/3 ārṣabhāṇāṃ ca saṃvādaṃ videhasya mahātmanaḥ
BhP_11.02.015/1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ
BhP_11.02.015/3 tasyāgnīdhras tato nābhir ṛṣabhas tat-sutaḥ smṛtaḥ
BhP_11.02.016/1 tam āhur vāsudevāṃśaṃ mokṣa-dharma-vivakṣayā
BhP_11.02.016/3 avatīrṇaṃ suta-śataṃ tasyāsīd brahma-pāragam
BhP_11.02.017/1 teṣāṃ vai bharato jyeṣṭho nārāyaṇa-parāyaṇaḥ
BhP_11.02.017/3 vikhyātaṃ varṣam etad yan- nāmnā bhāratam adbhutam
BhP_11.02.018/1 sa bhukta-bhogāṃ tyaktvemāṃ nirgatas tapasā harim
BhP_11.02.018/3 upāsīnas tat-padavīṃ lebhe vai janṛnabhis tribhiḥ
BhP_11.02.019/1 teṣāṃ nava nava-dvīpa- patayo 'sya samantataḥ
BhP_11.02.019/3 karma-tantra-praṇetāra ekāśītir dvijātayaḥ
BhP_11.02.020/1 navābhavan mahā-bhāgā munayo hy artha-śaṃsinaḥ
BhP_11.02.020/3 śramaṇā vāta-rasanā ātma-vidyā-viśāradāḥ
BhP_11.02.021/1 kavir havir antarīkṣaḥ prabuddhaḥ pippalāyanaḥ
BhP_11.02.021/3 āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ
BhP_11.02.022/1 ta ete bhagavad-rūpaṃ viśvaṃ sad-asad-ātmakam
BhP_11.02.022/3 ātmano 'vyatirekeṇa paśyanto vyacaran mahīm
BhP_11.02.023/1 avyāhateṣṭa-gatayaḥ sura-siddha-sādhya-
BhP_11.02.023/2 gandharva-yakṣa-nara-kinnara-nāga-lokān
BhP_11.02.023/3 muktāś caranti muni-cāraṇa-bhūtanātha-
BhP_11.02.023/4 vidyādhara-dvija-gavāṃ bhuvanāni kāmam
BhP_11.02.024/1 ta ekadā nimeḥ satram upajagmur yadṛcchayā
BhP_11.02.024/3 vitāyamānam ṛṣibhir ajanābhe mahātmanaḥ
BhP_11.02.025/1 tān dṛṣṭvā sūrya-saṅkāśān mahā-bhāgavatān nṛpa
BhP_11.02.025/3 yajamāno 'gnayo viprāḥ sarva evopatasthire
BhP_11.02.026/1 videhas tān abhipretya nārāyaṇa-parāyaṇān
BhP_11.02.026/3 prītaḥ sampūjayāṃ cakre āsana-sthān yathārhataḥ
BhP_11.02.027/1 tān rocamānān sva-rucā brahma-putropamān nava
BhP_11.02.027/3 papraccha parama-prītaḥ praśrayāvanato nṛpaḥ
BhP_11.02.028/0 śrī-videha uvāca
BhP_11.02.028/1 manye bhagavataḥ sākṣāt pārṣadān vo madhu-dvisaḥ
BhP_11.02.028/3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi
BhP_11.02.029/1 durlabho mānuṣo deho dehināṃ kṣaṇa-bhaṅguraḥ
BhP_11.02.029/3 tatrāpi durlabhaṃ manye vaikuṇṭha-priya-darśanam
BhP_11.02.030/1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ
BhP_11.02.030/3 saṃsāre 'smin kṣaṇārdho 'pi sat-saṅgaḥ śevadhir nṛṇām
BhP_11.02.031/1 dharmān bhāgavatān brūta yadi naḥ śrutaye kṣamam
BhP_11.02.031/3 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ
BhP_11.02.032/0 śrī-nārada uvāca
BhP_11.02.032/1 evaṃ te niminā pṛṣṭā vasudeva mahattamāḥ
BhP_11.02.032/3 pratipūjyābruvan prītyā sa-sadasyartvijaṃ nṛpam
BhP_11.02.033/0 śrī-kavir uvāca
BhP_11.02.033/1 manye 'kutaścid-bhayam acyutasya pādāmbujopāsanam atra nityam
BhP_11.02.033/3 udvigna-buddher asad-ātma-bhāvād viśvātmanā yatra nivartate bhīḥ
BhP_11.02.034/1 ye vai bhagavatā proktā upāyā hy ātma-labdhaye
BhP_11.02.034/3 añjaḥ puṃsām aviduṣāṃ viddhi bhāgavatān hi tān
BhP_11.02.035/1 yān āsthāya naro rājan na pramādyeta karhicit
BhP_11.02.035/3 dhāvan nimīlya vā netre na skhalen na pated iha
BhP_11.02.036/1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛta-svabhāvāt
BhP_11.02.036/3 karoti yad yat sakalaṃ parasmai nārāyaṇāyeti samarpayet tat
BhP_11.02.037/1 bhayaṃ dvitīyābhiniveśataḥ syād īśād apetasya viparyayo 'smṛtiḥ
BhP_11.02.037/3 tan-māyayāto budha ābhajet taṃ bhaktyaikayeśaṃ guru-devatātmā
BhP_11.02.038/1 avidyamāno 'py avabhāti hi dvayo dhyātur dhiyā svapna-manorathau yathā
BhP_11.02.038/3 tat karma-saṅkalpa-vikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt
BhP_11.02.039/1 śṛṇvan su-bhadrāṇi rathāṅga-pāṇer janmāni karmāṇi ca yāni loke
BhP_11.02.039/3 gītāni nāmāni tad-arthakāni gāyan vilajjo vicared asaṅgaḥ
BhP_11.02.040/1 evaṃ-vrataḥ sva-priya-nāma-kīrtyā jātānurāgo druta-citta uccaiḥ
BhP_11.02.040/3 hasaty atho roditi rauti gāyaty unmāda-van nṛtyati loka-bāhyaḥ
BhP_11.02.041/1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn
BhP_11.02.041/3 sarit-samudrāṃś ca hareḥ śarīraṃ yat kiṃ ca bhūtaṃ praṇamed ananyaḥ
BhP_11.02.042/1 bhaktiḥ pareśānubhavo viraktir anyatra caiṣa trika eka-kālaḥ
BhP_11.02.042/3 prapadyamānasya yathāśnataḥ syus tuṣṭiḥ puṣṭiḥ kṣud-apāyo 'nu-ghāsam
BhP_11.02.043/1 ity acyutāṅghriṃ bhajato 'nuvṛttyā bhaktir viraktir bhagavat-prabodhaḥ
BhP_11.02.043/3 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt
BhP_11.02.044/0 śrī-rājovāca
BhP_11.02.044/1 atha bhāgavataṃ brūta yad-dharmo yādṛśo nṛṇām
BhP_11.02.044/3 yathācarati yad brūte yair liṅgair bhagavat-priyaḥ
BhP_11.02.045/0 śrī-havir uvāca
BhP_11.02.045/1 sarva-bhūteṣu yaḥ paśyed bhagavad-bhāvam ātmanaḥ
BhP_11.02.045/3 bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ
BhP_11.02.046/1 īsvare tad-adhīneṣu bāliśeṣu dviṣatsu ca
BhP_11.02.046/3 prema-maitrī-kṛpopekṣā yaḥ karoti sa madhyamaḥ
BhP_11.02.047/1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate
BhP_11.02.047/3 na tad-bhakteṣu cānyeṣu sa bhaktaḥ prākṛtaḥ smṛtaḥ
BhP_11.02.048/1 gṛhītvāpīndriyair arthān yo na dveṣṭi na hṛṣyati
BhP_11.02.048/3 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ
BhP_11.02.049/1 dehendriya-prāṇa-mano-dhiyāṃ yo janmāpyaya-kṣud-bhaya-tarṣa-kṛcchraiḥ
BhP_11.02.049/3 saṃsāra-dharmair avimuhyamānaḥ smṛtyā harer bhāgavata-pradhānaḥ
BhP_11.02.050/1 na kāma-karma-bījānāṃ yasya cetasi sambhavaḥ
BhP_11.02.050/3 vāsudevaika-nilayaḥ sa vai bhāgavatottamaḥ
BhP_11.02.051/1 na yasya janma-karmabhyāṃ na varṇāśrama-jātibhiḥ
BhP_11.02.051/3 sajjate 'sminn ahaṃ-bhāvo dehe vai sa hareḥ priyaḥ
BhP_11.02.052/1 na yasya svaḥ para iti vitteṣv ātmani vā bhidā
BhP_11.02.052/3 sarva-bhūta-samaḥ śāntaḥ sa vai bhāgavatottamaḥ
BhP_11.02.053/1 tri-bhuvana-vibhava-hetave 'py akuṇṭha-
BhP_11.02.053/2 smṛtir ajitātma-surādibhir vimṛgyāt
BhP_11.02.053/3 na calati bhagavat-padāravindāl
BhP_11.02.053/4 lava-nimiṣārdham api yaḥ sa vaiṣṇavāgryaḥ
BhP_11.02.054/1 bhagavata uru-vikramāṅghri-śākhā- nakha-maṇi-candrikayā nirasta-tāpe
BhP_11.02.054/3 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rka-tāpaḥ
BhP_11.02.055/1 visṛjati hṛdayaṃ na yasya sākṣād dharir avaśābhihito 'py aghaugha-nāśaḥ
BhP_11.02.055/3 praṇaya-rasanayā dhṛtāṅghri-padmaḥ sa bhavati bhāgavata-pradhāna uktaḥ
BhP_11.03.001/0 śrī-rājovāca
BhP_11.03.001/1 parasya viṣṇor īśasya māyinām api mohinīm
BhP_11.03.001/3 māyāṃ veditum icchāmo bhagavanto bruvantu naḥ
BhP_11.03.002/1 nānutṛpye juṣan yuṣmad- vaco hari-kathāmṛtam
BhP_11.03.002/3 saṃsāra-tāpa-nistapto martyas tat-tāpa-bheṣajam
BhP_11.03.003/0 śrī-antarīkṣa uvāca
BhP_11.03.003/1 ebhir bhūtāni bhūtātmā mahā-bhūtair mahā-bhuja
BhP_11.03.003/3 sasarjoccāvacāny ādyaḥ sva-mātrātma-prasiddhaye
BhP_11.03.004/1 evaṃ sṛṣṭāni bhūtāni praviṣṭaḥ pañca-dhātubhiḥ
BhP_11.03.004/3 ekadhā daśadhātmānaṃ vibhajan juṣate guṇān
BhP_11.03.005/1 guṇair guṇān sa bhuñjāna ātma-pradyotitaiḥ prabhuḥ
BhP_11.03.005/3 manyamāna idaṃ sṛṣṭam ātmānam iha sajjate
BhP_11.03.006/1 karmāṇi karmabhiḥ kurvan sa-nimittāni deha-bhṛt
BhP_11.03.006/3 tat tat karma-phalaṃ gṛhṇan bhramatīha sukhetaram
BhP_11.03.007/1 itthaṃ karma-gatīr gacchan bahv-abhadra-vahāḥ pumān
BhP_11.03.007/3 ābhūta-samplavāt sarga- pralayāv aśnute 'vaśaḥ
BhP_11.03.008/1 dhātūpaplava āsanne vyaktaṃ dravya-guṇātmakam
BhP_11.03.008/3 anādi-nidhanaḥ kālo hy avyaktāyāpakarṣati
BhP_11.03.009/1 śata-varṣā hy anāvṛṣṭir bhaviṣyaty ulbaṇā bhuvi
BhP_11.03.009/3 tat-kālopacitoṣṇārko lokāṃs trīn pratapiṣyati
BhP_11.03.010/1 pātāla-talam ārabhya saṅkarṣaṇa-mukhānalaḥ
BhP_11.03.010/3 dahann ūrdhva-śikho viṣvag vardhate vāyuneritaḥ
BhP_11.03.011/1 saṃvartako megha-gaṇo varṣati sma śataṃ samāḥ
BhP_11.03.011/3 dhārābhir hasti-hastābhir līyate salile virāṭ
BhP_11.03.012/1 tato virājam utsṛjy vairājaḥ puruṣo nṛpa
BhP_11.03.012/3 avyaktaṃ viśate sūkṣmaṃ nirindhana ivānalaḥ
BhP_11.03.013/1 vāyunā hṛta-gandhā bhūḥ salilatvāya kalpate
BhP_11.03.013/3 salilaṃ tad-dhṛta-rasaṃ jyotiṣṭvāyopakalpate
BhP_11.03.014/1 hṛta-rūpaṃ tu tamasā vāyau jyotiḥ pralīyate
BhP_11.03.014/3 hṛta-sparśo 'vakāśena vāyur nabhasi līyate
BhP_11.03.014/5 kālātmanā hṛta-guṇaṃ nabha ātmani līyate
BhP_11.03.015/1 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa
BhP_11.03.015/3 praviśanti hy ahaṅkāraṃ sva-guṇair aham ātmani
BhP_11.03.016/1 eṣā māyā bhagavataḥ sarga-sthity-anta-kāriṇī
BhP_11.03.016/3 tri-varṇā varṇitāsmābhiḥ kiṃ bhūyaḥ śrotum icchasi
BhP_11.03.017/0 śrī-rājovāca
BhP_11.03.017/1 yathaitām aiśvarīṃ māyāṃ dustarām akṛtātmabhiḥ
BhP_11.03.017/3 taranty añjaḥ sthūla-dhiyo maharṣa idam ucyatām
BhP_11.03.018/0 śrī-prabuddha uvāca
BhP_11.03.018/1 karmāṇy ārabhamāṇānāṃ duḥkha-hatyai sukhāya ca
BhP_11.03.018/3 paśyet pāka-viparyāsaṃ mithunī-cāriṇāṃ nṛṇām
BhP_11.03.019/1 nityārtidena vittena durlabhenātma-mṛtyunā
BhP_11.03.019/3 gṛhāpatyāpta-paśubhiḥ kā prītiḥ sādhitaiś calaiḥ
BhP_11.03.020/1 evaṃ lokaṃ param vidyān naśvaraṃ karma-nirmitam
BhP_11.03.020/3 sa-tulyātiśaya-dhvaṃsaṃ yathā maṇḍala-vartinām
BhP_11.03.021/1 tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam
BhP_11.03.021/3 śābde pare ca niṣṇātaṃ brahmaṇy upaśamāśrayam
BhP_11.03.022/1 tatra bhāgavatān dharmān śikṣed gurv-ātma-daivataḥ
BhP_11.03.022/3 amāyayānuvṛttyā yais tuṣyed ātmātma-do hariḥ
BhP_11.03.023/1 sarvato manaso 'saṅgam ādau saṅgaṃ ca sādhuṣu
BhP_11.03.023/3 dayāṃ maitrīṃ praśrayaṃ ca bhūteṣv addhā yathocitam
BhP_11.03.024/1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam
BhP_11.03.024/3 brahmacaryam ahiṃsāṃ ca samatvaṃ dvandva-saṃjñayoḥ
BhP_11.03.025/1 sarvatrātmeśvarānvīkṣāṃ kaivalyam aniketatām
BhP_11.03.025/3 vivikta-cīra-vasanaṃ santoṣaṃ yena kenacit
BhP_11.03.026/1 śraddhāṃ bhāgavate śāstre 'nindām anyatra cāpi hi
BhP_11.03.026/3 mano-vāk-karma-daṇḍaṃ ca satyaṃ śama-damāv api
BhP_11.03.027/1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhuta-karmaṇaḥ
BhP_11.03.027/3 janma-karma-guṇānāṃ ca tad-arthe 'khila-ceṣṭitam
BhP_11.03.028/1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam
BhP_11.03.028/3 dārān sutān gṛhān prāṇān yat parasmai nivedanam
BhP_11.03.029/1 evaṃ kṛṣṇātma-nātheṣu manuṣyeṣu ca sauhṛdam
BhP_11.03.029/3 paricaryāṃ cobhayatra mahatsu nṛṣu sādhuṣu
BhP_11.03.030/1 parasparānukathanaṃ pāvanaṃ bhagavad-yaśaḥ
BhP_11.03.030/3 mitho ratir mithas tuṣṭir nivṛttir mitha ātmanaḥ
BhP_11.03.031/1 smarantaḥ smārayantaś ca mitho 'ghaugha-haraṃ harim
BhP_11.03.031/3 bhaktyā sañjātayā bhaktyā bibhraty utpulakāṃ tanum
BhP_11.03.032/1 kvacid rudanty acyuta-cintayā kvacid
BhP_11.03.032/2 dhasanti nandanti vadanty alaukikāḥ
BhP_11.03.032/3 nṛtyanti gāyanty anuśīlayanty ajaṃ
BhP_11.03.032/4 bhavanti tūṣṇīṃ param etya nirvṛtāḥ
BhP_11.03.033/1 iti bhāgavatān dharmān śikṣan bhaktyā tad-utthayā
BhP_11.03.033/3 nārāyaṇa-paro māyām añjas tarati dustarām
BhP_11.03.034/0 śrī-rājovāca
BhP_11.03.034/1 nārāyaṇābhidhānasya brahmaṇaḥ paramātmanaḥ
BhP_11.03.034/3 niṣṭhām arhatha no vaktuṃ yūyaṃ hi brahma-vittamāḥ
BhP_11.03.035/0 śrī-pippalāyana uvāca
BhP_11.03.035/1 sthity-udbhava-pralaya-hetur ahetur asya
BhP_11.03.035/2 yat svapna-jāgara-suṣuptiṣu sad bahiś ca
BhP_11.03.035/3 dehendriyāsu-hṛdayāni caranti yena
BhP_11.03.035/4 sañjīvitāni tad avehi paraṃ narendra
BhP_11.03.036/1 naitan mano viśati vāg uta cakṣur ātmā
BhP_11.03.036/2 prāṇendriyāṇi ca yathānalam arciṣaḥ svāḥ
BhP_11.03.036/3 śabdo 'pi bodhaka-niṣedhatayātma-mūlam
BhP_11.03.036/4 arthoktam āha yad-ṛte na niṣedha-siddhiḥ
BhP_11.03.037/1 sattvaṃ rajas tama iti tri-vṛd ekam ādau
BhP_11.03.037/2 sūtraṃ mahān aham iti pravadanti jīvam
BhP_11.03.037/3 jñāna-kriyārtha-phala-rūpatayoru-śakti
BhP_11.03.037/4 brahmaiva bhāti sad asac ca tayoḥ paraṃ yat
BhP_11.03.038/1 nātmā jajāna na mariṣyati naidhate 'sau
BhP_11.03.038/2 na kṣīyate savana-vid vyabhicāriṇāṃ hi
BhP_11.03.038/3 sarvatra śaśvad anapāyy upalabdhi-mātraṃ
BhP_11.03.038/4 prāṇo yathendriya-balena vikalpitaṃ sat
BhP_11.03.039/1 aṇḍeṣu peśiṣu taruṣv aviniściteṣu prāṇo hi jīvam upadhāvati tatra tatra
BhP_11.03.039/3 sanne yad indriya-gaṇe 'hami ca prasupte kūṭa-stha āśayam ṛte tad-anusmṛtir naḥ
BhP_11.03.040/1 yarhy abja-nābha-caraṇaiṣaṇayoru-bhaktyā
BhP_11.03.040/2 ceto-malāni vidhamed guṇa-karma-jāni
BhP_11.03.040/3 tasmin viśuddha upalabhyata ātma-tattvaṃ
BhP_11.03.040/4 śākṣād yathāmala-dṛśoḥ savitṛ-prakāśaḥ
BhP_11.03.041/0 śrī-rājovāca
BhP_11.03.041/1 karma-yogaṃ vadata naḥ puruṣo yena saṃskṛtaḥ
BhP_11.03.041/3 vidhūyehāśu karmāṇi naiṣkarmyaṃ vindate param
BhP_11.03.042/1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike
BhP_11.03.042/3 nābruvan brahmaṇaḥ putrās tatra kāraṇam ucyatām
BhP_11.03.043/0 śrī-āvirhotra uvāca
BhP_11.03.043/1 karmākarma vikarmeti veda-vādo na laukikaḥ
BhP_11.03.043/3 vedasya ceśvarātmatvāt tatra muhyanti sūrayaḥ
BhP_11.03.044/1 parokṣa-vādo vedo 'yaṃ bālānām anuśāsanam
BhP_11.03.044/3 karma-mokṣāya karmāṇi vidhatte hy agadaṃ yathā
BhP_11.03.045/1 nācared yas tu vedoktaṃ svayam ajño 'jitendriyaḥ
BhP_11.03.045/3 vikarmaṇā hy adharmeṇa mṛtyor mṛtyum upaiti saḥ
BhP_11.03.046/1 vedoktam eva kurvāṇo niḥsaṅgo 'rpitam īśvare
BhP_11.03.046/3 naiṣkarmyaṃ labhate siddhiṃ rocanārthā phala-śrutiḥ
BhP_11.03.047/1 ya āśu hṛdaya-granthiṃ nirjihīṛṣuḥ parātmanaḥ
BhP_11.03.047/3 vidhinopacared devaṃ tantroktena ca keśavam
BhP_11.03.048/1 labdhvānugraha ācāryāt tena sandarśitāgamaḥ
BhP_11.03.048/3 mahā-puruṣam abhyarcen mūrtyābhimatayātmanaḥ
BhP_11.03.049/1 śuciḥ sammukham āsīnaḥ prāṇa-saṃyamanādibhiḥ
BhP_11.03.049/3 piṇḍaṃ viśodhya sannyāsa- kṛta-rakṣo 'rcayed dharim
BhP_11.03.050/1 arcādau hṛdaye cāpi yathā-labdhopacārakaiḥ
BhP_11.03.050/3 dravya-kṣity-ātma-liṇgāni niṣpādya prokṣya cāsanam
BhP_11.03.051/1 pādyādīn upakalpyātha sannidhāpya samāhitaḥ
BhP_11.03.051/3 hṛd-ādibhiḥ kṛta-nyāso mūla-mantreṇa cārcayet
BhP_11.03.052/1 sāṅgopāṅgāṃ sa-pārṣadāṃ tāṃ tāṃ mūrtiṃ sva-mantrataḥ
BhP_11.03.052/3 pādyārghyācamanīyādyaiḥ snāna-vāso-vibhūṣaṇaiḥ
BhP_11.03.053/1 gandha-mālyākṣata-sragbhir dhūpa-dīpopahārakaiḥ
BhP_11.03.053/3 sāṅgam sampūjya vidhivat stavaiḥ stutvā named dharim
BhP_11.03.054/1 ātmānam tan-mayam dhyāyan mūrtiṃ sampūjayed dhareḥ
BhP_11.03.054/3 śeṣām ādhāya śirasā sva-dhāmny udvāsya sat-kṛtam
BhP_11.03.055/1 evam agny-arka-toyādāv atithau hṛdaye ca yaḥ
BhP_11.03.055/3 yajatīśvaram ātmānam acirān mucyate hi saḥ
BhP_11.04.001/0 śrī-rājovāca
BhP_11.04.001/1 yāni yānīha karmāṇi yair yaiḥ svacchanda-janmabhiḥ
BhP_11.04.001/3 cakre karoti kartā vā haris tāni bruvantu naḥ
BhP_11.04.002/0 śrī-drumila uvāca
BhP_11.04.002/1 yo vā anantasya gunān anantān anukramiṣyan sa tu bāla-buddhiḥ
BhP_11.04.002/3 rajāṃsi bhūmer gaṇayet kathañcit kālena naivākhila-śakti-dhāmnaḥ
BhP_11.04.003/1 bhūtair yadā pañcabhir ātma-sṛṣṭaiḥ
BhP_11.04.003/2 puraṃ virājaṃ viracayya tasmin
BhP_11.04.003/3 svāṃśena viṣṭaḥ puruṣābhidhānam
BhP_11.04.003/4 avāpa nārāyaṇa ādi-devaḥ
BhP_11.04.004/1 yat-kāya eṣa bhuvana-traya-sanniveśo
BhP_11.04.004/2 yasyendriyais tanu-bhṛtām ubhayendriyāṇi
BhP_11.04.004/3 jñānaṃ svataḥ śvasanato balam oja īhā
BhP_11.04.004/4 sattvādibhiḥ sthiti-layodbhava ādi-kartā
BhP_11.04.005/1 ādāv abhūc chata-dhṛtī rajasāsya sarge
BhP_11.04.005/2 viṣṇuḥ sthitau kratu-patir dvija-dharma-setuḥ
BhP_11.04.005/3 rudro 'pyayāya tamasā puruṣaḥ sa ādya
BhP_11.04.005/4 ity udbhava-sthiti-layāḥ satataṃ prajāsu
BhP_11.04.006/1 dharmasya dakṣa-duhitary ajaniṣṭa mūrtyāṃ
BhP_11.04.006/2 nārāyaṇo nara ṛṣi-pravaraḥ praśāntaḥ
BhP_11.04.006/3 naiṣkarmya-lakṣaṇam uvāca cacāra karma
BhP_11.04.006/4 yo 'dyāpi cāsta ṛṣi-varya-niṣevitāṅghriḥ
BhP_11.04.007/1 indro viśaṅkya mama dhāma jighṛkṣatīti
BhP_11.04.007/2 kāmaṃ nyayuṅkta sa-gaṇaṃ sa badary-upākhyam
BhP_11.04.007/3 gatvāpsaro-gaṇa-vasanta-sumanda-vātaiḥ
BhP_11.04.007/4 strī-prekṣaṇeṣubhir avidhyad atan-mahi-jñaḥ
BhP_11.04.008/1 vijñāya śakra-kṛtam akramam ādi-devaḥ
BhP_11.04.008/2 prāha prahasya gata-vismaya ejamānān
BhP_11.04.008/3 mā bhair vibho madana māruta deva-vadhvo
BhP_11.04.008/4 gṛhṇīta no balim aśūnyam imaṃ kurudhvam
BhP_11.04.009/1 itthaṃ bruvaty abhaya-de nara-deva devāḥ
BhP_11.04.009/2 sa-vrīḍa-namra-śirasaḥ sa-ghṛṇaṃ tam ūcuḥ
BhP_11.04.009/3 naitad vibho tvayi pare 'vikṛte vicitraṃ
BhP_11.04.009/4 svārāma-dhīra-nikarānata-pāda-padme
BhP_11.04.010/1 tvāṃ sevatāṃ sura-kṛtā bahavo 'ntarāyāḥ
BhP_11.04.010/2 svauko vilaṅghya paramaṃ vrajatāṃ padaṃ te
BhP_11.04.010/3 nānyasya barhiṣi balīn dadataḥ sva-bhāgān
BhP_11.04.010/4 dhatte padaṃ tvam avitā yadi vighna-mūrdhni
BhP_11.04.011/1 kṣut-tṛṭ-tri-kāla-guṇa-māruta-jaihva-śaiṣṇān
BhP_11.04.011/2 asmān apāra-jaladhīn atitīrya kecit
BhP_11.04.011/3 krodhasya yānti viphalasya vaśaṃ pade gor
BhP_11.04.011/4 majjanti duścara-tapaś ca vṛthotsṛjanti
BhP_11.04.012/1 iti pragṛṇatāṃ teṣāṃ striyo 'ty-adbhuta-darśanāḥ
BhP_11.04.012/3 darśayām āsa śuśrūṣāṃ sv-arcitāḥ kurvatīr vibhuḥ
BhP_11.04.013/1 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ
BhP_11.04.013/3 gandhena mumuhus tāsāṃ rūpaudārya-hata-śriyaḥ
BhP_11.04.014/1 tān āha deva-deveśaḥ praṇatān prahasann iva
BhP_11.04.014/3 āsām ekatamāṃ vṛṅdhvaṃ sa-varṇāṃ svarga-bhūṣaṇām
BhP_11.04.015/1 om ity ādeśam ādāya natvā taṃ sura-vandinaḥ
BhP_11.04.015/3 urvaśīm apsaraḥ-śreṣṭhāṃ puraskṛtya divaṃ yayuḥ
BhP_11.04.016/1 indrāyānamya sadasi śṛṇvatāṃ tri-divaukasām
BhP_11.04.016/3 ūcur nārāyaṇa-balaṃ śakras tatrāsa vismitaḥ
BhP_11.04.017/1 haṃsa-svarūpy avadad acyuta ātma-yogaṃ
BhP_11.04.017/2 dattaḥ kumāra ṛṣabho bhagavān pitā naḥ
BhP_11.04.017/3 viṣṇuḥ śivāya jagatāṃ kalayāvatirṇas
BhP_11.04.017/4 tenāhṛtā madhu-bhidā śrutayo hayāsye
BhP_11.04.018/1 gupto 'pyaye manur ilauṣadhayaś ca mātsye
BhP_11.04.018/2 krauḍe hato diti-ja uddharatāmbhasaḥ kṣmām
BhP_11.04.018/3 kaurme dhṛto 'drir amṛtonmathane sva-pṛṣṭhe
BhP_11.04.018/4 grāhāt prapannam ibha-rājam amuñcad ārtam
BhP_11.04.019/1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca
BhP_11.04.019/2 śakraṃ ca vṛtra-vadhatas tamasi praviṣṭam
BhP_11.04.019/3 deva-striyo 'sura-gṛhe pihitā anāthā
BhP_11.04.019/4 jaghne 'surendram abhayāya satāṃ nṛsiṃhe
BhP_11.04.020/1 devāsure yudhi ca daitya-patīn surārthe
BhP_11.04.020/2 hatvāntareṣu bhuvanāny adadhāt kalābhiḥ
BhP_11.04.020/3 bhūtvātha vāmana imām aharad baleḥ kṣmāṃ
BhP_11.04.020/4 yācñā-cchalena samadād aditeḥ sutebhyaḥ
BhP_11.04.021/1 niḥkṣatriyām akṛta gāṃ ca triḥ-sapta-kṛtvo
BhP_11.04.021/2 rāmas tu haihaya-kulāpyaya-bhārgavāgniḥ
BhP_11.04.021/3 so 'bdhiṃ babandha daśa-vaktram ahan sa-laṅkaṃ
BhP_11.04.021/4 sītā-patir jayati loka-mala-ghna-kīṛtiḥ
BhP_11.04.022/1 bhūmer bharāvataraṇāya yaduṣv ajanmā
BhP_11.04.022/2 jātaḥ kariṣyati surair api duṣkarāṇi
BhP_11.04.022/3 vādair vimohayati yajña-kṛto 'tad-arhān
BhP_11.04.022/4 śūdrān kalau kṣiti-bhujo nyahaniṣyad ante
BhP_11.04.023/1 evaṃ-vidhāni janmāni karmāṇi ca jagat-pateḥ
BhP_11.04.023/3 bhūrīṇi bhūri-yaśaso varṇitāni mahā-bhuja
BhP_11.05.001/0 śrī-rājovāca
BhP_11.05.001/1 bhagavantaṃ hariṃ prāyo na bhajanty ātma-vittamāḥ
BhP_11.05.001/3 teṣām aśānta-kāmānāṃ ka niṣṭhāvijitātmanām
BhP_11.05.002/0 śrī-camasa uvāca
BhP_11.05.002/1 mukha-bāhūru-pādebhyaḥ puruṣasyāśramaiḥ saha
BhP_11.05.002/3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak
BhP_11.05.003/1 ya eṣāṃ puruṣaṃ sākṣād ātma-prabhavam īśvaram
BhP_11.05.003/3 na bhajanty avajānanti sthānād bhraṣṭāḥ patanty adhaḥ
BhP_11.05.004/1 dūre hari-kathāḥ kecid dūre cācyuta-kīrtanāḥ
BhP_11.05.004/3 striyaḥ śūdrādayaś caiva te 'nukampyā bhavādṛśām
BhP_11.05.005/1 vipro rājanya-vaiśyau vā hareḥ prāptāḥ padāntikam
BhP_11.05.005/3 śrautena janmanāthāpi muhyanty āmnāya-vādinaḥ
BhP_11.05.006/1 karmaṇy akovidāḥ stabdhā mūrkhāḥ paṇḍita-māninaḥ
BhP_11.05.006/3 vadanti cāṭukān mūḍhā yayā mādhvyā girotsukāḥ
BhP_11.05.007/1 rajasā ghora-saṅkalpāḥ kāmukā ahi-manyavaḥ
BhP_11.05.007/3 dāmbhikā māninaḥ pāpā vihasanty acyuta-priyān
BhP_11.05.008/1 vadanti te 'nyonyam upāsita-striyo gṛheṣu maithunya-pareṣu cāśiṣaḥ
BhP_11.05.008/3 yajanty asṛṣṭānna-vidhāna-dakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atad-vidaḥ
BhP_11.05.009/1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā
BhP_11.05.009/3 jāta-smayenāndha-dhiyaḥ saheśvarān sato 'vamanyanti hari-priyān khalāḥ
BhP_11.05.010/1 sarveṣu śaśvat tanu-bhṛtsv avasthitaṃ
BhP_11.05.010/2 yathā kham ātmānam abhīṣṭam īśvaram
BhP_11.05.010/3 vedopagītaṃ ca na śṛṇvate 'budhā
BhP_11.05.010/4 mano-rathānāṃ pravadanti vārtayā
BhP_11.05.011/1 loke vyavāyāmiṣa-madya-sevā nityā hi jantor na hi tatra codanā
BhP_11.05.011/3 vyavasthitis teṣu vivāha-yajña surā-grahair āsu nivṛttir iṣṭā
BhP_11.05.012/1 dhanaṃ ca dharmaika-phalaṃ yato vai
BhP_11.05.012/2 jñānaṃ sa-vijñānam anupraśānti
BhP_11.05.012/3 gṛheṣu yuñjanti kalevarasya
BhP_11.05.012/4 mṛtyuṃ na paśyanti duranta-vīryam
BhP_11.05.013/1 yad ghrāṇa-bhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā
BhP_11.05.013/3 evaṃ vyavāyaḥ prajayā na ratyā imaṃ viśuddhaṃ na viduḥ sva-dharmam
BhP_11.05.014/1 ye tv anevaṃ-vido 'santaḥ stabdhāḥ sad-abhimāninaḥ
BhP_11.05.014/3 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān
BhP_11.05.015/1 dviṣantaḥ para-kāyeṣu svātmānaṃ harim īśvaram
BhP_11.05.015/3 mṛtake sānubandhe 'smin baddha-snehāḥ patanty adhaḥ
BhP_11.05.016/1 ye kaivalyam asamprāptā ye cātītāś ca mūḍhatām
BhP_11.05.016/3 trai-vargikā hy akṣaṇikā ātmānaṃ ghātayanti te
BhP_11.05.017/1 eta ātma-hano 'śāntā ajñāne jñāna-māninaḥ
BhP_11.05.017/3 sīdanty akṛta-kṛtyā vai kāla-dhvasta-manorathāḥ
BhP_11.05.018/1 hitvātma-māyā-racitā gṛhāpatya-suhṛt-striyaḥ
BhP_11.05.018/3 tamo viśanty anicchanto vāsudeva-parāṅ-mukhāḥ
BhP_11.05.019/0 śrī rājovāca
BhP_11.05.019/1 kasmin kāle sa bhagavān kiṃ varṇaḥ kīdṛśo nṛbhiḥ
BhP_11.05.019/3 nāmnā vā kena vidhinā pūjyate tad ihocyatām
BhP_11.05.020/0 śrī-karabhājana uvāca
BhP_11.05.020/1 kṛtaṃ tretā dvāparaṃ ca kalir ity eṣu keśavaḥ
BhP_11.05.020/3 nānā-varṇābhidhākāro nānaiva vidhinejyate
BhP_11.05.021/1 kṛte śuklaś catur-bāhur jaṭilo valkalāmbaraḥ
BhP_11.05.021/3 kṛṣṇājinopavītākṣān bibhrad daṇḍa-kamaṇḍalū
BhP_11.05.022/1 manuṣyās tu tadā śāntā nirvairāḥ suhṛdaḥ samāḥ
BhP_11.05.022/3 yajanti tapasā devaṃ śamena ca damena ca
BhP_11.05.023/1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ
BhP_11.05.023/3 īśvaraḥ puruṣo 'vyaktaḥ paramātmeti gīyate
BhP_11.05.024/1 tretāyāṃ rakta-varṇo 'sau catur-bāhus tri-mekhalaḥ
BhP_11.05.024/3 hiraṇya-keśas trayy-ātmā sruk-sruvādy-upalakṣaṇaḥ
BhP_11.05.025/1 taṃ tadā manujā devaṃ sarva-deva-mayaṃ harim
BhP_11.05.025/3 yajanti vidyayā trayyā dharmiṣṭhā brahma-vādinaḥ
BhP_11.05.026/1 viṣṇur yajñaḥ pṛśnigarbhaḥ sarvadeva urukramaḥ
BhP_11.05.026/3 vṛṣākapir jayantaś ca urugāya itīryate
BhP_11.05.027/1 dvāpare bhagavāñ śyāmaḥ pīta-vāsā nijāyudhaḥ
BhP_11.05.027/3 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ
BhP_11.05.028/1 taṃ tadā puruṣaṃ martyā mahā-rājopalakṣaṇam
BhP_11.05.028/3 yajanti veda-tantrābhyāṃ paraṃ jijñāsavo nṛpa
BhP_11.05.029/1 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca
BhP_11.05.029/3 pradyumnāyāniruddhāya tubhyaṃ bhagavate namaḥ
BhP_11.05.030/1 nārāyaṇāya ṛṣaye puruṣāya mahātmane
BhP_11.05.030/3 viśveśvarāya viśvāya sarva-bhūtātmane namaḥ
BhP_11.05.031/1 iti dvāpara urv-īśa stuvanti jagad-īśvaram
BhP_11.05.031/3 nānā-tantra-vidhānena kalāv api tathā śṛṇu
BhP_11.05.032/1 kṛṣṇa-varṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstra-pārṣadam
BhP_11.05.032/3 yajñaiḥ saṅkīrtana-prāyair yajanti hi su-medhasaḥ
BhP_11.05.033/1 dhyeyaṃ sadā paribhava-ghnam abhīṣṭa-dohaṃ
BhP_11.05.033/2 tīrthāspadaṃ śiva-viriñci-nutaṃ śaraṇyam
BhP_11.05.033/3 bhṛtyārti-haṃ praṇata-pāla bhavābdhi-potaṃ
BhP_11.05.033/4 vande mahā-puruṣa te caraṇāravindam
BhP_11.05.034/1 tyaktvā su-dustyaja-surepsita-rājya-lakṣmīṃ
BhP_11.05.034/2 dharmiṣṭha ārya-vacasā yad agād araṇyam
BhP_11.05.034/3 māyā-mṛgaṃ dayitayepsitam anvadhāvad
BhP_11.05.034/4 vande mahā-puruṣa te caraṇāravindam
BhP_11.05.035/1 evaṃ yugānurūpābhyāṃ bhagavān yuga-vartibhiḥ
BhP_11.05.035/3 manujair ijyate rājan śreyasām īśvaro hariḥ
BhP_11.05.036/1 kaliṃ sabhājayanty āryā guṇa jñāḥ sāra-bhāginaḥ
BhP_11.05.036/3 yatra saṅkīrtanenaiva sarva-svārtho 'bhilabhyate
BhP_11.05.037/1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha
BhP_11.05.037/3 yato vindeta paramāṃ śāntiṃ naśyati saṃsṛtiḥ
BhP_11.05.038/1 kṛtādiṣu prajā rājan kalāv icchanti sambhavam
BhP_11.05.038/3 kalau khalu bhaviṣyanti nārāyaṇa-parāyaṇāḥ
BhP_11.05.039/1 kvacit kvacin mahā-rāja draviḍeṣu ca bhūriśaḥ
BhP_11.05.039/3 tāmraparṇī nadī yatra kṛtamālā payasvinī
BhP_11.05.040/1 kāverī ca mahā-puṇyā pratīcī ca mahā-nadī
BhP_11.05.040/3 ye pibanti jalaṃ tāsāṃ manujā manujeśvara
BhP_11.05.040/5 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ
BhP_11.05.041/1 devarṣi-bhūtāpta-nṛṇāṃ pitṝṇāṃ na kiṅkaro nāyam ṛṇī ca rājan
BhP_11.05.041/3 sarvātmanā yaḥ śaraṇaṃ śaraṇyaṃ gato mukundaṃ parihṛtya kartam
BhP_11.05.042/1 sva-pāda-mūlam bhajataḥ priyasya tyaktānya-bhāvasya hariḥ pareśaḥ
BhP_11.05.042/3 vikarma yac cotpatitaṃ kathañcid dhunoti sarvaṃ hṛdi sanniviṣṭaḥ
BhP_11.05.043/0 śrī-nārada uvāca
BhP_11.05.043/1 dharmān bhāgavatān itthaṃ śrutvātha mithileśvaraḥ
BhP_11.05.043/3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat
BhP_11.05.044/1 tato 'ntardadhire siddhāḥ sarva-lokasya paśyataḥ
BhP_11.05.044/3 rājā dharmān upātiṣṭhann avāpa paramāṃ gatim
BhP_11.05.045/1 tvam apy etān mahā-bhāga dharmān bhāgavatān śrutān
BhP_11.05.045/3 āsthitaḥ śraddhayā yukto niḥsaṅgo yāsyase param
BhP_11.05.046/1 yuvayoḥ khalu dampatyor yaśasā pūritaṃ jagat
BhP_11.05.046/3 putratām agamad yad vāṃ bhagavān īśvaro hariḥ
BhP_11.05.047/1 darśanāliṅganālāpaiḥ śayanāsana-bhojanaiḥ
BhP_11.05.047/3 ātmā vāṃ pāvitaḥ kṛṣṇe putra-snehaṃ prakurvatoḥ
BhP_11.05.048/1 vaireṇa yaṃ nṛpatayaḥ śiśupāla-pauṇḍra-
BhP_11.05.048/2 śālvādayo gati-vilāsa-vilokanādyaiḥ
BhP_11.05.048/3 dhyāyanta ākṛta-dhiyaḥ śayanāsanādau
BhP_11.05.048/4 tat-sāmyam āpur anurakta-dhiyāṃ punaḥ kim
BhP_11.05.049/1 māpatya-buddhim akṛthāḥ kṛṣṇe sarvātmanīśvare
BhP_11.05.049/3 māyā-manuṣya-bhāvena gūḍhaiśvarye pare 'vyaye
BhP_11.05.050/1 bhū-bhārāsura-rājanya- hantave guptaye satām
BhP_11.05.050/3 avatīrṇasya nirvṛtyai yaśo loke vitanyate
BhP_11.05.051/0 śrī-śuka uvāca
BhP_11.05.051/1 etac chrutvā mahā-bhāgo vasudevo 'ti-vismitaḥ
BhP_11.05.051/3 devakī ca mahā-bhāgā jahatur moham ātmanaḥ
BhP_11.05.052/1 itihāsam imaṃ puṇyaṃ dhārayed yaḥ samāhitaḥ
BhP_11.05.052/3 sa vidhūyeha śamalaṃ brahma-bhūyāya kalpate
BhP_11.06.001/0 śrī-śuka uvāca
BhP_11.06.001/1 atha brahmātma-jaiḥ devaiḥ prajeśair āvṛto 'bhyagāt
BhP_11.06.001/3 bhavaś ca bhūta-bhavyeśo yayau bhūta-gaṇair vṛtaḥ
BhP_11.06.002/1 indro marudbhir bhagavān ādityā vasavo 'śvinau
BhP_11.06.002/3 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ
BhP_11.06.003/1 gandharvāpsaraso nāgāḥ siddha-cāraṇa-guhyakāḥ
BhP_11.06.003/3 ṛṣayaḥ pitaraś caiva sa-vidyādhara-kinnarāḥ
BhP_11.06.004/1 dvārakām upasañjagmuḥ sarve kṛṣṇa-didṛkṣavaḥ
BhP_11.06.004/3 vapuṣā yena bhagavān nara-loka-manoramaḥ
BhP_11.06.004/5 yaśo vitene lokeṣu sarva-loka-malāpaham
BhP_11.06.005/1 tasyāṃ vibhrājamānāyāṃ samṛddhāyāṃ maharddhibhiḥ
BhP_11.06.005/3 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhuta-darśanam
BhP_11.06.006/1 svargodyānopagair mālyaiś chādayanto yudūttamam
BhP_11.06.006/3 gīrbhiś citra-padārthābhis tuṣṭuvur jagad-īśvaram
BhP_11.06.007/0 śrī-devā ūcuḥ
BhP_11.06.007/1 natāḥ sma te nātha padāravindaṃ buddhīndriya-prāṇa-mano-vacobhiḥ
BhP_11.06.007/3 yac cintyate 'ntar hṛdi bhāva-yuktair mumukṣubhiḥ karma-mayoru-pāśāt
BhP_11.06.008/1 tvaṃ māyayā tri-guṇayātmani durvibhāvyaṃ
BhP_11.06.008/2 vyaktaṃ sṛjasy avasi lumpasi tad-guṇa-sthaḥ
BhP_11.06.008/3 naitair bhavān ajita karmabhir ajyate vai
BhP_11.06.008/4 yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ
BhP_11.06.009/1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ
BhP_11.06.009/2 vidyā-śrutādhyayana-dāna-tapaḥ-kriyābhiḥ
BhP_11.06.009/3 sattvātmanām ṛṣabha te yaśasi pravṛddha-
BhP_11.06.009/4 sac-chraddhayā śravaṇa-sambhṛtayā yathā syāt
BhP_11.06.010/1 syān nas tavāṅghrir aśubhāśaya-dhūmaketuḥ
BhP_11.06.010/2 kṣemāya yo munibhir ārdra-hṛdohyamānaḥ
BhP_11.06.010/3 yaḥ sātvataiḥ sama-vibhūtaya ātmavadbhir
BhP_11.06.010/4 vyūhe 'rcitaḥ savanaśaḥ svar-atikramāya
BhP_11.06.011/1 yas cintyate prayata-pāṇibhir adhvarāgnau
BhP_11.06.011/2 trayyā nirukta-vidhineśa havir gṛhītvā
BhP_11.06.011/3 adhyātma-yoga uta yogibhir ātma-māyāṃ
BhP_11.06.011/4 jijñāsubhiḥ parama-bhāgavataiḥ parīṣṭaḥ
BhP_11.06.012/1 paryuṣṭayā tava vibho vana-mālayeyaṃ
BhP_11.06.012/2 saṃspārdhinī bhagavatī pratipatnī-vac chrīḥ
BhP_11.06.012/3 yaḥ su-praṇītam amuyārhaṇam ādadan no
BhP_11.06.012/4 bhūyāt sadāṅghrir aśubhāśaya-dhūmaketuḥ
BhP_11.06.013/1 ketus tri-vikrama-yutas tri-patat-patāko
BhP_11.06.013/2 yas te bhayābhaya-karo 'sura-deva-camvoḥ
BhP_11.06.013/3 svargāya sādhuṣu khaleṣv itarāya bhūman
BhP_11.06.013/4 padaḥ punātu bhagavan bhajatām aghaṃ naḥ
BhP_11.06.014/1 nasy ota-gāva iva yasya vaśe bhavanti
BhP_11.06.014/2 brahmādayas tanu-bhṛto mithur ardyamānāḥ
BhP_11.06.014/3 kālasya te prakṛti-pūruṣayoḥ parasya
BhP_11.06.014/4 śaṃ nas tanotu caraṇaḥ puruṣottamasya
BhP_11.06.015/1 asyāsi hetur udaya-sthiti-saṃyamānām
BhP_11.06.015/2 avyakta-jīva-mahatām api kālam āhuḥ
BhP_11.06.015/3 so 'yaṃ tri-ṇābhir akhilāpacaye pravṛttaḥ
BhP_11.06.015/4 kālo gabhīra-raya uttama-pūruṣas tvam
BhP_11.06.016/1 tvattaḥ pumān samadhigamya yayāsya vīryaṃ
BhP_11.06.016/2 dhatte mahāntam iva garbham amogha-vīryaḥ
BhP_11.06.016/3 so 'yaṃ tayānugata ātmana āṇḍa-kośaṃ
BhP_11.06.016/4 haimaṃ sasarja bahir āvaraṇair upetam
BhP_11.06.017/1 tat tasthūṣaś ca jagataś ca bhavān adhīśo
BhP_11.06.017/2 yan māyayottha-guṇa-vikriyayopanītān
BhP_11.06.017/3 arthāñ juṣann api hṛṣīka-pate na lipto
BhP_11.06.017/4 ye 'nye svataḥ parihṛtād api bibhyati sma
BhP_11.06.018/1 smāyāvaloka-lava-darśita-bhāva-hāri-
BhP_11.06.018/2 bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ
BhP_11.06.018/3 patnyas tu ṣoḍaśa-sahasram anaṅga-bāṇair
BhP_11.06.018/4 yasyendriyaṃ vimathituṃ karaṇair na vibhvyaḥ
BhP_11.06.019/1 vibhvyas tavāmṛta-kathoda-vahās tri-lokyāḥ
BhP_11.06.019/2 pādāvane-ja-saritaḥ śamalāni hantum
BhP_11.06.019/3 ānuśravaṃ śrutibhir aṅghri-jam aṅga-saṅgais
BhP_11.06.019/4 tīrtha-dvayaṃ śuci-ṣadas ta upaspṛśanti
BhP_11.06.020/0 śrī-bādarāyaṇir uvāca
BhP_11.06.020/1 ity abhiṣṭūya vibudhaiḥ seśaḥ śata-dhṛtir harim
BhP_11.06.020/3 abhyabhāṣata govindaṃ praṇamyāmbaram āśritaḥ
BhP_11.06.021/0 śrī-brahmovāca
BhP_11.06.021/1 bhūmer bhārāvatārāya purā vijñāpitaḥ prabho
BhP_11.06.021/3 tvam asmābhir aśeṣātman tat tathaivopapāditam
BhP_11.06.022/1 dharmaś ca sthāpitaḥ satsu satya-sandheṣu vai tvayā
BhP_11.06.022/3 kīrtiś ca dikṣu vikṣiptā sarva-loka-malāpahā
BhP_11.06.023/1 avatīrya yador vaṃśe bibhrad rūpam anuttamam
BhP_11.06.023/3 karmāṇy uddāma-vṛttāni hitāya jagato 'kṛthāḥ
BhP_11.06.024/1 yāni te caritānīśa manuṣyāḥ sādhavaḥ kalau
BhP_11.06.024/3 śṛṇvantaḥ kīrtayantaś ca tariṣyanty añjasā tamaḥ
BhP_11.06.025/1 yadu-vaṃśe 'vatīrṇasya bhavataḥ puruṣottama
BhP_11.06.025/3 śarac-chataṃ vyatīyāya pañca-viṃśādhikaṃ prabho
BhP_11.06.026/1 nādhunā te 'khilādhāra deva-kāryāvaśeṣitam
BhP_11.06.026/3 kulaṃ ca vipra-śāpena naṣṭa-prāyam abhūd idam
BhP_11.06.027/1 tataḥ sva-dhāma paramaṃ viśasva yadi manyase
BhP_11.06.027/3 sa-lokāl loka-pālān naḥ pāhi vaikuṇṭha-kiṅkarān
BhP_11.06.028/0 śrī-bhagavān uvāca
BhP_11.06.028/1 avadhāritam etan me yad āttha vibudheśvara
BhP_11.06.028/3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ
BhP_11.06.029/1 tad idaṃ yādava-kulaṃ vīrya-śaurya-śriyoddhatam
BhP_11.06.029/3 lokaṃ jighṛkṣad ruddhaṃ me velayeva mahārṇavaḥ
BhP_11.06.030/1 yady asaṃhṛtya dṛptānāṃ yadūnāṃ vipulaṃ kulam
BhP_11.06.030/3 gantāsmy anena loko 'yam udvelena vinaṅkṣyati
BhP_11.06.031/1 idānīṃ nāśa ārabdhaḥ kulasya dvija-śāpa-jaḥ
BhP_11.06.031/3 yāsyāmi bhavanaṃ brahmann etad-ante tavānagha
BhP_11.06.032/0 śrī-śuka uvāca
BhP_11.06.032/1 ity ukto loka-nāthena svayam-bhūḥ praṇipatya tam
BhP_11.06.032/3 saha deva-gaṇair devaḥ sva-dhāma samapadyata
BhP_11.06.033/1 atha tasyāṃ mahotpātān dvāravatyāṃ samutthitān
BhP_11.06.033/3 vilokya bhagavān āha yadu-vṛddhān samāgatān
BhP_11.06.034/0 śrī-bhagavān uvāca
BhP_11.06.034/1 ete vai su-mahotpātā vyuttiṣṭhantīha sarvataḥ
BhP_11.06.034/3 śāpaś ca naḥ kulasyāsīd brāhmaṇebhyo duratyayaḥ
BhP_11.06.035/1 na vastavyam ihāsmābhir jijīviṣubhir āryakāḥ
BhP_11.06.035/3 prabhāsaṃ su-mahat-puṇyaṃ yāsyāmo 'dyaiva mā ciram
BhP_11.06.036/1 yatra snātvā dakṣa-śāpād gṛhīto yakṣmaṇodu-rāṭ
BhP_11.06.036/3 vimuktaḥ kilbiṣāt sadyo bheje bhūyaḥ kalodayam
BhP_11.06.037/1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān
BhP_11.06.037/3 bhojayitvoṣijo viprān nānā-guṇavatāndhasā
BhP_11.06.038/1 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai
BhP_11.06.038/3 vṛjināni tariṣyāmo dānair naubhir ivārṇavam
BhP_11.06.039/0 śrī-śuka uvāca
BhP_11.06.039/1 evaṃ bhagavatādiṣṭā yādavāḥ kuru-nandana
BhP_11.06.039/3 gantuṃ kṛta-dhiyas tīrthaṃ syandanān samayūyujan
BhP_11.06.040/1 tan nirīkṣyoddhavo rājan śrutvā bhagavatoditam
BhP_11.06.040/3 dṛṣṭvāriṣṭāni ghorāṇi nityaṃ kṛṣṇam anuvrataḥ
BhP_11.06.041/1 vivikta upasaṅgamya jagatām īśvareśvaram
BhP_11.06.041/3 praṇamya śirisā pādau prāñjalis tam abhāṣata
BhP_11.06.042/0 śrī-uddhava uvāca
BhP_11.06.042/1 deva-deveśa yogeśa puṇya-śravaṇa-kīrtana
BhP_11.06.042/3 saṃhṛtyaitat kulaṃ nūnaṃ lokaṃ santyakṣyate bhavān
BhP_11.06.042/5 vipra-śāpaṃ samartho 'pi pratyahan na yad īśvaraḥ
BhP_11.06.043/1 nāhaṃ tavāṅghri-kamalaṃ kṣaṇārdham api keśava
BhP_11.06.043/3 tyaktuṃ samutsahe nātha sva-dhāma naya mām api
BhP_11.06.044/1 tava vikrīḍitaṃ kṛṣṇa nṛnāṃ parama-maṅgalam
BhP_11.06.044/3 karṇa-pīyūṣam āsādya tyajanty anya-spṛhāṃ janāḥ
BhP_11.06.045/1 śayyāsanāṭana-sthāna- snāna-krīḍāśanādiṣu
BhP_11.06.045/3 kathaṃ tvāṃ priyam ātmānaṃ vayaṃ bhaktās tyajema hi
BhP_11.06.046/1 tvayopabhukta-srag-gandha- vāso-'laṅkāra-carcitāḥ
BhP_11.06.046/3 ucchiṣṭa-bhojino dāsās tava māyāṃ jayema hi
BhP_11.06.047/1 vāta-vasanā ya ṛṣayaḥ śramaṇā ūrdhra-manthinaḥ
BhP_11.06.047/3 brahmākhyaṃ dhāma te yānti śāntāḥ sannyāsīno 'malāḥ
BhP_11.06.048/1 vayaṃ tv iha mahā-yogin bhramantaḥ karma-vartmasu
BhP_11.06.048/3 tvad-vārtayā tariṣyāmas tāvakair dustaraṃ tamaḥ
BhP_11.06.049/1 smarantaḥ kīrtayantas te kṛtāni gaditāni ca
BhP_11.06.049/3 gaty-utsmitekṣaṇa-kṣveli yan nṛ-loka-viḍambanam
BhP_11.06.050/0 śrī-śuka uvāca
BhP_11.06.050/1 evaṃ vijñāpito rājan bhagavān devakī-sutaḥ
BhP_11.06.050/3 ekāntinaṃ priyaṃ bhṛtyam uddhavaṃ samabhāṣata
BhP_11.07.001/0 śrī-bhagavān uvāca
BhP_11.07.001/1 yad āttha māṃ mahā-bhāga tac-cikīrṣitam eva me
BhP_11.07.001/3 brahmā bhavo loka-pālāḥ svar-vāsaṃ me 'bhikāṅkṣiṇaḥ
BhP_11.07.002/1 mayā niṣpāditaṃ hy atra deva-kāryam aśeṣataḥ
BhP_11.07.002/3 yad-artham avatīrṇo 'ham aṃśena brahmaṇārthitaḥ
BhP_11.07.003/1 kulaṃ vai śāpa-nirdagdhaṃ naṅkṣyaty anyonya-vigrahāt
BhP_11.07.003/3 samudraḥ saptame hy enāṃ purīṃ ca plāvayiṣyati
BhP_11.07.004/1 yarhy evāyaṃ mayā tyakto loko 'yaṃ naṣṭa-maṅgalaḥ
BhP_11.07.004/3 bhaviṣyaty acirāt sādho kalināpi nirākṛtaḥ
BhP_11.07.005/1 na vastavyaṃ tvayaiveha mayā tyakte mahī-tale
BhP_11.07.005/3 jano 'bhadra-rucir bhadra bhaviṣyati kalau yuge
BhP_11.07.006/1 tvaṃ tu sarvaṃ parityajya snehaṃ sva-jana-bandhuṣu
BhP_11.07.006/3 mayy āveśya manaḥ saṃyak sama-dṛg vicarasva gām
BhP_11.07.007/1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ
BhP_11.07.007/3 naśvaraṃ gṛhyamāṇaṃ ca viddhi māyā-mano-mayam
BhP_11.07.008/1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇa-doṣa-bhāk
BhP_11.07.008/3 karmākarma-vikarmeti guṇa-doṣa-dhiyo bhidā
BhP_11.07.009/1 tasmād yuktendriya-grāmo yukta-citta idam jagat
BhP_11.07.009/3 ātmanīkṣasva vitatam ātmānaṃ mayy adhīśvare
BhP_11.07.010/1 jñāna-vijñāna-saṃyukta ātma-bhūtaḥ śarīriṇām
BhP_11.07.010/3 atmānubhava-tuṣṭātmā nāntarāyair vihanyase
BhP_11.07.011/1 doṣa-buddhyobhayātīto niṣedhān na nivartate
BhP_11.07.011/3 guṇa-buddhyā ca vihitaṃ na karoti yathārbhakaḥ
BhP_11.07.012/1 sarva-bhūta-suhṛc chānto jñāna-vijñāna-niścayaḥ
BhP_11.07.012/3 paśyan mad-ātmakaṃ viśvaṃ na vipadyeta vai punaḥ
BhP_11.07.013/0 śrī-śuka uvāca
BhP_11.07.013/1 ity ādiṣṭo bhagavatā mahā-bhāgavato nṛpa
BhP_11.07.013/3 uddhavaḥ praṇipatyāha tattvaṃ jijñāsur acyutam
BhP_11.07.014/0 śrī-uddhava uvāca
BhP_11.07.014/1 yogeśa yoga-vinyāsa yogātman yoga-sambhava
BhP_11.07.014/3 niḥśreyasāya me proktas tyāgaḥ sannyāsa-lakṣaṇaḥ
BhP_11.07.015/1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ
BhP_11.07.015/3 sutarāṃ tvayi sarvātmann abhaktair iti me matiḥ
BhP_11.07.016/1 so 'haṃ mamāham iti mūḍha-matir vigāḍhas
BhP_11.07.016/2 tvan-māyayā viracitātmani sānubandhe
BhP_11.07.016/3 tat tv añjasā nigaditaṃ bhavatā yathāhaṃ
BhP_11.07.016/4 saṃsādhayāmi bhagavann anuśādhi bhṛtyam
BhP_11.07.017/1 satyasya te sva-dṛśa ātmana ātmano 'nyaṃ
BhP_11.07.017/2 vaktāram īśa vibudheṣv api nānucakṣe
BhP_11.07.017/3 sarve vimohita-dhiyas tava māyayeme
BhP_11.07.017/4 brahmādayas tanu-bhṛto bahir-artha-bhāvāḥ
BhP_11.07.018/1 tasmād bhavantam anavadyam ananta-pāraṃ
BhP_11.07.018/2 sarva-jñam īśvaram akuṇṭha-vikuṇṭha-dhiṣṇyam
BhP_11.07.018/3 nirviṇṇa-dhīr aham u he vṛjinābhitapto
BhP_11.07.018/4 nārāyaṇaṃ nara-sakhaṃ śaraṇaṃ prapadye
BhP_11.07.019/0 śrī-bhagavān uvāca
BhP_11.07.019/1 prāyeṇa manujā loke loka-tattva-vicakṣaṇāḥ
BhP_11.07.019/3 samuddharanti hy ātmānam ātmanaivāśubhāśayāt
BhP_11.07.020/1 ātmano gurur ātmaiva puruṣasya viśeṣataḥ
BhP_11.07.020/3 yat pratyakṣānumānābhyāṃ śreyo 'sāv anuvindate
BhP_11.07.021/1 puruṣatve ca māṃ dhīrāḥ sāṅkhya-yoga-viśāradāḥ
BhP_11.07.021/3 āvistarāṃ prapaśyanti sarva-śakty-upabṛṃhitam
BhP_11.07.022/1 eka-dvi-tri-catus-pādo bahu-pādas tathāpadaḥ
BhP_11.07.022/3 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā
BhP_11.07.023/1 atra māṃ mṛgayanty addhā yuktā hetubhir īśvaram
BhP_11.07.023/3 gṛhyamāṇair guṇair liṅgair agrāhyam anumānataḥ
BhP_11.07.024/1 atrāpy udāharantīmam itihāsaṃ purātanam
BhP_11.07.024/3 avadhūtasya saṃvādaṃ yador amita-tejasaḥ
BhP_11.07.025/1 avadhūtaṃ dviyaṃ kañcic carantam akuto-bhayam
BhP_11.07.025/3 kaviṃ nirīkṣya taruṇaṃ yaduḥ papraccha dharma-vit
BhP_11.07.026/0 śrī-yadur uvāca
BhP_11.07.026/1 kuto buddhir iyaṃ brahmann akartuḥ su-viśāradā
BhP_11.07.026/3 yām āsādya bhavāl lokaṃ vidvāṃś carati bāla-vat
BhP_11.07.027/1 prāyo dharmārtha-kāmeṣu vivitsāyāṃ ca mānavāḥ
BhP_11.07.027/3 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ
BhP_11.07.028/1 tvaṃ tu kalpaḥ kavir dakṣaḥ su-bhago 'mṛta-bhāṣaṇaḥ
BhP_11.07.028/3 na kartā nehase kiñcij jaḍonmatta-piśāca-vat
BhP_11.07.029/1 janeṣu dahyamāneṣu kāma-lobha-davāgninā
BhP_11.07.029/3 na tapyase 'gninā mukto gaṅgāmbhaḥ-stha iva dvipaḥ
BhP_11.07.030/1 tvaṃ hi naḥ pṛcchatāṃ brahmann ātmany ānanda-kāraṇam
BhP_11.07.030/3 brūhi sparśa-vihīnasya bhavataḥ kevalātmanaḥ
BhP_11.07.031/0 śrī-bhagavān uvāca
BhP_11.07.031/1 yadunaivaṃ mahā-bhāgo brahmaṇyena su-medhasā
BhP_11.07.031/3 pṛṣṭaḥ sabhājitaḥ prāha praśrayāvanataṃ dvijaḥ
BhP_11.07.032/0 śrī-brāhmaṇa uvāca
BhP_11.07.032/1 santi me guravo rājan bahavo buddhy-upaśritāḥ
BhP_11.07.032/3 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu
BhP_11.07.033/1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ
BhP_11.07.033/3 kapoto 'jagaraḥ sindhuḥ pataṅgo madhukṛd gajaḥ
BhP_11.07.034/1 madhu-hā hariṇo mīnaḥ piṅgalā kuraro 'rbhakaḥ
BhP_11.07.034/3 kumārī śara-kṛt sarpa ūrṇanābhiḥ supeśakṛt
BhP_11.07.035/1 ete me guravo rājan catur-viṃśatir āśritāḥ
BhP_11.07.035/3 śikṣā vṛttibhir eteṣām anvaśikṣam ihātmanaḥ
BhP_11.07.036/1 yato yad anuśikṣāmi yathā vā nāhuṣātmaja
BhP_11.07.036/3 tat tathā puruṣa-vyāghra nibodha kathayāmi te
BhP_11.07.037/1 bhūtair ākramyamāṇo 'pi dhīro daiva-vaśānugaiḥ
BhP_11.07.037/3 tad vidvān na calen mārgād anvaśikṣaṃ kṣiter vratam
BhP_11.07.038/1 śaśvat parārtha-sarvehaḥ parārthaikānta-sambhavaḥ
BhP_11.07.038/3 sādhuḥ śikṣeta bhū-bhṛtto naga-śiṣyaḥ parātmatām
BhP_11.07.039/1 prāṇa-vṛttyaiva santuṣyen munir naivendriya-priyaiḥ
BhP_11.07.039/3 jñānaṃ yathā na naśyeta nāvakīryeta vāṅ-manaḥ
BhP_11.07.040/1 viṣayeṣv āviśan yogī nānā-dharmeṣu sarvataḥ
BhP_11.07.040/3 guṇa-doṣa-vyapetātmā na viṣajjeta vāyu-vat
BhP_11.07.041/1 pārthiveṣv iha deheṣu praviṣṭas tad-guṇāśrayaḥ
BhP_11.07.041/3 guṇair na yujyate yogī gandhair vāyur ivātma-dṛk
BhP_11.07.042/1 antarhitaś ca sthira-jaṅgameṣu brahmātma-bhāvena samanvayena
BhP_11.07.042/3 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet
BhP_11.07.043/1 tejo-'b-anna-mayair bhāvair meghādyair vāyuneritaiḥ
BhP_11.07.043/3 na spṛśyate nabhas tadvat kāla-sṛṣṭair guṇaiḥ pumān
BhP_11.07.044/1 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrtha-bhūr nṛṇām
BhP_11.07.044/3 muniḥ punāty apāṃ mitram īkṣopasparśa-kīrtanaiḥ
BhP_11.07.045/1 tejasvī tapasā dīpto durdharṣodara-bhājanaḥ
BhP_11.07.045/3 sarva-bhakṣyo 'pi yuktātmā nādatte malam agni-vat
BhP_11.07.046/1 kvacic channaḥ kvacit spaṣṭa upāsyaḥ śreya icchatām
BhP_11.07.046/3 bhuṅkte sarvatra dātṛṇāṃ dahan prāg-uttarāśubham
BhP_11.07.047/1 sva-māyayā sṛṣṭam idaṃ sad-asal-lakṣaṇaṃ vibhuḥ
BhP_11.07.047/3 praviṣṭa īyate tat-tat- svarūpo 'gnir ivaidhasi
BhP_11.07.048/1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ
BhP_11.07.048/3 kalānām iva candrasya kālenāvyakta-vartmanā
BhP_11.07.049/1 kālena hy ogha-vegena bhūtānāṃ prabhavāpyayau
BhP_11.07.049/3 nityāv api na dṛśyete ātmano 'gner yathārciṣām
BhP_11.07.050/1 guṇair guṇān upādatte yathā-kālaṃ vimuñcati
BhP_11.07.050/3 na teṣu yujyate yogī gobhir gā iva go-patiḥ
BhP_11.07.051/1 budhyate sve na bhedena vyakti-stha iva tad-gataḥ
BhP_11.07.051/3 lakṣyate sthūla-matibhir ātmā cāvasthito 'rka-vat
BhP_11.07.052/1 nāti-snehaḥ prasaṅgo vā kartavyaḥ kvāpi kenacit
BhP_11.07.052/3 kurvan vindeta santāpaṃ kapota iva dīna-dhīḥ
BhP_11.07.053/1 kapotaḥ kaścanāraṇye kṛta-nīḍo vanaspatau
BhP_11.07.053/3 kapotyā bhāryayā sārdham uvāsa katicit samāḥ
BhP_11.07.054/1 kapotau sneha-guṇita- hṛdayau gṛha-dharmiṇau
BhP_11.07.054/3 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ
BhP_11.07.055/1 śayyāsanāṭana-sthāna vārtā-krīḍāśanādikam
BhP_11.07.055/3 mithunī-bhūya viśrabdhau ceratur vana-rājiṣu
BhP_11.07.056/1 yaṃ yaṃ vāñchati sā rājan tarpayanty anukampitā
BhP_11.07.056/3 taṃ taṃ samanayat kāmaṃ kṛcchreṇāpy ajitendriyaḥ
BhP_11.07.057/1 kapotī prathamaṃ garbhaṃ gṛhṇantī kāla āgate
BhP_11.07.057/3 aṇḍāni suṣuve nīḍe sta-patyuḥ sannidhau satī
BhP_11.07.058/1 teṣu kāle vyajāyanta racitāvayavā hareḥ
BhP_11.07.058/3 śaktibhir durvibhāvyābhiḥ komalāṅga-tanūruhāḥ
BhP_11.07.059/1 prajāḥ pupuṣatuḥ prītau dampatī putra-vatsalau
BhP_11.07.059/3 śṛṇvantau kūjitaṃ tāsāṃ nirvṛtau kala-bhāṣitaiḥ
BhP_11.07.060/1 tāsāṃ patatraiḥ su-sparśaiḥ kūjitair mugdha-ceṣṭitaiḥ
BhP_11.07.060/3 pratyudgamair adīnānāṃ pitarau mudam āpatuḥ
BhP_11.07.061/1 snehānubaddha-hṛdayāv anyonyaṃ viṣṇu-māyayā
BhP_11.07.061/3 vimohitau dīna-dhiyau śiśūn pupuṣatuḥ prajāḥ
BhP_11.07.062/1 ekadā jagmatus tāsām annārthaṃ tau kuṭumbinau
BhP_11.07.062/3 paritaḥ kānane tasminn arthinau ceratuś ciram
BhP_11.07.063/1 dṛṣṭvā tān lubdhakaḥ kaścid yadṛcchāto vane-caraḥ
BhP_11.07.063/3 jagṛhe jālam ātatya carataḥ svālayāntike
BhP_11.07.064/1 kapotaś ca kapotī ca prajā-poṣe sadotsukau
BhP_11.07.064/3 gatau poṣaṇam ādāya sva-nīḍam upajagmatuḥ
BhP_11.07.065/1 kapotī svātmajān vīkṣya bālakān jāla-samvṛtān
BhP_11.07.065/3 tān abhyadhāvat krośantī krośato bhṛśa-duḥkhitā
BhP_11.07.066/1 sāsakṛt sneha-guṇitā dīna-cittāja-māyayā
BhP_11.07.066/3 svayaṃ cābadhyata śicā baddhān paśyanty apasmṛtiḥ
BhP_11.07.067/1 kapotaḥ svātmajān baddhān ātmano 'py adhikān priyān
BhP_11.07.067/3 bhāryāṃ cātma-samāṃ dīno vilalāpāti-duḥkhitaḥ
BhP_11.07.068/1 aho me paśyatāpāyam alpa-puṇyasya durmateḥ
BhP_11.07.068/3 atṛptasyākṛtārthasya gṛhas trai-vargiko hataḥ
BhP_11.07.069/1 anurūpānukūlā ca yasya me pati-devatā
BhP_11.07.069/3 śūnye gṛhe māṃ santyajya putraiḥ svar yāti sādhubhiḥ
BhP_11.07.070/1 so 'haṃ śūnye gṛhe dīno mṛta-dāro mṛta-prajaḥ
BhP_11.07.070/3 jijīviṣe kim arthaṃ vā vidhuro duḥkha-jīvitaḥ
BhP_11.07.071/1 tāṃs tathaivāvṛtān śigbhir mṛtyu-grastān viceṣṭataḥ
BhP_11.07.071/3 svayaṃ ca kṛpaṇaḥ śikṣu paśyann apy abudho 'patat
BhP_11.07.072/1 taṃ labdhvā lubdhakaḥ krūraḥ kapotaṃ gṛha-medhinam
BhP_11.07.072/3 kapotakān kapotīṃ ca siddhārthaḥ prayayau gṛham
BhP_11.07.073/1 evaṃ kuṭumby aśāntātmā dvandvārāmaḥ patatri-vat
BhP_11.07.073/3 puṣṇan kuṭumbaṃ kṛpaṇaḥ sānubandho 'vasīdati
BhP_11.07.074/1 yaḥ prāpya mānuṣaṃ lokaṃ mukti-dvāram apāvṛtam
BhP_11.07.074/3 gṛheṣu khaga-vat saktas tam ārūḍha-cyutaṃ viduḥ
BhP_11.08.001/0 śrī-brāhmaṇa uvāca
BhP_11.08.001/1 sukham aindriyakaṃ rājan svarge naraka eva ca
BhP_11.08.001/3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tad-budhaḥ
BhP_11.08.002/1 grāsaṃ su-mṛṣṭaṃ virasaṃ mahāntaṃ stokam eva vā
BhP_11.08.002/3 yadṛcchayaivāpatitaṃ grased ājagaro 'kriyaḥ
BhP_11.08.003/1 śayītāhāni bhūrīṇi nirāhāro 'nupakramaḥ
BhP_11.08.003/3 yadi nopanayed grāso mahāhir iva diṣṭa-bhuk
BhP_11.08.004/1 ojaḥ-saho-bala-yutaṃ bibhrad deham akarmakam
BhP_11.08.004/3 śayāno vīta-nidraś ca nehetendriyavān api
BhP_11.08.005/1 muniḥ prasanna-gambhīro durvigāhyo duratyayaḥ
BhP_11.08.005/3 ananta-pāro hy akṣobhyaḥ stimitoda ivārṇavaḥ
BhP_11.08.006/1 samṛddha-kāmo hīno vā nārāyaṇa-paro muniḥ
BhP_11.08.006/3 notsarpeta na śuṣyeta saridbhir iva sāgaraḥ
BhP_11.08.007/1 dṛṣṭvā striyaṃ deva-māyāṃ tad-bhāvair ajitendriyaḥ
BhP_11.08.007/3 pralobhitaḥ pataty andhe tamasy agnau pataṅga-vat
BhP_11.08.008/1 yoṣid-dhiraṇyābharaṇāmbarādi- dravyeṣu māyā-raciteṣu mūḍhaḥ
BhP_11.08.008/3 pralobhitātmā hy upabhoga-buddhyā pataṅga-van naśyati naṣṭa-dṛṣṭiḥ
BhP_11.08.009/1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā
BhP_11.08.009/3 gṛhān ahiṃsann ātiṣṭhed vṛttiṃ mādhukarīṃ muniḥ
BhP_11.08.010/1 aṇubhyaś ca mahadbhyaś ca śāstrebhyaḥ kuśalo naraḥ
BhP_11.08.010/3 sarvataḥ sāram ādadyāt puṣpebhya iva ṣaṭpadaḥ
BhP_11.08.011/1 sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣitam
BhP_11.08.011/3 pāṇi-pātrodarāmatro makṣikeva na saṅgrahī
BhP_11.08.012/1 sāyantanaṃ śvastanaṃ vā na saṅgṛhṇīta bhikṣukaḥ
BhP_11.08.012/3 makṣikā iva saṅgṛhṇan saha tena vinaśyati
BhP_11.08.013/1 padāpi yuvatīṃ bhikṣur na spṛśed dāravīm api
BhP_11.08.013/3 spṛśan karīva badhyeta kariṇyā aṅga-saṅgataḥ
BhP_11.08.014/1 nādhigacchet striyaṃ prājñaḥ karhicin mṛtyum ātmanaḥ
BhP_11.08.014/3 balādhikaiḥ sa hanyeta gajair anyair gajo yathā
BhP_11.08.015/1 na deyaṃ nopabhogyaṃ ca lubdhair yad duḥkha-sañcitam
BhP_11.08.015/3 bhuṅkte tad api tac cānyo madhu-hevārthavin madhu
BhP_11.08.016/1 su-duḥkhopārjitair vittair āśāsānāṃ gṛhāśiṣaḥ
BhP_11.08.016/3 madhu-hevāgrato bhuṅkte yatir vai gṛha-medhinām
BhP_11.08.017/1 grāmya-gītaṃ na śṛṇuyād yatir vana-caraḥ kvacit
BhP_11.08.017/3 śikṣeta hariṇād baddhān mṛgayor gīta-mohitāt
BhP_11.08.018/1 nṛtya-vāditra-gītāni juṣan grāmyāṇi yoṣitām
BhP_11.08.018/3 āsāṃ krīḍanako vaśya ṛṣyaśṛṅgo mṛgī-sutaḥ
BhP_11.08.019/1 jihvayāti-pramāthinyā jano rasa-vimohitaḥ
BhP_11.08.019/3 mṛtyum ṛcchaty asad-buddhir mīnas tu baḍiśair yathā
BhP_11.08.020/1 indriyāṇi jayanty āśu nirāhārā manīṣiṇaḥ
BhP_11.08.020/3 varjayitvā tu rasanaṃ tan nirannasya vardhate
BhP_11.08.021/1 tāvaj jitendriyo na syād vijitānyendriyaḥ pumān
BhP_11.08.021/3 na jayed rasanaṃ yāvaj jitaṃ sarvaṃ jite rase
BhP_11.08.022/1 piṅgalā nāma veśyāsīd videha-nagare purā
BhP_11.08.022/3 tasyā me śikṣitaṃ kiñcin nibodha nṛpa-nandana
BhP_11.08.023/1 sā svairiṇy ekadā kāntaṃ saṅketa upaneṣyatī
BhP_11.08.023/3 abhūt kāle bahir dvāre bibhratī rūpam uttamam
BhP_11.08.024/1 mārga āgacchato vīkṣya puruṣān puruṣarṣabha
BhP_11.08.024/3 tān śulka-dān vittavataḥ kāntān mene 'rtha-kāmukī
BhP_11.08.025/1 āgateṣv apayāteṣu sā saṅketopajīvinī
BhP_11.08.025/3 apy anyo vittavān ko 'pi mām upaiṣyati bhūri-daḥ
BhP_11.08.026/1 evaṃ durāśayā dhvasta- nidrā dvāry avalambatī
BhP_11.08.026/3 nirgacchantī praviśatī niśīthaṃ samapadyata
BhP_11.08.027/1 tasyā vittāśayā śuṣyad- vaktrāyā dīna-cetasaḥ
BhP_11.08.027/3 nirvedaḥ paramo jajñe cintā-hetuḥ sukhāvahaḥ
BhP_11.08.028/1 tasyā nirviṇṇa-cittāyā gītaṃ śṛṇu yathā mama
BhP_11.08.028/3 nirveda āśā-pāśānāṃ puruṣasya yathā hy asiḥ
BhP_11.08.029/1 na hy aṅgājāta-nirvedo deha-bandhaṃ jihāsati
BhP_11.08.029/3 yathā vijñāna-rahito manujo mamatāṃ nṛpa
BhP_11.08.030/0 piṅgalovāca
BhP_11.08.030/1 aho me moha-vitatiṃ paśyatāvijitātmanaḥ
BhP_11.08.030/3 yā kāntād asataḥ kāmaṃ kāmaye yena bāliśā
BhP_11.08.031/1 santaṃ samīpe ramaṇaṃ rati-pradaṃ vitta-pradaṃ nityam imaṃ vihāya
BhP_11.08.031/3 akāma-daṃ duḥkha-bhayādhi-śoka- moha-pradaṃ tuccham ahaṃ bhaje 'jñā
BhP_11.08.032/1 aho mayātmā paritāpito vṛthā sāṅketya-vṛttyāti-vigarhya-vārtayā
BhP_11.08.032/3 straiṇān narād yārtha-tṛṣo 'nuśocyāt krītena vittaṃ ratim ātmanecchatī
BhP_11.08.033/1 yad asthibhir nirmita-vaṃśa-vaṃsya-
BhP_11.08.033/2 sthūṇaṃ tvacā roma-nakhaiḥ pinaddham
BhP_11.08.033/3 kṣaran-nava-dvāram agāram etad
BhP_11.08.033/4 viṇ-mūtra-pūrṇaṃ mad upaiti kānyā
BhP_11.08.034/1 videhānāṃ pure hy asminn aham ekaiva mūḍha-dhīḥ
BhP_11.08.034/3 yānyam icchanty asaty asmād ātma-dāt kāmam acyutāt
BhP_11.08.035/1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām
BhP_11.08.035/3 taṃ vikrīyātmanaivāhaṃ rame 'nena yathā ramā
BhP_11.08.036/1 kiyat priyaṃ te vyabhajan kāmā ye kāma-dā narāḥ
BhP_11.08.036/3 ādy-antavanto bhāryāyā devā vā kāla-vidrutāḥ
BhP_11.08.037/1 nūnaṃ me bhagavān prīto viṣṇuḥ kenāpi karmaṇā
BhP_11.08.037/3 nirvedo 'yaṃ durāśāyā yan me jātaḥ sukhāvahaḥ
BhP_11.08.038/1 maivaṃ syur manda-bhāgyāyāḥ kleśā nirveda-hetavaḥ
BhP_11.08.038/3 yenānubandhaṃ nirhṛtya puruṣaḥ śamam ṛcchati
BhP_11.08.039/1 tenopakṛtam ādāya śirasā grāmya-saṅgatāḥ
BhP_11.08.039/3 tyaktvā durāśāḥ śaraṇaṃ vrajāmi tam adhīśvaram
BhP_11.08.040/1 santuṣṭā śraddadhaty etad yathā-lābhena jīvatī
BhP_11.08.040/3 viharāmy amunaivāham ātmanā ramaṇena vai
BhP_11.08.041/1 saṃsāra-kūpe patitaṃ viṣayair muṣitekṣaṇam
BhP_11.08.041/3 grastaṃ kālāhinātmānaṃ ko 'nyas trātum adhīśvaraḥ
BhP_11.08.042/1 ātmaiva hy ātmano goptā nirvidyeta yadākhilāt
BhP_11.08.042/3 apramatta idaṃ paśyed grastaṃ kālāhinā jagat
BhP_11.08.043/0 śrī-brāhmaṇa uvāca
BhP_11.08.043/1 evaṃ vyavasita-matir durāśāṃ kānta-tarṣa-jām
BhP_11.08.043/3 chittvopaśamam āsthāya śayyām upaviveśa sā
BhP_11.08.044/1 āśā hi paramaṃ duḥkhaṃ nairāśyaṃ paramaṃ sukham
BhP_11.08.044/3 yathā sañchidya kāntāśāṃ sukhaṃ suṣvāpa piṅgalā
BhP_11.09.001/0 śrī-brāhmaṇa uvāca
BhP_11.09.001/1 parigraho hi duḥkhāya yad yat priyatamaṃ nṛṇām
BhP_11.09.001/3 anantaṃ sukham āpnoti tad vidvān yas tv akiñcanaḥ
BhP_11.09.002/1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ
BhP_11.09.002/3 tadāmiṣaṃ parityajya sa sukhaṃ samavindata
BhP_11.09.003/1 na me mānāpamānau sto na cintā geha-putriṇām
BhP_11.09.003/3 ātma-krīḍa ātma-ratir vicarāmīha bāla-vat
BhP_11.09.004/1 dvāv eva cintayā muktau paramānanda āplutau
BhP_11.09.004/3 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ
BhP_11.09.005/1 kvacit kumārī tv ātmānaṃ vṛṇānān gṛham āgatān
BhP_11.09.005/3 svayaṃ tān arhayām āsa kvāpi yāteṣu bandhuṣu
BhP_11.09.006/1 teṣām abhyavahārārthaṃ śālīn rahasi pārthiva
BhP_11.09.006/3 avaghnantyāḥ prakoṣṭha-sthāś cakruḥ śaṅkhāḥ svanaṃ mahat
BhP_11.09.007/1 sā taj jugupsitaṃ matvā mahatī vṛīḍitā tataḥ
BhP_11.09.007/3 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat
BhP_11.09.008/1 ubhayor apy abhūd ghoṣo hy avaghnantyāḥ sva-śaṅkhayoḥ
BhP_11.09.008/3 tatrāpy ekaṃ nirabhidad ekasmān nābhavad dhvaniḥ
BhP_11.09.009/1 anvaśikṣam imaṃ tasyā upadeśam arindama
BhP_11.09.009/3 lokān anucarann etān loka-tattva-vivitsayā
BhP_11.09.010/1 vāse bahūnāṃ kalaho bhaved vārtā dvayor api
BhP_11.09.010/3 eka eva vaset tasmāt kumāryā iva kaṅkaṇaḥ
BhP_11.09.011/1 mana ekatra saṃyuñjyāj jita-śvāso jitāsanaḥ
BhP_11.09.011/3 vairāgyābhyāsa-yogena dhriyamāṇam atandritaḥ
BhP_11.09.012/1 yasmin mano labdha-padaṃ yad etac chanaiḥ śanair muñcati karma-reṇūn
BhP_11.09.012/3 sattvena vṛddhena rajas tamaś ca vidhūya nirvāṇam upaity anindhanam
BhP_11.09.013/1 tadaivam ātmany avaruddha-citto na veda kiñcid bahir antaraṃ vā
BhP_11.09.013/3 yatheṣu-kāro nṛpatiṃ vrajantam iṣau gatātmā na dadarśa pārśve
BhP_11.09.014/1 eka-cāry aniketaḥ syād apramatto guhāśayaḥ
BhP_11.09.014/3 alakṣyamāṇa ācārair munir eko 'lpa-bhāṣaṇaḥ
BhP_11.09.015/1 gṛhārambho hi duḥkhāya viphalaś cādhruvātmanaḥ
BhP_11.09.015/3 sarpaḥ para-kṛtaṃ veśma praviśya sukham edhate
BhP_11.09.016/1 eko nārāyaṇo devaḥ pūrva-sṛṣṭaṃ sva-māyayā
BhP_11.09.016/3 saṃhṛtya kāla-kalayā kalpānta idam īśvaraḥ
BhP_11.09.016/5 eka evādvitīyo 'bhūd ātmādhāro 'khilāśrayaḥ
BhP_11.09.017/1 kālenātmānubhāvena sāmyaṃ nītāsu śaktiṣu
BhP_11.09.017/3 sattvādiṣv ādi-puruṣaḥ pradhāna-puruṣeśvaraḥ
BhP_11.09.018/1 parāvarāṇāṃ parama āste kaivalya-saṃjñitaḥ
BhP_11.09.018/3 kevalānubhavānanda- sandoho nirupādhikaḥ
BhP_11.09.019/1 kevalātmānubhāvena sva-māyāṃ tri-guṇātmikām
BhP_11.09.019/3 saṅkṣobhayan sṛjaty ādau tayā sūtram arindama
BhP_11.09.020/1 tām āhus tri-guṇa-vyaktiṃ sṛjantīṃ viśvato-mukham
BhP_11.09.020/3 yasmin protam idaṃ viśvaṃ yena saṃsarate pumān
BhP_11.09.021/1 yathorṇanābhir hṛdayād ūrṇāṃ santatya vaktrataḥ
BhP_11.09.021/3 tayā vihṛtya bhūyas tāṃ grasaty evaṃ maheśvaraḥ
BhP_11.09.022/1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā
BhP_11.09.022/3 snehād dveṣād bhayād vāpi yāti tat-tat-svarūpatām
BhP_11.09.023/1 kīṭaḥ peśaskṛtaṃ dhyāyan kuḍyāṃ tena praveśitaḥ
BhP_11.09.023/3 yāti tat-sātmatāṃ rājan pūrva-rūpam asantyajan
BhP_11.09.024/1 evaṃ gurubhya etebhya eṣā me śikṣitā matiḥ
BhP_11.09.024/3 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho
BhP_11.09.025/1 deho gurur mama virakti-viveka-hetur
BhP_11.09.025/2 bibhrat sma sattva-nidhanaṃ satatārty-udarkam
BhP_11.09.025/3 tattvāny anena vimṛśāmi yathā tathāpi
BhP_11.09.025/4 pārakyam ity avasito vicarāmy asaṅgaḥ
BhP_11.09.026/1 jāyātmajārtha-paśu-bhṛtya-gṛhāpta-vargān
BhP_11.09.026/2 puṣnāti yat-priya-cikīrṣayā vitanvan
BhP_11.09.026/3 svānte sa-kṛcchram avaruddha-dhanaḥ sa dehaḥ
BhP_11.09.026/4 sṛṣṭvāsya bījam avasīdati vṛkṣa-dharmaḥ
BhP_11.09.027/1 jihvaikato 'mum apakarṣati karhi tarṣā
BhP_11.09.027/2 śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit
BhP_11.09.027/3 ghrāṇo 'nyataś capala-dṛk kva ca karma-śaktir
BhP_11.09.027/4 bahvyaḥ sapatnya iva geha-patiṃ lunanti
BhP_11.09.028/1 sṛṣṭvā purāṇi vividhāny ajayātma-śaktyā
BhP_11.09.028/2 vṛkṣān sarīsṛpa-paśūn khaga-dandaśūkān
BhP_11.09.028/3 tais tair atuṣṭa-hṛdayaḥ puruṣaṃ vidhāya
BhP_11.09.028/4 brahmāvaloka-dhiṣaṇaṃ mudam āpa devaḥ
BhP_11.09.029/1 labdhvā su-durlabham idaṃ bahu-sambhavānte
BhP_11.09.029/2 mānuṣyam artha-dam anityam apīha dhīraḥ
BhP_11.09.029/3 tūrṇaṃ yateta na pated anu-mṛtyu yāvan
BhP_11.09.029/4 niḥśreyasāya viṣayaḥ khalu sarvataḥ syāt
BhP_11.09.030/1 evaṃ sañjāta-vairāgyo vijñānāloka ātmani
BhP_11.09.030/3 vicarāmi mahīm etāṃ mukta-saṅgo 'nahaṅkṛtaḥ
BhP_11.09.031/1 na hy ekasmād guror jñānaṃ su-sthiraṃ syāt su-puṣkalam
BhP_11.09.031/3 brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ
BhP_11.09.032/0 śrī-bhagavān uvāca
BhP_11.09.032/1 ity uktvā sa yaduṃ vipras tam āmantrya gabhīra-dhīḥ
BhP_11.09.032/3 vanditaḥ sv-arcito rājñā yayau prīto yathāgatam
BhP_11.09.033/1 avadhūta-vacaḥ śrutvā pūrveṣāṃ naḥ sa pūrva-jaḥ
BhP_11.09.033/3 sarva-saṅga-vinirmuktaḥ sama-citto babhūva ha
BhP_11.10.001/0 śrī-bhagavān uvāca
BhP_11.10.001/1 mayoditeṣv avahitaḥ sva-dharmeṣu mad-āśrayaḥ
BhP_11.10.001/3 varṇāśrama-kulācāram akāmātmā samācaret
BhP_11.10.002/1 anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām
BhP_11.10.002/3 guṇeṣu tattva-dhyānena sarvārambha-viparyayam
BhP_11.10.003/1 suptasya viṣayāloko dhyāyato vā manorathaḥ
BhP_11.10.003/3 nānātmakatvād viphalas tathā bhedātma-dhīr guṇaiḥ
BhP_11.10.004/1 nivṛttaṃ karma seveta pravṛttaṃ mat-paras tyajet
BhP_11.10.004/3 jijñāsāyāṃ sampravṛtto nādriyet karma-codanām
BhP_11.10.005/1 yamān abhīkṣṇaṃ seveta niyamān mat-paraḥ kvacit
BhP_11.10.005/3 mad-abhijñaṃ guruṃ śāntam upāsīta mad-ātmakam
BhP_11.10.006/1 amāny amatsaro dakṣo nirmamo dṛḍha-sauhṛdaḥ
BhP_11.10.006/3 asatvaro 'rtha-jijñāsur anasūyur amogha-vāk
BhP_11.10.007/1 jāyāpatya-gṛha-kṣetra- svajana-draviṇādiṣu
BhP_11.10.007/3 udāsīnaḥ samaṃ paśyan sarveṣv artham ivātmanaḥ
BhP_11.10.008/1 vilakṣaṇaḥ sthūla-sūkṣmād dehād ātmekṣitā sva-dṛk
BhP_11.10.008/3 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ
BhP_11.10.009/1 nirodhotpatty-aṇu-bṛhan- nānātvaṃ tat-kṛtān guṇān
BhP_11.10.009/3 antaḥ praviṣṭa ādhatta evaṃ deha-guṇān paraḥ
BhP_11.10.010/1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi
BhP_11.10.010/3 saṃsāras tan-nibandho 'yaṃ puṃso vidyā cchid ātmanaḥ
BhP_11.10.011/1 tasmāj jijñāsayātmānam ātma-sthaṃ kevalaṃ param
BhP_11.10.011/3 saṅgamya nirased etad vastu-buddhiṃ yathā-kramam
BhP_11.10.012/1 ācāryo 'raṇir ādyaḥ syād ante-vāsy uttarāraṇiḥ
BhP_11.10.012/3 tat-sandhānaṃ pravacanaṃ vidyā-sandhiḥ sukhāvahaḥ
BhP_11.10.013/1 vaiśāradī sāti-viśuddha-buddhir dhunoti māyāṃ guṇa-samprasūtām
BhP_11.10.013/3 gunāṃś ca sandahya yad-ātmam etat svayaṃ ca śāṃyaty asamid yathāgniḥ
BhP_11.10.014/1 athaiṣām karma-kartṝṇāṃ bhoktṝṇāṃ sukha-duḥkhayoḥ
BhP_11.10.014/3 nānātvam atha nityatvaṃ loka-kālāgamātmanām
BhP_11.10.015/1 manyase sarva-bhāvānāṃ saṃsthā hy autpattikī yathā
BhP_11.10.015/3 tat-tad-ākṛti-bhedena jāyate bhidyate ca dhīḥ
BhP_11.10.016/1 evam apy aṅga sarveṣāṃ dehināṃ deha-yogataḥ
BhP_11.10.016/3 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt
BhP_11.10.017/1 tatrāpi karmaṇāṃ kartur asvātantryaṃ ca lakṣyate
BhP_11.10.017/3 bhoktuś ca duḥkha-sukhayoḥ ko nv artho vivaśaṃ bhajet
BhP_11.10.018/1 na dehināṃ sukhaṃ kiñcid vidyate viduṣām api
BhP_11.10.018/3 tathā ca duḥkhaṃ mūḍhānāṃ vṛthāhaṅkaraṇaṃ param
BhP_11.10.019/1 yadi prāptiṃ vighātaṃ ca jānanti sukha-duḥkhayoḥ
BhP_11.10.019/3 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā
BhP_11.10.020/1 ko 'nv arthaḥ sukhayaty enaṃ kāmo vā mṛtyur antike
BhP_11.10.020/3 āghātaṃ nīyamānasya vadhyasyeva na tuṣṭi-daḥ
BhP_11.10.021/1 śrutaṃ ca dṛṣṭa-vad duṣṭaṃ spardhāsūyātyaya-vyayaiḥ
BhP_11.10.021/3 bahv-antarāya-kāmatvāt kṛṣi-vac cāpi niṣphalam
BhP_11.10.022/1 antarāyair avihito yadi dharmaḥ sv-anuṣṭhitaḥ
BhP_11.10.022/3 tenāpi nirjitaṃ sthānaṃ yathā gacchati tac chṛṇu
BhP_11.10.023/1 iṣṭveha devatā yajñaiḥ svar-lokaṃ yāti yājñikaḥ
BhP_11.10.023/3 bhuñjīta deva-vat tatra bhogān divyān nijārjitān
BhP_11.10.024/1 sva-puṇyopacite śubhre vimāna upagīyate
BhP_11.10.024/3 gandharvair viharan madhye devīnāṃ hṛdya-veṣa-dhṛk
BhP_11.10.025/1 strībhiḥ kāmaga-yānena kiṅkinī-jāla-mālinā
BhP_11.10.025/3 krīḍan na vedātma-pātaṃ surākrīḍeṣu nirvṛtaḥ
BhP_11.10.026/1 tāvat sa modate svarge yāvat puṇyaṃ samāpyate
BhP_11.10.026/3 kṣīṇa-punyaḥ pataty arvāg anicchan kāla-cālitaḥ
BhP_11.10.027/1 yady adharma-rataḥ saṅgād asatāṃ vājitendriyaḥ
BhP_11.10.027/3 kāmātmā kṛpaṇo lubdhaḥ straiṇo bhūta-vihiṃsakaḥ
BhP_11.10.028/1 paśūn avidhinālabhya preta-bhūta-gaṇān yajan
BhP_11.10.028/3 narakān avaśo jantur gatvā yāty ulbaṇaṃ tamaḥ
BhP_11.10.029/1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ
BhP_11.10.029/3 deham ābhajate tatra kiṃ sukhaṃ martya-dharmiṇaḥ
BhP_11.10.030/1 lokānāṃ loka-pālānāṃ mad bhayaṃ kalpa-jīvinām
BhP_11.10.030/3 brahmaṇo 'pi bhayaṃ matto dvi-parārdha-parāyuṣaḥ
BhP_11.10.031/1 guṇāḥ sṛjanti karmāṇi guṇo 'nusṛjate guṇān
BhP_11.10.031/3 jīvas tu guṇa-saṃyukto bhuṅkte karma-phalāny asau
BhP_11.10.032/1 yāvat syād guṇa-vaiṣamyaṃ tāvan nānātvam ātmanaḥ
BhP_11.10.032/3 nānātvam ātmano yāvat pāratantryaṃ tadaiva hi
BhP_11.10.033/1 yāvad asyāsvatantratvaṃ tāvad īśvarato bhayam
BhP_11.10.033/3 ya etat samupāsīraṃs te muhyanti śucārpitāḥ
BhP_11.10.034/1 kāla ātmāgamo lokaḥ svabhāvo dharma eva ca
BhP_11.10.034/3 iti māṃ bahudhā prāhur guṇa-vyatikare sati
BhP_11.10.035/0 śrī-uddhava uvāca
BhP_11.10.035/1 guṇeṣu vartamāno 'pi deha-jeṣv anapāvṛtaḥ
BhP_11.10.035/3 guṇair na badhyate dehī badhyate vā kathaṃ vibho
BhP_11.10.036/1 kathaṃ varteta viharet kair vā jñāyeta lakṣaṇaiḥ
BhP_11.10.036/3 kiṃ bhuñjītota visṛjec chayītāsīta yāti vā
BhP_11.10.037/1 etad acyuta me brūhi praśnaṃ praśna-vidāṃ vara
BhP_11.10.037/3 nitya-baddho nitya-mukta eka eveti me bhramaḥ
BhP_11.11.001/0 śrī-bhagavān uvāca
BhP_11.11.001/1 baddho mukta iti vyākhyā guṇato me na vastutaḥ
BhP_11.11.001/3 guṇasya māyā-mūlatvān na me mokṣo na bandhanam
BhP_11.11.002/1 śoka-mohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā
BhP_11.11.002/3 svapno yathātmanaḥ khyātiḥ saṃsṛtir na tu vāstavī
BhP_11.11.003/1 vidyāvidye mama tanū viddhy uddhava śarīriṇām
BhP_11.11.003/3 mokṣa-bandha-karī ādye māyayā me vinirmite
BhP_11.11.004/1 ekasyaiva mamāṃśasya jīvasyaiva mahā-mate
BhP_11.11.004/3 bandho 'syāvidyayānādir vidyayā ca tathetaraḥ
BhP_11.11.005/1 atha baddhasya muktasya vailakṣaṇyaṃ vadāmi te
BhP_11.11.005/3 viruddha-dharmiṇos tāta sthitayor eka-dharmiṇi
BhP_11.11.006/1 suparṇāv etau sadṛśau sakhāyau yadṛcchayaitau kṛta-nīḍau ca vṛkṣe
BhP_11.11.006/3 ekas tayoḥ khādati pippalānnam anyo niranno 'pi balena bhūyān
BhP_11.11.007/1 ātmānam anyaṃ ca sa veda vidvān apippalādo na tu pippalādaḥ
BhP_11.11.007/3 yo 'vidyayā yuk sa tu nitya-baddho vidyā-mayo yaḥ sa tu nitya-muktaḥ
BhP_11.11.008/1 deha-stho 'pi na deha-stho vidvān svapnād yathotthitaḥ
BhP_11.11.008/3 adeha-stho 'pi deha-sthaḥ kumatiḥ svapna-dṛg yathā
BhP_11.11.009/1 indriyair indriyārtheṣu guṇair api guṇeṣu ca
BhP_11.11.009/3 gṛhyamāṇeṣv ahaṃ kuryān na vidvān yas tv avikriyaḥ
BhP_11.11.010/1 daivādhīne śarīre 'smin guṇa-bhāvyena karmaṇā
BhP_11.11.010/3 vartamāno 'budhas tatra kartāsmīti nibadhyate
BhP_11.11.011/1 evaṃ viraktaḥ śayana āsanāṭana-majjane
BhP_11.11.011/3 darśana-sparśana-ghrāṇa- bhojana-śravaṇādiṣu
BhP_11.11.011/5 na tathā badhyate vidvān tatra tatrādayan guṇān
BhP_11.11.012/1 prakṛti-stho 'py asaṃsakto yathā khaṃ savitānilaḥ
BhP_11.11.012/3 vaiśāradyekṣayāsaṅga- śitayā chinna-saṃśayaḥ
BhP_11.11.012/5 pratibuddha iva svapnān nānātvād vinivartate
BhP_11.11.014/1 yasya syur vīta-saṅkalpāḥ prāṇendriya-rnano-dhiyām
BhP_11.11.014/3 vṛttayaḥ sa vinirmukto deha-stho 'pi hi tad-guṇaiḥ
BhP_11.11.015/1 yasyātmā hiṃsyate hiṃsrair yena kiñcid yadṛcchayā
BhP_11.11.015/3 arcyate vā kvacit tatra na vyatikriyate budhaḥ
BhP_11.11.016/1 na stuvīta na nindeta kurvataḥ sādhv asādhu vā
BhP_11.11.016/3 vadato guṇa-doṣābhyāṃ varjitaḥ sama-dṛṅ muniḥ
BhP_11.11.017/1 na kuryān na vadet kiñcin na dhyāyet sādhv asādhu vā
BhP_11.11.017/3 ātmārāmo 'nayā vṛttyā vicarej jaḍa-van muniḥ
BhP_11.11.018/1 śabda-brahmaṇi niṣṇāto na niṣṇāyāt pare yadi
BhP_11.11.018/3 śramas tasya śrama-phalo hy adhenum iva rakṣataḥ
BhP_11.11.019/1 gāṃ dugdha-dohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asat-prajāṃ ca
BhP_11.11.019/3 vittaṃ tv atīrthī-kṛtam aṅga vācaṃ hīnāṃ mayā rakṣati duḥkha-duḥkhī
BhP_11.11.020/1 yasyāṃ na me pāvanam aṅga karma sthity-udbhava-prāṇa-nirodham asya
BhP_11.11.020/3 līlāvatārepsita-janma vā syād vandhyāṃ giraṃ tāṃ bibhṛyān na dhīraḥ
BhP_11.11.021/1 evaṃ jijñāsayāpohya nānātva-bhramam ātmani
BhP_11.11.021/3 upārameta virajaṃ mano mayy arpya sarva-ge
BhP_11.11.022/1 yady anīśo dhārayituṃ mano brahmaṇi niścalam
BhP_11.11.022/3 mayi sarvāṇi karmāṇi nirapekṣaḥ samācara
BhP_11.11.023/1 śraddhālur mat-kathāḥ śṛṇvan su-bhadrā loka-pāvanīḥ
BhP_11.11.023/3 gāyann anusmaran karma janma cābhinayan muhuḥ
BhP_11.11.024/1 mad-arthe dharma-kāmārthān ācaran mad-apāśrayaḥ
BhP_11.11.024/3 labhate niścalāṃ bhaktiṃ mayy uddhava sanātane
BhP_11.11.025/1 sat-saṅga-labdhayā bhaktyā mayi māṃ sa upāsitā
BhP_11.11.025/3 sa vai me darśitaṃ sadbhir añjasā vindate padam
BhP_11.11.026/0 śrī-uddhava uvāca
BhP_11.11.026/1 sādhus tavottama-śloka mataḥ kīdṛg-vidhaḥ prabho
BhP_11.11.026/3 bhaktis tvayy upayujyeta kīdṛśī sadbhir ādṛtā
BhP_11.11.027/1 etan me puruṣādhyakṣa lokādhyakṣa jagat-prabho
BhP_11.11.027/3 praṇatāyānuraktāya prapannāya ca kathyatām
BhP_11.11.028/1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ
BhP_11.11.028/3 avatīrno 'si bhagavan svecchopātta-pṛthag-vapuḥ
BhP_11.11.029/0 śrī-bhagavān uvāca
BhP_11.11.029/1 kṛpālur akṛta-drohas titikṣuḥ sarva-dehinām
BhP_11.11.029/3 satya-sāro 'navadyātmā samaḥ sarvopakārakaḥ
BhP_11.11.030/1 kāmair ahata-dhīr dānto mṛduḥ śucir akiñcanaḥ
BhP_11.11.030/3 anīho mita-bhuk śāntaḥ sthiro mac-charaṇo muniḥ
BhP_11.11.031/1 apramatto gabhīrātmā dhṛtimāñ jita-ṣaḍ-guṇaḥ
BhP_11.11.031/3 amānī māna-daḥ kalyo maitraḥ kāruṇikaḥ kaviḥ
BhP_11.11.032/1 ājñāyaivaṃ guṇān doṣān mayādiṣṭān api svakān
BhP_11.11.032/3 dharmān santyajya yaḥ sarvān māṃ bhajeta sa tu sattamaḥ
BhP_11.11.033/1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ
BhP_11.11.033/3 bhajanty ananya-bhāvena te me bhaktatamā matāḥ
BhP_11.11.034/1 mal-liṅga-mad-bhakta-jana- darśana-sparśanārcanam
BhP_11.11.034/3 paricaryā stutiḥ prahva- guṇa-karmānukīrtanam
BhP_11.11.035/1 mat-kathā-śravaṇe śraddhā mad-anudhyānam uddhava
BhP_11.11.035/3 sarva-lābhopaharaṇaṃ dāsyenātma-nivedanam
BhP_11.11.036/1 maj-janma-karma-kathanaṃ mama parvānumodanam
BhP_11.11.036/3 gīta-tāṇḍava-vāditra- goṣṭhībhir mad-gṛhotsavaḥ
BhP_11.11.037/1 yātrā bali-vidhānaṃ ca sarva-vārṣika-parvasu
BhP_11.11.037/3 vaidikī tāntrikī dīkṣā madīya-vrata-dhāraṇam
BhP_11.11.038/1 mamārcā-sthāpane śraddhā svataḥ saṃhatya codyamaḥ
BhP_11.11.038/3 udyānopavanākrīḍa- pura-mandira-karmaṇi
BhP_11.11.039/1 sammārjanopalepābhyāṃ seka-maṇḍala-vartanaiḥ
BhP_11.11.039/3 gṛha-śuśrūṣaṇaṃ mahyaṃ dāsa-vad yad amāyayā
BhP_11.11.040/1 amānitvam adambhitvaṃ kṛtasyāparikīrtanam
BhP_11.11.040/3 api dīpāvalokaṃ me nopayuñjyān niveditam
BhP_11.11.041/1 yad yad iṣṭatamaṃ loke yac cāti-priyam ātmanaḥ
BhP_11.11.041/3 tat tan nivedayen mahyaṃ tad ānantyāya kalpate
BhP_11.11.042/1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam
BhP_11.11.042/3 bhūr ātmā sarva-bhūtāni bhadra pūjā-padāni me
BhP_11.11.043/1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām
BhP_11.11.043/3 ātithyena tu viprāgrye goṣv aṅga yavasādinā
BhP_11.11.044/1 vaiṣṇave bandhu-sat-kṛtyā hṛdi khe dhyāna-niṣṭhayā
BhP_11.11.044/3 vāyau mukhya-dhiyā toye dravyais toya-puraḥsaraiḥ
BhP_11.11.045/1 sthaṇḍile mantra-hṛdayair bhogair ātmānam ātmani
BhP_11.11.045/3 kṣetra-jñaṃ sarva-bhūteṣu samatvena yajeta mām
BhP_11.11.046/1 dhiṣṇyeṣv ity eṣu mad-rūpaṃ śaṅkha-cakra-gadāmbujaiḥ
BhP_11.11.046/3 yuktaṃ catur-bhujaṃ śāntaṃ dhyāyann arcet samāhitaḥ
BhP_11.11.047/1 iṣṭā-pūrtena mām evaṃ yo yajeta samāhitaḥ
BhP_11.11.047/3 labhate mayi sad-bhaktiṃ mat-smṛtiḥ sādhu-sevayā
BhP_11.11.048/1 prāyeṇa bhakti-yogena sat-saṅgena vinoddhava
BhP_11.11.048/3 nopāyo vidyate samyak prāyaṇaṃ hi satām aham
BhP_11.11.049/1 athaitat paramaṃ guhyaṃ śṛṇvato yadu-nandana
BhP_11.11.049/3 su-gopyam api vakṣyāmi tvaṃ me bhṛtyaḥ suhṛt sakhā
BhP_11.12.001/0 śrī-bhagavān uvāca
BhP_11.12.001/1 na rodhayati māṃ yogo na sāṅkhyaṃ dharma eva ca
BhP_11.12.001/3 na svādhyāyas tapas tyāgo neṣṭā-pūrtaṃ na dakṣiṇā
BhP_11.12.002/1 vratāni yajñaś chandāṃsi tīrthāni niyamā yamāḥ
BhP_11.12.002/3 yathāvarundhe sat-saṅgaḥ sarva-saṅgāpaho hi mām
BhP_11.12.003/1 sat-saṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ
BhP_11.12.003/3 gandharvāpsaraso nāgāḥ siddhāś cāraṇa-guhyakāḥ
BhP_11.12.004/1 vidyādharā manuṣyeṣu vaiśyāḥ śūdrāḥ striyo 'ntya-jāḥ
BhP_11.12.004/3 rajas-tamaḥ-prakṛtayas tasmiṃs tasmin yuge yuge
BhP_11.12.005/1 bahavo mat-padaṃ prāptās tvāṣṭra-kāyādhavādayaḥ
BhP_11.12.005/3 vṛṣaparvā balir bāṇo mayaś cātha vibhīṣaṇaḥ
BhP_11.12.006/1 sugrīvo hanumān ṛkṣo gajo gṛdhro vaṇikpathaḥ
BhP_11.12.006/3 vyādhaḥ kubjā vraje gopyo yajña-patnyas tathāpare
BhP_11.12.007/1 te nādhīta-śruti-gaṇā nopāsita-mahattamāḥ
BhP_11.12.007/3 avratātapta-tapasaḥ mat-saṅgān mām upāgatāḥ
BhP_11.12.008/1 kevalena hi bhāvena gopyo gāvo nagā mṛgāḥ
BhP_11.12.008/3 ye 'nye mūḍha-dhiyo nāgāḥ siddhā mām īyur añjasā
BhP_11.12.009/1 yaṃ na yogena sāṅkhyena dāna-vrata-tapo-'dhvaraiḥ
BhP_11.12.009/3 vyākhyā-svādhyāya-sannyāsaiḥ prāpnuyād yatnavān api
BhP_11.12.010/1 rāmeṇa sārdhaṃ mathurāṃ praṇīte śvāphalkinā mayy anurakta-cittāḥ
BhP_11.12.010/3 vigāḍha-bhāvena na me viyoga- tīvrādhayo 'nyaṃ dadṛśuḥ sukhāya
BhP_11.12.011/1 tās tāḥ kṣapāḥ preṣṭhatamena nītā mayaiva vṛndāvana-gocareṇa
BhP_11.12.011/3 kṣaṇārdha-vat tāḥ punar aṅga tāsāṃ hīnā mayā kalpa-samā babhūvuḥ
BhP_11.12.012/1 tā nāvidan mayy anuṣaṅga-baddha- dhiyaḥ svam ātmānam adas tathedam
BhP_11.12.012/3 yathā samādhau munayo 'bdhi-toye nadyaḥ praviṣṭā iva nāma-rūpe
BhP_11.12.013/1 mat-kāmā ramaṇaṃ jāram asvarūpa-vido 'balāḥ
BhP_11.12.013/3 brahma māṃ paramaṃ prāpuḥ saṅgāc chata-sahasraśaḥ
BhP_11.12.014/1 tasmāt tvam uddhavotsṛjya codanāṃ praticodanām
BhP_11.12.014/3 pravṛttiṃ ca nivṛttiṃ ca śrotavyaṃ śrutam eva ca
BhP_11.12.015/1 mām ekam eva śaraṇam ātmānaṃ sarva-dehinām
BhP_11.12.015/3 yāhi sarvātma-bhāvena mayā syā hy akuto-bhayaḥ
BhP_11.12.016/0 śrī-uddhava uvāca
BhP_11.12.016/1 saṃśayaḥ śṛṇvato vācaṃ tava yogeśvareśvara
BhP_11.12.016/3 na nivartata ātma-stho yena bhrāmyati me manaḥ
BhP_11.12.017/0 śrī-bhagavān uvāca
BhP_11.12.017/1 sa eṣa jīvo vivara-prasūtiḥ prāṇena ghoṣeṇa guhāṃ praviṣṭaḥ
BhP_11.12.017/3 mano-mayaṃ sūkṣmam upetya rūpaṃ mātrā svaro varṇa iti sthaviṣṭhaḥ
BhP_11.12.018/1 yathānalaḥ khe 'nila-bandhur uṣmā balena dāruṇy adhimathyamānaḥ
BhP_11.12.018/3 aṇuḥ prajāto haviṣā samedhate tathaiva me vyaktir iyaṃ hi vāṇī
BhP_11.12.019/1 evaṃ gadiḥ karma gatir visargo ghrāṇo raso dṛk sparśaḥ śrutiś ca
BhP_11.12.019/3 saṅkalpa-vijñānam athābhimānaḥ sūtraṃ rajaḥ-sattva-tamo-vikāraḥ
BhP_11.12.020/1 ayaṃ hi jīvas tri-vṛd abja-yonir avyakta eko vayasā sa ādyaḥ
BhP_11.12.020/3 viśliṣṭa-śaktir bahudheva bhāti bījāni yoniṃ pratipadya yadvat
BhP_11.12.021/1 yasminn idaṃ protam aśeṣam otaṃ paṭo yathā tantu-vitāna-saṃsthaḥ
BhP_11.12.021/3 ya eṣa saṃsāra-taruḥ purāṇaḥ karmātmakaḥ puṣpa-phale prasūte
BhP_11.12.022/1 dve asya bīje śata-mūlas tri-nālaḥ pañca-skandhaḥ pañca-rasa-prasūtiḥ
BhP_11.12.022/3 daśaika-śākho dvi-suparṇa-nīḍas tri-valkalo dvi-phalo 'rkaṃ praviṣṭaḥ
BhP_11.12.023/1 adanti caikaṃ phalam asya gṛdhrā grāme-carā ekam araṇya-vāsāḥ
BhP_11.12.023/3 haṃsā ya ekaṃ bahu-rūpam ijyair māyā-mayaṃ veda sa veda vedam
BhP_11.12.024/1 evaṃ gurūpāsanayaika-bhaktyā vidyā-kuṭhāreṇa śitena dhīraḥ
BhP_11.12.024/3 vivṛścya jīvāśayam apramattaḥ sampadya cātmānam atha tyajāstram
BhP_11.13.001/0 śrī-bhagavān uvāca
BhP_11.13.001/1 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ
BhP_11.13.001/3 sattvenānyatamau hanyāt sattvaṃ sattvena caiva hi
BhP_11.13.002/1 sattvād dharmo bhaved vṛddhāt puṃso mad-bhakti-lakṣaṇaḥ
BhP_11.13.002/3 sāttvikopāsayā sattvaṃ tato dharmaḥ pravartate
BhP_11.13.003/1 dharmo rajas tamo hanyāt sattva-vṛddhir anuttamaḥ
BhP_11.13.003/3 āśu naśyati tan-mūlo hy adharma ubhaye hate
BhP_11.13.004/1 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca
BhP_11.13.004/3 dhyānaṃ mantro 'tha saṃskāro daśaite guṇa-hetavaḥ
BhP_11.13.005/1 tat tat sāttvikam evaiṣāṃ yad yad vṛddhāḥ pracakṣate
BhP_11.13.005/3 nindanti tāmasaṃ tat tad rājasaṃ tad-upekṣitam
BhP_11.13.006/1 sāttvikāny eva seveta pumān sattva-vivṛddhaye
BhP_11.13.006/3 tato dharmas tato jñānaṃ yāvat smṛtir apohanam
BhP_11.13.007/1 veṇu-saṅgharṣa-jo vahnir dagdhvā śāmyati tad-vanam
BhP_11.13.007/3 evaṃ guṇa-vyatyaya-jo dehaḥ śāmyati tat-kriyaḥ
BhP_11.13.008/0 śrī-uddhava uvāca
BhP_11.13.008/1 vidanti martyāḥ prāyeṇa viṣayān padam āpadām
BhP_11.13.008/3 tathāpi bhuñjate kṛṣṇa tat kathaṃ śva-kharāja-vat
BhP_11.13.009/0 śrī-bhagavān uvāca
BhP_11.13.009/1 aham ity anyathā-buddhiḥ pramattasya yathā hṛdi
BhP_11.13.009/3 utsarpati rajo ghoraṃ tato vaikārikaṃ manaḥ
BhP_11.13.010/1 rajo-yuktasya manasaḥ saṅkalpaḥ sa-vikalpakaḥ
BhP_11.13.010/3 tataḥ kāmo guṇa-dhyānād duḥsahaḥ syād dhi durmateḥ
BhP_11.13.011/1 karoti kāma-vaśa-gaḥ karmāṇy avijitendriyaḥ
BhP_11.13.011/3 duḥkhodarkāṇi sampaśyan rajo-vega-vimohitaḥ
BhP_11.13.012/1 rajas-tamobhyāṃ yad api vidvān vikṣipta-dhīḥ punaḥ
BhP_11.13.012/3 atandrito mano yuñjan doṣa-dṛṣṭir na sajjate
BhP_11.13.013/1 apramatto 'nuyuñjīta mano mayy arpayañ chanaiḥ
BhP_11.13.013/3 anirviṇṇo yathā-kālaṃ jita-śvāso jitāsanaḥ
BhP_11.13.014/1 etāvān yoga ādiṣṭo mac-chiṣyaiḥ sanakādibhiḥ
BhP_11.13.014/3 sarvato mana ākṛṣya mayy addhāveśyate yathā
BhP_11.13.015/0 śrī-uddhava uvāca
BhP_11.13.015/1 yadā tvaṃ sanakādibhyo yena rūpeṇa keśava
BhP_11.13.015/3 yogam ādiṣṭavān etad rūpam icchāmi veditum
BhP_11.13.016/0 śrī-bhagavān uvāca
BhP_11.13.016/1 putrā hiraṇyagarbhasya mānasāḥ sanakādayaḥ
BhP_11.13.016/3 papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim
BhP_11.13.017/0 sanakādaya ūcuḥ
BhP_11.13.017/1 guṇeṣv āviśate ceto guṇāś cetasi ca prabho
BhP_11.13.017/3 katham anyonya-santyāgo mumukṣor atititīrṣoḥ
BhP_11.13.018/0 śrī-bhagavān uvāca
BhP_11.13.018/1 evaṃ pṛṣṭo mahā-devaḥ svayambhūr bhūta-bhāvanaḥ
BhP_11.13.018/3 dhyāyamānaḥ praśna-bījaṃ nābhyapadyata karma-dhīḥ
BhP_11.13.019/1 sa mām acintayad devaḥ praśna-pāra-titīrṣayā
BhP_11.13.019/3 tasyāhaṃ haṃsa-rūpeṇa sakāśam agamaṃ tadā
BhP_11.13.020/1 dṛṣṭvā mām ta upavrajya kṛtva pādābhivandanam
BhP_11.13.020/3 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti
BhP_11.13.021/1 ity ahaṃ munibhiḥ pṛṣṭas tattva-jijñāsubhis tadā
BhP_11.13.021/3 yad avocam ahaṃ tebhyas tad uddhava nibodha me
BhP_11.13.022/1 vastuno yady anānātva ātmanaḥ praśna īdṛśaḥ
BhP_11.13.022/3 kathaṃ ghaṭeta vo viprā vaktur vā me ka āśrayaḥ
BhP_11.13.023/1 pañcātmakeṣu bhūteṣu samāneṣu ca vastutaḥ
BhP_11.13.023/3 ko bhavān iti vaḥ praśno vācārambho hy anarthakaḥ
BhP_11.13.024/1 manasā vacasā dṛṣṭyā gṛhyate 'nyair apīndriyaiḥ
BhP_11.13.024/3 aham eva na matto 'nyad iti budhyadhvam añjasā
BhP_11.13.025/1 guṇeṣv āviśate ceto guṇāś cetasi ca prajāḥ
BhP_11.13.025/3 jīvasya deha ubhayaṃ guṇāś ceto mad-ātmanaḥ
BhP_11.13.026/1 guṇeṣu cāviśac cittam abhīkṣṇaṃ guṇa-sevayā
BhP_11.13.026/3 guṇāś ca citta-prabhavā mad-rūpa ubhayaṃ tyajet
BhP_11.13.027/1 jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhi-vṛttayaḥ
BhP_11.13.027/3 tāsāṃ vilakṣaṇo jīvaḥ sākṣitvena viniścitaḥ
BhP_11.13.028/1 yarhi saṃsṛti-bandho 'yam ātmano guṇa-vṛtti-daḥ
BhP_11.13.028/3 mayi turye sthito jahyāt tyāgas tad guṇa-cetasām
BhP_11.13.029/1 ahaṅkāra-kṛtaṃ bandham ātmano 'rtha-viparyayam
BhP_11.13.029/3 vidvān nirvidya saṃsāra- cintāṃ turye sthitas tyajet
BhP_11.13.030/1 yāvan nānārtha-dhīḥ puṃso na nivarteta yuktibhiḥ
BhP_11.13.030/3 jāgarty api svapann ajñaḥ svapne jāgaraṇaṃ yathā
BhP_11.13.031/1 asattvād ātmano 'nyeṣāṃ bhāvānāṃ tat-kṛtā bhidā
BhP_11.13.031/3 gatayo hetavaś cāsya mṛṣā svapna-dṛśo yathā
BhP_11.13.032/1 yo jāgare bahir anukṣaṇa-dharmiṇo 'rthān
BhP_11.13.032/2 bhuṅkte samasta-karaṇair hṛdi tat-sadṛkṣān
BhP_11.13.032/3 svapne suṣupta upasaṃharate sa ekaḥ
BhP_11.13.032/4 smṛty-anvayāt tri-guṇa-vṛtti-dṛg indriyeśaḥ
BhP_11.13.033/1 evaṃ vimṛśya guṇato manasas try-avasthā
BhP_11.13.033/2 man-māyayā mayi kṛtā iti niścitārthāḥ
BhP_11.13.033/3 sañchidya hārdam anumāna-sad-ukti-tīkṣṇa
BhP_11.13.033/4 jñānāsinā bhajata mākhila-saṃśayādhim
BhP_11.13.034/1 īkṣeta vibhramam idaṃ manaso vilāsaṃ
BhP_11.13.034/2 dṛṣṭaṃ vinaṣṭam ati-lolam alāta-cakram
BhP_11.13.034/3 vijñānam ekam urudheva vibhāti māyā
BhP_11.13.034/4 svapnas tridhā guṇa-visarga-kṛto vikalpaḥ
BhP_11.13.035/1 dṛṣṭim tataḥ pratinivartya nivṛtta-tṛṣṇas
BhP_11.13.035/2 tūṣṇīṃ bhaven nija-sukhānubhavo nirīhaḥ
BhP_11.13.035/3 sandṛśyate kva ca yadīdam avastu-buddhyā
BhP_11.13.035/4 tyaktaṃ bhramāya na bhavet smṛtir ā-nipātāt
BhP_11.13.036/1 dehaṃ ca naśvaram avasthitam utthitaṃ vā
BhP_11.13.036/2 siddho na paśyati yato 'dhyagamat svarūpam
BhP_11.13.036/3 daivād apetam atha daiva-vaśād upetaṃ
BhP_11.13.036/4 vāso yathā parikṛtaṃ madirā-madāndhaḥ
BhP_11.13.037/1 deho 'pi daiva-vaśa-gaḥ khalu karma yāvat
BhP_11.13.037/2 svārambhakaṃ pratisamīkṣata eva sāsuḥ
BhP_11.13.037/3 taṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ
BhP_11.13.037/4 svāpnaṃ punar na bhajate pratibuddha-vastuḥ
BhP_11.13.038/1 mayaitad uktaṃ vo viprā guhyaṃ yat sāṅkhya-yogayoḥ
BhP_11.13.038/3 jānīta māgataṃ yajñaṃ yuṣmad-dharma-vivakṣayā
BhP_11.13.039/1 ahaṃ yogasya sāṅkhyasya satyasyartasya tejasaḥ
BhP_11.13.039/3 parāyaṇaṃ dvija-śreṣṭhāḥ śriyaḥ kīrter damasya ca
BhP_11.13.040/1 māṃ bhajanti guṇāḥ sarve nirguṇaṃ nirapekṣakam
BhP_11.13.040/3 suhṛdaṃ priyam ātmānaṃ sāmyāsaṅgādayo 'guṇāḥ
BhP_11.13.041/1 iti me chinna-sandehā munayaḥ sanakādayaḥ
BhP_11.13.041/3 sabhājayitvā parayā bhaktyāgṛṇata saṃstavaiḥ
BhP_11.13.042/1 tair ahaṃ pūjitaḥ saṃyak saṃstutaḥ paramarṣibhiḥ
BhP_11.13.042/3 pratyeyāya svakaṃ dhāma paśyataḥ parameṣṭhinaḥ
BhP_11.14.001/0 śrī-uddhava uvāca
BhP_11.14.001/1 vadanti kṛṣṇa śreyāṃsi bahūni brahma-vādinaḥ
BhP_11.14.001/3 teṣāṃ vikalpa-prādhānyam utāho eka-mukhyatā
BhP_11.14.002/1 bhavatodāhṛtaḥ svāmin bhakti-yogo 'napekṣitaḥ
BhP_11.14.002/3 nirasya sarvataḥ saṅgaṃ yena tvayy āviśen manaḥ
BhP_11.14.003/0 śrī-bhagavān uvāca
BhP_11.14.003/1 kālena naṣṭā pralaye vāṇīyaṃ veda-saṃjñitā
BhP_11.14.003/3 mayādau brahmaṇe proktā dharmo yasyāṃ mad-ātmakaḥ
BhP_11.14.004/1 tena proktā sva-putrāya manave pūrva-jāya sā
BhP_11.14.004/3 tato bhṛgv-ādayo 'gṛhṇan sapta brahma-maharṣayaḥ
BhP_11.14.005/1 tebhyaḥ pitṛbhyas tat-putrā deva-dānava-guhyakāḥ
BhP_11.14.005/3 manuṣyāḥ siddha-gandharvāḥ sa-vidyādhara-cāraṇāḥ
BhP_11.14.006/1 kindevāḥ kinnarā nāgā rakṣaḥ-kimpuruṣādayaḥ
BhP_11.14.006/3 bahvyas teṣāṃ prakṛtayo rajaḥ-sattva-tamo-bhuvaḥ
BhP_11.14.007/1 yābhir bhūtāni bhidyante bhūtānāṃ patayas tathā
BhP_11.14.007/3 yathā-prakṛti sarveṣāṃ citrā vācaḥ sravanti hi
BhP_11.14.008/1 evaṃ prakṛti-vaicitryād bhidyante matayo nṛṇām
BhP_11.14.008/3 pāramparyeṇa keṣāñcit pāṣaṇḍa-matayo 'pare
BhP_11.14.009/1 man-māyā-mohita-dhiyaḥ puruṣāḥ puruṣarṣabha
BhP_11.14.009/3 śreyo vadanty anekāntaṃ yathā-karma yathā-ruci
BhP_11.14.010/1 dharmam eke yaśaś cānye kāmaṃ satyaṃ damaṃ śamam
BhP_11.14.010/3 anye vadanti svārthaṃ vā aiśvaryaṃ tyāga-bhojanam
BhP_11.14.010/5 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān
BhP_11.14.011/1 ādy-anta-vanta evaiṣāṃ lokāḥ karma-vinirmitāḥ
BhP_11.14.011/3 duḥkhodarkās tamo-niṣṭhāḥ kṣudrā mandāḥ śucārpitāḥ
BhP_11.14.012/1 mayy arpitātmanaḥ sabhya nirapekṣasya sarvataḥ
BhP_11.14.012/3 mayātmanā sukhaṃ yat tat kutaḥ syād viṣayātmanām
BhP_11.14.013/1 akiñcanasya dāntasya śāntasya sama-cetasaḥ
BhP_11.14.013/3 mayā santuṣṭa-manasaḥ sarvāḥ sukha-mayā diśaḥ
BhP_11.14.014/1 na pārameṣṭhyaṃ na mahendra-dhiṣṇyaṃ
BhP_11.14.014/2 na sārvabhaumaṃ na rasādhipatyam
BhP_11.14.014/3 na yoga-siddhīr apunar-bhavaṃ vā
BhP_11.14.014/4 mayy arpitātmecchati mad vinānyat
BhP_11.14.015/1 na tathā me priyatama ātma-yonir na śaṅkaraḥ
BhP_11.14.015/3 na ca saṅkarṣaṇo na śrīr naivātmā ca yathā bhavān
BhP_11.14.016/1 nirapekṣaṃ muniṃ śāntaṃ nirvairaṃ sama-darśanam
BhP_11.14.016/3 anuvrajāmy ahaṃ nityaṃ pūyeyety aṅghri-reṇubhiḥ
BhP_11.14.017/1 niṣkiñcanā mayy anurakta-cetasaḥ śāntā mahānto 'khila-jīva-vatsalāḥ
BhP_11.14.017/3 kāmair anālabdha-dhiyo juṣanti te yan nairapekṣyaṃ na viduḥ sukhaṃ mama
BhP_11.14.018/1 bādhyamāno 'pi mad-bhakto viṣayair ajitendriyaḥ
BhP_11.14.018/3 prāyaḥ pragalbhayā bhaktyā viṣayair nābhibhūyate
BhP_11.14.019/1 yathāgniḥ su-samṛddhārciḥ karoty edhāṃsi bhasmasāt
BhP_11.14.019/3 tathā mad-viṣayā bhaktir uddhavaināṃsi kṛtsnaśaḥ
BhP_11.14.020/1 na sādhayati māṃ yogo na sāṅkhyaṃ dharma uddhava
BhP_11.14.020/3 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā
BhP_11.14.021/1 bhaktyāham ekayā grāhyaḥ śraddhayātmā priyaḥ satām
BhP_11.14.021/3 bhaktiḥ punāti man-niṣṭhā śva-pākān api sambhavāt
BhP_11.14.022/1 dharmaḥ satya-dayopeto vidyā vā tapasānvitā
BhP_11.14.022/3 mad-bhaktyāpetam ātmānaṃ na samyak prapunāti hi
BhP_11.14.023/1 kathaṃ vinā roma-harṣaṃ dravatā cetasā vinā
BhP_11.14.023/3 vinānandāśru-kalayā śudhyed bhaktyā vināśayaḥ
BhP_11.14.024/1 vāg gadgadā dravate yasya cittaṃ rudaty abhīkṣṇaṃ hasati kvacic ca
BhP_11.14.024/3 vilajja udgāyati nṛtyate ca mad-bhakti-yukto bhuvanaṃ punāti
BhP_11.14.025/1 yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam
BhP_11.14.025/3 ātmā ca karmānuśayaṃ vidhūya mad-bhakti-yogena bhajaty atho mām
BhP_11.14.026/1 yathā yathātmā parimṛjyate 'sau mat-puṇya-gāthā-śravaṇābhidhānaiḥ
BhP_11.14.026/3 tathā tathā paśyati vastu sūkṣmaṃ cakṣur yathaivāñjana-samprayuktam
BhP_11.14.027/1 viṣayān dhyāyataś cittaṃ viṣayeṣu viṣajjate
BhP_11.14.027/3 mām anusmarataś cittaṃ mayy eva pravilīyate
BhP_11.14.028/1 tasmād asad-abhidhyānaṃ yathā svapna-manoratham
BhP_11.14.028/3 hitvā mayi samādhatsva mano mad-bhāva-bhāvitam
BhP_11.14.029/1 strīṇāṃ strī-saṅgināṃ saṅgaṃ tyaktvā dūrata ātmavān
BhP_11.14.029/3 kṣeme vivikta āsīnaś cintayen mām atandritaḥ
BhP_11.14.030/1 na tathāsya bhavet kleśo bandhaś cānya-prasaṅgataḥ
BhP_11.14.030/3 yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ
BhP_11.14.031/0 śrī-uddhava uvāca
BhP_11.14.031/1 yathā tvām aravindākṣa yādṛśaṃ vā yad-ātmakam
BhP_11.14.031/3 dhyāyen mumukṣur etan me dhyānaṃ tvaṃ vaktum arhasi
BhP_11.14.032/0 śrī-bhagavān uvāca
BhP_11.14.032/1 sama āsana āsīnaḥ sama-kāyo yathā-sukham
BhP_11.14.032/3 hastāv utsaṅga ādhāya sva-nāsāgra-kṛtekṣaṇaḥ
BhP_11.14.033/1 prāṇasya śodhayen mārgaṃ pūra-kumbhaka-recakaiḥ
BhP_11.14.033/3 viparyayeṇāpi śanair abhyasen nirjitendriyaḥ
BhP_11.14.034/1 hṛdy avicchinam oṃkāraṃ ghaṇṭā-nādaṃ bisorṇa-vat
BhP_11.14.034/3 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram
BhP_11.14.035/1 evaṃ praṇava-saṃyuktaṃ prāṇam eva samabhyaset
BhP_11.14.035/3 daśa-kṛtvas tri-ṣavaṇaṃ māsād arvāg jitānilaḥ
BhP_11.14.036/1 hṛt-puṇḍarīkam antaḥ-stham ūrdhva-nālam adho-mukham
BhP_11.14.036/3 dhyātvordhva-mukham unnidram aṣṭa-patraṃ sa-karṇikam
BhP_11.14.037/1 karṇikāyāṃ nyaset sūrya- somāgnīn uttarottaram
BhP_11.14.037/3 vahni-madhye smared rūpaṃ mamaitad dhyāna-maṅgalam
BhP_11.14.038/1 samaṃ praśāntaṃ su-mukhaṃ dīrgha-cāru-catur-bhujam
BhP_11.14.038/3 su-cāru-sundara-grīvaṃ su-kapolaṃ śuci-smitam
BhP_11.14.039/1 samāna-karṇa-vinyasta- sphuran-makara-kuṇḍalam
BhP_11.14.039/3 hemāmbaraṃ ghana-śyāmaṃ śrīvatsa-śrī-niketanam
BhP_11.14.040/1 śaṅkha-cakra-gadā-padma- vanamālā-vibhūṣitam
BhP_11.14.040/3 nūpurair vilasat-pādaṃ kaustubha-prabhayā yutam
BhP_11.14.041/1 dyumat-kirīṭa-kaṭaka- kaṭi-sūtrāṅgadāyutam
BhP_11.14.041/3 sarvāṅga-sundaraṃ hṛdyaṃ prasāda-sumukhekṣanam
BhP_11.14.042/1 su-kumāram abhidhyāyet sarvāṅgeṣu mano dadhat
BhP_11.14.042/3 indriyāṇīndriyārthebhyo manasākṛṣya tan manaḥ
BhP_11.14.042/5 buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ
BhP_11.14.043/1 tat sarva-vyāpakaṃ cittam ākṛṣyaikatra dhārayet
BhP_11.14.043/3 nānyāni cintayed bhūyaḥ su-smitaṃ bhāvayen mukham
BhP_11.14.044/1 tatra labdha-padaṃ cittam ākṛṣya vyomni dhārayet
BhP_11.14.044/3 tac ca tyaktvā mad-āroho na kiñcid api cintayet
BhP_11.14.045/1 evaṃ samāhita-matir mām evātmānam ātmani
BhP_11.14.045/3 vicaṣṭe mayi sarvātman jyotir jyotiṣi saṃyutam
BhP_11.14.046/1 dhyānenetthaṃ su-tīvreṇa yuñjato yogino manaḥ
BhP_11.14.046/3 saṃyāsyaty āśu nirvāṇaṃ dravya jñāna-kriyā-bhramaḥ
BhP_11.15.001/0 śrī-bhagavān uvāca
BhP_11.15.001/1 jitendriyasya yuktasya jita-śvāsasya yoginaḥ
BhP_11.15.001/3 mayi dhārayataś ceta upatiṣṭhanti siddhayaḥ
BhP_11.15.002/0 śrī-uddhava uvāca
BhP_11.15.002/1 kayā dhāraṇayā kā svit kathaṃ vā siddhir acyuta
BhP_11.15.002/3 kati vā siddhayo brūhi yogināṃ siddhi-do bhavān
BhP_11.15.003/0 śrī-bhagavān uvāca
BhP_11.15.003/1 siddhayo 'ṣṭādaśa proktā dhāraṇā yoga-pāra-gaiḥ
BhP_11.15.003/3 tāsām aṣṭau mat-pradhānā daśaiva guṇa-hetavaḥ
BhP_11.15.004/1 aṇimā mahimā mūrter laghimā prāptir indriyaiḥ
BhP_11.15.004/3 prākāmyaṃ śruta-dṛṣṭeṣu śakti-preraṇam īśitā
BhP_11.15.005/1 guṇeṣv asaṅgo vaśitā yat-kāmas tad avasyati
BhP_11.15.005/3 etā me siddhayaḥ saumya aṣṭāv autpattikā matāḥ
BhP_11.15.006/1 anūrmimattvaṃ dehe 'smin dūra-śravaṇa-darśanam
BhP_11.15.006/3 mano-javaḥ kāma-rūpaṃ para-kāya-praveśanam
BhP_11.15.007/1 svacchanda-mṛtyur devānāṃ saha-krīḍānudarśanam
BhP_11.15.007/3 yathā-saṅkalpa-saṃsiddhir ājñāpratihatā gatiḥ
BhP_11.15.008/1 tri-kāla-jñatvam advandvaṃ para-cittādy-abhijñatā
BhP_11.15.008/3 agny-arkāmbu-viṣādīnāṃ pratiṣṭambho 'parājayaḥ
BhP_11.15.009/1 etāś coddeśataḥ proktā yoga-dhāraṇa-siddhayaḥ
BhP_11.15.009/3 yayā dhāraṇayā yā syād yathā vā syān nibodha me
BhP_11.15.010/1 bhūta-sūkṣmātmani mayi tan-mātraṃ dhārayen manaḥ
BhP_11.15.010/3 aṇimānam avāpnoti tan-mātropāsako mama
BhP_11.15.011/1 mahat-tattvātmani mayi yathā-saṃsthaṃ mano dadhat
BhP_11.15.011/3 mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak
BhP_11.15.012/1 paramāṇu-maye cittaṃ bhūtānāṃ mayi rañjayan
BhP_11.15.012/3 kāla-sūkṣmārthatāṃ yogī laghimānam avāpnuyāt
BhP_11.15.013/1 dhārayan mayy ahaṃ-tattve mano vaikārike 'khilam
BhP_11.15.013/3 sarvendriyāṇām ātmatvaṃ prāptiṃ prāpnoti man-manāḥ
BhP_11.15.014/1 mahaty ātmani yaḥ sūtre dhārayen mayi mānasam
BhP_11.15.014/3 prākāmyaṃ pārameṣṭhyaṃ me vindate 'vyakta-janmanaḥ
BhP_11.15.015/1 viṣṇau try-adhīśvare cittaṃ dhārayet kāla-vigrahe
BhP_11.15.015/3 sa īśitvam avāpnoti kṣetrajña-kṣetra-codanām
BhP_11.15.016/1 nārāyaṇe turīyākhye bhagavac-chabda-śabdite
BhP_11.15.016/3 mano mayy ādadhad yogī mad-dharmā vaśitām iyāt
BhP_11.15.017/1 nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ
BhP_11.15.017/3 paramānandam āpnoti yatra kāmo 'vasīyate
BhP_11.15.018/1 śvetadvīpa-patau cittaṃ śuddhe dharma-maye mayi
BhP_11.15.018/3 dhārayañ chvetatāṃ yāti ṣaḍ-ūrmi-rahito naraḥ
BhP_11.15.019/1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan
BhP_11.15.019/3 tatropalabdhā bhūtānāṃ haṃso vācaḥ śṛṇoty asau
BhP_11.15.020/1 cakṣus tvaṣṭari saṃyojya tvaṣṭāram api cakṣuṣi
BhP_11.15.020/3 māṃ tatra manasā dhyāyan viśvaṃ paśyati dūrataḥ
BhP_11.15.021/1 mano mayi su-saṃyojya dehaṃ tad-anuvāyunā
BhP_11.15.021/3 mad-dhāraṇānubhāvena tatrātmā yatra vai manaḥ
BhP_11.15.022/1 yadā mana upādāya yad yad rūpaṃ bubhūṣati
BhP_11.15.022/3 tat tad bhaven mano-rūpaṃ mad-yoga-balam āśrayaḥ
BhP_11.15.023/1 para-kāyaṃ viśan siddha ātmānaṃ tatra bhāvayet
BhP_11.15.023/3 piṇḍaṃ hitvā viśet prāṇo vāyu-bhūtaḥ ṣaḍaṅghri-vat
BhP_11.15.024/1 pārṣṇyāpīḍya gudaṃ prāṇaṃ hṛd-uraḥ-kaṇṭha-mūrdhasu
BhP_11.15.024/3 āropya brahma-randhreṇa brahma nītvotsṛjet tanum
BhP_11.15.025/1 vihariṣyan surākrīḍe mat-sthaṃ sattvaṃ vibhāvayet
BhP_11.15.025/3 vimānenopatiṣṭhanti sattva-vṛttīḥ sura-striyaḥ
BhP_11.15.026/1 yathā saṅkalpayed buddhyā yadā vā mat-paraḥ pumān
BhP_11.15.026/3 mayi satye mano yuñjaṃs tathā tat samupāśnute
BhP_11.15.027/1 yo vai mad-bhāvam āpanna īśitur vaśituḥ pumān
BhP_11.15.027/3 kutaścin na vihanyeta tasya cājñā yathā mama
BhP_11.15.028/1 mad-bhaktyā śuddha-sattvasya yogino dhāraṇā-vidaḥ
BhP_11.15.028/3 tasya trai-kālikī buddhir janma-mṛtyūpabṛṃhitā
BhP_11.15.029/1 agny-ādibhir na hanyeta muner yoga-mayaṃ vapuḥ
BhP_11.15.029/3 mad-yoga-śānta-cittasya yādasām udakaṃ yathā
BhP_11.15.030/1 mad-vibhūtīr abhidhyāyan śrīvatsāstra-vibhūṣitāḥ
BhP_11.15.030/3 dhvajātapatra-vyajanaiḥ sa bhaved aparājitaḥ
BhP_11.15.031/1 upāsakasya mām evaṃ yoga-dhāraṇayā muneḥ
BhP_11.15.031/3 siddhayaḥ pūrva-kathitā upatiṣṭhanty aśeṣataḥ
BhP_11.15.032/1 jitendriyasya dāntasya jita-śvāsātmano muneḥ
BhP_11.15.032/3 mad-dhāraṇāṃ dhārayataḥ kā sā siddhiḥ su-durlabhā
BhP_11.15.033/1 antarāyān vadanty etā yuñjato yogam uttamam
BhP_11.15.033/3 mayā sampadyamānasya kāla-kṣapaṇa-hetavaḥ
BhP_11.15.034/1 janmauṣadhi-tapo-mantrair yāvatīr iha siddhayaḥ
BhP_11.15.034/3 yogenāpnoti tāḥ sarvā nānyair yoga-gatiṃ vrajet
BhP_11.15.035/1 sarvāsām api siddhīnāṃ hetuḥ patir ahaṃ prabhuḥ
BhP_11.15.035/3 ahaṃ yogasya sāṅkhyasya dharmasya brahma-vādinām
BhP_11.15.036/1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarva-dehinām
BhP_11.15.036/3 yathā bhūtāni bhūteṣu bahir antaḥ svayaṃ tathā
BhP_11.16.001/0 śrī-uddhava uvāca
BhP_11.16.001/1 tvaṃ brahma paramaṃ sākṣād anādy-antam apāvṛtam
BhP_11.16.001/3 sarveṣām api bhāvānāṃ trāṇa-sthity-apyayodbhavaḥ
BhP_11.16.002/1 uccāvaceṣu bhūteṣu durjñeyam akṛtātmabhiḥ
BhP_11.16.002/3 upāsate tvāṃ bhagavan yāthā-tathyena brāhmaṇāḥ
BhP_11.16.003/1 yeṣu yeṣu ca bhūteṣu bhaktyā tvāṃ paramarṣayaḥ
BhP_11.16.003/3 upāsīnāḥ prapadyante saṃsiddhiṃ tad vadasva me
BhP_11.16.004/1 gūḍhaś carasi bhūtātmā bhūtānāṃ bhūta-bhāvana
BhP_11.16.004/3 na tvāṃ paśyanti bhūtāni paśyantaṃ mohitāni te
BhP_11.16.005/1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahā-vibhūte
BhP_11.16.005/3 tā mahyam ākhyāhy anubhāvitās te namāmi te tīrtha-padāṅghri-padmam
BhP_11.16.006/0 śrī-bhagavān uvāca
BhP_11.16.006/1 evam etad ahaṃ pṛṣṭaḥ praśnaṃ praśna-vidāṃ vara
BhP_11.16.006/3 yuyutsunā vinaśane sapatnair arjunena vai
BhP_11.16.007/1 jñātvā jñāti-vadhaṃ garhyam adharmaṃ rājya-hetukam
BhP_11.16.007/3 tato nivṛtto hantāhaṃ hato 'yam iti laukikaḥ
BhP_11.16.008/1 sa tadā puruṣa-vyāghro yuktyā me pratibodhitaḥ
BhP_11.16.008/3 abhyabhāṣata mām evaṃ yathā tvaṃ raṇa-mūrdhani
BhP_11.16.009/1 aham ātmoddhavāmīṣāṃ bhūtānāṃ suhṛd īśvaraḥ
BhP_11.16.009/3 ahaṃ sarvāṇi bhūtāni teṣāṃ sthity-udbhavāpyayaḥ
BhP_11.16.010/1 ahaṃ gatir gatimatāṃ kālaḥ kalayatām aham
BhP_11.16.010/3 gunāṇāṃ cāpy ahaṃ sāmyaṃ guṇiny autpattiko guṇaḥ
BhP_11.16.011/1 guṇinām apy ahaṃ sūtraṃ mahatāṃ ca mahān aham
BhP_11.16.011/3 sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ
BhP_11.16.012/1 hiraṇyagarbho vedānāṃ mantrāṇāṃ praṇavas tri-vṛt
BhP_11.16.012/3 akṣarāṇām a-kāro 'smi padāni cchandusām aham
BhP_11.16.013/1 indro 'haṃ sarva-devānāṃ vasūnām asmi havya-vāṭ
BhP_11.16.013/3 ādityānām ahaṃ viṣṇū rudrāṇāṃ nīla-lohitaḥ
BhP_11.16.014/1 brahmarṣīṇāṃ bhṛgur ahaṃ rājarṣīṇām ahaṃ manuḥ
BhP_11.16.014/3 devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu
BhP_11.16.015/1 siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām
BhP_11.16.015/3 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā
BhP_11.16.016/1 māṃ viddhy uddhava daityānāṃ prahlādam asureśvaram
BhP_11.16.016/3 somaṃ nakṣatrauṣadhīnāṃ dhaneśaṃ yakṣa-rakṣasām
BhP_11.16.017/1 airāvataṃ gajendrāṇāṃ yādasāṃ varuṇaṃ prabhum
BhP_11.16.017/3 tapatāṃ dyumatāṃ sūryaṃ manuṣyāṇāṃ ca bhū-patim
BhP_11.16.018/1 uccaiḥśravās turaṅgāṇāṃ dhātūnām asmi kāñcanam
BhP_11.16.018/3 yamaḥ saṃyamatāṃ cāham sarpāṇām asmi vāsukiḥ
BhP_11.16.019/1 nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgi-daṃṣṭriṇām
BhP_11.16.019/3 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha
BhP_11.16.020/1 tīrthānāṃ srotasāṃ gaṅgā samudraḥ sarasām aham
BhP_11.16.020/3 āyudhānāṃ dhanur ahaṃ tripura-ghno dhanuṣmatām
BhP_11.16.021/1 dhiṣṇyānām asmy ahaṃ merur gahanānāṃ himālayaḥ
BhP_11.16.021/3 vanaspatīnām aśvattha oṣadhīnām ahaṃ yavaḥ
BhP_11.16.022/1 purodhasāṃ vasiṣṭho 'haṃ brahmiṣṭhānāṃ bṛhaspatiḥ
BhP_11.16.022/3 skando 'haṃ sarva-senānyām agraṇyāṃ bhagavān ajaḥ
BhP_11.16.023/1 yajñānāṃ brahma-yajño 'haṃ vratānām avihiṃsanam
BhP_11.16.023/3 vāyv-agny-arkāmbu-vāg-ātmā śucīnām apy ahaṃ śuciḥ
BhP_11.16.024/1 yogānām ātma-saṃrodho mantro 'smi vijigīṣatām
BhP_11.16.024/3 ānvīkṣikī kauśalānāṃ vikalpaḥ khyāti-vādinām
BhP_11.16.025/1 strīṇāṃ tu śatarūpāhaṃ puṃsāṃ svāyambhuvo manuḥ
BhP_11.16.025/3 nārāyaṇo munīnāṃ ca kumāro brahmacāriṇām
BhP_11.16.026/1 dharmāṇām asmi sannyāsaḥ kṣemāṇām abahir-matiḥ
BhP_11.16.026/3 guhyānāṃ su-nṛtaṃ maunaṃ mithunānām ajas tv aham
BhP_11.16.027/1 saṃvatsaro 'smy animiṣām ṛtūnāṃ madhu-mādhavau
BhP_11.16.027/3 māsānāṃ mārgaśīrṣo 'haṃ nakṣatrāṇāṃ tathābhijit
BhP_11.16.028/1 ahaṃ yugānāṃ ca kṛtaṃ dhīrāṇāṃ devalo 'sitaḥ
BhP_11.16.028/3 dvaipāyano 'smi vyāsānāṃ kavīnāṃ kāvya ātmavān
BhP_11.16.029/1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham
BhP_11.16.029/3 kimpuruṣānāṃ hanumān vidyādhrāṇāṃ sudarśanaḥ
BhP_11.16.030/1 ratnānāṃ padma-rāgo 'smi padma-kośaḥ su-peśasām
BhP_11.16.030/3 kuśo 'smi darbha-jātīnāṃ gavyam ājyaṃ haviḥṣv aham
BhP_11.16.031/1 vyavasāyinām ahaṃ lakṣmīḥ kitavānāṃ chala-grahaḥ
BhP_11.16.031/3 titikṣāsmi titikṣūṇāṃ sattvaṃ sattvavatām aham
BhP_11.16.032/1 ojaḥ saho balavatāṃ karmāhaṃ viddhi sātvatām
BhP_11.16.032/3 sātvatāṃ nava-mūrtīnām ādi-mūrtir ahaṃ parā
BhP_11.16.033/1 viśvāvasuḥ pūrvacittir gandharvāpsarasām aham
BhP_11.16.033/3 bhūdharāṇām ahaṃ sthairyaṃ gandha-mātram ahaṃ bhuvaḥ
BhP_11.16.034/1 apāṃ rasaś ca paramas tejiṣṭhānāṃ vibhāvasuḥ
BhP_11.16.034/3 prabhā sūryendu-tārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ
BhP_11.16.035/1 brahmaṇyānāṃ balir ahaṃ vīrāṇām aham arjunaḥ
BhP_11.16.035/3 bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṅkramaḥ
BhP_11.16.036/1 gaty-ukty-utsargopādānam ānanda-sparśa-lakṣanam
BhP_11.16.036/3 āsvāda-śruty-avaghrāṇam ahaṃ sarvendriyendriyam
BhP_11.16.037/1 pṛthivī vāyur ākāśa āpo jyotir ahaṃ mahān
BhP_11.16.037/3 vikāraḥ puruṣo 'vyaktaṃ rajaḥ sattvaṃ tamaḥ param
BhP_11.16.037/5 aham etat prasaṅkhyānaṃ jñānaṃ tattva-viniścayaḥ
BhP_11.16.038/1 mayeśvareṇa jīvena guṇena guṇinā vinā
BhP_11.16.038/3 sarvātmanāpi sarveṇa na bhāvo vidyate kvacit
BhP_11.16.039/1 saṅkhyānaṃ paramāṇūnāṃ kālena kriyate mayā
BhP_11.16.039/3 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ
BhP_11.16.040/1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ
BhP_11.16.040/3 vīryaṃ titikṣā vijñānaṃ yatra yatra sa me 'ṃśakaḥ
BhP_11.16.041/1 etās te kīrtitāḥ sarvāḥ saṅkṣepeṇa vibhūtayaḥ
BhP_11.16.041/3 mano-vikārā evaite yathā vācābhidhīyate
BhP_11.16.042/1 vācaṃ yaccha mano yaccha prāṇān yacchedriyāṇi ca
BhP_11.16.042/3 ātmānam ātmanā yaccha na bhūyaḥ kalpase 'dhvane
BhP_11.16.043/1 yo vai vāṅ-manasī saṃyag asaṃyacchan dhiyā yatiḥ
BhP_11.16.043/3 tasya vrataṃ tapo dānaṃ sravaty āma-ghaṭāmbu-vat
BhP_11.16.044/1 tasmād vaco manaḥ prāṇān niyacchen mat-parāyaṇaḥ
BhP_11.16.044/3 mad-bhakti-yuktayā buddhyā tataḥ parisamāpyate
BhP_11.17.001/0 śrī-uddhava uvāca
BhP_11.17.001/1 yas tvayābhihitaḥ pūrvaṃ dharmas tvad-bhakti-lakṣaṇaḥ
BhP_11.17.001/3 varṇāśamācāravatāṃ sarveṣāṃ dvi-padām api
BhP_11.17.002/1 yathānuṣṭhīyamānena tvayi bhaktir nṛṇāṃ bhavet
BhP_11.17.002/3 sva-dharmeṇāravindākṣa tan mamākhyātum arhasi
BhP_11.17.003/1 purā kila mahā-bāho dharmaṃ paramakaṃ prabho
BhP_11.17.003/3 yat tena haṃsa-rūpeṇa brahmaṇe 'bhyāttha mādhava
BhP_11.17.004/1 sa idānīṃ su-mahatā kālenāmitra-karśana
BhP_11.17.004/3 na prāyo bhavitā martya- loke prāg anuśāsitaḥ
BhP_11.17.005/1 vaktā kartāvitā nānyo dharmasyācyuta te bhuvi
BhP_11.17.005/3 sabhāyām api vairiñcyāṃ yatra mūrti-dharāḥ kalāḥ
BhP_11.17.006/1 kartrāvitrā pravaktrā ca bhavatā madhusūdana
BhP_11.17.006/3 tyakte mahī-tale deva vinaṣṭaṃ kaḥ pravakṣyati
BhP_11.17.007/1 tat tvaṃ naḥ sarva-dharma-jña dharmas tvad-bhakti-lakṣaṇaḥ
BhP_11.17.007/3 yathā yasya vidhīyeta tathā varṇaya me prabho
BhP_11.17.008/0 śrī-śuka uvāca
BhP_11.17.008/1 itthaṃ sva-bhṛtya-mukhyena pṛṣṭaḥ sa bhagavān hariḥ
BhP_11.17.008/3 prītaḥ kṣemāya martyānāṃ dharmān āha sanātanān
BhP_11.17.009/0 śrī-bhagavān uvāca
BhP_11.17.009/1 dharmya eṣa tava praśno naiḥśreyasa-karo nṛṇām
BhP_11.17.009/3 varṇāśramācāravatāṃ tam uddhava nibodha me
BhP_11.17.010/1 ādau kṛta-yuge varṇo nṛṇāṃ haṃsa iti smṛtaḥ
BhP_11.17.010/3 kṛta-kṛtyāḥ prajā jātyā tasmāt kṛta-yugaṃ viduḥ
BhP_11.17.011/1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣa-rūpa-dhṛk
BhP_11.17.011/3 upāsate tapo-niṣṭhā haṃsaṃ māṃ mukta-kilbiṣāḥ
BhP_11.17.012/1 tretā-mukhe mahā-bhāga prāṇān me hṛdayāt trayī
BhP_11.17.012/3 vidyā prādurabhūt tasyā aham āsaṃ tri-vṛn makhaḥ
BhP_11.17.013/1 vipra-kṣatriya-viṭ-śūdrā mukha-bāhūru-pāda-jāḥ
BhP_11.17.013/3 vairājāt puruṣāj jātā ya ātmācāra-lakṣaṇāḥ
BhP_11.17.014/1 gṛhāśramo jaghanato brahmacaryaṃ hṛdo mama
BhP_11.17.014/3 vakṣaḥ-sthalād vane-vāsaḥ sannyāsaḥ śirasi sthitaḥ
BhP_11.17.015/1 varṇānām āśramāṇāṃ ca janma-bhūmy-anusāriṇīḥ
BhP_11.17.015/3 āsan prakṛtayo nṝnāṃ nīcair nīcottamottamāḥ
BhP_11.17.016/1 śamo damas tapaḥ śaucaṃ santoṣaḥ kṣāntir ārjavam
BhP_11.17.016/3 mad-bhaktiś ca dayā satyaṃ brahma-prakṛtayas tv imāḥ
BhP_11.17.017/1 tejo balaṃ dhṛtiḥ śauryaṃ titikṣaudāryam udyamaḥ
BhP_11.17.017/3 sthairyaṃ brahmanyam aiśvaryaṃ kṣatra-prakṛtayas tv imāḥ
BhP_11.17.018/1 āstikyaṃ dāna-niṣṭhā ca adambho brahma-sevanam
BhP_11.17.018/3 atuṣṭir arthopacayair vaiśya-prakṛtayas tv imāḥ
BhP_11.17.019/1 śuśrūṣaṇaṃ dvija-gavāṃ devānāṃ cāpy amāyayā
BhP_11.17.019/3 tatra labdhena santoṣaḥ śūdra-prakṛtayas tv imāḥ
BhP_11.17.020/1 aśaucam anṛtaṃ steyaṃ nāstikyaṃ śuṣka-vigrahaḥ
BhP_11.17.020/3 kāmaḥ krodhaś ca tarṣaś ca sa bhāvo 'ntyāvasāyinām
BhP_11.17.021/1 ahiṃsā satyam asteyam akāma-krodha-lobhatā
BhP_11.17.021/3 bhūta-priya-hitehā ca dharmo 'yaṃ sārva-varṇikaḥ
BhP_11.17.022/1 dvitīyaṃ prāpyānupūrvyāj janmopanayanaṃ dvijaḥ
BhP_11.17.022/3 vasan guru-kule dānto brahmādhīyīta cāhūtaḥ
BhP_11.17.023/1 mekhalājina-daṇḍākṣa- brahma-sūtra-kamaṇḍalūn
BhP_11.17.023/3 jaṭilo 'dhauta-dad-vāso 'rakta-pīṭhaḥ kuśān dadhat
BhP_11.17.024/1 snāna-bhojana-homeṣu japoccāre ca vāg-yataḥ
BhP_11.17.024/3 na cchindyān nakha-romāṇi kakṣopastha-gatāny api
BhP_11.17.025/1 reto nāvakirej jātu brahma-vrata-dharaḥ svayam
BhP_11.17.025/3 avakīrṇe 'vagāhyāpsu yatāsus tri-padāṃ japet
BhP_11.17.026/1 agny-arkācārya-go-vipra- guru-vṛddha-surāñ śuciḥ
BhP_11.17.026/3 samāhita upāsīta sandhye dve yata-vāg japan
BhP_11.17.027/1 ācāryaṃ māṃ vijānīyān nāvanmanyeta karhicit
BhP_11.17.027/3 na martya-buddhyāsūyeta sarva-deva-mayo guruḥ
BhP_11.17.028/1 sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet
BhP_11.17.028/3 yac cānyad apy anujñātam upayuñjīta saṃyataḥ
BhP_11.17.029/1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīca-vat
BhP_11.17.029/3 yāna-śayyāsana-sthānair nāti-dūre kṛtāñjaliḥ
BhP_11.17.030/1 evaṃ-vṛtto guru-kule vased bhoga-vivarjitaḥ
BhP_11.17.030/3 vidyā samāpyate yāvad bibhrad vratam akhaṇḍitam
BhP_11.17.031/1 yady asau chandasāṃ lokam ārokṣyan brahma-viṣṭapam
BhP_11.17.031/3 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhad-vrataḥ
BhP_11.17.032/1 agnau gurāv ātmani ca sarva-bhūteṣu māṃ param
BhP_11.17.032/3 apṛthag-dhīr upasīta brahma-varcasvy akalmaṣaḥ
BhP_11.17.033/1 strīṇāṃ nirīkṣaṇa-sparśa- saṃlāpa-kṣvelanādikam
BhP_11.17.033/3 prāṇino mithunī-bhūtān agṛhastho 'gratas tyajet
BhP_11.17.034/1 śaucam ācamanaṃ snānaṃ sandhyopāstir mamārcanam
BhP_11.17.034/3 tīrtha-sevā japo 'spṛśyā- bhakṣyāsambhāṣya-varjanam
BhP_11.17.035/1 sarvāśrama-prayukto 'yaṃ niyamaḥ kula-nandana
BhP_11.17.035/3 mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-saṃyamaḥ
BhP_11.17.036/1 evaṃ bṛhad-vrata-dharo brāhmaṇo 'gnir iva jvalan
BhP_11.17.036/3 mad-bhaktas tīvra-tapasā dagdha-karmāśayo 'malaḥ
BhP_11.17.037/1 athānantaram āvekṣyan yathā-jijñāsitāgamaḥ
BhP_11.17.037/3 gurave dakṣiṇāṃ dattvā snāyād gurv-anumoditaḥ
BhP_11.17.038/1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ
BhP_11.17.038/3 āśramād āśramaṃ gacchen nānyathāmat-paraś caret
BhP_11.17.039/1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām
BhP_11.17.039/3 yavīyasīṃ tu vayasā yaṃ sa-varṇām anu kramāt
BhP_11.17.040/1 ijyādhyayana-dānāni sarveṣāṃ ca dvi-janmanām
BhP_11.17.040/3 pratigraho 'dhyāpanaṃ ca brāhmaṇasyaiva yājanam
BhP_11.17.041/1 pratigrahaṃ manyamānas tapas-tejo-yaśo-nudam
BhP_11.17.041/3 anyābhyām eva jīveta śilair vā doṣa-dṛk tayoḥ
BhP_11.17.042/1 brāhmaṇasya hi deho 'yaṃ kṣudra-kāmāya neṣyate
BhP_11.17.042/3 kṛcchrāya tapase ceha pretyānanta-sukhāya ca
BhP_11.17.043/1 śiloñcha-vṛttyā parituṣṭa-citto dharmaṃ mahāntaṃ virajaṃ juṣāṇaḥ
BhP_11.17.043/3 mayy arpitātmā gṛha eva tiṣṭhan nāti-prasaktaḥ samupaiti śāntim
BhP_11.17.044/1 samuddharanti ye vipraṃ sīdantaṃ mat-parāyaṇam
BhP_11.17.044/3 tān uddhariṣye na cirād āpadbhyo naur ivārṇavāt
BhP_11.17.045/1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ
BhP_11.17.045/3 ātmānam ātmanā dhīro yathā gaja-patir gajān
BhP_11.17.046/1 evaṃ-vidho nara-patir vimānenārka-varcasā
BhP_11.17.046/3 vidhūyehāśubhaṃ kṛtsnam indreṇa saha modate
BhP_11.17.047/1 sīdan vipro vaṇig-vṛttyā paṇyair evāpadaṃ taret
BhP_11.17.047/3 khaḍgena vāpadākrānto na śva-vṛttyā kathañcana
BhP_11.17.048/1 vaiśya-vṛttyā tu rājanyo jīven mṛgayayāpadi
BhP_11.17.048/3 cared vā vipra-rūpeṇa na śva-vṛttyā kathañcana
BhP_11.17.049/1 śūdra-vṛttiṃ bhajed vaiśyaḥ śūdraḥ kāru-kaṭa-kriyām
BhP_11.17.049/3 kṛcchrān mukto na garhyeṇa vṛttiṃ lipseta karmaṇā
BhP_11.17.050/1 vedādhyāya-svadhā-svāhā- baly-annādyair yathodayam
BhP_11.17.050/3 devarṣi-pitṛ-bhūtāni mad-rūpāṇy anv-ahaṃ yajet
BhP_11.17.051/1 yadṛcchayopapannena śuklenopārjitena vā
BhP_11.17.051/3 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn
BhP_11.17.052/1 kuṭumbeṣu na sajjeta na pramādyet kuṭumby api
BhP_11.17.052/3 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭa-vat
BhP_11.17.053/1 putra-dārāpta-bandhūnāṃ saṅgamaḥ pāntha-saṅgamaḥ
BhP_11.17.053/3 anu-dehaṃ viyanty ete svapno nidrānugo yathā
BhP_11.17.054/1 itthaṃ parimṛśan mukto gṛheṣv atithi-vad vasan
BhP_11.17.054/3 na gṛhair anubadhyeta nirmamo nirahaṅkṛtaḥ
BhP_11.17.055/1 karmabhir gṛha-medhīyair iṣṭvā mām eva bhaktimān
BhP_11.17.055/3 tiṣṭhed vanaṃ vopaviśet prajāvān vā parivrajet
BhP_11.17.056/1 yas tv āsakta-matir gehe putra-vittaiṣaṇāturaḥ
BhP_11.17.056/3 straiṇaḥ kṛpaṇa-dhīr mūḍho mamāham iti badhyate
BhP_11.17.057/1 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ
BhP_11.17.057/3 anāthā mām ṛte dīnāḥ kathaṃ jīvanti duḥkhitāḥ
BhP_11.17.058/1 evaṃ gṛhāśayākṣipta- hṛdayo mūḍha-dhīr ayam
BhP_11.17.058/3 atṛptas tān anudhyāyan mṛto 'ndhaṃ viśate tamaḥ
BhP_11.18.001/0 śrī-bhagavān uvāca
BhP_11.18.001/1 vanaṃ vivikṣuḥ putreṣu bhāryāṃ nyasya sahaiva vā
BhP_11.18.001/3 vana eva vasec chāntas tṛtīyaṃ bhāgam āyuṣaḥ
BhP_11.18.002/1 kanda-mūla-phalair vanyair medhyair vṛttiṃ prakalpayet
BhP_11.18.002/3 vasīta valkalaṃ vāsas tṛṇa-parṇājināni vā
BhP_11.18.003/1 keśa-roma-nakha-śmaśru- malāni bibhṛyād dataḥ
BhP_11.18.003/3 na dhāved apsu majjeta tri kālaṃ sthaṇḍile-śayaḥ
BhP_11.18.004/1 grīṣme tapyeta pañcāgnīn varṣāsv āsāra-ṣāḍ jale
BhP_11.18.004/3 ākaṇtha-magnaḥ śiśira evaṃ vṛttas tapaś caret
BhP_11.18.005/1 agni-pakvaṃ samaśnīyāt kāla-pakvam athāpi vā
BhP_11.18.005/3 ulūkhalāśma-kuṭṭo vā dantolūkhala eva vā
BhP_11.18.006/1 svayaṃ sañcinuyāt sarvam ātmano vṛtti-kāraṇam
BhP_11.18.006/3 deśa-kāla-balābhijño nādadītānyadāhṛtam
BhP_11.18.007/1 vanyaiś caru-puroḍāśair nirvapet kāla-coditān
BhP_11.18.007/3 na tu śrautena paśunā māṃ yajeta vanāśramī
BhP_11.18.008/1 agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrva-vat
BhP_11.18.008/3 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ
BhP_11.18.009/1 evaṃ cīrṇena tapasā munir dhamani-santataḥ
BhP_11.18.009/3 māṃ tapo-mayam ārādhya ṛṣi-lokād upaiti mām
BhP_11.18.010/1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat
BhP_11.18.010/3 kāmāyālpīyase yuñjyād bāliśaḥ ko 'paras tataḥ
BhP_11.18.011/1 yadāsau niyame 'kalpo jarayā jāta-vepathuḥ
BhP_11.18.011/3 ātmany agnīn samāropya mac-citto 'gniṃ samāviśet
BhP_11.18.012/1 yadā karma-vipākeṣu lokeṣu nirayātmasu
BhP_11.18.012/3 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ
BhP_11.18.013/1 iṣṭvā yathopadeśaṃ māṃ dattvā sarva-svam ṛtvije
BhP_11.18.013/3 agnīn sva-prāṇa āveśya nirapekṣaḥ parivrajet
BhP_11.18.014/1 viprasya vai sannyasato devā dārādi-rūpiṇaḥ
BhP_11.18.014/3 vighnān kurvanty ayaṃ hy asmān ākramya samiyāt param
BhP_11.18.015/1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param
BhP_11.18.015/3 tyaktaṃ na daṇḍa-pātrābhyām anyat kiñcid anāpadi
BhP_11.18.016/1 dṛṣṭi-pūtaṃ nyaset pādaṃ vastra-pūtaṃ pibej jalam
BhP_11.18.016/3 satya-pūtāṃ vaded vācaṃ manaḥ-pūtaṃ samācaret
BhP_11.18.017/1 maunānīhānilāyāmā daṇḍā vāg-deha-cetasām
BhP_11.18.017/3 na hy ete yasya santy aṅga veṇubhir na bhaved yatiḥ
BhP_11.18.018/1 bhikṣāṃ caturṣu varṇeṣu vigarhyān varjayaṃś caret
BhP_11.18.018/3 saptāgārān asaṅkḷptāṃs tuṣyel labdhena tāvatā
BhP_11.18.019/1 bahir jalāśayaṃ gatvā tatropaspṛśya vāg-yataḥ
BhP_11.18.019/3 vibhajya pāvitaṃ śeṣaṃ bhuñjītāśeṣam āhṛtam
BhP_11.18.020/1 ekaś caren mahīm etāṃ niḥsaṅgaḥ saṃyatendriyaḥ
BhP_11.18.020/3 ātma-krīḍa ātma-rata ātma-vān sama-darśanaḥ
BhP_11.18.021/1 vivikta-kṣema-śaraṇo mad-bhāva-vimalāśayaḥ
BhP_11.18.021/3 ātmānaṃ cintayed ekam abhedena mayā muniḥ
BhP_11.18.022/1 anvīkṣetātmano bandhaṃ mokṣaṃ ca jñāna-niṣṭhayā
BhP_11.18.022/3 bandha indriya-vikṣepo mokṣa eṣāṃ ca saṃyamaḥ
BhP_11.18.023/1 tasmān niyamya ṣaḍ-vargaṃ mad-bhāvena caren muniḥ
BhP_11.18.023/3 viraktaḥ kṣudra-kāmebhyo labdhvātmani sukhaṃ mahat
BhP_11.18.024/1 pura-grāma-vrajān sārthān bhikṣārthaṃ praviśaṃś caret
BhP_11.18.024/3 puṇya-deśa-saric-chaila- vanāśrama-vatīṃ mahīm
BhP_11.18.025/1 vānaprasthāśrama-padeṣv abhīkṣṇaṃ bhaikṣyam ācaret
BhP_11.18.025/3 saṃsidhyaty āśv asammohaḥ śuddha-sattvaḥ śilāndhasā
BhP_11.18.026/1 naitad vastutayā paśyed dṛśyamānaṃ vinaśyati
BhP_11.18.026/3 asakta-citto viramed ihāmutra-cikīrṣitāt
BhP_11.18.027/1 yad etad ātmani jagan mano-vāk-prāṇa-saṃhatam
BhP_11.18.027/3 sarvaṃ māyeti tarkeṇa sva-sthas tyaktvā na tat smaret
BhP_11.18.028/1 jñāna-niṣṭho virakto vā mad-bhakto vānapekṣakaḥ
BhP_11.18.028/3 sa-liṅgān āśramāṃs tyaktvā cared avidhi-gocaraḥ
BhP_11.18.029/1 budho bālaka-vat krīḍet kuśalo jaḍa-vac caret
BhP_11.18.029/3 vaded unmatta-vad vidvān go-caryāṃ naigamaś caret
BhP_11.18.030/1 veda-vāda-rato na syān na pāṣaṇḍī na haitukaḥ
BhP_11.18.030/3 śuṣka-vāda-vivāde na kañcit pakṣaṃ samāśrayet
BhP_11.18.031/1 nodvijeta janād dhīro janaṃ codvejayen na tu
BhP_11.18.031/3 ati-vādāṃs titikṣeta nāvamanyeta kañcana
BhP_11.18.031/5 deham uddiśya paśu-vad vairaṃ kuryān na kenacit
BhP_11.18.032/1 eka eva paro hy ātmā bhūteṣv ātmany avasthitaḥ
BhP_11.18.032/3 yathendur uda-pātreṣu bhūtāny ekātmakāni ca
BhP_11.18.033/1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit
BhP_11.18.033/3 labdhvā na hṛṣyed dhṛtimān ubhayaṃ daiva-tantritam
BhP_11.18.034/1 āhārārthaṃ samīheta yuktaṃ tat-prāṇa-dhāraṇam
BhP_11.18.034/3 tattvaṃ vimṛśyate tena tad vijñāya vimucyate
BhP_11.18.035/1 yadṛcchayopapannānnam adyāc chreṣṭham utāparam
BhP_11.18.035/3 tathā vāsas tathā śayyāṃ prāptaṃ prāptaṃ bhajen muniḥ
BhP_11.18.036/1 śaucam ācamanaṃ snānaṃ na tu codanayā caret
BhP_11.18.036/3 anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ
BhP_11.18.037/1 na hi tasya vikalpākhyā yā ca mad-vīkṣayā hatā
BhP_11.18.037/3 ā-dehāntāt kvacit khyātis tataḥ sampadyate mayā
BhP_11.18.038/1 duḥkhodarkeṣu kāmeṣu jāta-nirveda ātmavān
BhP_11.18.038/3 ajjñāsita-mad-dharmo muniṃ gurum upavrajet
BhP_11.18.039/1 tāvat paricared bhaktaḥ śraddhāvān anasūyakaḥ
BhP_11.18.039/3 yāvad brahma vijānīyān mām eva gurum ādṛtaḥ
BhP_11.18.040/1 yas tv asaṃyata-ṣaḍ-vargaḥ pracaṇḍendriya-sārathiḥ
BhP_11.18.040/3 jñāna-vairāgya-rahitas tri-daṇḍam upajīvati
BhP_11.18.041/1 surān ātmānam ātma-sthaṃ nihnute māṃ ca dharma-hā
BhP_11.18.041/3 avipakva-kaṣāyo 'smād amuṣmāc ca vihīyate
BhP_11.18.042/1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ
BhP_11.18.042/3 gṛhiṇo bhūta-rakṣejyā dvijasyācārya-sevanam
BhP_11.18.043/1 brahmacaryaṃ tapaḥ śaucaṃ santoṣo bhūta-sauhṛdam
BhP_11.18.043/3 gṛhasthasyāpy ṛtau gantuḥ sarveṣāṃ mad-upāsanam
BhP_11.18.044/1 iti māṃ yaḥ sva-dharmeṇa bhajen nityam ananya-bhāk
BhP_11.18.044/3 sarva-bhūteṣu mad-bhāvo mad-bhaktiṃ vindate dṛḍhām
BhP_11.18.045/1 bhaktyoddhavānapāyinyā sarva-loka-maheśvaram
BhP_11.18.045/3 sarvotpatty-apyayaṃ brahma kāraṇaṃ mopayāti saḥ
BhP_11.18.046/1 iti sva-dharma-nirṇikta- sattvo nirjñāta-mad-gatiḥ
BhP_11.18.046/3 jñāna-vijñāna-sampanno na cirāt samupaiti mām
BhP_11.18.047/1 varṇāśramavatāṃ dharma eṣa ācāra-lakṣaṇaḥ
BhP_11.18.047/3 sa eva mad-bhakti-yuto niḥśreyasa-karaḥ paraḥ
BhP_11.18.048/1 etat te 'bhihitaṃ sādho bhavān pṛcchati yac ca mām
BhP_11.18.048/3 yathā sva-dharma-saṃyukto bhakto māṃ samiyāt param
BhP_11.19.001/0 śrī-bhagavān uvāca
BhP_11.19.001/1 yo vidyā-śruta-sampannaḥ ātmavān nānumānikaḥ
BhP_11.19.001/3 mayā-mātram idaṃ jñātvā jñānaṃ ca mayi sannyaset
BhP_11.19.002/1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca sammataḥ
BhP_11.19.002/3 svargaś caivāpavargaś ca nānyo 'rtho mad-ṛte priyaḥ
BhP_11.19.003/1 jñāna-vijñāna-saṃsiddhāḥ padaṃ śreṣṭhaṃ vidur mama
BhP_11.19.003/3 jñānī priyatamo 'to me jñānenāsau bibharti mām
BhP_11.19.004/1 tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca
BhP_11.19.004/3 nālaṃ kurvanti tāṃ siddhiṃ yā jñāna-kalayā kṛtā
BhP_11.19.005/1 tasmāj jñānena sahitaṃ jñātvā svātmānam uddhava
BhP_11.19.005/3 jñāna-vijñāna-sampanno bhaja māṃ bhakti-bhāvataḥ
BhP_11.19.006/1 jñāna-vijñāna-yajñena mām iṣṭvātmānam ātmani
BhP_11.19.006/3 sarva-yajña-patiṃ māṃ vai saṃsiddhiṃ munayo 'gaman
BhP_11.19.007/1 tvayy uddhavāśrayati yas tri-vidho vikāro
BhP_11.19.007/2 māyāntarāpatati nādy-apavargayor yat
BhP_11.19.007/3 janmādayo 'sya yad amī tava tasya kiṃ syur
BhP_11.19.007/4 ādy-antayor yad asato 'sti tad eva madhye
BhP_11.19.008/0 śrī-uddhava uvāca
BhP_11.19.008/1 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgya-vijñāna-yutaṃ purāṇam
BhP_11.19.008/3 ākhyāhi viśveśvara viśva-mūrte tvad-bhakti-yogaṃ ca mahad-vimṛgyam
BhP_11.19.009/1 tāpa-trayeṇābhihatasya ghore santapyamānasya bhavādhvanīśa
BhP_11.19.009/3 paśyāmi nānyac charaṇaṃ tavāṅghri- dvandvātapatrād amṛtābhivarṣāt
BhP_11.19.010/1 daṣṭaṃ janaṃ sampatitaṃ bile 'smin kālāhinā kṣudra-sukhoru-tarṣam
BhP_11.19.010/3 samuddharainaṃ kṛpayāpavargyair vacobhir āsiñca mahānubhāva
BhP_11.19.011/0 śrī-bhagavān uvāca
BhP_11.19.011/1 ittham etat purā rājā bhīṣmaṃ dharma-bhṛtāṃ varam
BhP_11.19.011/3 ajāta-śatruḥ papraccha sarveṣāṃ no 'nuśṛṇvatām
BhP_11.19.012/1 nivṛtte bhārate yuddhe suhṛn-nidhana-vihvalaḥ
BhP_11.19.012/3 śrutvā dharmān bahūn paścān mokṣa-dharmān apṛcchata
BhP_11.19.013/1 tān ahaṃ te 'bhidhāsyāmi deva-vrata-makhāc chrutān
BhP_11.19.013/3 jñāna-vairāgya-vijñāna- śraddhā-bhakty-upabṛṃhitān
BhP_11.19.014/1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai
BhP_11.19.014/3 īkṣetāthāikam apy eṣu taj jñānaṃ mama niścitam
BhP_11.19.015/1 etad eva hi vijñānaṃ na tathaikena yena yat
BhP_11.19.015/3 sthity-utpatty-apyayān paśyed bhāvānāṃ tri-guṇātmanām
BhP_11.19.016/1 ādāv ante ca madhye ca sṛjyāt sṛjyaṃ yad anviyāt
BhP_11.19.016/3 punas tat-pratisaṅkrāme yac chiṣyeta tad eva sat
BhP_11.19.017/1 śrutiḥ pratyakṣam aitihyam anumānaṃ catuṣṭayam
BhP_11.19.017/3 pramāṇeṣv anavasthānād vikalpāt sa virajyate
BhP_11.19.018/1 karmaṇāṃ pariṇāmitvād ā-viriñcyād amaṅgalam
BhP_11.19.018/3 vipaścin naśvaraṃ paśyed adṛṣṭam api dṛṣṭa-vat
BhP_11.19.019/1 bhakti-yogaḥ puraivoktaḥ prīyamāṇāya te 'nagha
BhP_11.19.019/3 punaś ca kathayiṣyāmi mad-bhakteḥ kāraṇaṃ paraṃ
BhP_11.19.020/1 śraddhāmṛta-kathāyāṃ me śaśvan mad-anukīrtanam
BhP_11.19.020/3 pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama
BhP_11.19.021/1 ādaraḥ paricaryāyāṃ sarvāṅgair abhivandanam
BhP_11.19.021/3 mad-bhakta-pūjābhyadhikā sarva-bhūteṣu man-matiḥ
BhP_11.19.022/1 mad-artheṣv aṅga-ceṣṭā ca vacasā mad-guṇeraṇam
BhP_11.19.022/3 mayy arpaṇaṃ ca manasaḥ sarva-kāma-vivarjanam
BhP_11.19.023/1 mad-arthe 'rtha-parityāgo bhogasya ca sukhasya ca
BhP_11.19.023/3 iṣṭaṃ dattaṃ hutaṃ japtaṃ mad-arthaṃ yad vrataṃ tapaḥ
BhP_11.19.024/1 evaṃ dharmair manuṣyāṇām uddhavātma-nivedinām
BhP_11.19.024/3 mayi sañjāyate bhaktiḥ ko 'nyo 'rtho 'syāvaśiṣyate
BhP_11.19.025/1 yadātmany arpitaṃ cittaṃ śāntaṃ sattvopabṛṃhitam
BhP_11.19.025/3 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate
BhP_11.19.026/1 yad arpitaṃ tad vikalpe indriyaiḥ paridhāvati
BhP_11.19.026/3 rajas-valaṃ cāsan-niṣṭhaṃ cittaṃ viddhi viparyayam
BhP_11.19.027/1 dharmo mad-bhakti-kṛt prokto jñānaṃ caikātmya-darśanam
BhP_11.19.027/3 guṇesv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ
BhP_11.19.028/1 śrī-uddhava uvāca yamaḥ kati-vidhaḥ prokto
BhP_11.19.028/3 niyamo vāri-karṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa
BhP_11.19.029/1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryaṃ
BhP_11.19.029/3 kim satyam ṛtam ucyate kas tyāgaḥ kiṃ dhanaṃ ceṣṭaṃ
BhP_11.19.030/1 ko yajñaḥ kā ca dakṣiṇā puṃsaḥ kiṃ svid balaṃ śrīman
BhP_11.19.030/3 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ
BhP_11.19.031/1 kiṃ sukhaṃ duḥkham eva ca kaḥ paṇḍitaḥ kaś ca mūrkhaḥ
BhP_11.19.031/3 kaḥ panthā utpathaś ca kaḥ kaḥ svargo narakaḥ kaḥ svit
BhP_11.19.032/1 ko bandhur uta kiṃ gṛham ka āḍhyaḥ ko daridro vā
BhP_11.19.032/3 kṛpaṇaḥ kaḥ ka īśvaraḥ etān praśnān mama brūhi
BhP_11.19.032/5 viparītāṃś ca sat-pate śrī-bhagavān uvāca
BhP_11.19.033/1 ahiṃsā satyam asteyam asaṅgo hrīr asañcayaḥ
BhP_11.19.033/3 āstikyaṃ brahmacaryaṃ ca maunaṃ sthairyaṃ kṣamābhayam
BhP_11.19.034/1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ mad-arcanam
BhP_11.19.034/3 tīrthāṭanaṃ parārthehā tuṣṭir ācārya-sevanam
BhP_11.19.035/1 ete yamāḥ sa-niyamā ubhayor dvādaśa smṛtāḥ
BhP_11.19.035/3 puṃsām upāsitās tāta yathā-kāmaṃ duhanti hi
BhP_11.19.036/1 śamo man-niṣṭhatā buddher dama indriya-saṃyamaḥ
BhP_11.19.036/3 titikṣā duḥkha-sammarṣo jihvopastha-jayo dhṛtiḥ
BhP_11.19.037/1 daṇḍa-nyāsaḥ paraṃ dānaṃ kāma-tyāgas tapaḥ smṛtam
BhP_11.19.037/3 svabhāva-vijayaḥ śauryaṃ satyaṃ ca sama-darśanam
BhP_11.19.038/1 anyac ca sunṛtā vāṇī kavibhiḥ parikīrtitā
BhP_11.19.038/3 karmasv asaṅgamaḥ śaucaṃ tyāgaḥ sannyāsa ucyate
BhP_11.19.039/1 dharma iṣṭaṃ dhanaṃ nṝṇāṃ yajño 'haṃ bhagavattamaḥ
BhP_11.19.039/3 dakṣiṇā jñāna-sandeśaḥ prāṇāyāmaḥ paraṃ balam
BhP_11.19.040/1 bhago ma aiśvaro bhāvo lābho mad-bhaktir uttamaḥ
BhP_11.19.040/3 vidyātmani bhidā-bādho jugupsā hrīr akarmasu
BhP_11.19.041/1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkha-sukhātyayaḥ
BhP_11.19.041/3 duḥkhaṃ kāma-sukhāpekṣā paṇḍito bandha-mokṣa-vit
BhP_11.19.042/1 mūrkho dehādy-ahaṃ-buddhiḥ panthā man-nigamaḥ smṛtaḥ
BhP_11.19.042/3 utpathaś citta-vikṣepaḥ svargaḥ sattva-guṇodayaḥ
BhP_11.19.043/1 narakas tama-unnāho bandhur gurur ahaṃ sakhe
BhP_11.19.043/3 gṛhaṃ śarīraṃ mānuṣyaṃ guṇāḍhyo hy āḍhya ucyate
BhP_11.19.044/1 daridro yas tv asantuṣṭaḥ kṛpaṇo yo 'jitendriyaḥ
BhP_11.19.044/3 guṇeṣv asakta-dhīr īśo guṇa-saṅgo viparyayaḥ
BhP_11.19.045/1 eta uddhava te praśnāḥ sarve sādhu nirūpitāḥ
BhP_11.19.045/3 kiṃ varṇitena bahunā lakṣaṇaṃ guṇa-doṣayoḥ
BhP_11.19.045/5 guṇa-doṣa-dṛśir doṣo guṇas tūbhaya-varjitaḥ
BhP_11.20.001/0 śrī-uddhava uvāca
BhP_11.20.001/1 vidhiś ca pratiṣedhaś ca nigamo hīśvarasya te
BhP_11.20.001/3 avekṣate 'raviṇḍākṣa guṇaṃ doṣaṃ ca karmaṇām
BhP_11.20.002/1 varṇāśrama-vikalpaṃ ca pratilomānulomajam
BhP_11.20.002/3 dravya-deśa-vayaḥ-kālān svargaṃ narakam eva ca
BhP_11.20.003/1 guṇa-doṣa-bhidā-dṛṣṭim antareṇa vacas tava
BhP_11.20.003/3 niḥśreyasaṃ kathaṃ nṝṇāṃ niṣedha-vidhi-lakṣaṇam
BhP_11.20.004/1 pitṛ-deva-manuṣyānāṃ vedaś cakṣus taveśvara
BhP_11.20.004/3 śreyas tv anupalabdhe 'rthe sādhya-sādhanayor api
BhP_11.20.005/1 guṇa-doṣa-bhidā-dṛṣṭir nigamāt te na hi svataḥ
BhP_11.20.005/3 nigamenāpavādaś ca bhidāyā iti ha bhramaḥ
BhP_11.20.006/0 śrī-bhagavān uvāca
BhP_11.20.006/1 yogās trayo mayā proktā nṝṇāṃ śreyo-vidhitsayā
BhP_11.20.006/3 jñānaṃ karma ca bhaktiś ca nopāyo 'nyo 'sti kutracit
BhP_11.20.007/1 nirviṇṇānāṃ jñāna-yogo nyāsinām iha karmasu
BhP_11.20.007/3 teṣv anirviṇṇa-cittānāṃ karma-yogas tu kāminām
BhP_11.20.008/1 yadṛcchayā mat-kathādau jāta-śraddhas tu yaḥ pumān
BhP_11.20.008/3 na nirviṇṇo nāti-sakto bhakti-yogo 'sya siddhi-daḥ
BhP_11.20.009/1 tāvat karmāṇi kurvīta na nirvidyeta yāvatā
BhP_11.20.009/3 mat-kathā-śravaṇādau vā śraddhā yāvan na jāyate
BhP_11.20.010/1 sva-dharma-stho yajan yajñair anāśīḥ-kāma uddhava
BhP_11.20.010/3 na yāti svarga-narakau yady anyan na samācaret
BhP_11.20.011/1 asmiṃl loke vartamānaḥ sva-dharma-stho 'naghaḥ śuciḥ
BhP_11.20.011/3 jñānaṃ viśuddham āpnoti mad-bhaktiṃ vā yadṛcchayā
BhP_11.20.012/1 svargiṇo 'py etam icchanti lokaṃ nirayiṇas tathā
BhP_11.20.012/3 sādhakaṃ jñāna-bhaktibhyām ubhayaṃ tad-asādhakam
BhP_11.20.013/1 na naraḥ svar-gatiṃ kāṅkṣen nārakīṃ vā vicakṣaṇaḥ
BhP_11.20.013/3 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati
BhP_11.20.014/1 etad vidvān purā mṛtyor abhavāya ghaṭeta saḥ
BhP_11.20.014/3 apramatta idaṃ jñātvā martyam apy artha-siddhi-dam
BhP_11.20.015/1 chidyamānaṃ yamair etaiḥ kṛta-nīḍaṃ vanaspatim
BhP_11.20.015/3 khagaḥ sva-ketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ
BhP_11.20.016/1 aho-rātraiś chidyamānaṃ buddhvāyur bhaya-vepathuḥ
BhP_11.20.016/3 mukta-saṅgaḥ paraṃ buddhvā nirīha upaśāmyati
BhP_11.20.017/1 nṛ-deham ādyaṃ su-labhaṃ su-durlabhaṃ
BhP_11.20.017/2 plavaṃ su-kalpaṃ guru-karṇadhāram
BhP_11.20.017/3 mayānukūlena nabhasvateritaṃ
BhP_11.20.017/4 pumān bhavābdhiṃ na taret sa ātma-hā
BhP_11.20.018/1 yadārambheṣu nirviṇṇo viraktaḥ saṃyatendriyaḥ
BhP_11.20.018/3 abhyāsenātmano yogī dhārayed acalaṃ manaḥ
BhP_11.20.019/1 dhāryamāṇaṃ mano yarhi bhrāmyad aśv anavasthitam
BhP_11.20.019/3 atandrito 'nurodhena mārgeṇātma-vaśaṃ nayet
BhP_11.20.020/1 mano-gatiṃ na visṛjej jita-prāṇo jitendriyaḥ
BhP_11.20.020/3 sattva-sampannayā buddhyā mana ātma-vaśaṃ nayet
BhP_11.20.021/1 eṣa vai paramo yogo manasaḥ saṅgrahaḥ smṛtaḥ
BhP_11.20.021/3 hṛdaya-jñatvam anvicchan damyasyevārvato muhuḥ
BhP_11.20.022/1 sāṅkhyena sarva-bhāvānāṃ pratilomānulomataḥ
BhP_11.20.022/3 bhavāpyayāv anudhyāyen mano yāvat prasīdati
BhP_11.20.023/1 nirviṇṇasya viraktasya puruṣasyokta-vedinaḥ
BhP_11.20.023/3 manas tyajati daurātmyaṃ cintitasyānucintayā
BhP_11.20.024/1 yamādibhir yoga-pathair ānvīkṣikyā ca vidyayā
BhP_11.20.024/3 mamārcopāsanābhir vā nānyair yogyaṃ smaren manaḥ
BhP_11.20.025/1 yadi kuryāt pramādena yogī karma vigarhitam
BhP_11.20.025/3 yogenaiva dahed aṃho nānyat tatra kadācana
BhP_11.20.026/1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ
BhP_11.20.026/3 karmaṇāṃ jāty-aśuddhānām anena niyamaḥ kṛtaḥ
BhP_11.20.026/5 guṇa-doṣa-vidhānena saṅgānāṃ tyājanecchayā
BhP_11.20.027/1 jāta-śraddho mat-kathāsu nirviṇṇaḥ sarva-karmasu
BhP_11.20.027/3 veda duḥkhātmakān kāmān parityāge 'py anīśvaraḥ
BhP_11.20.028/1 tato bhajeta māṃ prītaḥ śraddhālur dṛḍha-niścayaḥ
BhP_11.20.028/3 juṣamāṇaś ca tān kāmān duḥkhodarkāṃś ca garhayan
BhP_11.20.029/1 proktena bhakti-yogena bhajato māsakṛn muneḥ
BhP_11.20.029/3 kāmā hṛdayyā naśyanti sarve mayi hṛdi sthite
BhP_11.20.030/1 bhidyate hṛdaya-granthiś chidyante sarva-saṃśayāḥ
BhP_11.20.030/3 kṣīyante cāsya karmāṇi mayi dṛṣṭe 'khilātmani
BhP_11.20.031/1 tasmān mad-bhakti-yuktasya yogino vai mad-ātmanaḥ
BhP_11.20.031/3 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha
BhP_11.20.032/1 yat karmabhir yat tapasā jñāna-vairāgyataś ca yat
BhP_11.20.032/3 yogena dāna-dharmeṇa śreyobhir itarair api
BhP_11.20.033/1 sarvaṃ mad-bhakti-yogena mad-bhakto labhate 'ñjasā
BhP_11.20.033/3 svargāpavargaṃ mad-dhāma kathañcid yadi vāñchati
BhP_11.20.034/1 na kiñcit sādhavo dhīrā bhaktā hy ekāntino mama
BhP_11.20.034/3 vāñchanty api mayā dattaṃ kaivalyam apunar-bhavam
BhP_11.20.035/1 nairapekṣyaṃ paraṃ prāhur niḥśreyasam analpakam
BhP_11.20.035/3 tasmān nirāśiṣo bhaktir nirapekṣasya me bhavet
BhP_11.20.036/1 na mayy ekānta-bhaktānāṃ guṇa-doṣodbhavā guṇāḥ
BhP_11.20.036/3 sādhūnāṃ sama-cittānāṃ buddheḥ param upeyuṣām
BhP_11.20.037/1 evam etān mayā diṣṭān anutiṣṭhanti me pathaḥ
BhP_11.20.037/3 kṣemaṃ vindanti mat-sthānaṃ yad brahma paramaṃ viduḥ
BhP_11.21.001/0 śrī-bhagavān uvāca
BhP_11.21.001/1 ya etān mat-patho hitvā bhakti-jñāna-kriyātmakān
BhP_11.21.001/3 kṣudrān kāmāṃś calaiḥ prāṇair juṣantaḥ saṃsaranti te
BhP_11.21.002/1 sve sve 'dhikāre yā niṣṭhā sa guṇaḥ parikīrtitaḥ
BhP_11.21.002/3 viparyayas tu doṣaḥ syād ubhayor eṣa niścayaḥ
BhP_11.21.003/1 śuddhy-aśuddhī vidhīyete samāneṣv api vastuṣu
BhP_11.21.003/3 dravyasya vicikitsārthaṃ guṇa-doṣau śubhāśubhau
BhP_11.21.003/5 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha
BhP_11.21.004/1 darśito 'yaṃ mayācāro
BhP_11.21.004/2 dharmam udvahatāṃ dhuram
BhP_11.21.005/1 bhūmy-ambv-agny-anilākāśā bhūtānāṃ pañca-dhātavaḥ
BhP_11.21.005/3 ā-brahma-sthāvarādīnāṃ śārīrā ātma-saṃyutāḥ
BhP_11.21.006/1 vedena nāma-rūpāṇi viṣamāṇi sameṣv api
BhP_11.21.006/3 dhātuṣūddhava kalpyanta eteṣāṃ svārtha-siddhaye
BhP_11.21.007/1 deśa-kālādi-bhāvānāṃ vastūnāṃ mama sattama
BhP_11.21.007/3 guṇa-doṣau vidhīyete niyamārthaṃ hi karmaṇām
BhP_11.21.008/1 akṛṣṇa-sāro deśānām abrahmaṇyo 'sucir bhavet
BhP_11.21.008/3 kṛṣṇa-sāro 'py asauvīra- kīkaṭāsaṃskṛteriṇam
BhP_11.21.009/1 karmaṇyo guṇavān kālo dravyataḥ svata eva vā
BhP_11.21.009/3 yato nivartate karma sa doṣo 'karmakaḥ smṛtaḥ
BhP_11.21.010/1 dravyasya śuddhy-aśuddhī ca dravyeṇa vacanena ca
BhP_11.21.010/3 saṃskāreṇātha kālena mahatvālpatayātha vā
BhP_11.21.011/1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane
BhP_11.21.011/3 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ
BhP_11.21.012/1 dhānya-dārv-asthi-tantūnāṃ rasa-taijasa-carmaṇām
BhP_11.21.012/3 kāla-vāyv-agni-mṛt-toyaiḥ pārthivānāṃ yutāyutaiḥ
BhP_11.21.013/1 amedhya-liptaṃ yad yena gandha-lepaṃ vyapohati
BhP_11.21.013/3 bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate
BhP_11.21.014/1 snāna-dāna-tapo-'vasthā- vīrya-saṃskāra-karmabhiḥ
BhP_11.21.014/3 mat-smṛtyā cātmanaḥ śaucaṃ śuddhaḥ karmācared dvijaḥ
BhP_11.21.015/1 mantrasya ca parijñānaṃ karma-śuddhir mad-arpaṇam
BhP_11.21.015/3 dharmaḥ sampadyate ṣaḍbhir adharmas tu viparyayaḥ
BhP_11.21.016/1 kvacid guṇo 'pi doṣaḥ syād doṣo 'pi vidhinā guṇaḥ
BhP_11.21.016/3 guṇa-doṣārtha-niyamas tad-bhidām eva bādhate
BhP_11.21.017/1 samāna-karmācaraṇaṃ patitānāṃ na pātakam
BhP_11.21.017/3 autpattiko guṇaḥ saṅgo na śayānaḥ pataty adhaḥ
BhP_11.21.018/1 yato yato nivarteta vimucyeta tatas tataḥ
BhP_11.21.018/3 eṣa dharmo nṛṇāṃ kṣemaḥ śoka-moha-bhayāpahaḥ
BhP_11.21.019/1 viṣayeṣu guṇādhyāsāt puṃsaḥ saṅgas tato bhavet
BhP_11.21.019/3 saṅgāt tatra bhavet kāmaḥ kāmād eva kalir nṛṇām
BhP_11.21.020/1 kaler durviṣahaḥ krodhas tamas tam anuvartate
BhP_11.21.020/3 tamasā grasyate puṃsaś cetanā vyāpinī drutam
BhP_11.21.021/1 tayā virahitaḥ sādho jantuḥ śūnyāya kalpate
BhP_11.21.021/3 tato 'sya svārtha-vibhraṃśo mūrcchitasya mṛtasya ca
BhP_11.21.022/1 viṣayābhiniveśena nātmānaṃ veda nāparam
BhP_11.21.022/3 vṛkṣa jīvikayā jīvan vyarthaṃ bhastreva yaḥ śvasan
BhP_11.21.023/1 phala-śrutir iyaṃ nṝṇāṃ na śreyo rocanaṃ param
BhP_11.21.023/3 śreyo-vivakṣayā proktaṃ yathā bhaiṣajya-rocanam
BhP_11.21.024/1 utpattyaiva hi kāmeṣu prāṇeṣu sva-janeṣu ca
BhP_11.21.024/3 āsakta-manaso martyā ātmano 'nartha-hetuṣu
BhP_11.21.025/1 natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani
BhP_11.21.025/3 kathaṃ yuñjyāt punas teṣu tāṃs tamo viśato budhaḥ
BhP_11.21.026/1 evaṃ vyavasitaṃ kecid avijñāya kubuddhayaḥ
BhP_11.21.026/3 phala-śrutiṃ kusumitāṃ na veda-jñā vadanti hi
BhP_11.21.027/1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phala-buddhayaḥ
BhP_11.21.027/3 agni-mugdhā dhūma-tāntāḥ svaṃ lokaṃ na vidanti te
BhP_11.21.028/1 na te mām aṅga jānanti hṛdi-sthaṃ ya idaṃ yataḥ
BhP_11.21.028/3 uktha-śastrā hy asu-tṛpo yathā nīhāra-cakṣuṣaḥ
BhP_11.21.029/1 te me matam avijñāya parokṣaṃ viṣayātmakāḥ
BhP_11.21.029/3 hiṃsāyāṃ yadi rāgaḥ syād yajña eva na codanā
BhP_11.21.030/1 hiṃsā-vihārā hy ālabdhaiḥ paśubhiḥ sva-sukhecchayā
BhP_11.21.030/3 yajante devatā yajñaiḥ pitṛ-bhūta-patīn khalāḥ
BhP_11.21.031/1 svapnopamam amuṃ lokam asantaṃ śravaṇa-priyam
BhP_11.21.031/3 āśiṣo hṛdi saṅkalpya tyajanty arthān yathā vaṇik
BhP_11.21.032/1 rajaḥ-sattva-tamo-niṣṭhā rajaḥ-sattva-tamo-juṣaḥ
BhP_11.21.032/3 upāsata indra-mukhyān devādīn na yathaiva mām
BhP_11.21.033/1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi
BhP_11.21.033/3 tasyānta iha bhūyāsma mahā-śālā mahā-kulāḥ
BhP_11.21.034/1 evaṃ puṣpitayā vācā vyākṣipta-manasāṃ nṛṇām
BhP_11.21.034/3 mānināṃ cāti-lubdhānāṃ mad-vārtāpi na rocate
BhP_11.21.035/1 vedā brahmātma-viṣayās tri-kāṇḍa-viṣayā ime
BhP_11.21.035/3 parokṣa-vādā ṛṣayaḥ parokṣaṃ mama ca priyam
BhP_11.21.036/1 śabda-brahma su-durbodhaṃ prāṇendriya-mano-mayam
BhP_11.21.036/3 ananta-pāraṃ gambhīraṃ durvigāhyaṃ samudra-vat
BhP_11.21.037/1 mayopabṛṃhitaṃ bhūmnā brahmaṇānanta-śaktinā
BhP_11.21.037/3 bhūteṣu ghoṣa-rūpeṇa viseṣūrṇeva lakṣyate
BhP_11.21.038/1 yathorṇanābhir hṛdayād ūrṇām udvamate mukhāt
BhP_11.21.038/3 ākāśād ghoṣavān prāṇo manasā sparśa-rūpiṇā
BhP_11.21.039/1 chando-mayo 'mṛta-mayaḥ sahasra-padavīṃ prabhuḥ
BhP_11.21.039/3 oṃkārād vyañjita-sparśa- svaroṣmāntastha-bhūṣitām
BhP_11.21.040/1 vicitra-bhāṣā-vitatāṃ chandobhiś catur-uttaraiḥ
BhP_11.21.040/3 ananta-pārāṃ bṛhatīṃ sṛjaty ākṣipate svayam
BhP_11.21.041/1 gāyatry uṣṇig anuṣṭup ca bṛhatī paṅktir eva ca
BhP_11.21.041/3 triṣṭub jagaty aticchando hy atyaṣṭy-atijagad-virāṭ
BhP_11.21.042/1 kiṃ vidhatte kim ācaṣṭe kim anūdya vikalpayet
BhP_11.21.042/3 ity asyā hṛdayaṃ loke nānyo mad veda kaścana
BhP_11.21.043/1 māṃ vidhatte 'bhidhatte māṃ vikalpyāpohyate tv aham
BhP_11.21.043/3 etāvān sarva-vedārthaḥ śabda āsthāya māṃ bhidām
BhP_11.21.043/5 māyā-mātram anūdyānte pratiṣidhya prasīdati
BhP_11.22.001/0 śrī-uddhava uvāca
BhP_11.22.001/1 kati tattvāni viśveśa saṅkhyātāny ṛṣibhiḥ prabho
BhP_11.22.001/3 navaikādaśa pañca trīṇy āttha tvam iha śuśruma
BhP_11.22.002/1 kecit ṣaḍ-viṃśatiṃ prāhur apare pañca-viṃśatiṃ
BhP_11.22.002/3 saptaike nava ṣaṭ kecic catvāry ekādaśāpare
BhP_11.22.002/5 kecit saptadaśa prāhuḥ ṣoḍaśaike trayodaśa
BhP_11.22.003/1 etāvattvaṃ hi saṅkhyānām ṛṣayo yad-vivakṣayā
BhP_11.22.003/3 gāyanti pṛthag āyuṣmann idaṃ no vaktum arhasi
BhP_11.22.004/0 śrī-bhagavān uvāca
BhP_11.22.004/1 yuktaṃ ca santi sarvatra bhāṣante brāhmaṇā yathā
BhP_11.22.004/3 māyāṃ madīyām udgṛhya vadatāṃ kiṃ nu durghaṭam
BhP_11.22.005/1 naitad evaṃ yathāttha tvaṃ yad ahaṃ vacmi tat tathā
BhP_11.22.005/3 evaṃ vivadatāṃ hetuṃ śaktayo me duratyayāḥ
BhP_11.22.006/1 yāsāṃ vyatikarād āsīd vikalpo vadatāṃ padam
BhP_11.22.006/3 prāpte śama-dame 'pyeti vādas tam anu śāmyati
BhP_11.22.007/1 parasparānupraveśāt tattvānāṃ puruṣarṣabha
BhP_11.22.007/3 paurvāparya-prasaṅkhyānaṃ yathā vaktur vivakṣitam
BhP_11.22.008/1 ekasminn api dṛśyante praviṣṭānītarāṇi ca
BhP_11.22.008/3 pūrvasmin vā parasmin vā tattve tattvāni sarvaśaḥ
BhP_11.22.009/1 paurvāparyam ato 'mīṣāṃ prasaṅkhyānam abhīpsatām
BhP_11.22.009/3 yathā viviktaṃ yad-vaktraṃ gṛhṇīmo yukti-sambhavāt
BhP_11.22.010/1 anādy-avidyā-yuktasya puruṣasyātma-vedanam
BhP_11.22.010/3 svato na sambhavād anyas tattva-jño jñāna-do bhavet
BhP_11.22.011/1 puruṣeśvarayor atra na vailakṣaṇyam aṇv api
BhP_11.22.011/3 tad-anya-kalpanāpārthā jñānaṃ ca prakṛter guṇaḥ
BhP_11.22.012/1 prakṛtir guṇa-sāmyaṃ vai prakṛter nātmano guṇāḥ
BhP_11.22.012/3 sattvaṃ rajas tama iti sthity-utpatty-anta-hetavaḥ
BhP_11.22.013/1 sattvaṃ jñānaṃ rajaḥ karma tamo 'jñānam ihocyate
BhP_11.22.013/3 guṇa-vyatikaraḥ kālaḥ svabhāvaḥ sūtram eva ca
BhP_11.22.014/1 puruṣaḥ prakṛtir vyaktam ahaṅkāro nabho 'nilaḥ
BhP_11.22.014/3 jyotir āpaḥ kṣitir iti tattvāny uktāni me nava
BhP_11.22.015/1 śrotraṃ tvag darśanaṃ ghrāṇo jihveti jñāna-śaktayaḥ
BhP_11.22.015/3 vāk-pāṇy-upastha-pāyv-aṅghriḥ karmāṇy aṅgobhayaṃ manaḥ
BhP_11.22.016/1 śabdaḥ sparśo raso gandho rūpaṃ cety artha-jātayaḥ
BhP_11.22.016/3 gaty-ukty-utsarga-śilpāni karmāyatana-siddhayaḥ
BhP_11.22.017/1 sargādau prakṛtir hy asya kārya-kāraṇa-rūpiṇī
BhP_11.22.017/3 sattvādibhir guṇair dhatte puruṣo 'vyakta īkṣate
BhP_11.22.018/1 vyaktādāyo vikurvāṇā dhātavaḥ puruṣekṣayā
BhP_11.22.018/3 labdha-vīryāḥ sṛjanty aṇḍaṃ saṃhatāḥ prakṛter balāt
BhP_11.22.019/1 saptaiva dhātava iti tatrārthāḥ pañca khādayaḥ
BhP_11.22.019/3 jñānam ātmobhayādhāras tato dehendriyāsavaḥ
BhP_11.22.020/1 ṣaḍ ity atrāpi bhūtāni pañca ṣaṣṭhaḥ paraḥ pumān
BhP_11.22.020/3 tair yuita ātma-sambhūtaiḥ sṛṣṭvedaṃ samapāviśat
BhP_11.22.021/1 catvāry eveti tatrāpi teja āpo 'nnam ātmanaḥ
BhP_11.22.021/3 jātāni tair idaṃ jātaṃ janmāvayavinaḥ khalu
BhP_11.22.022/1 saṅkhyāne saptadaśake bhūta-mātrendriyāṇi ca
BhP_11.22.022/3 pañca pañcaika-manasā ātmā saptadaśaḥ smṛtaḥ
BhP_11.22.023/1 tadvat ṣoḍaśa-saṅkhyāne ātmaiva mana ucyate
BhP_11.22.023/3 bhūtendriyāṇi pañcaiva mana ātmā trayodaśa
BhP_11.22.024/1 ekādaśatva ātmāsau mahā-bhūtendriyāṇi ca
BhP_11.22.024/3 aṣṭau prakṛtayaś caiva puruṣaś ca navety atha
BhP_11.22.025/1 iti nānā-prasaṅkhyānaṃ tattvānām ṛṣibhiḥ kṛtam
BhP_11.22.025/3 sarvaṃ nyāyyaṃ yuktimattvād viduṣāṃ kim aśobhanam
BhP_11.22.026/0 śrī-uddhava uvāca
BhP_11.22.026/1 prakṛtiḥ puruṣaś cobhau yady apy ātma-vilakṣaṇau
BhP_11.22.026/3 anyonyāpāśrayāt kṛṣṇa dṛśyate na bhidā tayoḥ
BhP_11.22.026/5 prakṛtau lakṣyate hy ātmā prakṛtiś ca tathātmani
BhP_11.22.027/1 evaṃ me puṇḍarīkākṣa mahāntaṃ saṃśayaṃ hṛdi
BhP_11.22.027/3 chettum arhasi sarva-jña vacobhir naya-naipuṇaiḥ
BhP_11.22.028/1 tvatto jñānaṃ hi jīvānāṃ pramoṣas te 'tra śaktitaḥ
BhP_11.22.028/3 tvam eva hy ātma-māyāyā gatiṃ vettha na cāparaḥ
BhP_11.22.029/0 śrī-bhagavān uvāca
BhP_11.22.029/1 prakṛtiḥ puruṣaś ceti vikalpaḥ puruṣarṣabha
BhP_11.22.029/3 eṣa vaikārikaḥ sargo guṇa-vyatikarātmakaḥ
BhP_11.22.030/1 mamāṅga māyā guṇa-mayy anekadhā vikalpa-buddhīś ca guṇair vidhatte
BhP_11.22.030/3 vaikārikas tri-vidho 'dhyātmam ekam athādhidaivam adhibhūtam anyat
BhP_11.22.031/1 dṛg rūpam ārkaṃ vapur atra randhre parasparaṃ sidhyati yaḥ svataḥ khe
BhP_11.22.031/3 ātmā yad eṣām aparo ya ādyaḥ svayānubhūtyākhila-siddha-siddhiḥ
BhP_11.22.032/1 evaṃ tvag-ādi śravaṇādi cakṣur
BhP_11.22.032/2 jihvādi nāsādi ca citta-yuktam
BhP_11.22.033/1 yo 'sau guṇa-kṣobha-kṛto vikāraḥ pradhāna-mūlān mahataḥ prasūtaḥ
BhP_11.22.033/3 ahaṃ tri-vṛn moha-vikalpa-hetur vaikārikas tāmasa aindriyaś ca
BhP_11.22.034/1 ātmāparijñāna-mayo vivādo hy astīti nāstīti bhidārtha-niṣṭhaḥ
BhP_11.22.034/3 vyartho 'pi naivoparameta puṃsāṃ mattaḥ parāvṛtta-dhiyāṃ sva-lokāt
BhP_11.22.035/0 śrī-uddhava uvāca
BhP_11.22.035/1 tvattaḥ parāvṛtta-dhiyaḥ sva-kṛtaiḥ karmabhiḥ prabho
BhP_11.22.035/3 uccāvacān yathā dehān gṛhṇanti visṛjanti ca
BhP_11.22.036/1 tan mamākhyāhi govinda durvibhāvyam anātmabhiḥ
BhP_11.22.036/3 na hy etat prāyaśo loke vidvāṃsaḥ santi vañcitāḥ
BhP_11.22.037/0 śrī-bhagavān uvāca
BhP_11.22.037/1 manaḥ karma-mayaṃ ṇṝṇām indriyaiḥ pañcabhir yutam
BhP_11.22.037/3 lokāl lokaṃ prayāty anya ātmā tad anuvartate
BhP_11.22.038/1 dhyāyan mano 'nu viṣayān dṛṣṭān vānuśrutān atha
BhP_11.22.038/3 udyat sīdat karma-tantraṃ smṛtis tad anu śāmyati
BhP_11.22.039/1 viṣayābhiniveśena nātmānaṃ yat smaret punaḥ
BhP_11.22.039/3 jantor vai kasyacid dhetor mṛtyur atyanta-vismṛtiḥ
BhP_11.22.040/1 janma tv ātmatayā puṃsaḥ sarva-bhāvena bhūri-da
BhP_11.22.040/3 viṣaya-svīkṛtiṃ prāhur yathā svapna-manorathaḥ
BhP_11.22.041/1 svapnaṃ manorathaṃ cetthaṃ prāktanaṃ na smaraty asau
BhP_11.22.041/3 tatra pūrvam ivātmānam apūrvam cānupaśyati
BhP_11.22.042/1 indriyāyana-sṛṣṭyedaṃ trai-vidhyaṃ bhāti vastuni
BhP_11.22.042/3 bahir-antar-bhidā-hetur jano 'saj-jana-kṛd yathā
BhP_11.22.043/1 nityadā hy aṅga bhūtāni bhavanti na bhavanti ca
BhP_11.22.043/3 kālenālakṣya-vegena sūkṣmatvāt tan na dṛśyate
BhP_11.22.044/1 yathārciṣāṃ srotasāṃ ca phalānāṃ vā vanaspateḥ
BhP_11.22.044/3 tathaiva sarva-bhūtānāṃ vayo-'vasthādayaḥ kṛtāḥ
BhP_11.22.045/1 so 'yaṃ dīpo 'rciṣāṃ yadvat srotasāṃ tad idaṃ jalam
BhP_11.22.045/3 so 'yaṃ pumān iti nṛṇāṃ mṛṣā gīr dhīr mṛṣāyuṣām
BhP_11.22.046/1 mā svasya karma-bījena jāyate so 'py ayaṃ pumān
BhP_11.22.046/3 mriyate vāmaro bhrāntyā yathāgnir dāru-saṃyutaḥ
BhP_11.22.047/1 niṣeka-garbha-janmāni bālya-kaumāra-yauvanam
BhP_11.22.047/3 vayo-madhyaṃ jarā mṛtyur ity avasthās tanor nava
BhP_11.22.048/1 etā manoratha-mayīr hānyasyoccāvacās tanūḥ
BhP_11.22.048/3 guṇa-saṅgād upādatte kvacit kaścij jahāti ca
BhP_11.22.049/1 ātmanaḥ pitṛ-putrābhyām anumeyau bhavāpyayau
BhP_11.22.049/3 na bhavāpyaya-vastūnām abhijño dvaya-lakṣaṇaḥ
BhP_11.22.050/1 taror bīja-vipākābhyāṃ yo vidvāñ janma-saṃyamau
BhP_11.22.050/3 taror vilakṣaṇo draṣṭā evaṃ draṣṭā tanoḥ pṛthak
BhP_11.22.051/1 prakṛter evam ātmānam avivicyābudhaḥ pumān
BhP_11.22.051/3 tattvena sparśa-sammūḍhaḥ saṃsāraṃ pratipadyate
BhP_11.22.052/1 sattva-saṅgād ṛṣīn devān rajasāsura-mānuṣān
BhP_11.22.052/3 tamasā bhūta-tiryaktvaṃ bhrāmito yāti karmabhiḥ
BhP_11.22.053/1 nṛtyato gāyataḥ paśyan yathaivānukaroti tān
BhP_11.22.053/3 evaṃ buddhi-guṇān paśyann anīho 'py anukāryate
BhP_11.22.054/1 yathāmbhasā pracalatā taravo 'pi calā iva
BhP_11.22.054/3 cakṣusā bhrāmyamāṇena dṛśyate bhramatīva bhūḥ
BhP_11.22.055/1 yathā manoratha-dhiyo viṣayṣānubhavo mṛṣā
BhP_11.22.055/3 svapna-dṛṣṭāś ca dāśārha tathā saṃsāra ātmanaḥ
BhP_11.22.056/1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate
BhP_11.22.056/3 dhyāyato viṣayān asya svapne 'narthāgamo yathā
BhP_11.22.057/1 tasmād uddhava mā bhuṅkṣva viṣayān asad-indriyaiḥ
BhP_11.22.057/3 ātmāgrahaṇa-nirbhātaṃ paśya vaikalpikaṃ bhramam
BhP_11.22.058/1 kṣipto 'vamānito 'sadbhiḥ pralabdho 'sūyito 'tha vā
BhP_11.22.058/3 tāḍitaḥ sanniruddho vā vṛttyā vā parihāpitaḥ
BhP_11.22.059/1 niṣṭhyuto mūtrito vājñair bahudhaivaṃ prakampitaḥ
BhP_11.22.059/3 śreyas-kāmaḥ kṛcchra-gata ātmanātmānam uddharet
BhP_11.22.060/0 śrī-uddhava uvāca
BhP_11.22.060/1 yathaivam anubudhyeyaṃ
BhP_11.22.060/2 vada no vadatāṃ vara
BhP_11.22.061/1 su-duḥṣaham imaṃ manya ātmany asad-atikramam
BhP_11.22.061/3 viduṣām api viśvātman prakṛtir hi balīyasī
BhP_11.22.061/5 ṛte tvad-dharma-niratān śāntāṃs te caraṇālayān
BhP_11.23.001/0 śrī-bādarāyaṇir uvāca
BhP_11.23.001/1 sa evam āśaṃsita uddhavena bhāgavata-mukhyena dāśārha-mukhyaḥ
BhP_11.23.001/3 sabhājayan bhṛtya-vaco mukundas tam ābabhāṣe śravaṇīya-vīryaḥ
BhP_11.23.002/0 śrī-bhagavān uvāca
BhP_11.23.002/1 bārhaspatya sa nāsty atra sādhur vai durjaneritaiḥ
BhP_11.23.002/3 duraktair bhinnam ātmānaṃ yaḥ samādhātum īśvaraḥ
BhP_11.23.003/1 na tathā tapyate viddhaḥ pumān bāṇais tu marma-gaiḥ
BhP_11.23.003/3 yathā tudanti marma-sthā hy asatāṃ paruṣeṣavaḥ
BhP_11.23.004/1 kathayanti mahat puṇyam itihāsam ihoddhava
BhP_11.23.004/3 tam ahaṃ varṇayiṣyāmi nibodha su-samāhitaḥ
BhP_11.23.005/1 kenacid bhikṣuṇā gītaṃ paribhūtena durjanaiḥ
BhP_11.23.005/3 smaratā dhṛti-yuktena vipākaṃ nija-karmaṇām
BhP_11.23.006/1 avantiṣu dvijaḥ kaścid āsīd āḍhyatamaḥ śriyā
BhP_11.23.006/3 vārtā-vṛttiḥ kadaryas tu kāmī lubdho 'ti-kopanaḥ
BhP_11.23.007/1 jñātayo 'tithayas tasya vāṅ-mātreṇāpi nārcitāḥ
BhP_11.23.007/3 śūnyāvasatha ātmāpi kāle kāmair anarcitaḥ
BhP_11.23.008/1 duhśīlasya kadaryasya druhyante putra-bāndhavāḥ
BhP_11.23.008/3 dārā duhitaro bhṛtyā viṣaṇṇā nācaran priyam
BhP_11.23.009/1 tasyaivaṃ yakṣa-vittasya cyutasyobhaya-lokataḥ
BhP_11.23.009/3 dharma-kāma-vihīnasya cukrudhuḥ pañca-bhāginaḥ
BhP_11.23.010/1 tad-avadhyāna-visrasta- puṇya-skandhasya bhūri-da
BhP_11.23.010/3 artho 'py agacchan nidhanaṃ bahv-āyāsa-pariśramaḥ
BhP_11.23.011/1 jñātyo jagṛhuḥ kiñcit kiñcid dasyava uddhava
BhP_11.23.011/3 daivataḥ kālataḥ kiñcid brahma-bandhor nṛ-pārthivāt
BhP_11.23.012/1 sa evaṃ draviṇe naṣṭe dharma-kāma-vivarjitaḥ
BhP_11.23.012/3 upekṣitaś ca sva-janaiś cintām āpa duratyayām
BhP_11.23.013/1 tasyaivaṃ dhyāyato dīrghaṃ naṣṭa-rāyas tapasvinaḥ
BhP_11.23.013/3 khidyato bāṣpa-kaṇṭhasya nirvedaḥ su-mahān abhūt
BhP_11.23.014/1 sa cāhedam aho kaṣṭaṃ vṛthātmā me 'nutāpitaḥ
BhP_11.23.014/3 na dharmāya na kāmāya yasyārthāyāsa īdṛśaḥ
BhP_11.23.015/1 prāyeṇāthāḥ kadaryāṇāṃ na sukhāya kadācana
BhP_11.23.015/3 iha cātmopatāpāya mṛtasya narakāya ca
BhP_11.23.016/1 yaśo yaśasvināṃ śuddhaṃ ślāghyā ye guṇināṃ guṇāḥ
BhP_11.23.016/3 lobhaḥ sv-alpo 'pi tān hanti śvitro rūpam ivepsitam
BhP_11.23.017/1 arthasya sādhane siddhe utkarṣe rakṣaṇe vyaye
BhP_11.23.017/3 nāśopabhoga āyāsas trāsaś cintā bhramo nṛṇām
BhP_11.23.018/1 steyaṃ hiṃsānṛtaṃ dambhaḥ kāmaḥ krodhaḥ smayo madaḥ
BhP_11.23.018/3 bhedo vairam aviśvāsaḥ saṃspardhā vyasanāni ca
BhP_11.23.019/1 ete pañcadaśānarthā hy artha-mūlā matā nṛṇām
BhP_11.23.019/3 tasmād anartham arthākhyaṃ śreyo-'rthī dūratas tyajet
BhP_11.23.020/1 bhidyante bhrātaro dārāḥ pitaraḥ suhṛdas tathā
BhP_11.23.020/3 ekāsnigdhāḥ kākiṇinā sadyaḥ sarve 'rayaḥ kṛtāḥ
BhP_11.23.021/1 arthenālpīyasā hy ete saṃrabdhā dīpta-manyavaḥ
BhP_11.23.021/3 tyajanty āśu spṛdho ghnanti sahasotsṛjya sauhṛdam
BhP_11.23.022/1 labdhvā janmāmara-prārthyaṃ mānuṣyaṃ tad dvijāgryatām
BhP_11.23.022/3 tad anādṛtya ye svārthaṃ ghnanti yānty aśubhāṃ gatim
BhP_11.23.023/1 svargāpavargayor dvāraṃ prāpya lokam imaṃ pumān
BhP_11.23.023/3 draviṇe ko 'nuṣajjeta martyo 'narthasya dhāmani
BhP_11.23.024/1 devarṣi-pitṛ-bhūtāni jñātīn bandhūṃś ca bhāginaḥ
BhP_11.23.024/3 asaṃvibhajya cātmānaṃ yakṣa-vittaḥ pataty adhaḥ
BhP_11.23.025/1 vyarthayārthehayā vittaṃ pramattasya vayo balam
BhP_11.23.025/3 kuśalā yena sidhyanti jaraṭhaḥ kiṃ nu sādhaye
BhP_11.23.026/1 kasmāt saṅkliśyate vidvān vyarthayārthehayāsakṛt
BhP_11.23.026/3 kasyacin māyayā nūnaṃ loko 'yaṃ su-vimohitaḥ
BhP_11.23.027/1 kiṃ dhanair dhana-dair vā kiṃ kāmair vā kāma-dair uta
BhP_11.23.027/3 mṛtyunā grasyamānasya karmabhir vota janma-daiḥ
BhP_11.23.028/1 nūnaṃ me bhagavāṃs tuṣṭaḥ sarva-deva-mayo hariḥ
BhP_11.23.028/3 yena nīto daśām etāṃ nirvedaś cātmanaḥ plavaḥ
BhP_11.23.029/1 so 'haṃ kālāvaśeṣeṇa śoṣayiṣye 'ṅgam ātmanaḥ
BhP_11.23.029/3 apramatto 'khila-svārthe yadi syāt siddha ātmani
BhP_11.23.030/1 tatra mām anumoderan devās tri-bhuvaneśvarāḥ
BhP_11.23.030/3 muhūrtena brahma-lokaṃ khaṭvāṅgaḥ samasādhayat
BhP_11.23.031/0 śrī-bhagavān uvāca
BhP_11.23.031/1 ity abhipretya manasā hy āvantyo dvija-sattamaḥ
BhP_11.23.031/3 unmucya hṛdaya-granthīn śānto bhikṣur abhūn muniḥ
BhP_11.23.032/1 sa cacāra mahīm etāṃ saṃyatātmendriyānilaḥ
BhP_11.23.032/3 bhikṣārthaṃ nagara-grāmān asaṅgo 'lakṣito 'viśat
BhP_11.23.033/1 taṃ vai pravayasaṃ bhikṣum avadhūtam asaj-janāḥ
BhP_11.23.033/3 dṛṣṭvā paryabhavan bhadra bahvībhiḥ paribhūtibhiḥ
BhP_11.23.034/1 kecit tri-veṇuṃ jagṛhur eke pātraṃ kamaṇḍalum
BhP_11.23.034/3 pīṭhaṃ caike 'kṣa-sūtraṃ ca kanthāṃ cīrāṇi kecana
BhP_11.23.034/5 pradāya ca punas tāni darśitāny ādadur muneḥ
BhP_11.23.035/1 annaṃ ca bhaikṣya-sampannaṃ bhuñjānasya sarit-taṭe
BhP_11.23.035/3 mūtrayanti ca pāpiṣṭhāḥ ṣṭhīvanty asya ca mūrdhani
BhP_11.23.036/1 yata-vācaṃ vācayanti tāḍayanti na vakti cet
BhP_11.23.036/3 tarjayanty apare vāgbhiḥ steno 'yam iti vādinaḥ
BhP_11.23.036/5 badhnanti rajjvā taṃ kecid badhyatāṃ badhyatām iti
BhP_11.23.037/1 kṣipanty eke 'vajānanta eṣa dharma-dhvajaḥ śaṭhaḥ
BhP_11.23.037/3 kṣīṇa-vitta imāṃ vṛttim agrahīt sva-janojjhitaḥ
BhP_11.23.038/1 aho eṣa mahā-sāro dhṛtimān giri-rāḍ iva
BhP_11.23.038/3 maunena sādhayaty arthaṃ baka-vad dṛḍha-niścayaḥ
BhP_11.23.039/1 ity eke vihasanty enam eke durvātayanti ca
BhP_11.23.039/3 taṃ babandhur nirurudhur yathā krīḍanakaṃ dvijam
BhP_11.23.040/1 evaṃ sa bhautikaṃ duḥkhaṃ daivikaṃ daihikaṃ ca yat
BhP_11.23.040/3 bhoktavyam ātmano diṣṭaṃ prāptaṃ prāptam abudhyata
BhP_11.23.041/1 paribhūta imāṃ gāthām agāyata narādhamaiḥ
BhP_11.23.041/3 pātayadbhiḥ sva dharma-stho dhṛtim āsthāya sāttvikīm
BhP_11.23.042/0 dvija uvāca
BhP_11.23.042/1 nāyaṃ jano me sukha-duḥkha-hetur na devatātmā graha-karma-kālāḥ
BhP_11.23.042/3 manaḥ paraṃ kāraṇam āmananti saṃsāra-cakraṃ parivartayed yat
BhP_11.23.043/1 mano guṇān vai sṛjate balīyas tataś ca karmāṇi vilakṣaṇāni
BhP_11.23.043/3 śuklāni kṛṣṇāny atha lohitāni tebhyaḥ sa-varṇāḥ sṛtayo bhavanti
BhP_11.23.044/1 anīha ātmā manasā samīhatā hiraṇ-mayo mat-sakha udvicaṣṭe
BhP_11.23.044/3 manaḥ sva-liṅgaṃ parigṛhya kāmān juṣan nibaddho guṇa-saṅgato 'sau
BhP_11.23.045/1 dānaṃ sva-dharmo niyamo yamaś ca śrutaṃ ca karmāṇi ca sad-vratāni
BhP_11.23.045/3 sarve mano-nigraha-lakṣaṇāntāḥ paro hi yogo manasaḥ samādhiḥ
BhP_11.23.046/1 samāhitaṃ yasya manaḥ praśāntaṃ dānādibhiḥ kiṃ vada tasya kṛtyam
BhP_11.23.046/3 asaṃyataṃ yasya mano vinaśyad dānādibhiś ced aparaṃ kim ebhiḥ
BhP_11.23.047/1 mano-vaśe 'nye hy abhavan sma devā manaś ca nānyasya vaśaṃ sameti
BhP_11.23.047/3 bhīṣmo hi devaḥ sahasaḥ sahīyān yuñjyād vaśe taṃ sa hi deva-devaḥ
BhP_11.23.048/1 tam durjayaṃ śatrum asahya-vegam arun-tudaṃ tan na vijitya kecit
BhP_11.23.048/3 kurvanty asad-vigraham atra martyair mitrāṇy udāsīna-ripūn vimūḍhāḥ
BhP_11.23.049/1 dehaṃ mano-mātram imaṃ gṛhītvā mamāham ity andha-dhiyo manuṣyāḥ
BhP_11.23.049/3 eṣo 'ham anyo 'yam iti bhrameṇa duranta-pāre tamasi bhramanti
BhP_11.23.050/1 janas tu hetuḥ sukha-duḥkhayoś cet kim ātmanaś cātra hi bhaumayos tat
BhP_11.23.050/3 jihvāṃ kvacit sandaśati sva-dadbhis tad-vedanāyāṃ katamāya kupyet
BhP_11.23.051/1 duḥkhasya hetur yadi devatās tu kim ātmanas tatra vikārayos tat
BhP_11.23.051/3 yad aṅgam aṅgena nihanyate kvacit krudhyeta kasmai puruṣaḥ sva-dehe
BhP_11.23.052/1 ātmā yadi syāt sukha-duḥkha-hetuḥ kim anyatas tatra nija-svabhāvaḥ
BhP_11.23.052/3 na hy ātmano 'nyad yadi tan mṛṣā syāt krudhyeta kasmān na sukhaṃ na duḥkham
BhP_11.23.053/1 grahā nimittaṃ sukha-duḥkhayoś cet kim ātmano 'jasya janasya te vai
BhP_11.23.053/3 grahair grahasyaiva vadanti pīḍāṃ krudhyeta kasmai puruṣas tato 'nyaḥ
BhP_11.23.054/1 karmāstu hetuḥ sukha-duḥkhayoś cet kim ātmanas tad dhi jaḍājaḍatve
BhP_11.23.054/3 dehas tv acit puruṣo 'yaṃ suparṇaḥ krudhyeta kasmai na hi karma mūlam
BhP_11.23.055/1 kālas tu hetuḥ sukha-duḥkhayoś cet kim ātmanas tatra tad-ātmako 'sau
BhP_11.23.055/3 nāgner hi tāpo na himasya tat syāt krudhyeta kasmai na parasya dvandvam
BhP_11.23.056/1 na kenacit kvāpi kathañcanāsya dvandvoparāgaḥ parataḥ parasya
BhP_11.23.056/3 yathāhamaḥ saṃsṛti-rūpiṇaḥ syād evaṃ prabuddho na bibheti bhūtaiḥ
BhP_11.23.057/1 etāṃ sa āsthāya parātma-niṣṭhām adhyāsitāṃ pūrvatamair maharṣibhiḥ
BhP_11.23.057/3 ahaṃ tariṣyāmi duranta-pāraṃ tamo mukundāṅghri-niṣevayaiva
BhP_11.23.058/0 śrī-bhagavān uvāca
BhP_11.23.058/1 nirvidya naṣṭa-draviṇe gata-klamaḥ pravrajya gāṃ paryaṭamāna ittham
BhP_11.23.058/3 nirākṛto 'sadbhir api sva-dharmād akampito 'mūṃ munir āha gāthām
BhP_11.23.059/1 sukha-duḥkha-prado nānyaḥ puruṣasyātma-vibhramaḥ
BhP_11.23.059/3 mitrodāsīna-ripavaḥ saṃsāras tamasaḥ kṛtaḥ
BhP_11.23.060/1 tasmāt sarvātmanā tāta nigṛhāṇa mano dhiyā
BhP_11.23.060/3 mayy āveśitayā yukta etāvān yoga-saṅgrahaḥ
BhP_11.23.061/1 ya etāṃ bhikṣuṇā gītāṃ brahma-niṣṭhāṃ samāhitaḥ
BhP_11.23.061/3 dhārayañ chrāvayañ chṛṇvan dvandvair naivābhibhūyate
BhP_11.24.001/0 śrī-bhagavān uvāca
BhP_11.24.001/1 atha te sampravakṣyāmi sāṅkhyaṃ pūrvair viniścitam
BhP_11.24.001/3 yad vijñāya pumān sadyo jahyād vaikalpikaṃ bhramam
BhP_11.24.002/1 āsīj jñānam atho artha ekam evāvikalpitam
BhP_11.24.002/3 yadā viveka-nipuṇā ādau kṛta-yuge 'yuge
BhP_11.24.003/1 tan māyā-phala-rūpeṇa kevalaṃ nirvikalpitam
BhP_11.24.003/3 vāṅ-mano-'gocaraṃ satyaṃ dvidhā samabhavad bṛhat
BhP_11.24.004/1 tayor ekataro hy arthaḥ prakṛtiḥ sobhayātmikā
BhP_11.24.004/3 jñānaṃ tv anyatamo bhāvaḥ puruṣaḥ so 'bhidhīyate
BhP_11.24.005/1 tamo rajaḥ sattvam iti prakṛter abhavan guṇāḥ
BhP_11.24.005/3 mayā prakṣobhyamāṇāyāḥ puruṣānumatena ca
BhP_11.24.006/1 tebhyaḥ samabhavat sūtraṃ mahān sūtreṇa saṃyutaḥ
BhP_11.24.006/3 tato vikurvato jāto yo 'haṅkāro vimohanaḥ
BhP_11.24.007/1 vaikārikas taijasaś ca tāmasaś cety ahaṃ tri-vṛt
BhP_11.24.007/3 tan-mātrendriya-manasāṃ kāraṇaṃ cid-acin-mayaḥ
BhP_11.24.008/1 arthas tan-mātrikāj jajñe tāmasād indriyāṇi ca
BhP_11.24.008/3 taijasād devatā āsann ekādaśa ca vaikṛtāt
BhP_11.24.009/1 mayā sañcoditā bhāvāḥ sarve saṃhatya-kāriṇaḥ
BhP_11.24.009/3 aṇḍam utpādayām āsur mamāyatanam uttamam
BhP_11.24.010/1 tasminn ahaṃ samabhavam aṇḍe salila-saṃsthitau
BhP_11.24.010/3 mama nābhyām abhūt padmaṃ viśvākhyaṃ tatra cātma-bhūḥ
BhP_11.24.011/1 so 'sṛjat tapasā yukto rajasā mad-anugrahāt
BhP_11.24.011/3 lokān sa-pālān viśvātmā bhūr bhuvaḥ svar iti tridhā
BhP_11.24.012/1 devānām oka āsīt svar bhūtānāṃ ca bhuvaḥ padam
BhP_11.24.012/3 martyādīnāṃ ca bhūr lokaḥ siddhānāṃ tritayāt param
BhP_11.24.013/1 adho 'surāṇāṃ nāgānāṃ bhūmer oko 'sṛjat prabhuḥ
BhP_11.24.013/3 tri-lokyāṃ gatayaḥ sarvāḥ karmaṇāṃ tri-guṇātmanām
BhP_11.24.014/1 yogasya tapasaś caiva nyāsasya gatayo 'malāḥ
BhP_11.24.014/3 mahar janas tapaḥ satyaṃ bhakti-yogasya mad-gatiḥ
BhP_11.24.015/1 mayā kālātmanā dhātrā karma-yuktam idaṃ jagat
BhP_11.24.015/3 guṇa-pravāha etasminn unmajjati nimajjati
BhP_11.24.016/1 aṇur bṛhat kṛśaḥ sthūlo yo yo bhāvaḥ prasidhyati
BhP_11.24.016/3 sarvo 'py ubhaya-saṃyuktaḥ prakṛtyā puruṣeṇa ca
BhP_11.24.017/1 yas tu yasyādir antaś ca sa vai madhyaṃ ca tasya san
BhP_11.24.017/3 vikāro vyavahārārtho yathā taijasa-pārthivāḥ
BhP_11.24.018/1 yad upādāya pūrvas tu bhāvo vikurute 'param
BhP_11.24.018/3 ādir anto yadā yasya tat satyam abhidhīyate
BhP_11.24.019/1 prakṛtir yasyopādānam ādhāraḥ puruṣaḥ paraḥ
BhP_11.24.019/3 sato 'bhivyañjakaḥ kālo brahma tat tritayaṃ tv aham
BhP_11.24.020/1 sargaḥ pravartate tāvat paurvāparyeṇa nityaśaḥ
BhP_11.24.020/3 mahān guṇa-visargārthaḥ sthity-anto yāvad īkṣaṇam
BhP_11.24.021/1 virāṇ mayāsādyamāno loka-kalpa-vikalpakaḥ
BhP_11.24.021/3 pañcatvāya viśeṣāya kalpate bhuvanaiḥ saha
BhP_11.24.022/1 anne pralīyate martyam annaṃ dhānāsu līyate
BhP_11.24.022/3 dhānā bhūmau pralīyante bhūmir gandhe pralīyate
BhP_11.24.023/1 apsu pralīyate gandha āpaś ca sva-guṇe rase
BhP_11.24.023/3 līyate jyotiṣi raso jyotī rūpe pralīyate
BhP_11.24.024/1 rūpaṃ vāyau sa ca sparśe līyate so 'pi cāmbare
BhP_11.24.024/3 ambaraṃ śabda-tan-mātra indriyāṇi sva-yoniṣu
BhP_11.24.025/1 yonir vaikārike saumya līyate manasīśvare
BhP_11.24.025/3 śabdo bhūtādim apyeti bhūtādir mahati prabhuḥ
BhP_11.24.026/1 sa līyate mahān sveṣu guṇesu guṇa-vattamaḥ
BhP_11.24.026/3 te 'vyakte sampralīyante tat kāle līyate 'vyaye
BhP_11.24.027/1 kālo māyā-maye jīve jīva ātmani mayy aje
BhP_11.24.027/3 ātmā kevala ātma-stho vikalpāpāya-lakṣaṇaḥ
BhP_11.24.028/1 evam anvīkṣamāṇasya kathaṃ vaikalpiko bhramaḥ
BhP_11.24.028/3 manaso hṛdi tiṣṭheta vyomnīvārkodaye tamaḥ
BhP_11.24.029/1 eṣa sāṅkhya-vidhiḥ proktaḥ saṃśaya-granthi-bhedanaḥ
BhP_11.24.029/3 pratilomānulomābhyāṃ parāvara-dṛśa mayā
BhP_11.25.001/0 śrī-bhagavān uvāca
BhP_11.25.001/1 guṇānām asammiśrāṇāṃ pumān yena yathā bhavet
BhP_11.25.001/3 tan me puruṣa-varyedam upadhāraya śaṃsataḥ
BhP_11.25.002/1 śamo damas titikṣekṣā tapaḥ satyaṃ dayā smṛtiḥ
BhP_11.25.002/3 tuṣṭis tyāgo 'spṛhā śraddhā hrīr dayādiḥ sva-nirvṛtiḥ
BhP_11.25.003/1 kāma īhā madas tṛṣṇā stambha āśīr bhidā sukham
BhP_11.25.003/3 madotsāho yaśaḥ-prītir hāsyaṃ vīryaṃ balodyamaḥ
BhP_11.25.004/1 krodho lobho 'nṛtaṃ hiṃsā yācñā dambhaḥ klamaḥ kaliḥ
BhP_11.25.004/3 śoka-mohau viṣādārtī nidrāśā bhīr anudyamaḥ
BhP_11.25.005/1 sattvasya rajasaś caitās tamasaś cānupūrvaśaḥ
BhP_11.25.005/3 vṛttayo varṇita-prāyāḥ sannipātam atho śṛṇu
BhP_11.25.006/1 sannipātas tv aham iti mamety uddhava yā matiḥ
BhP_11.25.006/3 vyavahāraḥ sannipāto mano-mātrendriyāsubhiḥ
BhP_11.25.007/1 dharme cārthe ca kāme ca yadāsau pariniṣṭhitaḥ
BhP_11.25.007/3 guṇānāṃ sannikarṣo 'yaṃ śraddhā-rati-dhanāvahaḥ
BhP_11.25.008/1 pravṛtti-lakṣaṇe niṣṭhā pumān yarhi gṛhāśrame
BhP_11.25.008/3 sva-dharme cānu tiṣṭheta guṇānāṃ samitir hi sā
BhP_11.25.009/1 puruṣaṃ sattva-saṃyuktam anumīyāc chamādibhiḥ
BhP_11.25.009/3 kāmādibhī rajo-yuktaṃ krodhādyais tamasā yutam
BhP_11.25.010/1 yadā bhajati māṃ bhaktyā nirapekṣaḥ sva-karmabhiḥ
BhP_11.25.010/3 taṃ sattva-prakṛtiṃ vidyāt puruṣaṃ striyam eva vā
BhP_11.25.011/1 yadā āśiṣa āśāsya māṃ bhajeta sva-karmabhiḥ
BhP_11.25.011/3 taṃ rajaḥ-prakṛtiṃ vidyāt hiṃsām āśāsya tāmasam
BhP_11.25.012/1 sattvaṃ rajas tama iti guṇā jīvasya naiva me
BhP_11.25.012/3 citta-jā yais tu bhūtānāṃ sajjamāno nibadhyate
BhP_11.25.013/1 yadetarau jayet sattvaṃ bhāsvaraṃ viśadaṃ śivam
BhP_11.25.013/3 tadā sukhena yujyeta dharma-jñānādibhiḥ pumān
BhP_11.25.014/1 yadā jayet tamaḥ sattvaṃ rajaḥ saṅgaṃ bhidā calam
BhP_11.25.014/3 tadā duḥkhena yujyeta karmaṇā yaśasā śriyā
BhP_11.25.015/1 yadā jayed rajaḥ sattvaṃ tamo mūḍhaṃ layaṃ jaḍam
BhP_11.25.015/3 yujyeta śoka-mohābhyāṃ nidrayā hiṃsayāśayā
BhP_11.25.016/1 yadā cittaṃ prasīdeta indriyāṇāṃ ca nirvṛtiḥ
BhP_11.25.016/3 dehe 'bhayaṃ mano-'saṅgaṃ tat sattvaṃ viddhi mat-padam
BhP_11.25.017/1 vikurvan kriyayā cā-dhīr anivṛttiś ca cetasām
BhP_11.25.017/3 gātrāsvāsthyaṃ mano bhrāntaṃ raja etair niśāmaya
BhP_11.25.018/1 sīdac cittaṃ vilīyeta cetaso grahaṇe 'kṣamam
BhP_11.25.018/3 mano naṣṭaṃ tamo glānis tamas tad upadhāraya
BhP_11.25.019/1 edhamāne guṇe sattve devānāṃ balam edhate
BhP_11.25.019/3 asurāṇāṃ ca rajasi tamasy uddhava rakṣasām
BhP_11.25.020/1 sattvāj jāgaraṇaṃ vidyād rajasā svapnam ādiśet
BhP_11.25.020/3 prasvāpaṃ tamasā jantos turīyaṃ triṣu santatam
BhP_11.25.021/1 upary upari gacchanti sattvena brāhmaṇā janāḥ
BhP_11.25.021/3 tamasādho 'dha ā-mukhyād rajasāntara-cāriṇaḥ
BhP_11.25.022/1 sattve pralīnāḥ svar yānti nara-lokaṃ rajo-layāḥ
BhP_11.25.022/3 tamo-layās tu nirayaṃ yānti mām eva nirguṇāḥ
BhP_11.25.023/1 mad-arpaṇaṃ niṣphalaṃ vā sāttvikaṃ nija-karma tat
BhP_11.25.023/3 rājasaṃ phala-saṅkalpaṃ hiṃsā-prāyādi tāmasam
BhP_11.25.024/1 kaivalyaṃ sāttvikaṃ jñānaṃ rajo vaikalpikaṃ ca yat
BhP_11.25.024/3 prākṛtaṃ tāmasaṃ jñānaṃ man-niṣṭhaṃ nirguṇaṃ smṛtam
BhP_11.25.025/1 vanaṃ tu sāttviko vāso grāmo rājasa ucyate
BhP_11.25.025/3 tāmasaṃ dyūta-sadanaṃ man-niketaṃ tu nirguṇam
BhP_11.25.026/1 sāttvikaḥ kārako 'saṅgī rāgāndho rājasaḥ smṛtaḥ
BhP_11.25.026/3 tāmasaḥ smṛti-vibhraṣṭo nirguṇo mad-apāśrayaḥ
BhP_11.25.027/1 sāttviky ādhyātmikī śraddhā karma-śraddhā tu rājasī
BhP_11.25.027/3 tāmasy adharme yā śraddhā mat-sevāyāṃ tu nirguṇā
BhP_11.25.028/1 pathyaṃ pūtam anāyastam āhāryaṃ sāttvikaṃ smṛtam
BhP_11.25.028/3 rājasaṃ cendriya-preṣṭhaṃ tāmasaṃ cārti-dāśuci
BhP_11.25.029/1 sāttvikaṃ sukham ātmotthaṃ viṣayotthaṃ tu rājasam
BhP_11.25.029/3 tāmasaṃ moha-dainyotthaṃ nirguṇaṃ mad-apāśrayam
BhP_11.25.030/1 dravyaṃ deśaḥ phalaṃ kālo jñānaṃ karma ca kārakaḥ
BhP_11.25.030/3 śraddhāvasthākṛtir niṣṭhā trai-guṇyaḥ sarva eva hi
BhP_11.25.031/1 sarve guṇa-mayā bhāvāḥ puruṣāvyakta-dhiṣṭhitāḥ
BhP_11.25.031/3 dṛṣṭaṃ śrutaṃ anudhyātaṃ buddhyā vā puruṣarṣabha
BhP_11.25.032/1 etāḥ saṃsṛtayaḥ puṃso guṇa-karma-nibandhanāḥ
BhP_11.25.032/3 yeneme nirjitāḥ saumya guṇā jīvena citta-jāḥ
BhP_11.25.032/5 bhakti-yogena man-niṣṭho mad-bhāvāya prapadyate
BhP_11.25.033/1 tasmād deham imaṃ labdhvā jñāna-vijñāna-sambhavam
BhP_11.25.033/3 guṇa-saṅgaṃ vinirdhūya māṃ bhajantu vicakṣaṇāḥ
BhP_11.25.034/1 niḥsaṅgo māṃ bhajed vidvān apramatto jitendriyaḥ
BhP_11.25.034/3 rajas tamaś cābhijayet sattva-saṃsevayā muniḥ
BhP_11.25.035/1 sattvaṃ cābhijayed yukto nairapekṣyeṇa śānta-dhīḥ
BhP_11.25.035/3 sampadyate guṇair mukto jīvo jīvaṃ vihāya mām
BhP_11.25.036/1 jīvo jīva-vinirmukto guṇaiś cāśaya-sambhavaiḥ
BhP_11.25.036/3 mayaiva brahmaṇā pūrṇo na bahir nāntaraś caret
BhP_11.26.001/0 śrī-bhagavān uvāca
BhP_11.26.001/1 mal-lakṣaṇam imaṃ kāyaṃ labdhvā mad-dharma āsthitaḥ
BhP_11.26.001/3 ānandaṃ paramātmānam ātma-sthaṃ samupaiti mām
BhP_11.26.002/1 guṇa-mayyā jīva-yonyā vimukto jñāna-niṣṭhayā
BhP_11.26.002/3 guṇeṣu māyā-mātreṣu dṛśyamāneṣv avastutaḥ
BhP_11.26.002/5 vartamāno 'pi na pumān yujyate 'vastubhir guṇaiḥ
BhP_11.26.003/1 saṅgaṃ na kuryād asatāṃ śiśnodara-tṛpāṃ kvacit
BhP_11.26.003/3 tasyānugas tamasy andhe pataty andhānugāndha-vat
BhP_11.26.004/1 ailaḥ samrāḍ imāṃ gāthām agāyata bṛhac-chravāḥ
BhP_11.26.004/3 urvaśī-virahān muhyan nirviṇṇaḥ śoka-saṃyame
BhP_11.26.005/1 tyaktvātmānaṃ vrayantīṃ tāṃ nagna unmatta-van nṛpaḥ
BhP_11.26.005/3 vilapann anvagāj jāye ghore tiṣṭheti viklavaḥ
BhP_11.26.006/1 kāmān atṛpto 'nujuṣan kṣullakān varṣa-yāminīḥ
BhP_11.26.006/3 na veda yāntīr nāyāntīr urvaśy-ākṛṣṭa-cetanaḥ
BhP_11.26.007/0 aila uvāca
BhP_11.26.007/1 aho me moha-vistāraḥ kāma-kaśmala-cetasaḥ
BhP_11.26.007/3 devyā gṛhīta-kaṇṭhasya nāyuḥ-khaṇḍā ime smṛtāḥ
BhP_11.26.008/1 nāhaṃ vedābhinirmuktaḥ sūryo vābhyudito 'muyā
BhP_11.26.008/3 mūṣito varṣa-pūgānāṃ batāhāni gatāny uta
BhP_11.26.009/1 aho me ātma-sammoho yenātmā yoṣitāṃ kṛtaḥ
BhP_11.26.009/3 krīḍā-mṛgaś cakravartī naradeva-śikhāmaṇiḥ
BhP_11.26.010/1 sa-paricchadam ātmānaṃ hitvā tṛṇam iveśvaram
BhP_11.26.010/3 yāntīṃ striyaṃ cānvagamaṃ nagna unmatta-vad rudan
BhP_11.26.011/1 kutas tasyānubhāvaḥ syāt teja īśatvam eva vā
BhP_11.26.011/3 yo 'nvagacchaṃ striyaṃ yāntīṃ khara-vat pāda-tāḍitaḥ
BhP_11.26.012/1 kiṃ vidyayā kiṃ tapasā kiṃ tyāgena śrutena vā
BhP_11.26.012/3 kiṃ viviktena maunena strībhir yasya mano hṛtam
BhP_11.26.013/1 svārthasyākovidaṃ dhiṅ māṃ mūrkhaṃ paṇḍita-māninam
BhP_11.26.013/3 yo 'ham īśvaratāṃ prāpya strībhir go-khara-vaj jitaḥ
BhP_11.26.014/1 sevato varṣa-pūgān me urvaśyā adharāsavam
BhP_11.26.014/3 na tṛpyaty ātma-bhūḥ kāmo vahnir āhutibhir yathā
BhP_11.26.015/1 puṃścalyāpahṛtaṃ cittaṃ ko nv anyo mocituṃ prabhuḥ
BhP_11.26.015/3 ātmārāmeśvaram ṛte bhagavantam adhokṣajam
BhP_11.26.016/1 bodhitasyāpi devyā me sūkta-vākyena durmateḥ
BhP_11.26.016/3 mano-gato mahā-moho nāpayāty ajitātmanaḥ
BhP_11.26.017/1 kim etayā no 'pakṛtaṃ rajjvā vā sarpa-cetasaḥ
BhP_11.26.017/3 draṣṭuḥ svarūpāviduṣo yo 'haṃ yad ajitendriyaḥ
BhP_11.26.018/1 kvāyaṃ malīmasaḥ kāyo daurgandhyādy-ātmako 'śuciḥ
BhP_11.26.018/3 kva guṇāḥ saumanasyādyā hy adhyāso 'vidyayā kṛtaḥ
BhP_11.26.019/1 pitroḥ kiṃ svaṃ nu bhāryāyāḥ svāmino 'gneḥ śva-gṛdhrayoḥ
BhP_11.26.019/3 kim ātmanaḥ kiṃ suhṛdām iti yo nāvasīyate
BhP_11.26.020/1 tasmin kalevare 'medhye tuccha-niṣṭhe viṣajjate
BhP_11.26.020/3 aho su-bhadraṃ su-nasaṃ su-smitaṃ ca mukhaṃ striyaḥ
BhP_11.26.021/1 tvaṅ-māṃsa-rudhira-snāyu- medo-majjāsthi-saṃhatau
BhP_11.26.021/3 viṇ-mūtra-pūye ramatāṃ kṛmīṇāṃ kiyad antaram
BhP_11.26.022/1 athāpi nopasajjeta strīṣu straiṇeṣu cārtha-vit
BhP_11.26.022/3 viṣayendriya-saṃyogān manaḥ kṣubhyati nānyathā
BhP_11.26.023/1 adṛṣṭād aśrutād bhāvān na bhāva upajāyate
BhP_11.26.023/3 asamprayuñjataḥ prāṇān śāmyati stimitaṃ manaḥ
BhP_11.26.024/1 tasmāt saṅgo na kartavyaḥ strīṣu straiṇeṣu cendriyaiḥ
BhP_11.26.024/3 viduṣāṃ cāpy avisrabdhaḥ ṣaḍ-vargaḥ kim u mādṛśām
BhP_11.26.025/0 śrī-bhagavān uvāca
BhP_11.26.025/1 evaṃ pragāyan nṛpa-deva-devaḥ sa urvaśī-lokam atho vihāya
BhP_11.26.025/3 ātmānam ātmany avagamya māṃ vai upāramaj jñāana-vidhūta-mohaḥ
BhP_11.26.026/1 tato duḥsaṅgam utsṛjya satsu sajjeta buddhimān
BhP_11.26.026/3 santa evāsya chindanti mano-vyāsaṅgam uktibhiḥ
BhP_11.26.027/1 santo 'napekṣā mac-cittāḥ praśāntāḥ sama-darśinaḥ
BhP_11.26.027/3 nirmamā nirahaṅkārā nirdvandvā niṣparigrahāḥ
BhP_11.26.028/1 teṣu nityaṃ mahā-bhāga mahā-bhāgeṣu mat-kathāḥ
BhP_11.26.028/3 sambhavanti hi tā nṝṇāṃ juṣatāṃ prapunanty agham
BhP_11.26.029/1 tā ye śṛṇvanti gāyanti hy anumodanti cādṛtāḥ
BhP_11.26.029/3 mat-parāḥ śraddadhānāś ca bhaktiṃ vindanti te mayi
BhP_11.26.030/1 bhaktiṃ labdhavataḥ sādhoḥ kim anyad avaśiṣyate
BhP_11.26.030/3 mayy ananta-guṇe brahmaṇy ānandānubhavātmani
BhP_11.26.031/1 yathopaśrayamāṇasya bhagavantaṃ vibhāvasum
BhP_11.26.031/3 śītaṃ bhayaṃ tamo 'pyeti sādhūn saṃsevatas tathā
BhP_11.26.032/1 nimajjyonmajjatāṃ ghore bhavābdhau paramāyaṇam
BhP_11.26.032/3 santo brahma-vidaḥ śāntā naur dṛḍhevāpsu majjatām
BhP_11.26.033/1 annaṃ hi prāṇināṃ prāṇa ārtānāṃ śaraṇaṃ tv aham
BhP_11.26.033/3 dharmo vittaṃ nṛṇāṃ pretya santo 'rvāg bibhyato 'raṇam
BhP_11.26.034/1 santo diśanti cakṣūṃsi bahir arkaḥ samutthitaḥ
BhP_11.26.034/3 devatā bāndhavāḥ santaḥ santa ātmāham eva ca
BhP_11.26.035/1 vaitasenas tato 'py evam urvaśyā loka-niṣpṛhaḥ
BhP_11.26.035/3 mukta-saṅgo mahīm etām ātmārāmaś cacāra ha
BhP_11.27.001/0 śrī-uddhava uvāca
BhP_11.27.001/1 kriyā-yogaṃ samācakṣva bhavad-ārādhanaṃ prabho
BhP_11.27.001/3 yasmāt tvāṃ ye yathārcanti sātvatāḥ sātvatarṣabha
BhP_11.27.002/1 etad vadanti munayo muhur niḥśreyasaṃ nṛṇām
BhP_11.27.002/3 nārado bhagavān vyāsa ācāryo 'ṅgirasaḥ sutaḥ
BhP_11.27.003/1 niḥsṛtaṃ te mukhāmbhojād yad āha bhagavān ajaḥ
BhP_11.27.003/3 putrebhyo bhṛgu-mukhyebhyo devyai ca bhagavān bhavaḥ
BhP_11.27.004/1 etad vai sarva-varṇānām āśramāṇāṃ ca sammatam
BhP_11.27.004/3 śreyasām uttamaṃ manye strī-śūdrāṇāṃ ca māna-da
BhP_11.27.005/1 etat kamala-patrākṣa karma-bandha-vimocanam
BhP_11.27.005/3 bhaktāya cānuraktāya brūhi viśveśvareśvara
BhP_11.27.006/0 śrī-bhagavān uvāca
BhP_11.27.006/1 na hy anto 'nanta-pārasya karma-kāṇḍasya coddhava
BhP_11.27.006/3 saṅkṣiptaṃ varṇayiṣyāmi yathāvad anupūrvaśaḥ
BhP_11.27.007/1 vaidikas tāntriko miśra iti me tri-vidho makhaḥ
BhP_11.27.007/3 trayāṇām īpsitenaiva vidhinā māṃ samarcaret
BhP_11.27.008/1 yadā sva-nigamenoktaṃ dvijatvaṃ prāpya pūruṣaḥ
BhP_11.27.008/3 yathā yajeta māṃ bhaktyā śraddhayā tan nibodha me
BhP_11.27.009/1 arcāyāṃ sthaṇḍile 'gnau vā sūrye vāpsu hṛdi dvijaḥ
BhP_11.27.009/3 dravyeṇa bhakti-yukto 'rcet sva-guruṃ mām amāyayā
BhP_11.27.010/1 pūrvaṃ snānaṃ prakurvīta dhauta-danto 'ṅga-śuddhaye
BhP_11.27.010/3 ubhayair api ca snānaṃ mantrair mṛd-grahaṇādinā
BhP_11.27.011/1 sandhyopāstyādi-karmāṇi vedenācoditāni me
BhP_11.27.011/3 pūjāṃ taiḥ kalpayet samyak- saṅkalpaḥ karma-pāvanīm
BhP_11.27.012/1 śailī dāru-mayī lauhī lepyā lekhyā ca saikatī
BhP_11.27.012/3 mano-mayī maṇi-mayī pratimāṣṭa-vidhā smṛtā
BhP_11.27.013/1 calācaleti dvi-vidhā pratiṣṭhā jīva-mandiram
BhP_11.27.013/3 udvāsāvāhane na staḥ sthirāyām uddhavārcane
BhP_11.27.014/1 asthirāyāṃ vikalpaḥ syāt sthaṇḍile tu bhaved dvayam
BhP_11.27.014/3 snapanaṃ tv avilepyāyām anyatra parimārjanam
BhP_11.27.015/1 dravyaiḥ prasiddhair mad-yāgaḥ pratimādiṣv amāyinaḥ
BhP_11.27.015/3 bhaktasya ca yathā-labdhair hṛdi bhāvena caiva hi
BhP_11.27.016/1 snānālaṅkaraṇaṃ preṣṭham arcāyām eva tūddhava
BhP_11.27.016/3 sthaṇḍile tattva-vinyāso vahnāv ājya-plutaṃ haviḥ
BhP_11.27.017/1 sūrye cābhyarhaṇaṃ preṣṭhaṃ salile salilādibhiḥ
BhP_11.27.017/3 śraddhayopāhṛtaṃ preṣṭhaṃ bhaktena mama vāry api
BhP_11.27.018/1 bhūry apy abhaktopāhṛtaṃ na me toṣāya kalpate
BhP_11.27.018/3 gandho dhūpaḥ sumanaso dīpo 'nnādyaṃ ca kiṃ punaḥ
BhP_11.27.019/1 śuciḥ sambhṛta-sambhāraḥ prāg-darbhaiḥ kalpitāsanaḥ
BhP_11.27.019/3 āsīnaḥ prāg udag vārced arcāyāṃ tv atha sammukhaḥ
BhP_11.27.020/1 kṛta-nyāsaḥ kṛta-nyāsāṃ mad-arcāṃ pāṇināmṛjet
BhP_11.27.020/3 kalaśaṃ prokṣaṇīyaṃ ca yathāvad upasādhayet
BhP_11.27.021/1 tad-adbhir deva-yajanaṃ dravyāṇy ātmānam eva ca
BhP_11.27.021/3 prokṣya pātrāṇi trīṇy adbhis tais tair dravyaiś ca sādhayet
BhP_11.27.022/1 pādyārghyācamanīyārthaṃ trīṇi pātrāṇi deśikaḥ
BhP_11.27.022/3 hṛdā śīrṣṇātha śikhayā gāyatryā cābhimantrayet
BhP_11.27.023/1 piṇḍe vāyv-agni-saṃśuddhe hṛt-padma-sthāṃ parāṃ mama
BhP_11.27.023/3 aṇvīṃ jīva-kalāṃ dhyāyen nādānte siddha-bhāvitām
BhP_11.27.024/1 tayātma-bhūtayā piṇḍe vyāpte sampūjya tan-mayaḥ
BhP_11.27.024/3 āvāhyārcādiṣu sthāpya nyastāṅgaṃ māṃ prapūjayet
BhP_11.27.025/1 pādyopasparśārhaṇādīn upacārān prakalpayet
BhP_11.27.025/3 dharmādibhiś ca navabhiḥ kalpayitvāsanaṃ mama
BhP_11.27.026/1 padmam aṣṭa-dalaṃ tatra karṇikā-kesarojjvalam
BhP_11.27.026/3 ubhābhyāṃ veda-tantrābhyāṃ mahyaṃ tūbhaya-siddhaye
BhP_11.27.027/1 sudarśanaṃ pāñcajanyaṃ gadāsīṣu-dhanur-halān
BhP_11.27.027/3 muṣalaṃ kaustubhaṃ mālāṃ śrīvatsaṃ cānupūjayet
BhP_11.27.028/1 nandaṃ sunandaṃ garuḍaṃ pracaṇḍaṃ caṇḍaṃ eva ca
BhP_11.27.028/3 mahābalaṃ balaṃ caiva kumudaṃ kamudekṣaṇam
BhP_11.27.029/1 durgāṃ vināyakaṃ vyāsaṃ viṣvakṣenaṃ gurūn surān
BhP_11.27.029/3 sve sve sthāne tv abhimukhān pūjayet prokṣaṇādibhiḥ
BhP_11.27.030/1 candanośīra-karpūra- kuṅkumāguru-vāsitaiḥ
BhP_11.27.030/3 salilaiḥ snāpayen mantrair nityadā vibhave sati
BhP_11.27.031/1 svarṇa-gharmānuvākena mahāpuruṣa-vidyayā
BhP_11.27.031/3 pauruṣeṇāpi sūktena sāmabhī rājanādibhiḥ
BhP_11.27.032/1 vastropavītābharaṇa- patra-srag-gandha-lepanaiḥ
BhP_11.27.032/3 alaṅkurvīta sa-prema mad-bhakto māṃ yathocitam
BhP_11.27.033/1 pādyam ācamanīyaṃ ca gandhaṃ sumanaso 'kṣatān
BhP_11.27.033/3 dhūpa-dīpopahāryāṇi dadyān me śraddhayārcakaḥ
BhP_11.27.034/1 guḍa-pāyasa-sarpīṃṣi śaṣkuly-āpūpa-modakān
BhP_11.27.034/3 saṃyāva-dadhi-sūpāṃś ca naivedyaṃ sati kalpayet
BhP_11.27.035/1 abhyaṅgonmardanādarśa- danta-dhāvābhiṣecanam
BhP_11.27.035/3 annādya-gīta-nṛtyāni parvaṇi syur utānv-aham
BhP_11.27.036/1 vidhinā vihite kuṇḍe mekhalā-garta-vedibhiḥ
BhP_11.27.036/3 agnim ādhāya paritaḥ samūhet pāṇinoditam
BhP_11.27.037/1 paristīryātha paryukṣed anvādhāya yathā-vidhi
BhP_11.27.037/3 prokṣaṇyāsādya dravyāṇi prokṣyāgnau bhāvayeta mām
BhP_11.27.038/1 tapta-jāmbūnada-prakhyaṃ śaṅkha-cakra-gadāmbujaiḥ
BhP_11.27.038/3 lasac-catur-bhujaṃ śāntaṃ padma-kiñjalka-vāsasam
BhP_11.27.039/1 sphurat-kirīṭa-kaṭaka kaṭi-sūtra-varāṅgadam
BhP_11.27.039/3 śrīvatsa-vakṣasaṃ bhrājat- kaustubhaṃ vana-mālinam
BhP_11.27.040/1 dhyāyann abhyarcya dārūṇi haviṣābhighṛtāni ca
BhP_11.27.041/3 prāsyājya-bhāgāv āghārau dattvā cājya-plutaṃ haviḥ
BhP_11.27.041/1 juhuyān mūla-mantreṇa ṣoḍaśarcāvadānataḥ
BhP_11.27.041/3 dharmādibhyo yathā-nyāyaṃ mantraiḥ sviṣṭi-kṛtaṃ budhaḥ
BhP_11.27.042/1 abhyarcyātha namaskṛtya pārṣadebhyo baliṃ haret
BhP_11.27.042/3 mūla-mantraṃ japed brahma smaran nārāyaṇātmakam
BhP_11.27.043/1 dattvācamanam uccheṣaṃ viṣvakṣenāya kalpayet
BhP_11.27.043/3 mukha-vāsaṃ surabhimat tāmbūlādyam athārhayet
BhP_11.27.044/1 upagāyan gṛṇan nṛtyan karmāṇy abhinayan mama
BhP_11.27.044/3 mat-kathāḥ śrāvayan śṛṇvan muhūrtaṃ kṣaṇiko bhavet
BhP_11.27.045/1 stavair uccāvacaiḥ stotraiḥ paurāṇaiḥ prākṛtair api
BhP_11.27.045/3 stutvā prasīda bhagavann iti vandeta daṇḍa-vat
BhP_11.27.046/1 śiro mat-pādayoḥ kṛtvā bāhubhyāṃ ca parasparam
BhP_11.27.046/3 prapannaṃ pāhi mām īśa bhītaṃ mṛtyu-grahārṇavāt
BhP_11.27.047/1 iti śeṣāṃ mayā dattāṃ śirasy ādhāya sādaram
BhP_11.27.047/3 udvāsayec ced udvāsyaṃ jyotir jyotiṣi tat punaḥ
BhP_11.27.048/1 arcādiṣu yadā yatra śraddhā māṃ tatra cārcayet
BhP_11.27.048/3 sarva-bhūteṣv ātmani ca sarvātmāham avasthitaḥ
BhP_11.27.049/1 evaṃ kriyā-yoga-pathaiḥ pumān vaidika-tāntrikaiḥ
BhP_11.27.049/3 arcann ubhayataḥ siddhiṃ matto vindaty abhīpsitām
BhP_11.27.050/1 mad-arcāṃ sampratiṣṭhāpya mandiraṃ kārayed dṛḍham
BhP_11.27.050/3 puṣpodyānāni ramyāṇi pūjā-yātrotsavāśritān
BhP_11.27.051/1 pūjādīnāṃ pravāhārthaṃ mahā-parvasv athānv-aham
BhP_11.27.051/3 kṣetrāpaṇa-pura-grāmān dattvā mat-sārṣṭitām iyāt
BhP_11.27.052/1 pratiṣṭhayā sārvabhaumaṃ sadmanā bhuvana-trayam
BhP_11.27.052/3 pūjādinā brahma-lokaṃ tribhir mat-sāmyatām iyāt
BhP_11.27.053/1 mām eva nairapekṣyeṇa bhakti-yogena vindati
BhP_11.27.053/3 bhakti-yogaṃ sa labhata evaṃ yaḥ pūjayeta mām
BhP_11.27.054/1 yaḥ sva-dattāṃ parair dattāṃ hareta sura-viprayoḥ
BhP_11.27.054/3 vṛttiṃ sa jāyate viḍ-bhug varṣāṇām ayutāyutam
BhP_11.27.055/1 kartuś ca sārather hetor anumoditur eva ca
BhP_11.27.055/3 karmaṇāṃ bhāginaḥ pretya bhūyo bhūyasi tat-phalam
BhP_11.28.001/0 śrī-bhagavān uvāca
BhP_11.28.001/1 para-svabhāva-karmāṇi na praśaṃsen na garhayet
BhP_11.28.001/3 viśvam ekāmakaṃ paśyan prakṛtyā puruṣeṇa ca
BhP_11.28.002/1 para-svabhāva-karmāṇi yaḥ praśaṃsati nindati
BhP_11.28.002/3 sa āśu bhraśyate svārthād asaty abhiniveśataḥ
BhP_11.28.003/1 taijase nidrayāpanne piṇḍa-stho naṣṭa-cetanaḥ
BhP_11.28.003/3 māyāṃ prāpnoti mṛtyuṃ vā tadvan nānārtha-dṛk pumān
BhP_11.28.004/1 kiṃ bhadraṃ kim abhadraṃ vā dvaitasyāvastunaḥ kiyat
BhP_11.28.004/3 vācoditaṃ tad anṛtaṃ manasā dhyātam eva ca
BhP_11.28.005/1 chāyā-pratyāhvayābhāsā hy asanto 'py artha-kāriṇaḥ
BhP_11.28.005/3 evaṃ dehādayo bhāvā yacchanty ā-mṛtyuto bhayam
BhP_11.28.006/1 ātmaiva tad idaṃ viśvaṃ sṛjyate sṛjati prabhuḥ
BhP_11.28.006/3 trāyate trāti viśvātmā hriyate haratīśvaraḥ
BhP_11.28.007/1 tasmān na hy ātmano 'nyasmād anyo bhāvo nirūpitaḥ
BhP_11.28.007/3 nirūpite 'yaṃ tri-vidhā nirmūla bhātir ātmani
BhP_11.28.007/5 idaṃ guṇa-mayaṃ viddhi tri-vidhaṃ māyayā kṛtam
BhP_11.28.008/1 etad vidvān mad-uditaṃ jñāna-vijñāna-naipuṇam
BhP_11.28.008/3 na nindati na ca stauti loke carati sūrya-vat
BhP_11.28.009/1 pratyakṣeṇānumānena nigamenātma-saṃvidā
BhP_11.28.009/3 ādy-antavad asaj jñātvā niḥsaṅgo vicared iha
BhP_11.28.010/0 śrī-uddhava uvāca
BhP_11.28.010/1 naivātmano na dehasya saṃsṛtir draṣṭṛ-dṛśyayoḥ
BhP_11.28.010/3 anātma-sva-dṛśor īśa kasya syād upalabhyate
BhP_11.28.011/1 ātmāvyayo 'guṇaḥ śuddhaḥ svayaṃ-jyotir anāvṛtaḥ
BhP_11.28.011/3 agni-vad dāru-vad acid dehaḥ kasyeha saṃsṛtiḥ
BhP_11.28.012/0 śrī-bhagavān uvāca
BhP_11.28.012/1 yāvad dehendriya-prāṇair ātmanaḥ sannikarṣaṇam
BhP_11.28.012/3 saṃsāraḥ phalavāṃs tāvad apārtho 'py avivekinaḥ
BhP_11.28.013/1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate
BhP_11.28.013/3 dhyāyato viṣayān asya svapne 'narthāgamo yathā
BhP_11.28.014/1 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt
BhP_11.28.014/3 sa eva pratibuddhasya na vai mohāya kalpate
BhP_11.28.015/1 śoka-harṣa-bhaya-krodha- lobha-moha-spṛhādayaḥ
BhP_11.28.015/3 ahaṅkārasya dṛśyante janma-mṛtyuś ca nātmanaḥ
BhP_11.28.016/1 dehendriya-prāṇa-mano-'bhimāno jīvo 'ntar-ātmā guṇa-karma-mūrtiḥ
BhP_11.28.016/3 sūtraṃ mahān ity urudheva gītaḥ saṃsāra ādhāvati kāla-tantraḥ
BhP_11.28.017/1 amūlam etad bahu-rūpa-rūpitaṃ mano-vacaḥ-prāṇa-śarīra-karma
BhP_11.28.017/3 jñānāsinopāsanayā śitena cchittvā munir gāṃ vicaraty atṛṣṇaḥ
BhP_11.28.018/1 jñānaṃ viveko nigamas tapaś ca pratyakṣam aitihyam athānumānam
BhP_11.28.018/3 ādy-antayor asya yad eva kevalaṃ kālaś ca hetuś ca tad eva madhye
BhP_11.28.019/1 yathā hiraṇyaṃ sv-akṛtaṃ purastāt paścāc ca sarvasya hiraṇ-mayasya
BhP_11.28.019/3 tad eva madhye vyavahāryamāṇaṃ nānāpadeśair aham asya tadvat
BhP_11.28.020/1 vijñānam etat triy-avastham aṅga guṇa-trayaṃ kāraṇa-karya-kartṛ
BhP_11.28.020/3 samanvayena vyatirekataś ca yenaiva turyeṇa tad eva satyam
BhP_11.28.021/1 na yat purastād uta yan na paścān madhye ca tan na vyapadeśa-mātram
BhP_11.28.021/3 bhūtaṃ prasiddhaṃ ca pareṇa yad yat tad eva tat syād iti me manīṣā
BhP_11.28.022/1 avidyamāno 'py avabhāsate yo vaikāriko rājasa-sarga esaḥ
BhP_11.28.022/3 brahma svayaṃ jyotir ato vibhāti brahmendriyārthātma-vikāra-citram
BhP_11.28.023/1 evaṃ sphutaṃ brahma-viveka-hetubhiḥ
BhP_11.28.023/2 parāpavādena viśāradena
BhP_11.28.023/3 chittvātma-sandeham upārameta
BhP_11.28.023/4 svānanda-tuṣṭo 'khila-kāmukebhyaḥ
BhP_11.28.024/1 nātmā vapuḥ pārthivam indriyāṇi devā hy asur vāyur jalam hutāśaḥ
BhP_11.28.024/3 mano 'nna-mātraṃ dhiṣaṇā ca sattvam ahaṅkṛtiḥ khaṃ kṣitir artha-sāmyam
BhP_11.28.025/1 samāhitaiḥ kaḥ karaṇair guṇātmabhir
BhP_11.28.025/2 guṇo bhaven mat-suvivikta-dhāmnaḥ
BhP_11.28.025/3 vikṣipyamāṇair uta kiṃ nu dūṣaṇaṃ
BhP_11.28.025/4 ghanair upetair vigatai raveḥ kim
BhP_11.28.026/1 yathā nabho vāyv-analāmbu-bhū-guṇair
BhP_11.28.026/2 gatāgatair vartu-guṇair na sajjate
BhP_11.28.026/3 tathākṣaraṃ sattva-rajas-tamo-malair
BhP_11.28.026/4 ahaṃ-mateḥ saṃsṛti-hetubhiḥ param
BhP_11.28.027/1 tathāpi saṅgaḥ parivarjanīyo guṇeṣu māyā-raciteṣu tāvat
BhP_11.28.027/3 mad-bhakti-yogena dṛḍhena yāvad rajo nirasyeta manaḥ-kaṣāyaḥ
BhP_11.28.028/1 yathāmayo 'sādhu cikitsito nṛṇāṃ punaḥ punaḥ santudati prarohan
BhP_11.28.028/3 evaṃ mano 'pakva-kaṣāya-karma kuyoginaṃ vidhyati sarva-saṅgam
BhP_11.28.029/1 kuyogino ye vihitāntarāyair manuṣya-bhūtais tridaśopasṛṣṭaiḥ
BhP_11.28.029/3 te prāktanābhyāsa-balena bhūyo yuñjanti yogaṃ na tu karma-tantram
BhP_11.28.030/1 karoti karma kriyate ca jantuḥ kenāpy asau codita ā-nipatāt
BhP_11.28.030/3 na tatra vidvān prakṛtau sthito 'pi nivṛtta-tṛṣṇaḥ sva-sukhānubhūtyā
BhP_11.28.031/1 tiṣṭhantam āsīnam uta vrajantaṃ śayānam ukṣantam adantam annam
BhP_11.28.031/3 svabhāvam anyat kim apīhamānam ātmānam ātma-stha-matir na veda
BhP_11.28.032/1 yadi sma paśyaty asad-indriyārthaṃ nānānumānena viruddham anyat
BhP_11.28.032/3 na manyate vastutayā manīṣī svāpnaṃ yathotthāya tirodadhānam
BhP_11.28.033/1 pūrvaṃ gṛhītaṃ guṇa-karma-citram ajñānam ātmany aviviktam aṅga
BhP_11.28.033/3 nivartate tat punar īkṣayaiva na gṛhyate nāpi visṛyya ātmā
BhP_11.28.034/1 yathā hi bhānor udayo nṛ-cakṣuṣāṃ tamo nihanyān na tu sad vidhatte
BhP_11.28.034/3 evaṃ samīkṣā nipuṇā satī me hanyāt tamisraṃ puruṣasya buddheḥ
BhP_11.28.035/1 eṣa svayaṃ-jyotir ajo 'prameyo mahānubhūtiḥ sakalānubhūtiḥ
BhP_11.28.035/3 eko 'dvitīyo vacasāṃ virāme yeneṣitā vāg-asavaś caranti
BhP_11.28.036/1 etāvān ātma-sammoho yad vikalpas tu kevale
BhP_11.28.036/3 ātman ṛte svam ātmānam avalambo na yasya hi
BhP_11.28.037/1 yan nāmākṛtibhir grāhyaṃ pañca-varṇam abādhitam
BhP_11.28.037/3 vyarthenāpy artha-vādo 'yaṃ dvayaṃ paṇḍita-māninām
BhP_11.28.038/1 yogino 'pakva-yogasya yuñjataḥ kāya utthitaiḥ
BhP_11.28.038/3 upasargair vihanyeta tatrāyaṃ vihito vidhiḥ
BhP_11.28.039/1 yoga-dhāraṇayā kāṃścid āsanair dhāraṇānvitaiḥ
BhP_11.28.039/3 tapo-mantrauṣadhaiḥ kāṃścid upasargān vinirdahet
BhP_11.28.040/1 kāṃścin mamānudhyānena nāma-saṅkīrtanādibhiḥ
BhP_11.28.040/3 yogeśvarānuvṛttyā vā hanyād aśubha-dān śanaiḥ
BhP_11.28.041/1 kecid deham imaṃ dhīrāḥ su-kalpaṃ vayasi sthiram
BhP_11.28.041/3 vidhāya vividhopāyair atha yuñjanti siddhaye
BhP_11.28.042/1 na hi tat kuśalādṛtyaṃ tad-āyāso hy apārthakaḥ
BhP_11.28.042/3 antavattvāc charīrasya phalasyeva vanaspateḥ
BhP_11.28.043/1 yogaṃ niṣevato nityaṃ kāyaś cet kalpatām iyāt
BhP_11.28.043/3 tac chraddadhyān na matimān yogam utsṛjya mat-paraḥ
BhP_11.28.044/1 yoga-caryām imāṃ yogī vicaran mad-apāśrayaḥ
BhP_11.28.044/3 nāntarāyair vihanyeta niḥspṛhaḥ sva-sukhānubhūḥ
BhP_11.29.001/0 śrī-uddhava uvāca
BhP_11.29.001/1 su-dustarām imāṃ manye yoga-caryām anātmanaḥ
BhP_11.29.001/3 yathāñjasā pumān siddhyet tan me brūhy añjasācyuta
BhP_11.29.002/1 prāyaśaḥ puṇdarīkākṣa yuñyanto yogino manaḥ
BhP_11.29.002/3 viṣīdanty asamādhānān mano-nigraha-karśitāḥ
BhP_11.29.003/1 athāta ānanda-dughaṃ padāmbujaṃ haṃsāḥ śrayerann aravinda-locana
BhP_11.29.003/3 sukhaṃ nu viśveśvara yoga-karmabhis tvan-māyayāmī vihatā na māninaḥ
BhP_11.29.004/1 kiṃ citram acyuta tavaitad aśeṣa-bandho dāseṣv ananya-śaraṇesu yad ātma-sāttvam
BhP_11.29.004/3 yo 'rocayat saha mṛgaiḥ svayam īśvarāṇāṃ śrīmat-kirīṭa-taṭa-pīḍita-pāda-pīṭhaḥ
BhP_11.29.005/1 taṃ tvākhilātma-dayiteśvaram āśritānāṃ
BhP_11.29.005/2 sarvārtha-daṃ sva-kṛta-vid visṛjeta ko nu
BhP_11.29.005/3 ko vā bhajet kim api vismṛtaye 'nu bhūtyai
BhP_11.29.005/4 kiṃ vā bhaven na tava pāda-rajo-juṣāṃ naḥ
BhP_11.29.006/1 naivopayanty apacitiṃ kavayas taveśa
BhP_11.29.006/2 brahmāyuṣāpi kṛtam ṛddha-mudaḥ smarantaḥ
BhP_11.29.006/3 yo 'ntar bahis tanu-bhṛtām aśubhaṃ vidhunvann
BhP_11.29.006/4 ācārya-caittya-vapuṣā sva-gatiṃ vyanakti
BhP_11.29.007/0 śrī-śuka uvāca
BhP_11.29.007/1 ity uddhavenāty-anurakta-cetasā pṛṣṭo jagat-krīḍanakaḥ sva-śaktibhiḥ
BhP_11.29.007/3 gṛhīta-mūrti-traya īśvareśvaro jagāda sa-prema-manohara-smitaḥ
BhP_11.29.008/0 śrī-bhagavān uvāca
BhP_11.29.008/1 hanta te kathayiṣyāmi mama dharmān su-maṅgalān
BhP_11.29.008/3 yān śraddhayācaran martyo mṛtyuṃ jayati durjayam
BhP_11.29.009/1 kuryāt sarvāṇi karmāṇi mad-arthaṃ śanakaiḥ smaran
BhP_11.29.009/3 mayy arpita-manaś-citto mad-dharmātma-mano-ratiḥ
BhP_11.29.010/1 deśān puṇyān āśrayeta mad-bhaktaiḥ sādhubhiḥ śritān
BhP_11.29.010/3 devāsura-manuṣyeṣu mad-bhaktācaritāni ca
BhP_11.29.011/1 pṛthak satreṇa vā mahyaṃ parva-yātrā-mahotsavān
BhP_11.29.011/3 kārayed gīta-nṛtyādyair mahārāja-vibhūtibhiḥ
BhP_11.29.012/1 mām eva sarva-bhūteṣu bahir antar apāvṛtam
BhP_11.29.012/3 īkṣetātmani cātmānaṃ yathā kham amalāśayaḥ
BhP_11.29.013/1 iti sarvāṇi bhūtāni mad-bhāvena mahā-dyute
BhP_11.29.013/3 sabhājayan manyamāno jñānaṃ kevalam āśritaḥ
BhP_11.29.014/1 brāhmaṇe pukkase stene brahmaṇye 'rke sphuliṅgake
BhP_11.29.014/3 akrūre krūrake caiva sama-dṛk paṇḍito mataḥ
BhP_11.29.015/1 nareṣv abhīkṣṇaṃ mad-bhāvaṃ puṃso bhāvayato 'cirāt
BhP_11.29.015/3 spardhāsūyā-tiraskārāḥ sāhaṅkārā viyanti hi
BhP_11.29.016/1 visṛjya smayamānān svān dṛśaṃ vrīḍāṃ ca daihikīm
BhP_11.29.016/3 praṇamed daṇḍa-vad bhūmāv ā-śva-cāṇḍāla-go-kharam
BhP_11.29.017/1 yāvat sarveṣu bhūteṣu mad-bhāvo nopajāyate
BhP_11.29.017/3 tāvad evam upāsīta vāṅ-manaḥ-kāya-vṛttibhiḥ
BhP_11.29.018/1 sarvaṃ brahmātmakaṃ tasya vidyayātma-manīṣayā
BhP_11.29.018/3 paripaśyann uparamet sarvato muita-saṃśayaḥ
BhP_11.29.019/1 ayaṃ hi sarva-kalpānāṃ sadhrīcīno mato mama
BhP_11.29.019/3 mad-bhāvaḥ sarva-bhūteṣu mano-vāk-kāya-vṛttibhiḥ
BhP_11.29.020/1 na hy aṅgopakrame dhvaṃso mad-dharmasyoddhavāṇv api
BhP_11.29.020/3 mayā vyavasitaḥ samyaṅ nirguṇatvād anāśiṣaḥ
BhP_11.29.021/1 yo yo mayi pare dharmaḥ kalpyate niṣphalāya cet
BhP_11.29.021/3 tad-āyāso nirarthaḥ syād bhayāder iva sattama
BhP_11.29.022/1 eṣā buddhimatāṃ buddhir manīṣā ca manīṣiṇām
BhP_11.29.022/3 yat satyam anṛteneha martyenāpnoti māmṛtam
BhP_11.29.023/1 eṣa te 'bhihitaḥ kṛtsno brahma-vādasya saṅgrahaḥ
BhP_11.29.023/3 samāsa-vyāsa-vidhinā devānām api durgamaḥ
BhP_11.29.024/1 abhīkṣṇaśas te gaditaṃ jñānaṃ vispaṣṭa-yuktimat
BhP_11.29.024/3 etad vijñāya mucyeta puruṣo naṣṭa-saṃśayaḥ
BhP_11.29.025/1 su-viviktaṃ tava praśnaṃ mayaitad api dhārayet
BhP_11.29.025/3 sanātanaṃ brahma-guhyaṃ paraṃ brahmādhigacchati
BhP_11.29.026/1 ya etan mama bhakteṣu sampradadyāt su-puṣkalam
BhP_11.29.026/3 tasyāhaṃ brahma-dāyasya dadāmy ātmānam ātmanā
BhP_11.29.027/1 ya etat samadhīyīta pavitraṃ paramaṃ śuci
BhP_11.29.027/3 sa pūyetāhar ahar māṃ jñāna-dīpena darśayan
BhP_11.29.028/1 ya etac chraddhayā nityam avyagraḥ śṛṇuyān naraḥ
BhP_11.29.028/3 mayi bhaktiṃ parāṃ kurvan karmabhir na sa badhyate
BhP_11.29.029/1 apy uddhava tvayā brahma sakhe samavadhāritam
BhP_11.29.029/3 api te vigato mohaḥ śokaś cāsau mano-bhavaḥ
BhP_11.29.030/1 naitat tvayā dāmbhikāya nāstikāya śaṭhāya ca
BhP_11.29.030/3 aśuśrūṣor abhaktāya durvinītāya dīyatām
BhP_11.29.031/1 etair doṣair vihīnāya brahmaṇyāya priyāya ca
BhP_11.29.031/3 sādhave śucaye brūyād bhaktiḥ syāc chūdra-yoṣitām
BhP_11.29.032/1 naitad vijñāya jijñāsor jñātavyam avaśiṣyate
BhP_11.29.032/3 pītvā pīyūṣam amṛtaṃ pātavyaṃ nāvaśiṣyate
BhP_11.29.033/1 jñāne karmaṇi yoge ca vārtāyāṃ daṇḍa-dhāraṇe
BhP_11.29.033/3 yāvān artho nṛṇāṃ tāta tāvāṃs te 'haṃ catur-vidhaḥ
BhP_11.29.034/1 martyo yadā tyakta-samasta-karmā niveditātmā vicikīrṣito me
BhP_11.29.034/3 tadāmṛtatvaṃ pratipadyamāno mayātma-bhūyāya ca kalpate vai
BhP_11.29.035/0 śrī-śuka uvāca
BhP_11.29.035/1 sa evam ādarśita-yoga-mārgas tadottamaḥśloka-vaco niśamya
BhP_11.29.035/3 baddhāñjaliḥ prīty-uparuddha-kaṇṭho na kiñcid ūce 'śru-pariplutākṣaḥ
BhP_11.29.036/1 viṣṭabhya cittaṃ praṇayāvaghūrṇaṃ dhairyeṇa rājan bahu-manyamānaḥ
BhP_11.29.036/3 kṛtāñjaliḥ prāha yadu-pravīraṃ śīrṣṇā spṛśaṃs tac-caraṇāravindam
BhP_11.29.037/0 śrī-uddhava uvāca
BhP_11.29.037/1 vidrāvito moha-mahāndhakāro ya āśrito me tava sannidhānāt
BhP_11.29.037/3 vibhāvasoḥ kiṃ nu samīpa-gasya śītaṃ tamo bhīḥ prabhavanty ajādya
BhP_11.29.038/1 pratyarpito me bhavatānukampinā bhṛtyāya vijñāna-mayaḥ pradīpaḥ
BhP_11.29.038/3 hitvā kṛta-jñas tava pāda-mūlaṃ ko 'nyaṃ samīyāc charaṇaṃ tvadīyam
BhP_11.29.039/1 vṛkṇaś ca me su-dṛḍhaḥ sneha-pāśo dāśārha-vṛṣṇy-andhaka-sātvateṣu
BhP_11.29.039/3 prasāritaḥ sṛṣṭi-vivṛddhaye tvayā sva-māyayā hy ātma-subodha-hetinā
BhP_11.29.040/1 namo 'stu te mahā-yogin prapannam anuśādhi mām
BhP_11.29.040/3 yathā tvac-caraṇāmbhoje ratiḥ syād anapāyinī
BhP_11.29.041/0 śrī-bhagavān uvāca
BhP_11.29.041/1 gacchoddhava mayādiṣṭo badary-ākhyaṃ mamāśramam
BhP_11.29.041/3 tatra mat-pāda-tīrthode snānopasparśanaiḥ śuciḥ
BhP_11.29.042/1 īkṣayālakanandāyā vidhūtāśeṣa-kalmaṣaḥ
BhP_11.29.042/3 vasāno valkalāny aṅga vanya-bhuk sukha-niḥspṛhaḥ
BhP_11.29.043/1 titikṣur dvandva-mātrāṇāṃ suśīlaḥ saṃyatendriyaḥ
BhP_11.29.043/3 śāntaḥ samāhita-dhiyā jñāna-vijñāna-saṃyutaḥ
BhP_11.29.044/1 matto 'nuśikṣitaṃ yat te viviktam anubhāvayan
BhP_11.29.044/3 mayy āveśita-vāk-citto mad-dharma-nirato bhava
BhP_11.29.044/5 ativrajya gatīs tisro mām eṣyasi tataḥ param
BhP_11.29.045/0 śrī-śuka uvāca
BhP_11.29.045/1 sa evam ukto hari-medhasoddhavaḥ pradakṣiṇaṃ taṃ parisṛtya pādayoḥ
BhP_11.29.045/3 śiro nidhāyāśru-kalābhir ārdra-dhīr nyaṣiñcad advandva-paro 'py apakrame
BhP_11.29.046/1 su-dustyaja-sneha-viyoga-kātaro na śaknuvaṃs taṃ parihātum āturaḥ
BhP_11.29.046/3 kṛcchraṃ yayau mūrdhani bhartṛ-pāduke bibhran namaskṛtya yayau punaḥ punaḥ
BhP_11.29.047/1 tatas tam antar hṛdi sanniveśya gato mahā-bhāgavato viśālām
BhP_11.29.047/3 yathopadiṣṭāṃ jagad-eka-bandhunā tapaḥ samāsthāya harer agād gatim
BhP_11.29.048/1 ya etad ānanda-samudra-sambhṛtaṃ jñānāmṛtaṃ bhāgavatāya bhāṣitam
BhP_11.29.048/3 kṛṣṇena yogeśvara-sevitāṅghriṇā sac-chraddhayāsevya jagad vimucyate
BhP_11.29.049/1 bhava-bhayam apahantuṃ jñāna-vijñāna-sāraṃ
BhP_11.29.049/2 nigama-kṛd upajahre bhṛṅga-vad veda-sāram
BhP_11.29.049/3 amṛtam udadhitaś cāpāyayad bhṛtya-vargān
BhP_11.29.049/4 puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato 'smi
BhP_11.30.001/0 śrī-rājovāca
BhP_11.30.001/1 tato mahā-bhāgavata uddhave nirgate vanam
BhP_11.30.001/3 dvāravatyāṃ kim akarod bhagavān bhūta-bhāvanaḥ
BhP_11.30.002/1 brahma-śāpopasaṃsṛṣṭe sva-kule yādavarṣabhaḥ
BhP_11.30.002/3 preyasīṃ sarva-netrāṇāṃ tanuṃ sa katham atyajat
BhP_11.30.003/1 pratyākraṣṭuṃ nayanam abalā yatra lagnaṃ na śekuḥ
BhP_11.30.003/2 karṇāviṣṭaṃ na sarati tato yat satām ātma-lagnam
BhP_11.30.003/3 yac-chrīr vācāṃ janayati ratiṃ kiṃ nu mānaṃ kavīnāṃ
BhP_11.30.003/4 dṛṣṭvā jiṣṇor yudhi ratha-gataṃ yac ca tat-sāmyam īyuḥ
BhP_11.30.004/0 śrī ṛṣir uvāca
BhP_11.30.004/1 divi bhuvy antarikṣe ca mahotpātān samutthitān
BhP_11.30.004/3 dṛṣṭvāsīnān su-dharmāyāṃ kṛṣṇaḥ prāha yadūn idam
BhP_11.30.005/0 śrī-bhagavān uvāca
BhP_11.30.005/1 ete ghorā mahotpātā dvārvatyāṃ yama-ketavaḥ
BhP_11.30.005/3 muhūrtam api na stheyam atra no yadu-puṅgavāḥ
BhP_11.30.006/1 striyo bālāś ca vṛddhāś ca śaṅkhoddhāraṃ vrajantv itaḥ
BhP_11.30.006/3 vayaṃ prabhāsaṃ yāsyāmo yatra pratyak sarasvatī
BhP_11.30.007/1 tatrābhiṣicya śucaya upoṣya su-samāhitāḥ
BhP_11.30.007/3 devatāḥ pūjayiṣyāmaḥ snapanālepanārhaṇaiḥ
BhP_11.30.008/1 brāhmaṇāṃs tu mahā-bhāgān kṛta-svastyayanā vayam
BhP_11.30.008/3 go-bhū-hiraṇya-vāsobhir gajāśva-ratha-veśmabhiḥ
BhP_11.30.009/1 vidhir eṣa hy ariṣṭa-ghno maṅgalāyanam uttamam
BhP_11.30.009/3 deva-dvija-gavāṃ pūjā bhūteṣu paramo bhavaḥ
BhP_11.30.010/1 iti sarve samākarṇya yadu-vṛddhā madhu-dviṣaḥ
BhP_11.30.010/3 tatheti naubhir uttīrya prabhāsaṃ prayayū rathaiḥ
BhP_11.30.011/1 tasmin bhagavatādiṣṭaṃ yadu-devena yādavāḥ
BhP_11.30.011/3 cakruḥ paramayā bhaktyā sarva-śreyopabṛṃhitam
BhP_11.30.012/1 tatas tasmin mahā-pānaṃ papur maireyakaṃ madhu
BhP_11.30.012/3 diṣṭa-vibhraṃśita-dhiyo yad-dravair bhraśyate matiḥ
BhP_11.30.013/1 mahā-pānābhimattānāṃ vīrāṇāṃ dṛpta-cetasām
BhP_11.30.013/3 kṛṣṇa-māyā-vimūḍhānāṃ saṅgharṣaḥ su-mahān abhūt
BhP_11.30.014/1 yuyudhuḥ krodha-saṃrabdhā velāyām ātatāyinaḥ
BhP_11.30.014/3 dhanurbhir asibhir bhallair gadābhis tomararṣṭibhiḥ
BhP_11.30.015/1 patat-patākai ratha-kuñjarādibhiḥ kharoṣṭra-gobhir mahiṣair narair api
BhP_11.30.015/3 mithaḥ sametyāśvataraiḥ su-durmadā nyahan śarair dadbhir iva dvipā vane
BhP_11.30.016/1 pradyumna-sāmbau yudhi rūḍha-matsarāv
BhP_11.30.016/2 akrūra-bhojāv aniruddha-sātyakī
BhP_11.30.016/3 subhadra-saṅgrāmajitau su-dāruṇau
BhP_11.30.016/4 gadau sumitrā-surathau samīyatuḥ
BhP_11.30.017/1 anye ca ye vai niśaṭholmukādayaḥ sahasrajic-chatajid-bhānu-mukhyāḥ
BhP_11.30.017/3 anyonyam āsādya madāndha-kāritā jaghnur mukundena vimohitā bhṛśam
BhP_11.30.018/1 dāśārha-vṛṣṇy-andhaka-bhoja-sātvatā
BhP_11.30.018/2 madhv-arbudā māthura-śūrasenāḥ
BhP_11.30.018/3 visarjanāḥ kukurāḥ kuntayaś ca
BhP_11.30.018/4 mithas tu jaghnuḥ su-visṛjya sauhṛdam
BhP_11.30.019/1 putrā ayudhyan pitṛbhir bhrātṛbhiś ca
BhP_11.30.019/2 svasrīya-dauhitra-pitṛvya-mātulaiḥ
BhP_11.30.019/3 mitrāṇi mitraiḥ suhṛdaḥ suhṛdbhir
BhP_11.30.019/4 jñātīṃs tv ahan jñātaya eva mūḍhāḥ
BhP_11.30.020/1 śareṣu hīyamāeṣu bhajyamānesu dhanvasu
BhP_11.30.020/3 śastreṣu kṣīyamāneṣu muṣṭibhir jahrur erakāḥ
BhP_11.30.021/1 tā vajra-kalpā hy abhavan parighā muṣṭinā bhṛtāḥ
BhP_11.30.021/3 jaghnur dviṣas taiḥ kṛṣṇena vāryamāṇās tu taṃ ca te
BhP_11.30.022/1 pratyanīkaṃ manyamānā balabhadraṃ ca mohitāḥ
BhP_11.30.022/3 hantuṃ kṛta-dhiyo rājann āpannā ātatāyinaḥ
BhP_11.30.023/1 atha tāv api saṅkruddhāv udyamya kuru-nandana
BhP_11.30.023/3 erakā-muṣṭi-parighau carantau jaghnatur yudhi
BhP_11.30.024/1 brahma-śāpopasṛṣṭānāṃ kṛṣṇa-māyāvṛtātmanām
BhP_11.30.024/3 spardhā-krodhaḥ kṣayaṃ ninye vaiṇavo 'gnir yathā vanam
BhP_11.30.025/1 evaṃ naṣṭeṣu sarveṣu kuleṣu sveṣu keśavaḥ
BhP_11.30.025/3 avatārito bhuvo bhāra iti mene 'vaśeṣitaḥ
BhP_11.30.026/1 rāmaḥ samudra-velāyāṃ yogam āsthāya pauruṣam
BhP_11.30.026/3 tatyāja lokaṃ mānuṣyaṃ saṃyojyātmānam ātmani
BhP_11.30.027/1 rāma-niryāṇam ālokya bhagavān devakī-sutaḥ
BhP_11.30.027/3 niṣasāda dharopasthe tuṣṇīm āsādya pippalam
BhP_11.30.028/1 bibhrac catur-bhujaṃ rūpaṃ bhrāyiṣṇu prabhayā svayā
BhP_11.30.028/3 diśo vitimirāḥ kurvan vidhūma iva pāvakaḥ
BhP_11.30.029/1 śrīvatsāṅkaṃ ghana-śyāmaṃ tapta-hāṭaka-varcasam
BhP_11.30.029/3 kauśeyāmbara-yugmena parivītaṃ su-maṅgalam
BhP_11.30.030/1 sundara-smita-vaktrābjaṃ nīla-kuntala-maṇḍitam
BhP_11.30.030/3 puṇḍarīkābhirāmākṣaṃ sphuran makara-kuṇḍalam
BhP_11.30.031/1 kaṭi-sūtra-brahma-sūtra- kirīṭa-kaṭakāṅgadaiḥ
BhP_11.30.031/3 hāra-nūpura-mudrābhiḥ kaustubhena virājitam
BhP_11.30.032/1 vana-mālā-parītāṅgaṃ mūrtimadbhir nijāyudhaiḥ
BhP_11.30.032/3 kṛtvorau dakṣiṇe pādam āsīnaṃ paṅkajāruṇam
BhP_11.30.033/1 muṣalāvaśeṣāyaḥ-khaṇḍa- kṛteṣur lubdhako jarā
BhP_11.30.033/3 mṛgāsyākāraṃ tac-caraṇaṃ vivyādha mṛga-śaṅkayā
BhP_11.30.034/1 catur-bhujaṃ taṃ puruṣaṃ dṛṣṭvā sa kṛta-kilbiṣaḥ
BhP_11.30.034/3 bhītaḥ papāta śirasā pādayor asura-dviṣaḥ
BhP_11.30.035/1 ajānatā kṛtam idaṃ pāpena madhusūdana
BhP_11.30.035/3 kṣantum arhasi pāpasya uttamaḥśloka me 'nagha
BhP_11.30.036/1 yasyānusmaraṇaṃ nṛṇām ajñāna-dhvānta-nāśanam
BhP_11.30.036/3 vadanti tasya te viṣṇo mayāsādhu kṛtaṃ prabho
BhP_11.30.037/1 tan māśu jahi vaikuṇṭha pāpmānaṃ mṛga-lubdhakam
BhP_11.30.037/3 yathā punar ahaṃ tv evaṃ na kuryāṃ sad-atikramam
BhP_11.30.038/1 yasyātma-yoga-racitaṃ na vidur viriñco
BhP_11.30.038/2 rudrādayo 'sya tanayāḥ patayo girāṃ ye
BhP_11.30.038/3 tvan-māyayā pihita-dṛṣṭaya etad añjaḥ
BhP_11.30.038/4 kiṃ tasya te vayam asad-gatayo gṛṇīmaḥ
BhP_11.30.039/0 śrī-bhagavān uvāca
BhP_11.30.039/1 mā bhair jare tvam uttiṣṭha kāma eṣa kṛto hi me
BhP_11.30.039/3 yāhi tvaṃ mad-anujñātaḥ svargaṃ su-kṛtināṃ padam
BhP_11.30.040/1 ity ādiṣṭo bhagavatā kṛṣṇenecchā-śarīriṇā
BhP_11.30.040/3 triḥ parikramya taṃ natvā vimānena divaṃ yayau
BhP_11.30.041/1 dārukaḥ kṛṣṇa-padavīm anvicchann adhigamya tām
BhP_11.30.041/3 vāyuṃ tulasikāmodam āghrāyābhimukhaṃ yayau
BhP_11.30.042/1 taṃ tatra tigma-dyubhir āyudhair vṛtaṃ
BhP_11.30.042/2 hy aśvattha-mūle kṛta-ketanaṃ patim
BhP_11.30.042/3 sneha-plutātmā nipapāta pādayo
BhP_11.30.042/4 rathād avaplutya sa-bāṣpa-locanaḥ
BhP_11.30.043/1 apaśyatas tvac-caraṇāmbujaṃ prabho dṛṣṭiḥ praṇaṣṭā tamasi praviṣṭā
BhP_11.30.043/3 diśo na jāne na labhe ca śāntiṃ yathā niśāyām uḍupe praṇaṣṭe
BhP_11.30.044/1 iti bruvati sūte vai ratho garuḍa-lāñchanaḥ
BhP_11.30.044/3 kham utpapāta rājendra sāśva-dhvaja udīkṣataḥ
BhP_11.30.045/1 tam anvagacchan divyāni viṣṇu-praharaṇāni ca
BhP_11.30.045/3 tenāti-vismitātmānaṃ sūtam āha janārdanaḥ
BhP_11.30.046/1 gaccha dvāravatīṃ sūta jñātīnāṃ nidhanaṃ mithaḥ
BhP_11.30.046/3 saṅkarṣaṇasya niryāṇaṃ bandhubhyo brūhi mad-daśām
BhP_11.30.047/1 dvārakāyāṃ ca na stheyaṃ bhavadbhiś ca sva-bandhubhiḥ
BhP_11.30.047/3 mayā tyaktāṃ yadu-purīṃ samudraḥ plāvayiṣyati
BhP_11.30.048/1 svaṃ svaṃ parigrahaṃ sarve ādāya pitarau ca naḥ
BhP_11.30.048/3 arjunenāvitāḥ sarva indraprasthaṃ gamiṣyatha
BhP_11.30.049/1 tvaṃ tu mad-dharmam āsthāya jñāna-niṣṭha upekṣakaḥ
BhP_11.30.049/3 man-māyā-racitām etāṃ vijñayopaśamaṃ vraja
BhP_11.30.050/1 ity uktas taṃ parikramya namaskṛtya punaḥ punaḥ
BhP_11.30.050/3 tat-pādau śīrṣṇy upādhāya durmanāḥ prayayau purīm
BhP_11.31.001/0 śrī-śuka uvāca
BhP_11.31.001/1 atha tatrāgamad brahmā bhavānyā ca samaṃ bhavaḥ
BhP_11.31.001/3 mahendra-pramukhā devā munayaḥ sa-prajeśvarāḥ
BhP_11.31.002/1 pitaraḥ siddha-gandharvā vidyādhara-mahoragāḥ
BhP_11.31.002/3 cāraṇā yakṣa-rakṣāṃsi kinnarāpsaraso dvijāḥ
BhP_11.31.003/1 draṣṭu-kāmā bhagavato niryāṇaṃ paramotsukāḥ
BhP_11.31.003/3 gāyantaś ca gṛṇantaś ca śaureḥ karmāṇi janma ca
BhP_11.31.004/1 vavṛṣuḥ puṣpa-varṣāṇi vimānāvalibhir nabhaḥ
BhP_11.31.004/3 kurvantaḥ saṅkulaṃ rājan bhaktyā paramayā yutāḥ
BhP_11.31.005/1 bhagavān pitāmahaṃ vīkṣya vibhūtīr ātmano vibhuḥ
BhP_11.31.005/3 saṃyojyātmani cātmānaṃ padma-netre nyamīlayat
BhP_11.31.006/1 lokābhirāmāṃ sva-tanuṃ dhāraṇā-dhyāna-maṅgalam
BhP_11.31.006/3 yoga-dhāraṇayāgneyyā- dagdhvā dhāmāviśat svakam
BhP_11.31.007/1 divi dundubhayo neduḥ petuḥ sumanasaś ca khāt
BhP_11.31.007/3 satyaṃ dharmo dhṛtir bhūmeḥ kīrtiḥ śrīś cānu taṃ yayuḥ
BhP_11.31.008/1 devādayo brahma-mukhyā na viśantaṃ sva-dhāmani
BhP_11.31.008/3 avijñāta-gatiṃ kṛṣṇaṃ dadṛśuś cāti-vismitāḥ
BhP_11.31.009/1 saudāmanyā yathāklāśe yāntyā hitvābhra-maṇḍalam
BhP_11.31.009/3 gatir na lakṣyate martyais tathā kṛṣṇasya daivataiḥ
BhP_11.31.010/1 brahma-rudrādayas te tu dṛṣṭvā yoga-gatiṃ hareḥ
BhP_11.31.010/3 vismitās tāṃ praśaṃsantaḥ svaṃ svaṃ lokaṃ yayus tadā
BhP_11.31.011/1 rājan parasya tanu-bhṛj-jananāpyayehā
BhP_11.31.011/2 māyā-viḍambanam avehi yathā naṭasya
BhP_11.31.011/3 sṛṣṭvātmanedam anuviśya vihṛtya cānte
BhP_11.31.011/4 saṃhṛtya cātma-mahinoparataḥ sa āste
BhP_11.31.012/1 martyena yo guru-sutaṃ yama-loka-nītaṃ
BhP_11.31.012/2 tvāṃ cānayac charaṇa-daḥ paramāstra-dagdham
BhP_11.31.012/3 jigye 'ntakāntakam apīśam asāv anīśaḥ
BhP_11.31.012/4 kiṃ svāvane svar anayan mṛgayuṃ sa-deham
BhP_11.31.013/1 tathāpy aśeṣa-sthiti-sambhavāpyayeṣv
BhP_11.31.013/2 ananya-hetur yad aśeṣa-śakti-dhṛk
BhP_11.31.013/3 naicchat praṇetuṃ vapur atra śeṣitaṃ
BhP_11.31.013/4 martyena kiṃ sva-stha-gatiṃ pradarśayan
BhP_11.31.014/1 ya etāṃ prātar utthāya kṛṣṇasya padavīṃ parām
BhP_11.31.014/3 prayataḥ kīrtayed bhaktyā tām evāpnoty anuttamām
BhP_11.31.015/1 dāruko dvārakām etya vasudevograsenayoḥ
BhP_11.31.015/3 patitvā caraṇāv asrair nyaṣiñcat kṛṣṇa-vicyutaḥ
BhP_11.31.016/1 kathayām āsa nidhanaṃ vṛṣṇīnāṃ kṛtsnaśo nṛpa
BhP_11.31.016/3 tac chrutvodvigna-hṛdayā janāḥ śoka-virmūrcchitāḥ
BhP_11.31.017/1 tatra sma tvaritā jagmuḥ kṛṣṇa-viśleṣa-vihvalāḥ
BhP_11.31.017/3 vyasavaḥ śerate yatra jñātayo ghnanta ānanam
BhP_11.31.018/1 devakī rohiṇī caiva vasudevas tathā sutau
BhP_11.31.018/3 kṛṣṇa-rāmāv apaśyantaḥ śokārtā vijahuḥ smṛtim
BhP_11.31.019/1 prāṇāṃś ca vijahus tatra bhagavad-virahāturāḥ
BhP_11.31.019/3 upaguhya patīṃs tāta citām āruruhuḥ striyaḥ
BhP_11.31.020/1 rāma-patnyaś ca tad-deham upaguhyāgnim āviśan
BhP_11.31.020/3 vasudeva-patnyas tad-gātraṃ pradyumnādīn hareḥ snuṣāḥ
BhP_11.31.020/5 kṛṣṇa-patnyo 'viśann agniṃ rukmiṇy-ādyās tad-ātmikāḥ
BhP_11.31.021/1 arjunaḥ preyasaḥ sakhyuḥ kṛṣṇasya virahāturaḥ
BhP_11.31.021/3 ātmānaṃ sāntvayām āsa kṛṣṇa-gītaiḥ sad-uktibhiḥ
BhP_11.31.022/1 bandhūnāṃ naṣṭa-gotrāṇām arjunaḥ sāmparāyikam
BhP_11.31.022/3 hatānāṃ kārayām āsa yathā-vad anupūrvaśaḥ
BhP_11.31.023/1 dvārakāṃ hariṇā tyaktāṃ samudro 'plāvayat kṣaṇāt
BhP_11.31.023/3 varjayitvā mahā-rāja śrīmad-bhagavad-ālayam
BhP_11.31.024/1 nityaṃ sannihitas tatra bhagavān madhusūdanaḥ
BhP_11.31.024/3 smṛtyāśeṣāśubha-haraṃ sarva-maṅgala-maṅgalam
BhP_11.31.025/1 strī-bāla-vṛddhān ādāya hata-śeṣān dhanañjayaḥ
BhP_11.31.025/3 indraprasthaṃ samāveśya vajraṃ tatrābhyaṣecayat
BhP_11.31.026/1 śrutvā suhṛd-vadhaṃ rājann arjunāt te pitāmahāḥ
BhP_11.31.026/3 tvāṃ tu vaṃśa-dharaṃ kṛtvā jagmuḥ sarve mahā-patham
BhP_11.31.027/1 ya etad deva-devasya viṣṇoḥ karmāṇi janma ca
BhP_11.31.027/3 kīrtayec chraddhayā martyaḥ sarva-pāpaiḥ pramucyate
BhP_11.31.028/1 itthaṃ harer bhagavato rucirāvatāra-
BhP_11.31.028/2 vīryāṇi bāla-caritāni ca śantamāni
BhP_11.31.028/3 anyatra ceha ca śrutāni gṛṇan manuṣyo
BhP_11.31.028/4 bhaktiṃ parāṃ paramahaṃsa-gatau labheta