Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_11.01.001/0 श्री-शुक उवाच BhP_11.01.001/1 कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः BhP_11.01.001/3 भुवो ऽवतारयद् भारं जविष्ठं जनयन् कलिम् BhP_11.01.002/1 ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैर् BhP_11.01.002/2 दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् BhP_11.01.002/3 कृत्वा निमित्तम् इतरेतरतः समेतान् BhP_11.01.002/4 हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः BhP_11.01.003/1 भू-भार-राज-पृतना यदुभिर् निरस्य BhP_11.01.003/2 गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः BhP_11.01.003/3 मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं BhP_11.01.003/4 यद् यादवं कुलम् अहो अविषह्यम् आस्ते BhP_11.01.004/1 नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् BhP_11.01.004/2 मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् BhP_11.01.004/3 अन्तः कलिं यदु-कुलस्य विधाय वेणु- BhP_11.01.004/4 स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम BhP_11.01.005/1 एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः BhP_11.01.005/3 शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः BhP_11.01.006/1 स्व-मूर्त्या लोक-लावण्य- निर्मुक्त्या लोचनं नृणाम् BhP_11.01.006/3 गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः BhP_11.01.007/1 आच्छिद्य कीर्तिं सु-श्लोकां वितत्य ह्य् अञ्जसा नु कौ BhP_11.01.007/3 तमो ऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः BhP_11.01.008/0 श्री-राजोवाच BhP_11.01.008/1 ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् BhP_11.01.008/3 विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् BhP_11.01.009/1 यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम BhP_11.01.009/3 कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे BhP_11.01.010/0 श्री-बादरायणिर् उवाच BhP_11.01.010/1 बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं BhP_11.01.010/2 कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः BhP_11.01.010/3 आस्थाय धाम रममाण उदार-कीऋतिः BhP_11.01.010/4 संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः BhP_11.01.011/1 कर्मानि पुण्य-निवहानि सु-मङ्गलानि BhP_11.01.011/2 गायज्-जगत्-कलि-मलापहराणि कृत्वा BhP_11.01.011/3 कालात्मना निवसता यदु-देव-गेहे BhP_11.01.011/4 पिण्डारकं समगमन् मुनयो निसृष्टाः BhP_11.01.012/1 विश्वामित्रो ऽसितः कण्वो BhP_11.01.012/2 दुर्वासा भृगुर् अङ्गिराः BhP_11.01.012/3 कश्यपो वामदेवो ऽत्रिर् BhP_11.01.012/4 वसिष्ठो नारदादयः BhP_11.01.013/1 क्रीडन्तस् तान् उपव्रज्य कुमारा यदु-नन्दनाः BhP_11.01.013/3 उपसङ्गृह्य पप्रच्छुर् अविनीता विनीत-वत् BhP_11.01.014/1 ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतम् BhP_11.01.014/3 एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा BhP_11.01.015/1 प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः BhP_11.01.015/3 प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति BhP_11.01.016/1 एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप BhP_11.01.016/3 जनयिष्यति वो मन्दा मुषलं कुल-नाशनम् BhP_11.01.017/1 तच् छ्रुत्वा ते ऽति-सन्त्रस्ता विमुच्य सहसोदरम् BhP_11.01.017/3 साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्मयम् BhP_11.01.018/1 किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः BhP_11.01.018/3 इति विह्वलिता गेहान् आदाय मुषलं ययुः BhP_11.01.019/1 तच् चोपनीय सदसि परिम्लान-मुख-श्रियः BhP_11.01.019/3 राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ BhP_11.01.020/1 श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप BhP_11.01.020/3 विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः BhP_11.01.021/1 तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः BhP_11.01.021/3 समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम् BhP_11.01.022/1 कश्चिन् मत्स्यो ऽग्रसील् लोहं चूर्णानि तरलैस् ततः BhP_11.01.022/3 उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः BhP_11.01.023/1 मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे BhP_11.01.023/3 तस्योदर-गतं लोहं स शल्ये लुब्धको ऽकरोत् BhP_11.01.024/1 भगवान् ज्ञात-सर्वार्थ ईश्वरो ऽपि तद्-अन्यथा BhP_11.01.024/3 कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत BhP_11.02.001/0 श्री-शुक उवाच BhP_11.02.001/1 गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह BhP_11.02.001/3 अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासन-लालसः BhP_11.02.002/1 को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् BhP_11.02.002/3 न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः BhP_11.02.003/1 तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् BhP_11.02.003/3 अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् BhP_11.02.004/0 श्री-वसुदेव उवाच BhP_11.02.004/1 भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् BhP_11.02.004/3 कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम् BhP_11.02.005/1 भूतानां देव-चरितं दुःखाय च सुखाय च BhP_11.02.005/3 सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् BhP_11.02.006/1 भजन्ति ये यथा देवान् देवा अपि तथैव तान् BhP_11.02.006/3 छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः BhP_11.02.007/1 ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव BhP_11.02.007/3 यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् BhP_11.02.008/1 अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् BhP_11.02.008/3 अपूजयं न मोक्षाय मोहितो देव-मायया BhP_11.02.009/1 यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् BhP_11.02.009/3 मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सु-व्रत BhP_11.02.010/0 श्री-शुक उवाच BhP_11.02.010/1 राजन्न् एवं कृत-प्रश्नो वसुदेवेन धीमता BhP_11.02.010/3 प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः BhP_11.02.011/0 श्री-नारद उवाच BhP_11.02.011/1 सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ BhP_11.02.011/3 यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान् BhP_11.02.012/1 श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः BhP_11.02.012/3 सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि BhP_11.02.013/1 त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः BhP_11.02.013/3 स्मारितो भगवान् अद्य देवो नारायणो मम BhP_11.02.014/1 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् BhP_11.02.014/3 आर्षभाणां च संवादं विदेहस्य महात्मनः BhP_11.02.015/1 प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः BhP_11.02.015/3 तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः BhP_11.02.016/1 तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया BhP_11.02.016/3 अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पारगम् BhP_11.02.017/1 तेषां वै भरतो ज्येष्ठो नारायण-परायणः BhP_11.02.017/3 विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम् BhP_11.02.018/1 स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् BhP_11.02.018/3 उपासीनस् तत्-पदवीं लेभे वै जनृनभिस् त्रिभिः BhP_11.02.019/1 तेषां नव नव-द्वीप- पतयो ऽस्य समन्ततः BhP_11.02.019/3 कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्विजातयः BhP_11.02.020/1 नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः BhP_11.02.020/3 श्रमणा वात-रसना आत्म-विद्या-विशारदाः BhP_11.02.021/1 कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः BhP_11.02.021/3 आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः BhP_11.02.022/1 त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् BhP_11.02.022/3 आत्मनो ऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् BhP_11.02.023/1 अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य- BhP_11.02.023/2 गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् BhP_11.02.023/3 मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ- BhP_11.02.023/4 विद्याधर-द्विज-गवां भुवनानि कामम् BhP_11.02.024/1 त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया BhP_11.02.024/3 वितायमानम् ऋषिभिर् अजनाभे महात्मनः BhP_11.02.025/1 तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप BhP_11.02.025/3 यजमानो ऽग्नयो विप्राः सर्व एवोपतस्थिरे BhP_11.02.026/1 विदेहस् तान् अभिप्रेत्य नारायण-परायणान् BhP_11.02.026/3 प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः BhP_11.02.027/1 तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव BhP_11.02.027/3 पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः BhP_11.02.028/0 श्री-विदेह उवाच BhP_11.02.028/1 मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विसः BhP_11.02.028/3 विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि BhP_11.02.029/1 दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः BhP_11.02.029/3 तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् BhP_11.02.030/1 अत आत्यन्तिकं क्षेमं पृच्छामो भवतो ऽनघाः BhP_11.02.030/3 संसारे ऽस्मिन् क्षणार्धो ऽपि सत्-सङ्गः शेवधिर् नृणाम् BhP_11.02.031/1 धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् BhP_11.02.031/3 यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः BhP_11.02.032/0 श्री-नारद उवाच BhP_11.02.032/1 एवं ते निमिना पृष्टा वसुदेव महत्तमाः BhP_11.02.032/3 प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्यर्त्विजं नृपम् BhP_11.02.033/0 श्री-कविर् उवाच BhP_11.02.033/1 मन्ये ऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् BhP_11.02.033/3 उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः BhP_11.02.034/1 ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये BhP_11.02.034/3 अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् BhP_11.02.035/1 यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् BhP_11.02.035/3 धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह BhP_11.02.036/1 कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् BhP_11.02.036/3 करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् BhP_11.02.037/1 भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययो ऽस्मृतिः BhP_11.02.037/3 तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा BhP_11.02.038/1 अविद्यमानो ऽप्य् अवभाति हि द्वयो ध्यातुर् धिया स्वप्न-मनोरथौ यथा BhP_11.02.038/3 तत् कर्म-सङ्कल्प-विकल्पकं मनो बुधो निरुन्ध्याद् अभयं ततः स्यात् BhP_11.02.039/1 शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके BhP_11.02.039/3 गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः BhP_11.02.040/1 एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः BhP_11.02.040/3 हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः BhP_11.02.041/1 खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् BhP_11.02.041/3 सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः BhP_11.02.042/1 भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः BhP_11.02.042/3 प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् BhP_11.02.043/1 इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्-प्रबोधः BhP_11.02.043/3 भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात् BhP_11.02.044/0 श्री-राजोवाच BhP_11.02.044/1 अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् BhP_11.02.044/3 यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः BhP_11.02.045/0 श्री-हविर् उवाच BhP_11.02.045/1 सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः BhP_11.02.045/3 भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः BhP_11.02.046/1 ईस्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च BhP_11.02.046/3 प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः BhP_11.02.047/1 अर्चायाम् एव हरये पूजां यः श्रद्धयेहते BhP_11.02.047/3 न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः BhP_11.02.048/1 गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति BhP_11.02.048/3 विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः BhP_11.02.049/1 देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः BhP_11.02.049/3 संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः BhP_11.02.050/1 न काम-कर्म-बीजानां यस्य चेतसि सम्भवः BhP_11.02.050/3 वासुदेवैक-निलयः स वै भागवतोत्तमः BhP_11.02.051/1 न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः BhP_11.02.051/3 सज्जते ऽस्मिन्न् अहं-भावो देहे वै स हरेः प्रियः BhP_11.02.052/1 न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा BhP_11.02.052/3 सर्व-भूत-समः शान्तः स वै भागवतोत्तमः BhP_11.02.053/1 त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- BhP_11.02.053/2 स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् BhP_11.02.053/3 न चलति भगवत्-पदारविन्दाल् BhP_11.02.053/4 लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः BhP_11.02.054/1 भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे BhP_11.02.054/3 हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः BhP_11.02.055/1 विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः BhP_11.02.055/3 प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः BhP_11.03.001/0 श्री-राजोवाच BhP_11.03.001/1 परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् BhP_11.03.001/3 मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः BhP_11.03.002/1 नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् BhP_11.03.002/3 संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम् BhP_11.03.003/0 श्री-अन्तरीक्ष उवाच BhP_11.03.003/1 एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज BhP_11.03.003/3 ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये BhP_11.03.004/1 एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः BhP_11.03.004/3 एकधा दशधात्मानं विभजन् जुषते गुणान् BhP_11.03.005/1 गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः BhP_11.03.005/3 मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते BhP_11.03.006/1 कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् BhP_11.03.006/3 तत् तत् कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम् BhP_11.03.007/1 इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् BhP_11.03.007/3 आभूत-सम्प्लवात् सर्ग- प्रलयाव् अश्नुते ऽवशः BhP_11.03.008/1 धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् BhP_11.03.008/3 अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति BhP_11.03.009/1 शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि BhP_11.03.009/3 तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति BhP_11.03.010/1 पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः BhP_11.03.010/3 दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः BhP_11.03.011/1 संवर्तको मेघ-गणो वर्षति स्म शतं समाः BhP_11.03.011/3 धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विराट् BhP_11.03.012/1 ततो विराजम् उत्सृज्य् वैराजः पुरुषो नृप BhP_11.03.012/3 अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः BhP_11.03.013/1 वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते BhP_11.03.013/3 सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते BhP_11.03.014/1 हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते BhP_11.03.014/3 हृत-स्पर्शो ऽवकाशेन वायुर् नभसि लीयते BhP_11.03.014/5 कालात्मना हृत-गुणं नभ आत्मनि लीयते BhP_11.03.015/1 इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप BhP_11.03.015/3 प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि BhP_11.03.016/1 एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी BhP_11.03.016/3 त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि BhP_11.03.017/0 श्री-राजोवाच BhP_11.03.017/1 यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः BhP_11.03.017/3 तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम् BhP_11.03.018/0 श्री-प्रबुद्ध उवाच BhP_11.03.018/1 कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च BhP_11.03.018/3 पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् BhP_11.03.019/1 नित्यार्तिदेन वित्तेन दुर्लभेनात्म-मृत्युना BhP_11.03.019/3 गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः BhP_11.03.020/1 एवं लोकं परम् विद्यान् नश्वरं कर्म-निर्मितम् BhP_11.03.020/3 स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् BhP_11.03.021/1 तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् BhP_11.03.021/3 शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् BhP_11.03.022/1 तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः BhP_11.03.022/3 अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः BhP_11.03.023/1 सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु BhP_11.03.023/3 दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् BhP_11.03.024/1 शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् BhP_11.03.024/3 ब्रह्मचर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः BhP_11.03.025/1 सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् BhP_11.03.025/3 विविक्त-चीर-वसनं सन्तोषं येन केनचित् BhP_11.03.026/1 श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि BhP_11.03.026/3 मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि BhP_11.03.027/1 श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः BhP_11.03.027/3 जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम् BhP_11.03.028/1 इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् BhP_11.03.028/3 दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् BhP_11.03.029/1 एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् BhP_11.03.029/3 परिचर्यां चोभयत्र महत्सु नृषु साधुषु BhP_11.03.030/1 परस्परानुकथनं पावनं भगवद्-यशः BhP_11.03.030/3 मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः BhP_11.03.031/1 स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् BhP_11.03.031/3 भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् BhP_11.03.032/1 क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् BhP_11.03.032/2 धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः BhP_11.03.032/3 नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं BhP_11.03.032/4 भवन्ति तूष्णीं परम् एत्य निर्वृताः BhP_11.03.033/1 इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया BhP_11.03.033/3 नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् BhP_11.03.034/0 श्री-राजोवाच BhP_11.03.034/1 नारायणाभिधानस्य ब्रह्मणः परमात्मनः BhP_11.03.034/3 निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः BhP_11.03.035/0 श्री-पिप्पलायन उवाच BhP_11.03.035/1 स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य BhP_11.03.035/2 यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च BhP_11.03.035/3 देहेन्द्रियासु-हृदयानि चरन्ति येन BhP_11.03.035/4 सञ्जीवितानि तद् अवेहि परं नरेन्द्र BhP_11.03.036/1 नैतन् मनो विशति वाग् उत चक्षुर् आत्मा BhP_11.03.036/2 प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः BhP_11.03.036/3 शब्दो ऽपि बोधक-निषेधतयात्म-मूलम् BhP_11.03.036/4 अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः BhP_11.03.037/1 सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ BhP_11.03.037/2 सूत्रं महान् अहम् इति प्रवदन्ति जीवम् BhP_11.03.037/3 ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति BhP_11.03.037/4 ब्रह्मैव भाति सद् असच् च तयोः परं यत् BhP_11.03.038/1 नात्मा जजान न मरिष्यति नैधते ऽसौ BhP_11.03.038/2 न क्षीयते सवन-विद् व्यभिचारिणां हि BhP_11.03.038/3 सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं BhP_11.03.038/4 प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् BhP_11.03.039/1 अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र BhP_11.03.039/3 सन्ने यद् इन्द्रिय-गणे ऽहमि च प्रसुप्ते कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः BhP_11.03.040/1 यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या BhP_11.03.040/2 चेतो-मलानि विधमेद् गुण-कर्म-जानि BhP_11.03.040/3 तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं BhP_11.03.040/4 शाक्षाद् यथामल-दृशोः सवितृ-प्रकाशः BhP_11.03.041/0 श्री-राजोवाच BhP_11.03.041/1 कर्म-योगं वदत नः पुरुषो येन संस्कृतः BhP_11.03.041/3 विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् BhP_11.03.042/1 एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके BhP_11.03.042/3 नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् BhP_11.03.043/0 श्री-आविर्होत्र उवाच BhP_11.03.043/1 कर्माकर्म विकर्मेति वेद-वादो न लौकिकः BhP_11.03.043/3 वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः BhP_11.03.044/1 परोक्ष-वादो वेदो ऽयं बालानाम् अनुशासनम् BhP_11.03.044/3 कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा BhP_11.03.045/1 नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः BhP_11.03.045/3 विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः BhP_11.03.046/1 वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे BhP_11.03.046/3 नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः BhP_11.03.047/1 य आशु हृदय-ग्रन्थिं निर्जिहीऋषुः परात्मनः BhP_11.03.047/3 विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् BhP_11.03.048/1 लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः BhP_11.03.048/3 महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः BhP_11.03.049/1 शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः BhP_11.03.049/3 पिण्डं विशोध्य सन्न्यास- कृत-रक्षो ऽर्चयेद् धरिम् BhP_11.03.050/1 अर्चादौ हृदये चापि यथा-लब्धोपचारकैः BhP_11.03.050/3 द्रव्य-क्षित्य्-आत्म-लिण्गानि निष्पाद्य प्रोक्ष्य चासनम् BhP_11.03.051/1 पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः BhP_11.03.051/3 हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत् BhP_11.03.052/1 साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः BhP_11.03.052/3 पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः BhP_11.03.053/1 गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः BhP_11.03.053/3 साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद् धरिम् BhP_11.03.054/1 आत्मानम् तन्-मयम् ध्यायन् मूर्तिं सम्पूजयेद् धरेः BhP_11.03.054/3 शेषाम् आधाय शिरसा स्व-धाम्न्य् उद्वास्य सत्-कृतम् BhP_11.03.055/1 एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः BhP_11.03.055/3 यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः BhP_11.04.001/0 श्री-राजोवाच BhP_11.04.001/1 यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः BhP_11.04.001/3 चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः BhP_11.04.002/0 श्री-द्रुमिल उवाच BhP_11.04.002/1 यो वा अनन्तस्य गुनान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः BhP_11.04.002/3 रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः BhP_11.04.003/1 भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः BhP_11.04.003/2 पुरं विराजं विरचय्य तस्मिन् BhP_11.04.003/3 स्वांशेन विष्टः पुरुषाभिधानम् BhP_11.04.003/4 अवाप नारायण आदि-देवः BhP_11.04.004/1 यत्-काय एष भुवन-त्रय-सन्निवेशो BhP_11.04.004/2 यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि BhP_11.04.004/3 ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा BhP_11.04.004/4 सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता BhP_11.04.005/1 आदाव् अभूच् छत-धृती रजसास्य सर्गे BhP_11.04.005/2 विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः BhP_11.04.005/3 रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य BhP_11.04.005/4 इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु BhP_11.04.006/1 धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां BhP_11.04.006/2 नारायणो नर ऋषि-प्रवरः प्रशान्तः BhP_11.04.006/3 नैष्कर्म्य-लक्षणम् उवाच चचार कर्म BhP_11.04.006/4 यो ऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः BhP_11.04.007/1 इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति BhP_11.04.007/2 कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् BhP_11.04.007/3 गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः BhP_11.04.007/4 स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः BhP_11.04.008/1 विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः BhP_11.04.008/2 प्राह प्रहस्य गत-विस्मय एजमानान् BhP_11.04.008/3 मा भैर् विभो मदन मारुत देव-वध्वो BhP_11.04.008/4 गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् BhP_11.04.009/1 इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः BhP_11.04.009/2 स-व्रीड-नम्र-शिरसः स-घृणं तम् ऊचुः BhP_11.04.009/3 नैतद् विभो त्वयि परे ऽविकृते विचित्रं BhP_11.04.009/4 स्वाराम-धीर-निकरानत-पाद-पद्मे BhP_11.04.010/1 त्वां सेवतां सुर-कृता बहवो ऽन्तरायाः BhP_11.04.010/2 स्वौको विलङ्घ्य परमं व्रजतां पदं ते BhP_11.04.010/3 नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान् BhP_11.04.010/4 धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि BhP_11.04.011/1 क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् BhP_11.04.011/2 अस्मान् अपार-जलधीन् अतितीर्य केचित् BhP_11.04.011/3 क्रोधस्य यान्ति विफलस्य वशं पदे गोर् BhP_11.04.011/4 मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति BhP_11.04.012/1 इति प्रगृणतां तेषां स्त्रियो ऽत्य्-अद्भुत-दर्शनाः BhP_11.04.012/3 दर्शयाम् आस शुश्रूषां स्व्-अर्चिताः कुर्वतीर् विभुः BhP_11.04.013/1 ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः BhP_11.04.013/3 गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः BhP_11.04.014/1 तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव BhP_11.04.014/3 आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम् BhP_11.04.015/1 ओम् इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः BhP_11.04.015/3 उर्वशीम् अप्सरः-श्रेष्ठां पुरस्कृत्य दिवं ययुः BhP_11.04.016/1 इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् BhP_11.04.016/3 ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः BhP_11.04.017/1 हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं BhP_11.04.017/2 दत्तः कुमार ऋषभो भगवान् पिता नः BhP_11.04.017/3 विष्णुः शिवाय जगतां कलयावतिर्णस् BhP_11.04.017/4 तेनाहृता मधु-भिदा श्रुतयो हयास्ये BhP_11.04.018/1 गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये BhP_11.04.018/2 क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् BhP_11.04.018/3 कौर्मे धृतो ऽद्रिर् अमृतोन्मथने स्व-पृष्ठे BhP_11.04.018/4 ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् BhP_11.04.019/1 संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च BhP_11.04.019/2 शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् BhP_11.04.019/3 देव-स्त्रियो ऽसुर-गृहे पिहिता अनाथा BhP_11.04.019/4 जघ्ने ऽसुरेन्द्रम् अभयाय सतां नृसिंहे BhP_11.04.020/1 देवासुरे युधि च दैत्य-पतीन् सुरार्थे BhP_11.04.020/2 हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः BhP_11.04.020/3 भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां BhP_11.04.020/4 याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः BhP_11.04.021/1 निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो BhP_11.04.021/2 रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः BhP_11.04.021/3 सो ऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं BhP_11.04.021/4 सीता-पतिर् जयति लोक-मल-घ्न-कीऋतिः BhP_11.04.022/1 भूमेर् भरावतरणाय यदुष्व् अजन्मा BhP_11.04.022/2 जातः करिष्यति सुरैर् अपि दुष्कराणि BhP_11.04.022/3 वादैर् विमोहयति यज्ञ-कृतो ऽतद्-अर्हान् BhP_11.04.022/4 शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते BhP_11.04.023/1 एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः BhP_11.04.023/3 भूरीणि भूरि-यशसो वर्णितानि महा-भुज BhP_11.05.001/0 श्री-राजोवाच BhP_11.05.001/1 भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः BhP_11.05.001/3 तेषाम् अशान्त-कामानां क निष्ठाविजितात्मनाम् BhP_11.05.002/0 श्री-चमस उवाच BhP_11.05.002/1 मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह BhP_11.05.002/3 चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् BhP_11.05.003/1 य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् BhP_11.05.003/3 न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः BhP_11.05.004/1 दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः BhP_11.05.004/3 स्त्रियः शूद्रादयश् चैव ते ऽनुकम्प्या भवादृशाम् BhP_11.05.005/1 विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् BhP_11.05.005/3 श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः BhP_11.05.006/1 कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः BhP_11.05.006/3 वदन्ति चाटुकान् मूढा यया माध्व्या गिरोत्सुकाः BhP_11.05.007/1 रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः BhP_11.05.007/3 दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् BhP_11.05.008/1 वदन्ति ते ऽन्योन्यम् उपासित-स्त्रियो गृहेषु मैथुन्य-परेषु चाशिषः BhP_11.05.008/3 यजन्त्य् असृष्टान्न-विधान-दक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः BhP_11.05.009/1 श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा BhP_11.05.009/3 जात-स्मयेनान्ध-धियः सहेश्वरान् सतो ऽवमन्यन्ति हरि-प्रियान् खलाः BhP_11.05.010/1 सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं BhP_11.05.010/2 यथा खम् आत्मानम् अभीष्टम् ईश्वरम् BhP_11.05.010/3 वेदोपगीतं च न शृण्वते ऽबुधा BhP_11.05.010/4 मनो-रथानां प्रवदन्ति वार्तया BhP_11.05.011/1 लोके व्यवायामिष-मद्य-सेवा नित्या हि जन्तोर् न हि तत्र चोदना BhP_11.05.011/3 व्यवस्थितिस् तेषु विवाह-यज्ञ सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा BhP_11.05.012/1 धनं च धर्मैक-फलं यतो वै BhP_11.05.012/2 ज्ञानं स-विज्ञानम् अनुप्रशान्ति BhP_11.05.012/3 गृहेषु युञ्जन्ति कलेवरस्य BhP_11.05.012/4 मृत्युं न पश्यन्ति दुरन्त-वीर्यम् BhP_11.05.013/1 यद् घ्राण-भक्षो विहितः सुरायास् तथा पशोर् आलभनं न हिंसा BhP_11.05.013/3 एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्व-धर्मम् BhP_11.05.014/1 ये त्व् अनेवं-विदो ऽसन्तः स्तब्धाः सद्-अभिमानिनः BhP_11.05.014/3 पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् BhP_11.05.015/1 द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् BhP_11.05.015/3 मृतके सानुबन्धे ऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः BhP_11.05.016/1 ये कैवल्यम् असम्प्राप्ता ये चातीताश् च मूढताम् BhP_11.05.016/3 त्रै-वर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते BhP_11.05.017/1 एत आत्म-हनो ऽशान्ता अज्ञाने ज्ञान-मानिनः BhP_11.05.017/3 सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः BhP_11.05.018/1 हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः BhP_11.05.018/3 तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः BhP_11.05.019/0 श्री राजोवाच BhP_11.05.019/1 कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः BhP_11.05.019/3 नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् BhP_11.05.020/0 श्री-करभाजन उवाच BhP_11.05.020/1 कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः BhP_11.05.020/3 नाना-वर्णाभिधाकारो नानैव विधिनेज्यते BhP_11.05.021/1 कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः BhP_11.05.021/3 कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू BhP_11.05.022/1 मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः BhP_11.05.022/3 यजन्ति तपसा देवं शमेन च दमेन च BhP_11.05.023/1 हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरो ऽमलः BhP_11.05.023/3 ईश्वरः पुरुषो ऽव्यक्तः परमात्मेति गीयते BhP_11.05.024/1 त्रेतायां रक्त-वर्णो ऽसौ चतुर्-बाहुस् त्रि-मेखलः BhP_11.05.024/3 हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः BhP_11.05.025/1 तं तदा मनुजा देवं सर्व-देव-मयं हरिम् BhP_11.05.025/3 यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः BhP_11.05.026/1 विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः BhP_11.05.026/3 वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते BhP_11.05.027/1 द्वापरे भगव्ठश्यामः पीत-वासा निजायुधः BhP_11.05.027/3 श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः BhP_11.05.028/1 तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् BhP_11.05.028/3 यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप BhP_11.05.029/1 नमस् ते वासुदेवाय नमः सङ्कर्षणाय च BhP_11.05.029/3 प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः BhP_11.05.030/1 नारायणाय ऋषये पुरुषाय महात्मने BhP_11.05.030/3 विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः BhP_11.05.031/1 इति द्वापर उर्व्-ईश स्तुवन्ति जगद्-ईश्वरम् BhP_11.05.031/3 नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु BhP_11.05.032/1 कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् BhP_11.05.032/3 यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः BhP_11.05.033/1 ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं BhP_11.05.033/2 तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् BhP_11.05.033/3 भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं BhP_11.05.033/4 वन्दे महा-पुरुष ते चरणारविन्दम् BhP_11.05.034/1 त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं BhP_11.05.034/2 धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् BhP_11.05.034/3 माया-मृगं दयितयेप्सितम् अन्वधावद् BhP_11.05.034/4 वन्दे महा-पुरुष ते चरणारविन्दम् BhP_11.05.035/1 एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः BhP_11.05.035/3 मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः BhP_11.05.036/1 कलिं सभाजयन्त्य् आर्या गुण ज्ञाः सार-भागिनः BhP_11.05.036/3 यत्र सङ्कीर्तनेनैव सर्व-स्वार्थो ऽभिलभ्यते BhP_11.05.037/1 न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह BhP_11.05.037/3 यतो विन्देत परमां शान्तिं नश्यति संसृतिः BhP_11.05.038/1 कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् BhP_11.05.038/3 कलौ खलु भविष्यन्ति नारायण-परायणाः BhP_11.05.039/1 क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः BhP_11.05.039/3 ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी BhP_11.05.040/1 कावेरी च महा-पुण्या प्रतीची च महा-नदी BhP_11.05.040/3 ये पिबन्ति जलं तासां मनुजा मनुजेश्वर BhP_11.05.040/5 प्रायो भक्ता भगवति वासुदेवे ऽमलाशयाः BhP_11.05.041/1 देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् BhP_11.05.041/3 सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् BhP_11.05.042/1 स्व-पाद-मूलम् भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः BhP_11.05.042/3 विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः BhP_11.05.043/0 श्री-नारद उवाच BhP_11.05.043/1 धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः BhP_11.05.043/3 जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् BhP_11.05.044/1 ततो ऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः BhP_11.05.044/3 राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् BhP_11.05.045/1 त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् BhP_11.05.045/3 आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् BhP_11.05.046/1 युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् BhP_11.05.046/3 पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः BhP_11.05.047/1 दर्शनालिङ्गनालापैः शयनासन-भोजनैः BhP_11.05.047/3 आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतोः BhP_11.05.048/1 वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- BhP_11.05.048/2 शाल्वादयो गति-विलास-विलोकनाद्यैः BhP_11.05.048/3 ध्यायन्त आकृत-धियः शयनासनादौ BhP_11.05.048/4 तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् BhP_11.05.049/1 मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे BhP_11.05.049/3 माया-मनुष्य-भावेन गूढैश्वर्ये परे ऽव्यये BhP_11.05.050/1 भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् BhP_11.05.050/3 अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते BhP_11.05.051/0 श्री-शुक उवाच BhP_11.05.051/1 एतच् छ्रुत्वा महा-भागो वसुदेवो ऽति-विस्मितः BhP_11.05.051/3 देवकी च महा-भागा जहतुर् मोहम् आत्मनः BhP_11.05.052/1 इतिहासम् इमं पुण्यं धारयेद् यः समाहितः BhP_11.05.052/3 स विधूयेह शमलं ब्रह्म-भूयाय कल्पते BhP_11.06.001/0 श्री-शुक उवाच BhP_11.06.001/1 अथ ब्रह्मात्म-जैः देवैः प्रजेशैर् आवृतो ऽभ्यगात् BhP_11.06.001/3 भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः BhP_11.06.002/1 इन्द्रो मरुद्भिर् भगवान् आदित्या वसवो ऽश्विनौ BhP_11.06.002/3 ऋभवो ऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः BhP_11.06.003/1 गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः BhP_11.06.003/3 ऋषयः पितरश् चैव स-विद्याधर-किन्नराः BhP_11.06.004/1 द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः BhP_11.06.004/3 वपुषा येन भगवान् नर-लोक-मनोरमः BhP_11.06.004/5 यशो वितेने लोकेषु सर्व-लोक-मलापहम् BhP_11.06.005/1 तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः BhP_11.06.005/3 व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम् BhP_11.06.006/1 स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो युदूत्तमम् BhP_11.06.006/3 गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम् BhP_11.06.007/0 श्री-देवा ऊचुः BhP_11.06.007/1 नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-प्राण-मनो-वचोभिः BhP_11.06.007/3 यच् चिन्त्यते ऽन्तर् हृदि भाव-युक्तैर् मुमुक्षुभिः कर्म-मयोरु-पाशात् BhP_11.06.008/1 त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं BhP_11.06.008/2 व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः BhP_11.06.008/3 नैतैर् भवान् अजित कर्मभिर् अज्यते वै BhP_11.06.008/4 यत् स्वे सुखे ऽव्यवहिते ऽभिरतो ऽनवद्यः BhP_11.06.009/1 शुद्धिर् नृणां न तु तथेड्य दुराशयानां BhP_11.06.009/2 विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः BhP_11.06.009/3 सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- BhP_11.06.009/4 सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् BhP_11.06.010/1 स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः BhP_11.06.010/2 क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः BhP_11.06.010/3 यः सात्वतैः सम-विभूतय आत्मवद्भिर् BhP_11.06.010/4 व्यूहे ऽर्चितः सवनशः स्वर्-अतिक्रमाय BhP_11.06.011/1 यस् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ BhP_11.06.011/2 त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा BhP_11.06.011/3 अध्यात्म-योग उत योगिभिर् आत्म-मायां BhP_11.06.011/4 जिज्ञासुभिः परम-भागवतैः परीष्टः BhP_11.06.012/1 पर्युष्टया तव विभो वन-मालयेयं BhP_11.06.012/2 संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः BhP_11.06.012/3 यः सु-प्रणीतम् अमुयार्हणम् आददन् नो BhP_11.06.012/4 भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः BhP_11.06.013/1 केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको BhP_11.06.013/2 यस् ते भयाभय-करो ऽसुर-देव-चम्वोः BhP_11.06.013/3 स्वर्गाय साधुषु खलेष्व् इतराय भूमन् BhP_11.06.013/4 पदः पुनातु भगवन् भजताम् अघं नः BhP_11.06.014/1 नस्य् ओत-गाव इव यस्य वशे भवन्ति BhP_11.06.014/2 ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः BhP_11.06.014/3 कालस्य ते प्रकृति-पूरुषयोः परस्य BhP_11.06.014/4 शं नस् तनोतु चरणः पुरुषोत्तमस्य BhP_11.06.015/1 अस्यासि हेतुर् उदय-स्थिति-संयमानाम् BhP_11.06.015/2 अव्यक्त-जीव-महताम् अपि कालम् आहुः BhP_11.06.015/3 सो ऽयं त्रि-णाभिर् अखिलापचये प्रवृत्तः BhP_11.06.015/4 कालो गभीर-रय उत्तम-पूरुषस् त्वम् BhP_11.06.016/1 त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं BhP_11.06.016/2 धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः BhP_11.06.016/3 सो ऽयं तयानुगत आत्मन आण्ड-कोशं BhP_11.06.016/4 हैमं ससर्ज बहिर् आवरणैर् उपेतम् BhP_11.06.017/1 तत् तस्थूषश् च जगतश् च भवान् अधीशो BhP_11.06.017/2 यन् माययोत्थ-गुण-विक्रिययोपनीतान् BhP_11.06.017/3 अर्थ्ठजुषन्न् अपि हृषीक-पते न लिप्तो BhP_11.06.017/4 ये ऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म BhP_11.06.018/1 स्मायावलोक-लव-दर्शित-भाव-हारि- BhP_11.06.018/2 भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः BhP_11.06.018/3 पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् BhP_11.06.018/4 यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः BhP_11.06.019/1 विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः BhP_11.06.019/2 पादावने-ज-सरितः शमलानि हन्तुम् BhP_11.06.019/3 आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस् BhP_11.06.019/4 तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति BhP_11.06.020/0 श्री-बादरायणिर् उवाच BhP_11.06.020/1 इत्य् अभिष्टूय विबुधैः सेशः शत-धृतिर् हरिम् BhP_11.06.020/3 अभ्यभाषत गोविन्दं प्रणम्याम्बरम् आश्रितः BhP_11.06.021/0 श्री-ब्रह्मोवाच BhP_11.06.021/1 भूमेर् भारावताराय पुरा विज्ञापितः प्रभो BhP_11.06.021/3 त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् BhP_11.06.022/1 धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया BhP_11.06.022/3 कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा BhP_11.06.023/1 अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् BhP_11.06.023/3 कर्माण्य् उद्दाम-वृत्तानि हिताय जगतो ऽकृथाः BhP_11.06.024/1 यानि ते चरितानीश मनुष्याः साधवः कलौ BhP_11.06.024/3 शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः BhP_11.06.025/1 यदु-वंशे ऽवतीर्णस्य भवतः पुरुषोत्तम BhP_11.06.025/3 शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो BhP_11.06.026/1 नाधुना ते ऽखिलाधार देव-कार्यावशेषितम् BhP_11.06.026/3 कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् BhP_11.06.027/1 ततः स्व-धाम परमं विशस्व यदि मन्यसे BhP_11.06.027/3 स-लोकाल् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् BhP_11.06.028/0 श्री-भगवान् उवाच BhP_11.06.028/1 अवधारितम् एतन् मे यद् आत्थ विबुधेश्वर BhP_11.06.028/3 कृतं वः कार्यम् अखिलं भूमेर् भारो ऽवतारितः BhP_11.06.029/1 तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् BhP_11.06.029/3 लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः BhP_11.06.030/1 यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् BhP_11.06.030/3 गन्तास्म्य् अनेन लोको ऽयम् उद्वेलेन विनङ्क्ष्यति BhP_11.06.031/1 इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः BhP_11.06.031/3 यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ BhP_11.06.032/0 श्री-शुक उवाच BhP_11.06.032/1 इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् BhP_11.06.032/3 सह देव-गणैर् देवः स्व-धाम समपद्यत BhP_11.06.033/1 अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् BhP_11.06.033/3 विलोक्य भगवान् आह यदु-वृद्धान् समागतान् BhP_11.06.034/0 श्री-भगवान् उवाच BhP_11.06.034/1 एते वै सु-महोत्पाता व्युत्तिष्ठन्तीह सर्वतः BhP_11.06.034/3 शापश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः BhP_11.06.035/1 न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः BhP_11.06.035/3 प्रभासं सु-महत्-पुण्यं यास्यामो ऽद्यैव मा चिरम् BhP_11.06.036/1 यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोदु-राट् BhP_11.06.036/3 विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् BhP_11.06.037/1 वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् BhP_11.06.037/3 भोजयित्वोषिजो विप्रान् नाना-गुणवतान्धसा BhP_11.06.038/1 तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै BhP_11.06.038/3 वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् BhP_11.06.039/0 श्री-शुक उवाच BhP_11.06.039/1 एवं भगवतादिष्टा यादवाः कुरु-नन्दन BhP_11.06.039/3 गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन् BhP_11.06.040/1 तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् BhP_11.06.040/3 दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः BhP_11.06.041/1 विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् BhP_11.06.041/3 प्रणम्य शिरिसा पादौ प्राञ्जलिस् तम् अभाषत BhP_11.06.042/0 श्री-उद्धव उवाच BhP_11.06.042/1 देव-देवेश योगेश पुण्य-श्रवण-कीर्तन BhP_11.06.042/3 संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् BhP_11.06.042/5 विप्र-शापं समर्थो ऽपि प्रत्यहन् न यद् ईश्वरः BhP_11.06.043/1 नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव BhP_11.06.043/3 त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि BhP_11.06.044/1 तव विक्रीडितं कृष्ण नृनां परम-मङ्गलम् BhP_11.06.044/3 कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः BhP_11.06.045/1 शय्यासनाटन-स्थान- स्नान-क्रीडाशनादिषु BhP_11.06.045/3 कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि BhP_11.06.046/1 त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः BhP_11.06.046/3 उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि BhP_11.06.047/1 वात-वसना य ऋषयः श्रमणा ऊर्ध्र-मन्थिनः BhP_11.06.047/3 ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनो ऽमलाः BhP_11.06.048/1 वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु BhP_11.06.048/3 त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः BhP_11.06.049/1 स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च BhP_11.06.049/3 गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम् BhP_11.06.050/0 श्री-शुक उवाच BhP_11.06.050/1 एवं विज्ञापितो राजन् भगवान् देवकी-सुतः BhP_11.06.050/3 एकान्तिनं प्रियं भृत्यम् उद्धवं समभाषत BhP_11.07.001/0 श्री-भगवान् उवाच BhP_11.07.001/1 यद् आत्थ मां महा-भाग तच्-चिकीर्षितम् एव मे BhP_11.07.001/3 ब्रह्मा भवो लोक-पालाः स्वर्-वासं मे ऽभिकाङ्क्षिणः BhP_11.07.002/1 मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः BhP_11.07.002/3 यद्-अर्थम् अवतीर्णो ऽहम् अंशेन ब्रह्मणार्थितः BhP_11.07.003/1 कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् BhP_11.07.003/3 समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति BhP_11.07.004/1 यर्ह्य् एवायं मया त्यक्तो लोको ऽयं नष्ट-मङ्गलः BhP_11.07.004/3 भविष्यत्य् अचिरात् साधो कलिनापि निराकृतः BhP_11.07.005/1 न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले BhP_11.07.005/3 जनो ऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे BhP_11.07.006/1 त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु BhP_11.07.006/3 मय्य् आवेश्य मनः संयक् सम-दृग् विचरस्व गाम् BhP_11.07.007/1 यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः BhP_11.07.007/3 नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् BhP_11.07.008/1 पुंसो ऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् BhP_11.07.008/3 कर्माकर्म-विकर्मेति गुण-दोष-धियो भिदा BhP_11.07.009/1 तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदम् जगत् BhP_11.07.009/3 आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे BhP_11.07.010/1 ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् BhP_11.07.010/3 अत्मानुभव-तुष्टात्मा नान्तरायैर् विहन्यसे BhP_11.07.011/1 दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते BhP_11.07.011/3 गुण-बुद्ध्या च विहितं न करोति यथार्भकः BhP_11.07.012/1 सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः BhP_11.07.012/3 पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः BhP_11.07.013/0 श्री-शुक उवाच BhP_11.07.013/1 इत्य् आदिष्टो भगवता महा-भागवतो नृप BhP_11.07.013/3 उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् BhP_11.07.014/0 श्री-उद्धव उवाच BhP_11.07.014/1 योगेश योग-विन्यास योगात्मन् योग-सम्भव BhP_11.07.014/3 निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः BhP_11.07.015/1 त्यागो ऽयं दुष्करो भूमन् कामानां विषयात्मभिः BhP_11.07.015/3 सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः BhP_11.07.016/1 सो ऽहं ममाहम् इति मूढ-मतिर् विगाढस् BhP_11.07.016/2 त्वन्-मायया विरचितात्मनि सानुबन्धे BhP_11.07.016/3 तत् त्व् अञ्जसा निगदितं भवता यथाहं BhP_11.07.016/4 संसाधयामि भगवन्न् अनुशाधि भृत्यम् BhP_11.07.017/1 सत्यस्य ते स्व-दृश आत्मन आत्मनो ऽन्यं BhP_11.07.017/2 वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे BhP_11.07.017/3 सर्वे विमोहित-धियस् तव माययेमे BhP_11.07.017/4 ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः BhP_11.07.018/1 तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं BhP_11.07.018/2 सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् BhP_11.07.018/3 निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो BhP_11.07.018/4 नारायणं नर-सखं शरणं प्रपद्ये BhP_11.07.019/0 श्री-भगवान् उवाच BhP_11.07.019/1 प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः BhP_11.07.019/3 समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् BhP_11.07.020/1 आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः BhP_11.07.020/3 यत् प्रत्यक्षानुमानाभ्यां श्रेयो ऽसाव् अनुविन्दते BhP_11.07.021/1 पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः BhP_11.07.021/3 आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम् BhP_11.07.022/1 एक-द्वि-त्रि-चतुस्-पादो बहु-पादस् तथापदः BhP_11.07.022/3 बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया BhP_11.07.023/1 अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् BhP_11.07.023/3 गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः BhP_11.07.024/1 अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् BhP_11.07.024/3 अवधूतस्य संवादं यदोर् अमित-तेजसः BhP_11.07.025/1 अवधूतं द्वियं कञ्चिच् चरन्तम् अकुतो-भयम् BhP_11.07.025/3 कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित् BhP_11.07.026/0 श्री-यदुर् उवाच BhP_11.07.026/1 कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सु-विशारदा BhP_11.07.026/3 याम् आसाद्य भवाल् लोकं विद्वांश् चरति बाल-वत् BhP_11.07.027/1 प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः BhP_11.07.027/3 हेतुनैव समीहन्त आयुषो यशसः श्रियः BhP_11.07.028/1 त्वं तु कल्पः कविर् दक्षः सु-भगो ऽमृत-भाषणः BhP_11.07.028/3 न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत् BhP_11.07.029/1 जनेषु दह्यमानेषु काम-लोभ-दवाग्निना BhP_11.07.029/3 न तप्यसे ऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः BhP_11.07.030/1 त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् BhP_11.07.030/3 ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः BhP_11.07.031/0 श्री-भगवान् उवाच BhP_11.07.031/1 यदुनैवं महा-भागो ब्रह्मण्येन सु-मेधसा BhP_11.07.031/3 पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः BhP_11.07.032/0 श्री-ब्राह्मण उवाच BhP_11.07.032/1 सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपश्रिताः BhP_11.07.032/3 यतो बुद्धिम् उपादाय मुक्तो ऽटामीह तान् शृणु BhP_11.07.033/1 पृथिवी वायुर् आकाशम् आपो ऽग्निश् चन्द्रमा रविः BhP_11.07.033/3 कपोतो ऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः BhP_11.07.034/1 मधु-हा हरिणो मीनः पिङ्गला कुररो ऽर्भकः BhP_11.07.034/3 कुमारी शर-कृत् सर्प ऊर्णनाभिः सुपेशकृत् BhP_11.07.035/1 एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः BhP_11.07.035/3 शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः BhP_11.07.036/1 यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज BhP_11.07.036/3 तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते BhP_11.07.037/1 भूतैर् आक्रम्यमाणो ऽपि धीरो दैव-वशानुगैः BhP_11.07.037/3 तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् BhP_11.07.038/1 शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः BhP_11.07.038/3 साधुः शिक्षेत भू-भृत्तो नग-शिष्यः परात्मताम् BhP_11.07.039/1 प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः BhP_11.07.039/3 ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः BhP_11.07.040/1 विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः BhP_11.07.040/3 गुण-दोष-व्यपेतात्मा न विषज्जेत वायु-वत् BhP_11.07.041/1 पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः BhP_11.07.041/3 गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक् BhP_11.07.042/1 अन्तर्हितश् च स्थिर-जङ्गमेषु ब्रह्मात्म-भावेन समन्वयेन BhP_11.07.042/3 व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो मुनिर् नभस्त्वं विततस्य भावयेत् BhP_11.07.043/1 तेजो-'b-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः BhP_11.07.043/3 न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान् BhP_11.07.044/1 स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् BhP_11.07.044/3 मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः BhP_11.07.045/1 तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः BhP_11.07.045/3 सर्व-भक्ष्यो ऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत् BhP_11.07.046/1 क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् BhP_11.07.046/3 भुङ्क्ते सर्वत्र दातृणां दहन् प्राग्-उत्तराशुभम् BhP_11.07.047/1 स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः BhP_11.07.047/3 प्रविष्ट ईयते तत्-तत्- स्वरूपो ऽग्निर् इवैधसि BhP_11.07.048/1 विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः BhP_11.07.048/3 कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना BhP_11.07.049/1 कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ BhP_11.07.049/3 नित्याव् अपि न दृश्येते आत्मनो ऽग्नेर् यथार्चिषाम् BhP_11.07.050/1 गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति BhP_11.07.050/3 न तेषु युज्यते योगी गोभिर् गा इव गो-पतिः BhP_11.07.051/1 बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः BhP_11.07.051/3 लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितो ऽर्क-वत् BhP_11.07.052/1 नाति-स्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् BhP_11.07.052/3 कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः BhP_11.07.053/1 कपोतः कश्चनारण्ये कृत-नीडो वनस्पतौ BhP_11.07.053/3 कपोत्या भार्यया सार्धम् उवास कतिचित् समाः BhP_11.07.054/1 कपोतौ स्नेह-गुणित- हृदयौ गृह-धर्मिणौ BhP_11.07.054/3 दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः BhP_11.07.055/1 शय्यासनाटन-स्थान वार्ता-क्रीडाशनादिकम् BhP_11.07.055/3 मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु BhP_11.07.056/1 यं यं वाञ्छति सा राजन् तर्पयन्त्य् अनुकम्पिता BhP_11.07.056/3 तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः BhP_11.07.057/1 कपोती प्रथमं गर्भं गृह्णन्ती काल आगते BhP_11.07.057/3 अण्डानि सुषुवे नीडे स्त-पत्युः सन्निधौ सती BhP_11.07.058/1 तेषु काले व्यजायन्त रचितावयवा हरेः BhP_11.07.058/3 शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः BhP_11.07.059/1 प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वत्सलौ BhP_11.07.059/3 शृण्वन्तौ कूजितं तासां निर्वृतौ कल-भाषितैः BhP_11.07.060/1 तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः BhP_11.07.060/3 प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः BhP_11.07.061/1 स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया BhP_11.07.061/3 विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः BhP_11.07.062/1 एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ BhP_11.07.062/3 परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् BhP_11.07.063/1 दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः BhP_11.07.063/3 जगृहे जालम् आतत्य चरतः स्वालयान्तिके BhP_11.07.064/1 कपोतश् च कपोती च प्रजा-पोषे सदोत्सुकौ BhP_11.07.064/3 गतौ पोषणम् आदाय स्व-नीडम् उपजग्मतुः BhP_11.07.065/1 कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-सम्वृतान् BhP_11.07.065/3 तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता BhP_11.07.066/1 सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया BhP_11.07.066/3 स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः BhP_11.07.067/1 कपोतः स्वात्मजान् बद्धान् आत्मनो ऽप्य् अधिकान् प्रियान् BhP_11.07.067/3 भार्यां चात्म-समां दीनो विललापाति-दुःखितः BhP_11.07.068/1 अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः BhP_11.07.068/3 अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः BhP_11.07.069/1 अनुरूपानुकूला च यस्य मे पति-देवता BhP_11.07.069/3 शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः BhP_11.07.070/1 सो ऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः BhP_11.07.070/3 जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः BhP_11.07.071/1 तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः BhP_11.07.071/3 स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधो ऽपतत् BhP_11.07.072/1 तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् BhP_11.07.072/3 कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् BhP_11.07.073/1 एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् BhP_11.07.073/3 पुष्णन् कुटुम्बं कृपणः सानुबन्धो ऽवसीदति BhP_11.07.074/1 यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् BhP_11.07.074/3 गृहेषु खग-वत् सक्तस् तम् आरूढ-च्युतं विदुः BhP_11.08.001/0 श्री-ब्राह्मण उवाच BhP_11.08.001/1 सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च BhP_11.08.001/3 देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः BhP_11.08.002/1 ग्रासं सु-मृष्टं विरसं महान्तं स्तोकम् एव वा BhP_11.08.002/3 यदृच्छयैवापतितं ग्रसेद् आजगरो ऽक्रियः BhP_11.08.003/1 शयीताहानि भूरीणि निराहारो ऽनुपक्रमः BhP_11.08.003/3 यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक् BhP_11.08.004/1 ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् BhP_11.08.004/3 शयानो वीत-निद्रश् च नेहेतेन्द्रियवान् अपि BhP_11.08.005/1 मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः BhP_11.08.005/3 अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः BhP_11.08.006/1 समृद्ध-कामो हीनो वा नारायण-परो मुनिः BhP_11.08.006/3 नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः BhP_11.08.007/1 दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः BhP_11.08.007/3 प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत् BhP_11.08.008/1 योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु मूढः BhP_11.08.008/3 प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः BhP_11.08.009/1 स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता BhP_11.08.009/3 गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः BhP_11.08.010/1 अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः BhP_11.08.010/3 सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः BhP_11.08.011/1 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् BhP_11.08.011/3 पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही BhP_11.08.012/1 सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः BhP_11.08.012/3 मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति BhP_11.08.013/1 पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि BhP_11.08.013/3 स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः BhP_11.08.014/1 नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः BhP_11.08.014/3 बलाधिकैः स हन्येत गजैर् अन्यैर् गजो यथा BhP_11.08.015/1 न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् BhP_11.08.015/3 भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थविन् मधु BhP_11.08.016/1 सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः BhP_11.08.016/3 मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम् BhP_11.08.017/1 ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् BhP_11.08.017/3 शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात् BhP_11.08.018/1 नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् BhP_11.08.018/3 आसां क्रीडनको वश्य ऋष्यशृङ्गो मृगी-सुतः BhP_11.08.019/1 जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः BhP_11.08.019/3 मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा BhP_11.08.020/1 इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः BhP_11.08.020/3 वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते BhP_11.08.021/1 तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् BhP_11.08.021/3 न जयेद् रसनं यावज् जितं सर्वं जिते रसे BhP_11.08.022/1 पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा BhP_11.08.022/3 तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन BhP_11.08.023/1 सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती BhP_11.08.023/3 अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् BhP_11.08.024/1 मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ BhP_11.08.024/3 तान् शुल्क-दान् वित्तवतः कान्तान् मेने ऽर्थ-कामुकी BhP_11.08.025/1 आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी BhP_11.08.025/3 अप्य् अन्यो वित्तवान् को ऽपि माम् उपैष्यति भूरि-दः BhP_11.08.026/1 एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती BhP_11.08.026/3 निर्गच्छन्ती प्रविशती निशीथं समपद्यत BhP_11.08.027/1 तस्या वित्ताशया शुष्यद्- वक्त्राया दीन-चेतसः BhP_11.08.027/3 निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः BhP_11.08.028/1 तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम BhP_11.08.028/3 निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः BhP_11.08.029/1 न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति BhP_11.08.029/3 यथा विज्ञान-रहितो मनुजो ममतां नृप BhP_11.08.030/0 पिङ्गलोवाच BhP_11.08.030/1 अहो मे मोह-विततिं पश्यताविजितात्मनः BhP_11.08.030/3 या कान्ताद् असतः कामं कामये येन बालिशा BhP_11.08.031/1 सन्तं समीपे रमणं रति-प्रदं वित्त-प्रदं नित्यम् इमं विहाय BhP_11.08.031/3 अकाम-दं दुःख-भयाधि-शोक- मोह-प्रदं तुच्छम् अहं भजे ऽज्ञा BhP_11.08.032/1 अहो मयात्मा परितापितो वृथा साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया BhP_11.08.032/3 स्त्रैणान् नराद् यार्थ-तृषो ऽनुशोच्यात् क्रीतेन वित्तं रतिम् आत्मनेच्छती BhP_11.08.033/1 यद् अस्थिभिर् निर्मित-वंश-वंस्य- BhP_11.08.033/2 स्थूणं त्वचा रोम-नखैः पिनद्धम् BhP_11.08.033/3 क्षरन्-नव-द्वारम् अगारम् एतद् BhP_11.08.033/4 विण्-मूत्र-पूर्णं मद् उपैति कान्या BhP_11.08.034/1 विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव मूढ-धीः BhP_11.08.034/3 यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्म-दात् कामम् अच्युतात् BhP_11.08.035/1 सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् BhP_11.08.035/3 तं विक्रीयात्मनैवाहं रमे ऽनेन यथा रमा BhP_11.08.036/1 कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः BhP_11.08.036/3 आद्य्-अन्तवन्तो भार्याया देवा वा काल-विद्रुताः BhP_11.08.037/1 नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा BhP_11.08.037/3 निर्वेदो ऽयं दुराशाया यन् मे जातः सुखावहः BhP_11.08.038/1 मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः BhP_11.08.038/3 येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति BhP_11.08.039/1 तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः BhP_11.08.039/3 त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् BhP_11.08.040/1 सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती BhP_11.08.040/3 विहराम्य् अमुनैवाहम् आत्मना रमणेन वै BhP_11.08.041/1 संसार-कूपे पतितं विषयैर् मुषितेक्षणम् BhP_11.08.041/3 ग्रस्तं कालाहिनात्मानं को ऽन्यस् त्रातुम् अधीश्वरः BhP_11.08.042/1 आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् BhP_11.08.042/3 अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् BhP_11.08.043/0 श्री-ब्राह्मण उवाच BhP_11.08.043/1 एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् BhP_11.08.043/3 छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा BhP_11.08.044/1 आशा हि परमं दुःखं नैराश्यं परमं सुखम् BhP_11.08.044/3 यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला BhP_11.09.001/0 श्री-ब्राह्मण उवाच BhP_11.09.001/1 परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् BhP_11.09.001/3 अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः BhP_11.09.002/1 सामिषं कुररं जघ्नुर् बलिनो ऽन्ये निरामिषाः BhP_11.09.002/3 तदामिषं परित्यज्य स सुखं समविन्दत BhP_11.09.003/1 न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् BhP_11.09.003/3 आत्म-क्रीड आत्म-रतिर् विचरामीह बाल-वत् BhP_11.09.004/1 द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ BhP_11.09.004/3 यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः BhP_11.09.005/1 क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् BhP_11.09.005/3 स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु BhP_11.09.006/1 तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव BhP_11.09.006/3 अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत् BhP_11.09.007/1 सा तज् जुगुप्सितं मत्वा महती vçãóità ततः BhP_11.09.007/3 बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् BhP_11.09.008/1 उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः BhP_11.09.008/3 तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः BhP_11.09.009/1 अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम BhP_11.09.009/3 लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया BhP_11.09.010/1 वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि BhP_11.09.010/3 एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः BhP_11.09.011/1 मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः BhP_11.09.011/3 वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः BhP_11.09.012/1 यस्मिन् मनो लब्ध-पदं यद् एतच् छनैः शनैर् मुञ्चति कर्म-रेणून् BhP_11.09.012/3 सत्त्वेन वृद्धेन रजस् तमश् च विधूय निर्वाणम् उपैत्य् अनिन्धनम् BhP_11.09.013/1 तदैवम् आत्मन्य् अवरुद्ध-चित्तो न वेद किञ्चिद् बहिर् अन्तरं वा BhP_11.09.013/3 यथेषु-कारो नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे BhP_11.09.014/1 एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः BhP_11.09.014/3 अलक्ष्यमाण आचारैर् मुनिर् एको ऽल्प-भाषणः BhP_11.09.015/1 गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः BhP_11.09.015/3 सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते BhP_11.09.016/1 एको नारायणो देवः पूर्व-सृष्टं स्व-मायया BhP_11.09.016/3 संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः BhP_11.09.016/5 एक एवाद्वितीयो ऽभूद् आत्माधारो ऽखिलाश्रयः BhP_11.09.017/1 कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु BhP_11.09.017/3 सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः BhP_11.09.018/1 परावराणां परम आस्ते कैवल्य-संज्ञितः BhP_11.09.018/3 केवलानुभवानन्द- सन्दोहो निरुपाधिकः BhP_11.09.019/1 केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मिकाम् BhP_11.09.019/3 सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम BhP_11.09.020/1 ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् BhP_11.09.020/3 यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् BhP_11.09.021/1 यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः BhP_11.09.021/3 तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः BhP_11.09.022/1 यत्र यत्र मनो देही धारयेत् सकलं धिया BhP_11.09.022/3 स्नेहाद् द्वेषाद् भयाद् वापि याति तत्-तत्-स्वरूपताम् BhP_11.09.023/1 कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः BhP_11.09.023/3 याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन् BhP_11.09.024/1 एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः BhP_11.09.024/3 स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो BhP_11.09.025/1 देहो गुरुर् मम विरक्ति-विवेक-हेतुर् BhP_11.09.025/2 बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् BhP_11.09.025/3 तत्त्वान्य् अनेन विमृशामि यथा तथापि BhP_11.09.025/4 पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः BhP_11.09.026/1 जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् BhP_11.09.026/2 पुष्नाति यत्-प्रिय-चिकीर्षया वितन्वन् BhP_11.09.026/3 स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः BhP_11.09.026/4 सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः BhP_11.09.027/1 जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा BhP_11.09.027/2 शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् BhP_11.09.027/3 घ्राणो ऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् BhP_11.09.027/4 बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति BhP_11.09.028/1 सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या BhP_11.09.028/2 वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् BhP_11.09.028/3 तैस् तैर् अतुष्ट-हृदयः पुरुषं विधाय BhP_11.09.028/4 ब्रह्मावलोक-धिषणं मुदम् आप देवः BhP_11.09.029/1 लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते BhP_11.09.029/2 मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः BhP_11.09.029/3 तूर्णं यतेत न पतेद् अनु-मृत्यु यावन् BhP_11.09.029/4 निःश्रेयसाय विषयः खलु सर्वतः स्यात् BhP_11.09.030/1 एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि BhP_11.09.030/3 विचरामि महीम् एतां मुक्त-सङ्गो ऽनहङ्कृतः BhP_11.09.031/1 न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् BhP_11.09.031/3 ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः BhP_11.09.032/0 श्री-भगवान् उवाच BhP_11.09.032/1 इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः BhP_11.09.032/3 वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम् BhP_11.09.033/1 अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः BhP_11.09.033/3 सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह BhP_11.10.001/0 श्री-भगवान् उवाच BhP_11.10.001/1 मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः BhP_11.10.001/3 वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत् BhP_11.10.002/1 अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् BhP_11.10.002/3 गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम् BhP_11.10.003/1 सुप्तस्य विषयालोको ध्यायतो वा मनोरथः BhP_11.10.003/3 नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः BhP_11.10.004/1 निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् BhP_11.10.004/3 जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम् BhP_11.10.005/1 यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् BhP_11.10.005/3 मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् BhP_11.10.006/1 अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः BhP_11.10.006/3 असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् BhP_11.10.007/1 जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु BhP_11.10.007/3 उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः BhP_11.10.008/1 विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् BhP_11.10.008/3 यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः BhP_11.10.009/1 निरोधोत्पत्त्य्-अणु-बृहन्- नानात्वं तत्-कृतान् गुणान् BhP_11.10.009/3 अन्तः प्रविष्ट आधत्त एवं देह-गुणान् परः BhP_11.10.010/1 यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि BhP_11.10.010/3 संसारस् तन्-निबन्धो ऽयं पुंसो विद्या च्छिद् आत्मनः BhP_11.10.011/1 तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् BhP_11.10.011/3 सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम् BhP_11.10.012/1 आचार्यो ऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः BhP_11.10.012/3 तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः BhP_11.10.013/1 वैशारदी साति-विशुद्ध-बुद्धिर् धुनोति मायां गुण-सम्प्रसूताम् BhP_11.10.013/3 गुनांश् च सन्दह्य यद्-आत्मम् एतत् स्वयं च शांयत्य् असमिद् यथाग्निः BhP_11.10.014/1 अथैषाम् कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः BhP_11.10.014/3 नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम् BhP_11.10.015/1 मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा BhP_11.10.015/3 तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः BhP_11.10.016/1 एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः BhP_11.10.016/3 कालावयवतः सन्ति भावा जन्मादयो ऽसकृत् BhP_11.10.017/1 तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते BhP_11.10.017/3 भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत् BhP_11.10.018/1 न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि BhP_11.10.018/3 तथा च दुःखं मूढानां वृथाहङ्करणं परम् BhP_11.10.019/1 यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः BhP_11.10.019/3 ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा BhP_11.10.020/1 को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके BhP_11.10.020/3 आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः BhP_11.10.021/1 श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः BhP_11.10.021/3 बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम् BhP_11.10.022/1 अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः BhP_11.10.022/3 तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु BhP_11.10.023/1 इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः BhP_11.10.023/3 भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निजार्जितान् BhP_11.10.024/1 स्व-पुण्योपचिते शुभ्रे विमान उपगीयते BhP_11.10.024/3 गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक् BhP_11.10.025/1 स्त्रीभिः कामग-यानेन किङ्किनी-जाल-मालिना BhP_11.10.025/3 क्रीडन् न वेदात्म-पातं सुराक्रीडेषु निर्वृतः BhP_11.10.026/1 तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते BhP_11.10.026/3 क्षीण-पुन्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः BhP_11.10.027/1 यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः BhP_11.10.027/3 कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः BhP_11.10.028/1 पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् BhP_11.10.028/3 नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः BhP_11.10.029/1 कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः BhP_11.10.029/3 देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः BhP_11.10.030/1 लोकानां लोक-पालानां मद् भयं कल्प-जीविनाम् BhP_11.10.030/3 ब्रह्मणो ऽपि भयं मत्तो द्वि-परार्ध-परायुषः BhP_11.10.031/1 गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् BhP_11.10.031/3 जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ BhP_11.10.032/1 यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः BhP_11.10.032/3 नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि BhP_11.10.033/1 यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् BhP_11.10.033/3 य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः BhP_11.10.034/1 काल आत्मागमो लोकः स्वभावो धर्म एव च BhP_11.10.034/3 इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति BhP_11.10.035/0 श्री-उद्धव उवाच BhP_11.10.035/1 गुणेषु वर्तमानो ऽपि देह-जेष्व् अनपावृतः BhP_11.10.035/3 गुणैर् न बध्यते देही बध्यते वा कथं विभो BhP_11.10.036/1 कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः BhP_11.10.036/3 किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा BhP_11.10.037/1 एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर BhP_11.10.037/3 नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः BhP_11.11.001/0 श्री-भगवान् उवाच BhP_11.11.001/1 बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः BhP_11.11.001/3 गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् BhP_11.11.002/1 शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया BhP_11.11.002/3 स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी BhP_11.11.003/1 विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् BhP_11.11.003/3 मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते BhP_11.11.004/1 एकस्यैव ममांशस्य जीवस्यैव महा-मते BhP_11.11.004/3 बन्धो ऽस्याविद्ययानादिर् विद्यया च तथेतरः BhP_11.11.005/1 अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते BhP_11.11.005/3 विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि BhP_11.11.006/1 सुपर्णाव् एतौ सदृशौ सखायौ यदृच्छयैतौ कृत-नीडौ च वृक्षे BhP_11.11.006/3 एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नो ऽपि बलेन भूयान् BhP_11.11.007/1 आत्मानम् अन्यं च स वेद विद्वान् अपिप्पलादो न तु पिप्पलादः BhP_11.11.007/3 यो ऽविद्यया युक् स तु नित्य-बद्धो विद्या-मयो यः स तु नित्य-मुक्तः BhP_11.11.008/1 देह-स्थो ऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः BhP_11.11.008/3 अदेह-स्थो ऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा BhP_11.11.009/1 इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च BhP_11.11.009/3 गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः BhP_11.11.010/1 दैवाधीने शरीरे ऽस्मिन् गुण-भाव्येन कर्मणा BhP_11.11.010/3 वर्तमानो ऽबुधस् तत्र कर्तास्मीति निबध्यते BhP_11.11.011/1 एवं विरक्तः शयन आसनाटन-मज्जने BhP_11.11.011/3 दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु BhP_11.11.011/5 न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् BhP_11.11.012/1 प्रकृति-स्थो ऽप्य् असंसक्तो यथा खं सवितानिलः BhP_11.11.012/3 वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः BhP_11.11.012/5 प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते BhP_11.11.014/1 यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-र्ननो-धियाम् BhP_11.11.014/3 वृत्तयः स विनिर्मुक्तो देह-स्थो ऽपि हि तद्-गुणैः BhP_11.11.015/1 यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया BhP_11.11.015/3 अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः BhP_11.11.016/1 न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा BhP_11.11.016/3 वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः BhP_11.11.017/1 न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा BhP_11.11.017/3 आत्मारामो ऽनया वृत्त्या विचरेज् जड-वन् मुनिः BhP_11.11.018/1 शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि BhP_11.11.018/3 श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः BhP_11.11.019/1 गां दुग्ध-दोहाम् असतीं च भार्यां देहं पराधीनम् असत्-प्रजां च BhP_11.11.019/3 वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं हीनां मया रक्षति दुःख-दुःखी BhP_11.11.020/1 यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्-उद्भव-प्राण-निरोधम् अस्य BhP_11.11.020/3 लीलावतारेप्सित-जन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान् न धीरः BhP_11.11.021/1 एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि BhP_11.11.021/3 उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे BhP_11.11.022/1 यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् BhP_11.11.022/3 मयि सर्वाणि कर्माणि निरपेक्षः समाचर BhP_11.11.023/1 श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः BhP_11.11.023/3 गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः BhP_11.11.024/1 मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः BhP_11.11.024/3 लभते निश्चलां भक्तिं मय्य् उद्धव सनातने BhP_11.11.025/1 सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता BhP_11.11.025/3 स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् BhP_11.11.026/0 श्री-उद्धव उवाच BhP_11.11.026/1 साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो BhP_11.11.026/3 भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता BhP_11.11.027/1 एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो BhP_11.11.027/3 प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् BhP_11.11.028/1 त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः BhP_11.11.028/3 अवतीर्नो ऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः BhP_11.11.029/0 श्री-भगवान् उवाच BhP_11.11.029/1 कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् BhP_11.11.029/3 सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः BhP_11.11.030/1 कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः BhP_11.11.030/3 अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः BhP_11.11.031/1 अप्रमत्तो गभीरात्मा धृतिम्ठजित-षड्-गुणः BhP_11.11.031/3 अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः BhP_11.11.032/1 आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् BhP_11.11.032/3 धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः BhP_11.11.033/1 ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः BhP_11.11.033/3 भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः BhP_11.11.034/1 मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् BhP_11.11.034/3 परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् BhP_11.11.035/1 मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव BhP_11.11.035/3 सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् BhP_11.11.036/1 मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् BhP_11.11.036/3 गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः BhP_11.11.037/1 यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु BhP_11.11.037/3 वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् BhP_11.11.038/1 ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः BhP_11.11.038/3 उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि BhP_11.11.039/1 सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः BhP_11.11.039/3 गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया BhP_11.11.040/1 अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् BhP_11.11.040/3 अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् BhP_11.11.041/1 यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः BhP_11.11.041/3 तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते BhP_11.11.042/1 सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् BhP_11.11.042/3 भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे BhP_11.11.043/1 सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् BhP_11.11.043/3 आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना BhP_11.11.044/1 वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया BhP_11.11.044/3 वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरःसरैः BhP_11.11.045/1 स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि BhP_11.11.045/3 क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् BhP_11.11.046/1 धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः BhP_11.11.046/3 युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः BhP_11.11.047/1 इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः BhP_11.11.047/3 लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया BhP_11.11.048/1 प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव BhP_11.11.048/3 नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् BhP_11.11.049/1 अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन BhP_11.11.049/3 सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा BhP_11.12.001/0 श्री-भगवान् उवाच BhP_11.12.001/1 न रोधयति मां योगो न साङ्ख्यं धर्म एव च BhP_11.12.001/3 न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा BhP_11.12.002/1 व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः BhP_11.12.002/3 यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् BhP_11.12.003/1 सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः BhP_11.12.003/3 गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः BhP_11.12.004/1 विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियो ऽन्त्य-जाः BhP_11.12.004/3 रजस्-तमः-प्रकृतयस् तस्मिंस् तस्मिन् युगे युगे BhP_11.12.005/1 बहवो मत्-पदं प्राप्तास् त्वाष्ट्र-कायाधवादयः BhP_11.12.005/3 वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः BhP_11.12.006/1 सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः BhP_11.12.006/3 व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे BhP_11.12.007/1 ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः BhP_11.12.007/3 अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः BhP_11.12.008/1 केवलेन हि भावेन गोप्यो गावो नगा मृगाः BhP_11.12.008/3 ये ऽन्ये मूढ-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा BhP_11.12.009/1 यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः BhP_11.12.009/3 व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि BhP_11.12.010/1 रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः BhP_11.12.010/3 विगाढ-भावेन न मे वियोग- तीव्राधयो ऽन्यं ददृशुः सुखाय BhP_11.12.011/1 तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन-गोचरेण BhP_11.12.011/3 क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः BhP_11.12.012/1 ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् BhP_11.12.012/3 यथा समाधौ मुनयो ऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे BhP_11.12.013/1 मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः BhP_11.12.013/3 ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः BhP_11.12.014/1 तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् BhP_11.12.014/3 प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च BhP_11.12.015/1 माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् BhP_11.12.015/3 याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः BhP_11.12.016/0 श्री-उद्धव उवाच BhP_11.12.016/1 संशयः शृण्वतो वाचं तव योगेश्वरेश्वर BhP_11.12.016/3 न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः BhP_11.12.017/0 श्री-भगवान् उवाच BhP_11.12.017/1 स एष जीवो विवर-प्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः BhP_11.12.017/3 मनो-मयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः BhP_11.12.018/1 यथानलः खे ऽनिल-बन्धुर् उष्मा बलेन दारुण्य् अधिमथ्यमानः BhP_11.12.018/3 अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिर् इयं हि वाणी BhP_11.12.019/1 एवं गदिः कर्म गतिर् विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश् च BhP_11.12.019/3 सङ्कल्प-विज्ञानम् अथाभिमानः सूत्रं रजः-सत्त्व-तमो-विकारः BhP_11.12.020/1 अयं हि जीवस् त्रि-वृद् अब्ज-योनिर् अव्यक्त एको वयसा स आद्यः BhP_11.12.020/3 विश्लिष्ट-शक्तिर् बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् BhP_11.12.021/1 यस्मिन्न् इदं प्रोतम् अशेषम् ओतं पटो यथा तन्तु-वितान-संस्थः BhP_11.12.021/3 य एष संसार-तरुः पुराणः कर्मात्मकः पुष्प-फले प्रसूते BhP_11.12.022/1 द्वे अस्य बीजे शत-मूलस् त्रि-नालः पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः BhP_11.12.022/3 दशैक-शाखो द्वि-सुपर्ण-नीडस् त्रि-वल्कलो द्वि-फलो ऽर्कं प्रविष्टः BhP_11.12.023/1 अदन्ति चैकं फलम् अस्य गृध्रा ग्रामे-चरा एकम् अरण्य-वासाः BhP_11.12.023/3 हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम् BhP_11.12.024/1 एवं गुरूपासनयैक-भक्त्या विद्या-कुठारेण शितेन धीरः BhP_11.12.024/3 विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य चात्मानम् अथ त्यजास्त्रम् BhP_11.13.001/0 श्री-भगवान् उवाच BhP_11.13.001/1 सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः BhP_11.13.001/3 सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि BhP_11.13.002/1 सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः BhP_11.13.002/3 सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते BhP_11.13.003/1 धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः BhP_11.13.003/3 आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते BhP_11.13.004/1 आगमो ऽपः प्रजा देशः कालः कर्म च जन्म च BhP_11.13.004/3 ध्यानं मन्त्रो ऽथ संस्कारो दशैते गुण-हेतवः BhP_11.13.005/1 तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते BhP_11.13.005/3 निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् BhP_11.13.006/1 सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये BhP_11.13.006/3 ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् BhP_11.13.007/1 वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद्-वनम् BhP_11.13.007/3 एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः BhP_11.13.008/0 श्री-उद्धव उवाच BhP_11.13.008/1 विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् BhP_11.13.008/3 तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् BhP_11.13.009/0 श्री-भगवान् उवाच BhP_11.13.009/1 अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि BhP_11.13.009/3 उत्सर्पति रजो घोरं ततो वैकारिकं मनः BhP_11.13.010/1 रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः BhP_11.13.010/3 ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः BhP_11.13.011/1 करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः BhP_11.13.011/3 दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः BhP_11.13.012/1 रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः BhP_11.13.012/3 अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते BhP_11.13.013/1 अप्रमत्तो ऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः BhP_11.13.013/3 अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः BhP_11.13.014/1 एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः BhP_11.13.014/3 सर्वतो मन आकृष्य मय्य् अद्धावेश्यते यथा BhP_11.13.015/0 श्री-उद्धव उवाच BhP_11.13.015/1 यदा त्वं सनकादिभ्यो येन रूपेण केशव BhP_11.13.015/3 योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् BhP_11.13.016/0 श्री-भगवान् उवाच BhP_11.13.016/1 पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः BhP_11.13.016/3 पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम् गतिम् BhP_11.13.017/0 सनकादय ऊचुः BhP_11.13.017/1 गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो BhP_11.13.017/3 कथम् अन्योन्य-सन्त्यागो मुमुक्षोर् अतितितीर्षोः BhP_11.13.018/0 श्री-भगवान् उवाच BhP_11.13.018/1 एवं पृष्टो महा-देवः स्वयम्भूर् भूत-भावनः BhP_11.13.018/3 ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः BhP_11.13.019/1 स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया BhP_11.13.019/3 तस्याहं हंस-रूपेण सकाशम् अगमं तदा BhP_11.13.020/1 दृष्ट्वा माम् त उपव्रज्य कृत्व पादाभिवन्दनम् BhP_11.13.020/3 ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति BhP_11.13.021/1 इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा BhP_11.13.021/3 यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे BhP_11.13.022/1 वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः BhP_11.13.022/3 कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः BhP_11.13.023/1 पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः BhP_11.13.023/3 को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः BhP_11.13.024/1 मनसा वचसा दृष्ट्या गृह्यते ऽन्यैर् अपीन्द्रियैः BhP_11.13.024/3 अहम् एव न मत्तो ऽन्यद् इति बुध्यध्वम् अञ्जसा BhP_11.13.025/1 गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः BhP_11.13.025/3 जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः BhP_11.13.026/1 गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया BhP_11.13.026/3 गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् BhP_11.13.027/1 जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः BhP_11.13.027/3 तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः BhP_11.13.028/1 यर्हि संसृति-बन्धो ऽयम् आत्मनो गुण-वृत्ति-दः BhP_11.13.028/3 मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् BhP_11.13.029/1 अहङ्कार-कृतं बन्धम् आत्मनो ऽर्थ-विपर्ययम् BhP_11.13.029/3 विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् BhP_11.13.030/1 यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः BhP_11.13.030/3 जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा BhP_11.13.031/1 असत्त्वाद् आत्मनो ऽन्येषां भावानां तत्-कृता भिदा BhP_11.13.031/3 गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा BhP_11.13.032/1 यो जागरे बहिर् अनुक्षण-धर्मिणो ऽर्थान् BhP_11.13.032/2 भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् BhP_11.13.032/3 स्वप्ने सुषुप्त उपसंहरते स एकः BhP_11.13.032/4 स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः BhP_11.13.033/1 एवं विमृश्य गुणतो manasas try-अवस्था BhP_11.13.033/2 मन्-मायया मयि कृता इति निश्चितार्थाः BhP_11.13.033/3 सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण BhP_11.13.033/4 ज्ञानासिना भजत माखिल-संशयाधिम् BhP_11.13.034/1 ईक्षेत विभ्रमम् इदं मनसो विलासं BhP_11.13.034/2 दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् BhP_11.13.034/3 विज्ञानम् एकम् उरुधेव विभाति माया BhP_11.13.034/4 स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः BhP_11.13.035/1 दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् BhP_11.13.035/2 तूष्णीं भवेन् निज-सुखानुभवो निरीहः BhP_11.13.035/3 सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या BhP_11.13.035/4 त्यक्तं भ्रमाय न भवेत् स्मृतिर् à-निपातात् BhP_11.13.036/1 देहं च नश्वरम् अवस्थितम् उत्थितं वा BhP_11.13.036/2 सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् BhP_11.13.036/3 दैवाद् अपेतम् अथ दैव-वशाद् उपेतं BhP_11.13.036/4 वासो यथा परिकृतं मदिरा-मदान्धः BhP_11.13.037/1 देहो ऽपि दैव-वश-गः खलु कर्म यावत् BhP_11.13.037/2 स्वारम्भकं प्रतिसमीक्षत एव सासुः BhP_11.13.037/3 तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः BhP_11.13.037/4 स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः BhP_11.13.038/1 मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः BhP_11.13.038/3 जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया BhP_11.13.039/1 अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः BhP_11.13.039/3 परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च BhP_11.13.040/1 मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् BhP_11.13.040/3 सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः BhP_11.13.041/1 इति मे छिन्न-सन्देहा मुनयः सनकादयः BhP_11.13.041/3 सभाजयित्वा परया भक्त्यागृणत संस्तवैः BhP_11.13.042/1 तैर् अहं पूजितः संयक् संस्तुतः परमर्षिभिः BhP_11.13.042/3 प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः BhP_11.14.001/0 श्री-उद्धव उवाच BhP_11.14.001/1 वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः BhP_11.14.001/3 तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता BhP_11.14.002/1 भवतोदाहृतः स्वामिन् भक्ति-योगो ऽनपेक्षितः BhP_11.14.002/3 निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः BhP_11.14.003/0 श्री-भगवान् उवाच BhP_11.14.003/1 कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता BhP_11.14.003/3 मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः BhP_11.14.004/1 तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा BhP_11.14.004/3 ततो भृग्व्-आदयो ऽगृह्णन् सप्त ब्रह्म-महर्षयः BhP_11.14.005/1 तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः BhP_11.14.005/3 मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः BhP_11.14.006/1 किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः BhP_11.14.006/3 बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः BhP_11.14.007/1 याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा BhP_11.14.007/3 यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि BhP_11.14.008/1 एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् BhP_11.14.008/3 पारम्पर्येण केषाञ्चित् पाषण्ड-मतयो ऽपरे BhP_11.14.009/1 मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ BhP_11.14.009/3 श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथा-रुचि BhP_11.14.010/1 धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् BhP_11.14.010/3 अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् BhP_11.14.010/5 केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् BhP_11.14.011/1 आद्य्-अन्त-वन्त एवैषां लोकाः कर्म-विनिर्मिताः BhP_11.14.011/3 दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः BhP_11.14.012/1 मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः BhP_11.14.012/3 मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् BhP_11.14.013/1 अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः BhP_11.14.013/3 मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः BhP_11.14.014/1 न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं BhP_11.14.014/2 न सार्वभौमं न रसाधिपत्यम् BhP_11.14.014/3 न योग-सिद्धीर् अपुनर्-भवं वा BhP_11.14.014/4 मय्य् अर्पितात्मेच्छति मद् विनान्यत् BhP_11.14.015/1 न तथा मे प्रियतम आत्म-योनिर् न शङ्करः BhP_11.14.015/3 न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् BhP_11.14.016/1 निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् BhP_11.14.016/3 अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः BhP_11.14.017/1 निष्किञ्चना मय्य् अनुरक्त-चेतसः शान्ता महान्तो ऽखिल-जीव-वत्सलाः BhP_11.14.017/3 कामैर् अनालब्ध-धियो जुषन्ति ते यन् नैरपेक्ष्यं न विदुः सुखं मम BhP_11.14.018/1 बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः BhP_11.14.018/3 प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते BhP_11.14.019/1 यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् BhP_11.14.019/3 तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः BhP_11.14.020/1 न साधयति मां योगो न साङ्ख्यं धर्म उद्धव BhP_11.14.020/3 न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता BhP_11.14.021/1 भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् BhP_11.14.021/3 भक्तिः पुनाति मन्-निष्ठा श्व-पाकान् अपि सम्भवात् BhP_11.14.022/1 धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता BhP_11.14.022/3 मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि BhP_11.14.023/1 कथं विना रोम-हर्षं द्रवता चेतसा विना BhP_11.14.023/3 विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः BhP_11.14.024/1 वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च BhP_11.14.024/3 विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति BhP_11.14.025/1 यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् BhP_11.14.025/3 आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् BhP_11.14.026/1 यथा यथात्मा परिमृज्यते ऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः BhP_11.14.026/3 तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् यथैवाञ्जन-सम्प्रयुक्तम् BhP_11.14.027/1 विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते BhP_11.14.027/3 माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते BhP_11.14.028/1 तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् BhP_11.14.028/3 हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् BhP_11.14.029/1 स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् BhP_11.14.029/3 क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः BhP_11.14.030/1 न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः BhP_11.14.030/3 योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः BhP_11.14.031/0 श्री-उद्धव उवाच BhP_11.14.031/1 यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् BhP_11.14.031/3 ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि BhP_11.14.032/0 श्री-भगवान् उवाच BhP_11.14.032/1 सम आसन आसीनः सम-कायो यथा-सुखम् BhP_11.14.032/3 हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः BhP_11.14.033/1 प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः BhP_11.14.033/3 विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः BhP_11.14.034/1 हृद्य् अविच्छिनम् ओंकारं घण्टा-नादं बिसोर्ण-वत् BhP_11.14.034/3 प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् BhP_11.14.035/1 एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् BhP_11.14.035/3 दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः BhP_11.14.036/1 हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् BhP_11.14.036/3 ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम् BhP_11.14.037/1 कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् BhP_11.14.037/3 वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम् BhP_11.14.038/1 समं प्रशान्तं सु-मुखं दीर्घ-चारु-चतुर्-भुजम् BhP_11.14.038/3 सु-चारु-सुन्दर-ग्रीवं सु-कपोलं शुचि-स्मितम् BhP_11.14.039/1 समान-कर्ण-विन्यस्त- स्फुरन्-मकर-कुण्डलम् BhP_11.14.039/3 हेमाम्बरं घन-श्यामं श्रीवत्स-श्री-निकेतनम् BhP_11.14.040/1 शङ्ख-चक्र-गदा-पद्म- वनमाला-विभूषितम् BhP_11.14.040/3 नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम् BhP_11.14.041/1 द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् BhP_11.14.041/3 सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षनम् BhP_11.14.042/1 सु-कुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् BhP_11.14.042/3 इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः BhP_11.14.042/5 बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः BhP_11.14.043/1 तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् BhP_11.14.043/3 नान्यानि चिन्तयेद् भूयः सु-स्मितं भावयेन् मुखम् BhP_11.14.044/1 तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् BhP_11.14.044/3 तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत् BhP_11.14.045/1 एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि BhP_11.14.045/3 विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् BhP_11.14.046/1 ध्यानेनेत्थं सु-तीव्रेण युञ्जतो योगिनो मनः BhP_11.14.046/3 संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञान-क्रिया-भ्रमः BhP_11.15.001/0 श्री-भगवान् उवाच BhP_11.15.001/1 जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः BhP_11.15.001/3 मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः BhP_11.15.002/0 श्री-उद्धव उवाच BhP_11.15.002/1 कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत BhP_11.15.002/3 कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् BhP_11.15.003/0 श्री-भगवान् उवाच BhP_11.15.003/1 सिद्धयो ऽष्टादश प्रोक्ता धारणा योग-पार-गैः BhP_11.15.003/3 तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः BhP_11.15.004/1 अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः BhP_11.15.004/3 प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता BhP_11.15.005/1 गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति BhP_11.15.005/3 एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः BhP_11.15.006/1 अनूर्मिमत्त्वं देहे ऽस्मिन् दूर-श्रवण-दर्शनम् BhP_11.15.006/3 मनो-जवः काम-रूपं पर-काय-प्रवेशनम् BhP_11.15.007/1 स्वच्छन्द-मृत्युर् देवानां सह-क्रीडानुदर्शनम् BhP_11.15.007/3 यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः BhP_11.15.008/1 त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता BhP_11.15.008/3 अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भो ऽपराजयः BhP_11.15.009/1 एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः BhP_11.15.009/3 यया धारणया या स्याद् यथा वा स्यान् निबोध मे BhP_11.15.010/1 भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः BhP_11.15.010/3 अणिमानम् अवाप्नोति तन्-मात्रोपासको मम BhP_11.15.011/1 महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् BhP_11.15.011/3 महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् BhP_11.15.012/1 परमाणु-मये चित्तं भूतानां मयि रञ्जयन् BhP_11.15.012/3 काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् BhP_11.15.013/1 धारयन् मय्य् अहं-तत्त्वे मनो वैकारिके ऽखिलम् BhP_11.15.013/3 सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः BhP_11.15.014/1 महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् BhP_11.15.014/3 प्राकाम्यं पारमेष्ठ्यं मे विन्दते ऽव्यक्त-जन्मनः BhP_11.15.015/1 विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे BhP_11.15.015/3 स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् BhP_11.15.016/1 नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते BhP_11.15.016/3 मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् BhP_11.15.017/1 निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः BhP_11.15.017/3 परमानन्दम् आप्नोति यत्र कामो ऽवसीयते BhP_11.15.018/1 श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि BhP_11.15.018/3 धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः BhP_11.15.019/1 मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् BhP_11.15.019/3 तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ BhP_11.15.020/1 चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि BhP_11.15.020/3 मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः BhP_11.15.021/1 मनो मयि सु-संयोज्य देहं तद्-अनुवायुना BhP_11.15.021/3 मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः BhP_11.15.022/1 यदा मन उपादाय यद् यद् रूपं बुभूषति BhP_11.15.022/3 तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः BhP_11.15.023/1 पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् BhP_11.15.023/3 पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् BhP_11.15.024/1 पार्ष्ण्यापीड्य गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु BhP_11.15.024/3 आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् BhP_11.15.025/1 विहरिष्यन् सुराक्रीडे मत्-स्थं सत्त्वं विभावयेत् BhP_11.15.025/3 विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः BhP_11.15.026/1 यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् BhP_11.15.026/3 मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते BhP_11.15.027/1 यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् BhP_11.15.027/3 कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम BhP_11.15.028/1 मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः BhP_11.15.028/3 तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता BhP_11.15.029/1 अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः BhP_11.15.029/3 मद्-योग-शान्त-चित्तस्य यादसाम् उदकं यथा BhP_11.15.030/1 मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः BhP_11.15.030/3 ध्वजातपत्र-व्यजनैः स भवेद् अपराजितः BhP_11.15.031/1 उपासकस्य माम् एवं योग-धारणया मुनेः BhP_11.15.031/3 सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः BhP_11.15.032/1 जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः BhP_11.15.032/3 मद्-धारणां धारयतः का सा सिद्धिः सु-दुर्लभा BhP_11.15.033/1 अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् BhP_11.15.033/3 मया सम्पद्यमानस्य काल-क्षपण-हेतवः BhP_11.15.034/1 जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः BhP_11.15.034/3 योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् BhP_11.15.035/1 सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः BhP_11.15.035/3 अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् BhP_11.15.036/1 अहम् आत्मान्तरो बाह्यो ऽनावृतः सर्व-देहिनाम् BhP_11.15.036/3 यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा BhP_11.16.001/0 श्री-उद्धव उवाच BhP_11.16.001/1 त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् BhP_11.16.001/3 सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः BhP_11.16.002/1 उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः BhP_11.16.002/3 उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः BhP_11.16.003/1 येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः BhP_11.16.003/3 उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे BhP_11.16.004/1 गूढश् चरसि भूतात्मा भूतानां भूत-भावन BhP_11.16.004/3 न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते BhP_11.16.005/1 याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महा-विभूते BhP_11.16.005/3 ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् BhP_11.16.006/0 श्री-भगवान् उवाच BhP_11.16.006/1 एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर BhP_11.16.006/3 युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै BhP_11.16.007/1 ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् BhP_11.16.007/3 ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः BhP_11.16.008/1 स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः BhP_11.16.008/3 अभ्यभाषत माम् एवं यथा त्वं रण-मूर्धनि BhP_11.16.009/1 अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः BhP_11.16.009/3 अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः BhP_11.16.010/1 अहं गतिर् गतिमतां कालः कलयताम् अहम् BhP_11.16.010/3 गुनाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः BhP_11.16.011/1 गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् BhP_11.16.011/3 सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः BhP_11.16.012/1 हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् BhP_11.16.012/3 अक्षराणाम् a-कारो ऽस्मि पदानि च्छन्दुसाम् अहम् BhP_11.16.013/1 इन्द्रो ऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वाट् BhP_11.16.013/3 आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः BhP_11.16.014/1 ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः BhP_11.16.014/3 देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु BhP_11.16.015/1 सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् BhP_11.16.015/3 प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा BhP_11.16.016/1 मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् BhP_11.16.016/3 सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् BhP_11.16.017/1 ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् BhP_11.16.017/3 तपतां द्युमतां सूर्यं मनुष्याणां च भू-पतिम् BhP_11.16.018/1 उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि काञ्चनम् BhP_11.16.018/3 यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः BhP_11.16.019/1 नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् BhP_11.16.019/3 आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ BhP_11.16.020/1 तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् BhP_11.16.020/3 आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्मताम् BhP_11.16.021/1 धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः BhP_11.16.021/3 वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः BhP_11.16.022/1 पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः BhP_11.16.022/3 स्कन्दो ऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः BhP_11.16.023/1 यज्ञानां ब्रह्म-यज्ञो ऽहं व्रतानाम् अविहिंसनम् BhP_11.16.023/3 वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः BhP_11.16.024/1 योगानाम् आत्म-संरोधो मन्त्रो ऽस्मि विजिगीषताम् BhP_11.16.024/3 आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् BhP_11.16.025/1 स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः BhP_11.16.025/3 नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् BhP_11.16.026/1 धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः BhP_11.16.026/3 गुह्यानां सु-नृतं मौनं मिथुनानाम् अजस् त्व् अहम् BhP_11.16.027/1 संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ BhP_11.16.027/3 मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित् BhP_11.16.028/1 अहं युगानां च कृतं धीराणां देवलो ऽसितः BhP_11.16.028/3 द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान् BhP_11.16.029/1 वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् BhP_11.16.029/3 किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः BhP_11.16.030/1 रत्नानां पद्म-रागो ऽस्मि पद्म-कोशः सु-पेशसाम् BhP_11.16.030/3 कुशो ऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःष्व् अहम् BhP_11.16.031/1 व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः BhP_11.16.031/3 तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम् BhP_11.16.032/1 ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् BhP_11.16.032/3 सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा BhP_11.16.033/1 विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् BhP_11.16.033/3 भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः BhP_11.16.034/1 अपां रसश् च परमस् तेजिष्ठानां विभावसुः BhP_11.16.034/3 प्रभा सूर्येन्दु-ताराणां शब्दो ऽहं नभसः परः BhP_11.16.035/1 ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः BhP_11.16.035/3 भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः BhP_11.16.036/1 गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षनम् BhP_11.16.036/3 आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् BhP_11.16.037/1 पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् BhP_11.16.037/3 विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् BhP_11.16.037/5 अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः BhP_11.16.038/1 मयेश्वरेण जीवेन गुणेन गुणिना विना BhP_11.16.038/3 सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् BhP_11.16.039/1 सङ्ख्यानं परमाणूनां कालेन क्रियते मया BhP_11.16.039/3 न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः BhP_11.16.040/1 तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः BhP_11.16.040/3 वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः BhP_11.16.041/1 एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः BhP_11.16.041/3 मनो-विकारा एवैते यथा वाचाभिधीयते BhP_11.16.042/1 वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च BhP_11.16.042/3 आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने BhP_11.16.043/1 यो वै वाङ्-मनसी संयग् असंयच्छन् धिया यतिः BhP_11.16.043/3 तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् BhP_11.16.044/1 तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः BhP_11.16.044/3 मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते BhP_11.17.001/0 श्री-उद्धव उवाच BhP_11.17.001/1 यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः BhP_11.17.001/3 वर्णाशमाचारवतां सर्वेषां द्वि-पदाम् अपि BhP_11.17.002/1 यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् BhP_11.17.002/3 स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि BhP_11.17.003/1 पुरा किल महा-बाहो धर्मं परमकं प्रभो BhP_11.17.003/3 यत् तेन हंस-रूपेण ब्रह्मणे ऽभ्यात्थ माधव BhP_11.17.004/1 स इदानीं सु-महता कालेनामित्र-कर्शन BhP_11.17.004/3 न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः BhP_11.17.005/1 वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि BhP_11.17.005/3 सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः BhP_11.17.006/1 कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन BhP_11.17.006/3 त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति BhP_11.17.007/1 तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः BhP_11.17.007/3 यथा यस्य विधीयेत तथा वर्णय मे प्रभो BhP_11.17.008/0 श्री-शुक उवाच BhP_11.17.008/1 इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः BhP_11.17.008/3 प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् BhP_11.17.009/0 श्री-भगवान् उवाच BhP_11.17.009/1 धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् BhP_11.17.009/3 वर्णाश्रमाचारवतां तम् उद्धव निबोध मे BhP_11.17.010/1 आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः BhP_11.17.010/3 कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः BhP_11.17.011/1 वेदः प्रणव एवाग्रे धर्मो ऽहं वृष-रूप-धृक् BhP_11.17.011/3 उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः BhP_11.17.012/1 त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी BhP_11.17.012/3 विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः BhP_11.17.013/1 विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः BhP_11.17.013/3 वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः BhP_11.17.014/1 गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम BhP_11.17.014/3 वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः BhP_11.17.015/1 वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः BhP_11.17.015/3 आसन् प्रकृतयो नॄनां नीचैर् नीचोत्तमोत्तमाः BhP_11.17.016/1 शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् BhP_11.17.016/3 मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः BhP_11.17.017/1 तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः BhP_11.17.017/3 स्थैर्यं ब्रह्मन्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः BhP_11.17.018/1 आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् BhP_11.17.018/3 अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः BhP_11.17.019/1 शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया BhP_11.17.019/3 तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः BhP_11.17.020/1 अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः BhP_11.17.020/3 कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम् BhP_11.17.021/1 अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता BhP_11.17.021/3 भूत-प्रिय-हितेहा च धर्मो ऽयं सार्व-वर्णिकः BhP_11.17.022/1 द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः BhP_11.17.022/3 वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहूतः BhP_11.17.023/1 मेखलाजिन-दण्डाक्ष- ब्रह्म-सूत्र-कमण्डलून् BhP_11.17.023/3 जटिलो ऽधौत-दद्-वासो ऽरक्त-पीठः कुशान् दधत् BhP_11.17.024/1 स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः BhP_11.17.024/3 न च्छिन्द्यान् नख-रोमाणि कक्षोपस्थ-गतान्य् अपि BhP_11.17.025/1 रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् BhP_11.17.025/3 अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रि-पदां जपेत् BhP_11.17.026/1 अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-सुर्ठशुचिः BhP_11.17.026/3 समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् BhP_11.17.027/1 आचार्यं मां विजानीयान् नावन्मन्येत कर्हिचित् BhP_11.17.027/3 न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः BhP_11.17.028/1 सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् BhP_11.17.028/3 यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः BhP_11.17.029/1 शुश्रूषमाण आचार्यं सदोपासीत नीच-वत् BhP_11.17.029/3 यान-शय्यासन-स्थानैर् नाति-दूरे कृताञ्जलिः BhP_11.17.030/1 एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः BhP_11.17.030/3 विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् BhP_11.17.031/1 यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् BhP_11.17.031/3 गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः BhP_11.17.032/1 अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् BhP_11.17.032/3 अपृथग्-धीर् उपसीत ब्रह्म-वर्चस्व्य् अकल्मषः BhP_11.17.033/1 स्त्रीणां निरीक्षण-स्पर्श- संलाप-क्ष्वेलनादिकम् BhP_11.17.033/3 प्राणिनो मिथुनी-भूतान् अगृहस्थो ऽग्रतस् त्यजेत् BhP_11.17.034/1 शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् BhP_11.17.034/3 तीर्थ-सेवा जपो ऽस्पृश्या- भक्ष्यासम्भाष्य-वर्जनम् BhP_11.17.035/1 सर्वाश्रम-प्रयुक्तो ऽयं नियमः कुल-नन्दन BhP_11.17.035/3 मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः BhP_11.17.036/1 एवं बृहद्-व्रत-धरो ब्राह्मणो ऽग्निर् इव ज्वलन् BhP_11.17.036/3 मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयो ऽमलः BhP_11.17.037/1 अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः BhP_11.17.037/3 गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः BhP_11.17.038/1 गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः BhP_11.17.038/3 आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् BhP_11.17.039/1 गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् BhP_11.17.039/3 यवीयसीं तु वयसा यं स-वर्णाम् अनु क्रमात् BhP_11.17.040/1 इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् BhP_11.17.040/3 प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम् BhP_11.17.041/1 प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् BhP_11.17.041/3 अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः BhP_11.17.042/1 ब्राह्मणस्य हि देहो ऽयं क्षुद्र-कामाय नेष्यते BhP_11.17.042/3 कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च BhP_11.17.043/1 शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो धर्मं महान्तं विरजं जुषाणः BhP_11.17.043/3 मय्य् अर्पितात्मा गृह एव तिष्ठन् नाति-प्रसक्तः समुपैति शान्तिम् BhP_11.17.044/1 समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् BhP_11.17.044/3 तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् BhP_11.17.045/1 सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः BhP_11.17.045/3 आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् BhP_11.17.046/1 एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा BhP_11.17.046/3 विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते BhP_11.17.047/1 सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् BhP_11.17.047/3 खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन BhP_11.17.048/1 वैश्य-वृत्त्या तु राजन्यो जीवेन् मृगययापदि BhP_11.17.048/3 चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन BhP_11.17.049/1 शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् BhP_11.17.049/3 कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा BhP_11.17.050/1 वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् BhP_11.17.050/3 देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् BhP_11.17.051/1 यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा BhP_11.17.051/3 धनेनापीडयन् भृत्यान् न्यायेनैवाहरेत् क्रतून् BhP_11.17.052/1 कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि BhP_11.17.052/3 विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् BhP_11.17.053/1 पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः BhP_11.17.053/3 अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा BhP_11.17.054/1 इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथि-वद् वसन् BhP_11.17.054/3 न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः BhP_11.17.055/1 कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्तिमान् BhP_11.17.055/3 तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् BhP_11.17.056/1 यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः BhP_11.17.056/3 स्त्रैणः कृपण-धीर् मूढो ममाहम् इति बध्यते BhP_11.17.057/1 अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः BhP_11.17.057/3 अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः BhP_11.17.058/1 एवं गृहाशयाक्षिप्त- हृदयो मूढ-धीर् अयम् BhP_11.17.058/3 अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः BhP_11.18.001/0 श्री-भगवान् उवाच BhP_11.18.001/1 वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा BhP_11.18.001/3 वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः BhP_11.18.002/1 कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् BhP_11.18.002/3 वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा BhP_11.18.003/1 केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः BhP_11.18.003/3 न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिले-शयः BhP_11.18.004/1 ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसार-षाड् जले BhP_11.18.004/3 आकण्थ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत् BhP_11.18.005/1 अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा BhP_11.18.005/3 उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा BhP_11.18.006/1 स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् BhP_11.18.006/3 देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम् BhP_11.18.007/1 वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् BhP_11.18.007/3 न तु श्रौतेन पशुना मां यजेत वनाश्रमी BhP_11.18.008/1 अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्व-वत् BhP_11.18.008/3 चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः BhP_11.18.009/1 एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः BhP_11.18.009/3 मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम् BhP_11.18.010/1 यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् BhP_11.18.010/3 कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः BhP_11.18.011/1 यदासौ नियमे ऽकल्पो जरया जात-वेपथुः BhP_11.18.011/3 आत्मन्य् अग्नीन् समारोप्य मच्-चित्तो ऽग्निं समाविशेत् BhP_11.18.012/1 यदा कर्म-विपाकेषु लोकेषु निरयात्मसु BhP_11.18.012/3 विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः BhP_11.18.013/1 इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे BhP_11.18.013/3 अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत् BhP_11.18.014/1 विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः BhP_11.18.014/3 विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् BhP_11.18.015/1 बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् BhP_11.18.015/3 त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि BhP_11.18.016/1 दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् BhP_11.18.016/3 सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत् BhP_11.18.017/1 मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् BhP_11.18.017/3 न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः BhP_11.18.018/1 भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् BhP_11.18.018/3 सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता BhP_11.18.019/1 बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः BhP_11.18.019/3 विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् BhP_11.18.020/1 एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः BhP_11.18.020/3 आत्म-क्रीड आत्म-रत आत्म-वान् सम-दर्शनः BhP_11.18.021/1 विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः BhP_11.18.021/3 आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः BhP_11.18.022/1 अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया BhP_11.18.022/3 बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः BhP_11.18.023/1 तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः BhP_11.18.023/3 विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत् BhP_11.18.024/1 पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् BhP_11.18.024/3 पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम् BhP_11.18.025/1 वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् BhP_11.18.025/3 संसिध्यत्य् आश्व् असम्मोहः शुद्ध-सत्त्वः शिलान्धसा BhP_11.18.026/1 नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति BhP_11.18.026/3 असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात् BhP_11.18.027/1 यद् एतद् आत्मनि जगन् मनो-वाक्-प्राण-संहतम् BhP_11.18.027/3 सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत् BhP_11.18.028/1 ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः BhP_11.18.028/3 स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः BhP_11.18.029/1 बुधो बालक-वत् क्रीडेत् कुशलो जड-vac caret BhP_11.18.029/3 vaded unmatta-vad विद्वान् गो-चर्यां नैगमश् चरेत् BhP_11.18.030/1 वेद-वाद-रतो न स्यान् न पाषण्डी न हैतुकः BhP_11.18.030/3 शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत् BhP_11.18.031/1 नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु BhP_11.18.031/3 अति-वादांस् तितिक्षेत नावमन्येत कञ्चन BhP_11.18.031/5 देहम् उद्दिश्य पशु-वद् वैरं कुर्यान् न केनचित् BhP_11.18.032/1 एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः BhP_11.18.032/3 यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च BhP_11.18.033/1 अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् BhP_11.18.033/3 लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव-तन्त्रितम् BhP_11.18.034/1 आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् BhP_11.18.034/3 तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते BhP_11.18.035/1 यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् BhP_11.18.035/3 तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः BhP_11.18.036/1 शौचम् आचमनं स्नानं न तु चोदनया चरेत् BhP_11.18.036/3 अन्यांश् च नियम्ठज्ञानी यथाहं लीलयेश्वरः BhP_11.18.037/1 न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता BhP_11.18.037/3 à-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया BhP_11.18.038/1 दुःखोदर्केषु कामेषु जात-निर्वेद आत्मवान् BhP_11.18.038/3 अज्ज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत् BhP_11.18.039/1 तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः BhP_11.18.039/3 यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः BhP_11.18.040/1 यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः BhP_11.18.040/3 ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति BhP_11.18.041/1 सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा BhP_11.18.041/3 अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते BhP_11.18.042/1 भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः BhP_11.18.042/3 गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम् BhP_11.18.043/1 ब्रह्मचर्यं तपः शौचं सन्तोषो भूत-सौहृदम् BhP_11.18.043/3 गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम् BhP_11.18.044/1 इति मां यः स्व-धर्मेण भजेन् नित्यम् अनन्य-भाक् BhP_11.18.044/3 सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम् BhP_11.18.045/1 भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् BhP_11.18.045/3 सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः BhP_11.18.046/1 इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः BhP_11.18.046/3 ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम् BhP_11.18.047/1 वर्णाश्रमवतां धर्म एष आचार-लक्षणः BhP_11.18.047/3 स एव मद्-भक्ति-युतो निःश्रेयस-करः परः BhP_11.18.048/1 एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् BhP_11.18.048/3 यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम् BhP_11.19.001/0 श्री-भगवान् उवाच BhP_11.19.001/1 यो विद्या-श्रुत-सम्पन्नः आत्मवान् नानुमानिकः BhP_11.19.001/3 मया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् BhP_11.19.002/1 ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः BhP_11.19.002/3 स्वर्गश् चैवापवर्गश् च नान्यो ऽर्थो मद्-ऋते प्रियः BhP_11.19.003/1 ज्ञान-विज्ञान-संसिद्धाः पदं श्रेष्ठं विदुर् मम BhP_11.19.003/3 ज्ञानी प्रियतमो ऽतो मे ज्ञानेनासौ बिभर्ति माम् BhP_11.19.004/1 तपस् तीर्थं जपो दानं पवित्राणीतराणि च BhP_11.19.004/3 नालं कुर्वन्ति तां सिद्धिं या ज्ञान-कलया कृता BhP_11.19.005/1 तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव BhP_11.19.005/3 ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः BhP_11.19.006/1 ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि BhP_11.19.006/3 सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयो ऽगमन् BhP_11.19.007/1 त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो BhP_11.19.007/2 मायान्तरापतति नाद्य्-अपवर्गयोर् यत् BhP_11.19.007/3 जन्मादयो ऽस्य यद् अमी तव तस्य किं स्युर् BhP_11.19.007/4 आद्य्-अन्तयोर् यद् असतो ऽस्ति तद् एव मध्ये BhP_11.19.008/0 श्री-उद्धव उवाच BhP_11.19.008/1 ज्ञानं विशुद्धं विपुलं यथैतद् वैराग्य-विज्ञान-युतं पुराणम् BhP_11.19.008/3 आख्याहि विश्वेश्वर विश्व-मूर्ते त्वद्-भक्ति-योगं च महद्-विमृग्यम् BhP_11.19.009/1 ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश BhP_11.19.009/3 पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात् BhP_11.19.010/1 दष्टं जनं सम्पतितं बिले ऽस्मिन् कालाहिना क्षुद्र-सुखोरु-तर्षम् BhP_11.19.010/3 समुद्धरैनं कृपयापवर्ग्यैर् वचोभिर् आसिञ्च महानुभाव BhP_11.19.011/0 श्री-भगवान् उवाच BhP_11.19.011/1 इत्थम् एतत् पुरा राजा भीष्मं धर्म-भृतां वरम् BhP_11.19.011/3 अजात-शत्रुः पप्रच्छ सर्वेषां नो ऽनुशृण्वताम् BhP_11.19.012/1 निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः BhP_11.19.012/3 श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत BhP_11.19.013/1 तान् अहं ते ऽभिधास्यामि देव-व्रत-मखाच् छ्रुतान् BhP_11.19.013/3 ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् BhP_11.19.014/1 नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै BhP_11.19.014/3 ईक्षेताथाइकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् BhP_11.19.015/1 एतद् एव हि विज्ञानं न तथैकेन येन यत् BhP_11.19.015/3 स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम् BhP_11.19.016/1 आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् BhP_11.19.016/3 पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् BhP_11.19.017/1 श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् BhP_11.19.017/3 प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते BhP_11.19.018/1 कर्मणां परिणामित्वाद् à-विरिञ्च्याद् अमङ्गलम् BhP_11.19.018/3 विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् BhP_11.19.019/1 भक्ति-योगः पुरैवोक्तः प्रीयमाणाय ते ऽनघ BhP_11.19.019/3 पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परं BhP_11.19.020/1 श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् BhP_11.19.020/3 परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम BhP_11.19.021/1 आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् BhP_11.19.021/3 मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः BhP_11.19.022/1 मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् BhP_11.19.022/3 मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् BhP_11.19.023/1 मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च BhP_11.19.023/3 इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः BhP_11.19.024/1 एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् BhP_11.19.024/3 मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते BhP_11.19.025/1 यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् BhP_11.19.025/3 धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते BhP_11.19.026/1 यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति BhP_11.19.026/3 रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् BhP_11.19.027/1 धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् BhP_11.19.027/3 गुणेस्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः BhP_11.19.028/1 श्री-उद्धव उवाच यमः कति-विधः प्रोक्तो BhP_11.19.028/3 नियमो वारि-कर्षण कः शमः को दमः कृष्ण BhP_11.19.029/1 का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं BhP_11.19.029/3 किम् सत्यम् ऋतम् उच्यते कस् त्यागः किं धनं चेष्टं BhP_11.19.030/1 को यज्ञः का च दक्षिणा पुंसः किं स्विद् बलं श्रीमन् BhP_11.19.030/3 भगो लाभश् च केशव का विद्या ह्रीः परा का श्रीः BhP_11.19.031/1 किं सुखं दुःखम् एव च कः पण्डितः कश् च मूर्खः BhP_11.19.031/3 कः पन्था उत्पथश् च कः कः स्वर्गो नरकः कः स्वित् BhP_11.19.032/1 को बन्धुर् उत किं गृहम् क आढ्यः को दरिद्रो वा BhP_11.19.032/3 कृपणः कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि BhP_11.19.032/5 विपरीतांश् च सत्-पते श्री-भगवान् उवाच BhP_11.19.033/1 अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः BhP_11.19.033/3 आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् BhP_11.19.034/1 शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् BhP_11.19.034/3 तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् BhP_11.19.035/1 एते यमाः स-नियमा उभयोर् द्वादश स्मृताः BhP_11.19.035/3 पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि BhP_11.19.036/1 शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः BhP_11.19.036/3 तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः BhP_11.19.037/1 दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् BhP_11.19.037/3 स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् BhP_11.19.038/1 अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता BhP_11.19.038/3 कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते BhP_11.19.039/1 धर्म इष्टं धनं नॄणां यज्ञो ऽहं भगवत्तमः BhP_11.19.039/3 दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् BhP_11.19.040/1 भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः BhP_11.19.040/3 विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु BhP_11.19.041/1 श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः BhP_11.19.041/3 दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् BhP_11.19.042/1 मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः BhP_11.19.042/3 उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः BhP_11.19.043/1 नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे BhP_11.19.043/3 गृहं शरीरं मानुष्यं गुणाढ्यो ह्य् आढ्य उच्यते BhP_11.19.044/1 दरिद्रो यस् त्व् असन्तुष्टः कृपणो यो ऽजितेन्द्रियः BhP_11.19.044/3 गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः BhP_11.19.045/1 एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः BhP_11.19.045/3 किं वर्णितेन बहुना लक्षणं गुण-दोषयोः BhP_11.19.045/5 गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः BhP_11.20.001/0 श्री-उद्धव उवाच BhP_11.20.001/1 विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते BhP_11.20.001/3 अवेक्षते ऽरविण्डाक्ष गुणं दोषं च कर्मणाम् BhP_11.20.002/1 वर्णाश्रम-विकल्पं च प्रतिलोमानुलोमजम् BhP_11.20.002/3 द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च BhP_11.20.003/1 गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव BhP_11.20.003/3 निःश्रेयसं कथं नॄणां निषेध-विधि-लक्षणम् BhP_11.20.004/1 पितृ-देव-मनुष्यानां वेदश् चक्षुस् तवेश्वर BhP_11.20.004/3 श्रेयस् त्व् अनुपलब्धे ऽर्थे साध्य-साधनयोर् अपि BhP_11.20.005/1 गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः BhP_11.20.005/3 निगमेनापवादश् च भिदाया इति ह भ्रमः BhP_11.20.006/0 श्री-भगवान् उवाच BhP_11.20.006/1 योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया BhP_11.20.006/3 ज्ञानं कर्म च भक्तिश् च नोपायो ऽन्यो ऽस्ति कुत्रचित् BhP_11.20.007/1 निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु BhP_11.20.007/3 तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् BhP_11.20.008/1 यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् BhP_11.20.008/3 न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः BhP_11.20.009/1 तावत् कर्माणि कुर्वीत न निर्विद्येत यावता BhP_11.20.009/3 मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते BhP_11.20.010/1 स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव BhP_11.20.010/3 न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् BhP_11.20.011/1 अस्मिंल् लोके वर्तमानः स्व-धर्म-स्थो ऽनघः शुचिः BhP_11.20.011/3 ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया BhP_11.20.012/1 स्वर्गिणो ऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा BhP_11.20.012/3 साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम् BhP_11.20.013/1 न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः BhP_11.20.013/3 नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति BhP_11.20.014/1 एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः BhP_11.20.014/3 अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम् BhP_11.20.015/1 छिद्यमानं यमैर् एतैः कृत-नीडं वनस्पतिम् BhP_11.20.015/3 खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः BhP_11.20.016/1 अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः BhP_11.20.016/3 मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति BhP_11.20.017/1 नृ-देहम् आद्यं सु-लभं सु-दुर्लभं BhP_11.20.017/2 प्लवं सु-कल्पं गुरु-कर्णधारम् BhP_11.20.017/3 मयानुकूलेन नभस्वतेरितं BhP_11.20.017/4 पुमान् भवाब्धिं न तरेत् स आत्म-हा BhP_11.20.018/1 यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः BhP_11.20.018/3 अभ्यासेनात्मनो योगी धारयेद् अचलं मनः BhP_11.20.019/1 धार्यमाणं मनो यर्हि भ्राम्यद् अश्व् अनवस्थितम् BhP_11.20.019/3 अतन्द्रितो ऽनुरोधेन मार्गेणात्म-वशं नयेत् BhP_11.20.020/1 मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः BhP_11.20.020/3 सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् BhP_11.20.021/1 एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः BhP_11.20.021/3 हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः BhP_11.20.022/1 साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः BhP_11.20.022/3 भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति BhP_11.20.023/1 निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः BhP_11.20.023/3 मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया BhP_11.20.024/1 यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया BhP_11.20.024/3 ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः BhP_11.20.025/1 यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् BhP_11.20.025/3 योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन BhP_11.20.026/1 स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः BhP_11.20.026/3 कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः BhP_11.20.026/5 गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया BhP_11.20.027/1 जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु BhP_11.20.027/3 वेद दुःखात्मकान् कामान् परित्यागे ऽप्य् अनीश्वरः BhP_11.20.028/1 ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः BhP_11.20.028/3 जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् BhP_11.20.029/1 प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः BhP_11.20.029/3 कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते BhP_11.20.030/1 भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः BhP_11.20.030/3 क्षीयन्ते चास्य कर्माणि मयि दृष्टे ऽखिलात्मनि BhP_11.20.031/1 तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः BhP_11.20.031/3 न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह BhP_11.20.032/1 यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् BhP_11.20.032/3 योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि BhP_11.20.033/1 सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा BhP_11.20.033/3 स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति BhP_11.20.034/1 न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम BhP_11.20.034/3 वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् BhP_11.20.035/1 नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् BhP_11.20.035/3 तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् BhP_11.20.036/1 न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः BhP_11.20.036/3 साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् BhP_11.20.037/1 एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः BhP_11.20.037/3 क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः BhP_11.21.001/0 श्री-भगवान् उवाच BhP_11.21.001/1 य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् BhP_11.21.001/3 क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति ते BhP_11.21.002/1 स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः BhP_11.21.002/3 विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः BhP_11.21.003/1 शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु BhP_11.21.003/3 द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ BhP_11.21.003/5 धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ BhP_11.21.004/1 दर्शितो ऽयं मयाचारो BhP_11.21.004/2 धर्मम् उद्वहतां धुरम् BhP_11.21.005/1 भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः BhP_11.21.005/3 à-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः BhP_11.21.006/1 वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि BhP_11.21.006/3 धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये BhP_11.21.007/1 देश-कालादि-भावानां वस्तूनां मम सत्तम BhP_11.21.007/3 गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम् BhP_11.21.008/1 अकृष्ण-सारो देशानाम् अब्रह्मण्यो ऽसुचिर् भवेत् BhP_11.21.008/3 कृष्ण-सारो ऽप्य् असौवीर- कीकटासंस्कृतेरिणम् BhP_11.21.009/1 कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा BhP_11.21.009/3 यतो निवर्तते कर्म स दोषो ऽकर्मकः स्मृतः BhP_11.21.010/1 द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च BhP_11.21.010/3 संस्कारेणाथ कालेन महत्वाल्पतयाथ वा BhP_11.21.011/1 शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने BhP_11.21.011/3 अघं कुर्वन्ति हि यथा देशावस्थानुसारतः BhP_11.21.012/1 धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् BhP_11.21.012/3 काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः BhP_11.21.013/1 अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति BhP_11.21.013/3 भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते BhP_11.21.014/1 स्नान-दान-तपो-'वस्था- वीर्य-संस्कार-कर्मभिः BhP_11.21.014/3 मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः BhP_11.21.015/1 मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् BhP_11.21.015/3 धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः BhP_11.21.016/1 क्वचिद् गुणो ऽपि दोषः स्याद् दोषो ऽपि विधिना गुणः BhP_11.21.016/3 गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते BhP_11.21.017/1 समान-कर्माचरणं पतितानां न पातकम् BhP_11.21.017/3 औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः BhP_11.21.018/1 यतो यतो निवर्तेत विमुच्येत ततस् ततः BhP_11.21.018/3 एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः BhP_11.21.019/1 विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् BhP_11.21.019/3 सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् BhP_11.21.020/1 कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते BhP_11.21.020/3 तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् BhP_11.21.021/1 तया विरहितः साधो जन्तुः शून्याय कल्पते BhP_11.21.021/3 ततो ऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च BhP_11.21.022/1 विषयाभिनिवेशेन नात्मानं वेद नापरम् BhP_11.21.022/3 वृक्ष जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् BhP_11.21.023/1 फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् BhP_11.21.023/3 श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम् BhP_11.21.024/1 उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च BhP_11.21.024/3 आसक्त-मनसो मर्त्या आत्मनो ऽनर्थ-हेतुषु BhP_11.21.025/1 नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि BhP_11.21.025/3 कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः BhP_11.21.026/1 एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः BhP_11.21.026/3 फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि BhP_11.21.027/1 कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः BhP_11.21.027/3 अग्नि-मुग्धा धूम-तान्ताः स्वं लोकं न विदन्ति ते BhP_11.21.028/1 न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः BhP_11.21.028/3 उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः BhP_11.21.029/1 ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः BhP_11.21.029/3 हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना BhP_11.21.030/1 हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया BhP_11.21.030/3 यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः BhP_11.21.031/1 स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् BhP_11.21.031/3 आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् BhP_11.21.032/1 रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः BhP_11.21.032/3 उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम् BhP_11.21.033/1 इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि BhP_11.21.033/3 तस्यान्त इह भूयास्म महा-शाला महा-कुलाः BhP_11.21.034/1 एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् BhP_11.21.034/3 मानिनां चाति-लुब्धानां मद्-वार्तापि न रोचते BhP_11.21.035/1 वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे BhP_11.21.035/3 परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् BhP_11.21.036/1 शब्द-ब्रह्म सु-दुर्बोधं प्राणेन्द्रिय-मनो-मयम् BhP_11.21.036/3 अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत् BhP_11.21.037/1 मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना BhP_11.21.037/3 भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते BhP_11.21.038/1 यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् BhP_11.21.038/3 आकाशाद् घोषवान् प्राणो मनसा स्पर्श-रूपिणा BhP_11.21.039/1 छन्दो-मयो ऽमृत-मयः सहस्र-पदवीं प्रभुः BhP_11.21.039/3 ओंकाराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषिताम् BhP_11.21.040/1 विचित्र-भाषा-विततां छन्दोभिश् चतुर्-उत्तरैः BhP_11.21.040/3 अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम् BhP_11.21.041/1 गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च BhP_11.21.041/3 त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विराट् BhP_11.21.042/1 किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् BhP_11.21.042/3 इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन BhP_11.21.043/1 मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् BhP_11.21.043/3 एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् BhP_11.21.043/5 माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति BhP_11.22.001/0 श्री-उद्धव उवाच BhP_11.22.001/1 कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो BhP_11.22.001/3 नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम BhP_11.22.002/1 केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिं BhP_11.22.002/3 सप्तैके नव षट् केचिच् चत्वार्य् एकादशापरे BhP_11.22.002/5 केचित् सप्तदश प्राहुः षोडशैके त्रयोदश BhP_11.22.003/1 एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया BhP_11.22.003/3 गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि BhP_11.22.004/0 श्री-भगवान् उवाच BhP_11.22.004/1 युक्तं च सन्ति सर्वत्र भाषन्ते ब्राह्मणा यथा BhP_11.22.004/3 मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् BhP_11.22.005/1 नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा BhP_11.22.005/3 एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः BhP_11.22.006/1 यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् BhP_11.22.006/3 प्राप्ते शम-दमे ऽप्येति वादस् तम् अनु शाम्यति BhP_11.22.007/1 परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ BhP_11.22.007/3 पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् BhP_11.22.008/1 एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च BhP_11.22.008/3 पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः BhP_11.22.009/1 पौर्वापर्यम् अतो ऽमीषां प्रसङ्ख्यानम् अभीप्सताम् BhP_11.22.009/3 यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात् BhP_11.22.010/1 अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् BhP_11.22.010/3 स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत् BhP_11.22.011/1 पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि BhP_11.22.011/3 तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः BhP_11.22.012/1 प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः BhP_11.22.012/3 सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः BhP_11.22.013/1 सत्त्वं ज्ञानं रजः कर्म तमो ऽज्ञानम् इहोच्यते BhP_11.22.013/3 गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च BhP_11.22.014/1 पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभो ऽनिलः BhP_11.22.014/3 ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव BhP_11.22.015/1 श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः BhP_11.22.015/3 वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः BhP_11.22.016/1 शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः BhP_11.22.016/3 गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः BhP_11.22.017/1 सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी BhP_11.22.017/3 सत्त्वादिभिर् गुणैर् धत्ते पुरुषो ऽव्यक्त ईक्षते BhP_11.22.018/1 व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया BhP_11.22.018/3 लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् BhP_11.22.019/1 सप्तैव धातव इति तत्रार्थाः पञ्च खादयः BhP_11.22.019/3 ज्ञानम् आत्मोभयाधारस् ततो देहेन्द्रियासवः BhP_11.22.020/1 षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् BhP_11.22.020/3 तैर् युइत आत्म-सम्भूतैः सृष्ट्वेदं समपाविशत् BhP_11.22.021/1 चत्वार्य् एवेति तत्रापि तेज आपो ऽन्नम् आत्मनः BhP_11.22.021/3 जातानि तैर् इदं जातं जन्मावयविनः खलु BhP_11.22.022/1 सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च BhP_11.22.022/3 पञ्च पञ्चैक-मनसा आत्मा सप्तदशः स्मृतः BhP_11.22.023/1 तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते BhP_11.22.023/3 भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश BhP_11.22.024/1 एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च BhP_11.22.024/3 अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ BhP_11.22.025/1 इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् BhP_11.22.025/3 सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम् BhP_11.22.026/0 श्री-उद्धव उवाच BhP_11.22.026/1 प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ BhP_11.22.026/3 अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः BhP_11.22.026/5 प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि BhP_11.22.027/1 एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि BhP_11.22.027/3 छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः BhP_11.22.028/1 त्वत्तो ज्ञानं हि जीवानां प्रमोषस् ते ऽत्र शक्तितः BhP_11.22.028/3 त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः BhP_11.22.029/0 श्री-भगवान् उवाच BhP_11.22.029/1 प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ BhP_11.22.029/3 एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः BhP_11.22.030/1 ममाङ्ग माया गुण-मय्य् अनेकधा विकल्प-बुद्धीश् च गुणैर् विधत्ते BhP_11.22.030/3 वैकारिकस् त्रि-विधो ऽध्यात्मम् एकम् अथाधिदैवम् अधिभूतम् अन्यत् BhP_11.22.031/1 दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे BhP_11.22.031/3 आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिल-सिद्ध-सिद्धिः BhP_11.22.032/1 एवं त्वग्-आदि श्रवणादि चक्षुर् BhP_11.22.032/2 जिह्वादि नासादि च चित्त-युक्तम् BhP_11.22.033/1 यो ऽसौ गुण-क्षोभ-कृतो विकारः प्रधान-मूलान् महतः प्रसूतः BhP_11.22.033/3 अहं त्रि-वृन् मोह-विकल्प-हेतुर् वैकारिकस् तामस ऐन्द्रियश् च BhP_11.22.034/1 आत्मापरिज्ञान-मयो विवादो ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः BhP_11.22.034/3 व्यर्थो ऽपि नैवोपरमेत पुंसां मत्तः परावृत्त-धियां स्व-लोकात् BhP_11.22.035/0 श्री-उद्धव उवाच BhP_11.22.035/1 त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो BhP_11.22.035/3 उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च BhP_11.22.036/1 तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः BhP_11.22.036/3 न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः BhP_11.22.037/0 श्री-भगवान् उवाच BhP_11.22.037/1 मनः कर्म-मयं णॄणाम् इन्द्रियैः पञ्चभिर् युतम् BhP_11.22.037/3 लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते BhP_11.22.038/1 ध्यायन् मनो ऽनु विषयान् दृष्टान् वानुश्रुतान् अथ BhP_11.22.038/3 उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति BhP_11.22.039/1 विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः BhP_11.22.039/3 जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः BhP_11.22.040/1 जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द BhP_11.22.040/3 विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः BhP_11.22.041/1 स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ BhP_11.22.041/3 तत्र पूर्वम् इवात्मानम् अपूर्वम् चानुपश्यति BhP_11.22.042/1 इन्द्रियायन-सृष्ट्येदं त्रै-विध्यं भाति वस्तुनि BhP_11.22.042/3 बहिर्-अन्तर्-भिदा-हेतुर् जनो ऽसज्-जन-कृद् यथा BhP_11.22.043/1 नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च BhP_11.22.043/3 कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते BhP_11.22.044/1 यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः BhP_11.22.044/3 तथैव सर्व-भूतानां वयो-'वस्थादयः कृताः BhP_11.22.045/1 सो ऽयं दीपो ऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् BhP_11.22.045/3 सो ऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् BhP_11.22.046/1 मा स्वस्य कर्म-बीजेन जायते सो ऽप्य् अयं पुमान् BhP_11.22.046/3 म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः BhP_11.22.047/1 निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् BhP_11.22.047/3 वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव BhP_11.22.048/1 एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः BhP_11.22.048/3 गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च BhP_11.22.049/1 आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ BhP_11.22.049/3 न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः BhP_11.22.050/1 तरोर् बीज-विपाकाभ्यां यो विद्व्ठजन्म-संयमौ BhP_11.22.050/3 तरोर् विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् BhP_11.22.051/1 प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् BhP_11.22.051/3 तत्त्वेन स्पर्श-सम्मूढः संसारं प्रतिपद्यते BhP_11.22.052/1 सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् BhP_11.22.052/3 तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः BhP_11.22.053/1 नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् BhP_11.22.053/3 एवं बुद्धि-गुणान् पश्यन्न् अनीहो ऽप्य् अनुकार्यते BhP_11.22.054/1 यथाम्भसा प्रचलता तरवो ऽपि चला इव BhP_11.22.054/3 चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः BhP_11.22.055/1 यथा मनोरथ-धियो विषय्षानुभवो मृषा BhP_11.22.055/3 स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः BhP_11.22.056/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_11.22.056/3 ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा BhP_11.22.057/1 तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः BhP_11.22.057/3 आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम् BhP_11.22.058/1 क्षिप्तो ऽवमानितो ऽसद्भिः प्रलब्धो ऽसूयितो ऽथ वा BhP_11.22.058/3 ताडितः सन्निरुद्धो वा वृत्त्या वा परिहापितः BhP_11.22.059/1 निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः BhP_11.22.059/3 श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत् BhP_11.22.060/0 श्री-उद्धव उवाच BhP_11.22.060/1 यथैवम् अनुबुध्येयं BhP_11.22.060/2 वद नो वदतां वर BhP_11.22.061/1 सु-दुःषहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम् BhP_11.22.061/3 विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी BhP_11.22.061/5 ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान् BhP_11.23.001/0 श्री-बादरायणिर् उवाच BhP_11.23.001/1 स एवम् आशंसित उद्धवेन भागवत-मुख्येन दाशार्ह-मुख्यः BhP_11.23.001/3 सभाजयन् भृत्य-वचो मुकुन्दस् तम् आबभाषे श्रवणीय-वीर्यः BhP_11.23.002/0 श्री-भगवान् उवाच BhP_11.23.002/1 बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः BhP_11.23.002/3 दुरक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः BhP_11.23.003/1 न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः BhP_11.23.003/3 यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः BhP_11.23.004/1 कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव BhP_11.23.004/3 तम् अहं वर्णयिष्यामि निबोध सु-समाहितः BhP_11.23.005/1 केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः BhP_11.23.005/3 स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम् BhP_11.23.006/1 अवन्तिषु द्विजः कश्चिद् आसीद् आढ्यतमः श्रिया BhP_11.23.006/3 वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धो ऽति-कोपनः BhP_11.23.007/1 ज्ञातयो ऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः BhP_11.23.007/3 शून्यावसथ आत्मापि काले कामैर् अनर्चितः BhP_11.23.008/1 दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः BhP_11.23.008/3 दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् BhP_11.23.009/1 तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः BhP_11.23.009/3 धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः BhP_11.23.010/1 तद्-अवध्यान-विस्रस्त- पुण्य-स्कन्धस्य भूरि-द BhP_11.23.010/3 अर्थो ऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः BhP_11.23.011/1 ज्ञात्यो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव BhP_11.23.011/3 दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात् BhP_11.23.012/1 स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः BhP_11.23.012/3 उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम् BhP_11.23.013/1 तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः BhP_11.23.013/3 खिद्यतो बाष्प-कण्ठस्य निर्वेदः सु-महान् अभूत् BhP_11.23.014/1 स चाहेदम् अहो कष्टं वृथात्मा मे ऽनुतापितः BhP_11.23.014/3 न धर्माय न कामाय यस्यार्थायास ईदृशः BhP_11.23.015/1 प्रायेणाथाः कदर्याणां न सुखाय कदाचन BhP_11.23.015/3 इह चात्मोपतापाय मृतस्य नरकाय च BhP_11.23.016/1 यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः BhP_11.23.016/3 लोभः स्व्-अल्पो ऽपि तान् हन्ति श्वित्रो रूपम् इवेप्सितम् BhP_11.23.017/1 अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये BhP_11.23.017/3 नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् BhP_11.23.018/1 स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः BhP_11.23.018/3 भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च BhP_11.23.019/1 एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् BhP_11.23.019/3 तस्माद् अनर्थम् अर्थाख्यं श्रेयो-'र्थी दूरतस् त्यजेत् BhP_11.23.020/1 भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा BhP_11.23.020/3 एकास्निग्धाः काकिणिना सद्यः सर्वे ऽरयः कृताः BhP_11.23.021/1 अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः BhP_11.23.021/3 त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् BhP_11.23.022/1 लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् BhP_11.23.022/3 तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् BhP_11.23.023/1 स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् BhP_11.23.023/3 द्रविणे को ऽनुषज्जेत मर्त्यो ऽनर्थस्य धामनि BhP_11.23.024/1 देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः BhP_11.23.024/3 असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः BhP_11.23.025/1 व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् BhP_11.23.025/3 कुशला येन सिध्यन्ति जरठः किं नु साधये BhP_11.23.026/1 कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् BhP_11.23.026/3 कस्यचिन् मायया नूनं लोको ऽयं सु-विमोहितः BhP_11.23.027/1 किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत BhP_11.23.027/3 मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः BhP_11.23.028/1 नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः BhP_11.23.028/3 येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः BhP_11.23.029/1 सो ऽहं कालावशेषेण शोषयिष्ये ऽङ्गम् आत्मनः BhP_11.23.029/3 अप्रमत्तो ऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि BhP_11.23.030/1 तत्र माम् अनुमोदेरन् देवास् त्रि-भुवनेश्वराः BhP_11.23.030/3 मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् BhP_11.23.031/0 श्री-भगवान् उवाच BhP_11.23.031/1 इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः BhP_11.23.031/3 उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः BhP_11.23.032/1 स चचार महीम् एतां संयतात्मेन्द्रियानिलः BhP_11.23.032/3 भिक्षार्थं नगर-ग्रामान् असङ्गो ऽलक्षितो ऽविशत् BhP_11.23.033/1 तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः BhP_11.23.033/3 दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः BhP_11.23.034/1 केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् BhP_11.23.034/3 पीठं चैके ऽक्ष-सूत्रं च कन्थां चीराणि केचन BhP_11.23.034/5 प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः BhP_11.23.035/1 अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे BhP_11.23.035/3 मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि BhP_11.23.036/1 यत-वाचं वाचयन्ति ताडयन्ति न वक्ति चेत् BhP_11.23.036/3 तर्जयन्त्य् अपरे वाग्भिः स्तेनो ऽयम् इति वादिनः BhP_11.23.036/5 बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति BhP_11.23.037/1 क्षिपन्त्य् एके ऽवजानन्त एष धर्म-ध्वजः शठः BhP_11.23.037/3 क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्व-जनोज्झितः BhP_11.23.038/1 अहो एष महा-सारो धृतिमान् गिरि-राड् इव BhP_11.23.038/3 मौनेन साधयत्य् अर्थं बक-वद् दृढ-निश्चयः BhP_11.23.039/1 इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च BhP_11.23.039/3 तं बबन्धुर् निरुरुधुर् यथा क्रीडनकं द्विजम् BhP_11.23.040/1 एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् BhP_11.23.040/3 भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत BhP_11.23.041/1 परिभूत इमां गाथाम् अगायत नराधमैः BhP_11.23.041/3 पातयद्भिः स्व धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम् BhP_11.23.042/0 द्विज उवाच BhP_11.23.042/1 नायं जनो मे सुख-दुःख-हेतुर् न देवतात्मा ग्रह-कर्म-कालाः BhP_11.23.042/3 मनः परं कारणम् आमनन्ति संसार-चक्रं परिवर्तयेद् यत् BhP_11.23.043/1 मनो गुणान् वै सृजते बलीयस् ततश् च कर्माणि विलक्षणानि BhP_11.23.043/3 शुक्लानि कृष्णान्य् अथ लोहितानि तेभ्यः स-वर्णाः सृतयो भवन्ति BhP_11.23.044/1 अनीह आत्मा मनसा समीहता हिरण्-मयो मत्-सख उद्विचष्टे BhP_11.23.044/3 मनः स्व-लिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुण-सङ्गतो ऽसौ BhP_11.23.045/1 दानं स्व-धर्मो नियमो यमश् च श्रुतं च कर्माणि च सद्-व्रतानि BhP_11.23.045/3 सर्वे मनो-निग्रह-लक्षणान्ताः परो हि योगो मनसः समाधिः BhP_11.23.046/1 समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् BhP_11.23.046/3 असंयतं यस्य मनो विनश्यद् दानादिभिश् चेद् अपरं किम् एभिः BhP_11.23.047/1 मनो-वशे ऽन्ये ह्य् अभवन् स्म देवा मनश् च नान्यस्य वशं समेति BhP_11.23.047/3 भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देव-देवः BhP_11.23.048/1 तम् दुर्जयं शत्रुम् असह्य-वेगम् अरुन्-तुदं तन् न विजित्य केचित् BhP_11.23.048/3 कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर् मित्राण्य् उदासीन-रिपून् विमूढाः BhP_11.23.049/1 देहं मनो-मात्रम् इमं गृहीत्वा ममाहम् इत्य् अन्ध-धियो मनुष्याः BhP_11.23.049/3 एषो ऽहम् अन्यो ऽयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति BhP_11.23.050/1 जनस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनश् चात्र हि भौमयोस् तत् BhP_11.23.050/3 जिह्वां क्वचित् सन्दशति स्व-दद्भिस् तद्-वेदनायां कतमाय कुप्येत् BhP_11.23.051/1 दुःखस्य हेतुर् यदि देवतास् तु किम् आत्मनस् तत्र विकारयोस् तत् BhP_11.23.051/3 यद् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्व-देहे BhP_11.23.052/1 आत्मा यदि स्यात् सुख-दुःख-हेतुः किम् अन्यतस् तत्र निज-स्वभावः BhP_11.23.052/3 न ह्य् आत्मनो ऽन्यद् यदि तन् मृषा स्यात् क्रुध्येत कस्मान् न सुखं न दुःखम् BhP_11.23.053/1 ग्रहा निमित्तं सुख-दुःखयोश् चेत् किम् आत्मनो ऽजस्य जनस्य ते वै BhP_11.23.053/3 ग्रहैर् ग्रहस्यैव वदन्ति पीडां क्रुध्येत कस्मै पुरुषस् ततो ऽन्यः BhP_11.23.054/1 कर्मास्तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तद् धि जडाजडत्वे BhP_11.23.054/3 देहस् त्व् अचित् पुरुषो ऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् BhP_11.23.055/1 कालस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तत्र तद्-आत्मको ऽसौ BhP_11.23.055/3 नाग्नेर् हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् BhP_11.23.056/1 न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य BhP_11.23.056/3 यथाहमः संसृति-रूपिणः स्याद् एवं प्रबुद्धो न बिभेति भूतैः BhP_11.23.057/1 एतां स आस्थाय परात्म-निष्ठाम् अध्यासितां पूर्वतमैर् महर्षिभिः BhP_11.23.057/3 अहं तरिष्यामि दुरन्त-पारं तमो मुकुन्दाङ्घ्रि-निषेवयैव BhP_11.23.058/0 श्री-भगवान् उवाच BhP_11.23.058/1 निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गां पर्यटमान इत्थम् BhP_11.23.058/3 निराकृतो ऽसद्भिर् अपि स्व-धर्माद् अकम्पितो ऽमूं मुनिर् आह गाथाम् BhP_11.23.059/1 सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः BhP_11.23.059/3 मित्रोदासीन-रिपवः संसारस् तमसः कृतः BhP_11.23.060/1 तस्मात् सर्वात्मना तात निगृहाण मनो धिया BhP_11.23.060/3 मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः BhP_11.23.061/1 य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः BhP_11.23.061/3 धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते BhP_11.24.001/0 श्री-भगवान् उवाच BhP_11.24.001/1 अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् BhP_11.24.001/3 यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् BhP_11.24.002/1 आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् BhP_11.24.002/3 यदा विवेक-निपुणा आदौ कृत-युगे ऽयुगे BhP_11.24.003/1 तन् माया-फल-रूपेण केवलं निर्विकल्पितम् BhP_11.24.003/3 वाङ्-मनो-'गोचरं सत्यं द्विधा समभवद् बृहत् BhP_11.24.004/1 तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका BhP_11.24.004/3 ज्ञानं त्व् अन्यतमो भावः पुरुषः सो ऽभिधीयते BhP_11.24.005/1 तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः BhP_11.24.005/3 मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च BhP_11.24.006/1 तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः BhP_11.24.006/3 ततो विकुर्वतो जातो यो ऽहङ्कारो विमोहनः BhP_11.24.007/1 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् BhP_11.24.007/3 तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः BhP_11.24.008/1 अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च BhP_11.24.008/3 तैजसाद् देवता आसन्न् एकादश च वैकृतात् BhP_11.24.009/1 मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः BhP_11.24.009/3 अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् BhP_11.24.010/1 तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ BhP_11.24.010/3 मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः BhP_11.24.011/1 सो ऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् BhP_11.24.011/3 लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा BhP_11.24.012/1 देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् BhP_11.24.012/3 मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् BhP_11.24.013/1 अधो ऽसुराणां नागानां भूमेर् ओको ऽसृजत् प्रभुः BhP_11.24.013/3 त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम् BhP_11.24.014/1 योगस्य तपसश् चैव न्यासस्य गतयो ऽमलाः BhP_11.24.014/3 महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः BhP_11.24.015/1 मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् BhP_11.24.015/3 गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति BhP_11.24.016/1 अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति BhP_11.24.016/3 सर्वो ऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च BhP_11.24.017/1 यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् BhP_11.24.017/3 विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः BhP_11.24.018/1 यद् उपादाय पूर्वस् तु भावो विकुरुते ऽपरम् BhP_11.24.018/3 आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते BhP_11.24.019/1 प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः BhP_11.24.019/3 सतो ऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् BhP_11.24.020/1 सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः BhP_11.24.020/3 महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम् BhP_11.24.021/1 विरां मयासाद्यमानो लोक-कल्प-विकल्पकः BhP_11.24.021/3 पञ्चत्वाय विशेषाय कल्पते भुवनैः सह BhP_11.24.022/1 अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते BhP_11.24.022/3 धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते BhP_11.24.023/1 अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे BhP_11.24.023/3 लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते BhP_11.24.024/1 रूपं वायौ स च स्पर्शे लीयते सो ऽपि चाम्बरे BhP_11.24.024/3 अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु BhP_11.24.025/1 योनिर् वैकारिके सौम्य लीयते मनसीश्वरे BhP_11.24.025/3 शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः BhP_11.24.026/1 स लीयते महान् स्वेषु गुणेसु गुण-वत्तमः BhP_11.24.026/3 ते ऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयते ऽव्यये BhP_11.24.027/1 कालो माया-मये जीवे जीव आत्मनि मय्य् अजे BhP_11.24.027/3 आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः BhP_11.24.028/1 एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः BhP_11.24.028/3 मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः BhP_11.24.029/1 एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः BhP_11.24.029/3 प्रतिलोमानुलोमाभ्यां परावर-दृश मया BhP_11.25.001/0 श्री-भगवान् उवाच BhP_11.25.001/1 गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् BhP_11.25.001/3 तन् मे पुरुष-वर्येदम् उपधारय शंसतः BhP_11.25.002/1 शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः BhP_11.25.002/3 तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः BhP_11.25.003/1 काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् BhP_11.25.003/3 मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः BhP_11.25.004/1 क्रोधो लोभो ऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः BhP_11.25.004/3 शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः BhP_11.25.005/1 सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः BhP_11.25.005/3 वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु BhP_11.25.006/1 सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः BhP_11.25.006/3 व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः BhP_11.25.007/1 धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः BhP_11.25.007/3 गुणानां सन्निकर्षो ऽयं श्रद्धा-रति-धनावहः BhP_11.25.008/1 प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे BhP_11.25.008/3 स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा BhP_11.25.009/1 पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः BhP_11.25.009/3 कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम् BhP_11.25.010/1 यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः BhP_11.25.010/3 तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा BhP_11.25.011/1 यदा आशिष आशास्य मां भजेत स्व-कर्मभिः BhP_11.25.011/3 तं रजः-प्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् BhP_11.25.012/1 सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे BhP_11.25.012/3 चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते BhP_11.25.013/1 यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् BhP_11.25.013/3 तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान् BhP_11.25.014/1 यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् BhP_11.25.014/3 तदा दुःखेन युज्येत कर्मणा यशसा श्रिया BhP_11.25.015/1 यदा जयेद् रजः सत्त्वं तमो मूढं लयं जडम् BhP_11.25.015/3 युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया BhP_11.25.016/1 यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः BhP_11.25.016/3 देहे ऽभयं मनो-'सङ्गं तत् सत्त्वं विद्धि मत्-पदम् BhP_11.25.017/1 विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् BhP_11.25.017/3 गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय BhP_11.25.018/1 सीदच् चित्तं विलीयेत चेतसो ग्रहणे ऽक्षमम् BhP_11.25.018/3 मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय BhP_11.25.019/1 एधमाने गुणे सत्त्वे देवानां बलम् एधते BhP_11.25.019/3 असुराणां च रजसि तमस्य् उद्धव रक्षसाम् BhP_11.25.020/1 सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् BhP_11.25.020/3 प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् BhP_11.25.021/1 उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः BhP_11.25.021/3 तमसाधो ऽध à-मुख्याद् रजसान्तर-चारिणः BhP_11.25.022/1 सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः BhP_11.25.022/3 तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः BhP_11.25.023/1 मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् BhP_11.25.023/3 राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् BhP_11.25.024/1 कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् BhP_11.25.024/3 प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् BhP_11.25.025/1 वनं तु सात्त्विको वासो ग्रामो राजस उच्यते BhP_11.25.025/3 तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् BhP_11.25.026/1 सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः BhP_11.25.026/3 तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः BhP_11.25.027/1 सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी BhP_11.25.027/3 तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा BhP_11.25.028/1 पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् BhP_11.25.028/3 राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्ति-दाशुचि BhP_11.25.029/1 सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् BhP_11.25.029/3 तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् BhP_11.25.030/1 द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः BhP_11.25.030/3 श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि BhP_11.25.031/1 सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः BhP_11.25.031/3 दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ BhP_11.25.032/1 एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः BhP_11.25.032/3 येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः BhP_11.25.032/5 भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते BhP_11.25.033/1 तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् BhP_11.25.033/3 गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः BhP_11.25.034/1 निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः BhP_11.25.034/3 रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः BhP_11.25.035/1 सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः BhP_11.25.035/3 सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् BhP_11.25.036/1 जीवो जीव-विनिर्मुक्तो गुणैश् चाशय-सम्भवैः BhP_11.25.036/3 मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् BhP_11.26.001/0 श्री-भगवान् उवाच BhP_11.26.001/1 मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः BhP_11.26.001/3 आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम् BhP_11.26.002/1 गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया BhP_11.26.002/3 गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः BhP_11.26.002/5 वर्तमानो ऽपि न पुमान् युज्यते ऽवस्तुभिर् गुणैः BhP_11.26.003/1 सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् BhP_11.26.003/3 तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् BhP_11.26.004/1 ऐलः सम्राड् इमां गाथाम् अगायत बृहच्-छ्रवाः BhP_11.26.004/3 उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे BhP_11.26.005/1 त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्त-वन् नृपः BhP_11.26.005/3 विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः BhP_11.26.006/1 कामान् अतृप्तो ऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः BhP_11.26.006/3 न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः BhP_11.26.007/0 ऐल उवाच BhP_11.26.007/1 अहो मे मोह-विस्तारः काम-कश्मल-चेतसः BhP_11.26.007/3 देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः BhP_11.26.008/1 नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितो ऽमुया BhP_11.26.008/3 मूषितो वर्ष-पूगानां बताहानि गतान्य् उत BhP_11.26.009/1 अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः BhP_11.26.009/3 क्रीडा-मृगश् चक्रवर्ती नरदेव-शिखामणिः BhP_11.26.010/1 स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् BhP_11.26.010/3 यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन् BhP_11.26.011/1 कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा BhP_11.26.011/3 यो ऽन्वगच्छं स्त्रियं यान्तीं खर-वत् पाद-ताडितः BhP_11.26.012/1 किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा BhP_11.26.012/3 किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् BhP_11.26.013/1 स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् BhP_11.26.013/3 यो ऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः BhP_11.26.014/1 सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् BhP_11.26.014/3 न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा BhP_11.26.015/1 पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः BhP_11.26.015/3 आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् BhP_11.26.016/1 बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः BhP_11.26.016/3 मनो-गतो महा-मोहो नापयात्य् अजितात्मनः BhP_11.26.017/1 किम् एतया नो ऽपकृतं रज्ज्वा वा सर्प-चेतसः BhP_11.26.017/3 द्रष्टुः स्वरूपाविदुषो यो ऽहं यद् अजितेन्द्रियः BhP_11.26.018/1 क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मको ऽशुचिः BhP_11.26.018/3 क्व गुणाः सौमनस्याद्या ह्य् अध्यासो ऽविद्यया कृतः BhP_11.26.019/1 पित्रोः किं स्वं नु भार्यायाः स्वामिनो ऽग्नेः श्व-गृध्रयोः BhP_11.26.019/3 किम् आत्मनः किं सुहृदाम् इति यो नावसीयते BhP_11.26.020/1 तस्मिन् कलेवरे ऽमेध्ये तुच्छ-निष्ठे विषज्जते BhP_11.26.020/3 अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः BhP_11.26.021/1 त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ BhP_11.26.021/3 विण्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् BhP_11.26.022/1 अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित् BhP_11.26.022/3 विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा BhP_11.26.023/1 अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते BhP_11.26.023/3 असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः BhP_11.26.024/1 तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः BhP_11.26.024/3 विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम् BhP_11.26.025/0 श्री-भगवान् उवाच BhP_11.26.025/1 एवं प्रगायन् नृप-देव-देवः स उर्वशी-लोकम् अथो विहाय BhP_11.26.025/3 आत्मानम् आत्मन्य् अवगम्य मां वै उपारमज् ज्ञाअन-विधूत-मोहः BhP_11.26.026/1 ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् BhP_11.26.026/3 सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः BhP_11.26.027/1 सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः BhP_11.26.027/3 निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः BhP_11.26.028/1 तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः BhP_11.26.028/3 सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम् BhP_11.26.029/1 ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः BhP_11.26.029/3 मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि BhP_11.26.030/1 भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते BhP_11.26.030/3 मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि BhP_11.26.031/1 यथोपश्रयमाणस्य भगवन्तं विभावसुम् BhP_11.26.031/3 शीतं भयं तमो ऽप्येति साधून् संसेवतस् तथा BhP_11.26.032/1 निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् BhP_11.26.032/3 सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम् BhP_11.26.033/1 अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् BhP_11.26.033/3 धर्मो वित्तं नृणां प्रेत्य सन्तो ऽर्वाग् बिभ्यतो ऽरणम् BhP_11.26.034/1 सन्तो दिशन्ति चक्षूंसि बहिर् अर्कः समुत्थितः BhP_11.26.034/3 देवता बान्धवाः सन्तः सन्त आत्माहम् एव च BhP_11.26.035/1 वैतसेनस् ततो ऽप्य् एवम् उर्वश्या लोक-निष्पृहः BhP_11.26.035/3 मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह BhP_11.27.001/0 श्री-उद्धव उवाच BhP_11.27.001/1 क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो BhP_11.27.001/3 यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ BhP_11.27.002/1 एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् BhP_11.27.002/3 नारदो भगवान् व्यास आचार्यो ऽङ्गिरसः सुतः BhP_11.27.003/1 निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः BhP_11.27.003/3 पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः BhP_11.27.004/1 एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् BhP_11.27.004/3 श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द BhP_11.27.005/1 एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् BhP_11.27.005/3 भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर BhP_11.27.006/0 श्री-भगवान् उवाच BhP_11.27.006/1 न ह्य् अन्तो ऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव BhP_11.27.006/3 सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः BhP_11.27.007/1 वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः BhP_11.27.007/3 त्रयाणाम् ईप्सितेनैव विधिना मां समर्चरेत् BhP_11.27.008/1 यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः BhP_11.27.008/3 यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे BhP_11.27.009/1 अर्चायां स्थण्डिले ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः BhP_11.27.009/3 द्रव्येण भक्ति-युक्तो ऽर्चेत् स्व-गुरुं माम् अमायया BhP_11.27.010/1 पूर्वं स्नानं प्रकुर्वीत धौत-दन्तो ऽङ्ग-शुद्धये BhP_11.27.010/3 उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना BhP_11.27.011/1 सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे BhP_11.27.011/3 पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम् BhP_11.27.012/1 शैली दारु-मयी लौही लेप्या लेख्या च सैकती BhP_11.27.012/3 मनो-मयी मणि-मयी प्रतिमाष्ट-विधा स्मृता BhP_11.27.013/1 चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् BhP_11.27.013/3 उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने BhP_11.27.014/1 अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् BhP_11.27.014/3 स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् BhP_11.27.015/1 द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः BhP_11.27.015/3 भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि BhP_11.27.016/1 स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव BhP_11.27.016/3 स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः BhP_11.27.017/1 सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः BhP_11.27.017/3 श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि BhP_11.27.018/1 भूर्य् अप्य् अभक्तोपाहृतं न मे तोषाय कल्पते BhP_11.27.018/3 गन्धो धूपः सुमनसो दीपो ऽन्नाद्यं च किं पुनः BhP_11.27.019/1 शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः BhP_11.27.019/3 आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः BhP_11.27.020/1 कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् BhP_11.27.020/3 कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् BhP_11.27.021/1 तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च BhP_11.27.021/3 प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् BhP_11.27.022/1 पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः BhP_11.27.022/3 हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् BhP_11.27.023/1 पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम BhP_11.27.023/3 अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम् BhP_11.27.024/1 तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः BhP_11.27.024/3 आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् BhP_11.27.025/1 पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् BhP_11.27.025/3 धर्मादिभिश् च नवभिः कल्पयित्वासनं मम BhP_11.27.026/1 पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् BhP_11.27.026/3 उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये BhP_11.27.027/1 सुदर्शनं पाञ्चजन्यं गदासीषु-धनुर्-हलान् BhP_11.27.027/3 मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् BhP_11.27.028/1 नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च BhP_11.27.028/3 महाबलं बलं चैव कुमुदं कमुदेक्षणम् BhP_11.27.029/1 दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून् सुरान् BhP_11.27.029/3 स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः BhP_11.27.030/1 चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः BhP_11.27.030/3 सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति BhP_11.27.031/1 स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया BhP_11.27.031/3 पौरुषेणापि सूक्तेन सामभी राजनादिभिः BhP_11.27.032/1 वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः BhP_11.27.032/3 अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् BhP_11.27.033/1 पाद्यम् आचमनीयं च गन्धं सुमनसो ऽक्षतान् BhP_11.27.033/3 धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः BhP_11.27.034/1 गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् BhP_11.27.034/3 संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत् BhP_11.27.035/1 अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् BhP_11.27.035/3 अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम् BhP_11.27.036/1 विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः BhP_11.27.036/3 अग्निम् आधाय परितः समूहेत् पाणिनोदितम् BhP_11.27.037/1 परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि BhP_11.27.037/3 प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् BhP_11.27.038/1 तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः BhP_11.27.038/3 लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम् BhP_11.27.039/1 स्फुरत्-किरीट-कटक कटि-सूत्र-वराङ्गदम् BhP_11.27.039/3 श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् BhP_11.27.040/1 ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च BhP_11.27.041/3 प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः BhP_11.27.041/1 जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः BhP_11.27.041/3 धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः BhP_11.27.042/1 अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् BhP_11.27.042/3 मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् BhP_11.27.043/1 दत्त्वाचमनम् उच्छेषं विष्वक्षेनाय कल्पयेत् BhP_11.27.043/3 मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् BhP_11.27.044/1 उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम BhP_11.27.044/3 मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् BhP_11.27.045/1 स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि BhP_11.27.045/3 स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् BhP_11.27.046/1 शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् BhP_11.27.046/3 प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् BhP_11.27.047/1 इति शेषां मया दत्तां शिरस्य् आधाय सादरम् BhP_11.27.047/3 उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः BhP_11.27.048/1 अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् BhP_11.27.048/3 सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः BhP_11.27.049/1 एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः BhP_11.27.049/3 अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् BhP_11.27.050/1 मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् BhP_11.27.050/3 पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान् BhP_11.27.051/1 पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् BhP_11.27.051/3 क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात् BhP_11.27.052/1 प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् BhP_11.27.052/3 पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात् BhP_11.27.053/1 माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति BhP_11.27.053/3 भक्ति-योगं स लभत एवं यः पूजयेत माम् BhP_11.27.054/1 यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः BhP_11.27.054/3 वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम् BhP_11.27.055/1 कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च BhP_11.27.055/3 कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम् BhP_11.28.001/0 श्री-भगवान् उवाच BhP_11.28.001/1 पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् BhP_11.28.001/3 विश्वम् एकामकं पश्यन् प्रकृत्या पुरुषेण च BhP_11.28.002/1 पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति BhP_11.28.002/3 स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः BhP_11.28.003/1 तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः BhP_11.28.003/3 मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान् BhP_11.28.004/1 किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् BhP_11.28.004/3 वाचोदितं तद् अनृतं मनसा ध्यातम् एव च BhP_11.28.005/1 छाया-प्रत्याह्वयाभासा ह्य् असन्तो ऽप्य् अर्थ-कारिणः BhP_11.28.005/3 एवं देहादयो भावा यच्छन्त्य् à-मृत्युतो भयम् BhP_11.28.006/1 आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः BhP_11.28.006/3 त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः BhP_11.28.007/1 तस्मान् न ह्य् आत्मनो ऽन्यस्माद् अन्यो भावो निरूपितः BhP_11.28.007/3 निरूपिते ऽयं त्रि-विधा निर्मूल भातिर् आत्मनि BhP_11.28.007/5 इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम् BhP_11.28.008/1 एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् BhP_11.28.008/3 न निन्दति न च स्तौति लोके चरति सूर्य-वत् BhP_11.28.009/1 प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा BhP_11.28.009/3 आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह BhP_11.28.010/0 श्री-उद्धव उवाच BhP_11.28.010/1 नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः BhP_11.28.010/3 अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते BhP_11.28.011/1 आत्माव्ययो ऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः BhP_11.28.011/3 अग्नि-वद् दारु-वद् अचिद् देहः कस्येह संसृतिः BhP_11.28.012/0 श्री-भगवान् उवाच BhP_11.28.012/1 यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् BhP_11.28.012/3 संसारः फलवांस् तावद् अपार्थो ऽप्य् अविवेकिनः BhP_11.28.013/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_11.28.013/3 ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा BhP_11.28.014/1 यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् BhP_11.28.014/3 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते BhP_11.28.015/1 शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः BhP_11.28.015/3 अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः BhP_11.28.016/1 देहेन्द्रिय-प्राण-मनो-'भिमानो जीवो ऽन्तर्-आत्मा गुण-कर्म-मूर्तिः BhP_11.28.016/3 सूत्रं महान् इत्य् उरुधेव गीतः संसार आधावति काल-तन्त्रः BhP_11.28.017/1 अमूलम् एतद् बहु-रूप-रूपितं मनो-वचः-प्राण-शरीर-कर्म BhP_11.28.017/3 ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः BhP_11.28.018/1 ज्ञानं विवेको निगमस् तपश् च प्रत्यक्षम् ऐतिह्यम् अथानुमानम् BhP_11.28.018/3 आद्य्-अन्तयोर् अस्य यद् एव केवलं कालश् च हेतुश् च तद् एव मध्ये BhP_11.28.019/1 यथा हिरण्यं स्व्-अकृतं पुरस्तात् पश्चाच् च सर्वस्य हिरण्-मयस्य BhP_11.28.019/3 तद् एव मध्ये व्यवहार्यमाणं नानापदेशैर् अहम् अस्य तद्वत् BhP_11.28.020/1 विज्ञानम् एतत् त्रिय्-अवस्थम् अङ्ग गुण-त्रयं कारण-कर्य-कर्तृ BhP_11.28.020/3 समन्वयेन व्यतिरेकतश् च येनैव तुर्येण तद् एव सत्यम् BhP_11.28.021/1 न यत् पुरस्ताद् उत यन् न पश्चान् मध्ये च तन् न व्यपदेश-मात्रम् BhP_11.28.021/3 भूतं प्रसिद्धं च परेण यद् यत् तद् एव तत् स्याद् इति मे मनीषा BhP_11.28.022/1 अविद्यमानो ऽप्य् अवभासते यो वैकारिको राजस-सर्ग एसः BhP_11.28.022/3 ब्रह्म स्वयं ज्योतिर् अतो विभाति ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम् BhP_11.28.023/1 एवं स्फुतं ब्रह्म-विवेक-हेतुभिः BhP_11.28.023/2 परापवादेन विशारदेन BhP_11.28.023/3 छित्त्वात्म-सन्देहम् उपारमेत BhP_11.28.023/4 स्वानन्द-तुष्टो ऽखिल-कामुकेभ्यः BhP_11.28.024/1 नात्मा वपुः पार्थिवम् इन्द्रियाणि देवा ह्य् असुर् वायुर् जलम् हुताशः BhP_11.28.024/3 मनो ऽन्न-मात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् BhP_11.28.025/1 समाहितैः कः करणैर् गुणात्मभिर् BhP_11.28.025/2 गुणो भवेन् मत्-सुविविक्त-धाम्नः BhP_11.28.025/3 विक्षिप्यमाणैर् उत किं नु दूषणं BhP_11.28.025/4 घनैर् उपेतैर् विगतै रवेः किम् BhP_11.28.026/1 यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् BhP_11.28.026/2 गतागतैर् वर्तु-गुणैर् न सज्जते BhP_11.28.026/3 तथाक्षरं सत्त्व-रजस्-तमो-मलैर् BhP_11.28.026/4 अहं-मतेः संसृति-हेतुभिः परम् BhP_11.28.027/1 तथापि सङ्गः परिवर्जनीयो गुणेषु माया-रचितेषु तावत् BhP_11.28.027/3 मद्-भक्ति-योगेन दृढेन यावद् रजो निरस्येत मनः-कषायः BhP_11.28.028/1 यथामयो ऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् BhP_11.28.028/3 एवं मनो ऽपक्व-कषाय-कर्म कुयोगिनं विध्यति सर्व-सङ्गम् BhP_11.28.029/1 कुयोगिनो ये विहितान्तरायैर् मनुष्य-भूतैस् त्रिदशोपसृष्टैः BhP_11.28.029/3 ते प्राक्तनाभ्यास-बलेन भूयो युञ्जन्ति योगं न तु कर्म-तन्त्रम् BhP_11.28.030/1 करोति कर्म क्रियते च जन्तुः केनाप्य् असौ चोदित à-निपतात् BhP_11.28.030/3 न तत्र विद्वान् प्रकृतौ स्थितो ऽपि निवृत्त-तृष्णः स्व-सुखानुभूत्या BhP_11.28.031/1 तिष्ठन्तम् आसीनम् उत व्रजन्तं शयानम् उक्षन्तम् अदन्तम् अन्नम् BhP_11.28.031/3 स्वभावम् अन्यत् किम् अपीहमानम् आत्मानम् आत्म-स्थ-मतिर् न वेद BhP_11.28.032/1 यदि स्म पश्यत्य् असद्-इन्द्रियार्थं नानानुमानेन विरुद्धम् अन्यत् BhP_11.28.032/3 न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् BhP_11.28.033/1 पूर्वं गृहीतं गुण-कर्म-चित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग BhP_11.28.033/3 निवर्तते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृय्य आत्मा BhP_11.28.034/1 यथा हि भानोर् उदयो नृ-चक्षुषां तमो निहन्यान् न तु सद् विधत्ते BhP_11.28.034/3 एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः BhP_11.28.035/1 एष स्वयं-ज्योतिर् अजो ऽप्रमेयो महानुभूतिः सकलानुभूतिः BhP_11.28.035/3 एको ऽद्वितीयो वचसां विरामे येनेषिता वाग्-असवश् चरन्ति BhP_11.28.036/1 एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले BhP_11.28.036/3 आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि BhP_11.28.037/1 यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् BhP_11.28.037/3 व्यर्थेनाप्य् अर्थ-वादो ऽयं द्वयं पण्डित-मानिनाम् BhP_11.28.038/1 योगिनो ऽपक्व-योगस्य युञ्जतः काय उत्थितैः BhP_11.28.038/3 उपसर्गैर् विहन्येत तत्रायं विहितो विधिः BhP_11.28.039/1 योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः BhP_11.28.039/3 तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् BhP_11.28.040/1 कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः BhP_11.28.040/3 योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः BhP_11.28.041/1 केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् BhP_11.28.041/3 विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये BhP_11.28.042/1 न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः BhP_11.28.042/3 अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः BhP_11.28.043/1 योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् BhP_11.28.043/3 तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः BhP_11.28.044/1 योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः BhP_11.28.044/3 नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः BhP_11.29.001/0 श्री-उद्धव उवाच BhP_11.29.001/1 सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः BhP_11.29.001/3 यथाञ्जसा पुमान् सिद्ध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत BhP_11.29.002/1 प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः BhP_11.29.002/3 विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः BhP_11.29.003/1 अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्द-लोचन BhP_11.29.003/3 सुखं नु विश्वेश्वर योग-कर्मभिस् त्वन्-माययामी विहता न मानिनः BhP_11.29.004/1 किं चित्रम् अच्युत तवैतद् अशेष-बन्धो दासेष्व् अनन्य-शरणेसु यद् आत्म-सात्त्वम् BhP_11.29.004/3 यो ऽरोचयत् सह मृगैः स्वयम् ईश्वराणां श्रीमत्-किरीट-तट-पीडित-पाद-पीठः BhP_11.29.005/1 तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां BhP_11.29.005/2 सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु BhP_11.29.005/3 को वा भजेत् किम् अपि विस्मृतये ऽनु भूत्यै BhP_11.29.005/4 किं वा भवेन् न तव पाद-रजो-जुषां नः BhP_11.29.006/1 नैवोपयन्त्य् अपचितिं कवयस् तवेश BhP_11.29.006/2 ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः BhP_11.29.006/3 यो ऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न् BhP_11.29.006/4 आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति BhP_11.29.007/0 श्री-शुक उवाच BhP_11.29.007/1 इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा पृष्टो जगत्-क्रीडनकः स्व-शक्तिभिः BhP_11.29.007/3 गृहीत-मूर्ति-त्रय ईश्वरेश्वरो जगाद स-प्रेम-मनोहर-स्मितः BhP_11.29.008/0 श्री-भगवान् उवाच BhP_11.29.008/1 हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् BhP_11.29.008/3 यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् BhP_11.29.009/1 कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् BhP_11.29.009/3 मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः BhP_11.29.010/1 देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् BhP_11.29.010/3 देवासुर-मनुष्येषु मद्-भक्ताचरितानि च BhP_11.29.011/1 पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् BhP_11.29.011/3 कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः BhP_11.29.012/1 माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् BhP_11.29.012/3 ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः BhP_11.29.013/1 इति सर्वाणि भूतानि मद्-भावेन महा-द्युते BhP_11.29.013/3 सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः BhP_11.29.014/1 ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये ऽर्के स्फुलिङ्गके BhP_11.29.014/3 अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः BhP_11.29.015/1 नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतो ऽचिरात् BhP_11.29.015/3 स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि BhP_11.29.016/1 विसृज्य स्मयमानान् स्वान् दृशं व्रीडां च दैहिकीम् BhP_11.29.016/3 प्रणमेद् दण्ड-वद् भूमाव् à-श्व-चाण्डाल-गो-खरम् BhP_11.29.017/1 यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते BhP_11.29.017/3 तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः BhP_11.29.018/1 सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया BhP_11.29.018/3 परिपश्यन्न् उपरमेत् सर्वतो मुइत-संशयः BhP_11.29.019/1 अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम BhP_11.29.019/3 मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः BhP_11.29.020/1 न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि BhP_11.29.020/3 मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः BhP_11.29.021/1 यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् BhP_11.29.021/3 तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम BhP_11.29.022/1 एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् BhP_11.29.022/3 यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् BhP_11.29.023/1 एष ते ऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः BhP_11.29.023/3 समास-व्यास-विधिना देवानाम् अपि दुर्गमः BhP_11.29.024/1 अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् BhP_11.29.024/3 एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः BhP_11.29.025/1 सु-विविक्तं तव प्रश्नं मयैतद् अपि धारयेत् BhP_11.29.025/3 सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति BhP_11.29.026/1 य एतन् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् BhP_11.29.026/3 तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना BhP_11.29.027/1 य एतत् समधीयीत पवित्रं परमं शुचि BhP_11.29.027/3 स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन् BhP_11.29.028/1 य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः BhP_11.29.028/3 मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते BhP_11.29.029/1 अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् BhP_11.29.029/3 अपि ते विगतो मोहः शोकश् चासौ मनो-भवः BhP_11.29.030/1 नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च BhP_11.29.030/3 अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् BhP_11.29.031/1 एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च BhP_11.29.031/3 साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम् BhP_11.29.032/1 नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते BhP_11.29.032/3 पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते BhP_11.29.033/1 ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे BhP_11.29.033/3 यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः BhP_11.29.034/1 मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे BhP_11.29.034/3 तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै BhP_11.29.035/0 श्री-शुक उवाच BhP_11.29.035/1 स एवम् आदर्शित-योग-मार्गस् तदोत्तमःश्लोक-वचो निशम्य BhP_11.29.035/3 बद्धाञ्जलिः प्रीत्य्-उपरुद्ध-कण्ठो न किञ्चिद् ऊचे ऽश्रु-परिप्लुताक्षः BhP_11.29.036/1 विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहु-मन्यमानः BhP_11.29.036/3 कृताञ्जलिः प्राह यदु-प्रवीरं शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम् BhP_11.29.037/0 श्री-उद्धव उवाच BhP_11.29.037/1 विद्रावितो मोह-महान्धकारो य आश्रितो मे तव सन्निधानात् BhP_11.29.037/3 विभावसोः किं नु समीप-गस्य शीतं तमो भीः प्रभवन्त्य् अजाद्य BhP_11.29.038/1 प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः BhP_11.29.038/3 हित्वा कृत-ज्ञस् तव पाद-मूलं को ऽन्यं समीयाच् छरणं त्वदीयम् BhP_11.29.039/1 वृक्णश् च मे सु-दृढः स्नेह-पाशो दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु BhP_11.29.039/3 प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया ह्य् आत्म-सुबोध-हेतिना BhP_11.29.040/1 नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् BhP_11.29.040/3 यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी BhP_11.29.041/0 श्री-भगवान् उवाच BhP_11.29.041/1 गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् BhP_11.29.041/3 तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः BhP_11.29.042/1 ईक्षयालकनन्दाया विधूताशेष-कल्मषः BhP_11.29.042/3 वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः BhP_11.29.043/1 तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः BhP_11.29.043/3 शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः BhP_11.29.044/1 मत्तो ऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् BhP_11.29.044/3 मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव BhP_11.29.044/5 अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् BhP_11.29.045/0 श्री-शुक उवाच BhP_11.29.045/1 स एवम् उक्तो हरि-मेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः BhP_11.29.045/3 शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर् न्यषिञ्चद् अद्वन्द्व-परो ऽप्य् अपक्रमे BhP_11.29.046/1 सु-दुस्त्यज-स्नेह-वियोग-कातरो न शक्नुवंस् तं परिहातुम् आतुरः BhP_11.29.046/3 कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः BhP_11.29.047/1 ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महा-भागवतो विशालाम् BhP_11.29.047/3 यथोपदिष्टां जगद्-एक-बन्धुना तपः समास्थाय हरेर् अगाद् गतिम् BhP_11.29.048/1 य एतद् आनन्द-समुद्र-सम्भृतं ज्ञानामृतं भागवताय भाषितम् BhP_11.29.048/3 कृष्णेन योगेश्वर-सेविताङ्घ्रिणा सच्-छ्रद्धयासेव्य जगद् विमुच्यते BhP_11.29.049/1 भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं BhP_11.29.049/2 निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् BhP_11.29.049/3 अमृतम् उदधितश् चापाययद् भृत्य-वर्गान् BhP_11.29.049/4 पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतो ऽस्मि BhP_11.30.001/0 श्री-राजोवाच BhP_11.30.001/1 ततो महा-भागवत उद्धवे निर्गते वनम् BhP_11.30.001/3 द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः BhP_11.30.002/1 ब्रह्म-शापोपसंसृष्टे स्व-कुले यादवर्षभः BhP_11.30.002/3 प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत् BhP_11.30.003/1 प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः BhP_11.30.003/2 कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् BhP_11.30.003/3 यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां BhP_11.30.003/4 दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः BhP_11.30.004/0 श्री ऋषिर् उवाच BhP_11.30.004/1 दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् BhP_11.30.004/3 दृष्ट्वासीनान् सु-धर्मायां कृष्णः प्राह यदून् इदम् BhP_11.30.005/0 श्री-भगवान् उवाच BhP_11.30.005/1 एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः BhP_11.30.005/3 मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः BhP_11.30.006/1 स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः BhP_11.30.006/3 वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती BhP_11.30.007/1 तत्राभिषिच्य शुचय उपोष्य सु-समाहिताः BhP_11.30.007/3 देवताः पूजयिष्यामः स्नपनालेपनार्हणैः BhP_11.30.008/1 ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् BhP_11.30.008/3 गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः BhP_11.30.009/1 विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् BhP_11.30.009/3 देव-द्विज-गवां पूजा भूतेषु परमो भवः BhP_11.30.010/1 इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः BhP_11.30.010/3 तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः BhP_11.30.011/1 तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः BhP_11.30.011/3 चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम् BhP_11.30.012/1 ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु BhP_11.30.012/3 दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः BhP_11.30.013/1 महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् BhP_11.30.013/3 कृष्ण-माया-विमूढानां सङ्घर्षः सु-महान् अभूत् BhP_11.30.014/1 युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः BhP_11.30.014/3 धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः BhP_11.30.015/1 पतत्-पताकै रथ-कुञ्जरादिभिः खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि BhP_11.30.015/3 मिथः समेत्याश्वतरैः सु-दुर्मदा न्यहन् शरैर् दद्भिर् इव द्विपा वने BhP_11.30.016/1 प्रद्युम्न-साम्बौ युधि रूढ-मत्सराव् BhP_11.30.016/2 अक्रूर-भोजाव् अनिरुद्ध-सात्यकी BhP_11.30.016/3 सुभद्र-सङ्ग्रामजितौ सु-दारुणौ BhP_11.30.016/4 गदौ सुमित्रा-सुरथौ समीयतुः BhP_11.30.017/1 अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्-छतजिद्-भानु-मुख्याः BhP_11.30.017/3 अन्योन्यम् आसाद्य मदान्ध-कारिता जघ्नुर् मुकुन्देन विमोहिता भृशम् BhP_11.30.018/1 दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता BhP_11.30.018/2 मध्व्-अर्बुदा माथुर-शूरसेनाः BhP_11.30.018/3 विसर्जनाः कुकुराः कुन्तयश् च BhP_11.30.018/4 मिथस् तु जघ्नुः सु-विसृज्य सौहृदम् BhP_11.30.019/1 पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च BhP_11.30.019/2 स्वस्रीय-दौहित्र-पितृव्य-मातुलैः BhP_11.30.019/3 मित्राणि मित्रैः सुहृदः सुहृद्भिर् BhP_11.30.019/4 ज्ञातींस् त्व् अहन् ज्ञातय एव मूढाः BhP_11.30.020/1 शरेषु हीयमाएषु भज्यमानेसु धन्वसु BhP_11.30.020/3 शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः BhP_11.30.021/1 ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः BhP_11.30.021/3 जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते BhP_11.30.022/1 प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः BhP_11.30.022/3 हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः BhP_11.30.023/1 अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन BhP_11.30.023/3 एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि BhP_11.30.024/1 ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् BhP_11.30.024/3 स्पर्धा-क्रोधः क्षयं निन्ये वैणवो ऽग्निर् यथा वनम् BhP_11.30.025/1 एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः BhP_11.30.025/3 अवतारितो भुवो भार इति मेने ऽवशेषितः BhP_11.30.026/1 रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् BhP_11.30.026/3 तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि BhP_11.30.027/1 राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः BhP_11.30.027/3 निषसाद धरोपस्थे तुष्णीम् आसाद्य पिप्पलम् BhP_11.30.028/1 बिभ्रच् चतुर्-भुजं रूपं भ्रायिष्णु प्रभया स्वया BhP_11.30.028/3 दिशो वितिमिराः कुर्वन् विधूम इव पावकः BhP_11.30.029/1 श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् BhP_11.30.029/3 कौशेयाम्बर-युग्मेन परिवीतं सु-मङ्गलम् BhP_11.30.030/1 सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् BhP_11.30.030/3 पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम् BhP_11.30.031/1 कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः BhP_11.30.031/3 हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम् BhP_11.30.032/1 वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः BhP_11.30.032/3 कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् BhP_11.30.033/1 मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा BhP_11.30.033/3 मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया BhP_11.30.034/1 चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः BhP_11.30.034/3 भीतः पपात शिरसा पादयोर् असुर-द्विषः BhP_11.30.035/1 अजानता कृतम् इदं पापेन मधुसूदन BhP_11.30.035/3 क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे ऽनघ BhP_11.30.036/1 यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् BhP_11.30.036/3 वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो BhP_11.30.037/1 तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् BhP_11.30.037/3 यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम् BhP_11.30.038/1 यस्यात्म-योग-रचितं न विदुर् विरिञ्चो BhP_11.30.038/2 रुद्रादयो ऽस्य तनयाः पतयो गिरां ये BhP_11.30.038/3 त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः BhP_11.30.038/4 किं तस्य ते वयम् असद्-गतयो गृणीमः BhP_11.30.039/0 श्री-भगवान् उवाच BhP_11.30.039/1 मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे BhP_11.30.039/3 याहि त्वं मद्-अनुज्ञातः स्वर्गं सु-कृतिनां पदम् BhP_11.30.040/1 इत्य् आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा BhP_11.30.040/3 त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ BhP_11.30.041/1 दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य ताम् BhP_11.30.041/3 वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ BhP_11.30.042/1 तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं BhP_11.30.042/2 ह्य् अश्वत्थ-मूले कृत-केतनं पतिम् BhP_11.30.042/3 स्नेह-प्लुतात्मा निपपात पादयो BhP_11.30.042/4 रथाद् अवप्लुत्य स-बाष्प-लोचनः BhP_11.30.043/1 अपश्यतस् त्वच्-चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा BhP_11.30.043/3 दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे BhP_11.30.044/1 इति ब्रुवति सूते वै रथो गरुड-लाञ्छनः BhP_11.30.044/3 खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः BhP_11.30.045/1 तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च BhP_11.30.045/3 तेनाति-विस्मितात्मानं सूतम् आह जनार्दनः BhP_11.30.046/1 गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः BhP_11.30.046/3 सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्-दशाम् BhP_11.30.047/1 द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः BhP_11.30.047/3 मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति BhP_11.30.048/1 स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः BhP_11.30.048/3 अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ BhP_11.30.049/1 त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः BhP_11.30.049/3 मन्-माया-रचिताम् एतां विज्ञयोपशमं व्रज BhP_11.30.050/1 इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः BhP_11.30.050/3 तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् BhP_11.31.001/0 श्री-शुक उवाच BhP_11.31.001/1 अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः BhP_11.31.001/3 महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः BhP_11.31.002/1 पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः BhP_11.31.002/3 चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः BhP_11.31.003/1 द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः BhP_11.31.003/3 गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च BhP_11.31.004/1 ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः BhP_11.31.004/3 कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः BhP_11.31.005/1 भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः BhP_11.31.005/3 संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत् BhP_11.31.006/1 लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् BhP_11.31.006/3 योग-धारणयाग्नेय्या- दग्ध्वा धामाविशत् स्वकम् BhP_11.31.007/1 दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् BhP_11.31.007/3 सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः BhP_11.31.008/1 देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि BhP_11.31.008/3 अविज्ञात-गतिं कृष्णं ददृशुश् चाति-विस्मिताः BhP_11.31.009/1 सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्र-मण्डलम् BhP_11.31.009/3 गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः BhP_11.31.010/1 ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः BhP_11.31.010/3 विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा BhP_11.31.011/1 राजन् परस्य तनु-भृज्-जननाप्ययेहा BhP_11.31.011/2 माया-विडम्बनम् अवेहि यथा नटस्य BhP_11.31.011/3 सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते BhP_11.31.011/4 संहृत्य चात्म-महिनोपरतः स आस्ते BhP_11.31.012/1 मर्त्येन यो गुरु-सुतं यम-लोक-नीतं BhP_11.31.012/2 त्वां चानयच् छरण-दः परमास्त्र-दग्धम् BhP_11.31.012/3 जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः BhP_11.31.012/4 किं स्वावने स्वर् अनयन् मृगयुं स-देहम् BhP_11.31.013/1 तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् BhP_11.31.013/2 अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् BhP_11.31.013/3 नैच्छत् प्रणेतुं वपुर् अत्र शेषितं BhP_11.31.013/4 मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् BhP_11.31.014/1 य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् BhP_11.31.014/3 प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् BhP_11.31.015/1 दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः BhP_11.31.015/3 पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः BhP_11.31.016/1 कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप BhP_11.31.016/3 तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विर्मूर्च्छिताः BhP_11.31.017/1 तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः BhP_11.31.017/3 व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् BhP_11.31.018/1 देवकी रोहिणी चैव वसुदेवस् तथा सुतौ BhP_11.31.018/3 कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् BhP_11.31.019/1 प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः BhP_11.31.019/3 उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः BhP_11.31.020/1 राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् BhP_11.31.020/3 वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः BhP_11.31.020/5 कृष्ण-पत्न्यो ऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः BhP_11.31.021/1 अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः BhP_11.31.021/3 आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः BhP_11.31.022/1 बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् BhP_11.31.022/3 हतानां कारयाम् आस यथा-वद् अनुपूर्वशः BhP_11.31.023/1 द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् BhP_11.31.023/3 वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम् BhP_11.31.024/1 नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः BhP_11.31.024/3 स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् BhP_11.31.025/1 स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः BhP_11.31.025/3 इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् BhP_11.31.026/1 श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः BhP_11.31.026/3 त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम् BhP_11.31.027/1 य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च BhP_11.31.027/3 कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते BhP_11.31.028/1 इत्थं हरेर् भगवतो रुचिरावतार- BhP_11.31.028/2 वीर्याणि बाल-चरितानि च शन्तमानि BhP_11.31.028/3 अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो BhP_11.31.028/4 भक्तिं परां परमहंस-गतौ लभेत