Bhagavata-Purana 10
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








BhP_10.01.001/0 śrī-rājovāca
BhP_10.01.001/1 kathito vaṃśa-vistāro bhavatā soma-sūryayoḥ
BhP_10.01.001/3 rājñāṃ cobhaya-vaṃśyānāṃ caritaṃ paramādbhutam
BhP_10.01.002/1 yadoś ca dharma-śīlasya nitarāṃ muni-sattama
BhP_10.01.002/3 tatrāṃśenāvatīrṇasya viṣṇor vīryāṇi śaṃsa naḥ
BhP_10.01.003/1 avatīrya yador vaṃśe bhagavān bhūta-bhāvanaḥ
BhP_10.01.003/3 kṛtavān yāni viśvātmā tāni no vada vistarāt
BhP_10.01.004/1 nivṛtta-tarṣair upagīyamānād bhavauṣadhāc chrotra-mano-'bhirāmāt
BhP_10.01.004/3 ka uttamaśloka-guṇānuvādāt pumān virajyeta vinā paśughnāt
BhP_10.01.005/1 pitāmahā me samare 'marañjayair devavratādyātirathais timiṅgilaiḥ
BhP_10.01.005/3 duratyayaṃ kaurava-sainya-sāgaraṃ kṛtvātaran vatsa-padaṃ sma yat-plavāḥ
BhP_10.01.006/1 drauṇy-astra-vipluṣṭam idaṃ mad-aṅgaṃ santāna-bījaṃ kuru-pāṇḍavānām
BhP_10.01.006/3 jugopa kukṣiṃ gata ātta-cakro mātuś ca me yaḥ śaraṇaṃ gatāyāḥ
BhP_10.01.007/1 vīryāṇi tasyākhila-deha-bhājām antar bahiḥ pūruṣa-kāla-rūpaiḥ
BhP_10.01.007/3 prayacchato mṛtyum utāmṛtaṃ ca māyā-manuṣyasya vadasva vidvan
BhP_10.01.008/1 rohiṇyās tanayaḥ prokto rāmaḥ saṅkarṣaṇas tvayā
BhP_10.01.008/3 devakyā garbha-sambandhaḥ kuto dehāntaraṃ vinā
BhP_10.01.009/1 kasmān mukundo bhagavān pitur gehād vrajaṃ gataḥ
BhP_10.01.009/3 kva vāsaṃ jñātibhiḥ sārdhaṃ kṛtavān sātvatāṃ patiḥ
BhP_10.01.010/1 vraje vasan kim akaron madhupuryāṃ ca keśavaḥ
BhP_10.01.010/3 bhrātaraṃ cāvadhīt kaṃsaṃ mātur addhātad-arhaṇam
BhP_10.01.011/1 dehaṃ mānuṣam āśritya kati varṣāṇi vṛṣṇibhiḥ
BhP_10.01.011/3 yadu-puryāṃ sahāvātsīt patnyaḥ katy abhavan prabhoḥ
BhP_10.01.012/1 etad anyac ca sarvaṃ me mune kṛṣṇa-viceṣṭitam
BhP_10.01.012/3 vaktum arhasi sarvajña śraddadhānāya vistṛtam
BhP_10.01.013/1 naiṣātiduḥsahā kṣun māṃ tyaktodam api bādhate
BhP_10.01.013/3 pibantaṃ tvan-mukhāmbhoja- cyutaṃ hari-kathāmṛtam
BhP_10.01.014/0 sūta uvāca
BhP_10.01.014/1 evaṃ niśamya bhṛgu-nandana sādhu-vādaṃ
BhP_10.01.014/2 vaiyāsakiḥ sa bhagavān atha viṣṇu-rātam
BhP_10.01.014/3 pratyarcya kṛṣṇa-caritaṃ kali-kalmaṣa-ghnaṃ
BhP_10.01.014/4 vyāhartum ārabhata bhāgavata-pradhānaḥ
BhP_10.01.015/0 śrī-śuka uvāca
BhP_10.01.015/1 samyag vyavasitā buddhis tava rājarṣi-sattama
BhP_10.01.015/3 vāsudeva-kathāyāṃ te yaj jātā naiṣṭhikī ratiḥ
BhP_10.01.016/1 vāsudeva-kathā-praśnaḥ puruṣāṃs trīn punāti hi
BhP_10.01.016/3 vaktāraṃ pracchakaṃ śrotṝṃs tat-pāda-salilaṃ yathā
BhP_10.01.017/1 bhūmir dṛpta-nṛpa-vyāja- daityānīka-śatāyutaiḥ
BhP_10.01.017/3 ākrāntā bhūri-bhāreṇa brahmāṇaṃ śaraṇaṃ yayau
BhP_10.01.018/1 gaur bhūtvāśru-mukhī khinnā krandantī karuṇaṃ vibhoḥ
BhP_10.01.018/3 upasthitāntike tasmai vyasanaṃ samavocata
BhP_10.01.019/1 brahmā tad-upadhāryātha saha devais tayā saha
BhP_10.01.019/3 jagāma sa-tri-nayanas tīraṃ kṣīra-payo-nidheḥ
BhP_10.01.020/1 tatra gatvā jagannāthaṃ deva-devaṃ vṛṣākapim
BhP_10.01.020/3 puruṣaṃ puruṣa-sūktena upatasthe samāhitaḥ
BhP_10.01.021/1 giraṃ samādhau gagane samīritāṃ niśamya vedhās tridaśān uvāca ha
BhP_10.01.021/3 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punar vidhīyatām āśu tathaiva mā ciram
BhP_10.01.022/1 puraiva puṃsāvadhṛto dharā-jvaro bhavadbhir aṃśair yaduṣūpajanyatām
BhP_10.01.022/3 sa yāvad urvyā bharam īśvareśvaraḥ sva-kāla-śaktyā kṣapayaṃś cared bhuvi
BhP_10.01.023/1 vasudeva-gṛhe sākṣād bhagavān puruṣaḥ paraḥ
BhP_10.01.023/3 janiṣyate tat-priyārthaṃ sambhavantu sura-striyaḥ
BhP_10.01.024/1 vāsudeva-kalānantaḥ sahasra-vadanaḥ svarāṭ
BhP_10.01.024/3 agrato bhavitā devo hareḥ priya-cikīrṣayā
BhP_10.01.025/1 viṣṇor māyā bhagavatī yayā sammohitaṃ jagat
BhP_10.01.025/3 ādiṣṭā prabhuṇāṃśena kāryārthe sambhaviṣyati
BhP_10.01.026/0 śrī-śuka uvāca
BhP_10.01.026/1 ity ādiśyāmara-gaṇān prajāpati-patir vibhuḥ
BhP_10.01.026/3 āśvāsya ca mahīṃ gīrbhiḥ sva-dhāma paramaṃ yayau
BhP_10.01.027/1 śūraseno yadupatir mathurām āvasan purīm
BhP_10.01.027/3 māthurāñ chūrasenāṃś ca viṣayān bubhuje purā
BhP_10.01.028/1 rājadhānī tataḥ sābhūt sarva-yādava-bhūbhujām
BhP_10.01.028/3 mathurā bhagavān yatra nityaṃ sannihito hariḥ
BhP_10.01.029/1 tasyāṃ tu karhicic chaurir vasudevaḥ kṛtodvahaḥ
BhP_10.01.029/3 devakyā sūryayā sārdhaṃ prayāṇe ratham āruhat
BhP_10.01.030/1 ugrasena-sutaḥ kaṃsaḥ svasuḥ priya-cikīrṣayā
BhP_10.01.030/3 raśmīn hayānāṃ jagrāha raukmai ratha-śatair vṛtaḥ
BhP_10.01.031/1 catuḥ-śataṃ pāribarhaṃ gajānāṃ hema-mālinām
BhP_10.01.031/3 aśvānām ayutaṃ sārdhaṃ rathānāṃ ca tri-ṣaṭ-śatam
BhP_10.01.032/1 dāsīnāṃ sukumārīṇāṃ dve śate samalaṅkṛte
BhP_10.01.032/3 duhitre devakaḥ prādād yāne duhitṛ-vatsalaḥ
BhP_10.01.033/1 śaṅkha-tūrya-mṛdaṅgāś ca nedur dundubhayaḥ samam
BhP_10.01.033/3 prayāṇa-prakrame tāta vara-vadhvoḥ sumaṅgalam
BhP_10.01.034/1 pathi pragrahiṇaṃ kaṃsam ābhāṣyāhāśarīra-vāk
BhP_10.01.034/3 asyās tvām aṣṭamo garbho hantā yāṃ vahase 'budha
BhP_10.01.035/1 ity uktaḥ sa khalaḥ pāpo bhojānāṃ kula-pāṃsanaḥ
BhP_10.01.035/3 bhaginīṃ hantum ārabdhaṃ khaḍga-pāṇiḥ kace 'grahīt
BhP_10.01.036/1 taṃ jugupsita-karmāṇaṃ nṛśaṃsaṃ nirapatrapam
BhP_10.01.036/3 vasudevo mahā-bhāga uvāca parisāntvayan
BhP_10.01.037/0 śrī-vasudeva uvāca
BhP_10.01.037/1 ślāghanīya-guṇaḥ śūrair bhavān bhoja-yaśaskaraḥ
BhP_10.01.037/3 sa kathaṃ bhaginīṃ hanyāt striyam udvāha-parvaṇi
BhP_10.01.038/1 mṛtyur janmavatāṃ vīra dehena saha jāyate
BhP_10.01.038/3 adya vābda-śatānte vā mṛtyur vai prāṇināṃ dhruvaḥ
BhP_10.01.039/1 dehe pañcatvam āpanne dehī karmānugo 'vaśaḥ
BhP_10.01.039/3 dehāntaram anuprāpya prāktanaṃ tyajate vapuḥ
BhP_10.01.040/1 vrajaṃs tiṣṭhan padaikena yathaivaikena gacchati
BhP_10.01.040/3 yathā tṛṇa-jalaukaivaṃ dehī karma-gatiṃ gataḥ
BhP_10.01.041/1 svapne yathā paśyati deham īdṛśaṃ manorathenābhiniviṣṭa-cetanaḥ
BhP_10.01.041/3 dṛṣṭa-śrutābhyāṃ manasānucintayan prapadyate tat kim api hy apasmṛtiḥ
BhP_10.01.042/1 yato yato dhāvati daiva-coditaṃ mano vikārātmakam āpa pañcasu
BhP_10.01.042/3 guṇeṣu māyā-rociteṣu dehy asau prapadyamānaḥ saha tena jāyate
BhP_10.01.043/1 jyotir yathaivodaka-pārthiveṣv adaḥ
BhP_10.01.043/2 samīra-vegānugataṃ vibhāvyate
BhP_10.01.043/3 evaṃ sva-māyā-raciteṣv asau pumān
BhP_10.01.043/4 guṇeṣu rāgānugato vimuhyati
BhP_10.01.044/1 tasmān na kasyacid droham ācaret sa tathā-vidhaḥ
BhP_10.01.044/3 ātmanaḥ kṣemam anvicchan drogdhur vai parato bhayam
BhP_10.01.045/1 eṣā tavānujā bālā kṛpaṇā putrikopamā
BhP_10.01.045/3 hantuṃ nārhasi kalyāṇīm imāṃ tvaṃ dīna-vatsalaḥ
BhP_10.01.046/0 śrī-śuka uvāca
BhP_10.01.046/1 evaṃ sa sāmabhir bhedair bodhyamāno 'pi dāruṇaḥ
BhP_10.01.046/3 na nyavartata kauravya puruṣādān anuvrataḥ
BhP_10.01.047/1 nirbandhaṃ tasya taṃ jñātvā vicintyānakadundubhiḥ
BhP_10.01.047/3 prāptaṃ kālaṃ prativyoḍhum idaṃ tatrānvapadyata
BhP_10.01.048/1 mṛtyur buddhimatāpohyo yāvad buddhi-balodayam
BhP_10.01.048/3 yady asau na nivarteta nāparādho 'sti dehinaḥ
BhP_10.01.049/1 pradāya mṛtyave putrān mocaye kṛpaṇām imām
BhP_10.01.049/3 sutā me yadi jāyeran mṛtyur vā na mriyeta cet
BhP_10.01.050/1 viparyayo vā kiṃ na syād gatir dhātur duratyayā
BhP_10.01.050/3 upasthito nivarteta nivṛttaḥ punar āpatet
BhP_10.01.051/1 agner yathā dāru-viyoga-yogayor adṛṣṭato 'nyan na nimittam asti
BhP_10.01.051/3 evaṃ hi jantor api durvibhāvyaḥ śarīra-saṃyoga-viyoga-hetuḥ
BhP_10.01.052/1 evaṃ vimṛśya taṃ pāpaṃ yāvad-ātmani-darśanam
BhP_10.01.052/3 pūjayām āsa vai śaurir bahu-māna-puraḥsaram
BhP_10.01.053/1 prasanna-vadanāmbhojo nṛśaṃsaṃ nirapatrapam
BhP_10.01.053/3 manasā dūyamānena vihasann idam abravīt
BhP_10.01.054/0 śrī-vasudeva uvāca
BhP_10.01.054/1 na hy asyās te bhayaṃ saumya yad vai sāhāśarīra-vāk
BhP_10.01.054/3 putrān samarpayiṣye 'syā yatas te bhayam utthitam
BhP_10.01.055/0 śrī-śuka uvāca
BhP_10.01.055/1 svasur vadhān nivavṛte kaṃsas tad-vākya-sāra-vit
BhP_10.01.055/3 vasudevo 'pi taṃ prītaḥ praśasya prāviśad gṛham
BhP_10.01.056/1 atha kāla upāvṛtte devakī sarva-devatā
BhP_10.01.056/3 putrān prasuṣuve cāṣṭau kanyāṃ caivānuvatsaram
BhP_10.01.057/1 kīrtimantaṃ prathamajaṃ kaṃsāyānakadundubhiḥ
BhP_10.01.057/3 arpayām āsa kṛcchreṇa so 'nṛtād ativihvalaḥ
BhP_10.01.058/1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kim apekṣitam
BhP_10.01.058/3 kim akāryaṃ kadaryāṇāṃ dustyajaṃ kiṃ dhṛtātmanām
BhP_10.01.059/1 dṛṣṭvā samatvaṃ tac chaureḥ satye caiva vyavasthitim
BhP_10.01.059/3 kaṃsas tuṣṭa-manā rājan prahasann idam abravīt
BhP_10.01.060/1 pratiyātu kumāro 'yaṃ na hy asmād asti me bhayam
BhP_10.01.060/3 aṣṭamād yuvayor garbhān mṛtyur me vihitaḥ kila
BhP_10.01.061/1 tatheti sutam ādāya yayāv ānakadundubhiḥ
BhP_10.01.061/3 nābhyanandata tad-vākyam asato 'vijitātmanaḥ
BhP_10.01.062/1 nandādyā ye vraje gopā yāś cāmīṣāṃ ca yoṣitaḥ
BhP_10.01.062/3 vṛṣṇayo vasudevādyā devaky-ādyā yadu-striyaḥ
BhP_10.01.063/1 sarve vai devatā-prāyā ubhayor api bhārata
BhP_10.01.063/3 jñātayo bandhu-suhṛdo ye ca kaṃsam anuvratāḥ
BhP_10.01.064/1 etat kaṃsāya bhagavāñ chaśaṃsābhyetya nāradaḥ
BhP_10.01.064/3 bhūmer bhārāyamāṇānāṃ daityānāṃ ca vadhodyamam
BhP_10.01.065/1 ṛṣer vinirgame kaṃso yadūn matvā surān iti
BhP_10.01.065/3 devakyā garbha-sambhūtaṃ viṣṇuṃ ca sva-vadhaṃ prati
BhP_10.01.066/1 devakīṃ vasudevaṃ ca nigṛhya nigaḍair gṛhe
BhP_10.01.066/3 jātaṃ jātam ahan putraṃ tayor ajana-śaṅkayā
BhP_10.01.067/1 mātaraṃ pitaraṃ bhrātṝn sarvāṃś ca suhṛdas tathā
BhP_10.01.067/3 ghnanti hy asutṛpo lubdhā rājānaḥ prāyaśo bhuvi
BhP_10.01.068/1 ātmānam iha sañjātaṃ jānan prāg viṣṇunā hatam
BhP_10.01.068/3 mahāsuraṃ kālanemiṃ yadubhiḥ sa vyarudhyata
BhP_10.01.069/1 ugrasenaṃ ca pitaraṃ yadu-bhojāndhakādhipam
BhP_10.01.069/3 svayaṃ nigṛhya bubhuje śūrasenān mahā-balaḥ
BhP_10.02.001/0 śrī-śuka uvāca
BhP_10.02.001/1 pralamba-baka-cāṇūra- tṛṇāvarta-mahāśanaiḥ
BhP_10.02.001/3 muṣṭikāriṣṭa-dvivida- pūtanā-keśī-dhenukaiḥ
BhP_10.02.002/1 anyaiś cāsura-bhūpālair bāṇa-bhaumādibhir yutaḥ
BhP_10.02.002/3 yadūnāṃ kadanaṃ cakre balī māgadha-saṃśrayaḥ
BhP_10.02.003/1 te pīḍitā niviviśuḥ kuru-pañcāla-kekayān
BhP_10.02.003/3 śālvān vidarbhān niṣadhān videhān kośalān api
BhP_10.02.004/1 eke tam anurundhānā jñātayaḥ paryupāsate
BhP_10.02.004/3 hateṣu ṣaṭsu bāleṣu devakyā augraseninā
BhP_10.02.005/1 saptamo vaiṣṇavaṃ dhāma yam anantaṃ pracakṣate
BhP_10.02.005/3 garbho babhūva devakyā harṣa-śoka-vivardhanaḥ
BhP_10.02.006/1 bhagavān api viśvātmā viditvā kaṃsajaṃ bhayam
BhP_10.02.006/3 yadūnāṃ nija-nāthānāṃ yogamāyāṃ samādiśat
BhP_10.02.007/1 gaccha devi vrajaṃ bhadre gopa-gobhir alaṅkṛtam
BhP_10.02.007/3 rohiṇī vasudevasya bhāryāste nanda-gokule
BhP_10.02.007/5 anyāś ca kaṃsa-saṃvignā vivareṣu vasanti hi
BhP_10.02.008/1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam
BhP_10.02.008/3 tat sannikṛṣya rohiṇyā udare sanniveśaya
BhP_10.02.009/1 athāham aṃśa-bhāgena devakyāḥ putratāṃ śubhe
BhP_10.02.009/3 prāpsyāmi tvaṃ yaśodāyāṃ nanda-patnyāṃ bhaviṣyasi
BhP_10.02.010/1 arciṣyanti manuṣyās tvāṃ sarva-kāma-vareśvarīm
BhP_10.02.010/3 dhūpopahāra-balibhiḥ sarva-kāma-vara-pradām
BhP_10.02.011/1 nāmadheyāni kurvanti sthānāni ca narā bhuvi
BhP_10.02.011/3 durgeti bhadrakālīti vijayā vaiṣṇavīti ca
BhP_10.02.012/1 kumudā caṇḍikā kṛṣṇā mādhavī kanyaketi ca
BhP_10.02.012/3 māyā nārāyaṇīśānī śāradety ambiketi ca
BhP_10.02.013/1 garbha-saṅkarṣaṇāt taṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi
BhP_10.02.013/3 rāmeti loka-ramaṇād balabhadraṃ balocchrayāt
BhP_10.02.014/1 sandiṣṭaivaṃ bhagavatā tathety om iti tad-vacaḥ
BhP_10.02.014/3 pratigṛhya parikramya gāṃ gatā tat tathākarot
BhP_10.02.015/1 garbhe praṇīte devakyā rohiṇīṃ yoga-nidrayā
BhP_10.02.015/3 aho visraṃsito garbha iti paurā vicukruśuḥ
BhP_10.02.016/1 bhagavān api viśvātmā bhaktānām abhayaṅkaraḥ
BhP_10.02.016/3 āviveśāṃśa-bhāgena mana ānakadundubheḥ
BhP_10.02.017/1 sa bibhrat pauruṣaṃ dhāma bhrājamāno yathā raviḥ
BhP_10.02.017/3 durāsado 'tidurdharṣo bhūtānāṃ sambabhūva ha
BhP_10.02.018/1 tato jagan-maṅgalam acyutāṃśaṃ samāhitaṃ śūra-sutena devī
BhP_10.02.018/3 dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ
BhP_10.02.019/1 sā devakī sarva-jagan-nivāsa- nivāsa-bhūtā nitarāṃ na reje
BhP_10.02.019/3 bhojendra-gehe 'gni-śikheva ruddhā sarasvatī jñāna-khale yathā satī
BhP_10.02.020/1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ
BhP_10.02.020/2 virocayantīṃ bhavanaṃ śuci-smitām
BhP_10.02.020/3 āhaiṣa me prāṇa-haro harir guhāṃ
BhP_10.02.020/4 dhruvaṃ śrito yan na pureyam īdṛśī
BhP_10.02.021/1 kim adya tasmin karaṇīyam āśu me yad artha-tantro na vihanti vikramam
BhP_10.02.021/3 striyāḥ svasur gurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hanty anukālam āyuḥ
BhP_10.02.022/1 sa eṣa jīvan khalu sampareto varteta yo 'tyanta-nṛśaṃsitena
BhP_10.02.022/3 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanu-mānino dhruvam
BhP_10.02.023/1 iti ghoratamād bhāvāt sannivṛttaḥ svayaṃ prabhuḥ
BhP_10.02.023/3 āste pratīkṣaṃs taj-janma harer vairānubandha-kṛt
BhP_10.02.024/1 āsīnaḥ saṃviśaṃs tiṣṭhan bhuñjānaḥ paryaṭan mahīm
BhP_10.02.024/3 cintayāno hṛṣīkeśam apaśyat tanmayaṃ jagat
BhP_10.02.025/1 brahmā bhavaś ca tatraitya munibhir nāradādibhiḥ
BhP_10.02.025/3 devaiḥ sānucaraiḥ sākaṃ gīrbhir vṛṣaṇam aiḍayan
BhP_10.02.026/1 satya-vrataṃ satya-paraṃ tri-satyaṃ
BhP_10.02.026/2 satyasya yoniṃ nihitaṃ ca satye
BhP_10.02.026/3 satyasya satyam ṛta-satya-netraṃ
BhP_10.02.026/4 satyātmakaṃ tvāṃ śaraṇaṃ prapannāḥ
BhP_10.02.027/1 ekāyano 'sau dvi-phalas tri-mūlaś catū-rasaḥ pañca-vidhaḥ ṣaḍ-ātmā
BhP_10.02.027/3 sapta-tvag aṣṭa-viṭapo navākṣo daśa-cchadī dvi-khago hy ādi-vṛkṣaḥ
BhP_10.02.028/1 tvam eka evāsya sataḥ prasūtis tvaṃ sannidhānaṃ tvam anugrahaś ca
BhP_10.02.028/3 tvan-māyayā saṃvṛta-cetasas tvāṃ paśyanti nānā na vipaścito ye
BhP_10.02.029/1 bibharṣi rūpāṇy avabodha ātmā kṣemāya lokasya carācarasya
BhP_10.02.029/3 sattvopapannāni sukhāvahāni satām abhadrāṇi muhuḥ khalānām
BhP_10.02.030/1 tvayy ambujākṣākhila-sattva-dhāmni samādhināveśita-cetasaike
BhP_10.02.030/3 tvat-pāda-potena mahat-kṛtena kurvanti govatsa-padaṃ bhavābdhim
BhP_10.02.031/1 svayaṃ samuttīrya sudustaraṃ dyuman
BhP_10.02.031/2 bhavārṇavaṃ bhīmam adabhra-sauhṛdāḥ
BhP_10.02.031/3 bhavat-padāmbhoruha-nāvam atra te
BhP_10.02.031/4 nidhāya yātāḥ sad-anugraho bhavān
BhP_10.02.032/1 ye 'nye 'ravindākṣa vimukta-māninas
BhP_10.02.032/2 tvayy asta-bhāvād aviśuddha-buddhayaḥ
BhP_10.02.032/3 āruhya kṛcchreṇa paraṃ padaṃ tataḥ
BhP_10.02.032/4 patanty adho 'nādṛta-yuṣmad-aṅghrayaḥ
BhP_10.02.033/1 tathā na te mādhava tāvakāḥ kvacid bhraśyanti mārgāt tvayi baddha-sauhṛdāḥ
BhP_10.02.033/3 tvayābhiguptā vicaranti nirbhayā vināyakānīkapa-mūrdhasu prabho
BhP_10.02.034/1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau
BhP_10.02.034/2 śarīriṇāṃ śreya-upāyanaṃ vapuḥ
BhP_10.02.034/3 veda-kriyā-yoga-tapaḥ-samādhibhis
BhP_10.02.034/4 tavārhaṇaṃ yena janaḥ samīhate
BhP_10.02.035/1 sattvaṃ na ced dhātar idaṃ nijaṃ bhaved
BhP_10.02.035/2 vijñānam ajñāna-bhidāpamārjanam
BhP_10.02.035/3 guṇa-prakāśair anumīyate bhavān
BhP_10.02.035/4 prakāśate yasya ca yena vā guṇaḥ
BhP_10.02.036/1 na nāma-rūpe guṇa-janma-karmabhir nirūpitavye tava tasya sākṣiṇaḥ
BhP_10.02.036/3 mano-vacobhyām anumeya-vartmano deva kriyāyāṃ pratiyanty athāpi hi
BhP_10.02.037/1 śṛṇvan gṛṇan saṃsmarayaṃś ca cintayan
BhP_10.02.037/2 nāmāni rūpāṇi ca maṅgalāni te
BhP_10.02.037/3 kriyāsu yas tvac-caraṇāravindayor
BhP_10.02.037/4 āviṣṭa-cetā na bhavāya kalpate
BhP_10.02.038/1 diṣṭyā hare 'syā bhavataḥ pado bhuvo
BhP_10.02.038/2 bhāro 'panītas tava janmaneśituḥ
BhP_10.02.038/3 diṣṭyāṅkitāṃ tvat-padakaiḥ suśobhanair
BhP_10.02.038/4 drakṣyāma gāṃ dyāṃ ca tavānukampitām
BhP_10.02.039/1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe
BhP_10.02.039/3 bhavo nirodhaḥ sthitir apy avidyayā kṛtā yatas tvayy abhayāśrayātmani
BhP_10.02.040/1 matsyāśva-kacchapa-nṛsiṃha-varāha-haṃsa-
BhP_10.02.040/2 rājanya-vipra-vibudheṣu kṛtāvatāraḥ
BhP_10.02.040/3 tvaṃ pāsi nas tri-bhuvanaṃ ca yathādhuneśa
BhP_10.02.040/4 bhāraṃ bhuvo hara yadūttama vandanaṃ te
BhP_10.02.041/1 diṣṭyāmba te kukṣi-gataḥ paraḥ pumān
BhP_10.02.041/2 aṃśena sākṣād bhagavān bhavāya naḥ
BhP_10.02.041/3 mābhūd bhayaṃ bhoja-pater mumūrṣor
BhP_10.02.041/4 goptā yadūnāṃ bhavitā tavātmajaḥ
BhP_10.02.042/0 śrī-śuka uvāca
BhP_10.02.042/1 ity abhiṣṭūya puruṣaṃ yad-rūpam anidaṃ yathā
BhP_10.02.042/3 brahmeśānau purodhāya devāḥ pratiyayur divam
BhP_10.03.001/0 śrī-śuka uvāca
BhP_10.03.001/1 atha sarva-guṇopetaḥ kālaḥ parama-śobhanaḥ
BhP_10.03.001/3 yarhy evājana-janmarkṣaṃ śāntarkṣa-graha-tārakam
BhP_10.03.002/1 diśaḥ prasedur gaganaṃ nirmaloḍu-gaṇodayam
BhP_10.03.002/3 mahī maṅgala-bhūyiṣṭha- pura-grāma-vrajākarā
BhP_10.03.003/1 nadyaḥ prasanna-salilā hradā jalaruha-śriyaḥ
BhP_10.03.003/3 dvijāli-kula-sannāda- stavakā vana-rājayaḥ
BhP_10.03.004/1 vavau vāyuḥ sukha-sparśaḥ puṇya-gandhavahaḥ śuciḥ
BhP_10.03.004/3 agnayaś ca dvijātīnāṃ śāntās tatra samindhata
BhP_10.03.005/1 manāṃsy āsan prasannāni sādhūnām asura-druhām
BhP_10.03.005/3 jāyamāne 'jane tasmin nedur dundubhayaḥ samam
BhP_10.03.006/1 jaguḥ kinnara-gandharvās tuṣṭuvuḥ siddha-cāraṇāḥ
BhP_10.03.006/3 vidyādharyaś ca nanṛtur apsarobhiḥ samaṃ mudā
BhP_10.03.007/1 mumucur munayo devāḥ sumanāṃsi mudānvitāḥ
BhP_10.03.007/3 mandaṃ mandaṃ jaladharā jagarjur anusāgaram
BhP_10.03.008/1 niśīthe tama-udbhūte jāyamāne janārdane
BhP_10.03.008/3 devakyāṃ deva-rūpiṇyāṃ viṣṇuḥ sarva-guhā-śayaḥ
BhP_10.03.008/5 āvirāsīd yathā prācyāṃ diśīndur iva puṣkalaḥ
BhP_10.03.009/1 tam adbhutaṃ bālakam ambujekṣaṇaṃ catur-bhujaṃ śaṅkha-gadādy-udāyudham
BhP_10.03.009/3 śrīvatsa-lakṣmaṃ gala-śobhi-kaustubhaṃ pītāmbaraṃ sāndra-payoda-saubhagam
BhP_10.03.010/1 mahārha-vaidūrya-kirīṭa-kuṇḍala- tviṣā pariṣvakta-sahasra-kuntalam
BhP_10.03.010/3 uddāma-kāñcy-aṅgada-kaṅkaṇādibhir virocamānaṃ vasudeva aikṣata
BhP_10.03.011/1 sa vismayotphulla-vilocano hariṃ sutaṃ vilokyānakadundubhis tadā
BhP_10.03.011/3 kṛṣṇāvatārotsava-sambhramo 'spṛśan mudā dvijebhyo 'yutam āpluto gavām
BhP_10.03.012/1 athainam astaud avadhārya pūruṣaṃ paraṃ natāṅgaḥ kṛta-dhīḥ kṛtāñjaliḥ
BhP_10.03.012/3 sva-rociṣā bhārata sūtikā-gṛhaṃ virocayantaṃ gata-bhīḥ prabhāva-vit
BhP_10.03.013/0 śrī-vasudeva uvāca
BhP_10.03.013/1 vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ
BhP_10.03.013/3 kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk
BhP_10.03.014/1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre tri-guṇātmakam
BhP_10.03.014/3 tad anu tvaṃ hy apraviṣṭaḥ praviṣṭa iva bhāvyase
BhP_10.03.015/1 yatheme 'vikṛtā bhāvās tathā te vikṛtaiḥ saha
BhP_10.03.015/3 nānā-vīryāḥ pṛthag-bhūtā virājaṃ janayanti hi
BhP_10.03.016/1 sannipatya samutpādya dṛśyante 'nugatā iva
BhP_10.03.016/3 prāg eva vidyamānatvān na teṣām iha sambhavaḥ
BhP_10.03.017/1 evaṃ bhavān buddhy-anumeya-lakṣaṇair grāhyair guṇaiḥ sann api tad-guṇāgrahaḥ
BhP_10.03.017/3 anāvṛtatvād bahir antaraṃ na te sarvasya sarvātmana ātma-vastunaḥ
BhP_10.03.018/1 ya ātmano dṛśya-guṇeṣu sann iti vyavasyate sva-vyatirekato 'budhaḥ
BhP_10.03.018/3 vinānuvādaṃ na ca tan manīṣitaṃ samyag yatas tyaktam upādadat pumān
BhP_10.03.019/1 tvatto 'sya janma-sthiti-saṃyamān vibho
BhP_10.03.019/2 vadanty anīhād aguṇād avikriyāt
BhP_10.03.019/3 tvayīśvare brahmaṇi no virudhyate
BhP_10.03.019/4 tvad-āśrayatvād upacaryate guṇaiḥ
BhP_10.03.020/1 sa tvaṃ tri-loka-sthitaye sva-māyayā
BhP_10.03.020/2 bibharṣi śuklaṃ khalu varṇam ātmanaḥ
BhP_10.03.020/3 sargāya raktaṃ rajasopabṛṃhitaṃ
BhP_10.03.020/4 kṛṣṇaṃ ca varṇaṃ tamasā janātyaye
BhP_10.03.021/1 tvam asya lokasya vibho rirakṣiṣur gṛhe 'vatīrṇo 'si mamākhileśvara
BhP_10.03.021/3 rājanya-saṃjñāsura-koṭi-yūthapair nirvyūhyamānā nihaniṣyase camūḥ
BhP_10.03.022/1 ayaṃ tv asabhyas tava janma nau gṛhe
BhP_10.03.022/2 śrutvāgrajāṃs te nyavadhīt sureśvara
BhP_10.03.022/3 sa te 'vatāraṃ puruṣaiḥ samarpitaṃ
BhP_10.03.022/4 śrutvādhunaivābhisaraty udāyudhaḥ
BhP_10.03.023/0 śrī-śuka uvāca
BhP_10.03.023/1 athainam ātmajaṃ vīkṣya mahā-puruṣa-lakṣaṇam
BhP_10.03.023/3 devakī tam upādhāvat kaṃsād bhītā suvismitā
BhP_10.03.024/0 śrī-devaky uvāca
BhP_10.03.024/1 rūpaṃ yat tat prāhur avyaktam ādyaṃ
BhP_10.03.024/2 brahma jyotir nirguṇaṃ nirvikāram
BhP_10.03.024/3 sattā-mātraṃ nirviśeṣaṃ nirīhaṃ
BhP_10.03.024/4 sa tvaṃ sākṣād viṣṇur adhyātma-dīpaḥ
BhP_10.03.025/1 naṣṭe loke dvi-parārdhāvasāne mahā-bhūteṣv ādi-bhūtaṃ gateṣu
BhP_10.03.025/3 vyakte 'vyaktaṃ kāla-vegena yāte bhavān ekaḥ śiṣyate 'śeṣa-saṃjñaḥ
BhP_10.03.026/1 yo 'yaṃ kālas tasya te 'vyakta-bandho
BhP_10.03.026/2 ceṣṭām āhuś ceṣṭate yena viśvam
BhP_10.03.026/3 nimeṣādir vatsarānto mahīyāṃs
BhP_10.03.026/4 taṃ tveśānaṃ kṣema-dhāma prapadye
BhP_10.03.027/1 martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṃ nādhyagacchat
BhP_10.03.027/3 tvat pādābjaṃ prāpya yadṛcchayādya susthaḥ śete mṛtyur asmād apaiti
BhP_10.03.028/1 sa tvaṃ ghorād ugrasenātmajān nas trāhi trastān bhṛtya-vitrāsa-hāsi
BhP_10.03.028/3 rūpaṃ cedaṃ pauruṣaṃ dhyāna-dhiṣṇyaṃ mā pratyakṣaṃ māṃsa-dṛśāṃ kṛṣīṣṭhāḥ
BhP_10.03.029/1 janma te mayy asau pāpo mā vidyān madhusūdana
BhP_10.03.029/3 samudvije bhavad-dhetoḥ kaṃsād aham adhīra-dhīḥ
BhP_10.03.030/1 upasaṃhara viśvātmann ado rūpam alaukikam
BhP_10.03.030/3 śaṅkha-cakra-gadā-padma- śriyā juṣṭaṃ catur-bhujam
BhP_10.03.031/1 viśvaṃ yad etat sva-tanau niśānte yathāvakāśaṃ puruṣaḥ paro bhavān
BhP_10.03.031/3 bibharti so 'yaṃ mama garbhago 'bhūd aho nṛ-lokasya viḍambanaṃ hi tat
BhP_10.03.032/0 śrī-bhagavān uvāca
BhP_10.03.032/1 tvam eva pūrva-sarge 'bhūḥ pṛśniḥ svāyambhuve sati
BhP_10.03.032/3 tadāyaṃ sutapā nāma prajāpatir akalmaṣaḥ
BhP_10.03.033/1 yuvāṃ vai brahmaṇādiṣṭau prajā-sarge yadā tataḥ
BhP_10.03.033/3 sanniyamyendriya-grāmaṃ tepāthe paramaṃ tapaḥ
BhP_10.03.034/1 varṣa-vātātapa-hima- gharma-kāla-guṇān anu
BhP_10.03.034/3 sahamānau śvāsa-rodha- vinirdhūta-mano-malau
BhP_10.03.035/1 śīrṇa-parṇānilāhārāv upaśāntena cetasā
BhP_10.03.035/3 mattaḥ kāmān abhīpsantau mad-ārādhanam īhatuḥ
BhP_10.03.036/1 evaṃ vāṃ tapyatos tīvraṃ tapaḥ parama-duṣkaram
BhP_10.03.036/3 divya-varṣa-sahasrāṇi dvādaśeyur mad-ātmanoḥ
BhP_10.03.037/1 tadā vāṃ parituṣṭo 'ham amunā vapuṣānaghe
BhP_10.03.037/3 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ
BhP_10.03.038/1 prādurāsaṃ varada-rāḍ yuvayoḥ kāma-ditsayā
BhP_10.03.038/3 vriyatāṃ vara ity ukte mādṛśo vāṃ vṛtaḥ sutaḥ
BhP_10.03.039/1 ajuṣṭa-grāmya-viṣayāv anapatyau ca dam-patī
BhP_10.03.039/3 na vavrāthe 'pavargaṃ me mohitau deva-māyayā
BhP_10.03.040/1 gate mayi yuvāṃ labdhvā varaṃ mat-sadṛśaṃ sutam
BhP_10.03.040/3 grāmyān bhogān abhuñjāthāṃ yuvāṃ prāpta-manorathau
BhP_10.03.041/1 adṛṣṭvānyatamaṃ loke śīlaudārya-guṇaiḥ samam
BhP_10.03.041/3 ahaṃ suto vām abhavaṃ pṛśnigarbha iti śrutaḥ
BhP_10.03.042/1 tayor vāṃ punar evāham adityām āsa kaśyapāt
BhP_10.03.042/3 upendra iti vikhyāto vāmanatvāc ca vāmanaḥ
BhP_10.03.043/1 tṛtīye 'smin bhave 'haṃ vai tenaiva vapuṣātha vām
BhP_10.03.043/3 jāto bhūyas tayor eva satyaṃ me vyāhṛtaṃ sati
BhP_10.03.044/1 etad vāṃ darśitaṃ rūpaṃ prāg-janma-smaraṇāya me
BhP_10.03.044/3 nānyathā mad-bhavaṃ jñānaṃ martya-liṅgena jāyate
BhP_10.03.045/1 yuvāṃ māṃ putra-bhāvena brahma-bhāvena cāsakṛt
BhP_10.03.045/3 cintayantau kṛta-snehau yāsyethe mad-gatiṃ parām
BhP_10.03.046/0 śrī-śuka uvāca
BhP_10.03.046/1 ity uktvāsīd dharis tūṣṇīṃ bhagavān ātma-māyayā
BhP_10.03.046/3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ
BhP_10.03.047/1 tataś ca śaurir bhagavat-pracoditaḥ
BhP_10.03.047/2 sutaṃ samādāya sa sūtikā-gṛhāt
BhP_10.03.047/3 yadā bahir gantum iyeṣa tarhy ajā
BhP_10.03.047/4 yā yogamāyājani nanda-jāyayā
BhP_10.03.048/1 tayā hṛta-pratyaya-sarva-vṛttiṣu dvāḥ-stheṣu paureṣv api śāyiteṣv atha
BhP_10.03.048/3 dvāraś ca sarvāḥ pihitā duratyayā bṛhat-kapāṭāyasa-kīla-śṛṅkhalaiḥ
BhP_10.03.049/1 tāḥ kṛṣṇa-vāhe vasudeva āgate svayaṃ vyavaryanta yathā tamo raveḥ
BhP_10.03.049/3 vavarṣa parjanya upāṃśu-garjitaḥ śeṣo 'nvagād vāri nivārayan phaṇaiḥ
BhP_10.03.050/1 maghoni varṣaty asakṛd yamānujā gambhīra-toyaugha-javormi-phenilā
BhP_10.03.050/3 bhayānakāvarta-śatākulā nadī mārgaṃ dadau sindhur iva śriyaḥ pateḥ
BhP_10.03.051/1 nanda-vrajaṃ śaurir upetya tatra tān
BhP_10.03.051/2 gopān prasuptān upalabhya nidrayā
BhP_10.03.051/3 sutaṃ yaśodā-śayane nidhāya tat-
BhP_10.03.051/4 sutām upādāya punar gṛhān agāt
BhP_10.03.052/1 devakyāḥ śayane nyasya vasudevo 'tha dārikām
BhP_10.03.052/3 pratimucya pador loham āste pūrvavad āvṛtaḥ
BhP_10.03.053/1 yaśodā nanda-patnī ca jātaṃ param abudhyata
BhP_10.03.053/3 na tal-liṅgaṃ pariśrāntā nidrayāpagata-smṛtiḥ
BhP_10.04.001/0 śrī-śuka uvāca
BhP_10.04.001/1 bahir-antaḥ-pura-dvāraḥ sarvāḥ pūrvavad āvṛtāḥ
BhP_10.04.001/3 tato bāla-dhvaniṃ śrutvā gṛha-pālāḥ samutthitāḥ
BhP_10.04.002/1 te tu tūrṇam upavrajya devakyā garbha-janma tat
BhP_10.04.002/3 ācakhyur bhoja-rājāya yad udvignaḥ pratīkṣate
BhP_10.04.003/1 sa talpāt tūrṇam utthāya kālo 'yam iti vihvalaḥ
BhP_10.04.003/3 sūtī-gṛham agāt tūrṇaṃ praskhalan mukta-mūrdhajaḥ
BhP_10.04.004/1 tam āha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī
BhP_10.04.004/3 snuṣeyaṃ tava kalyāṇa striyaṃ mā hantum arhasi
BhP_10.04.005/1 bahavo hiṃsitā bhrātaḥ śiśavaḥ pāvakopamāḥ
BhP_10.04.005/3 tvayā daiva-nisṛṣṭena putrikaikā pradīyatām
BhP_10.04.006/1 nanv ahaṃ te hy avarajā dīnā hata-sutā prabho
BhP_10.04.006/3 dātum arhasi mandāyā aṅgemāṃ caramāṃ prajām
BhP_10.04.007/0 śrī-śuka uvāca
BhP_10.04.007/1 upaguhyātmajām evaṃ rudatyā dīna-dīnavat
BhP_10.04.007/3 yācitas tāṃ vinirbhartsya hastād ācicchide khalaḥ
BhP_10.04.008/1 tāṃ gṛhītvā caraṇayor jāta-mātrāṃ svasuḥ sutām
BhP_10.04.008/3 apothayac chilā-pṛṣṭhe svārthonmūlita-sauhṛdaḥ
BhP_10.04.009/1 sā tad-dhastāt samutpatya sadyo devy ambaraṃ gatā
BhP_10.04.009/3 adṛśyatānujā viṣṇoḥ sāyudhāṣṭa-mahābhujā
BhP_10.04.010/1 divya-srag-ambarālepa- ratnābharaṇa-bhūṣitā
BhP_10.04.010/3 dhanuḥ-śūleṣu-carmāsi- śaṅkha-cakra-gadā-dharā
BhP_10.04.011/1 siddha-cāraṇa-gandharvair apsaraḥ-kinnaroragaiḥ
BhP_10.04.011/3 upāhṛtoru-balibhiḥ stūyamānedam abravīt
BhP_10.04.012/1 kiṃ mayā hatayā manda jātaḥ khalu tavānta-kṛt
BhP_10.04.012/3 yatra kva vā pūrva-śatrur mā hiṃsīḥ kṛpaṇān vṛthā
BhP_10.04.013/1 iti prabhāṣya taṃ devī māyā bhagavatī bhuvi
BhP_10.04.013/3 bahu-nāma-niketeṣu bahu-nāmā babhūva ha
BhP_10.04.014/1 tayābhihitam ākarṇya kaṃsaḥ parama-vismitaḥ
BhP_10.04.014/3 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt
BhP_10.04.015/1 aho bhaginy aho bhāma mayā vāṃ bata pāpmanā
BhP_10.04.015/3 puruṣāda ivāpatyaṃ bahavo hiṃsitāḥ sutāḥ
BhP_10.04.016/1 sa tv ahaṃ tyakta-kāruṇyas tyakta-jñāti-suhṛt khalaḥ
BhP_10.04.016/3 kān lokān vai gamiṣyāmi brahma-heva mṛtaḥ śvasan
BhP_10.04.017/1 daivam apy anṛtaṃ vakti na martyā eva kevalam
BhP_10.04.017/3 yad-viśrambhād ahaṃ pāpaḥ svasur nihatavāñ chiśūn
BhP_10.04.018/1 mā śocataṃ mahā-bhāgāv ātmajān sva-kṛtaṃ bhujaḥ
BhP_10.04.018/3 jāntavo na sadaikatra daivādhīnās tadāsate
BhP_10.04.019/1 bhuvi bhaumāni bhūtāni yathā yānty apayānti ca
BhP_10.04.019/3 nāyam ātmā tathaiteṣu viparyeti yathaiva bhūḥ
BhP_10.04.020/1 yathānevaṃ-vido bhedo yata ātma-viparyayaḥ
BhP_10.04.020/3 deha-yoga-viyogau ca saṃsṛtir na nivartate
BhP_10.04.021/1 tasmād bhadre sva-tanayān mayā vyāpāditān api
BhP_10.04.021/3 mānuśoca yataḥ sarvaḥ sva-kṛtaṃ vindate 'vaśaḥ
BhP_10.04.022/1 yāvad dhato 'smi hantāsmī- ty ātmānaṃ manyate 'sva-dṛk
BhP_10.04.022/3 tāvat tad-abhimāny ajño bādhya-bādhakatām iyāt
BhP_10.04.023/1 kṣamadhvaṃ mama daurātmyaṃ sādhavo dīna-vatsalāḥ
BhP_10.04.023/3 ity uktvāśru-mukhaḥ pādau śyālaḥ svasror athāgrahīt
BhP_10.04.024/1 mocayām āsa nigaḍād viśrabdhaḥ kanyakā-girā
BhP_10.04.024/3 devakīṃ vasudevaṃ ca darśayann ātma-sauhṛdam
BhP_10.04.025/1 bhrātuḥ samanutaptasya kṣānta-roṣā ca devakī
BhP_10.04.025/3 vyasṛjad vasudevaś ca prahasya tam uvāca ha
BhP_10.04.026/1 evam etan mahā-bhāga yathā vadasi dehinām
BhP_10.04.026/3 ajñāna-prabhavāhaṃ-dhīḥ sva-pareti bhidā yataḥ
BhP_10.04.027/1 śoka-harṣa-bhaya-dveṣa- lobha-moha-madānvitāḥ
BhP_10.04.027/3 mitho ghnantaṃ na paśyanti bhāvair bhāvaṃ pṛthag-dṛśaḥ
BhP_10.04.028/0 śrī-śuka uvāca
BhP_10.04.028/1 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ
BhP_10.04.028/3 devakī-vasudevābhyām anujñāto 'viśad gṛham
BhP_10.04.029/1 tasyāṃ rātryāṃ vyatītāyāṃ kaṃsa āhūya mantriṇaḥ
BhP_10.04.029/3 tebhya ācaṣṭa tat sarvaṃ yad uktaṃ yoga-nidrayā
BhP_10.04.030/1 ākarṇya bhartur gaditaṃ tam ūcur deva-śatravaḥ
BhP_10.04.030/3 devān prati kṛtāmarṣā daiteyā nāti-kovidāḥ
BhP_10.04.031/1 evaṃ cet tarhi bhojendra pura-grāma-vrajādiṣu
BhP_10.04.031/3 anirdaśān nirdaśāṃś ca haniṣyāmo 'dya vai śiśūn
BhP_10.04.032/1 kim udyamaiḥ kariṣyanti devāḥ samara-bhīravaḥ
BhP_10.04.032/3 nityam udvigna-manaso jyā-ghoṣair dhanuṣas tava
BhP_10.04.033/1 asyatas te śara-vrātair hanyamānāḥ samantataḥ
BhP_10.04.033/3 jijīviṣava utsṛjya palāyana-parā yayuḥ
BhP_10.04.034/1 kecit prāñjalayo dīnā nyasta-śastrā divaukasaḥ
BhP_10.04.034/3 mukta-kaccha-śikhāḥ kecid bhītāḥ sma iti vādinaḥ
BhP_10.04.035/1 na tvaṃ vismṛta-śastrāstrān virathān bhaya-saṃvṛtān
BhP_10.04.035/3 haṃsy anyāsakta-vimukhān bhagna-cāpān ayudhyataḥ
BhP_10.04.036/1 kiṃ kṣema-śūrair vibudhair asaṃyuga-vikatthanaiḥ
BhP_10.04.036/3 raho-juṣā kiṃ hariṇā śambhunā vā vanaukasā
BhP_10.04.036/5 kim indreṇālpa-vīryeṇa brahmaṇā vā tapasyatā
BhP_10.04.037/1 tathāpi devāḥ sāpatnyān nopekṣyā iti manmahe
BhP_10.04.037/3 tatas tan-mūla-khanane niyuṅkṣvāsmān anuvratān
BhP_10.04.038/1 yathāmayo 'ṅge samupekṣito nṛbhir na śakyate rūḍha-padaś cikitsitum
BhP_10.04.038/3 yathendriya-grāma upekṣitas tathā ripur mahān baddha-balo na cālyate
BhP_10.04.039/1 mūlaṃ hi viṣṇur devānāṃ yatra dharmaḥ sanātanaḥ
BhP_10.04.039/3 tasya ca brahma-go-viprās tapo yajñāḥ sa-dakṣiṇāḥ
BhP_10.04.040/1 tasmāt sarvātmanā rājan brāhmaṇān brahma-vādinaḥ
BhP_10.04.040/3 tapasvino yajña-śīlān gāś ca hanmo havir-dughāḥ
BhP_10.04.041/1 viprā gāvaś ca vedāś ca tapaḥ satyaṃ damaḥ śamaḥ
BhP_10.04.041/3 śraddhā dayā titikṣā ca kratavaś ca hares tanūḥ
BhP_10.04.042/1 sa hi sarva-surādhyakṣo hy asura-dviḍ guhā-śayaḥ
BhP_10.04.042/3 tan-mūlā devatāḥ sarvāḥ seśvarāḥ sa-catur-mukhāḥ
BhP_10.04.042/5 ayaṃ vai tad-vadhopāyo yad ṛṣīṇāṃ vihiṃsanam
BhP_10.04.043/0 śrī-śuka uvāca
BhP_10.04.043/1 evaṃ durmantribhiḥ kaṃsaḥ saha sammantrya durmatiḥ
BhP_10.04.043/3 brahma-hiṃsāṃ hitaṃ mene kāla-pāśāvṛto 'suraḥ
BhP_10.04.044/1 sandiśya sādhu-lokasya kadane kadana-priyān
BhP_10.04.044/3 kāma-rūpa-dharān dikṣu dānavān gṛham āviśat
BhP_10.04.045/1 te vai rajaḥ-prakṛtayas tamasā mūḍha-cetasaḥ
BhP_10.04.045/3 satāṃ vidveṣam ācerur ārād āgata-mṛtyavaḥ
BhP_10.04.046/1 āyuḥ śriyaṃ yaśo dharmaṃ lokān āśiṣa eva ca
BhP_10.04.046/3 hanti śreyāṃsi sarvāṇi puṃso mahad-atikramaḥ
BhP_10.05.001/0 śrī-śuka uvāca
BhP_10.05.001/1 nandas tv ātmaja utpanne jātāhlādo mahā-manāḥ
BhP_10.05.001/3 āhūya viprān veda-jñān snātaḥ śucir alaṅkṛtaḥ
BhP_10.05.002/1 vācayitvā svastyayanaṃ jāta-karmātmajasya vai
BhP_10.05.002/3 kārayām āsa vidhivat pitṛ-devārcanaṃ tathā
BhP_10.05.003/1 dhenūnāṃ niyute prādād viprebhyaḥ samalaṅkṛte
BhP_10.05.003/3 tilādrīn sapta ratnaugha- śātakaumbhāmbarāvṛtān
BhP_10.05.004/1 kālena snāna-śaucābhyāṃ saṃskārais tapasejyayā
BhP_10.05.004/3 śudhyanti dānaiḥ santuṣṭyā dravyāṇy ātmātma-vidyayā
BhP_10.05.005/1 saumaṅgalya-giro viprāḥ sūta-māgadha-vandinaḥ
BhP_10.05.005/3 gāyakāś ca jagur nedur bheryo dundubhayo muhuḥ
BhP_10.05.006/1 vrajaḥ sammṛṣṭa-saṃsikta- dvārājira-gṛhāntaraḥ
BhP_10.05.006/3 citra-dhvaja-patākā-srak- caila-pallava-toraṇaiḥ
BhP_10.05.007/1 gāvo vṛṣā vatsatarā haridrā-taila-rūṣitāḥ
BhP_10.05.007/3 vicitra-dhātu-barhasrag- vastra-kāñcana-mālinaḥ
BhP_10.05.008/1 mahārha-vastrābharaṇa- kañcukoṣṇīṣa-bhūṣitāḥ
BhP_10.05.008/3 gopāḥ samāyayū rājan nānopāyana-pāṇayaḥ
BhP_10.05.009/1 gopyaś cākarṇya muditā yaśodāyāḥ sutodbhavam
BhP_10.05.009/3 ātmānaṃ bhūṣayāṃ cakrur vastrākalpāñjanādibhiḥ
BhP_10.05.010/1 nava-kuṅkuma-kiñjalka- mukha-paṅkaja-bhūtayaḥ
BhP_10.05.010/3 balibhis tvaritaṃ jagmuḥ pṛthu-śroṇyaś calat-kucāḥ
BhP_10.05.011/1 gopyaḥ sumṛṣṭa-maṇi-kuṇḍala-niṣka-kaṇṭhyaś
BhP_10.05.011/2 citrāmbarāḥ pathi śikhā-cyuta-mālya-varṣāḥ
BhP_10.05.011/3 nandālayaṃ sa-valayā vrajatīr virejur
BhP_10.05.011/4 vyālola-kuṇḍala-payodhara-hāra-śobhāḥ
BhP_10.05.012/1 tā āśiṣaḥ prayuñjānāś ciraṃ pāhīti bālake
BhP_10.05.012/3 haridrā-cūrṇa-tailādbhiḥ siñcantyo 'janam ujjaguḥ
BhP_10.05.013/1 avādyanta vicitrāṇi vāditrāṇi mahotsave
BhP_10.05.013/3 kṛṣṇe viśveśvare 'nante nandasya vrajam āgate
BhP_10.05.014/1 gopāḥ parasparaṃ hṛṣṭā dadhi-kṣīra-ghṛtāmbubhiḥ
BhP_10.05.014/3 āsiñcanto vilimpanto navanītaiś ca cikṣipuḥ
BhP_10.05.015/1 nando mahā-manās tebhyo vāso 'laṅkāra-go-dhanam
BhP_10.05.015/3 sūta-māgadha-vandibhyo ye 'nye vidyopajīvinaḥ
BhP_10.05.016/1 tais taiḥ kāmair adīnātmā yathocitam apūjayat
BhP_10.05.016/3 viṣṇor ārādhanārthāya sva-putrasyodayāya ca
BhP_10.05.017/1 rohiṇī ca mahā-bhāgā nanda-gopābhinanditā
BhP_10.05.017/3 vyacarad divya-vāsa-srak- kaṇṭhābharaṇa-bhūṣitā
BhP_10.05.018/1 tata ārabhya nandasya vrajaḥ sarva-samṛddhimān
BhP_10.05.018/3 harer nivāsātma-guṇai ramākrīḍam abhūn nṛpa
BhP_10.05.019/1 gopān gokula-rakṣāyāṃ nirūpya mathurāṃ gataḥ
BhP_10.05.019/3 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha
BhP_10.05.020/1 vasudeva upaśrutya bhrātaraṃ nandam āgatam
BhP_10.05.020/3 jñātvā datta-karaṃ rājñe yayau tad-avamocanam
BhP_10.05.021/1 taṃ dṛṣṭvā sahasotthāya dehaḥ prāṇam ivāgatam
BhP_10.05.021/3 prītaḥ priyatamaṃ dorbhyāṃ sasvaje prema-vihvalaḥ
BhP_10.05.022/1 pūjitaḥ sukham āsīnaḥ pṛṣṭvānāmayam ādṛtaḥ
BhP_10.05.022/3 prasakta-dhīḥ svātmajayor idam āha viśāmpate
BhP_10.05.023/1 diṣṭyā bhrātaḥ pravayasa idānīm aprajasya te
BhP_10.05.023/3 prajāśāyā nivṛttasya prajā yat samapadyata
BhP_10.05.024/1 diṣṭyā saṃsāra-cakre 'smin vartamānaḥ punar-bhavaḥ
BhP_10.05.024/3 upalabdho bhavān adya durlabhaṃ priya-darśanam
BhP_10.05.025/1 naikatra priya-saṃvāsaḥ suhṛdāṃ citra-karmaṇām
BhP_10.05.025/3 oghena vyūhyamānānāṃ plavānāṃ srotaso yathā
BhP_10.05.026/1 kaccit paśavyaṃ nirujaṃ bhūry-ambu-tṛṇa-vīrudham
BhP_10.05.026/3 bṛhad vanaṃ tad adhunā yatrāsse tvaṃ suhṛd-vṛtaḥ
BhP_10.05.027/1 bhrātar mama sutaḥ kaccin mātrā saha bhavad-vraje
BhP_10.05.027/3 tātaṃ bhavantaṃ manvāno bhavadbhyām upalālitaḥ
BhP_10.05.028/1 puṃsas tri-vargo vihitaḥ suhṛdo hy anubhāvitaḥ
BhP_10.05.028/3 na teṣu kliśyamāneṣu tri-vargo 'rthāya kalpate
BhP_10.05.029/0 śrī-nanda uvāca
BhP_10.05.029/1 aho te devakī-putrāḥ kaṃsena bahavo hatāḥ
BhP_10.05.029/3 ekāvaśiṣṭāvarajā kanyā sāpi divaṃ gatā
BhP_10.05.030/1 nūnaṃ hy adṛṣṭa-niṣṭho 'yam adṛṣṭa-paramo janaḥ
BhP_10.05.030/3 adṛṣṭam ātmanas tattvaṃ yo veda na sa muhyati
BhP_10.05.031/0 śrī-vasudeva uvāca
BhP_10.05.031/1 karo vai vārṣiko datto rājñe dṛṣṭā vayaṃ ca vaḥ
BhP_10.05.031/3 neha stheyaṃ bahu-tithaṃ santy utpātāś ca gokule
BhP_10.05.032/0 śrī-śuka uvāca
BhP_10.05.032/1 iti nandādayo gopāḥ proktās te śauriṇā yayuḥ
BhP_10.05.032/3 anobhir anaḍud-yuktais tam anujñāpya gokulam
BhP_10.06.001/0 śrī-śuka uvāca
BhP_10.06.001/1 nandaḥ pathi vacaḥ śaurer na mṛṣeti vicintayan
BhP_10.06.001/3 hariṃ jagāma śaraṇam utpātāgama-śaṅkitaḥ
BhP_10.06.002/1 kaṃsena prahitā ghorā pūtanā bāla-ghātinī
BhP_10.06.002/3 śiśūṃś cacāra nighnantī pura-grāma-vrajādiṣu
BhP_10.06.003/1 na yatra śravaṇādīni rakṣo-ghnāni sva-karmasu
BhP_10.06.003/3 kurvanti sātvatāṃ bhartur yātudhānyaś ca tatra hi
BhP_10.06.004/1 sā khe-cary ekadotpatya pūtanā nanda-gokulam
BhP_10.06.004/3 yoṣitvā māyayātmānaṃ prāviśat kāma-cāriṇī
BhP_10.06.005/1 tāṃ keśa-bandha-vyatiṣakta-mallikāṃ
BhP_10.06.005/2 bṛhan-nitamba-stana-kṛcchra-madhyamām
BhP_10.06.005/3 suvāsasaṃ kalpita-karṇa-bhūṣaṇa-
BhP_10.06.005/4 tviṣollasat-kuntala-maṇḍitānanām
BhP_10.06.006/1 valgu-smitāpāṅga-visarga-vīkṣitair
BhP_10.06.006/2 mano harantīṃ vanitāṃ vrajaukasām
BhP_10.06.006/3 amaṃsatāmbhoja-kareṇa rūpiṇīṃ
BhP_10.06.006/4 gopyaḥ śriyaṃ draṣṭum ivāgatāṃ patim
BhP_10.06.007/1 bāla-grahas tatra vicinvatī śiśūn yadṛcchayā nanda-gṛhe 'sad-antakam
BhP_10.06.007/3 bālaṃ praticchanna-nijoru-tejasaṃ dadarśa talpe 'gnim ivāhitaṃ bhasi
BhP_10.06.008/1 vibudhya tāṃ bālaka-mārikā-grahaṃ carācarātmā sa nimīlitekṣaṇaḥ
BhP_10.06.008/3 anantam āropayad aṅkam antakaṃ yathoragaṃ suptam abuddhi-rajju-dhīḥ
BhP_10.06.009/1 tāṃ tīkṣṇa-cittām ativāma-ceṣṭitāṃ vīkṣyāntarā koṣa-paricchadāsivat
BhP_10.06.009/3 vara-striyaṃ tat-prabhayā ca dharṣite nirīkṣyamāṇe jananī hy atiṣṭhatām
BhP_10.06.010/1 tasmin stanaṃ durjara-vīryam ulbaṇaṃ
BhP_10.06.010/2 ghorāṅkam ādāya śiśor dadāv atha
BhP_10.06.010/3 gāḍhaṃ karābhyāṃ bhagavān prapīḍya tat-
BhP_10.06.010/4 prāṇaiḥ samaṃ roṣa-samanvito 'pibat
BhP_10.06.011/1 sā muñca muñcālam iti prabhāṣiṇī niṣpīḍyamānākhila-jīva-marmaṇi
BhP_10.06.011/3 vivṛtya netre caraṇau bhujau muhuḥ prasvinna-gātrā kṣipatī ruroda ha
BhP_10.06.012/1 tasyāḥ svanenātigabhīra-raṃhasā sādrir mahī dyauś ca cacāla sa-grahā
BhP_10.06.012/3 rasā diśaś ca pratinedire janāḥ petuḥ kṣitau vajra-nipāta-śaṅkayā
BhP_10.06.013/1 niśā-carītthaṃ vyathita-stanā vyasur
BhP_10.06.013/2 vyādāya keśāṃś caraṇau bhujāv api
BhP_10.06.013/3 prasārya goṣṭhe nija-rūpam āsthitā
BhP_10.06.013/4 vajrāhato vṛtra ivāpatan nṛpa
BhP_10.06.014/1 patamāno 'pi tad-dehas tri-gavyūty-antara-drumān
BhP_10.06.014/3 cūrṇayām āsa rājendra mahad āsīt tad adbhutam
BhP_10.06.015/1 īṣā-mātrogra-daṃṣṭrāsyaṃ giri-kandara-nāsikam
BhP_10.06.015/3 gaṇḍa-śaila-stanaṃ raudraṃ prakīrṇāruṇa-mūrdhajam
BhP_10.06.016/1 andha-kūpa-gabhīrākṣaṃ pulināroha-bhīṣaṇam
BhP_10.06.016/3 baddha-setu-bhujorv-aṅghri śūnya-toya-hradodaram
BhP_10.06.017/1 santatrasuḥ sma tad vīkṣya gopā gopyaḥ kalevaram
BhP_10.06.017/3 pūrvaṃ tu tan-niḥsvanita- bhinna-hṛt-karṇa-mastakāḥ
BhP_10.06.018/1 bālaṃ ca tasyā urasi krīḍantam akutobhayam
BhP_10.06.018/3 gopyas tūrṇaṃ samabhyetya jagṛhur jāta-sambhramāḥ
BhP_10.06.019/1 yaśodā-rohiṇībhyāṃ tāḥ samaṃ bālasya sarvataḥ
BhP_10.06.019/3 rakṣāṃ vidadhire samyag go-puccha-bhramaṇādibhiḥ
BhP_10.06.020/1 go-mūtreṇa snāpayitvā punar go-rajasārbhakam
BhP_10.06.020/3 rakṣāṃ cakruś ca śakṛtā dvādaśāṅgeṣu nāmabhiḥ
BhP_10.06.021/1 gopyaḥ saṃspṛṣṭa-salilā aṅgeṣu karayoḥ pṛthak
BhP_10.06.021/3 nyasyātmany atha bālasya bīja-nyāsam akurvata
BhP_10.06.022/1 avyād ajo 'ṅghri maṇimāṃs tava jānv athorū
BhP_10.06.022/2 yajño 'cyutaḥ kaṭi-taṭaṃ jaṭharaṃ hayāsyaḥ
BhP_10.06.022/3 hṛt keśavas tvad-ura īśa inas tu kaṇṭhaṃ
BhP_10.06.022/4 viṣṇur bhujaṃ mukham urukrama īśvaraḥ kam
BhP_10.06.023/1 cakry agrataḥ saha-gado harir astu paścāt
BhP_10.06.023/2 tvat-pārśvayor dhanur-asī madhu-hājanaś ca
BhP_10.06.023/3 koṇeṣu śaṅkha urugāya upary upendras
BhP_10.06.023/4 tārkṣyaḥ kṣitau haladharaḥ puruṣaḥ samantāt
BhP_10.06.024/1 indriyāṇi hṛṣīkeśaḥ prāṇān nārāyaṇo 'vatu
BhP_10.06.024/3 śvetadvīpa-patiś cittaṃ mano yogeśvaro 'vatu
BhP_10.06.025/1 pṛśnigarbhas tu te buddhim ātmānaṃ bhagavān paraḥ
BhP_10.06.025/3 krīḍantaṃ pātu govindaḥ śayānaṃ pātu mādhavaḥ
BhP_10.06.026/1 vrajantam avyād vaikuṇṭha āsīnaṃ tvāṃ śriyaḥ patiḥ
BhP_10.06.026/3 bhuñjānaṃ yajñabhuk pātu sarva-graha-bhayaṅkaraḥ
BhP_10.06.027/1 ḍākinyo yātudhānyaś ca kuṣmāṇḍā ye 'rbhaka-grahāḥ
BhP_10.06.027/3 bhūta-preta-piśācāś ca yakṣa-rakṣo-vināyakāḥ
BhP_10.06.028/1 koṭarā revatī jyeṣṭhā pūtanā mātṛkādayaḥ
BhP_10.06.028/3 unmādā ye hy apasmārā deha-prāṇendriya-druhaḥ
BhP_10.06.029/1 svapna-dṛṣṭā mahotpātā vṛddhā bāla-grahāś ca ye
BhP_10.06.029/3 sarve naśyantu te viṣṇor nāma-grahaṇa-bhīravaḥ
BhP_10.06.030/0 śrī-śuka uvāca
BhP_10.06.030/1 iti praṇaya-baddhābhir gopībhiḥ kṛta-rakṣaṇam
BhP_10.06.030/3 pāyayitvā stanaṃ mātā sannyaveśayad ātmajam
BhP_10.06.031/1 tāvan nandādayo gopā mathurāyā vrajaṃ gatāḥ
BhP_10.06.031/3 vilokya pūtanā-dehaṃ babhūvur ativismitāḥ
BhP_10.06.032/1 nūnaṃ batarṣiḥ sañjāto yogeśo vā samāsa saḥ
BhP_10.06.032/3 sa eva dṛṣṭo hy utpāto yad āhānakadundubhiḥ
BhP_10.06.033/1 kalevaraṃ paraśubhiś chittvā tat te vrajaukasaḥ
BhP_10.06.033/3 dūre kṣiptvāvayavaśo nyadahan kāṣṭha-veṣṭitam
BhP_10.06.034/1 dahyamānasya dehasya dhūmaś cāguru-saurabhaḥ
BhP_10.06.034/3 utthitaḥ kṛṣṇa-nirbhukta- sapady āhata-pāpmanaḥ
BhP_10.06.035/1 pūtanā loka-bāla-ghnī rākṣasī rudhirāśanā
BhP_10.06.035/3 jighāṃsayāpi haraye stanaṃ dattvāpa sad-gatim
BhP_10.06.036/1 kiṃ punaḥ śraddhayā bhaktyā kṛṣṇāya paramātmane
BhP_10.06.036/3 yacchan priyatamaṃ kiṃ nu raktās tan-mātaro yathā
BhP_10.06.037/1 padbhyāṃ bhakta-hṛdi-sthābhyāṃ vandyābhyāṃ loka-vanditaiḥ
BhP_10.06.037/3 aṅgaṃ yasyāḥ samākramya bhagavān api tat-stanam
BhP_10.06.038/1 yātudhāny api sā svargam avāpa jananī-gatim
BhP_10.06.038/3 kṛṣṇa-bhukta-stana-kṣīrāḥ kim u gāvo 'numātaraḥ
BhP_10.06.039/1 payāṃsi yāsām apibat putra-sneha-snutāny alam
BhP_10.06.039/3 bhagavān devakī-putraḥ kaivalyādy-akhila-pradaḥ
BhP_10.06.040/1 tāsām avirataṃ kṛṣṇe kurvatīnāṃ sutekṣaṇam
BhP_10.06.040/3 na punaḥ kalpate rājan saṃsāro 'jñāna-sambhavaḥ
BhP_10.06.041/1 kaṭa-dhūmasya saurabhyam avaghrāya vrajaukasaḥ
BhP_10.06.041/3 kim idaṃ kuta eveti vadanto vrajam āyayuḥ
BhP_10.06.042/1 te tatra varṇitaṃ gopaiḥ pūtanāgamanādikam
BhP_10.06.042/3 śrutvā tan-nidhanaṃ svasti śiśoś cāsan suvismitāḥ
BhP_10.06.043/1 nandaḥ sva-putram ādāya pretyāgatam udāra-dhīḥ
BhP_10.06.043/3 mūrdhny upāghrāya paramāṃ mudaṃ lebhe kurūdvaha
BhP_10.06.044/1 ya etat pūtanā-mokṣaṃ kṛṣṇasyārbhakam adbhutam
BhP_10.06.044/3 śṛṇuyāc chraddhayā martyo govinde labhate ratim
BhP_10.07.001/0 śrī-rājovāca10070011 yena yenāvatāreṇa bhagavān harir īśvaraḥ
BhP_10.07.001/3 karoti karṇa-ramyāṇi mano-jñāni ca naḥ prabho
BhP_10.07.002/1 yac-chṛṇvato 'paity aratir vitṛṣṇā sattvaṃ ca śuddhyaty acireṇa puṃsaḥ
BhP_10.07.002/3 bhaktir harau tat-puruṣe ca sakhyaṃ tad eva hāraṃ vada manyase cet
BhP_10.07.003/1 athānyad api kṛṣṇasya tokācaritam adbhutam
BhP_10.07.003/3 mānuṣaṃ lokam āsādya taj-jātim anurundhataḥ
BhP_10.07.004/0 śrī-śuka uvāca
BhP_10.07.004/1 kadācid autthānika-kautukāplave janmarkṣa-yoge samaveta-yoṣitām
BhP_10.07.004/3 vāditra-gīta-dvija-mantra-vācakaiś cakāra sūnor abhiṣecanaṃ satī
BhP_10.07.005/1 nandasya patnī kṛta-majjanādikaṃ vipraiḥ kṛta-svastyayanaṃ supūjitaiḥ
BhP_10.07.005/3 annādya-vāsaḥ-srag-abhīṣṭa-dhenubhiḥ sañjāta-nidrākṣam aśīśayac chanaiḥ
BhP_10.07.006/1 autthānikautsukya-manā manasvinī samāgatān pūjayatī vrajaukasaḥ
BhP_10.07.006/3 naivāśṛṇod vai ruditaṃ sutasya sā rudan stanārthī caraṇāv udakṣipat
BhP_10.07.007/1 adhaḥ-śayānasya śiśor ano 'lpaka- pravāla-mṛdv-aṅghri-hataṃ vyavartata
BhP_10.07.007/3 vidhvasta-nānā-rasa-kupya-bhājanaṃ vyatyasta-cakrākṣa-vibhinna-kūbaram
BhP_10.07.008/1 dṛṣṭvā yaśodā-pramukhā vraja-striya
BhP_10.07.008/2 autthānike karmaṇi yāḥ samāgatāḥ
BhP_10.07.008/3 nandādayaś cādbhuta-darśanākulāḥ
BhP_10.07.008/4 kathaṃ svayaṃ vai śakaṭaṃ viparyagāt
BhP_10.07.009/1 ūcur avyavasita-matīn gopān gopīś ca bālakāḥ
BhP_10.07.009/3 rudatānena pādena kṣiptam etan na saṃśayaḥ
BhP_10.07.010/1 na te śraddadhire gopā bāla-bhāṣitam ity uta
BhP_10.07.010/3 aprameyaṃ balaṃ tasya bālakasya na te viduḥ
BhP_10.07.011/1 rudantaṃ sutam ādāya yaśodā graha-śaṅkitā
BhP_10.07.011/3 kṛta-svastyayanaṃ vipraiḥ sūktaiḥ stanam apāyayat
BhP_10.07.012/1 pūrvavat sthāpitaṃ gopair balibhiḥ sa-paricchadam
BhP_10.07.012/3 viprā hutvārcayāṃ cakrur dadhy-akṣata-kuśāmbubhiḥ
BhP_10.07.013/1 ye 'sūyānṛta-dambherṣā- hiṃsā-māna-vivarjitāḥ
BhP_10.07.013/3 na teṣāṃ satya-śīlānām āśiṣo viphalāḥ kṛtāḥ
BhP_10.07.014/1 iti bālakam ādāya sāmarg-yajur-upākṛtaiḥ
BhP_10.07.014/3 jalaiḥ pavitrauṣadhibhir abhiṣicya dvijottamaiḥ
BhP_10.07.015/1 vācayitvā svastyayanaṃ nanda-gopaḥ samāhitaḥ
BhP_10.07.015/3 hutvā cāgniṃ dvijātibhyaḥ prādād annaṃ mahā-guṇam
BhP_10.07.016/1 gāvaḥ sarva-guṇopetā vāsaḥ-srag-rukma-mālinīḥ
BhP_10.07.016/3 ātmajābhyudayārthāya prādāt te cānvayuñjata
BhP_10.07.017/1 viprā mantra-vido yuktās tair yāḥ proktās tathāśiṣaḥ
BhP_10.07.017/3 tā niṣphalā bhaviṣyanti na kadācid api sphuṭam
BhP_10.07.018/1 ekadāroham ārūḍhaṃ lālayantī sutaṃ satī
BhP_10.07.018/3 garimāṇaṃ śiśor voḍhuṃ na sehe giri-kūṭavat
BhP_10.07.019/1 bhūmau nidhāya taṃ gopī vismitā bhāra-pīḍitā
BhP_10.07.019/3 mahā-puruṣam ādadhyau jagatām āsa karmasu
BhP_10.07.020/1 daityo nāmnā tṛṇāvartaḥ kaṃsa-bhṛtyaḥ praṇoditaḥ
BhP_10.07.020/3 cakravāta-svarūpeṇa jahārāsīnam arbhakam
BhP_10.07.021/1 gokulaṃ sarvam āvṛṇvan muṣṇaṃś cakṣūṃṣi reṇubhiḥ
BhP_10.07.021/3 īrayan sumahā-ghora- śabdena pradiśo diśaḥ
BhP_10.07.022/1 muhūrtam abhavad goṣṭhaṃ rajasā tamasāvṛtam
BhP_10.07.022/3 sutaṃ yaśodā nāpaśyat tasmin nyastavatī yataḥ
BhP_10.07.023/1 nāpaśyat kaścanātmānaṃ paraṃ cāpi vimohitaḥ
BhP_10.07.023/3 tṛṇāvarta-nisṛṣṭābhiḥ śarkarābhir upadrutaḥ
BhP_10.07.024/1 iti khara-pavana-cakra-pāṃśu-varṣe suta-padavīm abalāvilakṣya mātā
BhP_10.07.024/3 atikaruṇam anusmaranty aśocad bhuvi patitā mṛta-vatsakā yathā gauḥ
BhP_10.07.025/1 ruditam anuniśamya tatra gopyo bhṛśam anutapta-dhiyo 'śru-pūrṇa-mukhyaḥ
BhP_10.07.025/3 rurudur anupalabhya nanda-sūnuṃ pavana upārata-pāṃśu-varṣa-vege
BhP_10.07.026/1 tṛṇāvartaḥ śānta-rayo vātyā-rūpa-dharo haran
BhP_10.07.026/3 kṛṣṇaṃ nabho-gato gantuṃ nāśaknod bhūri-bhāra-bhṛt
BhP_10.07.027/1 tam aśmānaṃ manyamāna ātmano guru-mattayā
BhP_10.07.027/3 gale gṛhīta utsraṣṭuṃ nāśaknod adbhutārbhakam
BhP_10.07.028/1 gala-grahaṇa-niśceṣṭo daityo nirgata-locanaḥ
BhP_10.07.028/3 avyakta-rāvo nyapatat saha-bālo vyasur vraje
BhP_10.07.029/1 tam antarikṣāt patitaṃ śilāyāṃ viśīrṇa-sarvāvayavaṃ karālam
BhP_10.07.029/3 puraṃ yathā rudra-śareṇa viddhaṃ striyo rudatyo dadṛśuḥ sametāḥ
BhP_10.07.030/1 prādāya mātre pratihṛtya vismitāḥ kṛṣṇaṃ ca tasyorasi lambamānam
BhP_10.07.030/3 taṃ svastimantaṃ puruṣāda-nītaṃ vihāyasā mṛtyu-mukhāt pramuktam
BhP_10.07.030/5 gopyaś ca gopāḥ kila nanda-mukhyā labdhvā punaḥ prāpur atīva modam
BhP_10.07.031/1 aho batāty-adbhutam eṣa rakṣasā bālo nivṛttiṃ gamito 'bhyagāt punaḥ
BhP_10.07.031/3 hiṃsraḥ sva-pāpena vihiṃsitaḥ khalaḥ sādhuḥ samatvena bhayād vimucyate
BhP_10.07.032/1 kiṃ nas tapaś cīrṇam adhokṣajārcanaṃ
BhP_10.07.032/2 pūrteṣṭa-dattam uta bhūta-sauhṛdam
BhP_10.07.032/3 yat samparetaḥ punar eva bālako
BhP_10.07.032/4 diṣṭyā sva-bandhūn praṇayann upasthitaḥ
BhP_10.07.033/1 dṛṣṭvādbhutāni bahuśo nanda-gopo bṛhadvane
BhP_10.07.033/3 vasudeva-vaco bhūyo mānayām āsa vismitaḥ
BhP_10.07.034/1 ekadārbhakam ādāya svāṅkam āropya bhāminī
BhP_10.07.034/3 prasnutaṃ pāyayām āsa stanaṃ sneha-pariplutā
BhP_10.07.035/1 pīta-prāyasya jananī sutasya rucira-smitam
BhP_10.07.035/3 mukhaṃ lālayatī rājañ jṛmbhato dadṛśe idam
BhP_10.07.036/1 khaṃ rodasī jyotir-anīkam āśāḥ sūryendu-vahni-śvasanāmbudhīṃś ca
BhP_10.07.036/3 dvīpān nagāṃs tad-duhitṝr vanāni bhūtāni yāni sthira-jaṅgamāni
BhP_10.07.037/1 sā vīkṣya viśvaṃ sahasā rājan sañjāta-vepathuḥ
BhP_10.07.037/3 sammīlya mṛgaśāvākṣī netre āsīt suvismitā
BhP_10.08.001/0 śrī-śuka uvāca
BhP_10.08.001/1 gargaḥ purohito rājan yadūnāṃ sumahā-tapāḥ
BhP_10.08.001/3 vrajaṃ jagāma nandasya vasudeva-pracoditaḥ
BhP_10.08.002/1 taṃ dṛṣṭvā parama-prītaḥ pratyutthāya kṛtāñjaliḥ
BhP_10.08.002/3 ānarcādhokṣaja-dhiyā praṇipāta-puraḥsaram
BhP_10.08.003/1 sūpaviṣṭaṃ kṛtātithyaṃ girā sūnṛtayā munim
BhP_10.08.003/3 nandayitvābravīd brahman pūrṇasya karavāma kim
BhP_10.08.004/1 mahad-vicalanaṃ nṝṇāṃ gṛhiṇāṃ dīna-cetasām
BhP_10.08.004/3 niḥśreyasāya bhagavan kalpate nānyathā kvacit
BhP_10.08.005/1 jyotiṣām ayanaṃ sākṣād yat taj jñānam atīndriyam
BhP_10.08.005/3 praṇītaṃ bhavatā yena pumān veda parāvaram
BhP_10.08.006/1 tvaṃ hi brahma-vidāṃ śreṣṭhaḥ saṃskārān kartum arhasi
BhP_10.08.006/3 bālayor anayor nṝṇāṃ janmanā brāhmaṇo guruḥ
BhP_10.08.007/0 śrī-garga uvāca
BhP_10.08.007/1 yadūnām aham ācāryaḥ khyātaś ca bhuvi sarvadā
BhP_10.08.007/3 sutaṃ mayā saṃskṛtaṃ te manyate devakī-sutam
BhP_10.08.008/1 kaṃsaḥ pāpa-matiḥ sakhyaṃ tava cānakadundubheḥ
BhP_10.08.008/3 devakyā aṣṭamo garbho na strī bhavitum arhati
BhP_10.08.009/1 iti sañcintayañ chrutvā devakyā dārikā-vacaḥ
BhP_10.08.009/3 api hantā gatāśaṅkas tarhi tan no 'nayo bhavet
BhP_10.08.010/0 śrī-nanda uvāca
BhP_10.08.010/1 alakṣito 'smin rahasi māmakair api go-vraje
BhP_10.08.010/3 kuru dvijāti-saṃskāraṃ svasti-vācana-pūrvakam
BhP_10.08.011/0 śrī-śuka uvāca
BhP_10.08.011/1 evaṃ samprārthito vipraḥ sva-cikīrṣitam eva tat
BhP_10.08.011/3 cakāra nāma-karaṇaṃ gūḍho rahasi bālayoḥ
BhP_10.08.012/0 śrī-garga uvāca
BhP_10.08.012/1 ayaṃ hi rohiṇī-putro ramayan suhṛdo guṇaiḥ
BhP_10.08.012/3 ākhyāsyate rāma iti balādhikyād balaṃ viduḥ
BhP_10.08.012/5 yadūnām apṛthag-bhāvāt saṅkarṣaṇam uśanty api
BhP_10.08.013/1 āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ
BhP_10.08.013/3 śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ
BhP_10.08.014/1 prāg ayaṃ vasudevasya kvacij jātas tavātmajaḥ
BhP_10.08.014/3 vāsudeva iti śrīmān abhijñāḥ sampracakṣate
BhP_10.08.015/1 bahūni santi nāmāni rūpāṇi ca sutasya te
BhP_10.08.015/3 guṇa-karmānurūpāṇi tāny ahaṃ veda no janāḥ
BhP_10.08.016/1 eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ
BhP_10.08.016/3 anena sarva-durgāṇi yūyam añjas tariṣyatha
BhP_10.08.017/1 purānena vraja-pate sādhavo dasyu-pīḍitāḥ
BhP_10.08.017/3 arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ
BhP_10.08.018/1 ya etasmin mahā-bhāgāḥ prītiṃ kurvanti mānavāḥ
BhP_10.08.018/3 nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ
BhP_10.08.019/1 tasmān nandātmajo 'yaṃ te nārāyaṇa-samo guṇaiḥ
BhP_10.08.019/3 śriyā kīrtyānubhāvena gopāyasva samāhitaḥ
BhP_10.08.020/0 śrī-śuka uvāca
BhP_10.08.020/1 ity ātmānaṃ samādiśya garge ca sva-gṛhaṃ gate
BhP_10.08.020/3 nandaḥ pramudito mene ātmānaṃ pūrṇam āśiṣām
BhP_10.08.021/1 kālena vrajatālpena gokule rāma-keśavau
BhP_10.08.021/3 jānubhyāṃ saha pāṇibhyāṃ riṅgamāṇau vijahratuḥ
BhP_10.08.022/1 tāv aṅghri-yugmam anukṛṣya sarīsṛpantau
BhP_10.08.022/2 ghoṣa-praghoṣa-ruciraṃ vraja-kardameṣu
BhP_10.08.022/3 tan-nāda-hṛṣṭa-manasāv anusṛtya lokaṃ
BhP_10.08.022/4 mugdha-prabhītavad upeyatur anti mātroḥ
BhP_10.08.023/1 tan-mātarau nija-sutau ghṛṇayā snuvantyau
BhP_10.08.023/2 paṅkāṅga-rāga-rucirāv upagṛhya dorbhyām
BhP_10.08.023/3 dattvā stanaṃ prapibatoḥ sma mukhaṃ nirīkṣya
BhP_10.08.023/4 mugdha-smitālpa-daśanaṃ yayatuḥ pramodam
BhP_10.08.024/1 yarhy aṅganā-darśanīya-kumāra-līlāv
BhP_10.08.024/2 antar-vraje tad abalāḥ pragṛhīta-pucchaiḥ
BhP_10.08.024/3 vatsair itas tata ubhāv anukṛṣyamāṇau
BhP_10.08.024/4 prekṣantya ujjhita-gṛhā jahṛṣur hasantyaḥ
BhP_10.08.025/1 śṛṅgy-agni-daṃṣṭry-asi-jala-dvija-kaṇṭakebhyaḥ
BhP_10.08.025/2 krīḍā-parāv aticalau sva-sutau niṣeddhum
BhP_10.08.025/3 gṛhyāṇi kartum api yatra na taj-jananyau
BhP_10.08.025/4 śekāta āpatur alaṃ manaso 'navasthām
BhP_10.08.026/1 kālenālpena rājarṣe rāmaḥ kṛṣṇaś ca gokule
BhP_10.08.026/3 aghṛṣṭa-jānubhiḥ padbhir vicakramatur añjasā
BhP_10.08.027/1 tatas tu bhagavān kṛṣṇo vayasyair vraja-bālakaiḥ
BhP_10.08.027/3 saha-rāmo vraja-strīṇāṃ cikrīḍe janayan mudam
BhP_10.08.028/1 kṛṣṇasya gopyo ruciraṃ vīkṣya kaumāra-cāpalam
BhP_10.08.028/3 śṛṇvantyāḥ kila tan-mātur iti hocuḥ samāgatāḥ
BhP_10.08.029/1 vatsān muñcan kvacid asamaye krośa-sañjāta-hāsaḥ
BhP_10.08.029/2 steyaṃ svādv atty atha dadhi-payaḥ kalpitaiḥ steya-yogaiḥ
BhP_10.08.029/3 markān bhokṣyan vibhajati sa cen nātti bhāṇḍaṃ bhinnatti
BhP_10.08.029/4 dravyālābhe sagṛha-kupito yāty upakrośya tokān
BhP_10.08.030/1 hastāgrāhye racayati vidhiṃ pīṭhakolūkhalādyaiś
BhP_10.08.030/2 chidraṃ hy antar-nihita-vayunaḥ śikya-bhāṇḍeṣu tad-vit
BhP_10.08.030/3 dhvāntāgāre dhṛta-maṇi-gaṇaṃ svāṅgam artha-pradīpaṃ
BhP_10.08.030/4 kāle gopyo yarhi gṛha-kṛtyeṣu suvyagra-cittāḥ
BhP_10.08.031/1 evaṃ dhārṣṭyāny uśati kurute mehanādīni vāstau
BhP_10.08.031/2 steyopāyair viracita-kṛtiḥ supratīko yathāste
BhP_10.08.031/3 itthaṃ strībhiḥ sa-bhaya-nayana-śrī-mukhālokinībhir
BhP_10.08.031/4 vyākhyātārthā prahasita-mukhī na hy upālabdhum aicchat
BhP_10.08.032/1 ekadā krīḍamānās te rāmādyā gopa-dārakāḥ
BhP_10.08.032/3 kṛṣṇo mṛdaṃ bhakṣitavān iti mātre nyavedayan
BhP_10.08.033/1 sā gṛhītvā kare kṛṣṇam upālabhya hitaiṣiṇī
BhP_10.08.033/3 yaśodā bhaya-sambhrānta- prekṣaṇākṣam abhāṣata
BhP_10.08.034/1 kasmān mṛdam adāntātman bhavān bhakṣitavān rahaḥ
BhP_10.08.034/3 vadanti tāvakā hy ete kumārās te 'grajo 'py ayam
BhP_10.08.035/1 nāhaṃ bhakṣitavān amba sarve mithyābhiśaṃsinaḥ
BhP_10.08.035/3 yadi satya-giras tarhi samakṣaṃ paśya me mukham
BhP_10.08.036/1 yady evaṃ tarhi vyādehī- ty uktaḥ sa bhagavān hariḥ
BhP_10.08.036/3 vyādattāvyāhataiśvaryaḥ krīḍā-manuja-bālakaḥ
BhP_10.08.037/1 sā tatra dadṛśe viśvaṃ jagat sthāsnu ca khaṃ diśaḥ
BhP_10.08.037/3 sādri-dvīpābdhi-bhūgolaṃ sa-vāyv-agnīndu-tārakam
BhP_10.08.038/1 jyotiś-cakraṃ jalaṃ tejo nabhasvān viyad eva ca
BhP_10.08.038/3 vaikārikāṇīndriyāṇi mano mātrā guṇās trayaḥ
BhP_10.08.039/1 etad vicitraṃ saha-jīva-kāla- svabhāva-karmāśaya-liṅga-bhedam
BhP_10.08.039/3 sūnos tanau vīkṣya vidāritāsye vrajaṃ sahātmānam avāpa śaṅkām
BhP_10.08.040/1 kiṃ svapna etad uta devamāyā kiṃ vā madīyo bata buddhi-mohaḥ
BhP_10.08.040/3 atho amuṣyaiva mamārbhakasya yaḥ kaścanautpattika ātma-yogaḥ
BhP_10.08.041/1 atho yathāvan na vitarka-gocaraṃ ceto-manaḥ-karma-vacobhir añjasā
BhP_10.08.041/3 yad-āśrayaṃ yena yataḥ pratīyate sudurvibhāvyaṃ praṇatāsmi tat-padam
BhP_10.08.042/1 ahaṃ mamāsau patir eṣa me suto vrajeśvarasyākhila-vittapā satī
BhP_10.08.042/3 gopyaś ca gopāḥ saha-godhanāś ca me yan-māyayetthaṃ kumatiḥ sa me gatiḥ
BhP_10.08.043/1 itthaṃ vidita-tattvāyāṃ gopikāyāṃ sa īśvaraḥ
BhP_10.08.043/3 vaiṣṇavīṃ vyatanon māyāṃ putra-snehamayīṃ vibhuḥ
BhP_10.08.044/1 sadyo naṣṭa-smṛtir gopī sāropyāroham ātmajam
BhP_10.08.044/3 pravṛddha-sneha-kalila- hṛdayāsīd yathā purā
BhP_10.08.045/1 trayyā copaniṣadbhiś ca sāṅkhya-yogaiś ca sātvataiḥ
BhP_10.08.045/3 upagīyamāna-māhātmyaṃ hariṃ sāmanyatātmajam
BhP_10.08.046/0 śrī-rājovāca
BhP_10.08.046/1 nandaḥ kim akarod brahman śreya evaṃ mahodayam
BhP_10.08.046/3 yaśodā ca mahā-bhāgā papau yasyāḥ stanaṃ hariḥ
BhP_10.08.047/1 pitarau nānvavindetāṃ kṛṣṇodārārbhakehitam
BhP_10.08.047/3 gāyanty adyāpi kavayo yal loka-śamalāpaham
BhP_10.08.048/0 śrī-śuka uvāca
BhP_10.08.048/1 droṇo vasūnāṃ pravaro dharayā bhāryayā saha
BhP_10.08.048/3 kariṣyamāṇa ādeśān brahmaṇas tam uvāca ha
BhP_10.08.049/1 jātayor nau mahādeve bhuvi viśveśvare harau
BhP_10.08.049/3 bhaktiḥ syāt paramā loke yayāñjo durgatiṃ taret
BhP_10.08.050/1 astv ity uktaḥ sa bhagavān vraje droṇo mahā-yaśāḥ
BhP_10.08.050/3 jajñe nanda iti khyāto yaśodā sā dharābhavat
BhP_10.08.051/1 tato bhaktir bhagavati putrī-bhūte janārdane
BhP_10.08.051/3 dampatyor nitarām āsīd gopa-gopīṣu bhārata
BhP_10.08.052/1 kṛṣṇo brahmaṇa ādeśaṃ satyaṃ kartuṃ vraje vibhuḥ
BhP_10.08.052/3 saha-rāmo vasaṃś cakre teṣāṃ prītiṃ sva-līlayā
BhP_10.09.001/0 śrī-śuka uvāca
BhP_10.09.001/1 ekadā gṛha-dāsīṣu yaśodā nanda-gehinī
BhP_10.09.001/3 karmāntara-niyuktāsu nirmamantha svayaṃ dadhi
BhP_10.09.002/1 yāni yānīha gītāni tad-bāla-caritāni ca
BhP_10.09.002/3 dadhi-nirmanthane kāle smarantī tāny agāyata
BhP_10.09.003/1 kṣaumaṃ vāsaḥ pṛthu-kaṭi-taṭe bibhratī sūtra-naddhaṃ
BhP_10.09.003/2 putra-sneha-snuta-kuca-yugaṃ jāta-kampaṃ ca subhrūḥ
BhP_10.09.003/3 rajjv-ākarṣa-śrama-bhuja-calat-kaṅkaṇau kuṇḍale ca
BhP_10.09.003/4 svinnaṃ vaktraṃ kabara-vigalan-mālatī nirmamantha
BhP_10.09.004/1 tāṃ stanya-kāma āsādya mathnantīṃ jananīṃ hariḥ
BhP_10.09.004/3 gṛhītvā dadhi-manthānaṃ nyaṣedhat prītim āvahan
BhP_10.09.005/1 tam aṅkam ārūḍham apāyayat stanaṃ sneha-snutaṃ sa-smitam īkṣatī mukham
BhP_10.09.005/3 atṛptam utsṛjya javena sā yayāv utsicyamāne payasi tv adhiśrite
BhP_10.09.006/1 sañjāta-kopaḥ sphuritāruṇādharaṃ sandaśya dadbhir dadhi-mantha-bhājanam
BhP_10.09.006/3 bhittvā mṛṣāśrur dṛṣad-aśmanā raho jaghāsa haiyaṅgavam antaraṃ gataḥ
BhP_10.09.007/1 uttārya gopī suśṛtaṃ payaḥ punaḥ praviśya saṃdṛśya ca dadhy-amatrakam
BhP_10.09.007/3 bhagnaṃ vilokya sva-sutasya karma taj jahāsa taṃ cāpi na tatra paśyatī
BhP_10.09.008/1 ulūkhalāṅghrer upari vyavasthitaṃ markāya kāmaṃ dadataṃ śici sthitam
BhP_10.09.008/3 haiyaṅgavaṃ caurya-viśaṅkitekṣaṇaṃ nirīkṣya paścāt sutam āgamac chanaiḥ
BhP_10.09.009/1 tām ātta-yaṣṭiṃ prasamīkṣya satvaras
BhP_10.09.009/2 tato 'varuhyāpasasāra bhītavat
BhP_10.09.009/3 gopy anvadhāvan na yam āpa yogināṃ
BhP_10.09.009/4 kṣamaṃ praveṣṭuṃ tapaseritaṃ manaḥ
BhP_10.09.010/1 anvañcamānā jananī bṛhac-calac- chroṇī-bharākrānta-gatiḥ sumadhyamā
BhP_10.09.010/3 javena visraṃsita-keśa-bandhana- cyuta-prasūnānugatiḥ parāmṛśat
BhP_10.09.011/1 kṛtāgasaṃ taṃ prarudantam akṣiṇī kaṣantam añjan-maṣiṇī sva-pāṇinā
BhP_10.09.011/3 udvīkṣamāṇaṃ bhaya-vihvalekṣaṇaṃ haste gṛhītvā bhiṣayanty avāgurat
BhP_10.09.012/1 tyaktvā yaṣṭiṃ sutaṃ bhītaṃ vijñāyārbhaka-vatsalā
BhP_10.09.012/3 iyeṣa kila taṃ baddhuṃ dāmnātad-vīrya-kovidā
BhP_10.09.013/1 na cāntar na bahir yasya na pūrvaṃ nāpi cāparam
BhP_10.09.013/3 pūrvāparaṃ bahiś cāntar jagato yo jagac ca yaḥ
BhP_10.09.014/1 taṃ matvātmajam avyaktaṃ martya-liṅgam adhokṣajam
BhP_10.09.014/3 gopikolūkhale dāmnā babandha prākṛtaṃ yathā
BhP_10.09.015/1 tad dāma badhyamānasya svārbhakasya kṛtāgasaḥ
BhP_10.09.015/3 dvy-aṅgulonam abhūt tena sandadhe 'nyac ca gopikā
BhP_10.09.016/1 yadāsīt tad api nyūnaṃ tenānyad api sandadhe
BhP_10.09.016/3 tad api dvy-aṅgulaṃ nyūnaṃ yad yad ādatta bandhanam
BhP_10.09.017/1 evaṃ sva-geha-dāmāni yaśodā sandadhaty api
BhP_10.09.017/3 gopīnāṃ susmayantīnāṃ smayantī vismitābhavat
BhP_10.09.018/1 sva-mātuḥ svinna-gātrāyā visrasta-kabara-srajaḥ
BhP_10.09.018/3 dṛṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayāsīt sva-bandhane
BhP_10.09.019/1 evaṃ sandarśitā hy aṅga hariṇā bhṛtya-vaśyatā
BhP_10.09.019/3 sva-vaśenāpi kṛṣṇena yasyedaṃ seśvaraṃ vaśe
BhP_10.09.020/1 nemaṃ viriñco na bhavo na śrīr apy aṅga-saṃśrayā
BhP_10.09.020/3 prasādaṃ lebhire gopī yat tat prāpa vimuktidāt
BhP_10.09.021/1 nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ
BhP_10.09.021/3 jñānināṃ cātma-bhūtānāṃ yathā bhaktimatām iha
BhP_10.09.022/1 kṛṣṇas tu gṛha-kṛtyeṣu vyagrāyāṃ mātari prabhuḥ
BhP_10.09.022/3 adrākṣīd arjunau pūrvaṃ guhyakau dhanadātmajau
BhP_10.09.023/1 purā nārada-śāpena vṛkṣatāṃ prāpitau madāt
BhP_10.09.023/3 nalakūvara-maṇigrīvāv iti khyātau śriyānvitau
BhP_10.10.001/0 śrī-rājovāca
BhP_10.10.001/1 kathyatāṃ bhagavann etat tayoḥ śāpasya kāraṇam
BhP_10.10.001/3 yat tad vigarhitaṃ karma yena vā devarṣes tamaḥ
BhP_10.10.002/0 śrī-śuka uvāca
BhP_10.10.002/1 rudrasyānucarau bhūtvā sudṛptau dhanadātmajau
BhP_10.10.002/3 kailāsopavane ramye mandākinyāṃ madotkaṭau
BhP_10.10.003/1 vāruṇīṃ madirāṃ pītvā madāghūrṇita-locanau
BhP_10.10.003/3 strī-janair anugāyadbhiś ceratuḥ puṣpite vane
BhP_10.10.004/1 antaḥ praviśya gaṅgāyām ambhoja-vana-rājini
BhP_10.10.004/3 cikrīḍatur yuvatibhir gajāv iva kareṇubhiḥ
BhP_10.10.005/1 yadṛcchayā ca devarṣir bhagavāṃs tatra kaurava
BhP_10.10.005/3 apaśyan nārado devau kṣībāṇau samabudhyata
BhP_10.10.006/1 taṃ dṛṣṭvā vrīḍitā devyo vivastrāḥ śāpa-śaṅkitāḥ
BhP_10.10.006/3 vāsāṃsi paryadhuḥ śīghraṃ vivastrau naiva guhyakau
BhP_10.10.007/1 tau dṛṣṭvā madirā-mattau śrī-madāndhau surātmajau
BhP_10.10.007/3 tayor anugrahārthāya śāpaṃ dāsyann idaṃ jagau
BhP_10.10.008/0 śrī-nārada uvāca
BhP_10.10.008/1 na hy anyo juṣato joṣyān buddhi-bhraṃśo rajo-guṇaḥ
BhP_10.10.008/3 śrī-madād ābhijātyādir yatra strī dyūtam āsavaḥ
BhP_10.10.009/1 hanyante paśavo yatra nirdayair ajitātmabhiḥ
BhP_10.10.009/3 manyamānair imaṃ deham ajarāmṛtyu naśvaram
BhP_10.10.010/1 deva-saṃjñitam apy ante kṛmi-viḍ-bhasma-saṃjñitam
BhP_10.10.010/3 bhūta-dhruk tat-kṛte svārthaṃ kiṃ veda nirayo yataḥ
BhP_10.10.011/1 dehaḥ kim anna-dātuḥ svaṃ niṣektur mātur eva ca
BhP_10.10.011/3 mātuḥ pitur vā balinaḥ kretur agneḥ śuno 'pi vā
BhP_10.10.012/1 evaṃ sādhāraṇaṃ deham avyakta-prabhavāpyayam
BhP_10.10.012/3 ko vidvān ātmasāt kṛtvā hanti jantūn ṛte 'sataḥ
BhP_10.10.013/1 asataḥ śrī-madāndhasya dāridryaṃ param añjanam
BhP_10.10.013/3 ātmaupamyena bhūtāni daridraḥ param īkṣate
BhP_10.10.014/1 yathā kaṇṭaka-viddhāṅgo jantor necchati tāṃ vyathām
BhP_10.10.014/3 jīva-sāmyaṃ gato liṅgair na tathāviddha-kaṇṭakaḥ
BhP_10.10.015/1 daridro nirahaṃ-stambho muktaḥ sarva-madair iha
BhP_10.10.015/3 kṛcchraṃ yadṛcchayāpnoti tad dhi tasya paraṃ tapaḥ
BhP_10.10.016/1 nityaṃ kṣut-kṣāma-dehasya daridrasyānna-kāṅkṣiṇaḥ
BhP_10.10.016/3 indriyāṇy anuśuṣyanti hiṃsāpi vinivartate
BhP_10.10.017/1 daridrasyaiva yujyante sādhavaḥ sama-darśinaḥ
BhP_10.10.017/3 sadbhiḥ kṣiṇoti taṃ tarṣaṃ tata ārād viśuddhyati
BhP_10.10.018/1 sādhūnāṃ sama-cittānāṃ mukunda-caraṇaiṣiṇām
BhP_10.10.018/3 upekṣyaiḥ kiṃ dhana-stambhair asadbhir asad-āśrayaiḥ
BhP_10.10.019/1 tad ahaṃ mattayor mādhvyā vāruṇyā śrī-madāndhayoḥ
BhP_10.10.019/3 tamo-madaṃ hariṣyāmi straiṇayor ajitātmanoḥ
BhP_10.10.020/1 yad imau loka-pālasya putrau bhūtvā tamaḥ-plutau
BhP_10.10.020/3 na vivāsasam ātmānaṃ vijānītaḥ sudurmadau
BhP_10.10.021/1 ato 'rhataḥ sthāvaratāṃ syātāṃ naivaṃ yathā punaḥ
BhP_10.10.021/3 smṛtiḥ syān mat-prasādena tatrāpi mad-anugrahāt
BhP_10.10.022/1 vāsudevasya sānnidhyaṃ labdhvā divya-śarac-chate
BhP_10.10.022/3 vṛtte svarlokatāṃ bhūyo labdha-bhaktī bhaviṣyataḥ
BhP_10.10.023/0 śrī-śuka uvāca
BhP_10.10.023/1 evam uktvā sa devarṣir gato nārāyaṇāśramam
BhP_10.10.023/3 nalakūvara-maṇigrīvāv āsatur yamalārjunau
BhP_10.10.024/1 ṛṣer bhāgavata-mukhyasya satyaṃ kartuṃ vaco hariḥ
BhP_10.10.024/3 jagāma śanakais tatra yatrāstāṃ yamalārjunau
BhP_10.10.025/1 devarṣir me priyatamo yad imau dhanadātmajau
BhP_10.10.025/3 tat tathā sādhayiṣyāmi yad gītaṃ tan mahātmanā
BhP_10.10.026/1 ity antareṇārjunayoḥ kṛṣṇas tu yamayor yayau
BhP_10.10.026/3 ātma-nirveśa-mātreṇa tiryag-gatam ulūkhalam
BhP_10.10.027/1 bālena niṣkarṣayatānvag ulūkhalaṃ tad
BhP_10.10.027/2 dāmodareṇa tarasotkalitāṅghri-bandhau
BhP_10.10.027/3 niṣpetatuḥ parama-vikramitātivepa-
BhP_10.10.027/4 skandha-pravāla-viṭapau kṛta-caṇḍa-śabdau
BhP_10.10.028/1 tatra śriyā paramayā kakubhaḥ sphurantau
BhP_10.10.028/2 siddhāv upetya kujayor iva jāta-vedāḥ
BhP_10.10.028/3 kṛṣṇaṃ praṇamya śirasākhila-loka-nāthaṃ
BhP_10.10.028/4 baddhāñjalī virajasāv idam ūcatuḥ sma
BhP_10.10.029/1 kṛṣṇa kṛṣṇa mahā-yogiṃs tvam ādyaḥ puruṣaḥ paraḥ
BhP_10.10.029/3 vyaktāvyaktam idaṃ viśvaṃ rūpaṃ te brāhmaṇā viduḥ
BhP_10.10.030/1 tvam ekaḥ sarva-bhūtānāṃ dehāsv-ātmendriyeśvaraḥ
BhP_10.10.030/3 tvam eva kālo bhagavān viṣṇur avyaya īśvaraḥ
BhP_10.10.031/1 tvaṃ mahān prakṛtiḥ sūkṣmā rajaḥ-sattva-tamomayī
BhP_10.10.031/3 tvam eva puruṣo 'dhyakṣaḥ sarva-kṣetra-vikāra-vit
BhP_10.10.032/1 gṛhyamāṇais tvam agrāhyo vikāraiḥ prākṛtair guṇaiḥ
BhP_10.10.032/3 ko nv ihārhati vijñātuṃ prāk siddhaṃ guṇa-saṃvṛtaḥ
BhP_10.10.033/1 tasmai tubhyaṃ bhagavate vāsudevāya vedhase
BhP_10.10.033/3 ātma-dyota-guṇaiś channa- mahimne brahmaṇe namaḥ
BhP_10.10.034/1 yasyāvatārā jñāyante śarīreṣv aśarīriṇaḥ
BhP_10.10.034/3 tais tair atulyātiśayair vīryair dehiṣv asaṅgataiḥ
BhP_10.10.035/1 sa bhavān sarva-lokasya bhavāya vibhavāya ca
BhP_10.10.035/3 avatīrṇo 'ṃśa-bhāgena sāmprataṃ patir āśiṣām
BhP_10.10.036/1 namaḥ parama-kalyāṇa namaḥ parama-maṅgala
BhP_10.10.036/3 vāsudevāya śāntāya yadūnāṃ pataye namaḥ
BhP_10.10.037/1 anujānīhi nau bhūmaṃs tavānucara-kiṅkarau
BhP_10.10.037/3 darśanaṃ nau bhagavata ṛṣer āsīd anugrahāt
BhP_10.10.038/1 vāṇī guṇānukathane śravaṇau kathāyāṃ
BhP_10.10.038/2 hastau ca karmasu manas tava pādayor naḥ
BhP_10.10.038/3 smṛtyāṃ śiras tava nivāsa-jagat-praṇāme
BhP_10.10.038/4 dṛṣṭiḥ satāṃ darśane 'stu bhavat-tanūnām
BhP_10.10.039/0 śrī-śuka uvāca
BhP_10.10.039/1 itthaṃ saṅkīrtitas tābhyāṃ bhagavān gokuleśvaraḥ
BhP_10.10.039/3 dāmnā colūkhale baddhaḥ prahasann āha guhyakau
BhP_10.10.040/0 śrī-bhagavān uvāca
BhP_10.10.040/1 jñātaṃ mama puraivaitad ṛṣiṇā karuṇātmanā
BhP_10.10.040/3 yac chrī-madāndhayor vāgbhir vibhraṃśo 'nugrahaḥ kṛtaḥ
BhP_10.10.041/1 sādhūnāṃ sama-cittānāṃ sutarāṃ mat-kṛtātmanām
BhP_10.10.041/3 darśanān no bhaved bandhaḥ puṃso 'kṣṇoḥ savitur yathā
BhP_10.10.042/1 tad gacchataṃ mat-paramau nalakūvara sādanam
BhP_10.10.042/3 sañjāto mayi bhāvo vām īpsitaḥ paramo 'bhavaḥ
BhP_10.10.043/0 śrī-śuka uvāca
BhP_10.10.043/1 ity uktau tau parikramya praṇamya ca punaḥ punaḥ
BhP_10.10.043/3 baddholūkhalam āmantrya jagmatur diśam uttarām
BhP_10.11.001/0 śrī-śuka uvāca
BhP_10.11.001/1 gopā nandādayaḥ śrutvā drumayoḥ patato ravam
BhP_10.11.001/3 tatrājagmuḥ kuru-śreṣṭha nirghāta-bhaya-śaṅkitāḥ
BhP_10.11.002/1 bhūmyāṃ nipatitau tatra dadṛśur yamalārjunau
BhP_10.11.002/3 babhramus tad avijñāya lakṣyaṃ patana-kāraṇam
BhP_10.11.003/1 ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ ca bālakam
BhP_10.11.003/3 kasyedaṃ kuta āścaryam utpāta iti kātarāḥ
BhP_10.11.004/1 bālā ūcur aneneti tiryag-gatam ulūkhalam
BhP_10.11.004/3 vikarṣatā madhya-gena puruṣāv apy acakṣmahi
BhP_10.11.005/1 na te tad-uktaṃ jagṛhur na ghaṭeteti tasya tat
BhP_10.11.005/3 bālasyotpāṭanaṃ tarvoḥ kecit sandigdha-cetasaḥ
BhP_10.11.006/1 ulūkhalaṃ vikarṣantaṃ dāmnā baddhaṃ svam ātmajam
BhP_10.11.006/3 vilokya nandaḥ prahasad- vadano vimumoca ha
BhP_10.11.007/1 gopībhiḥ stobhito 'nṛtyad bhagavān bālavat kvacit
BhP_10.11.007/3 udgāyati kvacin mugdhas tad-vaśo dāru-yantravat
BhP_10.11.008/1 bibharti kvacid ājñaptaḥ pīṭhakonmāna-pādukam
BhP_10.11.008/3 bāhu-kṣepaṃ ca kurute svānāṃ ca prītim āvahan
BhP_10.11.009/1 darśayaṃs tad-vidāṃ loka ātmano bhṛtya-vaśyatām
BhP_10.11.009/3 vrajasyovāha vai harṣaṃ bhagavān bāla-ceṣṭitaiḥ
BhP_10.11.010/1 krīṇīhi bhoḥ phalānīti śrutvā satvaram acyutaḥ
BhP_10.11.010/3 phalārthī dhānyam ādāya yayau sarva-phala-pradaḥ
BhP_10.11.011/1 phala-vikrayiṇī tasya cyuta-dhānya-kara-dvayam
BhP_10.11.011/3 phalair apūrayad ratnaiḥ phala-bhāṇḍam apūri ca
BhP_10.11.012/1 sarit-tīra-gataṃ kṛṣṇaṃ bhagnārjunam athāhvayat
BhP_10.11.012/3 rāmaṃ ca rohiṇī devī krīḍantaṃ bālakair bhṛśam
BhP_10.11.013/1 nopeyātāṃ yadāhūtau krīḍā-saṅgena putrakau
BhP_10.11.013/3 yaśodāṃ preṣayām āsa rohiṇī putra-vatsalām
BhP_10.11.014/1 krīḍantaṃ sā sutaṃ bālair ativelaṃ sahāgrajam
BhP_10.11.014/3 yaśodājohavīt kṛṣṇaṃ putra-sneha-snuta-stanī
BhP_10.11.015/1 kṛṣṇa kṛṣṇāravindākṣa tāta ehi stanaṃ piba
BhP_10.11.015/3 alaṃ vihāraiḥ kṣut-kṣāntaḥ krīḍā-śrānto 'si putraka
BhP_10.11.016/1 he rāmāgaccha tātāśu sānujaḥ kula-nandana
BhP_10.11.016/3 prātar eva kṛtāhāras tad bhavān bhoktum arhati
BhP_10.11.017/1 pratīkṣate tvāṃ dāśārha bhokṣyamāṇo vrajādhipaḥ
BhP_10.11.017/3 ehy āvayoḥ priyaṃ dhehi sva-gṛhān yāta bālakāḥ
BhP_10.11.018/1 dhūli-dhūsaritāṅgas tvaṃ putra majjanam āvaha
BhP_10.11.018/3 janmarkṣaṃ te 'dya bhavati viprebhyo dehi gāḥ śuciḥ
BhP_10.11.019/1 paśya paśya vayasyāṃs te mātṛ-mṛṣṭān svalaṅkṛtān
BhP_10.11.019/3 tvaṃ ca snātaḥ kṛtāhāro viharasva svalaṅkṛtaḥ
BhP_10.11.020/1 itthaṃ yaśodā tam aśeṣa-śekharaṃ matvā sutaṃ sneha-nibaddha-dhīr nṛpa
BhP_10.11.020/3 haste gṛhītvā saha-rāmam acyutaṃ nītvā sva-vāṭaṃ kṛtavaty athodayam
BhP_10.11.021/0 śrī-śuka uvāca
BhP_10.11.021/1 gopa-vṛddhā mahotpātān anubhūya bṛhadvane
BhP_10.11.021/3 nandādayaḥ samāgamya vraja-kāryam amantrayan
BhP_10.11.022/1 tatropānanda-nāmāha gopo jñāna-vayo-'dhikaḥ
BhP_10.11.022/3 deśa-kālārtha-tattva-jñaḥ priya-kṛd rāma-kṛṣṇayoḥ
BhP_10.11.023/1 utthātavyam ito 'smābhir gokulasya hitaiṣibhiḥ
BhP_10.11.023/3 āyānty atra mahotpātā bālānāṃ nāśa-hetavaḥ
BhP_10.11.024/1 muktaḥ kathañcid rākṣasyā bāla-ghnyā bālako hy asau
BhP_10.11.024/3 harer anugrahān nūnam anaś copari nāpatat
BhP_10.11.025/1 cakra-vātena nīto 'yaṃ daityena vipadaṃ viyat
BhP_10.11.025/3 śilāyāṃ patitas tatra paritrātaḥ sureśvaraiḥ
BhP_10.11.026/1 yan na mriyeta drumayor antaraṃ prāpya bālakaḥ
BhP_10.11.026/3 asāv anyatamo vāpi tad apy acyuta-rakṣaṇam
BhP_10.11.027/1 yāvad autpātiko 'riṣṭo vrajaṃ nābhibhaved itaḥ
BhP_10.11.027/3 tāvad bālān upādāya yāsyāmo 'nyatra sānugāḥ
BhP_10.11.028/1 vanaṃ vṛndāvanaṃ nāma paśavyaṃ nava-kānanam
BhP_10.11.028/3 gopa-gopī-gavāṃ sevyaṃ puṇyādri-tṛṇa-vīrudham
BhP_10.11.029/1 tat tatrādyaiva yāsyāmaḥ śakaṭān yuṅkta mā ciram
BhP_10.11.029/3 godhanāny agrato yāntu bhavatāṃ yadi rocate
BhP_10.11.030/1 tac chrutvaika-dhiyo gopāḥ sādhu sādhv iti vādinaḥ
BhP_10.11.030/3 vrajān svān svān samāyujya yayū rūḍha-paricchadāḥ
BhP_10.11.031/1 vṛddhān bālān striyo rājan sarvopakaraṇāni ca
BhP_10.11.031/3 anaḥsv āropya gopālā yattā ātta-śarāsanāḥ
BhP_10.11.032/1 godhanāni puraskṛtya śṛṅgāṇy āpūrya sarvataḥ
BhP_10.11.032/3 tūrya-ghoṣeṇa mahatā yayuḥ saha-purohitāḥ
BhP_10.11.033/1 gopyo rūḍha-rathā nūtna- kuca-kuṅkuma-kāntayaḥ
BhP_10.11.033/3 kṛṣṇa-līlā jaguḥ prītyā niṣka-kaṇṭhyaḥ suvāsasaḥ
BhP_10.11.034/1 tathā yaśodā-rohiṇyāv ekaṃ śakaṭam āsthite
BhP_10.11.034/3 rejatuḥ kṛṣṇa-rāmābhyāṃ tat-kathā-śravaṇotsuke
BhP_10.11.035/1 vṛndāvanaṃ sampraviśya sarva-kāla-sukhāvaham
BhP_10.11.035/3 tatra cakrur vrajāvāsaṃ śakaṭair ardha-candravat
BhP_10.11.036/1 vṛndāvanaṃ govardhanaṃ yamunā-pulināni ca
BhP_10.11.036/3 vīkṣyāsīd uttamā prītī rāma-mādhavayor nṛpa
BhP_10.11.037/1 evaṃ vrajaukasāṃ prītiṃ yacchantau bāla-ceṣṭitaiḥ
BhP_10.11.037/3 kala-vākyaiḥ sva-kālena vatsa-pālau babhūvatuḥ
BhP_10.11.038/1 avidūre vraja-bhuvaḥ saha gopāla-dārakaiḥ
BhP_10.11.038/3 cārayām āsatur vatsān nānā-krīḍā-paricchadau
BhP_10.11.039/1 kvacid vādayato veṇuṃ kṣepaṇaiḥ kṣipataḥ kvacit
BhP_10.11.039/3 kvacit pādaiḥ kiṅkiṇībhiḥ kvacit kṛtrima-go-vṛṣaiḥ
BhP_10.11.040/1 vṛṣāyamāṇau nardantau yuyudhāte parasparam
BhP_10.11.040/3 anukṛtya rutair jantūṃś ceratuḥ prākṛtau yathā
BhP_10.11.041/1 kadācid yamunā-tīre vatsāṃś cārayatoḥ svakaiḥ
BhP_10.11.041/3 vayasyaiḥ kṛṣṇa-balayor jighāṃsur daitya āgamat
BhP_10.11.042/1 taṃ vatsa-rūpiṇaṃ vīkṣya vatsa-yūtha-gataṃ hariḥ
BhP_10.11.042/3 darśayan baladevāya śanair mugdha ivāsadat
BhP_10.11.043/1 gṛhītvāpara-pādābhyāṃ saha-lāṅgūlam acyutaḥ
BhP_10.11.043/3 bhrāmayitvā kapitthāgre prāhiṇod gata-jīvitam
BhP_10.11.043/5 sa kapitthair mahā-kāyaḥ pātyamānaiḥ papāta ha
BhP_10.11.044/1 taṃ vīkṣya vismitā bālāḥ śaśaṃsuḥ sādhu sādhv iti
BhP_10.11.044/3 devāś ca parisantuṣṭā babhūvuḥ puṣpa-varṣiṇaḥ
BhP_10.11.045/1 tau vatsa-pālakau bhūtvā sarva-lokaika-pālakau
BhP_10.11.045/3 saprātar-āśau go-vatsāṃś cārayantau viceratuḥ
BhP_10.11.046/1 svaṃ svaṃ vatsa-kulaṃ sarve pāyayiṣyanta ekadā
BhP_10.11.046/3 gatvā jalāśayābhyāśaṃ pāyayitvā papur jalam
BhP_10.11.047/1 te tatra dadṛśur bālā mahā-sattvam avasthitam
BhP_10.11.047/3 tatrasur vajra-nirbhinnaṃ gireḥ śṛṅgam iva cyutam
BhP_10.11.048/1 sa vai bako nāma mahān asuro baka-rūpa-dhṛk
BhP_10.11.048/3 āgatya sahasā kṛṣṇaṃ tīkṣṇa-tuṇḍo 'grasad balī
BhP_10.11.049/1 kṛṣṇaṃ mahā-baka-grastaṃ dṛṣṭvā rāmādayo 'rbhakāḥ
BhP_10.11.049/3 babhūvur indriyāṇīva vinā prāṇaṃ vicetasaḥ
BhP_10.11.050/1 taṃ tālu-mūlaṃ pradahantam agnivad gopāla-sūnuṃ pitaraṃ jagad-guroḥ
BhP_10.11.050/3 caccharda sadyo 'tiruṣākṣataṃ bakas tuṇḍena hantuṃ punar abhyapadyata
BhP_10.11.051/1 tam āpatantaṃ sa nigṛhya tuṇḍayor dorbhyāṃ bakaṃ kaṃsa-sakhaṃ satāṃ patiḥ
BhP_10.11.051/3 paśyatsu bāleṣu dadāra līlayā mudāvaho vīraṇavad divaukasām
BhP_10.11.052/1 tadā bakāriṃ sura-loka-vāsinaḥ samākiran nandana-mallikādibhiḥ
BhP_10.11.052/3 samīḍire cānaka-śaṅkha-saṃstavais tad vīkṣya gopāla-sutā visismire
BhP_10.11.053/1 muktaṃ bakāsyād upalabhya bālakā rāmādayaḥ prāṇam ivendriyo gaṇaḥ
BhP_10.11.053/3 sthānāgataṃ taṃ parirabhya nirvṛtāḥ praṇīya vatsān vrajam etya taj jaguḥ
BhP_10.11.054/1 śrutvā tad vismitā gopā gopyaś cātipriyādṛtāḥ
BhP_10.11.054/3 pretyāgatam ivotsukyād aikṣanta tṛṣitekṣaṇāḥ
BhP_10.11.055/1 aho batāsya bālasya bahavo mṛtyavo 'bhavan
BhP_10.11.055/3 apy āsīd vipriyaṃ teṣāṃ kṛtaṃ pūrvaṃ yato bhayam
BhP_10.11.056/1 athāpy abhibhavanty enaṃ naiva te ghora-darśanāḥ
BhP_10.11.056/3 jighāṃsayainam āsādya naśyanty agnau pataṅgavat
BhP_10.11.057/1 aho brahma-vidāṃ vāco nāsatyāḥ santi karhicit
BhP_10.11.057/3 gargo yad āha bhagavān anvabhāvi tathaiva tat
BhP_10.11.058/1 iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā
BhP_10.11.058/3 kurvanto ramamāṇāś ca nāvindan bhava-vedanām
BhP_10.11.059/1 evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahatur vraje
BhP_10.11.059/3 nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ
BhP_10.12.001/0 śrī-śuka uvāca
BhP_10.12.001/1 kvacid vanāśāya mano dadhad vrajāt prātaḥ samutthāya vayasya-vatsapān
BhP_10.12.001/3 prabodhayañ chṛṅga-raveṇa cāruṇā vinirgato vatsa-puraḥsaro hariḥ
BhP_10.12.002/1 tenaiva sākaṃ pṛthukāḥ sahasraśaḥ snigdhāḥ suśig-vetra-viṣāṇa-veṇavaḥ
BhP_10.12.002/3 svān svān sahasropari-saṅkhyayānvitān vatsān puraskṛtya viniryayur mudā
BhP_10.12.003/1 kṛṣṇa-vatsair asaṅkhyātair yūthī-kṛtya sva-vatsakān
BhP_10.12.003/3 cārayanto 'rbha-līlābhir vijahrus tatra tatra ha
BhP_10.12.004/1 phala-prabāla-stavaka- sumanaḥ-piccha-dhātubhiḥ
BhP_10.12.004/3 kāca-guñjā-maṇi-svarṇa- bhūṣitā apy abhūṣayan
BhP_10.12.005/1 muṣṇanto 'nyonya-śikyādīn jñātān ārāc ca cikṣipuḥ
BhP_10.12.005/3 tatratyāś ca punar dūrād dhasantaś ca punar daduḥ
BhP_10.12.006/1 yadi dūraṃ gataḥ kṛṣṇo vana-śobhekṣaṇāya tam
BhP_10.12.006/3 ahaṃ pūrvam ahaṃ pūrvam iti saṃspṛśya remire
BhP_10.12.007/1 kecid veṇūn vādayanto dhmāntaḥ śṛṅgāṇi kecana
BhP_10.12.007/3 kecid bhṛṅgaiḥ pragāyantaḥ kūjantaḥ kokilaiḥ pare
BhP_10.12.008/1 vicchāyābhiḥ pradhāvanto gacchantaḥ sādhu-haṃsakaiḥ
BhP_10.12.008/3 bakair upaviśantaś ca nṛtyantaś ca kalāpibhiḥ
BhP_10.12.009/1 vikarṣantaḥ kīśa-bālān ārohantaś ca tair drumān
BhP_10.12.009/3 vikurvantaś ca taiḥ sākaṃ plavantaś ca palāśiṣu
BhP_10.12.010/1 sākaṃ bhekair vilaṅghantaḥ saritaḥ srava-samplutāḥ
BhP_10.12.010/3 vihasantaḥ praticchāyāḥ śapantaś ca pratisvanān
BhP_10.12.011/1 itthaṃ satāṃ brahma-sukhānubhūtyā dāsyaṃ gatānāṃ para-daivatena
BhP_10.12.011/3 māyāśritānāṃ nara-dārakeṇa sākaṃ vijahruḥ kṛta-puṇya-puñjāḥ
BhP_10.12.012/1 yat-pāda-pāṃsur bahu-janma-kṛcchrato
BhP_10.12.012/2 dhṛtātmabhir yogibhir apy alabhyaḥ
BhP_10.12.012/3 sa eva yad-dṛg-viṣayaḥ svayaṃ sthitaḥ
BhP_10.12.012/4 kiṃ varṇyate diṣṭam ato vrajaukasām
BhP_10.12.013/1 athāgha-nāmābhyapatan mahāsuras teṣāṃ sukha-krīḍana-vīkṣaṇākṣamaḥ
BhP_10.12.013/3 nityaṃ yad-antar nija-jīvitepsubhiḥ pītāmṛtair apy amaraiḥ pratīkṣyate
BhP_10.12.014/1 dṛṣṭvārbhakān kṛṣṇa-mukhān aghāsuraḥ
BhP_10.12.014/2 kaṃsānuśiṣṭaḥ sa bakī-bakānujaḥ
BhP_10.12.014/3 ayaṃ tu me sodara-nāśa-kṛt tayor
BhP_10.12.014/4 dvayor mamainaṃ sa-balaṃ haniṣye
BhP_10.12.015/1 ete yadā mat-suhṛdos tilāpaḥ kṛtās tadā naṣṭa-samā vrajaukasaḥ
BhP_10.12.015/3 prāṇe gate varṣmasu kā nu cintā prajāsavaḥ prāṇa-bhṛto hi ye te
BhP_10.12.016/1 iti vyavasyājagaraṃ bṛhad vapuḥ sa yojanāyāma-mahādri-pīvaram
BhP_10.12.016/3 dhṛtvādbhutaṃ vyātta-guhānanaṃ tadā pathi vyaśeta grasanāśayā khalaḥ
BhP_10.12.017/1 dharādharoṣṭho jaladottaroṣṭho dary-ānanānto giri-śṛṅga-daṃṣṭraḥ
BhP_10.12.017/3 dhvāntāntar-āsyo vitatādhva-jihvaḥ paruṣānila-śvāsa-davekṣaṇoṣṇaḥ
BhP_10.12.018/1 dṛṣṭvā taṃ tādṛśaṃ sarve matvā vṛndāvana-śriyam
BhP_10.12.018/3 vyāttājagara-tuṇḍena hy utprekṣante sma līlayā
BhP_10.12.019/1 aho mitrāṇi gadata sattva-kūṭaṃ puraḥ sthitam
BhP_10.12.019/3 asmat-saṅgrasana-vyātta- vyāla-tuṇḍāyate na vā
BhP_10.12.020/1 satyam arka-karāraktam uttarā-hanuvad ghanam
BhP_10.12.020/3 adharā-hanuvad rodhas tat-praticchāyayāruṇam
BhP_10.12.021/1 pratispardhete sṛkkabhyāṃ savyāsavye nagodare
BhP_10.12.021/3 tuṅga-śṛṅgālayo 'py etās tad-daṃṣṭrābhiś ca paśyata
BhP_10.12.022/1 āstṛtāyāma-mārgo 'yaṃ rasanāṃ pratigarjati
BhP_10.12.022/3 eṣāṃ antar-gataṃ dhvāntam etad apy antar-ānanam
BhP_10.12.023/1 dāvoṣṇa-khara-vāto 'yaṃ śvāsavad bhāti paśyata
BhP_10.12.023/3 tad-dagdha-sattva-durgandho 'py antar-āmiṣa-gandhavat
BhP_10.12.024/1 asmān kim atra grasitā niviṣṭān ayaṃ tathā ced bakavad vinaṅkṣyati
BhP_10.12.024/3 kṣaṇād aneneti bakāry-uśan-mukhaṃ vīkṣyoddhasantaḥ kara-tāḍanair yayuḥ
BhP_10.12.025/1 itthaṃ mitho 'tathyam ataj-jña-bhāṣitaṃ
BhP_10.12.025/2 śrutvā vicintyety amṛṣā mṛṣāyate
BhP_10.12.025/3 rakṣo viditvākhila-bhūta-hṛt-sthitaḥ
BhP_10.12.025/4 svānāṃ niroddhuṃ bhagavān mano dadhe
BhP_10.12.026/1 tāvat praviṣṭās tv asurodarāntaraṃ paraṃ na gīrṇāḥ śiśavaḥ sa-vatsāḥ
BhP_10.12.026/3 pratīkṣamāṇena bakāri-veśanaṃ hata-sva-kānta-smaraṇena rakṣasā
BhP_10.12.027/1 tān vīkṣya kṛṣṇaḥ sakalābhaya-prado
BhP_10.12.027/2 hy ananya-nāthān sva-karād avacyutān
BhP_10.12.027/3 dīnāṃś ca mṛtyor jaṭharāgni-ghāsān
BhP_10.12.027/4 ghṛṇārdito diṣṭa-kṛtena vismitaḥ
BhP_10.12.028/1 kṛtyaṃ kim atrāsya khalasya jīvanaṃ
BhP_10.12.028/2 na vā amīṣāṃ ca satāṃ vihiṃsanam
BhP_10.12.028/3 dvayaṃ kathaṃ syād iti saṃvicintya
BhP_10.12.028/4 jñātvāviśat tuṇḍam aśeṣa-dṛg ghariḥ
BhP_10.12.029/1 tadā ghana-cchadā devā bhayād dhā-heti cukruśuḥ
BhP_10.12.029/3 jahṛṣur ye ca kaṃsādyāḥ kauṇapās tv agha-bāndhavāḥ
BhP_10.12.030/1 tac chrutvā bhagavān kṛṣṇas tv avyayaḥ sārbha-vatsakam
BhP_10.12.030/3 cūrṇī-cikīrṣor ātmānaṃ tarasā vavṛdhe gale
BhP_10.12.031/1 tato 'tikāyasya niruddha-mārgiṇo hy udgīrṇa-dṛṣṭer bhramatas tv itas tataḥ
BhP_10.12.031/3 pūrṇo 'ntar-aṅge pavano niruddho mūrdhan vinirbhidya vinirgato bahiḥ
BhP_10.12.032/1 tenaiva sarveṣu bahir gateṣu prāṇeṣu vatsān suhṛdaḥ paretān
BhP_10.12.032/3 dṛṣṭyā svayotthāpya tad-anvitaḥ punar vaktrān mukundo bhagavān viniryayau
BhP_10.12.033/1 pīnāhi-bhogotthitam adbhutaṃ mahaj jyotiḥ sva-dhāmnā jvalayad diśo daśa
BhP_10.12.033/3 pratīkṣya khe 'vasthitam īśa-nirgamaṃ viveśa tasmin miṣatāṃ divaukasām
BhP_10.12.034/1 tato 'tihṛṣṭāḥ sva-kṛto 'kṛtārhaṇaṃ
BhP_10.12.034/2 puṣpaiḥ sugā apsarasaś ca nartanaiḥ
BhP_10.12.034/3 gītaiḥ surā vādya-dharāś ca vādyakaiḥ
BhP_10.12.034/4 stavaiś ca viprā jaya-niḥsvanair gaṇāḥ
BhP_10.12.035/1 tad-adbhuta-stotra-suvādya-gītikā- jayādi-naikotsava-maṅgala-svanān
BhP_10.12.035/3 śrutvā sva-dhāmno 'nty aja āgato 'cirād dṛṣṭvā mahīśasya jagāma vismayam
BhP_10.12.036/1 rājann ājagaraṃ carma śuṣkaṃ vṛndāvane 'dbhutam
BhP_10.12.036/3 vrajaukasāṃ bahu-tithaṃ babhūvākrīḍa-gahvaram
BhP_10.12.037/1 etat kaumārajaṃ karma harer ātmāhi-mokṣaṇam
BhP_10.12.037/3 mṛtyoḥ paugaṇḍake bālā dṛṣṭvocur vismitā vraje
BhP_10.12.038/1 naitad vicitraṃ manujārbha-māyinaḥ parāvarāṇāṃ paramasya vedhasaḥ
BhP_10.12.038/3 agho 'pi yat-sparśana-dhauta-pātakaḥ prāpātma-sāmyaṃ tv asatāṃ sudurlabham
BhP_10.12.039/1 sakṛd yad-aṅga-pratimāntar-āhitā manomayī bhāgavatīṃ dadau gatim
BhP_10.12.039/3 sa eva nityātma-sukhānubhūty-abhi- vyudasta-māyo 'ntar-gato hi kiṃ punaḥ
BhP_10.12.040/0 śrī-sūta uvāca
BhP_10.12.040/1 itthaṃ dvijā yādavadeva-dattaḥ śrutvā sva-rātuś caritaṃ vicitram
BhP_10.12.040/3 papraccha bhūyo 'pi tad eva puṇyaṃ vaiyāsakiṃ yan nigṛhīta-cetāḥ
BhP_10.12.041/0 śrī-rājovāca
BhP_10.12.041/1 brahman kālāntara-kṛtaṃ tat-kālīnaṃ kathaṃ bhavet
BhP_10.12.041/3 yat kaumāre hari-kṛtaṃ jaguḥ paugaṇḍake 'rbhakāḥ
BhP_10.12.042/1 tad brūhi me mahā-yogin paraṃ kautūhalaṃ guro
BhP_10.12.042/3 nūnam etad dharer eva māyā bhavati nānyathā
BhP_10.12.043/1 vayaṃ dhanyatamā loke guro 'pi kṣatra-bandhavaḥ
BhP_10.12.043/3 vayaṃ pibāmo muhus tvattaḥ puṇyaṃ kṛṣṇa-kathāmṛtam
BhP_10.12.044/0 śrī-sūta uvāca
BhP_10.12.044/1 itthaṃ sma pṛṣṭaḥ sa tu bādarāyaṇis
BhP_10.12.044/2 tat-smāritānanta-hṛtākhilendriyaḥ
BhP_10.12.044/3 kṛcchrāt punar labdha-bahir-dṛśiḥ śanaiḥ
BhP_10.12.044/4 pratyāha taṃ bhāgavatottamottama
BhP_10.13.001/0 śrī-śuka uvāca
BhP_10.13.001/1 sādhu pṛṣṭaṃ mahā-bhāga tvayā bhāgavatottama
BhP_10.13.001/3 yan nūtanayasīśasya śṛṇvann api kathāṃ muhuḥ
BhP_10.13.002/1 satām ayaṃ sāra-bhṛtāṃ nisargo yad-artha-vāṇī-śruti-cetasām api
BhP_10.13.002/3 prati-kṣaṇaṃ navya-vad acyutasya yat striyā viṭānām iva sādhu vārtā
BhP_10.13.003/1 śṛṇuṣvāvahito rājann api guhyaṃ vadāmi te
BhP_10.13.003/3 brūyuḥ snigdhasya śiṣyasya guravo guhyam apy uta
BhP_10.13.004/1 tathāgha-vadanān mṛtyo rakṣitvā vatsa-pālakān
BhP_10.13.004/3 sarit-pulinam ānīya bhagavān idam abravīt
BhP_10.13.005/1 aho 'tiramyaṃ pulinaṃ vayasyāḥ sva-keli-sampan mṛdulāccha-bālukam
BhP_10.13.005/3 sphuṭat-saro-gandha-hṛtāli-patrika- dhvani-pratidhvāna-lasad-drumākulam
BhP_10.13.006/1 atra bhoktavyam asmābhir divārūḍhaṃ kṣudhārditāḥ
BhP_10.13.006/3 vatsāḥ samīpe 'paḥ pītvā carantu śanakais tṛṇam
BhP_10.13.007/1 tatheti pāyayitvārbhā vatsān ārudhya śādvale
BhP_10.13.007/3 muktvā śikyāni bubhujuḥ samaṃ bhagavatā mudā
BhP_10.13.008/1 kṛṣṇasya viṣvak puru-rāji-maṇḍalair
BhP_10.13.008/2 abhyānanāḥ phulla-dṛśo vrajārbhakāḥ
BhP_10.13.008/3 sahopaviṣṭā vipine virejuś
BhP_10.13.008/4 chadā yathāmbhoruha-karṇikāyāḥ
BhP_10.13.009/1 kecit puṣpair dalaiḥ kecit pallavair aṅkuraiḥ phalaiḥ
BhP_10.13.009/3 śigbhis tvagbhir dṛṣadbhiś ca bubhujuḥ kṛta-bhājanāḥ
BhP_10.13.010/1 sarve mitho darśayantaḥ sva-sva-bhojya-ruciṃ pṛthak
BhP_10.13.010/3 hasanto hāsayantaś cā- bhyavajahruḥ saheśvarāḥ
BhP_10.13.011/1 bibhrad veṇuṃ jaṭhara-paṭayoḥ śṛṅga-vetre ca kakṣe
BhP_10.13.011/2 vāme pāṇau masṛṇa-kavalaṃ tat-phalāny aṅgulīṣu
BhP_10.13.011/3 tiṣṭhan madhye sva-parisuhṛdo hāsayan narmabhiḥ svaiḥ
BhP_10.13.011/4 svarge loke miṣati bubhuje yajña-bhug bāla-keliḥ
BhP_10.13.012/1 bhārataivaṃ vatsa-peṣu bhuñjāneṣv acyutātmasu
BhP_10.13.012/3 vatsās tv antar-vane dūraṃ viviśus tṛṇa-lobhitāḥ
BhP_10.13.013/1 tān dṛṣṭvā bhaya-santrastān ūce kṛṣṇo 'sya bhī-bhayam
BhP_10.13.013/3 mitrāṇy āśān mā viramate- hāneṣye vatsakān aham
BhP_10.13.014/1 ity uktvādri-darī-kuñja- gahvareṣv ātma-vatsakān
BhP_10.13.014/3 vicinvan bhagavān kṛṣṇaḥ sapāṇi-kavalo yayau
BhP_10.13.015/1 ambhojanma-janis tad-antara-gato māyārbhakasyeśitur
BhP_10.13.015/2 draṣṭuṃ mañju mahitvam anyad api tad-vatsān ito vatsapān
BhP_10.13.015/3 nītvānyatra kurūdvahāntaradadhāt khe 'vasthito yaḥ purā
BhP_10.13.015/4 dṛṣṭvāghāsura-mokṣaṇaṃ prabhavataḥ prāptaḥ paraṃ vismayam
BhP_10.13.016/1 tato vatsān adṛṣṭvaitya puline 'pi ca vatsapān
BhP_10.13.016/3 ubhāv api vane kṛṣṇo vicikāya samantataḥ
BhP_10.13.017/1 kvāpy adṛṣṭvāntar-vipine vatsān pālāṃś ca viśva-vit
BhP_10.13.017/3 sarvaṃ vidhi-kṛtaṃ kṛṣṇaḥ sahasāvajagāma ha
BhP_10.13.018/1 tataḥ kṛṣṇo mudaṃ kartuṃ tan-mātṝṇāṃ ca kasya ca
BhP_10.13.018/3 ubhayāyitam ātmānaṃ cakre viśva-kṛd īśvaraḥ
BhP_10.13.019/1 yāvad vatsapa-vatsakālpaka-vapur yāvat karāṅghry-ādikaṃ
BhP_10.13.019/2 yāvad yaṣṭi-viṣāṇa-veṇu-dala-śig yāvad vibhūṣāmbaram
BhP_10.13.019/3 yāvac chīla-guṇābhidhākṛti-vayo yāvad vihārādikaṃ
BhP_10.13.019/4 sarvaṃ viṣṇumayaṃ giro 'ṅga-vad ajaḥ sarva-svarūpo babhau
BhP_10.13.020/1 svayam ātmātma-govatsān prativāryātma-vatsapaiḥ
BhP_10.13.020/3 krīḍann ātma-vihāraiś ca sarvātmā prāviśad vrajam
BhP_10.13.021/1 tat-tad-vatsān pṛthaṅ nītvā tat-tad-goṣṭhe niveśya saḥ
BhP_10.13.021/3 tat-tad-ātmābhavad rājaṃs tat-tat-sadma praviṣṭavān
BhP_10.13.022/1 tan-mātaro veṇu-rava-tvarotthitā utthāpya dorbhiḥ parirabhya nirbharam
BhP_10.13.022/3 sneha-snuta-stanya-payaḥ-sudhāsavaṃ matvā paraṃ brahma sutān apāyayan
BhP_10.13.023/1 tato nṛponmardana-majja-lepanā- laṅkāra-rakṣā-tilakāśanādibhiḥ
BhP_10.13.023/3 saṃlālitaḥ svācaritaiḥ praharṣayan sāyaṃ gato yāma-yamena mādhavaḥ
BhP_10.13.024/1 gāvas tato goṣṭham upetya satvaraṃ huṅkāra-ghoṣaiḥ parihūta-saṅgatān
BhP_10.13.024/3 svakān svakān vatsatarān apāyayan muhur lihantyaḥ sravad audhasaṃ payaḥ
BhP_10.13.025/1 go-gopīnāṃ mātṛtāsminn āsīt snehardhikāṃ vinā
BhP_10.13.025/3 purovad āsv api hares tokatā māyayā vinā
BhP_10.13.026/1 vrajaukasāṃ sva-tokeṣu sneha-vally ābdam anvaham
BhP_10.13.026/3 śanair niḥsīma vavṛdhe yathā kṛṣṇe tv apūrvavat
BhP_10.13.027/1 ittham ātmātmanātmānaṃ vatsa-pāla-miṣeṇa saḥ
BhP_10.13.027/3 pālayan vatsapo varṣaṃ cikrīḍe vana-goṣṭhayoḥ
BhP_10.13.028/1 ekadā cārayan vatsān sa-rāmo vanam āviśat
BhP_10.13.028/3 pañca-ṣāsu tri-yāmāsu hāyanāpūraṇīṣv ajaḥ
BhP_10.13.029/1 tato vidūrāc carato gāvo vatsān upavrajam
BhP_10.13.029/3 govardhanādri-śirasi carantyo dadṛśus tṛṇam
BhP_10.13.030/1 dṛṣṭvātha tat-sneha-vaśo 'smṛtātmā sa go-vrajo 'tyātmapa-durga-mārgaḥ
BhP_10.13.030/3 dvi-pāt kakud-grīva udāsya-puccho 'gād dhuṅkṛtair āsru-payā javena
BhP_10.13.031/1 sametya gāvo 'dho vatsān vatsavatyo 'py apāyayan
BhP_10.13.031/3 gilantya iva cāṅgāni lihantyaḥ svaudhasaṃ payaḥ
BhP_10.13.032/1 gopās tad-rodhanāyāsa- maughya-lajjoru-manyunā
BhP_10.13.032/3 durgādhva-kṛcchrato 'bhyetya go-vatsair dadṛśuḥ sutān
BhP_10.13.033/1 tad-īkṣaṇotprema-rasāplutāśayā jātānurāgā gata-manyavo 'rbhakān
BhP_10.13.033/3 uduhya dorbhiḥ parirabhya mūrdhani ghrāṇair avāpuḥ paramāṃ mudaṃ te
BhP_10.13.034/1 tataḥ pravayaso gopās tokāśleṣa-sunirvṛtāḥ
BhP_10.13.034/3 kṛcchrāc chanair apagatās tad-anusmṛty-udaśravaḥ
BhP_10.13.035/1 vrajasya rāmaḥ premardher vīkṣyautkaṇṭhyam anukṣaṇam
BhP_10.13.035/3 mukta-staneṣv apatyeṣv apy ahetu-vid acintayat
BhP_10.13.036/1 kim etad adbhutam iva vāsudeve 'khilātmani
BhP_10.13.036/3 vrajasya sātmanas tokeṣv apūrvaṃ prema vardhate
BhP_10.13.037/1 keyaṃ vā kuta āyātā daivī vā nāry utāsurī
BhP_10.13.037/3 prāyo māyāstu me bhartur nānyā me 'pi vimohinī
BhP_10.13.038/1 iti sañcintya dāśārho vatsān sa-vayasān api
BhP_10.13.038/3 sarvān ācaṣṭa vaikuṇṭhaṃ cakṣuṣā vayunena saḥ
BhP_10.13.039/1 naite sureśā ṛṣayo na caite tvam eva bhāsīśa bhid-āśraye 'pi
BhP_10.13.039/3 sarvaṃ pṛthak tvaṃ nigamāt kathaṃ vadety uktena vṛttaṃ prabhuṇā balo 'vait
BhP_10.13.040/1 tāvad etyātmabhūr ātma- mānena truṭy-anehasā
BhP_10.13.040/3 purovad ābdaṃ krīḍantaṃ dadṛśe sa-kalaṃ harim
BhP_10.13.041/1 yāvanto gokule bālāḥ sa-vatsāḥ sarva eva hi
BhP_10.13.041/3 māyāśaye śayānā me nādyāpi punar utthitāḥ
BhP_10.13.042/1 ita ete 'tra kutratyā man-māyā-mohitetare
BhP_10.13.042/3 tāvanta eva tatrābdaṃ krīḍanto viṣṇunā samam
BhP_10.13.043/1 evam eteṣu bhedeṣu ciraṃ dhyātvā sa ātma-bhūḥ
BhP_10.13.043/3 satyāḥ ke katare neti jñātuṃ neṣṭe kathañcana
BhP_10.13.044/1 evaṃ sammohayan viṣṇuṃ vimohaṃ viśva-mohanam
BhP_10.13.044/3 svayaiva māyayājo 'pi svayam eva vimohitaḥ
BhP_10.13.045/1 tamyāṃ tamovan naihāraṃ khadyotārcir ivāhani
BhP_10.13.045/3 mahatītara-māyaiśyaṃ nihanty ātmani yuñjataḥ
BhP_10.13.046/1 tāvat sarve vatsa-pālāḥ paśyato 'jasya tat-kṣaṇāt
BhP_10.13.046/3 vyadṛśyanta ghana-śyāmāḥ pīta-kauśeya-vāsasaḥ
BhP_10.13.047/1 catur-bhujāḥ śaṅkha-cakra- gadā-rājīva-pāṇayaḥ
BhP_10.13.047/3 kirīṭinaḥ kuṇḍalino hāriṇo vana-mālinaḥ
BhP_10.13.048/1 śrīvatsāṅgada-do-ratna- kambu-kaṅkaṇa-pāṇayaḥ
BhP_10.13.048/3 nūpuraiḥ kaṭakair bhātāḥ kaṭi-sūtrāṅgulīyakaiḥ
BhP_10.13.049/1 āṅghri-mastakam āpūrṇās tulasī-nava-dāmabhiḥ
BhP_10.13.049/3 komalaiḥ sarva-gātreṣu bhūri-puṇyavad-arpitaiḥ
BhP_10.13.050/1 candrikā-viśada-smeraiḥ sāruṇāpāṅga-vīkṣitaiḥ
BhP_10.13.050/3 svakārthānām iva rajaḥ- sattvābhyāṃ sraṣṭṛ-pālakāḥ
BhP_10.13.051/1 ātmādi-stamba-paryantair mūrtimadbhiś carācaraiḥ
BhP_10.13.051/3 nṛtya-gītādy-anekārhaiḥ pṛthak pṛthag upāsitāḥ
BhP_10.13.052/1 aṇimādyair mahimabhir ajādyābhir vibhūtibhiḥ
BhP_10.13.052/3 catur-viṃśatibhis tattvaiḥ parītā mahad-ādibhiḥ
BhP_10.13.053/1 kāla-svabhāva-saṃskāra- kāma-karma-guṇādibhiḥ
BhP_10.13.053/3 sva-mahi-dhvasta-mahibhir mūrtimadbhir upāsitāḥ
BhP_10.13.054/1 satya-jñānānantānanda- mātraika-rasa-mūrtayaḥ
BhP_10.13.054/3 aspṛṣṭa-bhūri-māhātmyā api hy upaniṣad-dṛśām
BhP_10.13.055/1 evaṃ sakṛd dadarśājaḥ para-brahmātmano 'khilān
BhP_10.13.055/3 yasya bhāsā sarvam idaṃ vibhāti sa-carācaram
BhP_10.13.056/1 tato 'tikutukodvṛtya- stimitaikādaśendriyaḥ
BhP_10.13.056/3 tad-dhāmnābhūd ajas tūṣṇīṃ pūr-devy-antīva putrikā
BhP_10.13.057/1 itīreśe 'tarkye nija-mahimani sva-pramitike
BhP_10.13.057/2 paratrājāto 'tan-nirasana-mukha-brahmaka-mitau
BhP_10.13.057/3 anīśe 'pi draṣṭuṃ kim idam iti vā muhyati sati
BhP_10.13.057/4 cacchādājo jñātvā sapadi paramo 'jā-javanikām
BhP_10.13.058/1 tato 'rvāk pratilabdhākṣaḥ kaḥ paretavad utthitaḥ
BhP_10.13.058/3 kṛcchrād unmīlya vai dṛṣṭīr ācaṣṭedaṃ sahātmanā
BhP_10.13.059/1 sapady evābhitaḥ paśyan diśo 'paśyat puraḥ-sthitam
BhP_10.13.059/3 vṛndāvanaṃ janājīvya- drumākīrṇaṃ samā-priyam
BhP_10.13.060/1 yatra naisarga-durvairāḥ sahāsan nṛ-mṛgādayaḥ
BhP_10.13.060/3 mitrāṇīvājitāvāsa- druta-ruṭ-tarṣakādikam
BhP_10.13.061/1 tatrodvahat paśupa-vaṃśa-śiśutva-nāṭyaṃ
BhP_10.13.061/2 brahmādvayaṃ param anantam agādha-bodham
BhP_10.13.061/3 vatsān sakhīn iva purā parito vicinvad
BhP_10.13.061/4 ekaṃ sa-pāṇi-kavalaṃ parameṣṭhy acaṣṭa
BhP_10.13.062/1 dṛṣṭvā tvareṇa nija-dhoraṇato 'vatīrya
BhP_10.13.062/2 pṛthvyāṃ vapuḥ kanaka-daṇḍam ivābhipātya
BhP_10.13.062/3 spṛṣṭvā catur-mukuṭa-koṭibhir aṅghri-yugmaṃ
BhP_10.13.062/4 natvā mud-aśru-sujalair akṛtābhiṣekam
BhP_10.13.063/1 utthāyotthāya kṛṣṇasya cirasya pādayoḥ patan
BhP_10.13.063/3 āste mahitvaṃ prāg-dṛṣṭaṃ smṛtvā smṛtvā punaḥ punaḥ
BhP_10.13.064/1 śanair athotthāya vimṛjya locane mukundam udvīkṣya vinamra-kandharaḥ
BhP_10.13.064/3 kṛtāñjaliḥ praśrayavān samāhitaḥ sa-vepathur gadgadayailatelayā
BhP_10.14.001/0 śrī-brahmovāca
BhP_10.14.001/1 naumīḍya te 'bhra-vapuṣe taḍid-ambarāya
BhP_10.14.001/2 guñjāvataṃsa-paripiccha-lasan-mukhāya
BhP_10.14.001/3 vanya-sraje kavala-vetra-viṣāṇa-veṇu-
BhP_10.14.001/4 lakṣma-śriye mṛdu-pade paśupāṅgajāya
BhP_10.14.002/1 asyāpi deva vapuṣo mad-anugrahasya svecchā-mayasya na tu bhūta-mayasya ko 'pi
BhP_10.14.002/3 neśe mahi tv avasituṃ manasāntareṇa sākṣāt tavaiva kim utātma-sukhānubhūteḥ
BhP_10.14.003/1 jñāne prayāsam udapāsya namanta eva
BhP_10.14.003/2 jīvanti san-mukharitāṃ bhavadīya-vārtām
BhP_10.14.003/3 sthāne sthitāḥ śruti-gatāṃ tanu-vāṅ-manobhir
BhP_10.14.003/4 ye prāyaśo 'jita jito 'py asi tais tri-lokyām
BhP_10.14.004/1 śreyaḥ-sṛtiṃ bhaktim udasya te vibho
BhP_10.14.004/2 kliśyanti ye kevala-bodha-labdhaye
BhP_10.14.004/3 teṣām asau kleśala eva śiṣyate
BhP_10.14.004/4 nānyad yathā sthūla-tuṣāvaghātinām
BhP_10.14.005/1 pureha bhūman bahavo 'pi yoginas tvad-arpitehā nija-karma-labdhayā
BhP_10.14.005/3 vibudhya bhaktyaiva kathopanītayā prapedire 'ñjo 'cyuta te gatiṃ parām
BhP_10.14.006/1 tathāpi bhūman mahimāguṇasya te viboddhum arhaty amalāntar-ātmabhiḥ
BhP_10.14.006/3 avikriyāt svānubhavād arūpato hy ananya-bodhyātmatayā na cānyathā
BhP_10.14.007/1 guṇātmanas te 'pi guṇān vimātuṃ hitāvatīṛnasya ka īśire 'sya
BhP_10.14.007/3 kālena yair vā vimitāḥ su-kalpair bhū-pāṃśavaḥ khe mihikā dyu-bhāsaḥ
BhP_10.14.008/1 tat te 'nukampāṃ su-samīkṣamāṇo bhuñjāna evātma-kṛtaṃ vipākam
BhP_10.14.008/3 hṛd-vāg-vapurbhir vidadhan namas te jīveta yo mukti-pade sa dāya-bhāk
BhP_10.14.009/1 paśyeśa me 'nāryam ananta ādye parātmani tvayy api māyi-māyini
BhP_10.14.009/3 māyāṃ vitatyekṣitum ātma-vaibhavaṃ hy ahaṃ kiyān aiccham ivārcir agnau
BhP_10.14.010/1 ataḥ kṣamasvācyuta me rajo-bhuvo hy ajānatas tvat-pṛthag-īśa-māninaḥ
BhP_10.14.010/3 ajāvalepāndha-tamo-'ndha-cakṣuṣa eṣo 'nukampyo mayi nāthavān iti
BhP_10.14.011/1 kvāhaṃ tamo-mahad-ahaṃ-kha-carāgni-vār-bhū-
BhP_10.14.011/2 saṃveṣṭitāṇḍa-ghaṭa-sapta-vitasti-kāyaḥ
BhP_10.14.011/3 kvedṛg-vidhāvigaṇitāṇḍa-parāṇu-caryā-
BhP_10.14.011/4 vātādhva-roma-vivarasya ca te mahitvam
BhP_10.14.012/1 utkṣepaṇaṃ garbha-gatasya pādayoḥ kiṃ kalpate mātur adhokṣajāgase
BhP_10.14.012/3 kim asti-nāsti-vyapadeśa-bhūṣitaṃ tavāsti kukṣeḥ kiyad apy anantaḥ
BhP_10.14.013/1 jagat-trayāntodadhi-samplavode nārāyaṇasyodara-nābhi-nālāt
BhP_10.14.013/3 vinirgato 'jas tv iti vāṅ na vai mṛṣā kintv īśvara tvan na vinirgato 'smi
BhP_10.14.014/1 nārāyaṇas tvaṃ na hi sarva-dehinām ātmāsy adhīśākhila-loka-sākṣī
BhP_10.14.014/3 nārāyaṇo 'ṅgaṃ nara-bhū-jalāyanāt tac cāpi satyaṃ na tavaiva māyā
BhP_10.14.015/1 tac cej jala-sthaṃ tava saj jagad-vapuḥ
BhP_10.14.015/2 kiṃ me na dṛṣṭaṃ bhagavaṃs tadaiva
BhP_10.14.015/3 kiṃ vā su-dṛṣṭaṃ hṛdi me tadaiva
BhP_10.14.015/4 kiṃ no sapady eva punar vyadarśi
BhP_10.14.016/1 atraiva māyā-dhamanāvatāre hy asya prapañcasya bahiḥ sphuṭasya
BhP_10.14.016/3 kṛtsnasya cāntar jaṭhare jananyā māyātvam eva prakaṭī-kṛtaṃ te
BhP_10.14.017/1 yasya kukṣāv idaṃ sarvaṃ sātmaṃ bhāti yathā tathā
BhP_10.14.017/3 tat tvayy apīha tat sarvaṃ kim idaṃ māyayā vinā
BhP_10.14.018/1 adyaiva tvad ṛte 'sya kiṃ mama na te māyātvam ādarśitam
BhP_10.14.018/2 eko 'si prathamaṃ tato vraja-suhṛd-vatsāḥ samastā api
BhP_10.14.018/3 tāvanto 'si catur-bhujās tad akhilaiḥ sākaṃ mayopāsitās
BhP_10.14.018/4 tāvanty eva jaganty abhūs tad amitaṃ brahmādvayaṃ śiṣyate
BhP_10.14.019/1 ajānatāṃ tvat-padavīm anātmany ātmātmanā bhāsi vitatya māyām
BhP_10.14.019/3 sṛṣṭāv ivāhaṃ jagato vidhāna iva tvam eṣo 'nta iva trinetraḥ
BhP_10.14.020/1 sureṣv ṛṣiṣv īśa tathaiva nṛṣv api tiryakṣu yādaḥsv api te 'janasya
BhP_10.14.020/3 janmāsatāṃ durmada-nigrahāya prabho vidhātaḥ sad-anugrahāya ca
BhP_10.14.021/1 ko vetti bhūman bhagavan parātman yogeśvarotīr bhavatas tri-lokyām
BhP_10.14.021/3 kva vā kathaṃ vā kati vā kadeti vistārayan krīḍasi yoga-māyām
BhP_10.14.022/1 tasmād idaṃ jagad aśeṣam asat-svarūpaṃ
BhP_10.14.022/2 svapnābham asta-dhiṣaṇaṃ puru-duḥkha-duḥkham
BhP_10.14.022/3 tvayy eva nitya-sukha-bodha-tanāv anante
BhP_10.14.022/4 māyāta udyad api yat sad ivāvabhāti
BhP_10.14.023/1 ekas tvam ātmā puruṣaḥ purāṇaḥ satyaḥ svayaṃ-jyotir ananta ādyaḥ
BhP_10.14.023/3 nityo 'kṣaro 'jasra-sukho nirañjanaḥ pūrṇādvayo mukta upādhito 'mṛtaḥ
BhP_10.14.024/1 evaṃ-vidhaṃ tvāṃ sakalātmanām api svātmānam ātmātmatayā vicakṣate
BhP_10.14.024/3 gurv-arka-labdhopaniṣat-sucakṣuṣā ye te tarantīva bhavānṛtāmbudhim
BhP_10.14.025/1 ātmānam evātmatayāvijānatāṃ tenaiva jātaṃ nikhilaṃ prapañcitam
BhP_10.14.025/3 jñānena bhūyo 'pi ca tat pralīyate rajjvām aher bhoga-bhavābhavau yathā
BhP_10.14.026/1 ajñāna-saṃjñau bhava-bandha-mokṣau dvau nāma nānyau sta ṛta-jña-bhāvāt
BhP_10.14.026/3 ajasra-city ātmani kevale pare vicāryamāṇe taraṇāv ivāhanī
BhP_10.14.027/1 tvām ātmānaṃ paraṃ matvā param ātmānam eva ca
BhP_10.14.027/3 ātmā punar bahir mṛgya aho 'jña-janatājñatā
BhP_10.14.028/1 antar-bhave 'nanta bhavantam eva hy atat tyajanto mṛgayanti santaḥ
BhP_10.14.028/3 asantam apy anty ahim antareṇa santaṃ guṇaṃ taṃ kim u yanti santaḥ
BhP_10.14.029/1 athāpi te deva padāmbuja-dvaya- prasāda-leśānugṛhīta eva hi
BhP_10.14.029/3 jānāti tattvaṃ bhagavan-mahimno na cānya eko 'pi ciraṃ vicinvan
BhP_10.14.030/1 tad astu me nātha sa bhūri-bhāgo bhave 'tra vānyatra tu vā tiraścām
BhP_10.14.030/3 yenāham eko 'pi bhavaj-janānāṃ bhūtvā niṣeve tava pāda-pallavam
BhP_10.14.031/1 aho 'ti-dhanyā vraja-go-ramaṇyaḥ stanyāmṛtaṃ pītam atīva te mudā
BhP_10.14.031/3 yāsāṃ vibho vatsatarātmajātmanā yat-tṛptaye 'dyāpi na cālam adhvarāḥ
BhP_10.14.032/1 aho bhāgyam aho bhāgyaṃ nanda-gopa-vrajaukasām
BhP_10.14.032/3 yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam
BhP_10.14.033/1 eṣāṃ tu bhāgya-mahimācyuta tāvad āstām
BhP_10.14.033/2 ekādaśaiva hi vayaṃ bata bhūri-bhāgāḥ
BhP_10.14.033/3 etad-dhṛṣīka-caṣakair asakṛt pibāmaḥ
BhP_10.14.033/4 śarvādayo 'ṅghry-udaja-madhv-amṛtāsavaṃ te
BhP_10.14.034/1 tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ
BhP_10.14.034/2 yad gokule 'pi katamāṅghri-rajo-'bhiṣekam
BhP_10.14.034/3 yaj-jīvitaṃ tu nikhilaṃ bhagavān mukundas
BhP_10.14.034/4 tv adyāpi yat-pada-rajaḥ śruti-mṛgyam eva
BhP_10.14.035/1 eṣāṃ ghoṣa-nivāsinām uta bhavān kiṃ deva rāteti naś
BhP_10.14.035/2 ceto viśva-phalāt phalaṃ tvad-aparaṃ kutrāpy ayan muhyati
BhP_10.14.035/3 sad-veṣād iva pūtanāpi sa-kulā tvām eva devāpitā
BhP_10.14.035/4 yad-dhāmārtha-suhṛt-priyātma-tanaya-prāṇāśayās tvat-kṛte
BhP_10.14.036/1 tāvad rāgādayaḥ stenās tāvat kārā-gṛhaṃ gṛham
BhP_10.14.036/3 tāvan moho 'ṅghri-nigaḍo yāvat kṛṣṇa na te janāḥ
BhP_10.14.037/1 prapañcaṃ niṣprapañco 'pi viḍambayasi bhū-tale
BhP_10.14.037/3 prapanna-janatānanda- sandohaṃ prathituṃ prabho
BhP_10.14.038/1 jānanta eva jānantu kiṃ bahūktyā na me prabho
BhP_10.14.038/3 manaso vapuṣo vāco vaibhavaṃ tava go-caraḥ
BhP_10.14.039/1 anujānīhi māṃ kṛṣṇa sarvaṃ tvaṃ vetsi sarva-dṛk
BhP_10.14.039/3 tvam eva jagatāṃ nātho jagad etat tavārpitam
BhP_10.14.040/1 śrī-kṛṣṇa vṛṣṇi-kula-puṣkara-joṣa-dāyin
BhP_10.14.040/2 kṣmā-nirjara-dvija-paśūdadhi-vṛddhi-kārin
BhP_10.14.040/3 uddharma-śārvara-hara kṣiti-rākṣasa-dhrug
BhP_10.14.040/4 ā-kalpam ārkam arhan bhagavan namas te
BhP_10.14.041/0 śrī-śuka uvāca
BhP_10.14.041/1 ity abhiṣṭūya bhūmānaṃ triḥ parikramya pādayoḥ
BhP_10.14.041/3 natvābhīṣṭaṃ jagad-dhātā sva-dhāma pratyapadyata
BhP_10.14.042/1 tato 'nujñāpya bhagavān sva-bhuvaṃ prāg avasthitān
BhP_10.14.042/3 vatsān pulinam āninye yathā-pūrva-sakhaṃ svakam
BhP_10.14.043/1 ekasminn api yāte 'bde prāṇeśaṃ cāntarātmanaḥ
BhP_10.14.043/3 kṛṣṇa-māyāhatā rājan kṣaṇārdhaṃ menire 'rbhakāḥ
BhP_10.14.044/1 kiṃ kiṃ na vismarantīha māyā-mohita-cetasaḥ
BhP_10.14.044/3 yan-mohitaṃ jagat sarvam abhīkṣṇaṃ vismṛtātmakam
BhP_10.14.045/1 ūcuś ca suhṛdaḥ kṛṣṇaṃ sv-āgataṃ te 'ti-raṃhasā
BhP_10.14.045/3 naiko 'py abhoji kavala ehītaḥ sādhu bhujyatām
BhP_10.14.046/1 tato hasan hṛṣīkeśo 'bhyavahṛtya sahārbhakaiḥ
BhP_10.14.046/3 darśayaṃś carmājagaraṃ nyavartata vanād vrajam
BhP_10.14.047/1 barha-prasūna-vana-dhātu-vicitritāṅgaḥ
BhP_10.14.047/2 proddāma-veṇu-dala-śṛṅga-ravotsavāḍhyaḥ
BhP_10.14.047/3 vatsān gṛṇann anuga-gīta-pavitra-kīrtir
BhP_10.14.047/4 gopī-dṛg-utsava-dṛśiḥ praviveśa goṣṭham
BhP_10.14.048/1 adyānena mahā-vyālo yaśodā-nanda-sūnunā
BhP_10.14.048/3 hato 'vitā vayaṃ cāsmād iti bālā vraje jaguḥ
BhP_10.14.049/0 śrī-rājovāca
BhP_10.14.049/1 brahman parodbhave kṛṣṇe iyān premā kathaṃ bhavet
BhP_10.14.049/3 yo 'bhūta-pūrvas tokeṣu svodbhaveṣv api kathyatām
BhP_10.14.050/0 śrī-śuka uvāca
BhP_10.14.050/1 sarveṣām api bhūtānāṃ nṛpa svātmaiva vallabhaḥ
BhP_10.14.050/3 itare 'patya-vittādyās tad-vallabhatayaiva hi
BhP_10.14.051/1 tad rājendra yathā snehaḥ sva-svakātmani dehinām
BhP_10.14.051/3 na tathā mamatālambi- putra-vitta-gṛhādiṣu
BhP_10.14.052/1 dehātma-vādināṃ puṃsām api rājanya-sattama
BhP_10.14.052/3 yathā dehaḥ priyatamas tathā na hy anu ye ca tam
BhP_10.14.053/1 deho 'pi mamatā-bhāk cet tarhy asau nātma-vat priyaḥ
BhP_10.14.053/3 yaj jīryaty api dehe 'smin jīvitāśā balīyasī
BhP_10.14.054/1 tasmāt priyatamaḥ svātmā sarveṣām api dehinām
BhP_10.14.054/3 tad-artham eva sakalaṃ jagad etac carācaram
BhP_10.14.055/1 kṛṣṇam enam avehi tvam ātmānam akhilātmanām
BhP_10.14.055/3 jagad-dhitāya so 'py atra dehīvābhāti māyayā
BhP_10.14.056/1 vastuto jānatām atra kṛṣṇaṃ sthāsnu cariṣṇu ca
BhP_10.14.056/3 bhagavad-rūpam akhilaṃ nānyad vastv iha kiñcana
BhP_10.14.057/1 sarveṣām api vastūnāṃ bhāvārtho bhavati sthitaḥ
BhP_10.14.057/3 tasyāpi bhagavān kṛṣṇaḥ kim atad vastu rūpyatām
BhP_10.14.058/1 samāśritā ye pada-pallava-plavaṃ mahat-padaṃ puṇya-yaśo murāreḥ
BhP_10.14.058/3 bhavāmbudhir vatsa-padaṃ paraṃ padaṃ padaṃ padaṃ yad vipadāṃ na teṣām
BhP_10.14.059/1 etat te sarvam ākhyātaṃ yat pṛṣṭo 'ham iha tvayā
BhP_10.14.059/3 tat kaumāre hari-kṛtaṃ paugaṇḍe parikīrtitam
BhP_10.14.060/1 etat suhṛdbhiś caritaṃ murārer aghārdanaṃ śādvala-jemanaṃ ca
BhP_10.14.060/3 vyaktetarad rūpam ajorv-abhiṣṭavaṃ śṛṇvan gṛṇann eti naro 'khilārthān
BhP_10.14.061/1 evaṃ vihāraiḥ kaumāraiḥ kaumāraṃ jahatur vraje
BhP_10.14.061/3 nilāyanaiḥ setu-bandhair markaṭotplavanādibhiḥ
BhP_10.15.001/0 śrī-śuka uvāca
BhP_10.15.001/1 tataś ca paugaṇḍa-vayaḥ-śrītau vraje
BhP_10.15.001/2 babhūvatus tau paśu-pāla-sammatau
BhP_10.15.001/3 gāś cārayantau sakhibhiḥ samaṃ padair
BhP_10.15.001/4 vṛndāvanaṃ puṇyam atīva cakratuḥ
BhP_10.15.002/1 tan mādhavo veṇum udīrayan vṛto gopair gṛṇadbhiḥ sva-yaśo balānvitaḥ
BhP_10.15.002/3 paśūn puraskṛtya paśavyam āviśad vihartu-kāmaḥ kusumākaraṃ vanam
BhP_10.15.003/1 tan mañju-ghoṣāli-mṛga-dvijākulaṃ mahan-manaḥ-prakhya-payaḥ-sarasvatā
BhP_10.15.003/3 vātena juṣṭaṃ śata-patra-gandhinā nirīkṣya rantuṃ bhagavān mano dadhe
BhP_10.15.004/1 sa tatra tatrāruṇa-pallava-śriyā phala-prasūnoru-bhareṇa pādayoḥ
BhP_10.15.004/3 spṛśac chikhān vīkṣya vanaspatīn mudā smayann ivāhāgra-jam ādi-pūruṣaḥ
BhP_10.15.005/0 śrī-bhagavān uvāca
BhP_10.15.005/1 aho amī deva-varāmarārcitaṃ pādāmbujaṃ te sumanaḥ-phalārhaṇam
BhP_10.15.005/3 namanty upādāya śikhābhir ātmanas tamo-'pahatyai taru-janma yat-kṛtam
BhP_10.15.006/1 ete 'linas tava yaśo 'khila-loka-tīrthaṃ
BhP_10.15.006/2 gāyanta ādi-puruṣānupathaṃ bhajante
BhP_10.15.006/3 prāyo amī muni-gaṇā bhavadīya-mukhyā
BhP_10.15.006/4 gūḍhaṃ vane 'pi na jahaty anaghātma-daivam
BhP_10.15.007/1 nṛtyanty amī śikhina īḍya mudā hariṇyaḥ
BhP_10.15.007/2 kurvanti gopya iva te priyam īkṣaṇena
BhP_10.15.007/3 sūktaiś ca kokila-gaṇā gṛham āgatāya
BhP_10.15.007/4 dhanyā vanaukasa iyān hi satāṃ nisargaḥ
BhP_10.15.008/1 dhanyeyam adya dharaṇī tṛṇa-vīrudhas tvat-
BhP_10.15.008/2 pāda-spṛśo druma-latāḥ karajābhimṛṣṭāḥ
BhP_10.15.008/3 nadyo 'drayaḥ khaga-mṛgāḥ sadayāvalokair
BhP_10.15.008/4 gopyo 'ntareṇa bhujayor api yat-spṛhā śrīḥ
BhP_10.15.009/0 śrī-śuka uvāca
BhP_10.15.009/1 evaṃ vṛndāvanaṃ śrīmat kṛṣṇaḥ prīta-manāḥ paśūn
BhP_10.15.009/3 reme sañcārayann adreḥ sarid-rodhaḥsu sānugaḥ
BhP_10.15.010/1 kvacid gāyati gāyatsu madāndhāliṣv anuvrataiḥ
BhP_10.15.010/3 upagīyamāna-caritaḥ pathi saṅkarṣaṇānvitaḥ
BhP_10.15.011/1 anujalpati jalpantaṃ kala-vākyaiḥ śukaṃ kvacit
BhP_10.15.011/3 kvacit sa-valgu kūjantam anukūjati kokilam
BhP_10.15.011/5 kvacic ca kāla-haṃsānām anukūjati kūjitam
BhP_10.15.011/7 abhinṛtyati nṛtyantaṃ barhiṇaṃ hāsayan kvacit
BhP_10.15.012/1 megha-gambhīrayā vācā nāmabhir dūra-gān paśūn
BhP_10.15.012/3 kvacid āhvayati prītyā go-gopāla-manojñayā
BhP_10.15.013/1 cakora-krauñca-cakrāhva- bhāradvājāṃś ca barhiṇaḥ
BhP_10.15.013/3 anurauti sma sattvānāṃ bhīta-vad vyāghra-siṃhayoḥ
BhP_10.15.014/1 kvacit krīḍā-pariśrāntaṃ gopotsaṅgopabarhaṇam
BhP_10.15.014/3 svayaṃ viśramayaty āryaṃ pāda-saṃvāhanādibhiḥ
BhP_10.15.015/1 nṛtyato gāyataḥ kvāpi valgato yudhyato mithaḥ
BhP_10.15.015/3 gṛhīta-hastau gopālān hasantau praśaśaṃsatuḥ
BhP_10.15.016/1 kvacit pallava-talpeṣu niyuddha-śrama-karśitaḥ
BhP_10.15.016/3 vṛkṣa-mūlāśrayaḥ śete gopotsaṅgopabarhaṇaḥ
BhP_10.15.017/1 pāda-saṃvāhanaṃ cakruḥ kecit tasya mahātmanaḥ
BhP_10.15.017/3 apare hata-pāpmāno vyajanaiḥ samavījayan
BhP_10.15.018/1 anye tad-anurūpāṇi manojñāni mahātmanaḥ
BhP_10.15.018/3 gāyanti sma mahā-rāja sneha-klinna-dhiyaḥ śanaiḥ
BhP_10.15.019/1 evaṃ nigūḍhātma-gatiḥ sva-māyayā gopātmajatvaṃ caritair viḍambayan
BhP_10.15.019/3 reme ramā-lālita-pāda-pallavo grāmyaiḥ samaṃ grāmya-vad īśa-ceṣṭitaḥ
BhP_10.15.020/1 śrīdāmā nāma gopālo rāma-keśavayoḥ sakhā
BhP_10.15.020/3 subala-stokakṛṣṇādyā gopāḥ premṇedam abruvan
BhP_10.15.021/1 rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa
BhP_10.15.021/3 ito 'vidūre su-mahad vanaṃ tālāli-saṅkulam
BhP_10.15.022/1 phalāni tatra bhūrīṇi patanti patitāni ca
BhP_10.15.022/3 santi kintv avaruddhāni dhenukena durātmanā
BhP_10.15.023/1 so 'ti-vīryo 'suro rāma he kṛṣṇa khara-rūpa-dhṛk
BhP_10.15.023/3 ātma-tulya-balair anyair jñātibhir bahubhir vṛtaḥ
BhP_10.15.024/1 tasmāt kṛta-narāhārād bhītair nṛbhir amitra-han
BhP_10.15.024/3 na sevyate paśu-gaṇaiḥ pakṣi-saṅghair vivarjitam
BhP_10.15.025/1 vidyante 'bhukta-pūrvāṇi phalāni surabhīṇi ca
BhP_10.15.025/3 eṣa vai surabhir gandho viṣūcīno 'vagṛhyate
BhP_10.15.026/1 prayaccha tāni naḥ kṛṣṇa gandha-lobhita-cetasām
BhP_10.15.026/3 vāñchāsti mahatī rāma gamyatāṃ yadi rocate
BhP_10.15.027/1 evaṃ suhṛd-vacaḥ śrutvā suhṛt-priya-cikīrṣayā
BhP_10.15.027/3 prahasya jagmatur gopair vṛtau tālavanaṃ prabhū
BhP_10.15.028/1 balaḥ praviśya bāhubhyāṃ tālān samparikampayan
BhP_10.15.028/3 phalāni pātayām āsa mataṅ-gaja ivaujasā
BhP_10.15.029/1 phalānāṃ patatāṃ śabdaṃ niśamyāsura-rāsabhaḥ
BhP_10.15.029/3 abhyadhāvat kṣiti-talaṃ sa-nagaṃ parikampayan
BhP_10.15.030/1 sametya tarasā pratyag dvābhyāṃ padbhyāṃ balaṃ balī
BhP_10.15.030/3 nihatyorasi kā-śabdaṃ muñcan paryasarat khalaḥ
BhP_10.15.031/1 punar āsādya saṃrabdha upakroṣṭā parāk sthitaḥ
BhP_10.15.031/3 caraṇāv aparau rājan balāya prākṣipad ruṣā
BhP_10.15.032/1 sa taṃ gṛhītvā prapador bhrāmayitvaika-pāṇinā
BhP_10.15.032/3 cikṣepa tṛṇa-rājāgre bhrāmaṇa-tyakta-jīvitam
BhP_10.15.033/1 tenāhato mahā-tālo vepamāno bṛhac-chirāḥ
BhP_10.15.033/3 pārśva-sthaṃ kampayan bhagnaḥ sa cānyaṃ so 'pi cāparam
BhP_10.15.034/1 balasya līlayotsṛṣṭa- khara-deha-hatāhatāḥ
BhP_10.15.034/3 tālāś cakampire sarve mahā-vāteritā iva
BhP_10.15.035/1 naitac citraṃ bhagavati hy anante jagad-īśvare
BhP_10.15.035/3 ota-protam idaṃ yasmiṃs tantuṣv aṅga yathā paṭaḥ
BhP_10.15.036/1 tataḥ kṛṣṇaṃ ca rāmaṃ ca jñātayo dhenukasya ye
BhP_10.15.036/3 kroṣṭāro 'bhyadravan sarve saṃrabdhā hata-bāndhavāḥ
BhP_10.15.037/1 tāṃs tān āpatataḥ kṛṣṇo rāmaś ca nṛpa līlayā
BhP_10.15.037/3 gṛhīta-paścāc-caraṇān prāhiṇot tṛṇa-rājasu
BhP_10.15.038/1 phala-prakara-saṅkīrṇaṃ daitya-dehair gatāsubhiḥ
BhP_10.15.038/3 rarāja bhūḥ sa-tālāgrair ghanair iva nabhas-talam
BhP_10.15.039/1 tayos tat su-mahat karma niśamya vibudhādayaḥ
BhP_10.15.039/3 mumucuḥ puṣpa-varṣāṇi cakrur vādyāni tuṣṭuvuḥ
BhP_10.15.040/1 atha tāla-phalāny ādan manuṣyā gata-sādhvasāḥ
BhP_10.15.040/3 tṛṇaṃ ca paśavaś cerur hata-dhenuka-kānane
BhP_10.15.041/1 kṛṣṇaḥ kamala-patrākṣaḥ puṇya-śravaṇa-kīrtanaḥ
BhP_10.15.041/3 stūyamāno 'nugair gopaiḥ sāgrajo vrajam āvrajat
BhP_10.15.042/1 taṃ gorajaś-churita-kuntala-baddha-barha-
BhP_10.15.042/2 vanya-prasūna-rucirekṣaṇa-cāru-hāsam
BhP_10.15.042/3 veṇum kvaṇantam anugair upagīta-kīrtiṃ
BhP_10.15.042/4 gopyo didṛkṣita-dṛśo 'bhyagaman sametāḥ
BhP_10.15.043/1 pītvā mukunda-mukha-sāragham akṣi-bhṛṅgais
BhP_10.15.043/2 tāpaṃ jahur viraha-jaṃ vraja-yoṣito 'hni
BhP_10.15.043/3 tat sat-kṛtiṃ samadhigamya viveśa goṣṭhaṃ
BhP_10.15.043/4 savrīḍa-hāsa-vinayaṃ yad apāṅga-mokṣam
BhP_10.15.044/1 tayor yaśodā-rohiṇyau putrayoḥ putra-vatsale
BhP_10.15.044/3 yathā-kāmaṃ yathā-kālaṃ vyadhattāṃ paramāśiṣaḥ
BhP_10.15.045/1 gatādhvāna-śramau tatra majjanonmardanādibhiḥ
BhP_10.15.045/3 nīvīṃ vasitvā rucirāṃ divya-srag-gandha-maṇḍitau
BhP_10.15.046/1 janany-upahṛtaṃ prāśya svādy annam upalālitau
BhP_10.15.046/3 saṃviśya vara-śayyāyāṃ sukhaṃ suṣupatur vraje
BhP_10.15.047/1 evaṃ sa bhagavān kṛṣṇo vṛndāvana-caraḥ kvacit
BhP_10.15.047/3 yayau rāmam ṛte rājan kālindīṃ sakhibhir vṛtaḥ
BhP_10.15.048/1 atha gāvaś ca gopāś ca nidāghātapa-pīḍitāḥ
BhP_10.15.048/3 duṣṭaṃ jalaṃ papus tasyās tṛṣṇārtā viṣa-dūṣitam
BhP_10.15.049/1 viṣāmbhas tad upaspṛśya daivopahata-cetasaḥ
BhP_10.15.049/3 nipetur vyasavaḥ sarve salilānte kurūdvaha
BhP_10.15.050/1 vīkṣya tān vai tathā-bhūtān kṛṣṇo yogeśvareśvaraḥ
BhP_10.15.050/3 īkṣayāmṛta-varṣiṇyā sva-nāthān samajīvayat
BhP_10.15.051/1 te sampratīta-smṛtayaḥ samutthāya jalāntikāt
BhP_10.15.051/3 āsan su-vismitāḥ sarve vīkṣamāṇāḥ parasparam
BhP_10.15.052/1 anvamaṃsata tad rājan govindānugrahekṣitam
BhP_10.15.052/3 pītvā viṣaṃ paretasya punar utthānam ātmanaḥ
BhP_10.16.001/0 śrī-śuka uvāca
BhP_10.16.001/1 vilokya dūṣitāṃ kṛṣṇāṃ kṛṣṇaḥ kṛṣṇāhinā vibhuḥ
BhP_10.16.001/3 tasyā viśuddhim anvicchan sarpaṃ tam udavāsayat
BhP_10.16.002/0 śrī-rājovāca
BhP_10.16.002/1 katham antar-jale 'gādhe nyagṛhṇād bhagavān ahim
BhP_10.16.002/3 sa vai bahu-yugāvāsaṃ yathāsīd vipra kathyatām
BhP_10.16.003/1 brahman bhagavatas tasya bhūmnaḥ svacchanda-vartinaḥ
BhP_10.16.003/3 gopālodāra-caritaṃ kas tṛpyetāmṛtaṃ juṣan
BhP_10.16.004/0 śrī-śuka uvāca
BhP_10.16.004/1 kālindyāṃ kāliyasyāsīd hradaḥ kaścid viṣāgninā
BhP_10.16.004/3 śrapyamāṇa-payā yasmin patanty upari-gāḥ khagāḥ
BhP_10.16.005/1 vipruṣmatā viṣadormi- mārutenābhimarśitāḥ
BhP_10.16.005/3 mriyante tīra-gā yasya prāṇinaḥ sthira-jaṅgamāḥ
BhP_10.16.006/1 taṃ caṇḍa-vega-viṣa-vīryam avekṣya tena
BhP_10.16.006/2 duṣṭāṃ nadīṃ ca khala-saṃyamanāvatāraḥ
BhP_10.16.006/3 kṛṣṇaḥ kadambam adhiruhya tato 'ti-tuṅgam
BhP_10.16.006/4 āsphoṭya gāḍha-raśano nyapatad viṣode
BhP_10.16.007/1 sarpa-hradaḥ puruṣa-sāra-nipāta-vega-
BhP_10.16.007/2 saṅkṣobhitoraga-viṣocchvasitāmbu-rāśiḥ
BhP_10.16.007/3 paryak pluto viṣa-kaṣāya-bibhīṣaṇormir
BhP_10.16.007/4 dhāvan dhanuḥ-śatam ananta-balasya kiṃ tat
BhP_10.16.008/1 tasya hrade viharato bhuja-daṇḍa-ghūrṇa-
BhP_10.16.008/2 vār-ghoṣam aṅga vara-vāraṇa-vikramasya
BhP_10.16.008/3 āśrutya tat sva-sadanābhibhavaṃ nirīkṣya
BhP_10.16.008/4 cakṣuḥ-śravāḥ samasarat tad amṛṣyamāṇaḥ
BhP_10.16.009/1 taṃ prekṣaṇīya-sukumāra-ghanāvadātaṃ
BhP_10.16.009/2 śrīvatsa-pīta-vasanaṃ smita-sundarāsyam
BhP_10.16.009/3 krīḍantam apratibhayaṃ kamalodarāṅghriṃ
BhP_10.16.009/4 sandaśya marmasu ruṣā bhujayā cachāda
BhP_10.16.010/1 taṃ nāga-bhoga-parivītam adṛṣṭa-ceṣṭam
BhP_10.16.010/2 ālokya tat-priya-sakhāḥ paśupā bhṛśārtāḥ
BhP_10.16.010/3 kṛṣṇe 'rpitātma-suhṛd-artha-kalatra-kāmā
BhP_10.16.010/4 duḥkhānuśoka-bhaya-mūḍha-dhiyo nipetuḥ
BhP_10.16.011/1 gāvo vṛṣā vatsataryaḥ krandamānāḥ su-duḥkhitāḥ
BhP_10.16.011/3 kṛṣṇe nyastekṣaṇā bhītā rudantya iva tasthire
BhP_10.16.012/1 atha vraje mahotpātās tri-vidhā hy ati-dāruṇāḥ
BhP_10.16.012/3 utpetur bhuvi divy ātmany āsanna-bhaya-śaṃsinaḥ
BhP_10.16.013/1 tān ālakṣya bhayodvignā gopā nanda-purogamāḥ
BhP_10.16.013/3 vinā rāmeṇa gāḥ kṛṣṇaṃ jñātvā cārayituṃ gatam
BhP_10.16.014/1 tair durnimittair nidhanaṃ matvā prāptam atad-vidaḥ
BhP_10.16.014/3 tat-prāṇās tan-manaskās te duḥkha-śoka-bhayāturāḥ
BhP_10.16.015/1 ā-bāla-vṛddha-vanitāḥ sarve 'ṅga paśu-vṛttayaḥ
BhP_10.16.015/3 nirjagmur gokulād dīnāḥ kṛṣṇa-darśana-lālasāḥ
BhP_10.16.016/1 tāṃs tathā kātarān vīkṣya bhagavān mādhavo balaḥ
BhP_10.16.016/3 prahasya kiñcin novāca prabhāva-jño 'nujasya saḥ
BhP_10.16.017/1 te 'nveṣamāṇā dayitaṃ kṛṣṇaṃ sūcitayā padaiḥ
BhP_10.16.017/3 bhagaval-lakṣaṇair jagmuḥ padavyā yamunā-taṭam
BhP_10.16.018/1 te tatra tatrābja-yavāṅkuśāśani- dhvajopapannāni padāni viś-pateḥ
BhP_10.16.018/3 mārge gavām anya-padāntarāntare nirīkṣamāṇā yayur aṅga satvarāḥ
BhP_10.16.019/1 antar hrade bhujaga-bhoga-parītam ārāt
BhP_10.16.019/2 kṛṣṇaṃ nirīham upalabhya jalāśayānte
BhP_10.16.019/3 gopāṃś ca mūḍha-dhiṣaṇān paritaḥ paśūṃś ca
BhP_10.16.019/4 saṅkrandataḥ parama-kaśmalam āpur ārtāḥ
BhP_10.16.020/1 gopyo 'nurakta-manaso bhagavaty anante
BhP_10.16.020/2 tat-sauhṛda-smita-viloka-giraḥ smarantyaḥ
BhP_10.16.020/3 graste 'hinā priyatame bhṛśa-duḥkha-taptāḥ
BhP_10.16.020/4 śūnyaṃ priya-vyatihṛtaṃ dadṛśus tri-lokam
BhP_10.16.021/1 tāḥ kṛṣṇa-mātaram apatyam anupraviṣṭāṃ
BhP_10.16.021/2 tulya-vyathāḥ samanugṛhya śucaḥ sravantyaḥ
BhP_10.16.021/3 tās tā vraja-priya-kathāḥ kathayantya āsan
BhP_10.16.021/4 kṛṣṇānane 'rpita-dṛśo mṛtaka-pratīkāḥ
BhP_10.16.022/1 kṛṣṇa-prāṇān nirviśato nandādīn vīkṣya taṃ hradam
BhP_10.16.022/3 pratyaṣedhat sa bhagavān rāmaḥ kṛṣṇānubhāva-vit
BhP_10.16.023/1 ittham sva-gokulam ananya-gatiṃ nirīkṣya
BhP_10.16.023/2 sa-strī-kumāram ati-duḥkhitam ātma-hetoḥ
BhP_10.16.023/3 ājñāya martya-padavīm anuvartamānaḥ
BhP_10.16.023/4 sthitvā muhūrtam udatiṣṭhad uraṅga-bandhāt
BhP_10.16.024/1 tat-prathyamāna-vapuṣā vyathitātma-bhogas
BhP_10.16.024/2 tyaktvonnamayya kupitaḥ sva-phaṇān bhujaṅgaḥ
BhP_10.16.024/3 tasthau śvasañ chvasana-randhra-viṣāmbarīṣa-
BhP_10.16.024/4 stabdhekṣaṇolmuka-mukho harim īkṣamāṇaḥ
BhP_10.16.025/1 taṃ jihvayā dvi-śikhayā parilelihānaṃ
BhP_10.16.025/2 dve sṛkvaṇī hy ati-karāla-viṣāgni-dṛṣṭim
BhP_10.16.025/3 krīḍann amuṃ parisasāra yathā khagendro
BhP_10.16.025/4 babhrāma so 'py avasaraṃ prasamīkṣamāṇaḥ
BhP_10.16.026/1 evaṃ paribhrama-hataujasam unnatāṃsam
BhP_10.16.026/2 ānamya tat-pṛthu-śiraḥsv adhirūḍha ādyaḥ
BhP_10.16.026/3 tan-mūrdha-ratna-nikara-sparśāti-tāmra-
BhP_10.16.026/4 pādāmbujo 'khila-kalādi-gurur nanarta
BhP_10.16.027/1 taṃ nartum udyatam avekṣya tadā tadīya-
BhP_10.16.027/2 gandharva-siddha-muni-cāraṇa-deva-vadhvaḥ
BhP_10.16.027/3 prītyā mṛdaṅga-paṇavānaka-vādya-gīta-
BhP_10.16.027/4 puṣpopahāra-nutibhiḥ sahasopaseduḥ
BhP_10.16.028/1 yad yac chiro na namate 'ṅga śataika-śīrṣṇas
BhP_10.16.028/2 tat tan mamarda khara-daṇḍa-dharo 'ṅghri-pātaiḥ
BhP_10.16.028/3 kṣīṇāyuṣo bhramata ulbaṇam āsyato 'sṛṅ
BhP_10.16.028/4 nasto vaman parama-kaśmalam āpa nāgaḥ
BhP_10.16.029/1 tasyākṣibhir garalam udvamataḥ śiraḥsu
BhP_10.16.029/2 yad yat samunnamati niḥśvasato ruṣoccaiḥ
BhP_10.16.029/3 nṛtyan padānunamayan damayāṃ babhūva
BhP_10.16.029/4 puṣpaiḥ prapūjita iveha pumān purāṇaḥ
BhP_10.16.030/1 tac-citra-tāṇḍava-virugna-phaṇā-sahasro
BhP_10.16.030/2 raktaṃ mukhair uru vaman nṛpa bhagna-gātraḥ
BhP_10.16.030/3 smṛtvā carācara-guruṃ puruṣaṃ purāṇaṃ
BhP_10.16.030/4 nārāyaṇaṃ tam araṇaṃ manasā jagāma
BhP_10.16.031/1 kṛṣṇasya garbha-jagato 'ti-bharāvasannaṃ
BhP_10.16.031/2 pārṣṇi-prahāra-parirugna-phaṇātapatram
BhP_10.16.031/3 dṛṣṭvāhim ādyam upasedur amuṣya patnya
BhP_10.16.031/4 ārtāḥ ślathad-vasana-bhūṣaṇa-keśa-bandhāḥ
BhP_10.16.032/1 tās taṃ su-vigna-manaso 'tha puraskṛtārbhāḥ
BhP_10.16.032/2 kāyaṃ nidhāya bhuvi bhūta-patiṃ praṇemuḥ
BhP_10.16.032/3 sādhvyaḥ kṛtāñjali-puṭāḥ śamalasya bhartur
BhP_10.16.032/4 mokṣepsavaḥ śaraṇa-daṃ śaraṇaṃ prapannāḥ
BhP_10.16.033/0 nāga-patnya ūcuḥ
BhP_10.16.033/1 nyāyyo hi daṇḍaḥ kṛta-kilbiṣe 'smiṃs
BhP_10.16.033/2 tavāvatāraḥ khala-nigrahāya
BhP_10.16.033/3 ripoḥ sutānām api tulya-dṛṣṭir
BhP_10.16.033/4 dhatse damaṃ phalam evānuśaṃsan
BhP_10.16.034/1 anugraho 'yaṃ bhavataḥ kṛto hi no daṇḍo 'satāṃ te khalu kalmaṣāpahaḥ
BhP_10.16.034/3 yad dandaśūkatvam amuṣya dehinaḥ krodho 'pi te 'nugraha eva sammataḥ
BhP_10.16.035/1 tapaḥ sutaptaṃ kim anena pūrvaṃ nirasta-mānena ca māna-dena
BhP_10.16.035/3 dharmo 'tha vā sarva-janānukampayā yato bhavāṃs tuṣyati sarva-jīvaḥ
BhP_10.16.036/1 kasyānubhāvo 'sya na deva vidmahe tavāṅghri-reṇu-sparaśādhikāraḥ
BhP_10.16.036/3 yad-vāñchayā śrīr lalanācarat tapo vihāya kāmān su-ciraṃ dhṛta-vratā
BhP_10.16.037/1 na nāka-pṛṣṭhaṃ na ca sārva-bhaumaṃ
BhP_10.16.037/2 na pārameṣṭhyaṃ na rasādhipatyam
BhP_10.16.037/3 na yoga-siddhīr apunar-bhavaṃ vā
BhP_10.16.037/4 vāñchanti yat-pāda-rajaḥ-prapannāḥ
BhP_10.16.038/1 tad eṣa nāthāpa durāpam anyais tamo-janiḥ krodha-vaśo 'py ahīśaḥ
BhP_10.16.038/3 saṃsāra-cakre bhramataḥ śarīriṇo yad-icchataḥ syād vibhavaḥ samakṣaḥ
BhP_10.16.039/1 namas tubhyaṃ bhagavate puruṣāya mahātmane
BhP_10.16.039/3 bhūtāvāsāya bhūtāya parāya paramātmane
BhP_10.16.040/1 jñāna-vijñāna-nīdhaye brahmaṇe 'nanta-śaktaye
BhP_10.16.040/3 aguṇāyāvikārāya namas te prākṛtāya ca
BhP_10.16.041/1 kālāya kāla-nābhāya kālāvayava-sākṣiṇe
BhP_10.16.041/3 viśvāya tad-upadraṣṭre tat-kartre viśva-hetave
BhP_10.16.042/1 bhūta-mātrendriya-prāṇa- mano-buddhy-āśayātmane
BhP_10.16.042/3 tri-guṇenābhimānena gūḍha-svātmānubhūtaye
BhP_10.16.043/1 namo 'nantāya sūkṣmāya kūṭa-sthāya vipaścite
BhP_10.16.043/3 nānā-vādānurodhāya vācya-vācaka-śaktaye
BhP_10.16.044/1 namaḥ pramāṇa-mūlāya kavaye śāstra-yonaye
BhP_10.16.044/3 pravṛttāya nivṛttāya nigamāya namo namaḥ
BhP_10.16.045/1 namaḥ kṛṣṇāya rāmāya vasudeva-sutāya ca
BhP_10.16.045/3 pradyumnāyāniruddhāya sātvatāṃ pataye namaḥ
BhP_10.16.046/1 namo guṇa-pradīpāya guṇātma-cchādanāya ca
BhP_10.16.046/3 guṇa-vṛtty-upalakṣyāya guṇa-draṣṭre sva-saṃvide
BhP_10.16.047/1 avyākṛta-vihārāya sarva-vyākṛta-siddhaye
BhP_10.16.047/3 hṛṣīkeśa namas te 'stu munaye mauna-śīline
BhP_10.16.048/1 parāvara-gati-jñāya sarvādhyakṣāya te namaḥ
BhP_10.16.048/3 aviśvāya ca viśvāya tad-draṣṭre 'sya ca hetave
BhP_10.16.049/1 tvaṃ hy asya janma-sthiti-saṃyamān vibho
BhP_10.16.049/2 guṇair anīho 'kṛta-kāla-śakti-dhṛk
BhP_10.16.049/3 tat-tat-svabhāvān pratibodhayan sataḥ
BhP_10.16.049/4 samīkṣayāmogha-vihāra īhase
BhP_10.16.050/1 tasyaiva te 'mūs tanavas tri-lokyāṃ
BhP_10.16.050/2 śāntā aśāntā uta mūḍha-yonayaḥ
BhP_10.16.050/3 śāntāḥ priyās te hy adhunāvituṃ satāṃ
BhP_10.16.050/4 sthātuś ca te dharma-parīpsayehataḥ
BhP_10.16.051/1 aparādhaḥ sakṛd bhartrā soḍhavyaḥ sva-prajā-kṛtaḥ
BhP_10.16.051/3 kṣantum arhasi śāntātman mūḍhasya tvām ajānataḥ
BhP_10.16.052/1 anugṛhṇīṣva bhagavan prāṇāṃs tyajati pannagaḥ
BhP_10.16.052/3 strīṇāṃ naḥ sādhu-śocyānāṃ patiḥ prāṇaḥ pradīyatām
BhP_10.16.053/1 vidhehi te kiṅkarīṇām anuṣṭheyaṃ tavājñayā
BhP_10.16.053/3 yac-chraddhayānutiṣṭhan vai mucyate sarvato bhayāt
BhP_10.16.054/0 śrī-śuka uvāca
BhP_10.16.054/1 itthaṃ sa nāga-patnībhir bhagavān samabhiṣṭutaḥ
BhP_10.16.054/3 mūrcchitaṃ bhagna-śirasaṃ visasarjāṅghri-kuṭṭanaiḥ
BhP_10.16.055/1 pratilabdhendriya-prāṇaḥ kāliyaḥ śanakair harim
BhP_10.16.055/3 kṛcchrāt samucchvasan dīnaḥ kṛṣṇaṃ prāha kṛtāñjaliḥ
BhP_10.16.056/0 kāliya uvāca
BhP_10.16.056/1 vayaṃ khalāḥ sahotpattyā tamasā dīrgha-manyavaḥ
BhP_10.16.056/3 svabhāvo dustyajo nātha lokānāṃ yad asad-grahaḥ
BhP_10.16.057/1 tvayā sṛṣṭam idaṃ viśvaṃ dhātar guṇa-visarjanam
BhP_10.16.057/3 nānā-svabhāva-vīryaujo- yoni-bījāśayākṛti
BhP_10.16.058/1 vayaṃ ca tatra bhagavan sarpā jāty-uru-manyavaḥ
BhP_10.16.058/3 kathaṃ tyajāmas tvan-māyāṃ dustyajāṃ mohitāḥ svayam
BhP_10.16.059/1 bhavān hi kāraṇaṃ tatra sarva-jño jagad-īśvaraḥ
BhP_10.16.059/3 anugrahaṃ nigrahaṃ vā manyase tad vidhehi naḥ
BhP_10.16.060/0 śrī-śuka uvāca
BhP_10.16.060/1 ity ākarṇya vacaḥ prāha bhagavān kārya-mānuṣaḥ
BhP_10.16.060/3 nātra stheyaṃ tvayā sarpa samudraṃ yāhi mā ciram
BhP_10.16.060/5 sva-jñāty-apatya-dārāḍhyo go-nṛbhir bhujyate nadī
BhP_10.16.061/1 ya etat saṃsmaren martyas tubhyaṃ mad-anuśāsanam
BhP_10.16.061/3 kīrtayann ubhayoḥ sandhyor na yuṣmad bhayam āpnuyāt
BhP_10.16.062/1 yo 'smin snātvā mad-ākrīḍe devādīṃs tarpayej jalaiḥ
BhP_10.16.062/3 upoṣya māṃ smarann arcet sarva-pāpaiḥ pramucyate
BhP_10.16.063/1 dvīpaṃ ramaṇakaṃ hitvā hradam etam upāśritaḥ
BhP_10.16.063/3 yad-bhayāt sa suparṇas tvāṃ nādyān mat-pāda-lāñchitam
BhP_10.16.064/0 śrī-ṛṣir uvāca
BhP_10.16.064/1 mukto bhagavatā rājan kṛṣṇenādbhuta-karmaṇā
BhP_10.16.064/3 taṃ pūjayām āsa mudā nāga-patnyaś ca sādaram
BhP_10.16.065/1 divyāmbara-sraṅ-maṇibhiḥ parārdhyair api bhūṣaṇaiḥ
BhP_10.16.065/3 divya-gandhānulepaiś ca mahatyotpala-mālayā
BhP_10.16.066/1 pūjayitvā jagan-nāthaṃ prasādya garuḍa-dhvajam
BhP_10.16.066/3 tataḥ prīto 'bhyanujñātaḥ parikramyābhivandya tam
BhP_10.16.067/1 sa-kalatra-suhṛt-putro dvīpam abdher jagāma ha
BhP_10.16.067/3 tadaiva sāmṛta-jalā yamunā nirviṣābhavat
BhP_10.16.067/7 anugrahād bhagavataḥ krīḍā-mānuṣa-rūpiṇaḥ
BhP_10.17.001/0 śrī-rājovāca
BhP_10.17.001/1 nāgālayaṃ ramaṇakaṃ kathaṃ tatyāja kāliyaḥ
BhP_10.17.001/3 kṛtaṃ kiṃ vā suparṇasya tenaikenāsamañjasam
BhP_10.17.002/0 śrī-śuka uvāca
BhP_10.17.002/1 upahāryaiḥ sarpa-janair māsi māsīha yo baliḥ
BhP_10.17.002/3 vānaspatyo mahā-bāho nāgānāṃ prāṅ-nirūpitaḥ
BhP_10.17.003/1 svaṃ svaṃ bhāgaṃ prayacchanti nāgāḥ parvaṇi parvaṇi
BhP_10.17.003/3 gopīthāyātmanaḥ sarve suparṇāya mahātmane
BhP_10.17.004/1 viṣa-vīrya-madāviṣṭaḥ kādraveyas tu kāliyaḥ
BhP_10.17.004/3 kadarthī-kṛtya garuḍaṃ svayaṃ taṃ bubhuje balim
BhP_10.17.005/1 tac chrutvā kupito rājan bhagavān bhagavat-priyaḥ
BhP_10.17.005/3 vijighāṃsur mahā-vegaḥ kāliyaṃ samapādravat
BhP_10.17.006/1 tam āpatantaṃ tarasā viṣāyudhaḥ pratyabhyayād utthita-naika-mastakaḥ
BhP_10.17.006/3 dadbhiḥ suparṇaṃ vyadaśad dad-āyudhaḥ karāla-jihrocchvasitogra-locanaḥ
BhP_10.17.007/1 taṃ tārkṣya-putraḥ sa nirasya manyumān
BhP_10.17.007/2 pracaṇḍa-vego madhusūdanāsanaḥ
BhP_10.17.007/3 pakṣeṇa savyena hiraṇya-rociṣā
BhP_10.17.007/4 jaghāna kadru-sutam ugra-vikramaḥ
BhP_10.17.008/1 suparṇa-pakṣābhihataḥ kāliyo 'tīva vihvalaḥ
BhP_10.17.008/3 hradaṃ viveśa kālindyās tad-agamyaṃ durāsadam
BhP_10.17.009/1 tatraikadā jala-caraṃ garuḍo bhakṣyam īpsitam
BhP_10.17.009/3 nivāritaḥ saubhariṇā prasahya kṣudhito 'harat
BhP_10.17.010/1 mīnān su-duḥkhitān dṛṣṭvā dīnān mīna-patau hate
BhP_10.17.010/3 kṛpayā saubhariḥ prāha tatratya-kṣemam ācaran
BhP_10.17.011/1 atra praviśya garuḍo yadi matsyān sa khādati
BhP_10.17.011/3 sadyaḥ prāṇair viyujyeta satyam etad bravīmy aham
BhP_10.17.012/1 tat kāliyaḥ paraṃ veda nānyaḥ kaścana lelihaḥ
BhP_10.17.012/3 avātsīd garuḍād bhītaḥ kṛṣṇena ca vivāsitaḥ
BhP_10.17.013/1 kṛṣṇaṃ hradād viniṣkrāntaṃ divya-srag-gandha-vāsasam
BhP_10.17.013/3 mahā-maṇi-gaṇākīrṇaṃ jāmbūnada-pariṣkṛtam
BhP_10.17.014/1 upalabhyotthitāḥ sarve labdha-prāṇā ivāsavaḥ
BhP_10.17.014/3 pramoda-nibhṛtātmāno gopāḥ prītyābhirebhire
BhP_10.17.015/1 yaśodā rohiṇī nando gopyo gopāś ca kaurava
BhP_10.17.015/3 kṛṣṇaṃ sametya labdhehā āsan śuṣkā nagā api
BhP_10.17.016/1 rāmaś cācyutam āliṅgya jahāsāsyānubhāva-vit
BhP_10.17.016/3 premṇā tam aṅkam āropya punaḥ punar udaikṣata
BhP_10.17.016/5 gāvo vṛṣā vatsataryo lebhire paramāṃ mudam
BhP_10.17.017/1 nandaṃ viprāḥ samāgatya guravaḥ sa-kalatrakāḥ
BhP_10.17.017/3 ūcus te kāliya-grasto diṣṭyā muktas tavātmajaḥ
BhP_10.17.018/1 dehi dānaṃ dvi-jātīnāṃ kṛṣṇa-nirmukti-hetave
BhP_10.17.018/3 nandaḥ prīta-manā rājan gāḥ suvarṇaṃ tadādiśat
BhP_10.17.019/1 yaśodāpi mahā-bhāgā naṣṭa-labdha-prajā satī
BhP_10.17.019/3 pariṣvajyāṅkam āropya mumocāśru-kalāṃ muhuḥ
BhP_10.17.020/1 tāṃ rātriṃ tatra rājendra kṣut-tṛḍbhyāṃ śrama-karṣitāḥ
BhP_10.17.020/3 ūṣur vrayaukaso gāvaḥ kālindyā upakūlataḥ
BhP_10.17.021/1 tadā śuci-vanodbhūto dāvāgniḥ sarvato vrajam
BhP_10.17.021/3 suptaṃ niśītha āvṛtya pradagdhum upacakrame
BhP_10.17.022/1 tata utthāya sambhrāntā dahyamānā vrajaukasaḥ
BhP_10.17.022/3 kṛṣṇaṃ yayus te śaraṇaṃ māyā-manujam īśvaram
BhP_10.17.023/1 kṛṣṇa kṛṣṇa mahā-bhaga he rāmāmita-vikrama
BhP_10.17.023/3 eṣa ghoratamo vahnis tāvakān grasate hi naḥ
BhP_10.17.024/1 su-dustarān naḥ svān pāhi kālāgneḥ suhṛdaḥ prabho
BhP_10.17.024/3 na śaknumas tvac-caraṇaṃ santyaktum akuto-bhayam
BhP_10.17.025/1 itthaṃ sva-jana-vaiklavyaṃ nirīkṣya jagad-īśvaraḥ
BhP_10.17.025/3 tam agnim apibat tīvram ananto 'nanta-śakti-dhṛk
BhP_10.18.001/0 śrī-śuka uvāca
BhP_10.18.001/1 atha kṛṣṇaḥ parivṛto jñātibhir muditātmabhiḥ
BhP_10.18.001/3 anugīyamāno nyaviśad vrajaṃ gokula-maṇḍitam
BhP_10.18.002/1 vraje vikrīḍator evaṃ gopāla-cchadma-māyayā
BhP_10.18.002/3 grīṣmo nāmartur abhavan nāti-preyāñ charīriṇām
BhP_10.18.003/1 sa ca vṛndāvana-guṇair vasanta iva lakṣitaḥ
BhP_10.18.003/3 yatrāste bhagavān sākṣād rāmeṇa saha keśavaḥ
BhP_10.18.004/1 yatra nirjhara-nirhrāda- nivṛtta-svana-jhillikam
BhP_10.18.004/3 śaśvat tac-chīkararjīṣa- druma-maṇḍala-maṇḍitam
BhP_10.18.005/1 sarit-saraḥ-prasravaṇormi-vāyunā kahlāra-kañjotpala-reṇu-hāriṇā
BhP_10.18.005/3 na vidyate yatra vanaukasāṃ davo nidāgha-vahny-arka-bhavo 'ti-śādvale
BhP_10.18.006/1 agādha-toya-hradinī-taṭormibhir dravat-purīṣyāḥ pulinaiḥ samantataḥ
BhP_10.18.006/3 na yatra caṇḍāṃśu-karā viṣolbaṇā bhuvo rasaṃ śādvalitaṃ ca gṛhṇate
BhP_10.18.007/1 vanaṃ kusumitaṃ śrīman nadac-citra-mṛga-dvijam
BhP_10.18.007/3 gāyan mayūra-bhramaraṃ kūjat-kokila-sārasam
BhP_10.18.008/1 krīḍiṣyamāṇas tat krṣṇo bhagavān bala-saṃyutaḥ
BhP_10.18.008/3 veṇuṃ viraṇayan gopair go-dhanaiḥ saṃvṛto 'viśat
BhP_10.18.009/1 pravāla-barha-stabaka- srag-dhātu-kṛta-bhūṣaṇāḥ
BhP_10.18.009/3 rāma-kṛṣṇādayo gopā nanṛtur yuyudhur jaguḥ
BhP_10.18.010/1 kṛṣṇasya nṛtyataḥ kecij jaguḥ kecid avādayan
BhP_10.18.010/3 veṇu-pāṇitalaiḥ śṛṅgaiḥ praśaśaṃsur athāpare
BhP_10.18.011/1 gopa-jāti-praticchannā devā gopāla-rūpiṇau
BhP_10.18.011/3 īḍire kṛṣṇa-rāmau ca naṭā iva naṭaṃ nṛpa
BhP_10.18.012/1 bhramaṇair laṅghanaiḥ kṣepair āsphoṭana-vikarṣaṇaiḥ
BhP_10.18.012/3 cikrīḍatur niyuddhena kāka-pakṣa-dharau kvacit
BhP_10.18.013/1 kvacin nṛtyatsu cānyeṣu gāyakau vādakau svayam
BhP_10.18.013/3 śaśaṃsatur mahā-rāja sādhu sādhv iti vādinau
BhP_10.18.014/1 kvacid bilvaiḥ kvacit kumbhaiḥ kvacāmalaka-muṣṭibhiḥ
BhP_10.18.014/3 aspṛśya-netra-bandhādyaiḥ kvacin mṛga-khagehayā
BhP_10.18.015/1 kvacic ca dardura-plāvair vividhair upahāsakaiḥ
BhP_10.18.015/3 kadācit syandolikayā karhicin nṛpa-ceṣṭayā
BhP_10.18.016/1 evaṃ tau loka-siddhābhiḥ krīḍābhiś ceratur vane
BhP_10.18.016/3 nady-adri-droṇi-kuñjeṣu kānaneṣu saraḥsu ca
BhP_10.18.017/1 paśūṃś cārayator gopais tad-vane rāma-kṛṣṇayoḥ
BhP_10.18.017/3 gopa-rūpī pralambo 'gād asuras taj-jihīrṣayā
BhP_10.18.018/1 taṃ vidvān api dāśārho bhagavān sarva-darśanaḥ
BhP_10.18.018/3 anvamodata tat-sakhyaṃ vadhaṃ tasya vicintayan
BhP_10.18.019/1 tatropāhūya gopālān kṛṣṇaḥ prāha vihāra-vit
BhP_10.18.019/3 he gopā vihariṣyāmo dvandvī-bhūya yathā-yatham
BhP_10.18.020/1 tatra cakruḥ parivṛḍhau gopā rāma-janārdanau
BhP_10.18.020/3 kṛṣṇa-saṅghaṭṭinaḥ kecid āsan rāmasya cāpare
BhP_10.18.021/1 ācerur vividhāḥ krīḍā vāhya-vāhaka-lakṣaṇāḥ
BhP_10.18.021/3 yatrārohanti jetāro vahanti ca parājitāḥ
BhP_10.18.022/1 vahanto vāhyamānāś ca cārayantaś ca go-dhanam
BhP_10.18.022/3 bhāṇḍīrakaṃ nāma vaṭaṃ jagmuḥ kṛṣṇa-purogamāḥ
BhP_10.18.023/1 rāma-saṅghaṭṭino yarhi śrīdāma-vṛṣabhādayaḥ
BhP_10.18.023/3 krīḍāyāṃ jayinas tāṃs tān ūhuḥ kṛṣṇādayo nṛpa
BhP_10.18.024/1 uvāha kṛṣṇo bhagavān śrīdāmānaṃ parājitaḥ
BhP_10.18.024/3 vṛṣabhaṃ bhadrasenas tu pralambo rohiṇī-sutam
BhP_10.18.025/1 aviṣahyaṃ manyamānaḥ kṛṣṇaṃ dānava-puṅgavaḥ
BhP_10.18.025/3 vahan drutataraṃ prāgād avarohaṇataḥ param
BhP_10.18.026/1 tam udvahan dharaṇi-dharendra-gauravaṃ
BhP_10.18.026/2 mahāsuro vigata-rayo nijaṃ vapuḥ
BhP_10.18.026/3 sa āsthitaḥ puraṭa-paricchado babhau
BhP_10.18.026/4 taḍid-dyumān uḍupati-vāḍ ivāmbudaḥ
BhP_10.18.027/1 nirīkṣya tad-vapur alam ambare carat
BhP_10.18.027/2 pradīpta-dṛg bhru-kuṭi-taṭogra-daṃṣṭrakam
BhP_10.18.027/3 jvalac-chikhaṃ kaṭaka-kirīṭa-kuṇḍala-
BhP_10.18.027/4 tviṣādbhutaṃ haladhara īṣad atrasat
BhP_10.18.028/1 athāgata-smṛtir abhayo ripuṃ balo vihāya sārtham iva harantam ātmanaḥ
BhP_10.18.028/3 ruṣāhanac chirasi dṛḍhena muṣṭinā surādhipo girim iva vajra-raṃhasā
BhP_10.18.029/1 sa āhataḥ sapadi viśīrṇa-mastako mukhād vaman rudhiram apasmṛto 'suraḥ
BhP_10.18.029/3 mahā-ravaṃ vyasur apatat samīrayan girir yathā maghavata āyudhāhataḥ
BhP_10.18.030/1 dṛṣṭvā pralambaṃ nihataṃ balena bala-śālinā
BhP_10.18.030/3 gopāḥ su-vismitā āsan sādhu sādhv iti vādinaḥ
BhP_10.18.031/1 āśiṣo 'bhigṛṇantas taṃ praśaśaṃsus tad-arhaṇam
BhP_10.18.031/3 pretyāgatam ivāliṅgya prema-vihvala-cetasaḥ
BhP_10.18.032/1 pāpe pralambe nihate devāḥ parama-nirvṛtāḥ
BhP_10.18.032/3 abhyavarṣan balaṃ mālyaiḥ śaśaṃsuḥ sādhu sādhv iti
BhP_10.19.001/0 śrī-śuka uvāca
BhP_10.19.001/1 krīḍāsakteṣu gopeṣu tad-gāvo dūra-cāriṇīḥ
BhP_10.19.001/3 svairaṃ carantyo viviśus tṛṇa-lobhena gahvaram
BhP_10.19.002/1 ajā gāvo mahiṣyaś ca nirviśantyo vanād vanam
BhP_10.19.002/3 īṣīkāṭavīṃ nirviviśuḥ krandantyo dāva-tarṣitāḥ
BhP_10.19.003/1 te 'paśyantaḥ paśūn gopāḥ kṛṣṇa-rāmādayas tadā
BhP_10.19.003/3 jātānutāpā na vidur vicinvanto gavāṃ gatim
BhP_10.19.004/1 tṛṇais tat-khura-dac-chinnair goṣ-padair aṅkitair gavām
BhP_10.19.004/3 mārgam anvagaman sarve naṣṭājīvyā vicetasaḥ
BhP_10.19.005/1 muñjāṭavyāṃ bhraṣṭa-mārgaṃ krandamānaṃ sva-godhanam
BhP_10.19.005/3 samprāpya tṛṣitāḥ śrāntās tatas te sannyavartayan
BhP_10.19.006/1 tā āhūtā bhagavatā megha-gambhīrayā girā
BhP_10.19.006/3 sva-nāmnāṃ ninadaṃ śrutvā pratineduḥ praharṣitāḥ
BhP_10.19.007/1 tataḥ samantād dava-dhūmaketur yadṛcchayābhūt kṣaya-kṛd vanaukasām
BhP_10.19.007/3 samīritaḥ sārathinolbaṇolmukair vilelihānaḥ sthira-jaṅgamān mahān
BhP_10.19.008/1 tam āpatantaṃ parito davāgniṃ gopāś ca gāvaḥ prasamīkṣya bhītāḥ
BhP_10.19.008/3 ūcuś ca kṛṣṇaṃ sa-balaṃ prapannā yathā hariṃ mṛtyu-bhayārditā janāḥ
BhP_10.19.009/1 kṛṣṇa kṛṣṇa mahā-vīra he rāmāmogha vikrama
BhP_10.19.009/3 dāvāgninā dahyamānān prapannāṃs trātum arhathaḥ
BhP_10.19.010/1 nūnaṃ tvad-bāndhavāḥ kṛṣṇa na cārhanty avasāditum
BhP_10.19.010/3 vayaṃ hi sarva-dharma-jña tvan-nāthās tvat-parāyaṇāḥ
BhP_10.19.011/0 śrī-śuka uvāca
BhP_10.19.011/1 vaco niśamya kṛpaṇaṃ bandhūnāṃ bhagavān hariḥ
BhP_10.19.011/3 nimīlayata mā bhaiṣṭa locanānīty abhāṣata
BhP_10.19.012/1 tatheti mīlitākṣeṣu bhagavān agnim ulbaṇam
BhP_10.19.012/3 pītvā mukhena tān kṛcchrād yogādhīśo vyamocayat
BhP_10.19.013/1 tataś ca te 'kṣīṇy unmīlya punar bhāṇḍīram āpitāḥ
BhP_10.19.013/3 niśamya vismitā āsann ātmānaṃ gāś ca mocitāḥ
BhP_10.19.014/1 kṛṣṇasya yoga-vīryaṃ tad yoga-māyānubhāvitam
BhP_10.19.014/3 dāvāgner ātmanaḥ kṣemaṃ vīkṣya te menire 'maram
BhP_10.19.015/1 gāḥ sannivartya sāyāhne saha-rāmo janārdanaḥ
BhP_10.19.015/3 veṇuṃ viraṇayan goṣṭham agād gopair abhiṣṭutaḥ
BhP_10.19.016/1 gopīnāṃ paramānanda āsīd govinda-darśane
BhP_10.19.016/3 kṣaṇaṃ yuga-śatam iva yāsāṃ yena vinābhavat
BhP_10.20.001/0 śrī-śuka uvāca
BhP_10.20.001/1 tayos tad adbhutaṃ karma dāvāgner mokṣam ātmanaḥ
BhP_10.20.001/3 gopāḥ strībhyaḥ samācakhyuḥ pralamba-vadham eva ca
BhP_10.20.002/1 gopa-vṛddhāś ca gopyaś ca tad upākarṇya vismitāḥ
BhP_10.20.002/3 menire deva-pravarau kṛṣṇa-rāmau vrajaṃ gatau
BhP_10.20.003/1 tataḥ prāvartata prāvṛṭ sarva-sattva-samudbhavā
BhP_10.20.003/3 vidyotamāna-paridhir visphūrjita-nabhas-talā
BhP_10.20.004/1 sāndra-nīlāmbudair vyoma sa-vidyut-stanayitnubhiḥ
BhP_10.20.004/3 aspaṣṭa-jyotir ācchannaṃ brahmeva sa-guṇaṃ babhau
BhP_10.20.005/1 aṣṭau māsān nipītaṃ yad bhūmyāś coda-mayaṃ vasu
BhP_10.20.005/3 sva-gobhir moktum ārebhe parjanyaḥ kāla āgate
BhP_10.20.006/1 taḍidvanto mahā-meghāś caṇḍa -śvasana -vepitāḥ
BhP_10.20.006/3 prīṇanaṃ jīvanaṃ hy asya mumucuḥ karuṇā iva
BhP_10.20.007/1 tapaḥ-kṛśā deva-mīḍhā āsīd varṣīyasī mahī
BhP_10.20.007/3 yathaiva kāmya-tapasas tanuḥ samprāpya tat-phalam
BhP_10.20.008/1 niśā-mukheṣu khadyotās tamasā bhānti na grahāḥ
BhP_10.20.008/3 yathā pāpena pāṣaṇḍā na hi vedāḥ kalau yuge
BhP_10.20.009/1 śrutvā parjanya-ninadaṃ maṇḍukāḥ sasṛjur giraḥ
BhP_10.20.009/3 tūṣṇīṃ śayānāḥ prāg yadvad brāhmaṇā niyamātyaye
BhP_10.20.010/1 āsann utpatha-gāminyaḥ kṣudra-nadyo 'nuśuṣyatīḥ
BhP_10.20.010/3 puṃso yathāsvatantrasya deha-draviṇa -sampadaḥ
BhP_10.20.011/1 haritā haribhiḥ śaṣpair indragopaiś ca lohitā
BhP_10.20.011/3 ucchilīndhra-kṛta-cchāyā nṛṇāṃ śrīr iva bhūr abhūt
BhP_10.20.012/1 kṣetrāṇi śaṣya-sampadbhiḥ karṣakāṇāṃ mudaṃ daduḥ
BhP_10.20.012/3 māninām anutāpaṃ vai daivādhīnam ajānatām
BhP_10.20.013/1 jala-sthalaukasaḥ sarve nava-vāri-niṣevayā
BhP_10.20.013/3 abibhran ruciraṃ rūpaṃ yathā hari-niṣevayā
BhP_10.20.014/1 saridbhiḥ saṅgataḥ sindhuś cukṣobha śvasanormimān
BhP_10.20.014/3 apakva-yoginaś cittaṃ kāmāktaṃ guṇa-yug yathā
BhP_10.20.015/1 girayo varṣa-dhārābhir hanyamānā na vivyathuḥ
BhP_10.20.015/3 abhibhūyamānā vyasanair yathādhokṣaja-cetasaḥ
BhP_10.20.016/1 mārgā babhūvuḥ sandigdhās tṛṇaiś channā hy asaṃskṛtāḥ
BhP_10.20.016/3 nābhyasyamānāḥ śrutayo dvijaiḥ kālena cāhatāḥ
BhP_10.20.017/1 loka-bandhuṣu megheṣu vidyutaś cala-sauhṛdāḥ
BhP_10.20.017/3 sthairyaṃ na cakruḥ kāminyaḥ puruṣeṣu guṇiṣv iva
BhP_10.20.018/1 dhanur viyati māhendraṃ nirguṇaṃ ca guṇiny abhāt
BhP_10.20.018/3 vyakte guṇa-vyatikare 'guṇavān puruṣo yathā
BhP_10.20.019/1 na rarājoḍupaś channaḥ sva-jyotsnā-rājitair ghanaiḥ
BhP_10.20.019/3 ahaṃ-matyā bhāsitayā sva-bhāsā puruṣo yathā
BhP_10.20.020/1 meghāgamotsavā hṛṣṭāḥ pratyanandañ chikhaṇḍinaḥ
BhP_10.20.020/3 gṛheṣu tapta-nirviṇṇā yathācyuta-janāgame
BhP_10.20.021/1 pītvāpaḥ pādapāḥ padbhir āsan nānātma-mūrtayaḥ
BhP_10.20.021/3 prāk kṣāmās tapasā śrāntā yathā kāmānusevayā
BhP_10.20.022/1 saraḥsv aśānta-rodhaḥsu nyūṣur aṅgāpi sārasāḥ
BhP_10.20.022/3 gṛheṣv aśānta-kṛtyeṣu grāmyā iva durāśayāḥ
BhP_10.20.023/1 jalaughair nirabhidyanta setavo varṣatīśvare
BhP_10.20.023/3 pāṣaṇḍinām asad-vādair veda-mārgāḥ kalau yathā
BhP_10.20.024/1 vyamuñcan vāyubhir nunnā bhūtebhyaś cāmṛtaṃ ghanāḥ
BhP_10.20.024/3 yathāśiṣo viś-patayaḥ kāle kāle dvijeritāḥ
BhP_10.20.025/1 evaṃ vanaṃ tad varṣiṣṭhaṃ pakva-kharjura-jambumat
BhP_10.20.025/3 go-gopālair vṛto rantuṃ sa-balaḥ prāviśad dhariḥ
BhP_10.20.026/1 dhenavo manda-gāminya ūdho-bhāreṇa bhūyasā
BhP_10.20.026/3 yayur bhagavatāhūtā drutaṃ prītyā snuta-stanāḥ
BhP_10.20.027/1 vanaukasaḥ pramuditā vana-rājīr madhu-cyutaḥ
BhP_10.20.027/3 jala-dhārā girer nādād āsannā dadṛśe guhāḥ
BhP_10.20.028/1 kvacid vanaspati-kroḍe guhāyāṃ cābhivarṣati
BhP_10.20.028/3 nirviśya bhagavān reme kanda-mūla-phalāśanaḥ
BhP_10.20.029/1 dadhy-odanaṃ samānītaṃ śilāyāṃ salilāntike
BhP_10.20.029/3 sambhojanīyair bubhuje gopaiḥ saṅkarṣaṇānvitaḥ
BhP_10.20.030/1 śādvalopari saṃviśya carvato mīlitekṣaṇān
BhP_10.20.030/3 tṛptān vṛṣān vatsatarān gāś ca svodho-bhara-śramāḥ
BhP_10.20.031/1 prāvṛṭ-śriyaṃ ca tāṃ vīkṣya sarva-kāla-sukhāvahām
BhP_10.20.031/3 bhagavān pūjayāṃ cakre ātma-śakty-upabṛṃhitām
BhP_10.20.032/1 evaṃ nivasatos tasmin rāma-keśavayor vraje
BhP_10.20.032/3 śarat samabhavad vyabhrā svacchāmbv-aparuṣānilā
BhP_10.20.033/1 śaradā nīrajotpattyā nīrāṇi prakṛtiṃ yayuḥ
BhP_10.20.033/3 bhraṣṭānām iva cetāṃsi punar yoga-niṣevayā
BhP_10.20.034/1 vyomno 'bbhraṃ bhūta-śābalyaṃ bhuvaḥ paṅkam apāṃ malam
BhP_10.20.034/3 śaraj jahārāśramiṇāṃ kṛṣṇe bhaktir yathāśubham
BhP_10.20.035/1 sarva-svaṃ jaladā hitvā virejuḥ śubhra-varcasaḥ
BhP_10.20.035/3 yathā tyaktaiṣaṇāḥ śāntā munayo mukta-kilbiṣāḥ
BhP_10.20.036/1 girayo mumucus toyaṃ kvacin na mumucuḥ śivam
BhP_10.20.036/3 yathā jñānāmṛtaṃ kāle jñānino dadate na vā
BhP_10.20.037/1 naivāvidan kṣīyamāṇaṃ jalaṃ gādha-jale-carāḥ
BhP_10.20.037/3 yathāyur anv-ahaṃ kṣayyaṃ narā mūḍhāḥ kuṭumbinaḥ
BhP_10.20.038/1 gādha-vāri-carās tāpam avindañ charad-arka-jam
BhP_10.20.038/3 yathā daridraḥ kṛpaṇaḥ kuṭumby avijitendriyaḥ
BhP_10.20.039/1 śanaiḥ śanair jahuḥ paṅkaṃ sthalāny āmaṃ ca vīrudhaḥ
BhP_10.20.039/3 yathāhaṃ-mamatāṃ dhīrāḥ śarīrādiṣv anātmasu
BhP_10.20.040/1 niścalāmbur abhūt tūṣṇīṃ samudraḥ śarad-āgame
BhP_10.20.040/3 ātmany uparate samyaṅ munir vyuparatāgamaḥ
BhP_10.20.041/1 kedārebhyas tv apo 'gṛhṇan karṣakā dṛḍha-setubhiḥ
BhP_10.20.041/3 yathā prāṇaiḥ sravaj jñānaṃ tan-nirodhena yoginaḥ
BhP_10.20.042/1 śarad-arkāṃśu-jāṃs tāpān bhūtānām uḍupo 'harat
BhP_10.20.042/3 dehābhimāna-jaṃ bodho mukundo vraja-yoṣitām
BhP_10.20.043/1 kham aśobhata nirmeghaṃ śarad-vimala-tārakam
BhP_10.20.043/3 sattva-yuktaṃ yathā cittaṃ śabda-brahmārtha-darśanam
BhP_10.20.044/1 akhaṇḍa-maṇḍalo vyomni rarājoḍu-gaṇaiḥ śaśī
BhP_10.20.044/3 yathā yadu-patiḥ kṛṣṇo vṛṣṇi-cakrāvṛto bhuvi
BhP_10.20.045/1 āśliṣya sama-śītoṣṇaṃ prasūna-vana-mārutam
BhP_10.20.045/3 janās tāpaṃ jahur gopyo na kṛṣṇa-hṛta-cetasaḥ
BhP_10.20.046/1 gāvo mṛgāḥ khagā nāryaḥ puṣpiṇyaḥ śaradābhavan
BhP_10.20.046/3 anvīyamānāḥ sva-vṛṣaiḥ phalair īśa-kriyā iva
BhP_10.20.047/1 udahṛṣyan vārijāni sūryotthāne kumud vinā
BhP_10.20.047/3 rājñā tu nirbhayā lokā yathā dasyūn vinā nṛpa
BhP_10.20.048/1 pura-grāmeṣv āgrayaṇair indriyaiś ca mahotsavaiḥ
BhP_10.20.048/3 babhau bhūḥ pakva-śaṣyāḍhyā kalābhyāṃ nitarāṃ hareḥ
BhP_10.20.049/1 vaṇiṅ-muni-nṛpa-snātā nirgamyārthān prapedire
BhP_10.20.049/3 varṣa-ruddhā yathā siddhāḥ sva-piṇḍān kāla āgate
BhP_10.21.001/0 śrī-śuka uvāca
BhP_10.21.001/1 itthaṃ śarat-svaccha-jalaṃ padmākara-sugandhinā
BhP_10.21.001/3 nyaviśad vāyunā vātaṃ sa -go-gopālako 'cyutaḥ
BhP_10.21.002/1 kusumita-vanarāji-śuṣmi-bhṛṅga dvija-kula-ghuṣṭa-saraḥ-sarin-mahīdhram
BhP_10.21.002/3 madhupatir avagāhya cārayan gāḥ saha-paśu-pāla-balaś cukūja veṇum
BhP_10.21.003/1 tad vraja-striya āśrutya veṇu-gītaṃ smarodayam
BhP_10.21.003/3 kāścit parokṣaṃ kṛṣṇasya sva-sakhībhyo 'nvavarṇayan
BhP_10.21.004/1 tad varṇayitum ārabdhāḥ smarantyaḥ kṛṣṇa-ceṣṭitam
BhP_10.21.004/3 nāśakan smara-vegena vikṣipta-manaso nṛpa
BhP_10.21.005/1 barhāpīḍaṃ naṭa-vara-vapuḥ karṇayoḥ karṇikāraṃ
BhP_10.21.005/2 bibhrad vāsaḥ kanaka-kapiśaṃ vaijayantīṃ ca mālām
BhP_10.21.005/3 randhrān veṇor adhara-sudhayāpūrayan gopa-vṛndair
BhP_10.21.005/4 vṛndāraṇyaṃ sva-pada-ramaṇaṃ prāviśad gīta-kīrtiḥ
BhP_10.21.006/1 iti veṇu-ravaṃ rājan sarva-bhūta-manoharam
BhP_10.21.006/3 śrutvā vraja-striyaḥ sarvā varṇayantyo 'bhirebhire
BhP_10.21.007/0 śrī-gopya ūcuḥ
BhP_10.21.007/1 akṣaṇvatāṃ phalam idaṃ na paraṃ vidāmaḥ
BhP_10.21.007/2 sakhyaḥ paśūn anaviveśayator vayasyaiḥ
BhP_10.21.007/3 vaktraṃ vrajeśa-sutayor anaveṇu-juṣṭaṃ
BhP_10.21.007/4 yair vā nipītam anurakta-kaṭākṣa-mokṣam
BhP_10.21.008/1 cūta-pravāla-barha-stabakotpalābja mālānupṛkta-paridhāna-vicitra-veśau
BhP_10.21.008/3 madhye virejatur alaṃ paśu-pāla-goṣṭhyāṃ raṅge yathā naṭa-varau kvaca gāyamānau
BhP_10.21.009/1 gopyaḥ kim ācarad ayaṃ kuśalaṃ sma veṇur
BhP_10.21.009/2 dāmodarādhara-sudhām api gopikānām
BhP_10.21.009/3 bhuṅkte svayaṃ yad avaśiṣṭa-rasaṃ hradinyo
BhP_10.21.009/4 hṛṣyat-tvaco 'śru mumucus taravo yathāryaḥ
BhP_10.21.010/1 vṛndāvanaṃ sakhi bhuvo vitanoti kīṛtiṃ
BhP_10.21.010/2 yad devakī-suta-padāmbuja-labdha-lakṣmi
BhP_10.21.010/3 govinda-veṇum anu matta-mayūra-nṛtyaṃ
BhP_10.21.010/4 prekṣyādri-sānv-avaratānya-samasta-sattvam
BhP_10.21.011/1 dhanyāḥ sma mūḍha-gatayo 'pi hariṇya etā
BhP_10.21.011/2 yā nanda-nandanam upātta-vicitra-veśam
BhP_10.21.011/3 ākarṇya veṇu-raṇitaṃ saha-kṛṣṇa-sārāḥ
BhP_10.21.011/4 pūjāṃ dadhur viracitāṃ praṇayāvalokaiḥ
BhP_10.21.012/1 kṛṣṇaṃ nirīkṣya vanitotsava-rūpa-śīlaṃ
BhP_10.21.012/2 śrutvā ca tat-kvaṇita-veṇu-vivikta-gītam
BhP_10.21.012/3 devyo vimāna-gatayaḥ smara-nunna-sārā
BhP_10.21.012/4 bhraśyat-prasūna-kabarā mumuhur vinīvyaḥ
BhP_10.21.013/1 gāvaś ca kṛṣṇa-mukha-nirgata-veṇu-gīta
BhP_10.21.013/2 pīyūṣam uttabhita-karṇa-puṭaiḥ pibantyaḥ
BhP_10.21.013/3 śāvāḥ snuta-stana-payaḥ-kavalāḥ sma tasthur
BhP_10.21.013/4 govindam ātmani dṛśāśru-kalāḥ spṛśantyaḥ
BhP_10.21.014/1 prāyo batāmba vihagā munayo vane 'smin
BhP_10.21.014/2 kṛṣṇekṣitaṃ tad-uditaṃ kala-veṇu-gītam
BhP_10.21.014/3 āruhya ye druma-bhujān rucira-pravālān
BhP_10.21.014/4 śṛṇvanti mīlita-dṛśo vigatānya-vācaḥ
BhP_10.21.015/1 nadyas tadā tad upadhārya mukunda-gītam
BhP_10.21.015/2 āvarta-lakṣita-manobhava-bhagna-vegāḥ
BhP_10.21.015/3 āliṅgana-sthagitam ūrmi-bhujair murārer
BhP_10.21.015/4 gṛhṇanti pāda-yugalaṃ kamalopahārāḥ
BhP_10.21.016/1 dṛṣṭvātape vraja-paśūn saha rāma-gopaiḥ
BhP_10.21.016/2 sañcārayantam anu veṇum udīrayantam
BhP_10.21.016/3 prema-pravṛddha uditaḥ kusumāvalībhiḥ
BhP_10.21.016/4 sakhyur vyadhāt sva-vapuṣāmbuda ātapatram
BhP_10.21.017/1 pūrṇāḥ pulindya urugāya-padābja-rāga
BhP_10.21.017/2 śrī-kuṅkumena dayitā-stana-maṇḍitena
BhP_10.21.017/3 tad-darśana-smara-rujas tṛṇa-rūṣitena
BhP_10.21.017/4 limpantya ānana-kuceṣu jahus tad-ādhim
BhP_10.21.018/1 hantāyam adrir abalā hari-dāsa-varyo
BhP_10.21.018/2 yad rāma-kṛṣṇa-caraṇa-sparaśa-pramodaḥ
BhP_10.21.018/3 mānaṃ tanoti saha-go-gaṇayos tayor yat
BhP_10.21.018/4 pānīya-sūyavasa-kandara-kandamūlaiḥ
BhP_10.21.019/1 gā gopakair anu-vanaṃ nayator udāra
BhP_10.21.019/2 veṇu-svanaiḥ kala-padais tanu-bhṛtsu sakhyaḥ
BhP_10.21.019/3 aspandanaṃ gati-matāṃ pulakas taruṇāṃ
BhP_10.21.019/4 niryoga-pāśa-kṛta-lakṣaṇayor vicitram
BhP_10.21.020/1 evaṃ-vidhā bhagavato yā vṛndāvana-cāriṇaḥ
BhP_10.21.020/3 varṇayantyo mitho gopyaḥ krīḍās tan-mayatāṃ yayuḥ
BhP_10.22.001/0 śrī-śuka uvāca
BhP_10.22.001/1 hemante prathame māsi nanda-vraja-kamārikāḥ
BhP_10.22.001/3 cerur haviṣyaṃ bhuñjānāḥ kātyāyany-arcana-vratam
BhP_10.22.002/1 āplutyāmbhasi kālindyā jalānte codite 'ruṇe
BhP_10.22.002/3 kṛtvā pratikṛtiṃ devīm ānarcur nṛpa saikatīm
BhP_10.22.003/1 gandhair mālyaiḥ surabhibhir balibhir dhūpa-dīpakaiḥ
BhP_10.22.003/3 uccāvacaiś copahāraiḥ pravāla-phala-taṇḍulaiḥ
BhP_10.22.004/1 kātyāyani mahā-māye mahā-yoginy adhīśvari
BhP_10.22.004/3 nanda-gopa-sutaṃ devi patiṃ me kuru te namaḥ
BhP_10.22.004/5 iti mantraṃ japantyas tāḥ pūjāṃ cakruḥ kamārikāḥ
BhP_10.22.005/1 evaṃ māsaṃ vrataṃ ceruḥ kumāryaḥ kṛṣṇa-cetasaḥ
BhP_10.22.005/3 bhadrakālīṃ samānarcur bhūyān nanda-sutaḥ patiḥ
BhP_10.22.006/1 ūṣasy utthāya gotraiḥ svair anyonyābaddha-bāhavaḥ
BhP_10.22.006/3 kṛṣṇam uccair jagur yāntyaḥ kālindyāṃ snātum anvaham
BhP_10.22.007/1 nadyāḥ kadācid āgatya tīre nikṣipya pūrva-vat
BhP_10.22.007/3 vāsāṃsi kṛṣṇaṃ gāyantyo vijahruḥ salile mudā
BhP_10.22.008/1 bhagavāṃs tad abhipretya kṛṣno yogeśvareśvaraḥ
BhP_10.22.008/3 vayasyair āvṛtas tatra gatas tat-karma-siddhaye
BhP_10.22.009/1 tāsāṃ vāsāṃsy upādāya nīpam āruhya satvaraḥ
BhP_10.22.009/3 hasadbhiḥ prahasan bālaiḥ parihāsam uvāca ha
BhP_10.22.010/1 atrāgatyābalāḥ kāmaṃ svaṃ svaṃ vāsaḥ pragṛhyatām
BhP_10.22.010/3 satyaṃ bravāṇi no narma yad yūyaṃ vrata-karśitāḥ
BhP_10.22.011/1 na mayodita-pūrvaṃ vā anṛtaṃ tad ime viduḥ
BhP_10.22.011/3 ekaikaśaḥ pratīcchadhvaṃ sahaiveti su-madhyamāḥ
BhP_10.22.012/1 tasya tat kṣvelitaṃ dṛṣṭvā gopyaḥ prema-pariplutāḥ
BhP_10.22.012/3 vrīḍitāḥ prekṣya cānyonyaṃ jāta-hāsā na niryayuḥ
BhP_10.22.013/1 evaṃ bruvati govinde narmaṇākṣipta-cetasaḥ
BhP_10.22.013/3 ā-kaṇṭha-magnāḥ śītode vepamānās tam abruvan
BhP_10.22.014/1 mānayaṃ bhoḥ kṛthās tvāṃ tu nanda-gopa-sutaṃ priyam
BhP_10.22.014/3 jānīmo 'ṅga vraja-ślāghyaṃ dehi vāsāṃsi vepitāḥ
BhP_10.22.015/1 śyāmasundara te dāsyaḥ karavāma tavoditam
BhP_10.22.015/3 dehi vāsāṃsi dharma-jña no ced rājñe bruvāma he
BhP_10.22.016/0 śrī-bhagavān uvāca
BhP_10.22.016/1 bhavatyo yadi me dāsyo mayoktaṃ vā kariṣyatha
BhP_10.22.016/3 atrāgatya sva-vāsāṃsi pratīcchata śuci-smitāḥ
BhP_10.22.016/5 no cen nāhaṃ pradāsye kiṃ kruddho rājā kariṣyati
BhP_10.22.017/1 tato jalāśayāt sarvā dārikāḥ śīta-vepitāḥ
BhP_10.22.017/3 pāṇibhyāṃ yonim ācchādya protteruḥ śīta-karśitāḥ
BhP_10.22.018/1 bhagavān āhatā vīkṣya śuddha -bhāva-prasāditaḥ
BhP_10.22.018/3 skandhe nidhāya vāsāṃsi prītaḥ provāca sa-smitam
BhP_10.22.019/1 yūyaṃ vivastrā yad apo dhṛta-vratā vyagāhataitat tad u deva-helanam
BhP_10.22.019/3 baddhvāñjaliṃ mūrdhny apanuttaye 'ṃhasaḥ kṛtvā namo 'dho-vasanaṃ pragṛhyatām
BhP_10.22.020/1 ity acyutenābhihitaṃ vrajābalā matvā vivastrāplavanaṃ vrata-cyutim
BhP_10.22.020/3 tat-pūrti-kāmās tad-aśeṣa-karmaṇāṃ sākṣāt-kṛtaṃ nemur avadya-mṛg yataḥ
BhP_10.22.021/1 tās tathāvanatā dṛṣṭvā bhagavān devakī-sutaḥ
BhP_10.22.021/3 vāsāṃsi tābhyaḥ prāyacchat karuṇas tena toṣitaḥ
BhP_10.22.022/1 dṛḍhaṃ pralabdhās trapayā ca hāpitāḥ
BhP_10.22.022/2 prastobhitāḥ krīḍana-vac ca kāritāḥ
BhP_10.22.022/3 vastrāṇi caivāpahṛtāny athāpy amuṃ
BhP_10.22.022/4 tā nābhyasūyan priya-saṅga-nirvṛtāḥ
BhP_10.22.023/1 paridhāya sva-vāsāṃsi preṣṭha-saṅgama-sajjitāḥ
BhP_10.22.023/3 gṛhīta-cittā no celus tasmin lajjāyitekṣaṇāḥ
BhP_10.22.024/1 tāsāṃ vijñāya bhagavān sva-pāda-sparśa-kāmyayā
BhP_10.22.024/3 dhṛta-vratānāṃ saṅkalpam āha dāmodaro 'balāḥ
BhP_10.22.025/1 saṅkalpo viditaḥ sādhvyo bhavatīnāṃ mad-arcanam
BhP_10.22.025/3 mayānumoditaḥ so 'sau satyo bhavitum arhati
BhP_10.22.026/1 na mayy āveśita-dhiyāṃ kāmaḥ kāmāya kalpate
BhP_10.22.026/3 bharjitā kvathitā dhānāḥ prāyo bījāya neśate
BhP_10.22.027/1 yātābalā vrajaṃ siddhā mayemā raṃsyathā kṣapāḥ
BhP_10.22.027/3 yad uddiśya vratam idaṃ cerur āryārcanaṃ satīḥ
BhP_10.22.028/0 śrī-śuka uvāca
BhP_10.22.028/1 ity ādiṣṭā bhagavatā labdha-kāmāḥ kumārikāḥ
BhP_10.22.028/3 dhyāyantyas tat-padāmbhojam kṛcchrān nirviviśur vrajam
BhP_10.22.029/1 atha gopaiḥ parivṛto bhagavān devakī-sutaḥ
BhP_10.22.029/3 vṛndāvanād gato dūraṃ cārayan gāḥ sahāgrajaḥ
BhP_10.22.030/1 nidaghārkātape tigme chāyābhiḥ svābhir ātmanaḥ
BhP_10.22.030/3 ātapatrāyitān vīkṣya drumān āha vrajaukasaḥ
BhP_10.22.031/1 he stoka-kṛṣṇa he aṃśo śrīdāman subalārjuna
BhP_10.22.031/3 viśāla vṛṣabhaujasvin devaprastha varūthapa
BhP_10.22.032/1 paśyataitān mahā-bhāgān parārthaikānta-jīvitān
BhP_10.22.032/3 vāta-varṣātapa-himān sahanto vārayanti naḥ
BhP_10.22.033/1 aho eṣāṃ varaṃ janma sarva -prāṇy-upajīvanam
BhP_10.22.033/3 su-janasyeva yeṣāṃ vai vimukhā yānti nārthinaḥ
BhP_10.22.034/1 patra-puṣpa-phala-cchāyā- mūla-valkala-dārubhiḥ
BhP_10.22.034/3 gandha-niryāsa-bhasmāsthi- tokmaiḥ kāmān vitanvate
BhP_10.22.035/1 etāvaj janma-sāphalyaṃ dehinām iha dehiṣu
BhP_10.22.035/3 prāṇair arthair dhiyā vācā śreya-ācaraṇaṃ sadā
BhP_10.22.036/1 iti pravāla-stabaka- phala-puṣpa-dalotkaraiḥ
BhP_10.22.036/3 tarūṇāṃ namra-śākhānāṃ madhyato yamunāṃ gataḥ
BhP_10.22.037/1 tatra gāḥ pāyayitvāpaḥ su-mṛṣṭāḥ śītalāḥ śivāḥ
BhP_10.22.037/3 tato nṛpa svayaṃ gopāḥ kāmaṃ svādu papur jalam
BhP_10.22.038/1 tasyā upavane kāmaṃ cārayantaḥ paśūn nṛpa
BhP_10.22.038/3 kṛṣṇa-rāmāv upāgamya kṣudh-ārtā idam abravan
BhP_10.23.001/0 śrī-gopa ūcuḥ
BhP_10.23.001/1 rāma rāma mahā-bāho kṛṣṇa duṣṭa-nibarhaṇa
BhP_10.23.001/3 eṣā vai bādhate kṣun nas tac-chāntiṃ kartum arhathaḥ
BhP_10.23.002/0 śrī-śuka uvāca
BhP_10.23.002/1 iti vijñāpito gopair bhagavān devakī-sutaḥ
BhP_10.23.002/3 bhaktāyā vipra-bhāryāyāḥ prasīdann idam abravīt
BhP_10.23.003/1 prayāta deva-yajanaṃ brāhmaṇā brahma-vādinaḥ
BhP_10.23.003/3 satram āṅgirasaṃ nāma hy āsate svarga-kāmyayā
BhP_10.23.004/1 tatra gatvaudanaṃ gopā yācatāsmad-visarjitāḥ
BhP_10.23.004/3 kīrtayanto bhagavata āryasya mama cābhidhām
BhP_10.23.005/1 ity ādiṣṭā bhagavatā gatvā yācanta te tathā
BhP_10.23.005/3 kṛtāñjali-puṭā viprān daṇḍa-vat patitā bhuvi
BhP_10.23.006/1 he bhūmi-devāḥ śṛṇuta kṛṣṇasyādeśa-kāriṇaḥ
BhP_10.23.006/3 prāptāñ jānīta bhadraṃ vo gopān no rāma-coditān
BhP_10.23.007/1 gāś cārayantāv avidūra odanaṃ rāmācyutau vo laṣato bubhukṣitau
BhP_10.23.007/3 tayor dvijā odanam arthinor yadi śraddhā ca vo yacchata dharma-vittamāḥ
BhP_10.23.008/1 dīkṣāyāḥ paśu-saṃsthāyāḥ sautrāmaṇyāś ca sattamāḥ
BhP_10.23.008/3 anyatra dīkṣitasyāpi nānnam aśnan hi duṣyati
BhP_10.23.009/1 iti te bhagavad-yācñāṃ śṛṇvanto 'pi na śuśruvuḥ
BhP_10.23.009/3 kṣudrāśā bhūri-karmāṇo bāliśā vṛddha-māninaḥ
BhP_10.23.010/1 deśaḥ kālaḥ pṛthag dravyaṃ mantra-tantrartvijo 'gnayaḥ
BhP_10.23.010/3 devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ
BhP_10.23.011/1 taṃ brahma paramaṃ sākṣād bhagavantam adhokṣajam
BhP_10.23.011/3 manuṣya-dṛṣṭyā duṣprajñā martyātmāno na menire
BhP_10.23.012/1 na te yad om iti procur na neti ca parantapa
BhP_10.23.012/3 gopā nirāśāḥ pratyetya tathocuḥ kṛṣṇa-rāmayoḥ
BhP_10.23.013/1 tad upākarṇya bhagavān prahasya jagad-īśvaraḥ
BhP_10.23.013/3 vyājahāra punar gopān darśayan laukikīṃ gatim
BhP_10.23.014/1 māṃ jñāpayata patnībhyaḥ sa-saṅkarṣaṇam āgatam
BhP_10.23.014/3 dāsyanti kāmam annaṃ vaḥ snigdhā mayy uṣitā dhiyā
BhP_10.23.015/1 gatvātha patnī-śālāyāṃ dṛṣṭvāsīnāḥ sv-alaṅkṛtāḥ
BhP_10.23.015/3 natvā dvija-satīr gopāḥ praśritā idam abruvan
BhP_10.23.016/1 namo vo vipra-patnībhyo nibodhata vacāṃsi naḥ
BhP_10.23.016/3 ito 'vidūre caratā kṛṣṇeneheṣitā vayam
BhP_10.23.017/1 gāś cārayan sa gopālaiḥ sa-rāmo dūram āgataḥ
BhP_10.23.017/3 bubhukṣitasya tasyānnaṃ sānugasya pradīyatām
BhP_10.23.018/1 śrutvācyutam upāyātaṃ nityaṃ tad-darśanotsukāḥ
BhP_10.23.018/3 tat-kathākṣipta-manaso babhūvur jāta-sambhramāḥ
BhP_10.23.019/1 catur-vidhaṃ bahu-guṇam annam ādāya bhājanaiḥ
BhP_10.23.019/3 abhisasruḥ priyaṃ sarvāḥ samudram iva nimnagāḥ
BhP_10.23.020/1 niṣidhyamānāḥ patibhir bhrātṛbhir bandhubhiḥ sutaiḥ
BhP_10.23.020/3 bhagavaty uttama-śloke dīrgha-śruta -dhṛtāśayāḥ
BhP_10.23.021/1 yamunopavane 'śoka nava-pallava-maṇḍite
BhP_10.23.021/3 vicarantaṃ vṛtaṃ gopaiḥ sāgrajaṃ dadṛśuḥ striyaḥ
BhP_10.23.022/1 śyāmaṃ hiraṇya-paridhiṃ vanamālya-barha-
BhP_10.23.022/2 dhātu-pravāla-naṭa-veṣam anavratāṃse
BhP_10.23.022/3 vinyasta-hastam itareṇa dhunānam abjaṃ
BhP_10.23.022/4 karṇotpalālaka-kapola-mukhābja-hāsam
BhP_10.23.023/1 prāyaḥ-śruta-priyatamodaya-karṇa-pūrair
BhP_10.23.023/2 yasmin nimagna-manasas tam athākṣi-randraiḥ
BhP_10.23.023/3 antaḥ praveśya su-ciraṃ parirabhya tāpaṃ
BhP_10.23.023/4 prājñaṃ yathābhimatayo vijahur narendra
BhP_10.23.024/1 tās tathā tyakta-sarvāśāḥ prāptā ātma-didṛkṣayā
BhP_10.23.024/3 vijñāyākhila-dṛg-draṣṭā prāha prahasitānanaḥ
BhP_10.23.025/1 svāgataṃ vo mahā-bhāgā āsyatāṃ karavāma kim
BhP_10.23.025/3 yan no didṛkṣayā prāptā upapannam idaṃ hi vaḥ
BhP_10.23.026/1 nanv addhā mayi kurvanti kuśalāḥ svārtha-darśinaḥ
BhP_10.23.026/3 ahaituky avyavahitāṃ bhaktim ātma-priye yathā
BhP_10.23.027/1 prāṇa-buddhi-manaḥ-svātma dārāpatya-dhanādayaḥ
BhP_10.23.027/3 yat-samparkāt priyā āsaṃs tataḥ ko nv aparaḥ priyaḥ
BhP_10.23.028/1 tad yāta deva-yajanaṃ patayo vo dvijātayaḥ
BhP_10.23.028/3 sva-satraṃ pārayiṣyanti yuṣmābhir gṛha-medhinaḥ
BhP_10.23.029/0 śrī-patnya ūcuḥ
BhP_10.23.029/1 maivaṃ vibho 'rhati bhavān gadituṃ nr-śaṃsaṃ
BhP_10.23.029/2 satyaṃ kuruṣva nigamaṃ tava pada-mūlam
BhP_10.23.029/3 prāptā vayaṃ tulasi-dāma padāvasṛṣṭaṃ
BhP_10.23.029/4 keśair nivoḍhum atilaṅghya samasta-bandhūn
BhP_10.23.030/1 gṛhṇanti no na patayaḥ pitarau sutā vā
BhP_10.23.030/2 na bhrātṛ-bandhu-suhṛdaḥ kuta eva cānye
BhP_10.23.030/3 tasmād bhavat-prapadayoḥ patitātmanāṃ no
BhP_10.23.030/4 nānyā bhaved gatir arindama tad vidhehi
BhP_10.23.031/0 śrī-bhagavān uvāca
BhP_10.23.031/1 patayo nābhyasūyeran pitṛ-bhrātṛ-sutādayaḥ
BhP_10.23.031/3 lokāś ca vo mayopetā devā apy anumanvate
BhP_10.23.032/1 na prītaye 'nurāgāya hy aṅga-saṅgo nṛṇām iha
BhP_10.23.032/3 tan mano mayi yuñjānā acirān mām avāpsyatha
BhP_10.23.033/1 śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt
BhP_10.23.033/3 na tathā sannikarṣeṇa pratiyāta tato gṛhān
BhP_10.23.034/0 śrī-śuka uvāca
BhP_10.23.034/1 ity uktā dvija-patnyas tā yajña-vāṭaṃ punar gatāḥ
BhP_10.23.034/3 te cānasūyavas tābhiḥ strībhiḥ satram apārayan
BhP_10.23.035/1 tatraikā vidhṛtā bhartrā bhagavantaṃ yathā-śrutam
BhP_10.23.035/3 hṛḍopaguhya vijahau dehaṃ karmānubandhanam
BhP_10.23.036/1 bhagavān api govindas tenaivānnena gopakān
BhP_10.23.036/3 catur-vidhenāśayitvā svayaṃ ca bubhuje prabhuḥ
BhP_10.23.037/1 evaṃ līlā-nara-vapur nr-lokam anuśīlayan
BhP_10.23.037/3 reme go-gopa-gopīnāṃ ramayan rūpa-vāk-kṛtaiḥ
BhP_10.23.038/1 athānusmṛtya viprās te anvatapyan kṛtāgasaḥ
BhP_10.23.038/3 yad viśveśvarayor yācñām ahanma nṛ-viḍambayoḥ
BhP_10.23.039/1 dṛṣṭvā strīṇāṃ bhagavati kṛṣṇe bhaktim alaukikīm
BhP_10.23.039/3 ātmānaṃ ca tayā hīnam anutaptā vyagarhayan
BhP_10.23.040/1 dhig janma nas tri-vṛd yat tad dhig vrataṃ dhig bahu-jñatām
BhP_10.23.040/3 dhik kulaṃ dhik kriyā-dākṣyaṃ vimukhā ye tv adhokṣaje
BhP_10.23.041/1 nūnaṃ bhagavato māyā yoginām api mohinī
BhP_10.23.041/3 yad vayaṃ guravo nṛṇāṃ svārthe muhyāmahe dvijāḥ
BhP_10.23.042/1 aho paśyata nārīṇām api kṛṣṇe jagad-gurau
BhP_10.23.042/3 duranta-bhāvaṃ yo 'vidhyan mṛtyu-pāśān gṛhābhidhān
BhP_10.23.043/1 nāsāṃ dvijāti-saṃskāro na nivāso gurāv api
BhP_10.23.043/3 na tapo nātma-mīmāṃsā na śaucaṃ na kriyāḥ śubhāḥ
BhP_10.23.044/1 tathāpi hy uttamaḥ-śloke kṛṣṇe yogeśvareśvare
BhP_10.23.044/3 bhaktir dṛḍhā na cāsmākaṃ saṃskārādimatām api
BhP_10.23.045/1 nanu svārtha-vimūḍhānāṃ pramattānāṃ gṛhehayā
BhP_10.23.045/3 aho naḥ smārayām āsa gopa-vākyaiḥ satāṃ gatiḥ
BhP_10.23.046/1 anyathā pūrṇa-kāmasya kaivalyādy-aśiṣāṃ pateḥ
BhP_10.23.046/3 īśitavyaiḥ kim asmābhir īśasyaitad viḍambanam
BhP_10.23.047/1 hitvānyān bhajate yaṃ śrīḥ pāda-sparśāśayāsakṛt
BhP_10.23.047/3 svātma-doṣāpavargeṇa tad-yācñā jana-mohinī
BhP_10.23.048/1 deśaḥ kālaḥ pṛthag dravyaṃ mantra-tantrartvijo 'gnayaḥ
BhP_10.23.048/3 devatā yajamānaś ca kratur dharmaś ca yan-mayaḥ
BhP_10.23.049/1 sa eva bhagavān sākṣād viṣṇur yogeśvareśvaraḥ
BhP_10.23.049/3 jāto yaduṣv ity āśṛṇma hy api mūḍhā na vidmahe
BhP_10.23.050/1 tasmai namo bhagavate kṛṣṇāyākuṇṭha-medhase
BhP_10.23.050/3 yan-māyā-mohita-dhiyo bhramāmaḥ karma-vartmasu
BhP_10.23.051/1 sa vai na ādyaḥ puruṣaḥ sva-māyā-mohitātmanām
BhP_10.23.051/3 avijñatānubhāvānāṃ kṣantum arhaty atikramam
BhP_10.23.052/1 iti svāgham anusmṛtya kṛṣṇe te kṛta-helanāḥ
BhP_10.23.052/3 didṛkṣavo vrajam atha kaṃsād bhītā na cācalan
BhP_10.24.001/0 śrī-śuka uvāca
BhP_10.24.001/1 bhagavān api tatraiva baladevena saṃyutaḥ
BhP_10.24.001/3 apaśyan nivasan gopān indra-yāga-kṛtodyamān
BhP_10.24.002/1 tad-abhijño 'pi bhagavān sarvātmā sarva-darśanaḥ
BhP_10.24.002/3 praśrayāvanato 'pṛcchad vṛddhān nanda-purogamān
BhP_10.24.003/1 kathyatāṃ me pitaḥ ko 'yaṃ sambhramo va upāgataḥ
BhP_10.24.003/3 kiṃ phalaṃ kasya voddeśaḥ kena vā sādhyate makhaḥ
BhP_10.24.004/1 etad brūhi mahān kāmo mahyaṃ śuśrūṣave pitaḥ
BhP_10.24.004/3 na hi gopyaṃ hi sadhūnāṃ kṛtyaṃ sarvātmanām iha
BhP_10.24.004/5 asty asva-para-dṛṣṭīnām amitrodāsta-vidviṣām
BhP_10.24.005/1 udāsīno 'ri-vad varjya
BhP_10.24.005/2 ātma-vat suhṛd ucyate
BhP_10.24.006/1 jñatvājñātvā ca karmāṇi jano 'yam anutiṣṭhati
BhP_10.24.006/3 viduṣaḥ karma-siddhiḥ syād yathā nāviduṣo bhavet
BhP_10.24.007/1 tatra tāvat kriyā-yogo bhavatāṃ kiṃ vicāritaḥ
BhP_10.24.007/3 atha vā laukikas tan me pṛcchataḥ sādhu bhaṇyatām
BhP_10.24.008/0 śrī-nanda uvāca
BhP_10.24.008/1 parjanyo bhagavān indro meghās tasyātma-mūrtayaḥ
BhP_10.24.008/3 te 'bhivarṣanti bhūtānāṃ prīṇanaṃ jīvanaṃ payaḥ
BhP_10.24.009/1 taṃ tāta vayam anye ca vārmucāṃ patim īśvaram
BhP_10.24.009/3 dravyais tad-retasā siddhair yajante kratubhir narāḥ
BhP_10.24.010/1 tac-cheṣeṇopajīvanti tri-varga-phala-hetave
BhP_10.24.010/3 puṃsāṃ puruṣa-kārāṇāṃ parjanyaḥ phala-bhāvanaḥ
BhP_10.24.011/1 ya enaṃ visṛjed dharmaṃ paramparyāgataṃ naraḥ
BhP_10.24.011/3 kāmād dveṣād bhayāl lobhāt sa vai nāpnoti śobhanam
BhP_10.24.012/0 śrī-śuka uvāca
BhP_10.24.012/1 vaco niśamya nandasya tathānyeṣāṃ vrajaukasām
BhP_10.24.012/3 indrāya manyuṃ janayan pitaraṃ prāha keśavaḥ
BhP_10.24.013/0 śrī-bhagavān uvāca
BhP_10.24.013/1 karmaṇā jāyate jantuḥ karmaṇaiva pralīyate
BhP_10.24.013/3 sukhaṃ duḥkhaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate
BhP_10.24.014/1 asti ced īśvaraḥ kaścit phala-rūpy anya-karmaṇām
BhP_10.24.014/3 kartāraṃ bhajate so 'pi na hy akartuḥ prabhur hi saḥ
BhP_10.24.015/1 kim indreṇeha bhūtānāṃ sva-sva-karmānuvartinām
BhP_10.24.015/3 anīśenānyathā kartuṃ svabhāva-vihitaṃ nṛṇām
BhP_10.24.016/1 svabhāva-tantro hi janaḥ svabhāvam anuvartate
BhP_10.24.016/3 svabhāva-stham idaṃ sarvaṃ sa-devāsura-mānuṣam
BhP_10.24.017/1 dehān uccāvacāñ jantuḥ prāpyotsṛjati karmaṇā
BhP_10.24.017/3 śatrur mitram udāsīnaḥ karmaiva gurur īśvaraḥ
BhP_10.24.018/1 tasmāt sampūjayet karma svabhāva-sthaḥ sva-karma-kṛt
BhP_10.24.018/3 anjasā yena varteta tad evāsya hi daivatam
BhP_10.24.019/1 ājīvyaikataraṃ bhāvaṃ yas tv anyam upajīvati
BhP_10.24.019/3 na tasmād vindate kṣemaṃ jārān nāry asatī yathā
BhP_10.24.020/1 varteta brahmaṇā vipro rājanyo rakṣayā bhuvaḥ
BhP_10.24.020/3 vaiśyas tu vārtayā jīvec chūdras tu dvija-sevayā
BhP_10.24.021/1 kṛṣi-vāṇijya-go-rakṣā kusīdaṃ tūryam ucyate
BhP_10.24.021/3 vārtā catur-vidhā tatra vayaṃ go-vṛttayo 'niśam
BhP_10.24.022/1 sattvaṃ rajas tama iti sthity-utpatty-anta-hetavaḥ
BhP_10.24.022/3 rajasotpadyate viśvam anyonyaṃ vividhaṃ jagat
BhP_10.24.023/1 rajasā coditā meghā varṣanty ambūni sarvataḥ
BhP_10.24.023/3 prajās tair eva sidhyanti mahendraḥ kiṃ kariṣyati
BhP_10.24.024/1 na naḥ purojanapadā na grāmā na gṛhā vayam
BhP_10.24.024/3 vanaukasas tāta nityaṃ vana-śaila-nivāsinaḥ
BhP_10.24.025/1 tasmād gavāṃ brāhmaṇānām adreś cārabhyatāṃ makhaḥ
BhP_10.24.025/3 ya indra-yāga-sambhārās tair ayaṃ sādhyatāṃ makhaḥ
BhP_10.24.026/1 pacyantāṃ vividhāḥ pākāḥ sūpāntāḥ pāyasādayaḥ
BhP_10.24.026/3 saṃyāvāpūpa-śaṣkulyaḥ sarva-dohaś ca gṛhyatām
BhP_10.24.027/1 hūyantām agnayaḥ samyag brāhmaṇair brahma-vādibhiḥ
BhP_10.24.027/3 annaṃ bahu-guṇaṃ tebhyo deyaṃ vo dhenu-dakṣiṇāḥ
BhP_10.24.028/1 anyebhyaś cāśva-cāṇḍāla- patitebhyo yathārhataḥ
BhP_10.24.028/3 yavasaṃ ca gavāṃ dattvā giraye dīyatāṃ baliḥ
BhP_10.24.029/1 sv-alaṅkṛtā bhuktavantaḥ sv-anuliptāḥ su-vāsasaḥ
BhP_10.24.029/3 pradakṣiṇāṃ ca kuruta go-viprānala-parvatān
BhP_10.24.030/1 etan mama mataṃ tāta kriyatāṃ yadi rocate
BhP_10.24.030/3 ayaṃ go-brāhmaṇādrīṇāṃ mahyaṃ ca dayito makhaḥ
BhP_10.24.031/0 śrī-śuka uvāca
BhP_10.24.031/1 kālātmanā bhagavatā śakra-darpa-jighāṃsayā
BhP_10.24.031/3 proktaṃ niśamya nandādyāḥ sādhv agṛhṇanta tad-vacaḥ
BhP_10.24.032/1 tathā ca vyadadhuḥ sarvaṃ yathāha madhusūdanaḥ
BhP_10.24.032/3 vācayitvā svasty-ayanaṃ tad-dravyeṇa giri-dvijān
BhP_10.24.033/1 upahṛtya balīn samyag ādṛtā yavasaṃ gavām
BhP_10.24.033/3 go-dhanāni puraskṛtya giriṃ cakruḥ pradakṣiṇam
BhP_10.24.034/1 anāṃsy anaḍud-yuktāni te cāruhya sv-alaṅkṛtāḥ
BhP_10.24.034/3 gopyaś ca kṛṣṇa-vīryāṇi gāyantyaḥ sa-dvijāśiṣaḥ
BhP_10.24.035/1 kṛṣṇas tv anyatamaṃ rūpaṃ gopa-viśrambhaṇaṃ gataḥ
BhP_10.24.035/3 śailo 'smīti bruvan bhūri balim ādad bṛhad-vapuḥ
BhP_10.24.036/1 tasmai namo vraja-janaiḥ saha cakra ātmanātmane
BhP_10.24.036/3 aho paśyata śailo 'sau rūpī no 'nugrahaṃ vyadhāt
BhP_10.24.037/1 eṣo 'vajānato martyān kāma-rūpī vanaukasaḥ
BhP_10.24.037/3 hanti hy asmai namasyāmaḥ śarmaṇe ātmano gavām
BhP_10.24.038/1 ity adri-go-dvija-makhaṃ vāsudeva-pracoditāḥ
BhP_10.24.038/3 yathā vidhāya te gopā saha-kṛṣṇā vrajaṃ yayuḥ
BhP_10.25.001/0 śrī-śuka uvāca
BhP_10.25.001/1 indras tadātmanaḥ pūjāṃ vijñāya vihatāṃ nṛpa
BhP_10.25.001/3 gopebhyaḥ kṛṣṇa-nāthebhyo nandādibhyaś cukopa ha
BhP_10.25.002/1 gaṇaṃ sāṃvartakaṃ nāma meghānāṃ cānta-kārīṇām
BhP_10.25.002/3 indraḥ pracodayat kruddho vākyaṃ cāheśa-māny uta
BhP_10.25.003/1 aho śrī-mada-māhātmyaṃ gopānāṃ kānanaukasām
BhP_10.25.003/3 kṛṣṇaṃ martyam upāśritya ye cakrur deva-helanam
BhP_10.25.004/1 yathādṛḍhaiḥ karma-mayaiḥ kratubhir nāma-nau-nibhaiḥ
BhP_10.25.004/3 vidyām ānvīkṣikīṃ hitvā titīrṣanti bhavārṇavam
BhP_10.25.005/1 vācālaṃ bāliśaṃ stabdham ajñaṃ paṇḍita-māninam
BhP_10.25.005/3 kṛṣṇaṃ martyam upāśritya gopā me cakrur apriyam
BhP_10.25.006/1 eṣāṃ śriyāvaliptānāṃ kṛṣṇenādhmāpitātmanām
BhP_10.25.006/3 dhunuta śrī-mada-stambhaṃ paśūn nayata saṅkṣayam
BhP_10.25.007/1 ahaṃ cairāvataṃ nāgam āruhyānuvraje vrajam
BhP_10.25.007/3 marud-gaṇair mahā-vegair nanda-goṣṭha-jighāṃsayā
BhP_10.25.008/0 śrī-śuka uvāca
BhP_10.25.008/1 itthaṃ maghavatājñaptā meghā nirmukta-bandhanāḥ
BhP_10.25.008/3 nanda-gokulam āsāraiḥ pīḍayām āsur ojasā
BhP_10.25.009/1 vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ
BhP_10.25.009/3 tīvrair marud-gaṇair nunnā vavṛṣur jala-śarkarāḥ
BhP_10.25.010/1 sthūṇā-sthūlā varṣa-dhārā muñcatsv abhreṣv abhīkṣṇaśaḥ
BhP_10.25.010/3 jalaughaiḥ plāvyamānā bhūr nādṛśyata natonnatam
BhP_10.25.011/1 aty-āsārāti-vātena paśavo jāta-vepanāḥ
BhP_10.25.011/3 gopā gopyaś ca śītārtā govindaṃ śaraṇaṃ yayuḥ
BhP_10.25.012/1 śiraḥ sutāṃś ca kāyena pracchādyāsāra-pīḍitāḥ
BhP_10.25.012/3 vepamānā bhagavataḥ pāda-mūlam upāyayuḥ
BhP_10.25.013/1 kṛṣṇa kṛṣṇa mahā-bhāga tvan-nāthaṃ gokulaṃ prabho
BhP_10.25.013/3 trātum arhasi devān naḥ kupitād bhakta-vatsala
BhP_10.25.014/1 śilā-varṣāti-vātena hanyamānam acetanam
BhP_10.25.014/3 nirīkṣya bhagavān mene kupitendra-kṛtaṃ hariḥ
BhP_10.25.015/1 apartv aty-ulbaṇaṃ varṣam ati-vātaṃ śilā-mayam
BhP_10.25.015/3 sva-yāge vihate 'smābhir indro nāśāya varṣati
BhP_10.25.016/1 tatra pratividhiṃ samyag ātma-yogena sādhaye
BhP_10.25.016/3 lokeśa-mānināṃ mauḍhyād dhaniṣye śrī-madaṃ tamaḥ
BhP_10.25.017/1 na hi sad-bhāva-yuktānāṃ surāṇām īśa-vismayaḥ
BhP_10.25.017/3 matto 'satāṃ māna-bhaṅgaḥ praśamāyopakalpate
BhP_10.25.018/1 tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham
BhP_10.25.018/3 gopāye svātma-yogena so 'yaṃ me vrata āhitaḥ
BhP_10.25.019/1 ity uktvaikena hastena kṛtvā govardhanācalam
BhP_10.25.019/3 dadhāra līlayā viṣṇuś chatrākam iva bālakaḥ
BhP_10.25.020/1 athāha bhagavān gopān he 'mba tāta vrajaukasaḥ
BhP_10.25.020/3 yathopajoṣaṃ viśata giri-gartaṃ sa-go-dhanāḥ
BhP_10.25.021/1 na trāsa iha vaḥ kāryo mad-dhastādri-nipātanāt
BhP_10.25.021/3 vāta-varṣa-bhayenālaṃ tat-trāṇaṃ vihitaṃ hi vaḥ
BhP_10.25.022/1 tathā nirviviśur gartaṃ kṛṣṇāśvāsita-mānasaḥ
BhP_10.25.022/3 yathāvakāśaṃ sa-dhanāḥ sa-vrajāḥ sopajīvinaḥ
BhP_10.25.023/1 kṣut-tṛḍ-vyathāṃ sukhāpekṣāṃ hitvā tair vraja-vāsibhiḥ
BhP_10.25.023/3 vīkṣyamāṇo dadhārādriṃ saptāhaṃ nācalat padāt
BhP_10.25.024/1 kṛṣṇa-yogānubhāvaṃ taṃ niśamyendro 'ti-vismitaḥ
BhP_10.25.024/3 nistambho bhraṣṭa-saṅkalpaḥ svān meghān sannyavārayat
BhP_10.25.025/1 khaṃ vyabhram uditādityaṃ vāta-varṣaṃ ca dāruṇam
BhP_10.25.025/3 niśamyoparataṃ gopān govardhana-dharo 'bravīt
BhP_10.25.026/1 niryāta tyajata trāsaṃ gopāḥ sa-strī-dhanārbhakāḥ
BhP_10.25.026/3 upārataṃ vāta-varṣaṃ vyuda-prāyāś ca nimnagāḥ
BhP_10.25.027/1 tatas te niryayur gopāḥ svaṃ svam ādāya go-dhanam
BhP_10.25.027/3 śakaṭoḍhopakaraṇaṃ strī-bāla-sthavirāḥ śanaiḥ
BhP_10.25.028/1 bhagavān api taṃ śailaṃ sva-sthāne pūrva-vat prabhuḥ
BhP_10.25.028/3 paśyatāṃ sarva-bhūtānāṃ sthāpayām āsa līlayā
BhP_10.25.029/1 taṃ prema-vegān nirbhṛtā vrajaukaso
BhP_10.25.029/2 yathā samīyuḥ parirambhaṇādibhiḥ
BhP_10.25.029/3 gopyaś ca sa-sneham apūjayan mudā
BhP_10.25.029/4 dadhy-akṣatādbhir yuyujuḥ sad-āśiṣaḥ
BhP_10.25.030/1 yaśodā rohiṇī nando rāmaś ca balināṃ varaḥ
BhP_10.25.030/3 kṛṣṇam āliṅgya yuyujur āśiṣaḥ sneha-kātarāḥ
BhP_10.25.031/1 divi deva-gaṇāḥ siddhāḥ sādhyā gandharva-cāraṇāḥ
BhP_10.25.031/3 tuṣṭuvur mumucus tuṣṭāḥ puṣpa-varṣāṇi pārthiva
BhP_10.25.032/1 śaṅkha-dundubhayo nedur divi deva-pracoditāḥ
BhP_10.25.032/3 jagur gandharva-patayas tumburu-pramukhā nṛpa
BhP_10.25.033/1 tato 'nuraktaiḥ paśupaiḥ pariśrito rājan sva-goṣṭhaṃ sa-balo 'vrajad dhariḥ
BhP_10.25.033/3 tathā-vidhāny asya kṛtāni gopikā gāyantya īyur muditā hṛdi-spṛśaḥ
BhP_10.26.001/0 śrī-śuka uvāca
BhP_10.26.001/1 evaṃ-vidhāni karmāṇi gopāḥ kṛṣṇasya vīkṣya te
BhP_10.26.001/3 atad-vīrya-vidaḥ procuḥ samabhyetya su-vismitāḥ
BhP_10.26.002/1 bālakasya yad etāni karmāṇy aty-adbhutāni vai
BhP_10.26.002/3 katham arhaty asau janma grāmyeṣv ātma-jugupsitam
BhP_10.26.003/1 yaḥ sapta-hāyano bālaḥ kareṇaikena līlayā
BhP_10.26.003/3 kathaṃ bibhrad giri-varaṃ puṣkaraṃ gaja-rāḍ iva
BhP_10.26.004/1 tokenāmīlitākṣeṇa pūtanāyā mahaujasaḥ
BhP_10.26.004/3 pītaḥ stanaḥ saha prāṇaiḥ kāleneva vayas tanoḥ
BhP_10.26.005/1 hinvato 'dhaḥ śayānasya māsyasya caraṇāv udak
BhP_10.26.005/3 ano 'patad viparyastaṃ rudataḥ prapadāhatam
BhP_10.26.006/1 eka-hāyana āsīno hriyamāṇo vihāyasā
BhP_10.26.006/3 daityena yas tṛṇāvartam ahan kaṇṭha-grahāturam
BhP_10.26.007/1 kvacid dhaiyaṅgava-stainye mātrā baddha udūkhale
BhP_10.26.007/3 gacchann arjunayor madhye bāhubhyāṃ tāv apātayat
BhP_10.26.008/1 vane sañcārayan vatsān sa-rāmo bālakair vṛtaḥ
BhP_10.26.008/3 hantu-kāmaṃ bakaṃ dorbhyāṃ mukhato 'rim apāṭayat
BhP_10.26.009/1 vatseṣu vatsa-rūpeṇa praviśantaṃ jighāṃsayā
BhP_10.26.009/3 hatvā nyapātayat tena kapitthāni ca līlayā
BhP_10.26.010/1 hatvā rāsabha-daiteyaṃ tad-bandhūṃś ca balānvitaḥ
BhP_10.26.010/3 cakre tāla-vanaṃ kṣemaṃ paripakva-phalānvitam
BhP_10.26.011/1 pralambaṃ ghātayitvograṃ balena bala-śālinā
BhP_10.26.011/3 amocayad vraja-paśūn gopāṃś cāraṇya-vahnitaḥ
BhP_10.26.012/1 āśī-viṣatamāhīndraṃ damitvā vimadaṃ hradāt
BhP_10.26.012/3 prasahyodvāsya yamunāṃ cakre 'sau nirviṣodakām
BhP_10.26.013/1 dustyajaś cānurāgo 'smin sarveṣāṃ no vrajaukasām
BhP_10.26.013/3 nanda te tanaye 'smāsu tasyāpy autpattikaḥ katham
BhP_10.26.014/1 kva sapta-hāyano bālaḥ kva mahādri-vidhāraṇam
BhP_10.26.014/3 tato no jāyate śaṅkā vraja-nātha tavātmaje
BhP_10.26.015/0 śrī-nanda uvāca
BhP_10.26.015/1 śrūyatāṃ me vaco gopā vyetu śaṅkā ca vo 'rbhake
BhP_10.26.015/3 enam kumāram uddiśya gargo me yad uvāca ha
BhP_10.26.016/1 varṇās trayaḥ kilāsyāsan gṛhṇato 'nu-yugaṃ tanūḥ
BhP_10.26.016/3 śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ
BhP_10.26.017/1 prāgayaṃ vasudevasya kvacij jātas tavātmajaḥ
BhP_10.26.017/3 vāsudeva iti śrīmān abhijñāḥ sampracakṣate
BhP_10.26.018/1 bahūni santi nāmāni rūpāṇi ca sutasya te
BhP_10.26.018/3 guṇa -karmānurūpāṇi tāny ahaṃ veda no janāḥ
BhP_10.26.019/1 eṣa vaḥ śreya ādhāsyad gopa-gokula-nandanaḥ
BhP_10.26.019/3 anena sarva-durgāṇi yūyam añjas tariṣyatha
BhP_10.26.020/1 purānena vraja-pate sādhavo dasyu-pīḍitāḥ
BhP_10.26.020/3 arājake rakṣyamāṇā jigyur dasyūn samedhitāḥ
BhP_10.26.021/1 ya etasmin mahā-bhāge prītiṃ kurvanti mānavāḥ
BhP_10.26.021/3 nārayo 'bhibhavanty etān viṣṇu-pakṣān ivāsurāḥ
BhP_10.26.022/1 tasmān nanda kumāro 'yaṃ nārāyaṇa-samo guṇaiḥ
BhP_10.26.022/3 śriyā kīrtyānubhāvena tat-karmasu na vismayaḥ
BhP_10.26.023/1 ity addhā māṃ samādiśya garge ca sva-gṛhaṃ gate
BhP_10.26.023/3 manye nārāyaṇasyāṃśaṃ kṛṣṇam akliṣṭa-kāriṇam
BhP_10.26.024/1 iti nanda-vacaḥ śrutvā garga-gītaṃ taṃ vrajaukasaḥ
BhP_10.26.024/3 muditā nandam ānarcuḥ kṛṣṇaṃ ca gata-vismayāḥ
BhP_10.26.025/1 deve varṣati yajña-viplava-ruṣā vajrāsma-varṣānilaiḥ
BhP_10.26.025/2 sīdat-pāla-paśu-striy ātma-śaraṇaṃ dṛṣṭvānukampy utsmayan
BhP_10.26.025/3 utpāṭyaika-kareṇa śailam abalo līlocchilīndhraṃ yathā
BhP_10.26.025/4 bibhrad goṣṭham apān mahendra-mada-bhit prīyān na indro gavām
BhP_10.27.001/0 śrī-śuka uvāca
BhP_10.27.001/1 govardhane dhṛte śaile āsārād rakṣite vraje
BhP_10.27.001/3 go-lokād āvrajat kṛṣṇaṃ surabhiḥ śakra eva ca
BhP_10.27.002/1 vivikta upasaṅgamya vrīḍītaḥ kṛta-helanaḥ
BhP_10.27.002/3 pasparśa pādayor enaṃ kirīṭenārka-varcasā
BhP_10.27.003/1 dṛṣṭa-śrutānubhāvo 'sya kṛṣṇasyāmita-tejasaḥ
BhP_10.27.003/3 naṣṭa-tri-lokeśa-mada idam āha kṛtāñjaliḥ
BhP_10.27.004/0 indra uvāca
BhP_10.27.004/1 viśuddha-sattvaṃ tava dhāma śāntaṃ tapo-mayaṃ dhvasta-rajas-tamaskam
BhP_10.27.004/3 māyā-mayo 'yaṃ guṇa-sampravāho na vidyate te grahaṇānubandhaḥ
BhP_10.27.005/1 kuto nu tad-dhetava īśa tat-kṛtā lobhādayo ye 'budha-linga-bhāvāḥ
BhP_10.27.005/3 tathāpi daṇḍaṃ bhagavān bibharti dharmasya guptyai khala-nigrahāya
BhP_10.27.006/1 pitā gurus tvaṃ jagatām adhīśo duratyayaḥ kāla upātta-daṇḍaḥ
BhP_10.27.006/3 hitāya cecchā-tanubhiḥ samīhase mānaṃ vidhunvan jagad-īśa-māninām
BhP_10.27.007/1 ye mad-vidhājñā jagad-īśa-māninas tvāṃ vīkṣya kāle 'bhayam āśu tan-madam
BhP_10.27.007/3 hitvārya-mārgaṃ prabhajanty apasmayā īhā khalānām api te 'nuśāsanam
BhP_10.27.008/1 sa tvaṃ mamaiśvarya-mada-plutasya kṛtāgasas te 'viduṣaḥ prabhāvam
BhP_10.27.008/3 kṣantuṃ prabho 'thārhasi mūḍha-cetaso maivaṃ punar bhūn matir īśa me 'satī
BhP_10.27.009/1 tavāvatāro 'yam adhokṣajeha bhuvo bharāṇām uru-bhāra-janmanām
BhP_10.27.009/3 camū-patīnām abhavāya deva bhavāya yuṣmac-caraṇānuvartinām
BhP_10.27.010/1 namas tubhyaṃ bhagavate puruṣāya mahātmane
BhP_10.27.010/3 vāsudevāya kṛṣṇāya sātvatāṃ pataye namaḥ
BhP_10.27.011/1 svacchandopātta-dehāya viśuddha-jñāna-mūrtaye
BhP_10.27.011/3 sarvasmai sarva-bījāya sarva-bhūtātmane namaḥ
BhP_10.27.012/1 mayedaṃ bhagavan goṣṭha- nāśāyāsāra-vāyubhiḥ
BhP_10.27.012/3 ceṣṭitaṃ vihate yajñe māninā tīvra-manyunā
BhP_10.27.013/1 tvayeśānugṛhīto 'smi dhvasta-stambho vṛthodyamaḥ
BhP_10.27.013/3 īśvaraṃ gurum ātmānaṃ tvām ahaṃ śaraṇaṃ gataḥ
BhP_10.27.014/0 śrī-śuka uvāca
BhP_10.27.014/1 evaṃ saṅkīrtitaḥ kṛṣṇo maghonā bhagavān amum
BhP_10.27.014/3 megha-gambhīrayā vācā prahasann idam abravīt
BhP_10.27.015/0 śrī-bhagavān uvāca
BhP_10.27.015/1 mayā te 'kāri maghavan makha-bhaṅgo 'nugṛhṇatā
BhP_10.27.015/3 mad-anusmṛtaye nityaṃ mattasyendra-śriyā bhṛśam
BhP_10.27.016/1 mām aiśvarya-śrī-madāndho daṇḍa pāṇiṃ na paśyati
BhP_10.27.016/3 taṃ bhraṃśayāmi sampadbhyo yasya cecchāmy anugraham
BhP_10.27.017/1 gamyatāṃ śakra bhadraṃ vaḥ kriyatāṃ me 'nuśāsanam
BhP_10.27.017/3 sthīyatāṃ svādhikāreṣu yuktair vaḥ stambha-varjitaiḥ
BhP_10.27.018/1 athāha surabhiḥ kṛṣṇam abhivandya manasvinī
BhP_10.27.018/3 sva-santānair upāmantrya gopa-rūpiṇam īśvaram
BhP_10.27.019/0 surabhir uvāca
BhP_10.27.019/1 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-sambhava
BhP_10.27.019/3 bhavatā loka-nāthena sa-nāthā vayam acyuta
BhP_10.27.020/1 tvaṃ naḥ paramakaṃ daivaṃ tvaṃ na indro jagat-pate
BhP_10.27.020/3 bhavāya bhava go-vipra devānāṃ ye ca sādhavaḥ
BhP_10.27.021/1 indraṃ nas tvābhiṣekṣyāmo brahmaṇā coditā vayam
BhP_10.27.021/3 avatīrṇo 'si viśvātman bhūmer bhārāpanuttaye
BhP_10.27.022/0 śṛī-śuka uvāca
BhP_10.27.022/1 evaṃ kṛṣṇam upāmantrya surabhiḥ payasātmanaḥ
BhP_10.27.022/3 jalair ākāśa-gaṅgāyā airāvata-karoddhṛtaiḥ
BhP_10.27.023/1 indraḥ surarṣibhiḥ sākaṃ codito deva-mātṛbhiḥ
BhP_10.27.023/3 abhyasiñcata dāśārhaṃ govinda iti cābhyadhāt
BhP_10.27.024/1 tatrāgatās tumburu-nāradādayo gandharva-vidyādhara-siddha-cāraṇāḥ
BhP_10.27.024/3 jagur yaśo loka-malāpahaṃ hareḥ surāṅganāḥ sannanṛtur mudānvitāḥ
BhP_10.27.025/1 taṃ tuṣṭuvur deva-nikāya-ketavo hy avākiraṃś cādbhuta-puṣpa-vṛṣṭibhiḥ
BhP_10.27.025/3 lokāḥ parāṃ nirvṛtim āpnuvaṃs trayo gāvas tadā gām anayan payo-drutām
BhP_10.27.026/1 nānā-rasaughāḥ sarito vṛkṣā āsan madhu-sravāḥ
BhP_10.27.026/3 akṛṣṭa-pacyauṣadhayo girayo 'bibhran un maṇīn
BhP_10.27.027/1 kṛṣṇe 'bhiṣikta etāni sarvāṇi kuru-nandana
BhP_10.27.027/3 nirvairāṇy abhavaṃs tāta krūrāṇy api nisargataḥ
BhP_10.27.028/1 iti go-gokula-patiṃ govindam abhiṣicya saḥ
BhP_10.27.028/3 anujñāto yayau śakro vṛto devādibhir divam
BhP_10.28.001/0 śrī-bādarāyaṇir uvāca
BhP_10.28.001/1 ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam
BhP_10.28.001/3 snātuṃ nandas tu kālindyāṃ dvādaśyāṃ jalam āviśat
BhP_10.28.002/1 taṃ gṛhītvānayad bhṛtyo varuṇasyāsuro 'ntikam
BhP_10.28.002/3 avajñāyāsurīṃ velāṃ praviṣṭam udakaṃ niśi
BhP_10.28.003/1 cukruśus tam apaśyantaḥ kṛṣṇa rāmeti gopakāḥ
BhP_10.28.003/3 bhagavāṃs tad upaśrutya pitaraṃ varuṇāhṛtam
BhP_10.28.003/5 tad-antikaṃ gato rājan svānām abhaya-do vibhuḥ
BhP_10.28.004/1 prāptaṃ vīkṣya hṛṣīkeśaṃ loka-pālaḥ saparyayā
BhP_10.28.004/3 mahatyā pūjayitvāha tad-darśana-mahotsavaḥ
BhP_10.28.005/0 śrī-varuṇa uvāca
BhP_10.28.005/1 adya me nibhṛto deho 'dyaivārtho 'dhigataḥ prabho
BhP_10.28.005/3 tvat-pāda-bhājo bhagavann avāpuḥ pāram adhvanaḥ
BhP_10.28.006/1 namas tubhyaṃ bhagavate brahmaṇe paramātmane
BhP_10.28.006/3 na yatra śrūyate māyā loka-sṛṣṭi-vikalpanā
BhP_10.28.007/1 ajānatā māmakena mūḍhenākārya-vedinā
BhP_10.28.007/3 ānīto 'yaṃ tava pitā tad bhavān kṣantum arhati
BhP_10.28.008/1 mamāpy anugrahaṃ kṛṣṇa kartum arhasy aśeṣa-dṛk
BhP_10.28.008/3 govinda nīyatām eṣa pitā te pitṛ-vatsala
BhP_10.28.009/0 śrī-śuka uvāca
BhP_10.28.009/1 evaṃ prasāditaḥ kṛṣṇo bhagavān īśvareśvaraḥ
BhP_10.28.009/3 ādāyāgāt sva-pitaraṃ bandhūnāṃ cāvahan mudam
BhP_10.28.010/1 nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam
BhP_10.28.010/3 kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt
BhP_10.28.011/1 te cautsukya-dhiyo rājan matvā gopās tam īśvaram
BhP_10.28.011/3 api naḥ sva-gatiṃ sūkṣmām upādhāsyad adhīśvaraḥ
BhP_10.28.012/1 iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam
BhP_10.28.012/3 saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat
BhP_10.28.013/1 jano vai loka etasminn avidyā-kāma-karmabhiḥ
BhP_10.28.013/3 uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman
BhP_10.28.014/1 iti sañcintya bhagavān mahā-kāruṇiko hariḥ
BhP_10.28.014/3 darśayām āsa lokaṃ svaṃ gopānāṃ tamasaḥ param
BhP_10.28.015/1 satyaṃ jñānam anantaṃ yad brahma-jyotiḥ sanātanam
BhP_10.28.015/3 yad dhi paśyanti munayo guṇāpāye samāhitāḥ
BhP_10.28.016/1 te tu brahma-hradam nītā magnāḥ kṛṣṇena coddhṛtāḥ
BhP_10.28.016/3 dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā
BhP_10.28.017/1 nandādayas tu taṃ dṛṣṭvā paramānanda-nivṛtāḥ
BhP_10.28.017/3 kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ su-vismitāḥ
BhP_10.29.001/0 śrī-bādarāyaṇir uvāca
BhP_10.29.001/1 bhagavān api tā rātṛīḥ śāradotphulla-mallikāḥ
BhP_10.29.001/3 vīkṣya rantuṃ manaś cakre yoga-māyām upāśritaḥ
BhP_10.29.002/1 tadoḍurājaḥ kakubhaḥ karair mukhaṃ prācyā vilimpann aruṇena śantamaiḥ
BhP_10.29.002/3 sa carṣaṇīnām udagāc chuco mṛjan priyaḥ priyāyā iva dīrgha-darśanaḥ
BhP_10.29.003/1 dṛṣṭvā kumudvantam akhaṇḍa-maṇḍalaṃ
BhP_10.29.003/2 ramānanābhaṃ nava-kuṅkumāruṇam
BhP_10.29.003/3 vanaṃ ca tat-komala-gobhī rañjitaṃ
BhP_10.29.003/4 jagau kalaṃ vāma-dṛśāṃ manoharam
BhP_10.29.004/1 niśamya gītāṃ tad anaṅga-vardhanaṃ vraja-striyaḥ kṛṣṇa-gṛhīta-mānasāḥ
BhP_10.29.004/3 ājagmur anyonyam alakṣitodyamāḥ sa yatra kānto java-lola-kuṇḍalāḥ
BhP_10.29.005/1 duhantyo 'bhiyayuḥ kāścid dohaṃ hitvā samutsukāḥ
BhP_10.29.005/3 payo 'dhiśritya saṃyāvam anudvāsyāparā yayuḥ
BhP_10.29.006/1 pariveṣayantyas tad dhitvā pāyayantyaḥ śiśūn payaḥ
BhP_10.29.006/3 śuśrūṣantyaḥ patīn kāścid aśnantyo 'pāsya bhojanam
BhP_10.29.007/1 limpantyaḥ pramṛjantyo 'nyā añjantyaḥ kāśca locane
BhP_10.29.007/3 vyatyasta-vastrābharaṇāḥ kāścit kṛṣṇāntikaṃ yayuḥ
BhP_10.29.008/1 tā vāryamāṇāḥ patibhiḥ pitṛbhir bhrātṛ-bandhubhiḥ
BhP_10.29.008/3 govindāpahṛtātmāno na nyavartanta mohitāḥ
BhP_10.29.009/1 antar-gṛha-gatāḥ kāścid gopyo 'labdha-vinirgamāḥ
BhP_10.29.009/3 kṛṣṇaṃ tad-bhāvanā-yuktā dadhyur mīlita-locanāḥ
BhP_10.29.010/1 duḥsaha-preṣṭha-viraha- tīvra-tāpa-dhutāśubhāḥ
BhP_10.29.010/3 dhyāna-prāptācyutāśleṣa- nirvṛtyā kṣīṇa-maṅgalāḥ
BhP_10.29.011/1 tam eva paramātmānaṃ jāra-buddhyāpi saṅgatāḥ
BhP_10.29.011/3 jahur guṇa-mayaṃ dehaṃ sadyaḥ prakṣīṇa-bandhanāḥ
BhP_10.29.012/0 śrī-parīkṣid uvāca
BhP_10.29.012/1 kṛṣṇaṃ viduḥ paraṃ kāntaṃ na tu brahmatayā mune
BhP_10.29.012/3 guṇa-pravāhoparamas tāsāṃ guṇa-dhiyāṃ katham
BhP_10.29.013/0 śrī-śuka uvāca
BhP_10.29.013/1 uktaṃ purastād etat te caidyaḥ siddhiṃ yathā gataḥ
BhP_10.29.013/3 dviṣann api hṛṣīkeśaṃ kim utādhokṣaja-priyāḥ
BhP_10.29.014/1 nṛṇāṃ niḥśreyasārthāya vyaktir bhagavato nṛpa
BhP_10.29.014/3 avyayasyāprameyasya nirguṇasya guṇātmanaḥ
BhP_10.29.015/1 kāmaṃ krodhaṃ bhayaṃ sneham aikyaṃ sauhṛdam eva ca
BhP_10.29.015/3 nityaṃ harau vidadhato yānti tan-mayatāṃ hi te
BhP_10.29.016/1 na caivaṃ vismayaḥ kāryo bhavatā bhagavaty aje
BhP_10.29.016/3 yogeśvareśvare kṛṣṇe yata etad vimucyate
BhP_10.29.017/1 tā dṛṣṭvāntikam āyātā bhagavān vraja-yoṣitaḥ
BhP_10.29.017/3 avadad vadatāṃ śreṣṭho vācaḥ peśair vimohayan
BhP_10.29.018/0 śrī-bhagavān uvāca
BhP_10.29.018/1 svāgataṃ vo mahā-bhāgāḥ priyaṃ kiṃ karavāṇi vaḥ
BhP_10.29.018/3 vrajasyānāmayaṃ kaccid brūtāgamana-kāraṇam
BhP_10.29.019/1 rajany eṣā ghora-rūpā ghora-sattva-niṣevitā
BhP_10.29.019/3 pratiyāta vrajaṃ neha stheyaṃ strībhiḥ su-madhyamāḥ
BhP_10.29.020/1 mātaraḥ pitaraḥ putrā bhrātaraḥ patayaś ca vaḥ
BhP_10.29.020/3 vicinvanti hy apaśyanto mā kṛḍhvaṃ bandhu-sādhvasam
BhP_10.29.021/1 dṛṣṭaṃ vanaṃ kusumitaṃ rākeśa-kara-rañjitam
BhP_10.29.021/3 yamunānila-līlaijat taru-pallava-śobhitam
BhP_10.29.022/1 tad yāta mā ciraṃ goṣṭhaṃ śuśrūṣadhvaṃ patīn satīḥ
BhP_10.29.022/3 krandanti vatsā bālāś ca tān pāyayata duhyata
BhP_10.29.023/1 atha vā mad-abhisnehād bhavatyo yantritāśayāḥ
BhP_10.29.023/3 āgatā hy upapannaṃ vaḥ prīyante mayi jantavaḥ
BhP_10.29.024/1 bhartuḥ śuśrūṣaṇaṃ strīṇāṃ paro dharmo hy amāyayā
BhP_10.29.024/3 tad-bandhūnāṃ ca kalyāṇaḥ prajānāṃ cānupoṣaṇam
BhP_10.29.025/1 duḥśīlo durbhago vṛddho jaḍo rogy adhano 'pi vā
BhP_10.29.025/3 patiḥ strībhir na hātavyo lokepsubhir apātakī
BhP_10.29.026/1 asvargyam ayaśasyaṃ ca phalgu kṛcchraṃ bhayāvaham
BhP_10.29.026/3 jugupsitaṃ ca sarvatra hy aupapatyaṃ kula-striyaḥ
BhP_10.29.027/1 śravaṇād darśanād dhyānān mayi bhāvo 'nukīrtanāt
BhP_10.29.027/3 na tathā sannikarṣeṇa pratiyāta tato gṛhān
BhP_10.29.028/0 śrī-śuka uvāca
BhP_10.29.028/1 iti vipriyam ākarṇya gopyo govinda-bhāṣitam
BhP_10.29.028/3 viṣaṇṇā bhagna-saṅkalpāś cintām āpur duratyayām
BhP_10.29.029/1 kṛtvā mukhāny ava śucaḥ śvasanena śuṣyad
BhP_10.29.029/2 bimbādharāṇi caraṇena bhuvaḥ likhantyaḥ
BhP_10.29.029/3 asrair upātta-masibhiḥ kuca-kuṅkumāni
BhP_10.29.029/4 tasthur mṛjantya uru-duḥkha-bharāḥ sma tūṣṇīm
BhP_10.29.030/1 preṣṭhaṃ priyetaram iva pratibhāṣamāṇaṃ
BhP_10.29.030/2 kṛṣṇaṃ tad-artha-vinivartita-sarva-kāmāḥ
BhP_10.29.030/3 netre vimṛjya ruditopahate sma kiñcit
BhP_10.29.030/4 saṃrambha-gadgada-giro 'bruvatānuraktāḥ
BhP_10.29.031/0 śrī-gopya ūcuḥ
BhP_10.29.031/1 maivaṃ vibho 'rhati bhavān gadituṃ nṛ-śaṃsaṃ
BhP_10.29.031/2 santyajya sarva-viṣayāṃs tava pāda-mūlam
BhP_10.29.031/3 bhaktā bhajasva duravagraha mā tyajāsmān
BhP_10.29.031/4 devo yathādi-puruṣo bhajate mumukṣūn
BhP_10.29.032/1 yat paty-apatya-suhṛdām anuvṛttir aṅga
BhP_10.29.032/2 strīṇāṃ sva-dharma iti dharma-vidā tvayoktam
BhP_10.29.032/3 astv evam etad upadeśa-pade tvayīśe
BhP_10.29.032/4 preṣṭho bhavāṃs tanu-bhṛtāṃ kila bandhur ātmā
BhP_10.29.033/1 kurvanti hi tvayi ratiṃ kuśalāḥ sva ātman
BhP_10.29.033/2 nitya-priye pati-sutādibhir ārti-daiḥ kim
BhP_10.29.033/3 tan naḥ prasīda parameśvara mā sma chindyā
BhP_10.29.033/4 āśāṃ dhṛtāṃ tvayi cirād aravinda-netra
BhP_10.29.034/1 cittaṃ sukhena bhavatāpahṛtaṃ gṛheṣu
BhP_10.29.034/2 yan nirviśaty uta karāv api gṛhya-kṛtye
BhP_10.29.034/3 pādau padaṃ na calatas tava pāda-mūlād
BhP_10.29.034/4 yāmaḥ kathaṃ vrajam atho karavāma kiṃ vā
BhP_10.29.035/1 siñcāṅga nas tvad-adharāmṛta-pūrakeṇa
BhP_10.29.035/2 hāsāvaloka-kala-gīta-ja-hṛc-chayāgnim
BhP_10.29.035/3 no ced vayaṃ virahajāgny-upayukta-dehā
BhP_10.29.035/4 dhyānena yāma padayoḥ padavīṃ sakhe te
BhP_10.29.036/1 yarhy ambujākṣa tava pāda-talaṃ ramāyā
BhP_10.29.036/2 datta-kṣaṇaṃ kvacid araṇya-jana-priyasya
BhP_10.29.036/3 asprākṣma tat-prabhṛti nānya-samakṣam añjaḥ
BhP_10.29.036/4 sthātuṃs tvayābhiramitā bata pārayāmaḥ
BhP_10.29.037/1 śrīr yat padāmbuja-rajaś cakame tulasyā
BhP_10.29.037/2 labdhvāpi vakṣasi padaṃ kila bhṛtya-juṣṭam
BhP_10.29.037/3 yasyāḥ sva-vīkṣaṇa utānya-sura-prayāsas
BhP_10.29.037/4 tadvad vayaṃ ca tava pāda-rajaḥ prapannāḥ
BhP_10.29.038/1 tan naḥ prasīda vṛjinārdana te 'nghri-mūlaṃ
BhP_10.29.038/2 prāptā visṛjya vasatīs tvad-upāsanāśāḥ
BhP_10.29.038/3 tvat-sundara-smita-nirīkṣaṇa-tīvra-kāma
BhP_10.29.038/4 taptātmanāṃ puruṣa-bhūṣaṇa dehi dāsyam
BhP_10.29.039/1 vīkṣyālakāvṛta-mukhaṃ tava kuṇdala-śrī
BhP_10.29.039/2 gaṇḍa-sthalādhara-sudhaṃ hasitāvalokam
BhP_10.29.039/3 dattābhayaṃ ca bhuja-daṇḍa-yugaṃ vilokya
BhP_10.29.039/4 vakṣaḥ śriyaika-ramaṇaṃ ca bhavāma dāsyaḥ
BhP_10.29.040/1 kā stry aṅga te kala-padāyata-veṇu-gīta-
BhP_10.29.040/2 sammohitārya-caritān na calet tri-lokyām
BhP_10.29.040/3 trailokya-saubhagam idaṃ ca nirīkṣya rūpaṃ
BhP_10.29.040/4 yad go-dvija-druma-mṛgāḥ pulakāny abibhran
BhP_10.29.041/1 vyaktaṃ bhavān vraja-bhayārti-haro 'bhijāto
BhP_10.29.041/2 devo yathādi-puruṣaḥ sura-loka-goptā
BhP_10.29.041/3 tan no nidhehi kara-paṅkajam ārta-bandho
BhP_10.29.041/4 tapta-staneṣu ca śiraḥsu ca kiṅkarīṇām
BhP_10.29.042/0 śrī-śuka uvāca
BhP_10.29.042/1 iti viklavitaṃ tāsāṃ śrutvā yogeśvareśvaraḥ
BhP_10.29.042/3 prahasya sa-dayaṃ gopīr ātmārāmo 'py arīramat
BhP_10.29.043/1 tābhiḥ sametābhir udāra-ceṣṭitaḥ priyekṣaṇotphulla-mukhībhir acyutaḥ
BhP_10.29.043/3 udāra-hāsa-dvija-kunda-dīdhatir vyarocataiṇāṅka ivoḍubhir vṛtaḥ
BhP_10.29.044/1 upagīyamāna udgāyan vanitā-śata-yūthapaḥ
BhP_10.29.044/3 mālāṃ bibhrad vaijayantīṃ vyacaran maṇḍayan vanam
BhP_10.29.045/1 nadyāḥ pulinam āviśya gopībhir hima-vālukam
BhP_10.29.045/3 juṣṭaṃ tat-taralānandi kumudāmoda-vāyunā
BhP_10.29.046/1 bāhu-prasāra-parirambha-karālakoru nīvī-stanālabhana-narma-nakhāgra-pātaiḥ
BhP_10.29.046/3 kṣvelyāvaloka-hasitair vraja-sundarīṇām uttambhayan rati-patiṃ ramayāṃ cakāra
BhP_10.29.047/1 evaṃ bhagavataḥ kṛṣṇāl labdha-mānā mahātmanaḥ
BhP_10.29.047/3 ātmānaṃ menire strīṇāṃ māninyo hy adhikaṃ bhuvi
BhP_10.29.048/1 tāsāṃ tat-saubhaga-madaṃ vīkṣya mānaṃ ca keśavaḥ
BhP_10.29.048/3 praśamāya prasādāya tatraivāntaradhīyata
BhP_10.30.001/0 śrī-śuka uvāca
BhP_10.30.001/1 antarhite bhagavati sahasaiva vrajāṅganāḥ
BhP_10.30.001/3 atapyaṃs tam acakṣāṇāḥ kariṇya iva yūthapam
BhP_10.30.002/1 gatyānurāga-smita-vibhramekṣitair mano-ramālāpa-vihāra-vibhramaiḥ
BhP_10.30.002/3 ākṣipta-cittāḥ pramadā ramā-pates tās tā viceṣṭā jagṛhus tad-ātmikāḥ
BhP_10.30.003/1 gati-smita-prekṣaṇa-bhāṣaṇādiṣu priyāḥ priyasya pratirūḍha-mūrtayaḥ
BhP_10.30.003/3 asāv ahaṃ tv ity abalās tad-ātmikā nyavediṣuḥ kṛṣṇa-vihāra-vibhramāḥ
BhP_10.30.004/1 gāyantya uccair amum eva saṃhatā vicikyur unmattaka-vad vanād vanam
BhP_10.30.004/3 papracchur ākāśa-vad antaraṃ bahir bhūteṣu santaṃ puruṣaṃ vanaspatīn
BhP_10.30.005/1 dṛṣṭo vaḥ kaccid aśvattha plakṣa nyagrodha no manaḥ
BhP_10.30.005/3 nanda-sūnur gato hṛtvā prema-hāsāvalokanaiḥ
BhP_10.30.006/1 kaccit kurabakāśoka- nāga-punnāga-campakāḥ
BhP_10.30.006/3 rāmānujo māninīnām ito darpa-hara-smitaḥ
BhP_10.30.007/1 kaccit tulasi kalyāṇi govinda-caraṇa-priye
BhP_10.30.007/3 saha tvāli-kulair bibhrad dṛṣṭas te 'ti-priyo 'cyutaḥ
BhP_10.30.008/1 mālaty adarśi vaḥ kaccin mallike jāti-yūthike
BhP_10.30.008/3 prītiṃ vo janayan yātaḥ kara-sparśena mādhavaḥ
BhP_10.30.009/1 cūta-priyāla-panasāsana-kovidāra jambv-arka-bilva-bakulāmra-kadamba-nīpāḥ
BhP_10.30.009/3 ye 'nye parārtha-bhavakā yamunopakūlāḥ śaṃsantu kṛṣṇa-padavīṃ rahitātmanāṃ naḥ
BhP_10.30.010/1 kiṃ te kṛtaṃ kṣiti tapo bata keśavāṅghri-
BhP_10.30.010/2 sparśotsavotpulakitāṅga-nahair vibhāsi
BhP_10.30.010/3 apy aṅghri-sambhava urukrama-vikramād vā
BhP_10.30.010/4 āho varāha-vapuṣaḥ parirambhaṇena
BhP_10.30.011/1 apy eṇa-patny upagataḥ priyayeha gātrais
BhP_10.30.011/2 tanvan dṛśāṃ sakhi su-nirvṛtim acyuto vaḥ
BhP_10.30.011/3 kāntāṅga-saṅga-kuca-kuṅkuma-rañjitāyāḥ
BhP_10.30.011/4 kunda-srajaḥ kula-pater iha vāti gandhaḥ
BhP_10.30.012/1 bāhuṃ priyāṃsa upadhāya gṛhīta-padmo
BhP_10.30.012/2 rāmānujas tulasikāli-kulair madāndhaiḥ
BhP_10.30.012/3 anvīyamāna iha vas taravaḥ praṇāmaṃ
BhP_10.30.012/4 kiṃ vābhinandati caran praṇayāvalokaiḥ
BhP_10.30.013/1 pṛcchatemā latā bāhūn apy āśliṣṭā vanaspateḥ
BhP_10.30.013/3 nūnaṃ tat-karaja-spṛṣṭā bibhraty utpulakāny aho
BhP_10.30.014/1 ity unmatta-vaco gopyaḥ kṛṣṇānveṣaṇa-kātarāḥ
BhP_10.30.014/3 līlā bhagavatas tās tā hy anucakrus tad-ātmikāḥ
BhP_10.30.015/1 kasyācit pūtanāyantyāḥ kṛṣṇāyanty apibat stanam
BhP_10.30.015/3 tokayitvā rudaty anyā padāhan śakaṭāyatīm
BhP_10.30.016/1 daityāyitvā jahārānyām eko kṛṣṇārbha-bhāvanām
BhP_10.30.016/3 riṅgayām āsa kāpy aṅghrī karṣantī ghoṣa-niḥsvanaiḥ
BhP_10.30.017/1 kṛṣṇa-rāmāyite dve tu gopāyantyaś ca kāścana
BhP_10.30.017/3 vatsāyatīṃ hanti cānyā tatraikā tu bakāyatīm
BhP_10.30.018/1 āhūya dūra-gā yadvat kṛṣṇas tam anuvartatīm
BhP_10.30.018/3 veṇuṃ kvaṇantīṃ krīḍantīm anyāḥ śaṃsanti sādhv iti
BhP_10.30.019/1 kasyāñcit sva-bhujaṃ nyasya calanty āhāparā nanu
BhP_10.30.019/3 kṛṣṇo 'haṃ paśyata gatiṃ lalitām iti tan-manāḥ
BhP_10.30.020/1 mā bhaiṣṭa vāta-varṣābhyāṃ tat-trāṇaṃ vihitaṃ maya
BhP_10.30.020/3 ity uktvaikena hastena yatanty unnidadhe 'mbaram
BhP_10.30.021/1 āruhyaikā padākramya śirasy āhāparāṃ nṛpa
BhP_10.30.021/3 duṣṭāhe gaccha jāto 'haṃ khalānām nanu daṇḍa-kṛt
BhP_10.30.022/1 tatraikovāca he gopā dāvāgniṃ paśyatolbaṇam
BhP_10.30.022/3 cakṣūṃṣy āśv apidadhvaṃ vo vidhāsye kṣemam añjasā
BhP_10.30.023/1 baddhānyayā srajā kācit tanvī tatra ulūkhale
BhP_10.30.023/3 badhnāmi bhāṇḍa-bhettāraṃ haiyaṅgava-muṣaṃ tv iti
BhP_10.30.023/5 bhītā su-dṛk pidhāyāsyaṃ bheje bhīti-viḍambanam
BhP_10.30.024/1 evaṃ kṛṣṇaṃ pṛcchamānā vrṇdāvana-latās tarūn
BhP_10.30.024/3 vyacakṣata vanoddeśe padāni paramātmanaḥ
BhP_10.30.025/1 padāni vyaktam etāni nanda-sūnor mahātmanaḥ
BhP_10.30.025/3 lakṣyante hi dhvajāmbhoja- vajrāṅkuśa-yavādibhiḥ
BhP_10.30.026/1 tais taiḥ padais tat-padavīm anvicchantyo 'grato'balāḥ
BhP_10.30.026/3 vadhvāḥ padaiḥ su-pṛktāni vilokyārtāḥ samabruvan
BhP_10.30.027/1 kasyāḥ padāni caitāni yātāyā nanda-sūnunā
BhP_10.30.027/3 aṃsa-nyasta-prakoṣṭhāyāḥ kareṇoḥ kariṇā yathā
BhP_10.30.028/1 anayārādhito nūnaṃ bhagavān harir īśvaraḥ
BhP_10.30.028/3 yan no vihāya govindaḥ prīto yām anayad rahaḥ
BhP_10.30.029/1 dhanyā aho amī ālyo govindāṅghry-abja-reṇavaḥ
BhP_10.30.029/3 yān brahmeśau ramā devī dadhur mūrdhny agha-nuttaye
BhP_10.30.030/1 tasyā amūni naḥ kṣobhaṃ kurvanty uccaiḥ padāni yat
BhP_10.30.030/3 yaikāpahṛtya gopīnām raho bhunkte 'cyutādharam
BhP_10.30.030/5 na lakṣyante padāny atra tasyā nūnaṃ tṛṇāṅkuraiḥ
BhP_10.30.030/7 khidyat-sujātāṅghri-talām unninye preyasīṃ priyaḥ
BhP_10.30.031/1 imāny adhika-magnāni padāni vahato vadhūm
BhP_10.30.031/3 gopyaḥ paśyata kṛṣṇasya bhārākrāntasya kāminaḥ
BhP_10.30.031/5 atrāvaropitā kāntā puṣpa-hetor mahātmanā
BhP_10.30.032/1 atra prasūnāvacayaḥ priyārthe preyasā kṛtaḥ
BhP_10.30.032/3 prapadākramaṇa ete paśyatāsakale pade
BhP_10.30.033/1 keśa-prasādhanaṃ tv atra kāminyāḥ kāminā kṛtam
BhP_10.30.033/3 tāni cūḍayatā kāntām upaviṣṭam iha dhruvam
BhP_10.30.034/1 reme tayā cātma-rata ātmārāmo 'py akhaṇḍitaḥ
BhP_10.30.034/3 kāmināṃ darśayan dainyaṃ strīṇāṃ caiva durātmatām
BhP_10.30.035/1 ity evaṃ darśayantyas tāś cerur gopyo vicetasaḥ
BhP_10.30.035/3 yāṃ gopīm anayat kṛṣṇo vihāyānyāḥ striyo vane
BhP_10.30.036/1 sā ca mene tadātmānaṃ variṣṭhaṃ sarva-yoṣitām
BhP_10.30.036/3 hitvā gopīḥ kāma-yānā mām asau bhajate priyaḥ
BhP_10.30.037/1 tato gatvā vanoddeśaṃ dṛptā keśavam abravīt
BhP_10.30.037/3 na pāraye 'haṃ calituṃ naya māṃ yatra te manaḥ
BhP_10.30.038/1 evam uktaḥ priyām āha skandha āruhyatām iti
BhP_10.30.038/3 tataś cāntardadhe kṛṣṇaḥ sā vadhūr anvatapyata
BhP_10.30.039/1 hā nātha ramaṇa preṣṭha kvāsi kvāsi mahā-bhuja
BhP_10.30.039/3 dāsyās te kṛpaṇāyā me sakhe darśaya sannidhim
BhP_10.30.040/0 śrī-śuka uvāca
BhP_10.30.040/1 anvicchantyo bhagavato mārgaṃ gopyo 'vidūritaḥ
BhP_10.30.040/3 dadṛśuḥ priya-viśleṣān mohitāṃ duḥkhitāṃ sakhīm
BhP_10.30.041/1 tayā kathitam ākarṇya māna-prāptiṃ ca mādhavāt
BhP_10.30.041/3 avamānaṃ ca daurātmyād vismayaṃ paramaṃ yayuḥ
BhP_10.30.042/1 tato 'viśan vanaṃ candra jyotsnā yāvad vibhāvyate
BhP_10.30.042/3 tamaḥ praviṣṭam ālakṣya tato nivavṛtuḥ striyaḥ
BhP_10.30.043/1 tan-manaskās tad-alāpās tad-viceṣṭās tad-ātmikāḥ
BhP_10.30.043/3 tad-guṇān eva gāyantyo nātmagārāṇi sasmaruḥ
BhP_10.30.044/1 punaḥ pulinam āgatya kālindyāḥ kṛṣṇa-bhāvanāḥ
BhP_10.30.044/3 samavetā jaguḥ kṛṣṇaṃ tad-āgamana-kāṅkṣitāḥ
BhP_10.31.001/0 gopya ūcuḥ
BhP_10.31.001/1 jayati te 'dhikaṃ janmanā vrajaḥ śrayata indirā śaśvad atra hi
BhP_10.31.001/3 dayita dṛśyatāṃ dikṣu tāvakās tvayi dhṛtāsavas tvāṃ vicinvate
BhP_10.31.002/1 śarad-udāśaye sādhu-jāta-sat- sarasijodara-śrī-muṣā dṛśā
BhP_10.31.002/3 surata-nātha te 'śulka-dāsikā vara-da nighnato neha kiṃ vadhaḥ
BhP_10.31.003/1 viṣa-jalāpyayād vyāla-rākṣasād varṣa-mārutād vaidyutānalāt
BhP_10.31.003/3 vṛṣa-mayātmajād viśvato bhayād ṛṣabha te vayaṃ rakṣitā muhuḥ
BhP_10.31.004/1 na khalu gopīkā-nandano bhavān akhila-dehinām antarātma-dṛk
BhP_10.31.004/3 vikhanasārthito viśva-guptaye sakha udeyivān sātvatāṃ kule
BhP_10.31.005/1 viracitābhayaṃ vṛṣṇi-dhūrya te caraṇam īyuṣāṃ saṃsṛter bhayāt
BhP_10.31.005/3 kara-saroruhaṃ kānta kāma-daṃ śirasi dhehi naḥ śrī-kara-graham
BhP_10.31.006/1 vraja-janārti-han vīra yoṣitāṃ nija-jana-smaya-dhvaṃsana-smita
BhP_10.31.006/3 bhaja sakhe bhavat-kiṅkarīḥ sma no jalaruhānanaṃ cāru darśaya
BhP_10.31.007/1 praṇata-dehināṃ pāpa-karṣaṇaṃ tṛṇa-carānugaṃ śrī-niketanam
BhP_10.31.007/3 phaṇi-phaṇārpitaṃ te padāmbujaṃ kṛṇu kuceṣu naḥ kṛndhi hṛc-chayam
BhP_10.31.008/1 madhurayā girā valgu-vākyayā budha-manojñayā puṣkarekṣaṇa
BhP_10.31.008/3 vidhi-karīr imā vīra muhyatīr adhara-sīdhunāpyāyayasva naḥ
BhP_10.31.009/1 tava kathāmṛtaṃ tapta-jīvanaṃ kavibhir īḍitaṃ kalmaṣāpaham
BhP_10.31.009/3 śravaṇa-maṅgalaṃ śrīmad ātataṃ bhuvi gṛṇanti ye bhūri-dā janāḥ
BhP_10.31.010/1 prahasitaṃ priya-prema-vīkṣaṇaṃ viharaṇaṃ ca te dhyāna-maṅgalam
BhP_10.31.010/3 rahasi saṃvido yā hṛdi spṛśaḥ kuhaka no manaḥ kṣobhayanti hi
BhP_10.31.011/1 calasi yad vrajāc cārayan paśūn nalina-sundaraṃ nātha te padam
BhP_10.31.011/3 śila-tṛṇāṅkuraiḥ sīdatīti naḥ kalilatāṃ manaḥ kānta gacchati
BhP_10.31.012/1 dina-parikṣaye nīla-kuntalair vanaruhānanaṃ bibhrad āvṛtam
BhP_10.31.012/3 ghana-rajasvalaṃ darśayan muhur manasi naḥ smaraṃ vīra yacchasi
BhP_10.31.013/1 praṇata-kāma-daṃ padmajārcitaṃ dharaṇi-maṇḍanaṃ dhyeyam āpadi
BhP_10.31.013/3 caraṇa-paṅkajaṃ śantamaṃ ca te ramaṇa naḥ staneṣv arpayādhi-han
BhP_10.31.014/1 surata-vardhanaṃ śoka-nāśanaṃ svarita-veṇunā suṣṭhu cumbitam
BhP_10.31.014/3 itara-rāga-vismāraṇaṃ nṛṇāṃ vitara vīra nas te 'dharāmṛtam
BhP_10.31.015/1 aṭati yad bhavān ahni kānanaṃ truṭi yugāyate tvām apaśyatām
BhP_10.31.015/3 kuṭila-kuntalaṃ śrī-mukhaṃ ca te jaḍa udīkṣatāṃ pakṣma-kṛd dṛśām
BhP_10.31.016/1 pati-sutānvaya-bhrātṛ-bāndhavān ativilaṅghya te 'nty acyutāgatāḥ
BhP_10.31.016/3 gati-vidas tavodgīta-mohitāḥ kitava yoṣitaḥ kas tyajen niśi
BhP_10.31.017/1 rahasi saṃvidaṃ hṛc-chayodayaṃ prahasitānanaṃ prema-vīkṣaṇam
BhP_10.31.017/3 bṛhad-uraḥ śriyo vīkṣya dhāma te muhur ati-spṛhā muhyate manaḥ
BhP_10.31.018/1 vraja-vanaukasāṃ vyaktir aṅga te vṛjina-hantry alaṃ viśva-maṅgalam
BhP_10.31.018/3 tyaja manāk ca nas tvat-spṛhātmanāṃ sva-jana-hṛd-rujāṃ yan niṣūdanam
BhP_10.31.019/1 yat te sujāta-caraṇāmburuhaṃ staneṣu
BhP_10.31.019/2 bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu
BhP_10.31.019/3 tenāṭavīm aṭasi tad vyathate na kiṃ svit
BhP_10.31.019/4 kūrpādibhir bhramati dhīr bhavad-āyuṣāṃ naḥ
BhP_10.32.001/0 śrī-śuka uvāca
BhP_10.32.001/1 iti gopyaḥ pragāyantyaḥ pralapantyaś ca citradhā
BhP_10.32.001/3 ruruduḥ su-svaraṃ rājan kṛṣṇa-darśana-lālasāḥ
BhP_10.32.002/1 tāsām āvirabhūc chauriḥ smayamāna-mukhāmbujaḥ
BhP_10.32.002/3 pītāmbara-dharaḥ sragvī sākṣān manmatha-manmathaḥ
BhP_10.32.003/1 taṃ vilokyāgataṃ preṣṭhaṃ prīty-utphulla-dṛśo 'balāḥ
BhP_10.32.003/3 uttasthur yugapat sarvās tanvaḥ prāṇam ivāgatam
BhP_10.32.004/1 kācit karāmbujaṃ śaurer jagṛhe 'ñjalinā mudā
BhP_10.32.004/3 kācid dadhāra tad-bāhum aṃse candana-bhūṣitam
BhP_10.32.005/1 kācid añjalināgṛhṇāt tanvī tāmbūla-carvitam
BhP_10.32.005/3 ekā tad-aṅghri-kamalaṃ santaptā stanayor adhāt
BhP_10.32.006/1 ekā bhru-kuṭim ābadhya prema-saṃrambha-vihvalā
BhP_10.32.006/3 ghnantīvaikṣat kaṭākṣepaiḥ sandaṣṭa-daśana-cchadā
BhP_10.32.007/1 aparānimiṣad-dṛgbhyāṃ juṣāṇā tan-mukhāmbujam
BhP_10.32.007/3 āpītam api nātṛpyat santas tac-caraṇaṃ yathā
BhP_10.32.008/1 taṃ kācin netra-randhreṇa hṛdi kṛtvā nimīlya ca
BhP_10.32.008/3 pulakāṅgy upaguhyāste yogīvānanda-samplutā
BhP_10.32.009/1 sarvās tāḥ keśavāloka- paramotsava-nirvṛtāḥ
BhP_10.32.009/3 jahur viraha-jaṃ tāpaṃ prājñaṃ prāpya yathā janāḥ
BhP_10.32.010/1 tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ
BhP_10.32.010/3 vyarocatādhikaṃ tāta puruṣaḥ śaktibhir yathā
BhP_10.32.011/1 tāḥ samādāya kālindyā nirviśya pulinaṃ vibhuḥ
BhP_10.32.011/3 vikasat-kunda-mandāra surabhy-anila-ṣaṭpadam
BhP_10.32.012/1 śarac-candrāṃśu-sandoha- dhvasta-doṣā-tamaḥ śivam
BhP_10.32.012/3 kṛṣṇāyā hasta-taralā cita-komala-vālukam
BhP_10.32.013/1 tad-darśanāhlāda-vidhūta-hṛd-rujo manorathāntaṃ śrutayo yathā yayuḥ
BhP_10.32.013/3 svair uttarīyaiḥ kuca-kuṅkumāṅkitair acīkḷpann āsanam ātma-bandhave
BhP_10.32.014/1 tatropaviṣṭo bhagavān sa īśvaro yogeśvarāntar-hṛdi kalpitāsanaḥ
BhP_10.32.014/3 cakāsa gopī-pariṣad-gato 'rcitas trailokya-lakṣmy-eka-padaṃ vapur dadhat
BhP_10.32.015/1 sabhājayitvā tam anaṅga-dīpanaṃ sahāsa-līlekṣaṇa-vibhrama-bhruvā
BhP_10.32.015/3 saṃsparśanenāṅka-kṛtāṅghri-hastayoḥ saṃstutya īṣat kupitā babhāṣire
BhP_10.32.016/0 śrī-gopya ūcuḥ
BhP_10.32.016/1 bhajato 'nubhajanty eka eka etad-viparyayam
BhP_10.32.016/3 nobhayāṃś ca bhajanty eka etan no brūhi sādhu bhoḥ
BhP_10.32.017/0 śrī-bhagavān uvāca
BhP_10.32.017/1 mitho bhajanti ye sakhyaḥ svārthaikāntodyamā hi te
BhP_10.32.017/3 na tatra sauhṛdaṃ dharmaḥ svārthārthaṃ tad dhi nānyathā
BhP_10.32.018/1 bhajanty abhajato ye vai karuṇāḥ pitarau yathā
BhP_10.32.018/3 dharmo nirapavādo 'tra sauhṛdaṃ ca su-madhyamāḥ
BhP_10.32.019/1 bhajato 'pi na vai kecid bhajanty abhajataḥ kutaḥ
BhP_10.32.019/3 ātmārāmā hy āpta-kāmā akṛta-jñā guru-druhaḥ
BhP_10.32.020/1 nāhaṃ tu sakhyo bhajato 'pi jantūn bhajāmy amīṣām anuvṛtti-vṛttaye
BhP_10.32.020/3 yathādhano labdha-dhane vinaṣṭe tac-cintayānyan nibhṛto na veda
BhP_10.32.021/1 evaṃ mad-arthojjhita-loka-veda svānām hi vo mayy anuvṛttaye 'balāḥ
BhP_10.32.021/3 mayāparokṣaṃ bhajatā tirohitaṃ māsūyituṃ mārhatha tat priyaṃ priyāḥ
BhP_10.32.022/1 na pāraye 'haṃ niravadya-saṃyujāṃ sva-sādhu-kṛtyaṃ vibudhāyuṣāpi vaḥ
BhP_10.32.022/3 yā mābhajan durjara-geha-śṛṅkhalāḥ saṃvṛścya tad vaḥ pratiyātu sādhunā
BhP_10.33.001/0 śrī-śuka uvāca
BhP_10.33.001/1 itthaṃ bhagavato gopyaḥ śrutvā vācaḥ su-peśalāḥ
BhP_10.33.001/3 jahur viraha-jaṃ tāpaṃ tad-aṅgopacitāśiṣaḥ
BhP_10.33.002/1 tatrārabhata govindo rāsa-krīḍām anuvrataiḥ
BhP_10.33.002/3 strī-ratnair anvitaḥ prītair anyonyābaddha-bāhubhiḥ
BhP_10.33.003/1 rāsotsavaḥ sampravṛtto gopī-maṇḍala-maṇḍitaḥ
BhP_10.33.003/3 yogeśvareṇa kṛṣṇena tāsāṃ madhye dvayor dvayoḥ
BhP_10.33.003/5 praviṣṭena gṛhītānāṃ kaṇṭhe sva-nikaṭaṃ striyaḥ
BhP_10.33.003/7 yaṃ manyeran nabhas tāvad vimāna-śata-saṅkulam
BhP_10.33.003/9 divaukasāṃ sa-dārāṇām autsukyāpahṛtātmanām
BhP_10.33.004/1 tato dundubhayo nedur nipetuḥ puṣpa-vṛṣṭayaḥ
BhP_10.33.004/3 jagur gandharva-patayaḥ sa-strīkās tad-yaśo 'malam
BhP_10.33.005/1 valayānāṃ nūpurāṇāṃ kiṅkiṇīnāṃ ca yoṣitām
BhP_10.33.005/3 sa-priyāṇām abhūc chabdas tumulo rāsa-maṇḍale
BhP_10.33.006/1 tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ
BhP_10.33.006/3 madhye maṇīnāṃ haimānāṃ mahā-marakato yathā
BhP_10.33.007/1 pāda-nyāsair bhuja-vidhutibhiḥ sa-smitair bhrū-vilāsair
BhP_10.33.007/2 bhajyan madhyaiś cala-kuca-paṭaiḥ kuṇḍalair gaṇḍa-lolaiḥ
BhP_10.33.007/3 svidyan-mukhyaḥ kavara-rasanāgranthayaḥ kṛṣṇa-vadhvo
BhP_10.33.007/4 gāyantyas taṃ taḍita iva tā megha-cakre virejuḥ
BhP_10.33.008/1 uccair jagur nṛtyamānā rakta-kaṇṭhyo rati-priyāḥ
BhP_10.33.008/3 kṛṣṇābhimarśa-muditā yad-gītenedam āvṛtam
BhP_10.33.009/1 kācit samaṃ mukundena svara-jātīr amiśritāḥ
BhP_10.33.009/3 unninye pūjitā tena prīyatā sādhu sādhv iti
BhP_10.33.009/5 tad eva dhruvam unninye tasyai mānaṃ ca bahv adāt
BhP_10.33.010/1 kācid rāsa-pariśrāntā pārśva-sthasya gadā-bhṛtaḥ
BhP_10.33.010/3 jagrāha bāhunā skandhaṃ ślathad-valaya-mallikā
BhP_10.33.011/1 tatraikāṃsa-gataṃ bāhuṃ kṛṣṇasyotpala-saurabham
BhP_10.33.011/3 candanāliptam āghrāya hṛṣṭa-romā cucumba ha
BhP_10.33.012/1 kasyāścin nāṭya-vikṣipta kuṇḍala-tviṣa-maṇḍitam
BhP_10.33.012/3 gaṇḍaṃ gaṇḍe sandadhatyāḥ prādāt tāmbūla-carvitam
BhP_10.33.013/1 nṛtyatī gāyatī kācit kūjan nūpura-mekhalā
BhP_10.33.013/3 pārśva-sthācyuta-hastābjaṃ śrāntādhāt stanayoḥ śivam
BhP_10.33.014/1 gopyo labdhvācyutaṃ kāntaṃ śriya ekānta-vallabham
BhP_10.33.014/3 gṛhīta-kaṇṭhyas tad-dorbhyāṃ gāyantyas tam vijahrire
BhP_10.33.015/1 karṇotpalālaka-viṭaṅka-kapola-gharma-
BhP_10.33.015/2 vaktra-śriyo valaya-nūpura-ghoṣa-vādyaiḥ
BhP_10.33.015/3 gopyaḥ samaṃ bhagavatā nanṛtuḥ sva-keśa-
BhP_10.33.015/4 srasta-srajo bhramara-gāyaka-rāsa-goṣṭhyām
BhP_10.33.016/1 evaṃ pariṣvaṅga-karābhimarśa- snigdhekṣaṇoddāma-vilāsa-hāsaiḥ
BhP_10.33.016/3 reme rameśo vraja-sundarībhir yathārbhakaḥ sva-pratibimba-vibhramaḥ
BhP_10.33.017/1 tad-aṅga-saṅga-pramudākulendriyāḥ keśān dukūlaṃ kuca-paṭṭikāṃ vā
BhP_10.33.017/3 nāñjaḥ prativyoḍhum alaṃ vraja-striyo visrasta-mālābharaṇāḥ kurūdvaha
BhP_10.33.018/1 kṛṣṇa-vikrīḍitaṃ vīkṣya mumuhuḥ khe-cara-striyaḥ
BhP_10.33.018/3 kāmārditāḥ śaśāṅkaś ca sa-gaṇo vismito 'bhavat
BhP_10.33.019/1 kṛtvā tāvantam ātmānaṃ yāvatīr gopa-yoṣitaḥ
BhP_10.33.019/3 reme sa bhagavāṃs tābhir ātmārāmo 'pi līlayā
BhP_10.33.020/1 tāsāṃ rati-vihāreṇa śrāntānāṃ vadanāni saḥ
BhP_10.33.020/3 prāmṛjat karuṇaḥ premṇā śantamenāṅga pāṇinā
BhP_10.33.021/1 gopyaḥ sphurat-puraṭa-kuṇḍala-kuntala-tviḍ-
BhP_10.33.021/2 gaṇḍa-śriyā sudhita-hāsa-nirīkṣaṇena
BhP_10.33.021/3 mānaṃ dadhatya ṛṣabhasya jaguḥ kṛtāni
BhP_10.33.021/4 puṇyāni tat-kara-ruha-sparśa-pramodāḥ
BhP_10.33.022/1 tābhir yutaḥ śramam apohitum aṅga-saṅga-
BhP_10.33.022/2 ghṛṣṭa-srajaḥ sa kuca-kuṅkuma-rañjitāyāḥ
BhP_10.33.022/3 gandharva-pālibhir anudruta āviśad vāḥ
BhP_10.33.022/4 śrānto gajībhir ibha-rāḍ iva bhinna-setuḥ
BhP_10.33.023/1 so 'mbhasy alaṃ yuvatibhiḥ pariṣicyamānaḥ
BhP_10.33.023/2 premṇekṣitaḥ prahasatībhir itas tato 'ṅga
BhP_10.33.023/3 vaimānikaiḥ kusuma-varṣibhir īdyamāno
BhP_10.33.023/4 reme svayaṃ sva-ratir atra gajendra-līlaḥ
BhP_10.33.024/1 tataś ca kṛṣṇopavane jala-sthala prasūna-gandhānila-juṣṭa-dik-taṭe
BhP_10.33.024/3 cacāra bhṛṅga-pramadā-gaṇāvṛto yathā mada-cyud dviradaḥ kareṇubhiḥ
BhP_10.33.025/1 evaṃ śaśāṅkāṃśu-virājitā niśāḥ sa satya-kāmo 'nuratābalā-gaṇaḥ
BhP_10.33.025/3 siṣeva ātmany avaruddha-saurataḥ sarvāḥ śarat-kāvya-kathā-rasāśrayāḥ
BhP_10.33.026/0 śrī-parīkṣid uvāca
BhP_10.33.026/1 saṃsthāpanāya dharmasya praśamāyetarasya ca
BhP_10.33.026/3 avatīrṇo hi bhagavān aṃśena jagad-īśvaraḥ
BhP_10.33.027/1 sa kathaṃ dharma-setūnāṃ vaktā kartābhirakṣitā
BhP_10.33.027/3 pratīpam ācarad brahman para-dārābhimarśanam
BhP_10.33.028/1 āpta-kāmo yadu-patiḥ kṛtavān vai jugupsitam
BhP_10.33.028/3 kim-abhiprāya etan naḥ śaṃśayaṃ chindhi su-vrata
BhP_10.33.029/0 śrī-śuka uvāca
BhP_10.33.029/1 dharma-vyatikramo dṛṣṭa īśvarāṇāṃ ca sāhasam
BhP_10.33.029/3 tejīyasāṃ na doṣāya vahneḥ sarva-bhujo yathā
BhP_10.33.030/1 naitat samācarej jātu manasāpi hy anīśvaraḥ
BhP_10.33.030/3 vinaśyaty ācaran mauḍhyād yathārudro 'bdhi-jaṃ viṣam
BhP_10.33.031/1 īśvarāṇāṃ vacaḥ satyaṃ tathaivācaritaṃ kvacit
BhP_10.33.031/3 teṣāṃ yat sva-vaco-yuktaṃ buddhimāṃs tat samācaret
BhP_10.33.032/1 kuśalācaritenaiṣām iha svārtho na vidyate
BhP_10.33.032/3 viparyayeṇa vānartho nirahaṅkāriṇāṃ prabho
BhP_10.33.033/1 kim utākhila-sattvānāṃ tiryaṅ-martya-divaukasām
BhP_10.33.033/3 īśituś ceśitavyānāṃ kuśalākuśalānvayaḥ
BhP_10.33.034/1 yat-pāda-paṅkaja-parāga-niṣeva-tṛptā
BhP_10.33.034/2 yoga-prabhāva-vidhutākhila-karma-bandhāḥ
BhP_10.33.034/3 svairaṃ caranti munayo 'pi na nahyamānās
BhP_10.33.034/4 tasyecchayātta-vapuṣaḥ kuta eva bandhaḥ
BhP_10.33.035/1 gopīnāṃ tat-patīnāṃ ca sarveṣām eva dehinām
BhP_10.33.035/3 yo 'ntaś carati so 'dhyakṣaḥ krīḍaneneha deha-bhāk
BhP_10.33.036/1 anugrahāya bhaktānāṃ mānuṣaṃ deham āsthitaḥ
BhP_10.33.036/3 bhajate tādṛśīḥ krīḍa yāḥ śrutvā tat-paro bhavet
BhP_10.33.037/1 nāsūyan khalu kṛṣṇāya mohitās tasya māyayā
BhP_10.33.037/3 manyamānāḥ sva-pārśva-sthān svān svān dārān vrajaukasaḥ
BhP_10.33.038/1 brahma-rātra upāvṛtte vāsudevānumoditāḥ
BhP_10.33.038/3 anicchantyo yayur gopyaḥ sva-gṛhān bhagavat-priyāḥ
BhP_10.33.039/1 vikrīḍitaṃ vraja-vadhūbhir idaṃ ca viṣṇoḥ
BhP_10.33.039/2 śraddhānvito 'nuśṛṇuyād atha varṇayed yaḥ
BhP_10.33.039/3 bhaktiṃ parāṃ bhagavati pratilabhya kāmaṃ
BhP_10.33.039/4 hṛd-rogam āśv apahinoty acireṇa dhīraḥ
BhP_10.34.001/0 śrī-śuka uvāca
BhP_10.34.001/1 ekadā deva-yātrāyāṃ gopālā jāta-kautukāḥ
BhP_10.34.001/3 anobhir anaḍud-yuktaiḥ prayayus te 'mbikā-vanam
BhP_10.34.002/1 tatra snātvā sarasvatyāṃ devaṃ paśu-patiṃ vibhum
BhP_10.34.002/3 ānarcur arhaṇair bhaktyā devīṃ ca ṇṛpate 'mbikām
BhP_10.34.003/1 gāvo hiraṇyaṃ vāsāṃsi madhu madhv-annam ādṛtāḥ
BhP_10.34.003/3 brāhmaṇebhyo daduḥ sarve devo naḥ prīyatām iti
BhP_10.34.004/1 ūṣuḥ sarasvatī-tīre jalaṃ prāśya yata-vratāḥ
BhP_10.34.004/3 rajanīṃ tāṃ mahā-bhāgā nanda-sunandakādayaḥ
BhP_10.34.005/1 kaścin mahān ahis tasmin vipine 'ti-bubhukṣitaḥ
BhP_10.34.005/3 yadṛcchayāgato nandaṃ śayānam ura-go 'grasīt
BhP_10.34.006/1 sa cukrośāhinā grastaḥ kṛṣṇa kṛṣṇa mahān ayam
BhP_10.34.006/3 sarpo māṃ grasate tāta prapannaṃ parimocaya
BhP_10.34.007/1 tasya cākranditaṃ śrutvā gopālāḥ sahasotthitāḥ
BhP_10.34.007/3 grastaṃ ca dṛṣṭvā vibhrāntāḥ sarpaṃ vivyadhur ulmukaiḥ
BhP_10.34.008/1 alātair dahyamāno 'pi nāmuñcat tam uraṅgamaḥ
BhP_10.34.008/3 tam aspṛśat padābhyetya bhagavān sātvatāṃ patiḥ
BhP_10.34.009/1 sa vai bhagavataḥ śrīmat pāda-sparśa-hatāśubhaḥ
BhP_10.34.009/3 bheje sarpa-vapur hitvā rūpaṃ vidyādharārcitam
BhP_10.34.010/1 tam apṛcchad dhṛṣīkeśaḥ praṇataṃ samavasthitam
BhP_10.34.010/3 dīpyamānena vapuṣā puruṣaṃ hema-mālinam
BhP_10.34.011/1 ko bhavān parayā lakṣmyā rocate 'dbhuta-darśanaḥ
BhP_10.34.011/3 kathaṃ jugupsitām etāṃ gatiṃ vā prāpito 'vaśaḥ
BhP_10.34.012/0 sarpa uvāca
BhP_10.34.012/1 ahaṃ vidyādharaḥ kaścit sudarśana iti śrutaḥ
BhP_10.34.012/3 śriyā svarūpa-sampattyā vimānenācaran diśaḥ
BhP_10.34.013/1 ṛṣīn virūpāṅgirasaḥ prāhasaṃ rūpa-darpitaḥ
BhP_10.34.013/3 tair imāṃ prāpito yoniṃ pralabdhaiḥ svena pāpmanā
BhP_10.34.014/1 śāpo me 'nugrahāyaiva kṛtas taiḥ karuṇātmabhiḥ
BhP_10.34.014/3 yad ahaṃ loka-guruṇā padā spṛṣṭo hatāśubhaḥ
BhP_10.34.015/1 taṃ tvāhaṃ bhava-bhītānāṃ prapannānāṃ bhayāpaham
BhP_10.34.015/3 āpṛcche śāpa-nirmuktaḥ pāda-sparśād amīva-han
BhP_10.34.016/1 prapanno 'smi mahā-yogin mahā-puruṣa sat-pate
BhP_10.34.016/3 anujānīhi māṃ deva sarva-lokeśvareśvara
BhP_10.34.017/1 brahma-daṇḍād vimukto 'haṃ sadyas te 'cyuta darśanāt
BhP_10.34.017/3 yan-nāma gṛhṇann akhilān śrotṝn ātmānam eva ca
BhP_10.34.017/5 sadyaḥ punāti kiṃ bhūyas tasya spṛṣṭaḥ padā hi te
BhP_10.34.018/1 ity anujñāpya dāśārhaṃ parikramyābhivandya ca
BhP_10.34.018/3 sudarśano divaṃ yātaḥ kṛcchrān nandaś ca mocitaḥ
BhP_10.34.019/1 niśāmya kṛṣṇasya tad ātma-vaibhavaṃ
BhP_10.34.019/2 vrajaukaso vismita-cetasas tataḥ
BhP_10.34.019/3 samāpya tasmin niyamaṃ punar vrajaṃ
BhP_10.34.019/4 ṇṛpāyayus tat kathayanta ādṛtāḥ
BhP_10.34.020/1 kadācid atha govindo rāmaś cādbhuta-vikramaḥ
BhP_10.34.020/3 vijahratur vane rātryāṃ madhya-gau vraja-yoṣitām
BhP_10.34.021/1 upagīyamānau lalitaṃ strī-janair baddha-sauhṛdaiḥ
BhP_10.34.021/3 sv-alaṅkṛtānuliptāṅgau sragvinau virajo-'mbarau
BhP_10.34.022/1 niśā-mukhaṃ mānayantāv uditoḍupa-tārakam
BhP_10.34.022/3 mallikā-gandha-mattāli- juṣṭaṃ kumuda-vāyunā
BhP_10.34.023/1 jagatuḥ sarva-bhūtānāṃ manaḥ-śravaṇa-maṅgalam
BhP_10.34.023/3 tau kalpayantau yugapat svara-maṇḍala-mūrcchitam
BhP_10.34.024/1 gopyas tad-gītam ākarṇya mūrcchitā nāvidan nṛpa
BhP_10.34.024/3 sraṃsad-dukūlam ātmānaṃ srasta-keśa-srajaṃ tataḥ
BhP_10.34.025/1 evaṃ vikrīḍatoḥ svairaṃ gāyatoḥ sampramatta-vat
BhP_10.34.025/3 śaṅkhacūḍa iti khyāto dhanadānucaro 'bhyagāt
BhP_10.34.026/1 tayor nirīkṣato rājaṃs tan-nāthaṃ pramadā-janam
BhP_10.34.026/3 krośantaṃ kālayām āsa diśy udīcyām aśaṅkitaḥ
BhP_10.34.027/1 krośantaṃ kṛṣṇa rāmeti vilokya sva-parigraham
BhP_10.34.027/3 yathā gā dasyunā grastā bhrātarāv anvadhāvatām
BhP_10.34.028/1 mā bhaiṣṭety abhayārāvau śāla-hastau tarasvinau
BhP_10.34.028/3 āsedatus taṃ tarasā tvaritaṃ guhyakādhamam
BhP_10.34.029/1 sa vīkṣya tāv anuprāptau kāla-mṛtyū ivodvijan
BhP_10.34.029/3 viṣṛjya strī-janaṃ mūḍhaḥ prādravaj jīvitecchayā
BhP_10.34.030/1 tam anvadhāvad govindo yatra yatra sa dhāvati
BhP_10.34.030/3 jihīrṣus tac-chiro-ratnaṃ tasthau rakṣan striyo balaḥ
BhP_10.34.031/1 avidūra ivābhyetya śiras tasya durātmanaḥ
BhP_10.34.031/3 jahāra muṣṭinaivāṅga saha-cūḍa-maṇiṃ vibhuḥ
BhP_10.34.032/1 śaṅkhacūḍaṃ nihatyaivaṃ maṇim ādāya bhāsvaram
BhP_10.34.032/3 agrajāyādadāt prītyā paśyantīnāṃ ca yoṣitām
BhP_10.35.001/0 śrī-śuka uvāca
BhP_10.35.001/1 gopyaḥ kṛṣṇe vanaṃ yāte tam anudruta-cetasaḥ
BhP_10.35.001/3 kṛṣṇa-līlāḥ pragāyantyo ninyur duḥkhena vāsarān
BhP_10.35.002/0 śrī-gopya ūcuḥ
BhP_10.35.002/1 vāma-bāhu-kṛta-vāma-kapolo valgita-bhrur adharārpita-veṇum
BhP_10.35.002/3 komalāṅgulibhir āśrita-mārgaṃ gopya īrayati yatra mukundaḥ
BhP_10.35.003/1 vyoma-yāna-vanitāḥ saha siddhair vismitās tad upadhārya sa-lajjāḥ
BhP_10.35.003/3 kāma-mārgaṇa-samarpita-cittāḥ kaśmalaṃ yayur apasmṛta-nīvyaḥ
BhP_10.35.004/1 hanta citram abalāḥ śṛṇutedaṃ hāra-hāsa urasi sthira-vidyut
BhP_10.35.004/3 nanda-sūnur ayam ārta-janānāṃ narma-do yarhi kūjita-veṇuḥ
BhP_10.35.005/1 vṛndaśo vraja-vṛṣā mṛga-gāvo veṇu-vādya-hṛta-cetasa ārāt
BhP_10.35.005/3 danta-daṣṭa-kavalā dhṛta-karṇā nidritā likhita-citram ivāsan
BhP_10.35.006/1 barhiṇa-stabaka-dhātu-palāśair baddha-malla-paribarha-viḍambaḥ
BhP_10.35.006/3 karhicit sa-bala āli sa gopair gāḥ samāhvayati yatra mukundaḥ
BhP_10.35.007/1 tarhi bhagna-gatayaḥ sarito vai tat-padāmbuja-rajo 'nila-nītam
BhP_10.35.007/3 spṛhayatīr vayam ivābahu-puṇyāḥ prema-vepita-bhujāḥ stimitāpaḥ
BhP_10.35.008/1 anucaraiḥ samanuvarṇita-vīrya ādi-pūruṣa ivācala-bhūtiḥ
BhP_10.35.008/3 vana-caro giri-taṭeṣu carantīr veṇunāhvayati gāḥ sa yadā hi
BhP_10.35.009/1 vana-latās tarava ātmani viṣṇuṃ vyañjayantya iva puṣpa-phalāḍhyāḥ
BhP_10.35.009/3 praṇata-bhāra-viṭapā madhu-dhārāḥ prema-hṛṣṭa-tanavo vavṛṣuḥ sma
BhP_10.35.010/1 darśanīya-tilako vana-mālā- divya-gandha-tulasī-madhu-mattaiḥ
BhP_10.35.010/3 ali-kulair alaghu gītām abhīṣṭam ādriyan yarhi sandhita-veṇuḥ
BhP_10.35.011/1 sarasi sārasa-haṃsa-vihaṅgāś cāru-gītā-hṛta-cetasa etya
BhP_10.35.011/3 harim upāsata te yata-cittā hanta mīlita-dṛśo dhṛta-maunāḥ
BhP_10.35.012/1 saha-balaḥ srag-avataṃsa-vilāsaḥ sānuṣu kṣiti-bhṛto vraja-devyaḥ
BhP_10.35.012/3 harṣayan yarhi veṇu-raveṇa jāta-harṣa uparambhati viśvam
BhP_10.35.013/1 mahad-atikramaṇa-śaṅkita-cetā manda-mandam anugarjati meghaḥ
BhP_10.35.013/3 suhṛdam abhyavarṣat sumanobhiś chāyayā ca vidadhat pratapatram
BhP_10.35.014/1 vividha-gopa-caraṇeṣu vidagdho veṇu-vādya urudhā nija-śikṣāḥ
BhP_10.35.014/3 tava sutaḥ sati yadādhara-bimbe datta-veṇur anayat svara-jātīḥ
BhP_10.35.015/1 savanaśas tad upadhārya sureśāḥ śakra-śarva-parameṣṭhi-purogāḥ
BhP_10.35.015/3 kavaya ānata-kandhara-cittāḥ kaśmalaṃ yayur aniścita-tattvāḥ
BhP_10.35.016/1 nija-padābja-dalair dhvaja-vajra nīrajāṅkuśa-vicitra-lalāmaiḥ
BhP_10.35.016/3 vraja-bhuvaḥ śamayan khura-todaṃ varṣma-dhurya-gatir īḍita-veṇuḥ
BhP_10.35.017/1 vrajati tena vayaṃ sa-vilāsa vīkṣaṇārpita-manobhava-vegāḥ
BhP_10.35.017/3 kuja-gatiṃ gamitā na vidāmaḥ kaśmalena kavaraṃ vasanaṃ vā
BhP_10.35.018/1 maṇi-dharaḥ kvacid āgaṇayan gā mālayā dayita-gandha-tulasyāḥ
BhP_10.35.018/3 praṇayino 'nucarasya kadāṃse prakṣipan bhujam agāyata yatra
BhP_10.35.019/1 kvaṇita-veṇu-rava-vañcita-cittāḥ kṛṣṇam anvasata kṛṣṇa-gṛhiṇyaḥ
BhP_10.35.019/3 guṇa-gaṇārṇam anugatya hariṇyo gopikā iva vimukta-gṛhāśāḥ
BhP_10.35.020/1 kunda-dāma-kṛta-kautuka-veṣo gopa-godhana-vṛto yamunāyām
BhP_10.35.020/3 nanda-sūnur anaghe tava vatso narma-daḥ praṇayiṇāṃ vijahāra
BhP_10.35.021/1 manda-vāyur upavāty anakūlaṃ mānayan malayaja-sparśena
BhP_10.35.021/3 vandinas tam upadeva-gaṇā ye vādya-gīta-balibhiḥ parivavruḥ
BhP_10.35.022/1 vatsalo vraja-gavāṃ yad aga-dhro vandyamāna-caraṇaḥ pathi vṛddhaiḥ
BhP_10.35.022/3 kṛtsna-go-dhanam upohya dinānte gīta-veṇur anugeḍita-kīrtiḥ
BhP_10.35.023/1 utsavaṃ śrama-rucāpi dṛśīnām unnayan khura-rajaś-churita-srak
BhP_10.35.023/3 ditsayaiti suhṛd-āsiṣa eṣa devakī-jaṭhara-bhūr uḍu-rājaḥ
BhP_10.35.024/1 mada-vighūrṇita-locana īṣat māna-daḥ sva-suhṛdāṃ vana-mālī
BhP_10.35.024/3 badara-pāṇḍu-vadano mṛdu-gaṇḍaṃ maṇḍayan kanaka-kuṇḍala-lakṣmyā
BhP_10.35.025/1 yadu-patir dvirada-rāja-vihāro yāminī-patir ivaiṣa dinānte
BhP_10.35.025/3 mudita-vaktra upayāti durantaṃ mocayan vraja-gavāṃ dina-tāpam
BhP_10.35.026/0 śrī-śuka uvāca
BhP_10.35.026/1 evaṃ vraja-striyo rājan kṛṣṇa-līlānugāyatīḥ
BhP_10.35.026/3 remire 'haḥsu tac-cittās tan-manaskā mahodayāḥ
BhP_10.36.001/0 śrī bādarāyaṇir uvāca
BhP_10.36.001/1 atha tarhy āgato goṣṭham ariṣṭo vṛṣabhāsuraḥ
BhP_10.36.001/3 mahīm mahā-kakut-kāyaḥ kampayan khura-vikṣatām
BhP_10.36.002/1 rambhamāṇaḥ kharataraṃ padā ca vilikhan mahīm
BhP_10.36.002/3 udyamya pucchaṃ vaprāṇi viṣāṇāgreṇa coddharan
BhP_10.36.002/5 kiñcit kiñcic chakṛn muñcan mūtrayan stabdha-locanaḥ
BhP_10.36.003/1 yasya nirhrāditenāṅga niṣṭhureṇa gavāṃ nṛṇām
BhP_10.36.003/3 patanty akālato garbhāḥ sravanti sma bhayena vai
BhP_10.36.004/1 nirviśanti ghanā yasya kakudy acala-śaṅkayā
BhP_10.36.004/3 taṃ tīkṣṇa-śṛṅgam udvīkṣya gopyo gopāś ca tatrasuḥ
BhP_10.36.005/1 paśavo dudruvur bhītā rājan santyajya go-kulam
BhP_10.36.005/3 kṛṣṇa kṛṣṇeti te sarve govindaṃ śaraṇaṃ yayuḥ
BhP_10.36.006/1 bhagavān api tad vīkṣya go-kulaṃ bhaya-vidrutam
BhP_10.36.006/3 mā bhaiṣṭeti girāśvāsya vṛṣāsuram upāhvayat
BhP_10.36.007/1 gopālaiḥ paśubhir manda trāsitaiḥ kim asattama
BhP_10.36.007/3 mayi śāstari duṣṭānāṃ tvad-vidhānāṃ durātmanām
BhP_10.36.008/1 ity āsphotyācyuto 'riṣṭaṃ tala-śabdena kopayan
BhP_10.36.008/3 sakhyur aṃse bhujābhogaṃ prasāryāvasthito hariḥ
BhP_10.36.009/1 so 'py evaṃ kopito 'riṣṭaḥ khureṇāvanim ullikhan
BhP_10.36.009/3 udyat-puccha-bhraman-meghaḥ kruddhaḥ kṛṣṇam upādravat
BhP_10.36.010/1 agra-nyasta-viṣāṇāgraḥ stabdhāsṛg-locano 'cyutam
BhP_10.36.010/3 kaṭākṣipyādravat tūrṇam indra-mukto 'śanir yathā
BhP_10.36.011/1 gṛhītvā śṛṅgayos taṃ vā aṣṭādaśa padāni saḥ
BhP_10.36.011/3 pratyapovāha bhagavān gajaḥ prati-gajaṃ yathā
BhP_10.36.012/1 so 'paviddho bhagavatā punar utthāya satvaram
BhP_10.36.012/3 āpatat svinna-sarvāṅgo niḥśvasan krodha-mūrcchitaḥ
BhP_10.36.013/1 tam āpatantaṃ sa nigṛhya śṛṅgayoḥ padā samākramya nipātya bhū-tale
BhP_10.36.013/3 niṣpīḍayām āsa yathārdram ambaraṃ kṛtvā viṣāṇena jaghāna so 'patat
BhP_10.36.014/1 asṛg vaman mūtra-śakṛt samutsṛjan kṣipaṃś ca pādān anavasthitekṣaṇaḥ
BhP_10.36.014/3 jagāma kṛcchraṃ nirṛter atha kṣayaṃ puṣpaiḥ kiranto harim īḍire surāḥ
BhP_10.36.015/1 evaṃ kukudminaṃ hatvā stūyamānaḥ dvijātibhiḥ
BhP_10.36.015/3 viveśa goṣṭhaṃ sa-balo gopīnāṃ nayanotsavaḥ
BhP_10.36.016/1 ariṣṭe nihate daitye kṛṣṇenādbhuta-karmaṇā
BhP_10.36.016/3 kaṃsāyāthāha bhagavān nārado deva-darśanaḥ
BhP_10.36.017/1 yaśodāyāḥ sutāṃ kanyāṃ devakyāḥ kṛṣṇam eva ca
BhP_10.36.017/3 rāmaṃ ca rohiṇī-putraṃ vasudevena bibhyatā
BhP_10.36.017/5 nyastau sva-mitre nande vai yābhyāṃ te puruṣā hatāḥ
BhP_10.36.018/1 niśamya tad bhoja-patiḥ kopāt pracalitendriyaḥ
BhP_10.36.018/3 niśātam asim ādatta vasudeva-jighāṃsayā
BhP_10.36.019/1 nivārito nāradena tat-sutau mṛtyum ātmanaḥ
BhP_10.36.019/3 jñātvā loha-mayaiḥ pāśair babandha saha bhāryayā
BhP_10.36.020/1 pratiyāte tu devarṣau kaṃsa ābhāṣya keśinam
BhP_10.36.020/3 preṣayām āsa hanyetāṃ bhavatā rāma-keśavau
BhP_10.36.021/1 tato muṣṭika-cāṇūra śala-tośalakādikān
BhP_10.36.021/3 amātyān hastipāṃś caiva samāhūyāha bhoja-rāṭ
BhP_10.36.022/1 bho bho niśamyatām etad vīra-cāṇūra-muṣṭikau
BhP_10.36.022/3 nanda-vraje kilāsāte sutāv ānakadundubheḥ
BhP_10.36.023/1 rāma-kṛṣṇau tato mahyaṃ mṛtyuḥ kila nidarśitaḥ
BhP_10.36.023/3 bhavadbhyām iha samprāptau hanyetāṃ malla-līlayā
BhP_10.36.024/1 mañcāḥ kriyantāṃ vividhā malla-raṅga-pariśritāḥ
BhP_10.36.024/3 paurā jānapadāḥ sarve paśyantu svaira-saṃyugam
BhP_10.36.025/1 mahāmātra tvayā bhadra raṅga-dvāry upanīyatām
BhP_10.36.025/3 dvipaḥ kuvalayāpīḍo jahi tena mamāhitau
BhP_10.36.026/1 ārabhyatāṃ dhanur-yāgaś caturdaśyāṃ yathā-vidhi
BhP_10.36.026/3 viśasantu paśūn medhyān bhūta-rājāya mīḍhuṣe
BhP_10.36.027/1 ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam
BhP_10.36.027/3 gṛhītvā pāṇinā pāṇiṃ tato 'krūram uvāca ha
BhP_10.36.028/1 bho bho dāna-pate mahyaṃ kriyatāṃ maitram ādṛtaḥ
BhP_10.36.028/3 nānyas tvatto hitatamo vidyate bhoja-vṛṣṇiṣu
BhP_10.36.029/1 atas tvām āśritaḥ saumya kārya-gaurava-sādhanam
BhP_10.36.029/3 yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ
BhP_10.36.030/1 gaccha nanda-vrajaṃ tatra sutāv ānakadundubheḥ
BhP_10.36.030/3 āsāte tāv ihānena rathenānaya mā ciram
BhP_10.36.031/1 nisṛṣṭaḥ kila me mṛtyur devair vaikuṇṭha-saṃśrayaiḥ
BhP_10.36.031/3 tāv ānaya samaṃ gopair nandādyaiḥ sābhyupāyanaiḥ
BhP_10.36.032/1 ghātayiṣya ihānītau kāla-kalpena hastinā
BhP_10.36.032/3 yadi muktau tato mallair ghātaye vaidyutopamaiḥ
BhP_10.36.033/1 tayor nihatayos taptān vasudeva-purogamān
BhP_10.36.033/3 tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān
BhP_10.36.034/1 ugrasenaṃ ca pitaraṃ sthaviraṃ rājya-kāmukaṃ
BhP_10.36.034/3 tad-bhrātaraṃ devakaṃ ca ye cānye vidviṣo mama
BhP_10.36.035/1 tataś caiṣā mahī mitra
BhP_10.36.035/2 bhavitrī naṣṭa-kaṇṭakā
BhP_10.36.036/1 jarāsandho mama gurur dvivido dayitaḥ sakhā
BhP_10.36.036/3 śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ
BhP_10.36.036/5 tair ahaṃ sura-pakṣīyān hatvā bhokṣye mahīṃ nṛpān
BhP_10.36.037/1 etaj jñātvānaya kṣipraṃ rāma-kṛṣṇāv ihārbhakau
BhP_10.36.037/3 dhanur-makha-nirīkṣārthaṃ draṣṭuṃ yadu-pura-śriyam
BhP_10.36.038/0 śrī-akrūra uvāca
BhP_10.36.038/1 rājan manīṣitaṃ sadhryak tava svāvadya-mārjanam
BhP_10.36.038/3 siddhy-asiddhyoḥ samaṃ kuryād daivaṃ hi phala-sādhanam
BhP_10.36.039/1 manorathān karoty uccair jano daiva-hatān api
BhP_10.36.039/3 yujyate harṣa-śokābhyāṃ tathāpy ājñāṃ karomi te
BhP_10.36.040/0 śrī-śuka uvāca
BhP_10.36.040/1 evam ādiśya cākrūraṃ mantriṇaś ca viṣṛjya saḥ
BhP_10.36.040/3 praviveśa gṛhaṃ kaṃsas tathākrūraḥ svam ālayam
BhP_10.37.001/0 śrī-śuka uvāca
BhP_10.37.001/1 keśī tu kaṃsa-prahitaḥ khurair mahīṃ
BhP_10.37.001/2 mahā-hayo nirjarayan mano-javaḥ
BhP_10.37.001/3 saṭāvadhūtābhra-vimāna-saṅkulaṃ
BhP_10.37.001/4 kurvan nabho heṣita-bhīṣitākhilaḥ
BhP_10.37.002/1 taṃ trāsayantaṃ bhagavān sva-gokulaṃ
BhP_10.37.002/2 tad-dheṣitair vāla-vighūrṇitāmbudam
BhP_10.37.002/3 ātmānam ājau mṛgayantam agra-ṇīr
BhP_10.37.002/4 upāhvayat sa vyanadan mṛgendra-vat
BhP_10.37.003/1 sa taṃ niśāmyābhimukho makhena khaṃ
BhP_10.37.003/2 pibann ivābhyadravad aty-amarṣaṇaḥ
BhP_10.37.003/3 jaghāna padbhyām aravinda-locanaṃ
BhP_10.37.003/4 durāsadaś caṇḍa-javo duratyayaḥ
BhP_10.37.004/1 tad vañcayitvā tam adhokṣajo ruṣā pragṛhya dorbhyāṃ parividhya pādayoḥ
BhP_10.37.004/3 sāvajñam utsṛjya dhanuḥ-śatāntare yathoragaṃ tārkṣya-suto vyavasthitaḥ
BhP_10.37.005/1 saḥ labdha-saṃjñaḥ punar utthito ruṣā
BhP_10.37.005/2 vyādāya keśī tarasāpatad dharim
BhP_10.37.005/3 so 'py asya vaktre bhujam uttaraṃ smayan
BhP_10.37.005/4 praveśayām āsa yathoragaṃ bile
BhP_10.37.006/1 dantā nipetur bhagavad-bhuja-spṛśas
BhP_10.37.006/2 te keśinas tapta-maya-spṛśo yathā
BhP_10.37.006/3 bāhuś ca tad-deha-gato mahātmano
BhP_10.37.006/4 yathāmayaḥ saṃvavṛdhe upekṣitaḥ
BhP_10.37.007/1 samedhamānena sa kṛṣṇa-bāhunā niruddha-vāyuś caraṇāṃś ca vikṣipan
BhP_10.37.007/3 prasvinna-gātraḥ parivṛtta-locanaḥ papāta laṇḍaṃ visṛjan kṣitau vyasuḥ
BhP_10.37.008/1 tad-dehataḥ karkaṭikā-phalopamād vyasor apākṛṣya bhujaṃ mahā-bhujaḥ
BhP_10.37.008/3 avismito 'yatna-hatārikaḥ suraiḥ prasūna-varṣair varṣadbhir īḍitaḥ
BhP_10.37.009/1 devarṣir upasaṅgamya bhāgavata-pravaro nṛpa
BhP_10.37.009/3 kṛṣṇam akliṣṭa-karmāṇaṃ rahasy etad abhāṣata
BhP_10.37.010/1 kṛṣṇa kṛṣṇāprameyātman yogeśa jagad-īśvara
BhP_10.37.010/3 vāsudevākhilāvāsa sātvatāṃ pravara prabho
BhP_10.37.011/1 tvam ātmā sarva-bhūtānām eko jyotir ivaidhasām
BhP_10.37.011/3 gūḍho guhā-śayaḥ sākṣī mahā-puruṣa īśvaraḥ
BhP_10.37.012/1 ātmanātmāśrayaḥ pūrvaṃ māyayā sasṛje guṇān
BhP_10.37.012/3 tair idaṃ satya-saṅkalpaḥ sṛjasy atsy avasīśvaraḥ
BhP_10.37.013/1 sa tvaṃ bhūdhara-bhūtānāṃ daitya-pramatha-rakṣasām
BhP_10.37.013/3 avatīrṇo vināśāya sādhunāṃ rakṣaṇāya ca
BhP_10.37.014/1 diṣṭyā te nihato daityo līlayāyaṃ hayākṛtiḥ
BhP_10.37.014/3 yasya heṣita-santrastās tyajanty animiṣā divam
BhP_10.37.015/1 cāṇūraṃ muṣṭikaṃ caiva mallān anyāṃś ca hastinam
BhP_10.37.015/3 kaṃsaṃ ca nihataṃ drakṣye paraśvo 'hani te vibho
BhP_10.37.016/1 tasyānu śaṅkha-yavana- murāṇāṃ narakasya ca
BhP_10.37.016/3 pārijātāpaharaṇam indrasya ca parājayam
BhP_10.37.017/1 udvāhaṃ vīra-kanyānāṃ vīrya-śulkādi-lakṣaṇam
BhP_10.37.017/3 nṛgasya mokṣaṇaṃ śāpād dvārakāyāṃ jagat-pate
BhP_10.37.018/1 syamantakasya ca maṇer ādānaṃ saha bhāryayā
BhP_10.37.018/3 mṛta-putra-pradānaṃ ca brāhmaṇasya sva-dhāmataḥ
BhP_10.37.019/1 pauṇḍrakasya vadhaṃ paścāt kāśi-puryāś ca dīpanam
BhP_10.37.019/3 dantavakrasya nidhanaṃ caidyasya ca mahā-kratau
BhP_10.37.020/1 yāni cānyāni vīryāṇi dvārakām āvasan bhavān
BhP_10.37.020/3 kartā drakṣyāmy ahaṃ tāni geyāni kavibhir bhuvi
BhP_10.37.021/1 atha te kāla-rūpasya kṣapayiṣṇor amuṣya vai
BhP_10.37.021/3 akṣauhiṇīnāṃ nidhanaṃ drakṣyāmy arjuna-sāratheḥ
BhP_10.37.022/1 viśuddha-vijñāna-ghanaṃ sva-saṃsthayā
BhP_10.37.022/2 samāpta-sarvārtham amogha-vāñchitam
BhP_10.37.022/3 sva-tejasā nitya-nivṛtta-māyā-
BhP_10.37.022/4 guṇa-pravāhaṃ bhagavantam īmahi
BhP_10.37.023/1 tvām īśvaraṃ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam
BhP_10.37.023/3 krīḍārtham adyātta-manuṣya-vigrahaṃ nato 'smi dhuryaṃ yadu-vṛṣṇi-sātvatām
BhP_10.37.024/0 śrī-śuka uvāca
BhP_10.37.024/1 evaṃ yadu-patiṃ kṛṣṇaṃ bhāgavata-pravaro muniḥ
BhP_10.37.024/3 praṇipatyābhyanujñāto yayau tad-darśanotsavaḥ
BhP_10.37.025/1 bhagavān api govindo hatvā keśinam āhave
BhP_10.37.025/3 paśūn apālayat pālaiḥ prītair vraja-sukhāvahaḥ
BhP_10.37.026/1 ekadā te paśūn pālāś cārayanto 'dri-sānuṣu
BhP_10.37.026/3 cakrur nilāyana-krīḍāś cora-pālāpadeśataḥ
BhP_10.37.027/1 tatrāsan katicic corāḥ pālāś ca katicin nṛpa
BhP_10.37.027/3 meṣāyitāś ca tatraike vijahrur akuto-bhayāḥ
BhP_10.37.028/1 maya-putro mahā-māyo vyomo gopāla-veṣa-dhṛk
BhP_10.37.028/3 meṣāyitān apovāha prāyaś corāyito bahūn
BhP_10.37.029/1 giri-daryāṃ vinikṣipya nītaṃ nītaṃ mahāsuraḥ
BhP_10.37.029/3 śilayā pidadhe dvāraṃ catuḥ-pañcāvaśeṣitāḥ
BhP_10.37.030/1 tasya tat karma vijñāya kṛṣṇaḥ śaraṇa-daḥ satām
BhP_10.37.030/3 gopān nayantaṃ jagrāha vṛkaṃ harir ivaujasā
BhP_10.37.031/1 sa nijaṃ rūpam āsthāya girīndra-sadṛśaṃ balī
BhP_10.37.031/3 icchan vimoktum ātmānaṃ nāśaknod grahaṇāturaḥ
BhP_10.37.032/1 taṃ nigṛhyācyuto dorbhyāṃ pātayitvā mahī-tale
BhP_10.37.032/3 paśyatāṃ divi devānāṃ paśu-māram amārayat
BhP_10.37.033/1 guhā-pidhānaṃ nirbhidya gopān niḥsārya kṛcchrataḥ
BhP_10.37.033/3 stūyamānaḥ surair gopaiḥ praviveśa sva-gokulam
BhP_10.38.001/0 śrī-śuka uvāca
BhP_10.38.001/1 akrūro 'pi ca tāṃ rātriṃ madhu-puryāṃ mahā-matiḥ
BhP_10.38.001/3 uṣitvā ratham āsthāya prayayau nanda-gokulam
BhP_10.38.002/1 gacchan pathi mahā-bhāgo bhagavaty ambujekṣaṇe
BhP_10.38.002/3 bhaktiṃ parām upagata evam etad acintayat
BhP_10.38.003/1 kiṃ mayācaritaṃ bhadraṃ kiṃ taptaṃ paramaṃ tapaḥ
BhP_10.38.003/3 kiṃ vāthāpy arhate dattaṃ yad drakṣyāmy adya keśavam
BhP_10.38.004/1 mamaitad durlabhaṃ manya uttamaḥ-śloka-darśanam
BhP_10.38.004/3 viṣayātmano yathā brahma- kīrtanaṃ śūdra-janmanaḥ
BhP_10.38.005/1 maivaṃ mamādhamasyāpi syād evācyuta-darśanam
BhP_10.38.005/3 hriyamāṇaḥ kala-nadyā kvacit tarati kaścana
BhP_10.38.006/1 mamādyāmaṅgalaṃ naṣṭaṃ phalavāṃś caiva me bhavaḥ
BhP_10.38.006/3 yan namasye bhagavato yogi-dhyeyānghri-paṅkajam
BhP_10.38.007/1 kaṃso batādyākṛta me 'ty-anugrahaṃ drakṣye 'ṅghri-padmaṃ prahito 'munā hareḥ
BhP_10.38.007/3 kṛtāvatārasya duratyayaṃ tamaḥ pūrve 'taran yan-nakha-maṇḍala-tviṣā
BhP_10.38.008/1 yad arcitaṃ brahma-bhavādibhiḥ suraiḥ
BhP_10.38.008/2 śriyā ca devyā munibhiḥ sa-sātvataiḥ
BhP_10.38.008/3 go-cāraṇāyānucaraiś carad vane
BhP_10.38.008/4 yad gopikānāṃ kuca-kuṅkumāṅkitam
BhP_10.38.009/1 drakṣyāmi nūnaṃ su-kapola-nāsikaṃ smitāvalokāruṇa-kañja-locanam
BhP_10.38.009/3 mukhaṃ mukundasya guḍālakāvṛtaṃ pradakṣiṇaṃ me pracaranti vai mṛgāḥ
BhP_10.38.010/1 apy adya viṣṇor manujatvam īyuṣo bhārāvatārāya bhuvo nijecchayā
BhP_10.38.010/3 lāvaṇya-dhāmno bhavitopalambhanaṃ mahyaṃ na na syāt phalam añjasā dṛśaḥ
BhP_10.38.011/1 ya īkṣitāhaṃ-rahito 'py asat-satoḥ sva-tejasāpāsta-tamo-bhidā-bhramaḥ
BhP_10.38.011/3 sva-māyayātman racitais tad-īkṣayā prāṇākṣa-dhībhiḥ sadaneṣv abhīyate
BhP_10.38.012/1 yasyākhilāmīva-habhiḥ su-maṅgalaiḥ vāco vimiśrā guṇa-karma-janmabhiḥ
BhP_10.38.012/3 prāṇanti śumbhanti punanti vai jagat yās tad-viraktāḥ śava-śobhanā matāḥ
BhP_10.38.013/1 sa cāvatīrṇaḥ kila satvatānvaye sva-setu-pālāmara-varya-śarma-kṛt
BhP_10.38.013/3 yaśo vitanvan vraja āsta īśvaro gāyanti devā yad aśeṣa-maṅgalam
BhP_10.38.014/1 taṃ tv adya nūnaṃ mahatāṃ gatiṃ guruṃ
BhP_10.38.014/2 trailokya-kāntaṃ dṛśiman-mahotsavam
BhP_10.38.014/3 rūpaṃ dadhānaṃ śriya īpsitāspadaṃ
BhP_10.38.014/4 drakṣye mamāsann uṣasaḥ su-darśanāḥ
BhP_10.38.015/1 athāvarūḍhaḥ sapadīśayo rathāt pradhāna-puṃsoś caraṇaṃ sva-labdhaye
BhP_10.38.015/3 dhiyā dhṛtaṃ yogibhir apy ahaṃ dhruvaṃ namasya ābhyāṃ ca sakhīn vanaukasaḥ
BhP_10.38.016/1 apy aṅghri-mūle patitasya me vibhuḥ
BhP_10.38.016/2 śirasy adhāsyan nija-hasta-paṅkajam
BhP_10.38.016/3 dattābhayaṃ kāla-bhujāṅga-raṃhasā
BhP_10.38.016/4 prodvejitānāṃ śaraṇaiṣiṇāṃ ṇṛnām
BhP_10.38.017/1 samarhaṇaṃ yatra nidhāya kauśikas tathā baliś cāpa jagat-trayendratām
BhP_10.38.017/3 yad vā vihāre vraja-yoṣitāṃ śramaṃ sparśena saugandhika-gandhy apānudat
BhP_10.38.018/1 na mayy upaiṣyaty ari-buddhim acyutaḥ
BhP_10.38.018/2 kaṃsasya dūtaḥ prahito 'pi viśva-dṛk
BhP_10.38.018/3 yo 'ntar bahiś cetasa etad īhitaṃ
BhP_10.38.018/4 kṣetra-jña īkṣaty amalena cakṣuṣā
BhP_10.38.019/1 apy aṅghri-mūle 'vahitaṃ kṛtāñjaliṃ
BhP_10.38.019/2 mām īkṣitā sa-smitam ārdrayā dṛśā
BhP_10.38.019/3 sapady apadhvasta-samasta-kilbiṣo
BhP_10.38.019/4 voḍhā mudaṃ vīta-viśaṅka ūrjitām
BhP_10.38.020/1 suhṛttamaṃ jñātim ananya-daivataṃ dorbhyāṃ bṛhadbhyāṃ parirapsyate 'tha mām
BhP_10.38.020/3 ātmā hi tīrthī-kriyate tadaiva me bandhaś ca karmātmaka ucchvasity ataḥ
BhP_10.38.021/1 labdhvāṅga-saṅgam praṇatam kṛtāñjaliṃ
BhP_10.38.021/2 māṃ vakṣyate 'krūra tatety uruśravāḥ
BhP_10.38.021/3 tadā vayaṃ janma-bhṛto mahīyasā
BhP_10.38.021/4 naivādṛto yo dhig amuṣya janma tat
BhP_10.38.022/1 na tasya kaścid dayitaḥ suhṛttamo na cāpriyo dveṣya upekṣya eva vā
BhP_10.38.022/3 tathāpi bhaktān bhajate yathā tathā sura-drumo yadvad upāśrito 'rtha-daḥ
BhP_10.38.023/1 kiṃ cāgrajo māvanataṃ yadūttamaḥ smayan pariṣvajya gṛhītam añjalau
BhP_10.38.023/3 gṛhaṃ praveṣyāpta-samasta-satkṛtaṃ samprakṣyate kaṃsa-kṛtaṃ sva-bandhuṣu
BhP_10.38.024/0 śrī-śuka uvāca
BhP_10.38.024/1 iti sañcintayan kṛṣṇaṃ śvaphalka-tanayo 'dhvani
BhP_10.38.024/3 rathena gokulaṃ prāptaḥ sūryaś cāsta-giriṃ nṛpa
BhP_10.38.025/1 padāni tasyākhila-loka-pāla- kirīṭa-juṣṭāmala-pāda-reṇoḥ
BhP_10.38.025/3 dadarśa goṣṭhe kṣiti-kautukāni vilakṣitāny abja-yavāṅkuśādyaiḥ
BhP_10.38.026/1 tad-darśanāhlāda-vivṛddha-sambhramaḥ
BhP_10.38.026/2 premṇordhva-romāśru-kalākulekṣaṇaḥ
BhP_10.38.026/3 rathād avaskandya sa teṣv aceṣṭata
BhP_10.38.026/4 prabhor amūny aṅghri-rajāṃsy aho iti
BhP_10.38.027/1 dehaṃ-bhṛtām iyān artho hitvā dambhaṃ bhiyaṃ śucam
BhP_10.38.027/3 sandeśād yo harer liṅga- darśana-śravaṇādibhiḥ
BhP_10.38.028/1 dadarśa kṛṣṇaṃ rāmaṃ ca vraje go-dohanaṃ gatau
BhP_10.38.028/2 pīta-nīlāmbara-dharau śarad-amburahekṣaṇau
BhP_10.38.029/1 kiśorau śyāmala-śvetau śrī-niketau bṛhad-bhujau
BhP_10.38.029/3 su-mukhau sundara-varau bala-dvirada-vikramau
BhP_10.38.030/1 dhvaja-vajrāṅkuśāmbhojaiś cihnitair aṅghribhir vrajam
BhP_10.38.030/3 śobhayantau mahātmānau sānukrośa-smitekṣaṇau
BhP_10.38.031/1 udāra-rucira-krīḍau sragviṇau vana-mālinau
BhP_10.38.031/3 puṇya-gandhānuliptāṅgau snātau viraja-vāsasau
BhP_10.38.032/1 pradhāna-puruṣāv ādyau jagad-dhetū jagat-patī
BhP_10.38.032/3 avatīrṇau jagaty-arthe svāṃśena bala-keśavau
BhP_10.38.033/1 diśo vitimirā rājan kurvāṇau prabhayā svayā
BhP_10.38.033/3 yathā mārakataḥ śailo raupyaś ca kanakācitau
BhP_10.38.034/1 rathāt tūrṇam avaplutya so 'krūraḥ sneha-vihvalaḥ
BhP_10.38.034/3 papāta caraṇopānte daṇḍa-vad rāma-kṛṣṇayoḥ
BhP_10.38.035/1 bhagavad-darśanāhlāda- bāṣpa-paryākulekṣaṇaḥ
BhP_10.38.035/3 pulakacitāṅga autkaṇṭhyāt svākhyāne nāśakan nṛpa
BhP_10.38.036/1 bhagavāṃs tam abhipretya rathāṅgāṅkita-pāṇinā
BhP_10.38.036/3 parirebhe 'bhyupākṛṣya prītaḥ praṇata-vatsalaḥ
BhP_10.38.037/1 saṅkarṣaṇaś ca praṇatam upaguhya mahā-manāḥ
BhP_10.38.037/3 gṛhītvā pāṇinā pāṇī anayat sānujo gṛham
BhP_10.38.038/1 pṛṣṭvātha sv-āgataṃ tasmai nivedya ca varāsanam
BhP_10.38.038/3 prakṣālya vidhi-vat pādau madhu-parkārhaṇam āharat
BhP_10.38.039/1 nivedya gāṃ cātithaye saṃvāhya śrāntam āḍṛtaḥ
BhP_10.38.039/3 annaṃ bahu-guṇaṃ medhyaṃ śraddhayopāharad vibhuḥ
BhP_10.38.040/1 tasmai bhuktavate prītyā rāmaḥ parama-dharma-vit
BhP_10.38.040/3 makha-vāsair gandha-mālyaiḥ parāṃ prītiṃ vyadhāt punaḥ
BhP_10.38.041/1 papraccha sat-kṛtaṃ nandaḥ kathaṃ stha niranugrahe
BhP_10.38.041/3 kaṃse jīvati dāśārha sauna-pālā ivāvayaḥ
BhP_10.38.042/1 yo 'vadhīt sva-svasus tokān krośantyā asu-tṛp khalaḥ
BhP_10.38.042/3 kiṃ nu svit tat-prajānāṃ vaḥ kuśalaṃ vimṛśāmahe
BhP_10.38.043/1 itthaṃ sūnṛtayā vācā nandena su-sabhājitaḥ
BhP_10.38.043/3 akrūraḥ paripṛṣṭena jahāv adhva-pariśramam
BhP_10.39.001/0 śrī-śuka uvāca
BhP_10.39.001/1 sukhopaviṣṭaḥ paryaṅke rama-kṛṣṇoru-mānitaḥ
BhP_10.39.001/3 lebhe manorathān sarvān pathi yān sa cakāra ha
BhP_10.39.002/1 kim alabhyaṃ bhagavati prasanne śrī-niketane
BhP_10.39.002/3 tathāpi tat-parā rājan na hi vāñchanti kiñcana
BhP_10.39.003/1 sāyantanāśanaṃ kṛtvā bhagavān devakī-sutaḥ
BhP_10.39.003/3 suhṛtsu vṛttaṃ kaṃsasya papracchānyac cikīrṣitam
BhP_10.39.004/0 śrī-bhagavān uvāca
BhP_10.39.004/1 tāta saumyāgataḥ kaccit sv-āgataṃ bhadram astu vaḥ
BhP_10.39.004/3 api sva-jñāti-bandhūnām anamīvam anāmayam
BhP_10.39.005/1 kiṃ nu naḥ kuśalaṃ pṛcche edhamāne kulāmaye
BhP_10.39.005/3 kaṃse mātula-nāmnāṅga svānāṃ nas tat-prajāsu ca
BhP_10.39.006/1 aho asmad abhūd bhūri pitror vṛjinam āryayoḥ
BhP_10.39.006/3 yad-dhetoḥ putra-maraṇaṃ yad-dhetor bandhanaṃ tayoḥ
BhP_10.39.007/1 diṣṭyādya darśanaṃ svānāṃ mahyaṃ vaḥ saumya kāṅkṣitam
BhP_10.39.007/3 sañjātaṃ varṇyatāṃ tāta tavāgamana-kāraṇam
BhP_10.39.008/0 śrī-śuka uvāca
BhP_10.39.008/1 pṛṣṭo bhagavatā sarvaṃ varṇayām āsa mādhavaḥ
BhP_10.39.008/3 vairānubandhaṃ yaduṣu vasudeva-vadhodyamam
BhP_10.39.009/1 yat-sandeśo yad-arthaṃ vā dūtaḥ sampreṣitaḥ svayam
BhP_10.39.009/3 yad uktaṃ nāradenāsya sva-janmānakadundubheḥ
BhP_10.39.010/1 śrutvākrūra-vacaḥ kṛṣṇo balaś ca para-vīra-hā
BhP_10.39.010/3 prahasya nandaṃ pitaraṃ rājñā diṣṭaṃ vijajñatuḥ
BhP_10.39.011/1 gopān samādiśat so 'pi gṛhyatāṃ sarva-go-rasaḥ
BhP_10.39.011/3 upāyanāni gṛhṇīdhvaṃ yujyantāṃ śakaṭāni ca
BhP_10.39.012/1 yāsyāmaḥ śvo madhu-purīṃ dāsyāmo nṛpate rasān
BhP_10.39.012/3 drakṣyāmaḥ su-mahat parva yānti jānapadāḥ kila
BhP_10.39.012/5 evam āghoṣayat kṣatrā nanda-gopaḥ sva-gokule
BhP_10.39.013/1 gopyas tās tad upaśrutya babhūvur vyathitā bhṛśam
BhP_10.39.013/3 rāma-kṛṣṇau purīṃ netum akrūraṃ vrajam āgatam
BhP_10.39.014/1 kāścit tat-kṛta-hṛt-tāpa śvāsa-mlāna-mukha-śriyaḥ
BhP_10.39.014/3 sraṃsad-dukūla-valaya keśa-granthyaś ca kāścana
BhP_10.39.015/1 anyāś ca tad-anudhyāna nivṛttāśeṣa-vṛttayaḥ
BhP_10.39.015/3 nābhyajānann imaṃ lokam ātma-lokaṃ gatā iva
BhP_10.39.016/1 smarantyaś cāparāḥ śaurer anurāga-smiteritāḥ
BhP_10.39.016/3 hṛdi-spṛśaś citra-padā giraḥ sammumuhuḥ striyaḥ
BhP_10.39.017/1 gatiṃ su-lalitāṃ ceṣṭāṃ snigdha-hāsāvalokanam
BhP_10.39.017/3 śokāpahāni narmāṇi proddāma-caritāni ca
BhP_10.39.018/1 cintayantyo mukundasya bhītā viraha-kātarāḥ
BhP_10.39.018/3 sametāḥ saṅghaśaḥ procur aśru-mukhyo 'cyutāśayāḥ
BhP_10.39.019/0 śrī-gopya ūcuḥ
BhP_10.39.019/1 aho vidhātas tava na kvacid dayā saṃyojya maitryā praṇayena dehinaḥ
BhP_10.39.019/3 tāṃś cākṛtārthān viyunaṅkṣy apārthakaṃ vikrīḍitaṃ te 'rbhaka-ceṣṭitaṃ yathā
BhP_10.39.020/1 yas tvaṃ pradarśyāsita-kuntalāvṛtaṃ
BhP_10.39.020/2 mukunda-vaktraṃ su-kapolam un-nasam
BhP_10.39.020/3 śokāpanoda-smita-leśa-sundaraṃ
BhP_10.39.020/4 karoṣi pārokṣyam asādhu te kṛtam
BhP_10.39.021/1 krūras tvam akrūra-samākhyayā sma naś
BhP_10.39.021/2 cakṣur hi dattaṃ harase batājña-vat
BhP_10.39.021/3 yenaika-deśe 'khila-sarga-sauṣṭhavaṃ
BhP_10.39.021/4 tvadīyam adrākṣma vayaṃ madhu-dviṣaḥ
BhP_10.39.022/1 na nanda-sūnuḥ kṣaṇa-bhaṅga-sauhṛdaḥ
BhP_10.39.022/2 samīkṣate naḥ sva-kṛtāturā bata
BhP_10.39.022/3 vihāya gehān sva-janān sutān patīṃs
BhP_10.39.022/4 tad-dāsyam addhopagatā nava-priyaḥ
BhP_10.39.023/1 sukhaṃ prabhātā rajanīyam āśiṣaḥ satyā babhūvuḥ pura-yoṣitāṃ dhruvam
BhP_10.39.023/3 yāḥ saṃpraviṣṭasya mukhaṃ vrajas-pateḥ pāsyanty apāṅgotkalita-smitāsavam
BhP_10.39.024/1 tāsāṃ mukundo madhu-mañju-bhāṣitair
BhP_10.39.024/2 gṛhīta-cittaḥ para-vān manasvy api
BhP_10.39.024/3 kathaṃ punar naḥ pratiyāsyate 'balā
BhP_10.39.024/4 grāmyāḥ salajja-smita-vibhramair bhraman
BhP_10.39.025/1 adya dhruvaṃ tatra dṛśo bhaviṣyate dāśārha-bhojāndhaka-vṛṣṇi-sātvatām
BhP_10.39.025/3 mahotsavaḥ śrī-ramaṇaṃ guṇāspadaṃ drakṣyanti ye cādhvani devakī-sutam
BhP_10.39.026/1 maitad-vidhasyākaruṇasya nāma bhūd akrūra ity etad atīva dāruṇaḥ
BhP_10.39.026/3 yo 'sāv anāśvāsya su-duḥkhitam janaṃ priyāt priyaṃ neṣyati pāram adhvanaḥ
BhP_10.39.027/1 anārdra-dhīr eṣa samāsthito rathaṃ tam anv amī ca tvarayanti durmadāḥ
BhP_10.39.027/3 gopā anobhiḥ sthavirair upekṣitaṃ daivaṃ ca no 'dya pratikūlam īhate
BhP_10.39.028/1 nivārayāmaḥ samupetya mādhavaṃ kiṃ no 'kariṣyan kula-vṛddha-bāndhavāḥ
BhP_10.39.028/3 mukunda-saṅgān nimiṣārdha-dustyajād daivena vidhvaṃsita-dīna-cetasām
BhP_10.39.029/1 yasyānurāga-lalita-smita-valgu-mantra
BhP_10.39.029/2 līlāvaloka-parirambhaṇa-rāsa-goṣṭhām
BhP_10.39.029/3 nītāḥ sma naḥ kṣaṇam iva kṣaṇadā vinā taṃ
BhP_10.39.029/4 gopyaḥ kathaṃ nv atitarema tamo durantam
BhP_10.39.030/1 yo 'hnaḥ kṣaye vrajam ananta-sakhaḥ parīto
BhP_10.39.030/2 gopair viśan khura-rajaś-churitālaka-srak
BhP_10.39.030/3 veṇuṃ kvaṇan smita-katākṣa-nirīkṣaṇena
BhP_10.39.030/4 cittaṃ kṣiṇoty amum ṛte nu kathaṃ bhavema
BhP_10.39.031/0 śrī-śuka uvāca
BhP_10.39.031/1 evaṃ bruvāṇā virahāturā bhṛśaṃ vraja-striyaḥ kṛṣṇa-viṣakta-mānasāḥ
BhP_10.39.031/3 visṛjya lajjāṃ ruruduḥ sma su-svaraṃ govinda dāmodara mādhaveti
BhP_10.39.032/1 strīṇām evaṃ rudantīnām udite savitary atha
BhP_10.39.032/3 akrūraś codayām āsa kṛta-maitrādiko ratham
BhP_10.39.033/1 gopās tam anvasajjanta nandādyāḥ śakaṭais tataḥ
BhP_10.39.033/3 ādāyopāyanaṃ bhūri kumbhān go-rasa-sambhṛtān
BhP_10.39.034/1 gopyaś ca dayitaṃ kṛṣṇam anuvrajyānurañjitāḥ
BhP_10.39.034/3 pratyādeśaṃ bhagavataḥ kāṅkṣantyaś cāvatasthire
BhP_10.39.035/1 tās tathā tapyatīr vīkṣya sva-prasthāṇe yadūttamaḥ
BhP_10.39.035/3 sāntvayām asa sa-premair āyāsya iti dautyakaiḥ
BhP_10.39.036/1 yāvad ālakṣyate ketur yāvad reṇū rathasya ca
BhP_10.39.036/3 anuprasthāpitātmāno lekhyānīvopalakṣitāḥ
BhP_10.39.037/1 tā nirāśā nivavṛtur govinda-vinivartane
BhP_10.39.037/3 viśokā ahanī ninyur gāyantyaḥ priya-ceṣṭitam
BhP_10.39.038/1 bhagavān api samprāpto rāmākrūra-yuto nṛpa
BhP_10.39.038/3 rathena vāyu-vegena kālindīm agha-nāśinīm
BhP_10.39.039/1 tatropaspṛśya pānīyaṃ pītvā mṛṣṭaṃ maṇi-prabham
BhP_10.39.039/3 vṛkṣa-ṣaṇḍam upavrajya sa-rāmo ratham āviśat
BhP_10.39.040/1 akrūras tāv upāmantrya niveśya ca rathopari
BhP_10.39.040/3 kālindyā hradam āgatya snānaṃ vidhi-vad ācarat
BhP_10.39.041/1 nimajjya tasmin salile japan brahma sanātanam
BhP_10.39.041/3 tāv eva dadṛśe 'krūro rāma-kṛṣṇau samanvitau
BhP_10.39.042/1 tau ratha-sthau katham iha sutāv ānakadundubheḥ
BhP_10.39.042/3 tarhi svit syandane na sta ity unmajjya vyacaṣṭa saḥ
BhP_10.39.043/1 tatrāpi ca yathā-pūrvam āsīnau punar eva saḥ
BhP_10.39.043/3 nyamajjad darśanaṃ yan me mṛṣā kiṃ salile tayoḥ
BhP_10.39.044/1 bhūyas tatrāpi so 'drākṣīt stūyamānam ahīśvaram
BhP_10.39.044/3 siddha-cāraṇa-gandharvair asurair nata-kandharaiḥ
BhP_10.39.045/1 sahasra-śirasaṃ devaṃ sahasra-phaṇa-maulinam
BhP_10.39.045/3 nīlāmbaraṃ visa-śvetaṃ śṛṅgaiḥ śvetam iva sthitam
BhP_10.39.046/1 tasyotsaṅge ghana-syāmaṃ pīta-kauśeya-vāsasam
BhP_10.39.046/3 puruṣaṃ catur-bhujaṃ śāntam padma-patrāruṇekṣaṇam
BhP_10.39.047/1 cāru-prasanna-vadanaṃ cāru-hāsa-nirīkṣaṇam
BhP_10.39.047/3 su-bhrūnnasaṃ caru-karṇaṃ su-kapolāruṇādharam
BhP_10.39.048/1 pralamba-pīvara-bhujaṃ tuṅgāṃsoraḥ-sthala-śriyam
BhP_10.39.048/3 kambu-kaṇṭhaṃ nimna-nābhiṃ valimat-pallavodaram
BhP_10.39.049/1 bṛhat-kati-tata-śroṇi karabhoru-dvayānvitam
BhP_10.39.049/3 cāru-jānu-yugaṃ cāru jaṅghā-yugala-saṃyutam
BhP_10.39.050/1 tuṅga-gulphāruṇa-nakha vrāta-dīdhitibhir vṛtam
BhP_10.39.050/3 navāṅguly-aṅguṣṭha-dalair vilasat-pāda-paṅkajam
BhP_10.39.051/1 su-mahārha-maṇi-vrāta kirīṭa-kaṭakāṅgadaiḥ
BhP_10.39.051/3 kaṭi-sūtra-brahma-sūtra hāra-nūpura-kuṇḍalaiḥ
BhP_10.39.052/1 bhrājamānaṃ padma-karaṃ śaṅkha-cakra-gadā-dharam
BhP_10.39.052/3 śrīvatsa-vakṣasaṃ bhrājat kaustubhaṃ vana-mālinam
BhP_10.39.053/1 sunanda-nanda-pramukhaiḥ parṣadaiḥ sanakādibhiḥ
BhP_10.39.053/3 sureśair brahma-rudrādyair navabhiś ca dvijottamaiḥ
BhP_10.39.054/1 prahrāda-nārada-vasu pramukhair bhāgavatottamaiḥ
BhP_10.39.054/3 stūyamānaṃ pṛthag-bhāvair vacobhir amalātmabhiḥ
BhP_10.39.055/1 śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayorjayā
BhP_10.39.055/3 vidyayāvidyayā śaktyā māyayā ca niṣevitam
BhP_10.39.056/1 vilokya su-bhṛśaṃ prīto bhaktyā paramayā yutaḥ
BhP_10.39.056/3 hṛṣyat-tanūruho bhāva- pariklinnātma-locanaḥ
BhP_10.39.057/1 girā gadgadayāstauṣīt sattvam ālambya sātvataḥ
BhP_10.39.057/3 praṇamya mūrdhnāvahitaḥ kṛtāñjali-puṭaḥ śanaiḥ
BhP_10.40.001/0 śrī-akrūra uvāca
BhP_10.40.001/1 nato 'smy ahaṃ tvākhila-hetu-hetuṃ nārāyaṇaṃ pūruṣam ādyam avyayam
BhP_10.40.001/3 yan-nābhi-jātād aravinda-koṣād brahmāvirāsīd yata eṣa lokaḥ
BhP_10.40.002/1 bhūs toyam agniḥ pavanaṃ kham ādir mahān ajādir mana indriyāṇi
BhP_10.40.002/3 sarvendriyārthā vibudhāś ca sarve ye hetavas te jagato 'ṅga-bhūtāḥ
BhP_10.40.003/1 naite svarūpaṃ vidur ātmanas te hy ajādayo 'nātmatayā gṛhītaḥ
BhP_10.40.003/3 ajo 'nubaddhaḥ sa guṇair ajāyā guṇāt paraṃ veda na te svarūpam
BhP_10.40.004/1 tvāṃ yogino yajanty addhā mahā-puruṣam īśvaram
BhP_10.40.004/3 sādhyātmaṃ sādhibhūtaṃ ca sādhidaivaṃ ca sādhavaḥ
BhP_10.40.005/1 trayyā ca vidyayā kecit tvāṃ vai vaitānikā dvijāḥ
BhP_10.40.005/3 yajante vitatair yajñair nānā-rūpāmarākhyayā
BhP_10.40.006/1 eke tvākhila-karmāṇi sannyasyopaśamaṃ gatāḥ
BhP_10.40.006/3 jñānino jñāna-yajñena yajanti jñāna-vigraham
BhP_10.40.007/1 anye ca saṃskṛtātmāno vidhinābhihitena te
BhP_10.40.007/3 yajanti tvan-mayās tvāṃ vai bahu-mūrty-eka-mūrtikam
BhP_10.40.008/1 tvām evānye śivoktena mārgeṇa śiva-rūpiṇam
BhP_10.40.008/3 bahv-ācārya-vibhedena bhagavantarn upāsate
BhP_10.40.009/1 sarva eva yajanti tvāṃ sarva-deva-mayeśvaram
BhP_10.40.009/3 ye 'py anya-devatā-bhaktā yady apy anya-dhiyaḥ prabho
BhP_10.40.010/1 yathādri-prabhavā nadyaḥ parjanyāpūritāḥ prabho
BhP_10.40.010/3 viśanti sarvataḥ sindhuṃ tadvat tvāṃ gatayo 'ntataḥ
BhP_10.40.011/1 sattvaṃ rajas tama iti bhavataḥ prakṛter guṇāḥ
BhP_10.40.011/3 teṣu hi prākṛtāḥ protā ā-brahma-sthāvarādayaḥ
BhP_10.40.012/1 tubhyaṃ namas te tv aviṣakta-dṛṣṭaye
BhP_10.40.012/2 sarvātmane sarva-dhiyāṃ ca sākṣiṇe
BhP_10.40.012/3 guṇa-pravāho 'yam avidyayā kṛtaḥ
BhP_10.40.012/4 pravartate deva-nṛ-tiryag-ātmasu
BhP_10.40.013/1 agnir mukhaṃ te 'vanir aṅghrir īkṣaṇaṃ
BhP_10.40.013/2 sūryo nabho nābhir atho diśaḥ śrutiḥ
BhP_10.40.013/3 dyauḥ kaṃ surendrās tava bāhavo 'rṇavāḥ
BhP_10.40.013/4 kukṣir marut prāṇa-balaṃ prakalpitam
BhP_10.40.014/1 romāṇi vṛkṣauṣadhayaḥ śiroruhā
BhP_10.40.014/2 meghāḥ parasyāsthi-nakhāni te 'drayaḥ
BhP_10.40.014/3 nimeṣaṇaṃ rātry-ahanī prajāpatir
BhP_10.40.014/4 meḍhras tu vṛṣṭis tava vīryam iṣyate
BhP_10.40.015/1 tvayy avyayātman puruṣe prakalpitā lokāḥ sa-pālā bahu-jīva-saṅkulāḥ
BhP_10.40.015/3 yathā jale sañjihate jalaukaso 'py udumbare vā maśakā mano-maye
BhP_10.40.016/1 yāni yānīha rūpāṇi krīḍanārthaṃ bibharṣi hi
BhP_10.40.016/3 tair āmṛṣṭa-śuco lokā mudā gāyanti te yaśaḥ
BhP_10.40.017/1 namaḥ kāraṇa-matsyāya pralayābdhi-carāya ca
BhP_10.40.017/3 hayaśīrṣṇe namas tubhyaṃ madhu-kaiṭabha-mṛtyave
BhP_10.40.018/1 akūpārāya bṛhate namo mandara-dhāriṇe
BhP_10.40.018/3 kṣity-uddhāra-vihārāya namaḥ śūkara-mūrtaye
BhP_10.40.019/1 namas te 'dbhuta-siṃhāya sādhu-loka-bhayāpaha
BhP_10.40.019/3 vāmanāya namas tubhyaṃ krānta-tribhuvanāya ca
BhP_10.40.020/1 namo bhṛguṇāṃ pataye dṛpta-kṣatra-vana-cchide
BhP_10.40.020/3 namas te raghu-varyāya rāvaṇānta-karāya ca
BhP_10.40.021/1 namas te vāsudevāya namaḥ saṅkarṣaṇāya ca
BhP_10.40.021/3 pradyumnāyaniruddhāya sātvatāṃ pataye namaḥ
BhP_10.40.022/1 namo buddhāya śuddhāya daitya-dānava-mohine
BhP_10.40.022/3 mleccha-prāya-kṣatra-hantre namas te kalki-rūpiṇe
BhP_10.40.023/1 bhagavan jīva-loko 'yaṃ mohitas tava māyayā
BhP_10.40.023/3 ahaṃ mamety asad-grāho bhrāmyate karma-vartmasu
BhP_10.40.024/1 ahaṃ cātmātmajāgāra- dārārtha-svajanādiṣu
BhP_10.40.024/3 bhramāmi svapna-kalpeṣu mūḍhaḥ satya-dhiyā vibho
BhP_10.40.025/1 anityānātma-duḥkheṣu viparyaya-matir hy aham
BhP_10.40.025/3 dvandvārāmas tamo-viṣṭo na jāne tvātmanaḥ priyam
BhP_10.40.026/1 yathābudho jalaṃ hitvā praticchannaṃ tad-udbhavaiḥ
BhP_10.40.026/3 abhyeti mṛga-tṛṣṇāṃ vai tadvat tvāhaṃ parāṅ-mukhaḥ
BhP_10.40.027/1 notsahe 'haṃ kṛpaṇa-dhīḥ kāma-karma-hataṃ manaḥ
BhP_10.40.027/3 roddhuṃ pramāthibhiś cākṣair hriyamāṇam itas tataḥ
BhP_10.40.028/1 so 'haṃ tavāṅghry-upagato 'smy asatāṃ durāpaṃ
BhP_10.40.028/2 tac cāpy ahaṃ bhavad-anugraha īśa manye
BhP_10.40.028/3 puṃso bhaved yarhi saṃsaraṇāpavargas
BhP_10.40.028/4 tvayy abja-nābha sad-upāsanayā matiḥ syāt
BhP_10.40.029/1 namo vijñāna-mātrāya sarva-pratyaya-hetave
BhP_10.40.029/3 puruṣeśa-pradhānāya brahmaṇe 'nanta-śaktaye
BhP_10.40.030/1 namas te vāsudevāya sarva-bhūta-kṣayāya ca
BhP_10.40.030/3 hṛṣīkeśa namas tubhyaṃ prapannaṃ pāhi māṃ prabho
BhP_10.41.001/0 śrī-śuka uvāca
BhP_10.41.001/1 stuvatas tasya bhagavān darśayitvā jale vapuḥ
BhP_10.41.001/3 bhūyaḥ samāharat kṛṣṇo naṭo nāṭyam ivātmanaḥ
BhP_10.41.002/1 so 'pi cāntarhitaṃ vīkṣya jalād unmajya satvaraḥ
BhP_10.41.002/3 kṛtvā cāvaśyakaṃ sarvaṃ vismito ratham āgamat
BhP_10.41.003/1 tam apṛcchad dhṛṣīkeśaḥ kiṃ te dṛṣṭam ivādbhutam
BhP_10.41.003/3 bhūmau viyati toye vā tathā tvāṃ lakṣayāmahe
BhP_10.41.004/0 śrī-akrūra uvāca
BhP_10.41.004/1 adbhutānīha yāvanti bhūmau viyati vā jale
BhP_10.41.004/3 tvayi viśvātmake tāni kiṃ me 'dṛṣṭaṃ vipaśyataḥ
BhP_10.41.005/1 yatrādbhutāni sarvāṇi bhūmau viyati vā jale
BhP_10.41.005/3 taṃ tvānupaśyato brahman kiṃ me dṛṣṭam ihādbhutam
BhP_10.41.006/1 ity uktvā codayām āsa syandanaṃ gāndinī-sutaḥ
BhP_10.41.006/3 mathurām anayad rāmaṃ kṛṣṇaṃ caiva dinātyaye
BhP_10.41.007/1 mārge grāma-janā rājaṃs tatra tatropasaṅgatāḥ
BhP_10.41.007/3 vasudeva-sutau vīkṣya prītā dṛṣṭiṃ na cādaduḥ
BhP_10.41.008/1 tāvad vrajaukasas tatra nanda-gopādayo 'grataḥ
BhP_10.41.008/3 puropavanam āsādya pratīkṣanto 'vatasthire
BhP_10.41.009/1 tān sametyāha bhagavān akrūraṃ jagad-īśvaraḥ
BhP_10.41.009/3 gṛhītvā pāṇinā pāṇiṃ praśritaṃ prahasann iva
BhP_10.41.010/1 bhavān praviśatām agre saha-yānaḥ purīṃ gṛham
BhP_10.41.010/3 vayaṃ tv ihāvamucyātha tato drakṣyāmahe purīm
BhP_10.41.011/0 śrī-akrūra uvāca
BhP_10.41.011/1 nāhaṃ bhavadbhyāṃ rahitaḥ pravekṣye mathurāṃ prabho
BhP_10.41.011/3 tyaktuṃ nārhasi māṃ nātha bhaktaṃ te bhakta-vatsala
BhP_10.41.012/1 āgaccha yāma gehān naḥ sa-nāthān kurv adhokṣaja
BhP_10.41.012/3 sahāgrajaḥ sa-gopālaiḥ suhṛdbhiś ca suhṛttama
BhP_10.41.013/1 punīhi pāda-rajasā gṛhān no gṛha-medhinām
BhP_10.41.013/3 yac-chaucenānutṛpyanti pitaraḥ sāgnayaḥ surāḥ
BhP_10.41.014/1 avanijyāṅghri-yugalam āsīt ślokyo balir mahān
BhP_10.41.014/3 aiśvaryam atulaṃ lebhe gatiṃ caikāntināṃ tu yā
BhP_10.41.015/1 āpas te 'ṅghry-avanejanyas trīṃl lokān śucayo 'punan
BhP_10.41.015/3 śirasādhatta yāḥ śarvaḥ svar yātāḥ sagarātmajāḥ
BhP_10.41.016/1 deva-deva jagan-nātha puṇya-śravaṇa-kīrtana
BhP_10.41.016/3 yadūttamottamaḥ-śloka nārāyaṇa namo 'stu te
BhP_10.41.017/0 śrī-bhagavan uvāca
BhP_10.41.017/1 āyāsye bhavato geham aham arya-samanvitaḥ
BhP_10.41.017/3 yadu-cakra-druhaṃ hatvā vitariṣye suhṛt-priyam
BhP_10.41.018/0 śrī-śuka uvāca
BhP_10.41.018/1 evam ukto bhagavatā so 'krūro vimanā iva
BhP_10.41.018/3 purīṃ praviṣṭaḥ kaṃsāya karmāvedya gṛhaṃ yayau
BhP_10.41.019/1 athāparāhne bhagavān kṛṣṇaḥ saṅkarṣaṇānvitaḥ
BhP_10.41.019/3 mathurāṃ prāviśad gopair didṛkṣuḥ parivāritaḥ
BhP_10.41.020/1 dadarśa tāṃ sphāṭika-tuṇga-gopura- dvārāṃ bṛhad-dhema-kapāṭa-toraṇām
BhP_10.41.020/3 tāmrāra-koṣṭhāṃ parikhā-durāsadām udyāna-ramyopavanopaśobhitām
BhP_10.41.021/1 sauvarṇa-śṛṅgāṭaka-harmya-niṣkuṭaiḥ śreṇī-sabhābhir bhavanair upaskṛtām
BhP_10.41.021/3 vaidūrya-vajrāmala-nīla-vidrumair muktā-haridbhir valabhīṣu vediṣu
BhP_10.41.022/1 juṣṭeṣu jālāmukha-randhra-kuṭṭimeṣv āviṣṭa-pārāvata-barhi-nāditām
BhP_10.41.022/3 saṃsikta-rathyāpaṇa-mārga-catvarāṃ prakīrṇa-mālyāṅkura-lāja-taṇḍulām
BhP_10.41.023/1 āpūrṇa-kumbhair dadhi-candanokṣitaiḥ prasūna-dīpāvalibhiḥ sa-pallavaiḥ
BhP_10.41.023/3 sa-vṛnda-rambhā-kramukaiḥ sa-ketubhiḥ sv-alaṅkṛta-dvāra-gṛhāṃ sa-paṭṭikaiḥ
BhP_10.41.024/1 tāṃ sampraviṣṭau vasudeva-nandanau vṛtau vayasyair naradeva-vartmanā
BhP_10.41.024/3 draṣṭuṃ samīyus tvaritāḥ pura-striyo harmyāṇi caivāruruhur nṛpotsukāḥ
BhP_10.41.025/1 kāścid viparyag-dhṛta-vastra-bhūṣaṇā
BhP_10.41.025/2 vismṛtya caikaṃ yugaleṣv athāparāḥ
BhP_10.41.025/3 kṛtaika-patra-śravanaika-nūpurā
BhP_10.41.025/4 nāṅktvā dvitīyaṃ tv aparāś ca locanam
BhP_10.41.026/1 aśnantya ekās tad apāsya sotsavā abhyajyamānā akṛtopamajjanāḥ
BhP_10.41.026/3 svapantya utthāya niśamya niḥsvanaṃ prapāyayantyo 'rbham apohya mātaraḥ
BhP_10.41.027/1 manāṃsi tāsām aravinda-locanaḥ pragalbha-līlā-hasitāvalokaiḥ
BhP_10.41.027/3 jahāra matta-dviradendra-vikramo dṛśāṃ dadac chrī-ramaṇātmanotsavam
BhP_10.41.028/1 dṛṣṭvā muhuḥ śrutam anudruta-cetasas taṃ
BhP_10.41.028/2 tat-prekṣaṇotsmita-sudhokṣaṇa-labdha-mānāḥ
BhP_10.41.028/3 ānanda-mūrtim upaguhya dṛśātma-labdhaṃ
BhP_10.41.028/4 hṛṣyat-tvaco jahur anantam arindamādhim
BhP_10.41.029/1 prāsāda-śikharārūḍhāḥ prīty-utphulla-mukhāmbujāḥ
BhP_10.41.029/3 abhyavarṣan saumanasyaiḥ pramadā bala-keśavau
BhP_10.41.030/1 dadhy-akṣataiḥ soda-pātraiḥ srag-gandhair abhyupāyanaiḥ
BhP_10.41.030/3 tāv ānarcuḥ pramuditās tatra tatra dvijātayaḥ
BhP_10.41.031/1 ūcuḥ paurā aho gopyas tapaḥ kim acaran mahat
BhP_10.41.031/3 yā hy etāv anupaśyanti nara-loka-mahotsavau
BhP_10.41.032/1 rajakaṃ kañcid āyāntaṃ raṅga-kāraṃ gadāgrajaḥ
BhP_10.41.032/3 dṛṣṭvāyācata vāsāṃsi dhautāny aty-uttamāni ca
BhP_10.41.033/1 dehy āvayoḥ samucitāny aṅga vāsāṃsi cārhatoḥ
BhP_10.41.033/3 bhaviṣyati paraṃ śreyo dātus te nātra saṃśayaḥ
BhP_10.41.034/1 sa yācito bhagavatā paripūrṇena sarvataḥ
BhP_10.41.034/3 sākṣepaṃ ruṣitaḥ prāha bhṛtyo rājñaḥ su-durmadaḥ
BhP_10.41.035/1 īdṛśāny eva vāsāṃsī nityaṃ giri-vane-caraḥ
BhP_10.41.035/3 paridhatta kim udvṛttā rāja-dravyāṇy abhīpsatha
BhP_10.41.036/1 yātāśu bāliśā maivaṃ prārthyaṃ yadi jijīvīṣā
BhP_10.41.036/3 badhnanti ghnanti lumpanti dṛptaṃ rāja-kulāni vai
BhP_10.41.037/1 evaṃ vikatthamānasya kupito devakī-sutaḥ
BhP_10.41.037/3 rajakasya karāgreṇa śiraḥ kāyād apātayat
BhP_10.41.038/1 tasyānujīvinaḥ sarve vāsaḥ-kośān visṛjya vai
BhP_10.41.038/3 dudruvuḥ sarvato mārgaṃ vāsāṃsi jagṛhe 'cyutaḥ
BhP_10.41.039/1 vasitvātma-priye vastre kṛṣṇaḥ saṅkarṣaṇas tathā
BhP_10.41.039/3 śeṣāṇy ādatta gopebhyo visṛjya bhuvi kānicit
BhP_10.41.040/1 tatas tu vāyakaḥ prītas tayor veṣam akalpayat
BhP_10.41.040/3 vicitra-varṇaiś caileyair ākalpair anurūpataḥ
BhP_10.41.041/1 nānā-lakṣaṇa-veṣābhyāṃ kṛṣṇa-rāmau virejatuḥ
BhP_10.41.041/3 sv-alaṅkṛtau bāla-gajau parvaṇīva sitetarau
BhP_10.41.042/1 tasya prasanno bhagavān prādāt sārūpyam ātmanaḥ
BhP_10.41.042/3 śriyaṃ ca paramāṃ loke balaiśvarya-smṛtīndriyam
BhP_10.41.043/1 tataḥ sudāmno bhavanaṃ mālā-kārasya jagmatuḥ
BhP_10.41.043/3 tau dṛṣṭvā sa samutthāya nanāma śirasā bhuvi
BhP_10.41.044/1 tayor āsanam ānīya pādyaṃ cārghyārhaṇādibhiḥ
BhP_10.41.044/3 pūjāṃ sānugayoś cakre srak-tāmbūlānulepanaiḥ
BhP_10.41.045/1 prāha naḥ sārthakaṃ janma pāvitaṃ ca kulaṃ prabho
BhP_10.41.045/3 pitṛ-devarṣayo mahyaṃ tuṣṭā hy āgamanena vām
BhP_10.41.046/1 bhavantau kila viśvasya jagataḥ kāraṇaṃ param
BhP_10.41.046/3 avatīrṇāv ihāṃśena kṣemāya ca bhavāya ca
BhP_10.41.047/1 na hi vāṃ viṣamā dṛṣṭiḥ suhṛdor jagad-ātmanoḥ
BhP_10.41.047/3 samayoḥ sarva-bhūteṣu bhajantaṃ bhajator api
BhP_10.41.048/1 tāv ajñāpayataṃ bhṛtyaṃ kim ahaṃ karavāṇi vām
BhP_10.41.048/3 puṃso 'ty-anugraho hy eṣa bhavadbhir yan niyujyate
BhP_10.41.049/1 ity abhipretya rājendra sudāmā prīta-mānasaḥ
BhP_10.41.049/3 śastaiḥ su-gandhaiḥ kusumair mālā viracitā dadau
BhP_10.41.050/1 tābhiḥ sv-alaṅkṛtau prītau kṛṣṇa-rāmau sahānugau
BhP_10.41.050/3 praṇatāya prapannāya dadatur vara-dau varān
BhP_10.41.051/1 so 'pi vavre 'calāṃ bhaktiṃ tasminn evākhilātmani
BhP_10.41.051/3 tad-bhakteṣu ca sauhārdaṃ bhūteṣu ca dayāṃ parām
BhP_10.41.052/1 iti tasmai varaṃ dattvā śriyaṃ cānvaya-vardhinīm
BhP_10.41.052/3 balam āyur yaśaḥ kāntiṃ nirjagāma sahāgrajaḥ
BhP_10.42.001/0 śrī-śuka uvāca
BhP_10.42.001/1 atha vrajan rāja-pathena mādhavaḥ striyaṃ gṛhītāṅga-vilepa-bhājanām
BhP_10.42.001/3 vilokya kubjāṃ yuvatīṃ varānanāṃ papraccha yāntīṃ prahasan rasa-pradaḥ
BhP_10.42.002/1 kā tvaṃ varorv etad u hānulepanaṃ kasyāṅgane vā kathayasva sādhu naḥ
BhP_10.42.002/3 dehy āvayor aṅga-vilepam uttamaṃ śreyas tatas te na cirād bhaviṣyati
BhP_10.42.003/0 sairandhry uvāca
BhP_10.42.003/1 dāsy asmy ahaṃ sundara kaṃsa-sammatā
BhP_10.42.003/2 trivakra-nāmā hy anulepa-karmaṇi
BhP_10.42.003/3 mad-bhāvitaṃ bhoja-pater ati-priyaṃ
BhP_10.42.003/4 vinā yuvāṃ ko 'nyatamas tad arhati
BhP_10.42.004/1 rūpa-peśala-mādhurya hasitālāpa-vīkṣitaiḥ
BhP_10.42.004/3 dharṣitātmā dadau sāndram ubhayor anulepanam
BhP_10.42.005/1 tatas tāv aṅga-rāgeṇa sva-varṇetara-śobhinā
BhP_10.42.005/3 samprāpta-para-bhāgena śuśubhāte 'nurañjitau
BhP_10.42.006/1 prasanno bhagavān kubjāṃ trivakrāṃ rucirānanām
BhP_10.42.006/3 ṛjvīṃ kartuṃ manaś cakre darśayan darśane phalam
BhP_10.42.007/1 padbhyām ākramya prapade dry-aṅguly-uttāna-pāṇinā
BhP_10.42.007/3 pragṛhya cibuke 'dhyātmam udanīnamad acyutaḥ
BhP_10.42.008/1 sā tadarju-samānāṅgī bṛhac-chroṇi-payodharā
BhP_10.42.008/3 mukunda-sparśanāt sadyo babhūva pramadottamā
BhP_10.42.009/1 tato rūpa-guṇaudārya- sampannā prāha keśavam
BhP_10.42.009/3 uttarīyāntam akṛṣya smayantī jāta-hṛc-chayā
BhP_10.42.010/1 ehi vīra gṛhaṃ yāmo na tvāṃ tyaktum ihotsahe
BhP_10.42.010/3 tvayonmathita-cittāyāḥ prasīda puruṣarṣabha
BhP_10.42.011/1 evaṃ striyā yācyamānaḥ kṛṣṇo rāmasya paśyataḥ
BhP_10.42.011/3 mukhaṃ vīkṣyānu gopānāṃ prahasaṃs tām uvāca ha
BhP_10.42.012/1 eṣyāmi te gṛhaṃ su-bhru puṃsām ādhi-vikarśanam
BhP_10.42.012/3 sādhitārtho 'gṛhāṇāṃ naḥ pānthānāṃ tvaṃ parāyaṇam
BhP_10.42.013/1 visṛjya mādhvyā vāṇyā tām vrajan mārge vaṇik-pathaiḥ
BhP_10.42.013/3 nānopāyana-tāmbūla- srag-gandhaiḥ sāgrajo 'rcitaḥ
BhP_10.42.014/1 tad-darśana-smara-kṣobhād ātmānaṃ nāvidan striyaḥ
BhP_10.42.014/3 visrasta-vāsaḥ-kavara valayā lekhya-mūrtayaḥ
BhP_10.42.015/1 tataḥ paurān pṛcchamāno dhanuṣaḥ sthānam acyutaḥ
BhP_10.42.015/3 tasmin praviṣṭo dadṛśe dhanur aindram ivādbhutam
BhP_10.42.016/1 puruṣair bahubhir guptam arcitaṃ paramarddhimat
BhP_10.42.016/3 vāryamāṇo nṛbhiḥ kṛṣṇaḥ prasahya dhanur ādade
BhP_10.42.017/1 kareṇa vāmena sa-līlam uddhṛtaṃ sajyaṃ ca kṛtvā nimiṣeṇa paśyatām
BhP_10.42.017/3 nṛṇāṃ vikṛṣya prababhañja madhyato yathekṣu-daṇḍaṃ mada-kary urukramaḥ
BhP_10.42.018/1 dhanuṣo bhajyamānasya śabdaḥ khaṃ rodasī diśaḥ
BhP_10.42.018/3 pūrayām āsa yaṃ śrutvā kaṃsas trāsam upāgamat
BhP_10.42.019/1 tad-rakṣiṇaḥ sānucaraṃ kupitā ātatāyinaḥ
BhP_10.42.019/3 gṛhītu-kāmā āvavrur gṛhyatāṃ vadhyatām iti
BhP_10.42.020/1 atha tān durabhiprāyān vilokya bala-keśavau
BhP_10.42.020/3 kruddhau dhanvana ādāya śakale tāṃś ca jaghnatuḥ
BhP_10.42.021/1 balaṃ ca kaṃsa-prahitaṃ hatvā śālā-mukhāt tataḥ
BhP_10.42.021/3 niṣkramya ceratur hṛṣṭau nirīkṣya pura-sampadaḥ
BhP_10.42.022/1 tayos tad adbhutaṃ vīryaṃ niśāmya pura-vāsinaḥ
BhP_10.42.022/3 tejaḥ prāgalbhyaṃ rūpaṃ ca menire vibudhottamau
BhP_10.42.023/1 tayor vicaratoḥ svairam ādityo 'stam upeyivān
BhP_10.42.023/3 kṛṣṇa-rāmau vṛtau gopaiḥ purāc chakaṭam īyatuḥ
BhP_10.42.024/1 gopyo mukunda-vigame virahāturā yā āśāsatāśiṣa ṛtā madhu-pury abhūvan
BhP_10.42.024/3 sampaśyatāṃ puruṣa-bhūṣaṇa-gātra-lakṣmīṃ hitvetarān nu bhajataś cakame 'yanaṃ śrīḥ
BhP_10.42.025/1 avaniktāṅghri-yugalau bhuktvā kṣīropasecanam
BhP_10.42.025/3 ūṣatus tāṃ sukhaṃ rātriṃ jñātvā kaṃsa-cikīrṣitam
BhP_10.42.026/1 kaṃsas tu dhanuṣo bhaṅgaṃ rakṣiṇāṃ sva-balasya ca
BhP_10.42.026/3 vadhaṃ niśamya govinda- rāma-vikrīḍitaṃ param
BhP_10.42.027/1 dīrgha-prajāgaro bhīto durnimittāni durmatiḥ
BhP_10.42.027/3 bahūny acaṣṭobhayathā mṛtyor dautya-karāṇi ca
BhP_10.42.028/1 adarśanaṃ sva-śirasaḥ pratirūpe ca saty api
BhP_10.42.028/3 asaty api dvitīye ca dvai-rūpyaṃ jyotiṣāṃ tathā
BhP_10.42.029/1 chidra-pratītiś chāyāyāṃ prāṇa-ghoṣānupaśrutiḥ
BhP_10.42.029/3 svarṇa-pratītir vṛkṣeṣu sva-padānām adarśanam
BhP_10.42.030/1 svapne preta-pariṣvaṅgaḥ khara-yānaṃ viṣādanam
BhP_10.42.030/3 yāyān nalada-māly ekas tailābhyakto dig-ambaraḥ
BhP_10.42.031/1 anyāni cetthaṃ-bhūtāni svapna-jāgaritāni ca
BhP_10.42.031/3 paśyan maraṇa-santrasto nidrāṃ lebhe na cintayā
BhP_10.42.032/1 vyuṣṭāyāṃ niśi kauravya sūrye cādbhyaḥ samutthite
BhP_10.42.032/3 kārayām āsa vai kaṃso malla-krīḍā-mahotsavam
BhP_10.42.033/1 ānarcuḥ puruṣā raṅgaṃ tūrya-bheryaś ca jaghnire
BhP_10.42.033/3 mañcāś cālaṅkṛtāḥ sragbhiḥ patākā-caila-toraṇaiḥ
BhP_10.42.034/1 teṣu paurā jānapadā brahma-kṣatra-purogamāḥ
BhP_10.42.034/3 yathopajoṣaṃ viviśū rājānaś ca kṛtāsanāḥ
BhP_10.42.035/1 kaṃsaḥ parivṛto 'mātyai rāja-mañca upāviśat
BhP_10.42.035/3 maṇḍaleśvara-madhya-stho hṛdayena vidūyatā
BhP_10.42.036/1 vādyamānesu tūryeṣu malla-tālottareṣu ca
BhP_10.42.036/3 mallāḥ sv-alaṅkṛtāḥ dṛptāḥ sopādhyāyāḥ samāsata
BhP_10.42.037/1 cāṇūro muṣṭikaḥ kūtaḥ śalas tośala eva ca
BhP_10.42.037/3 ta āsedur upasthānaṃ valgu-vādya-praharṣitāḥ
BhP_10.42.038/1 nanda-gopādayo gopā bhoja-rāja-samāhutāḥ
BhP_10.42.038/3 niveditopāyanās ta ekasmin mañca āviśan
BhP_10.43.001/0 śrī-śuka uvāca
BhP_10.43.001/1 atha kṛṣṇaś ca rāmaś ca kṛta-śaucau parantapa
BhP_10.43.001/3 malla-dundubhi-nirghoṣaṃ śrutvā draṣṭum upeyatuḥ
BhP_10.43.002/1 raṅga-dvāraṃ samāsādya tasmin nāgam avasthitam
BhP_10.43.002/3 apaśyat kuvalayāpīḍaṃ kṛṣṇo 'mbaṣṭha-pracoditam
BhP_10.43.003/1 baddhvā parikaraṃ śauriḥ samuhya kuṭilālakān
BhP_10.43.003/3 uvāca hastipaṃ vācā megha-nāda-gabhīrayā
BhP_10.43.004/1 ambaṣṭhāmbaṣṭha mārgaṃ nau dehy apakrama mā ciram
BhP_10.43.004/3 no cet sa-kuñjaraṃ tvādya nayāmi yama-sādanam
BhP_10.43.005/1 evaṃ nirbhartsito 'mbaṣṭhaḥ kupitaḥ kopitaṃ gajam
BhP_10.43.005/3 codayām āsa kṛṣṇāya kālāntaka-yamopamam
BhP_10.43.006/1 karīndras tam abhidrutya kareṇa tarasāgrahīt
BhP_10.43.006/3 karād vigalitaḥ so 'muṃ nihatyāṅghriṣv alīyata
BhP_10.43.007/1 saṅkruddhas tam acakṣāṇo ghrāṇa-dṛṣṭiḥ sa keśavam
BhP_10.43.007/3 parāmṛśat puṣkareṇa sa prasahya vinirgataḥ
BhP_10.43.008/1 pucche pragṛhyāti-balaṃ dhanuṣaḥ pañca-viṃśatim
BhP_10.43.008/3 vicakarṣa yathā nāgaṃ suparṇa iva līlayā
BhP_10.43.009/1 sa paryāvartamānena savya-dakṣiṇato 'cyutaḥ
BhP_10.43.009/3 babhrāma bhrāmyamāṇena go-vatseneva bālakaḥ
BhP_10.43.010/1 tato 'bhimakham abhyetya pāṇināhatya vāraṇam
BhP_10.43.010/3 prādravan pātayām āsa spṛśyamānaḥ pade pade
BhP_10.43.011/1 sa dhāvan kṛīdayā bhūmau patitvā sahasotthitaḥ
BhP_10.43.011/3 tam matvā patitaṃ kruddho dantābhyāṃ so 'hanat kṣitim
BhP_10.43.012/1 sva-vikrame pratihate kuñjarendro 'ty-amarṣitaḥ
BhP_10.43.012/3 codyamāno mahāmātraiḥ kṛṣṇam abhyadravad ruṣā
BhP_10.43.013/1 tam āpatantam āsādya bhagavān madhusūdanaḥ
BhP_10.43.013/3 nigṛhya pāṇinā hastaṃ pātayām āsa bhū-tale
BhP_10.43.014/1 patitasya padākramya mṛgendra iva līlayā
BhP_10.43.014/3 dantam utpāṭya tenebhaṃ hastipāṃś cāhanad dhariḥ
BhP_10.43.015/1 mṛtakaṃ dvipam utsṛjya danta-pāṇiḥ samāviśat
BhP_10.43.015/3 aṃsa-nyasta-viṣāṇo 'sṛṅ- mada-bindubhir aṅkitaḥ
BhP_10.43.015/5 virūḍha-sveda-kaṇikā vadanāmburuho babhau
BhP_10.43.016/1 vṛtau gopaiḥ katipayair baladeva-janārdanau
BhP_10.43.016/3 raṅgaṃ viviśatū rājan gaja-danta-varāyudhau
BhP_10.43.017/1 mallānām aśanir nṛṇāṃ nara-varaḥ strīṇāṃ smaro mūrtimān
BhP_10.43.017/2 gopānāṃ sva-jano 'satāṃ kṣiti-bhujāṃ śāstā sva-pitroḥ śiśuḥ
BhP_10.43.017/3 mṛtyur bhoja-pater virāḍ aviduṣāṃ tattvaṃ paraṃ yogināṃ
BhP_10.43.017/4 vṛṣṇīnāṃ para-devateti vidito raṅgaṃ gataḥ sāgrajaḥ
BhP_10.43.018/1 hataṃ kuvalayāpīḍaṃ dṛṣṭvā tāv api durjayau
BhP_10.43.018/3 kaṃso manasy api tadā bhṛśam udvivije nṛpa
BhP_10.43.019/1 tau rejatū raṅga-gatau mahā-bhujau vicitra-veṣābharaṇa-srag-ambarau
BhP_10.43.019/3 yathā naṭāv uttama-veṣa-dhāriṇau manaḥ kṣipantau prabhayā nirīkṣatām
BhP_10.43.020/1 nirīkṣya tāv uttama-pūruṣau janā mañca-sthitā nāgara-rāṣṭrakā nṛpa
BhP_10.43.020/3 praharṣa-vegotkalitekṣaṇānanāḥ papur na tṛptā nayanais tad-ānanam
BhP_10.43.021/1 pibanta iva cakṣurbhyāṃ lihanta iva jihvayā
BhP_10.43.021/3 jighranta iva nāsābhyāṃ śliṣyanta iva bāhubhiḥ
BhP_10.43.022/1 ūcuḥ parasparaṃ te vai yathā-dṛṣṭaṃ yathā-śrutam
BhP_10.43.022/3 tad-rūpa-guṇa-mādhurya- prāgalbhya-smāritā iva
BhP_10.43.023/1 etau bhagavataḥ sākṣād dharer nārāyaṇasya hi
BhP_10.43.023/3 avatīrṇāv ihāṃśena vasudevasya veśmani
BhP_10.43.024/1 eṣa vai kila devakyāṃ jāto nītaś ca gokulam
BhP_10.43.024/3 kālam etaṃ vasan gūḍho vavṛdhe nanda-veśmani
BhP_10.43.025/1 pūtanānena nītāntaṃ cakravātaś ca dānavaḥ
BhP_10.43.025/3 arjunau guhyakaḥ keśī dhenuko 'nye ca tad-vidhāḥ
BhP_10.43.026/1 gāvaḥ sa-pālā etena dāvāgneḥ parimocitāḥ
BhP_10.43.026/3 kāliyo damitaḥ sarpa indraś ca vimadaḥ kṛtaḥ
BhP_10.43.027/1 saptāham eka-hastena dhṛto 'dri-pravaro 'munā
BhP_10.43.027/3 varṣa-vātāśanibhyaś ca paritrātaṃ ca gokulam
BhP_10.43.028/1 gopyo 'sya nitya-mudita- hasita-prekṣaṇaṃ mukham
BhP_10.43.028/3 paśyantyo vividhāṃs tāpāṃs taranti smāśramaṃ mudā
BhP_10.43.029/1 vadanty anena vaṃśo 'yaṃ yadoḥ su-bahu-viśrutaḥ
BhP_10.43.029/3 śriyaṃ yaśo mahatvaṃ ca lapsyate parirakṣitaḥ
BhP_10.43.030/1 ayaṃ cāsyāgrajaḥ śrīmān rāmaḥ kamala-locanaḥ
BhP_10.43.030/3 pralambo nihato yena vatsako ye bakādayaḥ
BhP_10.43.031/1 janeṣv evaṃ bruvāṇeṣu tūryeṣu ninadatsu ca
BhP_10.43.031/3 kṛṣṇa-rāmau samābhāṣya cāṇūro vākyam abravīt
BhP_10.43.032/1 he nanda-sūno he rāma bhavantau vīra-sammatau
BhP_10.43.032/3 niyuddha-kuśalau śrutvā rājñāhūtau didṛkṣuṇā
BhP_10.43.033/1 priyaṃ rājñaḥ prakurvatyaḥ śreyo vindanti vai prajāḥ
BhP_10.43.033/3 manasā karmaṇā vācā viparītam ato 'nyathā
BhP_10.43.034/1 nityaṃ pramuditā gopā vatsa-pālā yathā-sphuṭam
BhP_10.43.034/3 vaneṣu malla-yuddhena krīḍantaś cārayanti gāḥ
BhP_10.43.035/1 tasmād rājñaḥ priyaṃ yūyaṃ vayaṃ ca karavāma he
BhP_10.43.035/3 bhūtāni naḥ prasīdanti sarva-bhūta-mayo nṛpaḥ
BhP_10.43.036/1 tan niśamyābravīt kṛṣṇo deśa-kālocitaṃ vacaḥ
BhP_10.43.036/3 niyuddham ātmano 'bhīṣṭaṃ manyamāno 'bhinandya ca
BhP_10.43.037/1 prajā bhoja-pater asya vayaṃ cāpi vane-carāḥ
BhP_10.43.037/3 karavāma priyaṃ nityaṃ tan naḥ param anugrahaḥ
BhP_10.43.038/1 bālā vayaṃ tulya-balaiḥ krīḍiṣyāmo yathocitam
BhP_10.43.038/3 bhaven niyuddhaṃ mādharmaḥ spṛśen malla-sabhā-sadaḥ
BhP_10.43.039/0 cāṇūra uvāca
BhP_10.43.039/1 na bālo na kiśoras tvaṃ balaś ca balināṃ varaḥ
BhP_10.43.039/3 līlayebho hato yena sahasra-dvipa-sattva-bhṛt
BhP_10.43.040/1 tasmād bhavadbhyāṃ balibhir yoddhavyaṃ nānayo 'tra vai
BhP_10.43.040/3 mayi vikrama vārṣṇeya balena saha muṣṭikaḥ
BhP_10.44.001/0 śrī-śuka uvāca
BhP_10.44.001/1 evaṃ carcita-saṅkalpo bhagavān madhusūdanaḥ
BhP_10.44.001/3 āsasādātha caṇūraṃ muṣṭtikaṃ rohiṇī-sutaḥ
BhP_10.44.002/1 hastābhyāṃ hastayor baddhvā padbhyām eva ca pādayoḥ
BhP_10.44.002/3 vicakarṣatur anyonyaṃ prasahya vijigīṣayā
BhP_10.44.003/1 aratnī dve aratnibhyāṃ jānubhyāṃ caiva jānunī
BhP_10.44.003/3 śiraḥ śīrṣṇorasoras tāv anyonyam abhijaghnatuḥ
BhP_10.44.004/1 paribhrāmaṇa-vikṣepa- parirambhāvapātanaiḥ
BhP_10.44.004/3 utsarpaṇāpasarpaṇaiś cānyonyaṃ pratyarundhatām
BhP_10.44.005/1 utthāpanair unnayanaiś cālanaiḥ sthāpanair api
BhP_10.44.005/3 parasparaṃ jigīṣantāv apacakratur ātmanaḥ
BhP_10.44.006/1 tad balābalavad yuddhaṃ sametāḥ sarva-yoṣitaḥ
BhP_10.44.006/3 ūcuḥ parasparaṃ rājan sānukampā varūthaśaḥ
BhP_10.44.007/1 mahān ayaṃ batādharma eṣāṃ rāja-sabhā-sadām
BhP_10.44.007/3 ye balābalavad yuddhaṃ rājño 'nvicchanti paśyataḥ
BhP_10.44.008/1 kva vajra-sāra-sarvāṅgau mallau śailendra-sannibhau
BhP_10.44.008/3 kva cāti-sukumārāṅgau kiśorau nāpta-yauvanau
BhP_10.44.009/1 dharma-vyatikramo hy asya samājasya dhruvaṃ bhavet
BhP_10.44.009/3 yatrādharmaḥ samuttiṣṭhen na stheyaṃ tatra karhicit
BhP_10.44.010/1 na sabhāṃ praviśet prājñaḥ sabhya-doṣān anusmaran
BhP_10.44.010/3 abruvan vibruvann ajño naraḥ kilbiṣam aśnute
BhP_10.44.011/1 valgataḥ śatrum abhitaḥ kṛṣṇasya vadanāmbujam
BhP_10.44.011/3 vīkṣyatāṃ śrama-vāry-uptaṃ padma-kośam ivāmbubhiḥ
BhP_10.44.012/1 kiṃ na paśyata rāmasya mukham ātāmra-locanam
BhP_10.44.012/3 muṣṭikaṃ prati sāmarṣaṃ hāsa-saṃrambha-śobhitam
BhP_10.44.013/1 puṇyā bata vraja-bhuvo yad ayaṃ nṛ-liṅga
BhP_10.44.013/2 gūḍhaḥ purāṇa-puruṣo vana-citra-mālyaḥ
BhP_10.44.013/3 gāḥ pālayan saha-balaḥ kvaṇayaṃś ca veṇuṃ
BhP_10.44.013/4 vikrīdayāñcati giritra-ramārcitāṅghriḥ
BhP_10.44.014/1 gopyas tapaḥ kim acaran yad amuṣya rūpaṃ
BhP_10.44.014/2 lāvaṇya-sāram asamordhvam ananya-siddham
BhP_10.44.014/3 dṛgbhiḥ pibanty anusavābhinavaṃ durāpam
BhP_10.44.014/4 ekānta-dhāma yaśasaḥ śrīya aiśvarasya
BhP_10.44.015/1 yā dohane 'vahanane mathanopalepa preṅkheṅkhanārbha-ruditokṣaṇa-mārjanādau
BhP_10.44.015/3 gāyanti cainam anurakta-dhiyo 'śru-kaṇṭhyo dhanyā vraja-striya urukrama-citta-yānāḥ
BhP_10.44.016/1 prātar vrajād vrajata āviśataś ca sāyaṃ
BhP_10.44.016/2 gobhiḥ samaṃ kvaṇayato 'sya niśamya veṇum
BhP_10.44.016/3 nirgamya tūrṇam abalāḥ pathi bhūri-puṇyāḥ
BhP_10.44.016/4 paśyanti sa-smita-mukhaṃ sa-dayāvalokam
BhP_10.44.017/1 evaṃ prabhāṣamāṇāsu strīṣu yogeśvaro hariḥ
BhP_10.44.017/3 śatruṃ hantuṃ manaś cakre bhagavān bharatarṣabha
BhP_10.44.018/1 sa-bhayāḥ strī-giraḥ śrutvā putra-sneha-śucāturau
BhP_10.44.018/3 pitarāv anvatapyetāṃ putrayor abudhau balam
BhP_10.44.019/1 tais tair niyuddha-vidhibhir vividhair acyutetarau
BhP_10.44.019/3 yuyudhāte yathānyonyaṃ tathaiva bala-muṣṭikau
BhP_10.44.020/1 bhagavad-gātra-niṣpātair vajra-nīṣpeṣa-niṣṭhuraiḥ
BhP_10.44.020/3 cāṇūro bhajyamānāṅgo muhur glānim avāpa ha
BhP_10.44.021/1 sa śyena-vega utpatya muṣṭī-kṛtya karāv ubhau
BhP_10.44.021/3 bhagavantaṃ vāsudevaṃ kruddho vakṣasy abādhata
BhP_10.44.022/1 nācalat tat-prahāreṇa mālāhata iva dvipaḥ
BhP_10.44.022/3 bāhvor nigṛhya cāṇūraṃ bahuśo bhrāmayan hariḥ
BhP_10.44.023/1 bhū-pṛṣṭhe pothayām āsa tarasā kṣīṇa jīvitam
BhP_10.44.023/3 visrastākalpa-keśa-srag indra-dhvaja ivāpatat
BhP_10.44.024/1 tathaiva muṣṭikaḥ pūrvaṃ sva-muṣṭyābhihatena vai
BhP_10.44.024/3 balabhadreṇa balinā talenābhihato bhṛśam
BhP_10.44.025/1 pravepitaḥ sa rudhiram udvaman mukhato 'rditaḥ
BhP_10.44.025/3 vyasuḥ papātorvy-upasthe vātāhata ivāṅghripaḥ
BhP_10.44.026/1 tataḥ kūṭam anuprāptaṃ rāmaḥ praharatāṃ varaḥ
BhP_10.44.026/3 avadhīl līlayā rājan sāvajñaṃ vāma-muṣṭinā
BhP_10.44.027/1 tarhy eva hi śalaḥ kṛṣṇa- prapadāhata-śīrṣakaḥ
BhP_10.44.027/3 dvidhā vidīrṇas tośalaka ubhāv api nipetatuḥ
BhP_10.44.028/1 cāṇūre muṣṭike kūṭe śale tośalake hate
BhP_10.44.028/3 śeṣāḥ pradudruvur mallāḥ sarve prāṇa-parīpsavaḥ
BhP_10.44.029/1 gopān vayasyān ākṛṣya taiḥ saṃsṛjya vijahratuḥ
BhP_10.44.029/3 vādyamāneṣu tūryeṣu valgantau ruta-nūpurau
BhP_10.44.030/1 janāḥ prajahṛṣuḥ sarve karmaṇā rāma-kṛṣṇayoḥ
BhP_10.44.030/3 ṛte kaṃsaṃ vipra-mukhyāḥ sādhavaḥ sādhu sādhv iti
BhP_10.44.031/1 hateṣu malla-varyeṣu vidruteṣu ca bhoja-rāṭ
BhP_10.44.031/3 nyavārayat sva-tūryāṇi vākyaṃ cedam uvāca ha
BhP_10.44.032/1 niḥsārayata durvṛttau vasudevātmajau purāt
BhP_10.44.032/3 dhanaṃ harata gopānāṃ nandaṃ badhnīta durmatim
BhP_10.44.033/1 vasudevas tu durmedhā hanyatām āśv asattamaḥ
BhP_10.44.033/3 ugrasenaḥ pitā cāpi sānugaḥ para-pakṣa-gaḥ
BhP_10.44.034/1 evaṃ vikatthamāne vai kaṃse prakupito 'vyayaḥ
BhP_10.44.034/3 laghimnotpatya tarasā mañcam uttuṅgam āruhat
BhP_10.44.035/1 tam āviśantam ālokya mṛtyum ātmana āsanāt
BhP_10.44.035/3 manasvī sahasotthāya jagṛhe so 'si-carmaṇī
BhP_10.44.036/1 taṃ khaḍga-pāṇiṃ vicarantam āśu śyenaṃ yathā dakṣiṇa-savyam ambare
BhP_10.44.036/3 samagrahīd durviṣahogra-tejā yathoragaṃ tārkṣya-sutaḥ prasahya
BhP_10.44.037/1 pragṛhya keśeṣu calat-kirītaṃ nipātya raṅgopari tuṅga-mañcāt
BhP_10.44.037/3 tasyopariṣṭāt svayam abja-nābhaḥ papāta viśvāśraya ātma-tantraḥ
BhP_10.44.038/1 taṃ samparetaṃ vicakarṣa bhūmau harir yathebhaṃ jagato vipaśyataḥ
BhP_10.44.038/3 hā heti śabdaḥ su-mahāṃs tadābhūd udīritaḥ sarva-janair narendra
BhP_10.44.039/1 sa nityadodvigna-dhiyā tam īśvaraṃ pibann adan vā vicaran svapan śvasan
BhP_10.44.039/3 dadarśa cakrāyudham agrato yatas tad eva rūpaṃ duravāpam āpa
BhP_10.44.040/1 tasyānujā bhrātaro 'ṣṭau kaṅka-nyagrodhakādayaḥ
BhP_10.44.040/3 abhyadhāvann ati-kruddhā bhrātur nirveśa-kāriṇaḥ
BhP_10.44.041/1 tathāti-rabhasāṃs tāṃs tu saṃyattān rohiṇī-sutaḥ
BhP_10.44.041/3 ahan parigham udyamya paśūn iva mṛgādhipaḥ
BhP_10.44.042/1 nedur dundubhayo vyomni brahmeśādyā vibhūtayaḥ
BhP_10.44.042/3 puṣpaiḥ kirantas taṃ prītāḥ śaśaṃsur nanṛtuḥ striyaḥ
BhP_10.44.043/1 teṣāṃ striyo mahā-rāja suhṛn-maraṇa-duḥkhitāḥ
BhP_10.44.043/3 tatrābhīyur vinighnantyaḥ śīrṣāṇy aśru-vilocanāḥ
BhP_10.44.044/1 śayānān vīra-śayāyāṃ patīn āliṅgya śocatīḥ
BhP_10.44.044/3 vilepuḥ su-svaraṃ nāryo visṛjantyo muhuḥ śucaḥ
BhP_10.44.045/1 hā nātha priya dharma-jña karuṇānātha-vatsala
BhP_10.44.045/3 tvayā hatena nihatā vayaṃ te sa-gṛha-prajāḥ
BhP_10.44.046/1 tvayā virahitā patyā purīyaṃ puruṣarṣabha
BhP_10.44.046/3 na śobhate vayam iva nivṛttotsava-maṅgalā
BhP_10.44.047/1 anāgasāṃ tvaṃ bhūtānāṃ kṛtavān droham ulbaṇam
BhP_10.44.047/3 tenemāṃ bho daśāṃ nīto bhūta-dhruk ko labheta śam
BhP_10.44.048/1 sarveṣām iha bhūtānām eṣa hi prabhavāpyayaḥ
BhP_10.44.048/3 goptā ca tad-avadhyāyī na kvacit sukham edhate
BhP_10.44.049/0 śrī-śuka uvāca
BhP_10.44.049/1 rāja-yoṣita āśvāsya bhagavāṃl loka-bhāvanaḥ
BhP_10.44.049/3 yām āhur laukikīṃ saṃsthāṃ hatānāṃ samakārayat
BhP_10.44.050/1 mātaraṃ pitaraṃ caiva mocayitvātha bandhanāt
BhP_10.44.050/3 kṛṣṇa-rāmau vavandāte śirasā spṛśya pādayoḥ
BhP_10.44.051/1 devakī vasudevaś ca vijñāya jagad-īśvarau
BhP_10.44.051/3 kṛta-saṃvandanau putrau sasvajāte na śaṅkitau
BhP_10.45.001/0 śrī-śuka uvāca
BhP_10.45.001/1 pitarāv upalabdhārthau viditvā puruṣottamaḥ
BhP_10.45.001/3 mā bhūd iti nijāṃ māyāṃ tatāna jana-mohinīm
BhP_10.45.002/1 uvāca pitarāv etya sāgrajaḥ sātvanarṣabhaḥ
BhP_10.45.002/3 praśrayāvanataḥ prīṇann amba tāteti sādaram
BhP_10.45.003/1 nāsmatto yuvayos tāta nityotkaṇṭhitayor api
BhP_10.45.003/3 bālya-paugaṇḍa-kaiśorāḥ putrābhyām abhavan kvacit
BhP_10.45.004/1 na labdho daiva-hatayor vāso nau bhavad-antike
BhP_10.45.004/3 yāṃ bālāḥ pitṛ-geha-sthā vindante lālitā mudam
BhP_10.45.005/1 sarvārtha-sambhavo deho janitaḥ poṣito yataḥ
BhP_10.45.005/3 na tayor yāti nirveśaṃ pitror martyaḥ śatāyuṣā
BhP_10.45.006/1 yas tayor ātmajaḥ kalpa ātmanā ca dhanena ca
BhP_10.45.006/3 vṛttiṃ na dadyāt taṃ pretya sva-māṃsaṃ khādayanti hi
BhP_10.45.007/1 mātaraṃ pitaraṃ vṛddhaṃ bhāryāṃ sādhvīṃ sutam śiśum
BhP_10.45.007/3 guruṃ vipraṃ prapannaṃ ca kalpo 'bibhrac chvasan-mṛtaḥ
BhP_10.45.008/1 tan nāv akalpayoḥ kaṃsān nityam udvigna-cetasoḥ
BhP_10.45.008/3 mogham ete vyatikrāntā divasā vām anarcatoḥ
BhP_10.45.009/1 tat kṣantum arhathas tāta mātar nau para-tantrayoḥ
BhP_10.45.009/3 akurvator vāṃ śuśrūṣāṃ kliṣṭayor durhṛdā bhṛśam
BhP_10.45.010/0 śrī-śuka uvāca
BhP_10.45.010/1 iti māyā-manuṣyasya harer viśvātmano girā
BhP_10.45.010/3 mohitāv aṅkam āropya pariṣvajyāpatur mudam
BhP_10.45.011/1 siñcantāv aśru-dhārābhiḥ sneha-pāśena cāvṛtau
BhP_10.45.011/3 na kiñcid ūcatū rājan bāṣpa-kaṇṭhau vimohitau
BhP_10.45.012/1 evam āśvāsya pitarau bhagavān devakī-sutaḥ
BhP_10.45.012/3 mātāmahaṃ tūgrasenaṃ yadūnām akaron ṇṛpam
BhP_10.45.013/1 āha cāsmān mahā-rāja prajāś cājñaptum arhasi
BhP_10.45.013/3 yayāti-śāpād yadubhir nāsitavyaṃ nṛpāsane
BhP_10.45.014/1 mayi bhṛtya upāsīne bhavato vibudhādayaḥ
BhP_10.45.014/3 baliṃ haranty avanatāḥ kim utānye narādhipāḥ
BhP_10.45.015/1 sarvān svān jñati-sambandhān digbhyaḥ kaṃsa-bhayākulān
BhP_10.45.015/3 yadu-vṛṣṇy-andhaka-madhu dāśārha-kukurādikān
BhP_10.45.016/1 sabhājitān samāśvāsya videśāvāsa-karśitān
BhP_10.45.016/3 nyavāsayat sva-geheṣu vittaiḥ santarpya viśva-kṛt
BhP_10.45.017/1 kṛṣṇa-saṅkarṣaṇa-bhujair guptā labdha-manorathāḥ
BhP_10.45.017/3 gṛheṣu remire siddhāḥ kṛṣṇa-rāma-gata-jvarāḥ
BhP_10.45.018/1 vīkṣanto 'har ahaḥ prītā mukunda-vadanāmbujam
BhP_10.45.018/3 nityaṃ pramuditaṃ śrīmat sa-daya-smita-vīkṣaṇam
BhP_10.45.019/1 tatra pravayaso 'py āsan yuvāno 'ti-balaujasaḥ
BhP_10.45.019/3 pibanto 'kṣair mukundasya mukhāmbuja-sudhāṃ muhuḥ
BhP_10.45.020/1 atha nandaṃ samasādya bhagavān devakī-sutaḥ
BhP_10.45.020/3 saṅkarṣaṇaś ca rājendra pariṣvajyedam ūcatuḥ
BhP_10.45.021/1 pitar yuvābhyāṃ snigdhābhyāṃ poṣitau lālitau bhṛśam
BhP_10.45.021/3 pitror abhyadhikā prītir ātmajeṣv ātmano 'pi hi
BhP_10.45.022/1 sa pitā sā ca jananī yau puṣṇītāṃ sva-putra-vat
BhP_10.45.022/3 śiśūn bandhubhir utsṛṣṭān akalpaiḥ poṣa-rakṣaṇe
BhP_10.45.023/1 yāta yūyaṃ vrajaṃn tāta vayaṃ ca sneha-duḥkhitān
BhP_10.45.023/3 jñātīn vo draṣṭum eṣyāmo vidhāya suhṛdāṃ sukham
BhP_10.45.024/1 evaṃ sāntvayya bhagavān nandaṃ sa-vrajam acyutaḥ
BhP_10.45.024/3 vāso-'laṅkāra-kupyādyair arhayām āsa sādaram
BhP_10.45.025/1 ity uktas tau pariṣvajya nandaḥ praṇaya-vihvalaḥ
BhP_10.45.025/3 pūrayann aśrubhir netre saha gopair vrajaṃ yayau
BhP_10.45.026/1 atha śūra-suto rājan putrayoḥ samakārayat
BhP_10.45.026/3 purodhasā brāhmaṇaiś ca yathāvad dvija-saṃskṛtim
BhP_10.45.027/1 tebhyo 'dād dakṣiṇā gāvo rukma-mālāḥ sv-alaṅkṛtāḥ
BhP_10.45.027/3 sv-alaṅkṛtebhyaḥ sampūjya sa-vatsāḥ kṣauma-mālinīḥ
BhP_10.45.028/1 yāḥ kṛṣṇa-rāma-janmarkṣe mano-dattā mahā-matiḥ
BhP_10.45.028/3 tāś cādadād anusmṛtya kaṃsenādharmato hṛtāḥ
BhP_10.45.029/1 tataś ca labdha-saṃskārau dvijatvaṃ prāpya su-vratau
BhP_10.45.029/3 gargād yadu-kulācāryād gāyatraṃ vratam āsthitau
BhP_10.45.030/1 prabhavau sarva-vidyānāṃ sarva-jñau jagad-īśvarau
BhP_10.45.030/3 nānya-siddhāmalaṃ jñānaṃ gūhamānau narehitaiḥ
BhP_10.45.031/1 atho guru-kule vāsam icchantāv upajagmatuḥ
BhP_10.45.031/3 kāśyaṃ sāndīpaniṃ nāma hy avanti-pura-vāsinam
BhP_10.45.032/1 yathopasādya tau dāntau gurau vṛttim aninditām
BhP_10.45.032/3 grāhayantāv upetau sma bhaktyā devam ivādṛtau
BhP_10.45.033/1 tayor dvija-varas tuṣṭaḥ śuddha-bhāvānuvṛttibhiḥ
BhP_10.45.033/3 provāca vedān akhilān saṅgopaniṣado guruḥ
BhP_10.45.034/1 sa-rahasyaṃ dhanur-vedaṃ dharmān nyāya-pathāṃs tathā
BhP_10.45.034/3 tathā cānvīkṣikīṃ vidyāṃ rāja-nītiṃ ca ṣaḍ-vidhām
BhP_10.45.035/1 sarvaṃ nara-vara-śreṣṭhau sarva-vidyā-pravartakau
BhP_10.45.035/3 sakṛn nigada-mātreṇa tau sañjagṛhatur nṛpa
BhP_10.45.036/1 aho-rātraiś catuḥ-ṣaṣṭyā saṃyattau tāvatīḥ kalāḥ
BhP_10.45.036/3 guru-dakṣiṇayācāryaṃ chandayām āsatur nṛpa
BhP_10.45.037/1 dvijas tayos taṃ mahimānam adbhutaṃ
BhP_10.45.037/2 saṃlokṣya rājann ati-mānusīṃ matim
BhP_10.45.037/3 sammantrya patnyā sa mahārṇave mṛtaṃ
BhP_10.45.037/4 bālaṃ prabhāse varayāṃ babhūva ha
BhP_10.45.038/1 tethety athāruhya mahā-rathau rathaṃ
BhP_10.45.038/2 prabhāsam āsādya duranta-vikramau
BhP_10.45.038/3 velām upavrajya niṣīdatuḥ kṣanaṃ
BhP_10.45.038/4 sindhur viditvārhanam āharat tayoḥ
BhP_10.45.039/1 tam āha bhagavān āśu guru-putraḥ pradīyatām
BhP_10.45.039/3 yo 'sāv iha tvayā grasto bālako mahatormiṇā
BhP_10.45.040/0 śrī-samudra uvāca
BhP_10.45.040/1 na cāhārṣam ahaṃ deva daityaḥ pañcajano mahān
BhP_10.45.040/3 antar-jala-caraḥ kṛṣṇa śaṅkha-rūpa-dharo 'suraḥ
BhP_10.45.041/1 āste tenāhṛto nūnaṃ tac chrutvā satvaraṃ prabhuḥ
BhP_10.45.041/3 jalam āviśya taṃ hatvā nāpaśyad udare 'rbhakam
BhP_10.45.042/1 tad-aṅga-prabhavaṃ śaṅkham ādāya ratham āgamat
BhP_10.45.042/3 tataḥ saṃyamanīṃ nāma yamasya dayitāṃ purīm
BhP_10.45.043/1 gatvā janārdanaḥ śaṅkhaṃ pradadhmau sa-halāyudhaḥ
BhP_10.45.043/2 śaṅkha-nirhrādam ākarṇya prajā-saṃyamano yamaḥ
BhP_10.45.044/1 tayoḥ saparyāṃ mahatīṃ cakre bhakty-upabṛṃhitām
BhP_10.45.044/3 uvācāvanataḥ kṛṣṇaṃ sarva-bhūtāśayālayam
BhP_10.45.044/5 līlā-manuṣyayor viṣṇo yuvayoḥ karavāma kim
BhP_10.45.045/0 śrī-bhagavān uvāca
BhP_10.45.045/1 guru-putram ihānītaṃ nija-karma-nibandhanam
BhP_10.45.045/3 ānayasva mahā-rāja mac-chāsana-puraskṛtaḥ
BhP_10.45.046/1 tatheti tenopānītaṃ guru-putraṃ yadūttamau
BhP_10.45.046/3 dattvā sva-gurave bhūyo vṛṇīṣveti tam ūcatuḥ
BhP_10.45.047/0 śrī-gurur uvāca
BhP_10.45.047/1 samyak sampādito vatsa bhavadbhyāṃ guru-niṣkrayaḥ
BhP_10.45.047/3 ko nu yuṣmad-vidha-guroḥ kāmānām avaśiṣyate
BhP_10.45.048/1 gacchataṃ sva-gṛhaṃ vīrau kīrtir vām astu pāvanī
BhP_10.45.048/3 chandāṃsy ayāta-yāmāni bhavantv iha paratra ca
BhP_10.45.049/1 guruṇaivam anujñātau rathenānila-raṃhasā
BhP_10.45.049/3 āyātau sva-puraṃ tāta parjanya-ninadena vai
BhP_10.45.050/1 samanandan prajāḥ sarvā dṛṣṭvā rāma-janārdanau
BhP_10.45.050/3 apaśyantyo bahv ahāni naṣṭa-labdha-dhanā iva
BhP_10.46.001/0 śrī-śuka uvāca
BhP_10.46.001/1 vṛṣṇīnāṃ pravaro mantrī kṛṣṇasya dayitaḥ sakhā
BhP_10.46.001/3 śiṣyo bṛhaspateḥ sākṣād uddhavo buddhi-sattamaḥ
BhP_10.46.002/1 tam āha bhagavān preṣṭhaṃ bhaktam ekāntinaṃ kvacit
BhP_10.46.002/3 gṛhītvā pāṇinā pāṇiṃ prapannārti-haro hariḥ
BhP_10.46.003/1 gacchoddhava vrajaṃ saumya pitror nau prītim āvaha
BhP_10.46.003/3 gopīnāṃ mad-viyogādhiṃ mat-sandeśair vimocaya
BhP_10.46.004/1 tā man-manaskā tṛṣṭ-prāṇā mad-arthe tyakta-daihikāḥ
BhP_10.46.004/3 mām eva dayitaṃ preṣṭham ātmānaṃ manasā gatāḥ
BhP_10.46.004/5 ye tyakta-loka-dharmāś ca mad-arthe tān bibharmy aham
BhP_10.46.005/1 mayi tāḥ preyasāṃ preṣṭhe dūra-sthe gokula-striyaḥ
BhP_10.46.005/3 smarantyo 'ṅga vimuhyanti virahautkaṇṭhya-vihvalāḥ
BhP_10.46.006/1 dhārayanty ati-kṛcchreṇa prāyaḥ prāṇān kathañcana
BhP_10.46.006/3 pratyāgamana-sandeśair ballavyo me mad-ātmikāḥ
BhP_10.46.007/0 śrī-śuka uvāca
BhP_10.46.007/1 ity ukta uddhavo rājan sandeśaṃ bhartur ādṛtaḥ
BhP_10.46.007/3 ādāya ratham āruhya prayayau nanda-gokulam
BhP_10.46.008/1 prāpto nanda-vrajaṃ śrīmān nimlocati vibhāvasau
BhP_10.46.008/3 channa-yānaḥ praviśatāṃ paśūnāṃ khura-reṇubhiḥ
BhP_10.46.009/1 vāsitārthe 'bhiyudhyadbhir nāditaṃ śuśmibhir vṛṣaiḥ
BhP_10.46.009/3 dhāvantībhiś ca vāsrābhir udho-bhāraiḥ sva-vatsakān
BhP_10.46.010/1 itas tato vilaṅghadbhir go-vatsair maṇḍitaṃ sitaiḥ
BhP_10.46.010/3 go-doha-śabdābhiravaṃ veṇūnāṃ niḥsvanena ca
BhP_10.46.011/1 gāyantībhiś ca karmāṇi śubhāni bala-kṛṣṇayoḥ
BhP_10.46.011/3 sv-alaṅkṛtābhir gopībhir gopaiś ca su-virājitam
BhP_10.46.012/1 agny-arkātithi-go-vipra- pitṛ-devārcanānvitaiḥ
BhP_10.46.012/3 dhūpa-dīpaiś ca mālyaiś ca gopāvāsair mano-ramam
BhP_10.46.013/1 sarvataḥ puṣpita-vanaṃ dvijāli-kula-nāditam
BhP_10.46.013/3 haṃsa-kāraṇḍavākīrṇaiḥ padma-ṣaṇḍaiś ca maṇḍitam
BhP_10.46.014/1 tam āgataṃ samāgamya kṛṣṇasyānucaraṃ priyam
BhP_10.46.014/3 nandaḥ prītaḥ pariṣvajya vāsudeva-dhiyārcayat
BhP_10.46.015/1 bhojitaṃ paramānnena saṃviṣṭaṃ kaśipau sukham
BhP_10.46.015/3 gata-śramaṃ paryapṛcchat pāda-saṃvāhanādibhiḥ
BhP_10.46.016/1 kaccid aṅga mahā-bhāga sakhā naḥ śūra-nandanaḥ
BhP_10.46.016/3 āste kuśaly apatyādyair yukto muktaḥ suhṛd-vrataḥ
BhP_10.46.017/1 diṣṭyā kaṃso hataḥ pāpaḥ sānugaḥ svena pāpmanā
BhP_10.46.017/3 sādhūnāṃ dharma-śīlānāṃ yadūnāṃ dveṣṭi yaḥ sadā
BhP_10.46.018/1 api smarati naḥ kṛṣṇo mātaraṃ suhṛdaḥ sakhīn
BhP_10.46.018/3 gopān vrajaṃ cātma-nāthaṃ gāvo vṛndāvanaṃ girim
BhP_10.46.019/1 apy āyāsyati govindaḥ sva-janān sakṛd īkṣitum
BhP_10.46.019/3 tarhi drakṣyāma tad-vaktraṃ su-nasaṃ su-smitekṣaṇam
BhP_10.46.020/1 dāvāgner vāta-varṣāc ca vṛṣa-sarpāc ca rakṣitāḥ
BhP_10.46.020/3 duratyayebhyo mṛtyubhyaḥ kṛṣṇena su-mahātmanā
BhP_10.46.021/1 smaratāṃ kṛṣṇa-vīryāṇi līlāpāṅga-nirīkṣitam
BhP_10.46.021/3 hasitaṃ bhāṣitaṃ cāṅga sarvā naḥ śithilāḥ kriyāḥ
BhP_10.46.022/1 saric-chaila-vanoddeśān mukunda-pada-bhūṣitān
BhP_10.46.022/3 ākrīḍān īkṣyamāṇānāṃ mano yāti tad-ātmatām
BhP_10.46.023/1 manye kṛṣṇaṃ ca rāmaṃ ca prāptāv iha surottamau
BhP_10.46.023/3 surāṇāṃ mahad-arthāya gargasya vacanaṃ yathā
BhP_10.46.024/1 kaṃsaṃ nāgāyuta-prāṇaṃ mallau gaja-patiṃ yathā
BhP_10.46.024/3 avadhiṣṭāṃ līlayaiva paśūn iva mṛgādhipaḥ
BhP_10.46.025/1 tāla-trayaṃ mahā-sāraṃ dhanur yaṣṭim ivebha-rāṭ
BhP_10.46.025/3 babhañjaikena hastena saptāham adadhād girim
BhP_10.46.026/1 pralambo dhenuko 'riṣṭas tṛṇāvarto bakādayaḥ
BhP_10.46.026/3 daityāḥ surāsura-jito hatā yeneha līlayā
BhP_10.46.027/0 śrī-śuka uvāca
BhP_10.46.027/1 iti saṃsmṛtya saṃsmṛtya nandaḥ kṛṣṇānurakta-dhīḥ
BhP_10.46.027/3 aty-utkaṇṭho 'bhavat tūṣṇīṃ prema-prasara-vihvalaḥ
BhP_10.46.028/1 yaśodā varṇyamānāni putrasya caritāni ca
BhP_10.46.028/3 śṛṇvanty aśrūṇy avāsrākṣīt sneha-snuta-payodharā
BhP_10.46.029/1 tayor itthaṃ bhagavati kṛṣṇe nanda-yaśodayoḥ
BhP_10.46.029/3 vīkṣyānurāgaṃ paramaṃ nandam āhoddhavo mudā
BhP_10.46.030/0 śrī-uddhava uvāca
BhP_10.46.030/1 yuvāṃ ślāghyatamau nūnaṃ dehinām iha māna-da
BhP_10.46.030/3 nārāyaṇe 'khila-gurau yat kṛtā matir īdṛśī
BhP_10.46.031/1 etau hi viśvasya ca bīja-yonī rāmo mukundaḥ puruṣaḥ pradhānam
BhP_10.46.031/3 anvīya bhūteṣu vilakṣaṇasya jñānasya ceśāta imau purāṇau
BhP_10.46.032/1 yasmin janaḥ prāṇa-viyoga-kāle kṣanaṃ samāveśya mano 'viśuddham
BhP_10.46.032/3 nirhṛtya karmāśayam āśu yāti parāṃ gatiṃ brahma-mayo 'rka-varṇaḥ
BhP_10.46.033/1 tasmin bhavantāv akhilātma-hetau nārāyaṇe kāraṇa-martya-mūrtau
BhP_10.46.033/3 bhāvaṃ vidhattāṃ nitarāṃ mahātman kiṃ vāvaśiṣṭaṃ yuvayoḥ su-kṛtyam
BhP_10.46.034/1 āgamiṣyaty adīrgheṇa kālena vrajam acyutaḥ
BhP_10.46.034/3 priyaṃ vidhāsyate pitror bhagavān sātvatāṃ patiḥ
BhP_10.46.035/1 hatvā kaṃsaṃ raṅga-madhye pratīpaṃ sarva-sātvatām
BhP_10.46.035/3 yad āha vaḥ samāgatya kṛṣṇaḥ satyaṃ karoti tat
BhP_10.46.036/1 mā khidyataṃ mahā-bhāgau drakṣyathaḥ kṛṣṇam antike
BhP_10.46.036/3 antar hṛdi sa bhūtānām āste jyotir ivaidhasi
BhP_10.46.037/1 na hy asyāsti priyaḥ kaścin nāpriyo vāsty amāninaḥ
BhP_10.46.037/3 nottamo nādhamo vāpi sa-mānasyāsamo 'pi vā
BhP_10.46.038/1 na mātā na pitā tasya na bhāryā na sutādayaḥ
BhP_10.46.038/3 nātmīyo na paraś cāpi na deho janma eva ca
BhP_10.46.039/1 na cāsya karma vā loke sad-asan-miśra-yoniṣu
BhP_10.46.039/3 krīḍārthaṃ so 'pi sādhūnāṃ paritrāṇāya kalpate
BhP_10.46.040/1 sattvaṃ rajas tama iti bhajate nirguṇo guṇān
BhP_10.46.040/3 krīḍann atīto 'pi guṇaiḥ sṛjaty avan hanty ajaḥ
BhP_10.46.041/1 yathā bhramarikā-dṛṣṭyā bhrāmyatīva mahīyate
BhP_10.46.041/3 citte kartari tatrātmā kartevāhaṃ-dhiyā smṛtaḥ
BhP_10.46.042/1 yuvayor eva naivāyam ātmajo bhagavān hariḥ
BhP_10.46.042/3 sarveṣām ātmajo hy ātmā pitā mātā sa īśvaraḥ
BhP_10.46.043/1 dṛṣṭaṃ śrutaṃ bhūta-bhavad-bhaviṣyat
BhP_10.46.043/2 sthāsnuś cariṣṇur mahad alpakaṃ ca
BhP_10.46.043/3 vinācyutād vastu tarāṃ na vācyaṃ
BhP_10.46.043/4 sa eva sarvaṃ paramātma-bhūtaḥ
BhP_10.46.044/1 evaṃ niśā sā bruvator vyatītā nandasya kṛṣṇānucarasya rājan
BhP_10.46.044/3 gopyaḥ samutthāya nirūpya dīpān vāstūn samabhyarcya daudhīny amanthun
BhP_10.46.045/1 tā dīpa-dīptair maṇibhir virejū rajjūr vikarṣad-bhuja-kaṅkaṇa-srajaḥ
BhP_10.46.045/3 calan-nitamba-stana-hāra-kuṇḍala- tviṣat-kapolāruṇa-kuṅkumānanāḥ
BhP_10.46.046/1 udgāyatīnām aravinda-locanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ
BhP_10.46.046/3 dadhnaś ca nirmanthana-śabda-miśrito nirasyate yena diśām amaṅgalam
BhP_10.46.047/1 bhagavaty udite sūrye nanda-dvāri vrajaukasaḥ
BhP_10.46.047/3 dṛṣṭvā rathaṃ śātakaumbhaṃ kasyāyam iti cābruvan
BhP_10.46.048/1 akrūra āgataḥ kiṃ vā yaḥ kaṃsasyārtha-sādhakaḥ
BhP_10.46.048/3 yena nīto madhu-purīṃ kṛṣṇaḥ kamala-locanaḥ
BhP_10.46.049/1 kiṃ sādhayiṣyaty asmābhir bhartuḥ prītasya niṣkṛtim
BhP_10.46.049/3 tataḥ strīṇāṃ vadantīnām uddhavo 'gāt kṛtāhnikaḥ
BhP_10.47.001/0 śrī-śuka uvāca
BhP_10.47.001/1 taṃ vīkṣya kṛṣānucaraṃ vraja-striyaḥ
BhP_10.47.001/2 pralamba-bāhuṃ nava-kañja-locanam
BhP_10.47.001/3 pītāmbaraṃ puṣkara-mālinaṃ lasan-
BhP_10.47.001/4 mukhāravindaṃ parimṛṣṭa-kuṇḍalam
BhP_10.47.002/1 su-vismitāḥ ko 'yam apīvya-darśanaḥ
BhP_10.47.002/2 kutaś ca kasyācyuta-veṣa-bhūṣaṇaḥ
BhP_10.47.002/3 iti sma sarvāḥ parivavrur utsukās
BhP_10.47.002/4 tam uttamaḥ-śloka-padāmbujāśrayam
BhP_10.47.003/1 taṃ praśrayeṇāvanatāḥ su-sat-kṛtaṃ sa-vrīḍa-hāsekṣaṇa-sūnṛtādibhiḥ
BhP_10.47.003/3 rahasy apṛcchann upaviṣṭam āsane vijñāya sandeśa-haraṃ ramā-pateḥ
BhP_10.47.004/1 jānīmas tvāṃ yadu-pateḥ pārṣadaṃ samupāgatam
BhP_10.47.004/3 bhartreha preṣitaḥ pitror bhavān priya-cikīrṣayā
BhP_10.47.005/1 anyathā go-vraje tasya smaraṇīyaṃ na cakṣmahe
BhP_10.47.005/3 snehānubandho bandhūnāṃ muner api su-dustyajaḥ
BhP_10.47.006/1 anyeṣv artha-kṛtā maitrī yāvad-artha-viḍambanam
BhP_10.47.006/3 pumbhiḥ strīṣu kṛtā yadvat sumanaḥsv iva ṣaṭpadaiḥ
BhP_10.47.007/1 niḥsvaṃ tyajanti gaṇikā akalpaṃ nṛpatiṃ prajāḥ
BhP_10.47.007/3 adhīta-vidyā ācāryam ṛtvijo datta-dakṣiṇam
BhP_10.47.008/1 khagā vīta-phalaṃ vṛkṣaṃ bhuktvā cātithayo gṛham
BhP_10.47.008/3 dagdhaṃ mṛgās tathāraṇyaṃ jārā bhuktvā ratāṃ striyam
BhP_10.47.009/1 iti gopyo hi govinde gata-vāk-kāya-mānasāḥ
BhP_10.47.009/3 kṛṣṇa-dūte samāyāte uddhave tyakta-laukikāḥ
BhP_10.47.010/1 gāyantyaḥ prīya-karmāṇi rudantyaś ca gata-hriyaḥ
BhP_10.47.010/3 tasya saṃsmṛtya saṃsmṛtya yāni kaiśora-bālyayoḥ
BhP_10.47.011/1 kācin madhukaraṃ dṛṣṭvā dhyāyantī kṛṣṇa-saṅgamam
BhP_10.47.011/3 priya-prasthāpitaṃ dūtaṃ kalpayitvedam abravīt
BhP_10.47.012/0 gopy uvāca
BhP_10.47.012/1 madhupa kitava-bandho mā spṛśaṅghriṃ sapatnyāḥ
BhP_10.47.012/2 kuca-vilulita-mālā-kuṅkuma-śmaśrubhir naḥ
BhP_10.47.012/3 vahatu madhu-patis tan-māninīnāṃ prasādaṃ
BhP_10.47.012/4 yadu-sadasi viḍambyaṃ yasya dūtas tvam īdṛk
BhP_10.47.013/1 sakṛd adhara-sudhāṃ svāṃ mohinīṃ pāyayitvā
BhP_10.47.013/2 sumanasa iva sadyas tatyaje 'smān bhavādṛk
BhP_10.47.013/3 paricarati kathaṃ tat-pāda-padmaṃ nu padmā
BhP_10.47.013/4 hy api bata hṛta-cetā hy uttamaḥ-śloka-jalpaiḥ
BhP_10.47.014/1 kim iha bahu ṣaḍ-aṅghre gāyasi tvaṃ yadūnām
BhP_10.47.014/2 adhipatim agṛhāṇām agrato naḥ purāṇam
BhP_10.47.014/3 vijaya-sakha-sakhīnāṃ gīyatāṃ tat-prasaṅgaḥ
BhP_10.47.014/4 kṣapita-kuca-rujas te kalpayantīṣṭam iṣṭāḥ
BhP_10.47.015/1 divi bhuvi ca rasāyāṃ kāḥ striyas tad-durāpāḥ
BhP_10.47.015/2 kapaṭa-rucira-hāsa-bhrū-vijṛmbhasya yāḥ syuḥ
BhP_10.47.015/3 caraṇa-raja upāste yasya bhūtir vayaṃ kā
BhP_10.47.015/4 api ca kṛpaṇa-pakṣe hy uttamaḥ-śloka-śabdaḥ
BhP_10.47.016/1 visṛja śirasi pādaṃ vedmy ahaṃ cātu-kārair
BhP_10.47.016/2 anunaya-viduṣas te 'bhyetya dautyair mukundāt
BhP_10.47.016/3 sva-kṛta iha viṣṛṣṭāpatya-paty-anya-lokā
BhP_10.47.016/4 vyasṛjad akṛta-cetāḥ kiṃ nu sandheyam asmin
BhP_10.47.017/1 mṛgayur iva kapīndraṃ vivyadhe lubdha-dharmā
BhP_10.47.017/2 striyam akṛta virūpāṃ strī-jitaḥ kāma-yānām
BhP_10.47.017/3 balim api balim attvāveṣṭayad dhvāṅkṣa-vad yas
BhP_10.47.017/4 tad alam asita-sakhyair dustyajas tat-kathārthaḥ
BhP_10.47.018/1 yad-anucarita-līlā-karṇa-pīyūṣa-vipruṭ-
BhP_10.47.018/2 sakṛd-adana-vidhūta-dvandva-dharmā vinaṣṭāḥ
BhP_10.47.018/3 sapadi gṛha-kuṭumbaṃ dīnam utsṛjya dīnā
BhP_10.47.018/4 bahava iha vihaṅgā bhikṣu-caryāṃ caranti
BhP_10.47.019/1 vayam ṛtam iva jihma-vyāhṛtaṃ śraddadhānāḥ
BhP_10.47.019/2 kulika-rutam ivājñāḥ kṛṣṇa-vadhvo hariṇyaḥ
BhP_10.47.019/3 dadṛśur asakṛd etat tan-nakha-sparśa-tīvra
BhP_10.47.019/4 smara-ruja upamantrin bhaṇyatām anya-vārtā
BhP_10.47.020/1 priya-sakha punar āgāḥ preyasā preṣitaḥ kiṃ
BhP_10.47.020/2 varaya kim anurundhe mānanīyo 'si me 'ṅga
BhP_10.47.020/3 nayasi katham ihāsmān dustyaja-dvandva-pārśvaṃ
BhP_10.47.020/4 satatam urasi saumya śrīr vadhūḥ sākam āste
BhP_10.47.021/1 api bata madhu-puryām ārya-putro 'dhunāste
BhP_10.47.021/2 smarati sa pitṛ-gehān saumya bandhūṃś ca gopān
BhP_10.47.021/3 kvacid api sa kathā naḥ kiṅkarīṇāṃ gṛṇīte
BhP_10.47.021/4 bhujam aguru-sugandhaṃ mūrdhny adhāsyat kadā nu
BhP_10.47.022/0 śrī-śuka uvāca
BhP_10.47.022/1 athoddhavo niśamyaivaṃ kṛṣṇa-darśana-lālasāḥ
BhP_10.47.022/3 sāntvayan priya-sandeśair gopīr idam abhāṣata
BhP_10.47.023/0 śrī-uddhava uvāca
BhP_10.47.023/1 aho yūyaṃ sma pūrṇārthā bhavatyo loka-pūjitāḥ
BhP_10.47.023/3 vāsudeve bhagavati yāsām ity arpitaṃ manaḥ
BhP_10.47.024/1 dāna-vrata-tapo-homa japa-svādhyāya-saṃyamaiḥ
BhP_10.47.024/3 śreyobhir vividhaiś cānyaiḥ kṛṣṇe bhaktir hi sādhyate
BhP_10.47.025/1 bhagavaty uttamaḥ-śloke bhavatībhir anuttamā
BhP_10.47.025/3 bhaktiḥ pravartitā diṣṭyā munīnām api durlabhā
BhP_10.47.026/1 diṣṭyā putrān patīn dehān sva-janān bhavanāni ca
BhP_10.47.026/3 hitvāvṛnīta yūyaṃ yat kṛṣṇākhyaṃ puruṣaṃ param
BhP_10.47.027/1 sarvātma-bhāvo 'dhikṛto bhavatīnām adhokṣaje
BhP_10.47.027/3 viraheṇa mahā-bhāgā mahān me 'nugrahaḥ kṛtaḥ
BhP_10.47.028/1 śrūyatāṃ priya-sandeśo bhavatīnāṃ sukhāvahaḥ
BhP_10.47.028/3 yam ādāyāgato bhadrā ahaṃ bhartū rahas-karaḥ
BhP_10.47.029/0 śrī-bhagavān uvāca
BhP_10.47.029/1 bhavatīnāṃ viyogo me na hi sarvātmanā kvacit
BhP_10.47.029/3 yathā bhūtāni bhūteṣu khaṃ vāyv-agnir jalaṃ mahī
BhP_10.47.029/5 tathāhaṃ ca manaḥ-prāṇa- bhūtendriya-guṇāśrayaḥ
BhP_10.47.030/1 ātmany evātmanātmānaṃ sṛje hanmy anupālaye
BhP_10.47.030/3 ātma-māyānubhāvena bhūtendriya-guṇātmanā
BhP_10.47.031/1 ātmā jñāna-mayaḥ śuddho vyatirikto 'guṇānvayaḥ
BhP_10.47.031/3 suṣupti-svapna-jāgradbhir māyā-vṛttibhir īyate
BhP_10.47.032/1 yenendriyārthān dhyāyeta mṛṣā svapna-vad utthitaḥ
BhP_10.47.032/3 tan nirundhyād indriyāṇi vinidraḥ pratyapadyata
BhP_10.47.033/1 etad-antaḥ samāmnāyo yogaḥ sāṅkhyaṃ manīṣiṇām
BhP_10.47.033/3 tyāgas tapo damaḥ satyaṃ samudrāntā ivāpagāḥ
BhP_10.47.034/1 yat tv ahaṃ bhavatīnāṃ vai dūre varte priyo dṛśām
BhP_10.47.034/3 manasaḥ sannikarṣārthaṃ mad-anudhyāna-kāmyayā
BhP_10.47.035/1 yathā dūra-care preṣṭhe mana āviśya vartate
BhP_10.47.035/3 strīṇāṃ ca na tathā cetaḥ sannikṛṣṭe 'kṣi-gocare
BhP_10.47.036/1 mayy āveśya manaḥ kṛtsnaṃ vimuktāśeṣa-vṛtti yat
BhP_10.47.036/3 anusmarantyo māṃ nityam acirān mām upaiṣyatha
BhP_10.47.037/1 yā mayā krīḍatā rātryāṃ vane 'smin vraja āsthitāḥ
BhP_10.47.037/3 alabdha-rāsāḥ kalyāṇyo māpur mad-vīrya-cintayā
BhP_10.47.038/0 śrī-śuka uvāca
BhP_10.47.038/1 evaṃ priyatamādiṣṭam ākarṇya vraja-yoṣitaḥ
BhP_10.47.038/3 tā ūcur uddhavaṃ prītās tat-sandeśāgata-smṛtīḥ
BhP_10.47.039/0 gopya ūcuḥ
BhP_10.47.039/1 diṣṭyāhito hataḥ kaṃso yadūnāṃ sānugo 'gha-kṛt
BhP_10.47.039/3 diṣṭyāptair labdha-sarvārthaiḥ kuśaly āste 'cyuto 'dhunā
BhP_10.47.040/1 kaccid gadāgrajaḥ saumya karoti pura-yoṣitām
BhP_10.47.040/3 prītiṃ naḥ snigdha-savrīḍa- hāsodārekṣaṇārcitaḥ
BhP_10.47.041/1 kathaṃ rati-viśeṣa-jñaḥ priyaś ca pura-yoṣitām
BhP_10.47.041/3 nānubadhyeta tad-vākyair vibhramaiś cānubhājitaḥ
BhP_10.47.042/1 api smarati naḥ sādho govindaḥ prastute kvacit
BhP_10.47.042/3 goṣṭhi-madhye pura-strīṇām grāmyāḥ svaira-kathāntare
BhP_10.47.043/1 tāḥ kiṃ niśāḥ smarati yāsu tadā priyābhir
BhP_10.47.043/2 vṛndāvane kumuda-kunda-śaśāṅka-ramye
BhP_10.47.043/3 reme kvaṇac-caraṇa-nūpura-rāsa-goṣṭhyām
BhP_10.47.043/4 asmābhir īḍita-manojña-kathaḥ kadācit
BhP_10.47.044/1 apy eṣyatīha dāśārhas taptāḥ sva-kṛtayā śucā
BhP_10.47.044/3 sañjīvayan nu no gātrair yathendro vanam ambudaiḥ
BhP_10.47.045/1 kasmāt kṛṣṇa ihāyāti prāpta-rājyo hatāhitaḥ
BhP_10.47.045/3 narendra-kanyā udvāhya prītaḥ sarva-suhṛd-vṛtaḥ
BhP_10.47.046/1 kim asmābhir vanaukobhir anyābhir vā mahātmanaḥ
BhP_10.47.046/3 śrī-pater āpta-kāmasya kriyetārthaḥ kṛtātmanaḥ
BhP_10.47.047/1 paraṃ saukhyaṃ hi nairāśyaṃ svairiṇy apy āha piṅgalā
BhP_10.47.047/3 taj jānatīnāṃ naḥ kṛṣṇe tathāpy āśā duratyayā
BhP_10.47.048/1 ka utsaheta santyaktum uttamaḥśloka-saṃvidam
BhP_10.47.048/3 anicchato 'pi yasya śrīr aṅgān na cyavate kvacit
BhP_10.47.049/1 saric-chaila-vanoddeśā gāvo veṇu-ravā ime
BhP_10.47.049/3 saṅkarṣaṇa-sahāyena kṛṣṇenācaritāḥ prabho
BhP_10.47.050/1 punaḥ punaḥ smārayanti nanda-gopa-sutaṃ bata
BhP_10.47.050/3 śrī-niketais tat-padakair vismartuṃ naiva śaknumaḥ
BhP_10.47.051/1 gatyā lalitayodāra- hāsa-līlāvalokanaiḥ
BhP_10.47.051/3 mādhvyā girā hṛta-dhiyaḥ kathaṃ taṃ vismarāma he
BhP_10.47.052/1 he nātha he ramā-nātha vraja-nāthārti-nāśana
BhP_10.47.052/3 magnam uddhara govinda gokulaṃ vṛjinārṇavāt
BhP_10.47.053/0 śrī-śuka uvāca
BhP_10.47.053/1 tatas tāḥ kṛṣṇa-sandeśair vyapeta-viraha-jvarāḥ
BhP_10.47.053/3 uddhavaṃ pūjayāṃ cakrur jñātvātmānam adhokṣajam
BhP_10.47.054/1 uvāsa katicin māsān gopīnāṃ vinudan śucaḥ
BhP_10.47.054/3 kṛṣṇa-līlā-kathāṃ gāyan ramayām āsa gokulam
BhP_10.47.055/1 yāvanty ahāni nandasya vraje 'vātsīt sa uddhavaḥ
BhP_10.47.055/3 vrajaukasāṃ kṣaṇa-prāyāṇy āsan kṛṣṇasya vārtayā
BhP_10.47.056/1 sarid-vana-giri-droṇīr vīkṣan kusumitān drumān
BhP_10.47.056/3 kṛṣṇaṃ saṃsmārayan reme hari-dāso vrajaukasām
BhP_10.47.057/1 dṛṣṭvaivam-ādi gopīnāṃ kṛṣṇāveśātma-viklavam
BhP_10.47.057/3 uddhavaḥ parama-prītas tā namasyann idaṃ jagau
BhP_10.47.058/1 etāḥ paraṃ tanu-bhṛto bhuvi gopa-vadhvo
BhP_10.47.058/2 govinda eva nikhilātmani rūḍha-bhāvāḥ
BhP_10.47.058/3 vāñchanti yad bhava-bhiyo munayo vayaṃ ca
BhP_10.47.058/4 kiṃ brahma-janmabhir ananta-kathā-rasasya
BhP_10.47.059/1 kvemāḥ striyo vana-carīr vyabhicāra-duṣṭāḥ
BhP_10.47.059/2 kṛṣṇe kva caiṣa paramātmani rūḍha-bhāvaḥ
BhP_10.47.059/3 nanv īśvaro 'nubhajato 'viduṣo 'pi sākṣāc
BhP_10.47.059/4 chreyas tanoty agada-rāja ivopayuktaḥ
BhP_10.47.060/1 nāyaṃ śriyo 'ṅga u nitānta-rateḥ prasādaḥ
BhP_10.47.060/2 svar-yoṣitāṃ nalina-gandha-rucāṃ kuto 'nyāḥ
BhP_10.47.060/3 rāsotsave 'sya bhuja-daṇḍa-gṛhīta-kaṇṭha-
BhP_10.47.060/4 labdhāśiṣāṃ ya udagād vraja-vallabhīnām
BhP_10.47.061/1 āsām aho caraṇa-reṇu-juṣām ahaṃ syāṃ
BhP_10.47.061/2 vṛndāvane kim api gulma-latauṣadhīnām
BhP_10.47.061/3 yā dustyajaṃ sva-janam ārya-pathaṃ ca hitvā
BhP_10.47.061/4 bhejur mukunda-padavīṃ śrutibhir vimṛgyām
BhP_10.47.062/1 yā vai śriyārcitam ajādibhir āpta-kāmair
BhP_10.47.062/2 yogeśvarair api yad ātmani rāsa-goṣṭhyām
BhP_10.47.062/3 kṛṣṇasya tad bhagavataḥ caraṇāravindaṃ
BhP_10.47.062/4 nyastaṃ staneṣu vijahuḥ parirabhya tāpam
BhP_10.47.063/1 vande nanda-vraja-strīṇāṃ pāda-reṇum abhīkṣṇaśaḥ
BhP_10.47.063/3 yāsāṃ hari-kathodgītaṃ punāti bhuvana-trayam
BhP_10.47.064/0 śrī-śuka uvāca
BhP_10.47.064/1 atha gopīr anujñāpya yaśodāṃ nandam eva ca
BhP_10.47.064/3 gopān āmantrya dāśārho yāsyann āruruhe ratham
BhP_10.47.065/1 taṃ nirgataṃ samāsādya nānopāyana-pāṇayaḥ
BhP_10.47.065/3 nandādayo 'nurāgeṇa prāvocann aśru-locanāḥ
BhP_10.47.066/1 manaso vṛttayo naḥ syuḥ kṛṣṇa pādāmbujāśrayāḥ
BhP_10.47.066/3 vāco 'bhidhāyinīr nāmnāṃ kāyas tat-prahvaṇādiṣu
BhP_10.47.067/1 karmabhir bhrāmyamāṇānāṃ yatra kvāpīśvarecchayā
BhP_10.47.067/3 maṅgalācaritair dānai ratir naḥ kṛṣṇa īśvare
BhP_10.47.068/1 evaṃ sabhājito gopaiḥ kṛṣṇa-bhaktyā narādhipa
BhP_10.47.068/3 uddhavaḥ punar āgacchan mathurāṃ kṛṣṇa-pālitām
BhP_10.47.069/1 kṛṣṇāya praṇipatyāha bhakty-udrekaṃ vrajaukasām
BhP_10.47.069/3 vasudevāya rāmāya rājñe copāyanāny adāt
BhP_10.48.001/0 śrī-śuka uvāca
BhP_10.48.001/1 atha vijñāya bhagavān sarvātmā sarva-darśanaḥ
BhP_10.48.001/3 sairandhryāḥ kāma-taptāyāḥ priyam icchan gṛhaṃ yayau
BhP_10.48.002/1 mahārhopaskarair āḍhyaṃ kāmopāyopabṛṃhitam
BhP_10.48.002/3 muktā-dāma-patākābhir vitāna-śayanāsanaiḥ
BhP_10.48.002/5 dhūpaiḥ surabhibhir dīpaiḥ srag-gandhair api maṇḍitam
BhP_10.48.003/1 gṛhaṃ tam āyāntam avekṣya sāsanāt sadyaḥ samutthāya hi jāta-sambhramā
BhP_10.48.003/3 yathopasaṅgamya sakhībhir acyutaṃ sabhājayām āsa sad-āsanādibhiḥ
BhP_10.48.004/1 tathoddhavaḥ sādhutayābhipūjito nyaṣīdad urvyām abhimṛśya cāsanam
BhP_10.48.004/3 kṛṣṇo 'pi tūrṇaṃ śayanaṃ mahā-dhanaṃ viveśa lokācaritāny anuvrataḥ
BhP_10.48.005/1 sā majjanālepa-dukūla-bhūṣaṇa srag-gandha-tāmbūla-sudhāsavādibhiḥ
BhP_10.48.005/3 prasādhitātmopasasāra mādhavaṃ sa-vrīḍa-līlotsmita-vibhramekṣitaiḥ
BhP_10.48.006/1 āhūya kāntāṃ nava-saṅgama-hriyā viśaṅkitāṃ kaṅkaṇa-bhūṣite kare
BhP_10.48.006/3 pragṛhya śayyām adhiveśya rāmayā reme 'nulepārpaṇa-puṇya-leśayā
BhP_10.48.007/1 sānaṅga-tapta-kucayor urasas tathākṣṇor
BhP_10.48.007/2 jighranty ananta-caraṇena rujo mṛjantī
BhP_10.48.007/3 dorbhyāṃ stanāntara-gataṃ parirabhya kāntam
BhP_10.48.007/4 ānanda-mūrtim ajahād ati-dīrgha-tāpam
BhP_10.48.008/1 saivaṃ kaivalya-nāthaṃ taṃ prāpya duṣprāpyam īśvaram
BhP_10.48.008/3 aṅga-rāgārpaṇenāho durbhagedam ayācata
BhP_10.48.009/1 sahoṣyatām iha preṣṭha dināni katicin mayā
BhP_10.48.009/3 ramasva notsahe tyaktuṃ saṅgaṃ te 'mburuhekṣaṇa
BhP_10.48.010/1 tasyai kāma-varaṃ dattvā mānayitvā ca māna-daḥ
BhP_10.48.010/3 sahoddhavena sarveśaḥ sva-dhāmāgamad ṛddhimat
BhP_10.48.011/1 durārdhyaṃ samārādhya viṣṇuṃ sarveśvareśvaram
BhP_10.48.011/3 yo vṛṇīte mano-grāhyam asattvāt kumanīṣy asau
BhP_10.48.012/1 akrūra-bhavanaṃ kṛṣṇaḥ saha-rāmoddhavaḥ prabhuḥ
BhP_10.48.012/3 kiñcic cikīrṣayan prāgād akrūra-prīya-kāmyayā
BhP_10.48.013/1 sa tān nara-vara-śreṣṭhān ārād vīkṣya sva-bāndhavān
BhP_10.48.013/3 pratyutthāya pramuditaḥ pariṣvajyābhinandya ca
BhP_10.48.014/1 nanāma kṛṣṇaṃ rāmaṃ ca sa tair apy abhivāditaḥ
BhP_10.48.014/3 pūjayām āsa vidhi-vat kṛtāsana-parigrahān
BhP_10.48.015/1 pādāvanejanīr āpo dhārayan śirasā nṛpa
BhP_10.48.015/3 arhaṇenāmbarair divyair gandha-srag-bhūṣaṇottamaiḥ
BhP_10.48.016/1 arcitvā śirasānamya pādāv aṅka-gatau mṛjan
BhP_10.48.016/3 praśrayāvanato 'krūraḥ kṛṣṇa-rāmāv abhāṣata
BhP_10.48.017/1 diṣṭyā pāpo hataḥ kaṃsaḥ sānugo vām idaṃ kulam
BhP_10.48.017/3 bhavadbhyām uddhṛtaṃ kṛcchrād durantāc ca samedhitam
BhP_10.48.018/1 yuvāṃ pradhāna-puruṣau jagad-dhetū jagan-mayau
BhP_10.48.018/3 bhavadbhyāṃ na vinā kiñcit param asti na cāparam
BhP_10.48.019/1 ātma-sṛṣṭam idaṃ viśvam anvāviśya sva-śaktibhiḥ
BhP_10.48.019/3 īyate bahudhā brahman śru ta-pratyakṣa-gocaram
BhP_10.48.020/1 yathā hi bhūteṣu carācareṣu mahy-ādayo yoniṣu bhānti nānā
BhP_10.48.020/3 evaṃ bhavān kevala ātma-yoniṣv ātmātma-tantro bahudhā vibhāti
BhP_10.48.021/1 sṛjasy atho lumpasi pāsi viśvaṃ rajas-tamaḥ-sattva-guṇaiḥ sva-śaktibhiḥ
BhP_10.48.021/3 na badhyase tad-guṇa-karmabhir vā jñānātmanas te kva ca bandha-hetuḥ
BhP_10.48.022/1 dehādy-upādher anirūpitatvād bhavo na sākṣān na bhidātmanaḥ syāt
BhP_10.48.022/3 ato na bandhas tava naiva mokṣaḥ syātām nikāmas tvayi no 'vivekaḥ
BhP_10.48.023/1 tvayodito 'yaṃ jagato hitāya yadā yadā veda-pathaḥ purāṇaḥ
BhP_10.48.023/3 bādhyeta pāṣaṇḍa-pathair asadbhis tadā bhavān sattva-guṇaṃ bibharti
BhP_10.48.024/1 sa tvam prabho 'dya vasudeva-gṛhe 'vatīrṇaḥ
BhP_10.48.024/2 svāṃśena bhāram apanetum ihāsi bhūmeḥ
BhP_10.48.024/3 akṣauhiṇī-śata-vadhena suretarāṃśa-
BhP_10.48.024/4 rājñām amuṣya ca kulasya yaśo vitanvan
BhP_10.48.025/1 adyeśa no vasatayaḥ khalu bhūri-bhāgā
BhP_10.48.025/2 yaḥ sarva-deva-pitṛ-bhūta-nṛ-deva-mūrtiḥ
BhP_10.48.025/3 yat-pāda-śauca-salilaṃ tri-jagat punāti
BhP_10.48.025/4 sa tvaṃ jagad-gurur adhokṣaja yāḥ praviṣṭaḥ
BhP_10.48.026/1 kaḥ paṇḍitas tvad aparaṃ śaraṇaṃ samīyād
BhP_10.48.026/2 bhakta-priyād ṛta-giraḥ suhṛdaḥ kṛta-jñāt
BhP_10.48.026/3 sarvān dadāti suhṛdo bhajato 'bhikāmān
BhP_10.48.026/4 ātmānam apy upacayāpacayau na yasya
BhP_10.48.027/1 diṣṭyā janārdana bhavān iha naḥ pratīto
BhP_10.48.027/2 yogeśvarair api durāpa-gatiḥ sureśaiḥ
BhP_10.48.027/3 chindhy āśu naḥ suta-kalatra-dhanāpta-geha-
BhP_10.48.027/4 dehādi-moha-raśanāṃ bhavadīya-māyām
BhP_10.48.028/1 ity arcitaḥ saṃstutaś ca bhaktena bhagavān hariḥ
BhP_10.48.028/3 akrūraṃ sa-smitaṃ prāha gīrbhiḥ sammohayann iva
BhP_10.48.029/0 śrī-bhagavān uvāca
BhP_10.48.029/1 tvaṃ no guruḥ pitṛvyaś ca ślāghyo bandhuś ca nityadā
BhP_10.48.029/3 vayaṃ tu rakṣyāḥ poṣyāś ca anukampyāḥ prajā hi vaḥ
BhP_10.48.030/1 bhavad-vidhā mahā-bhāgā niṣevyā arha-sattamāḥ
BhP_10.48.030/3 śreyas-kāmair nṛbhir nityaṃ devāḥ svārthā na sādhavaḥ
BhP_10.48.031/1 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ
BhP_10.48.031/3 te punanty uru-kālena darśanād eva sādhavaḥ
BhP_10.48.032/1 sa bhavān suhṛdāṃ vai naḥ śreyān śreyaś-cikīrṣayā
BhP_10.48.032/3 jijñāsārthaṃ pāṇḍavānāṃ gacchasva tvaṃ gajāhvayam
BhP_10.48.033/1 pitary uparate bālāḥ saha mātrā su-duḥkhitāḥ
BhP_10.48.033/3 ānītāḥ sva-puraṃ rājñā vasanta iti śuśruma
BhP_10.48.034/1 teṣu rājāmbikā-putro bhrātṛ-putreṣu dīna-dhīḥ
BhP_10.48.034/3 samo na vartate nūnaṃ duṣputra-vaśa-go 'ndha-dṛk
BhP_10.48.035/1 gaccha jānīhi tad-vṛttam adhunā sādhv asādhu vā
BhP_10.48.035/3 vijñāya tad vidhāsyāmo yathā śaṃ suhṛdāṃ bhavet
BhP_10.48.036/1 ity akrūraṃ samādiśya bhagavān harir īśvaraḥ
BhP_10.48.036/3 saṅkarṣaṇoddhavābhyāṃ vai tataḥ sva-bhavanaṃ yayau
BhP_10.49.001/0 śrī-śuka uvāca
BhP_10.49.001/1 sa gatvā hāstinapuraṃ pauravendra-yaśo-'ṅkitam
BhP_10.49.001/3 dadarśa tatrāmbikeyaṃ sa-bhīṣmaṃ viduraṃ pṛthām
BhP_10.49.002/1 saha-putraṃ ca bāhlīkaṃ bhāradvājaṃ sa-gautamam
BhP_10.49.002/3 karnaṃ suyodhanaṃ drauṇiṃ pāṇḍavān suhṛdo 'parān
BhP_10.49.003/1 yathāvad upasaṅgamya bandhubhir gāndinī-sutaḥ
BhP_10.49.003/3 sampṛṣṭas taiḥ suhṛd-vārtāṃ svayaṃ cāpṛcchad avyayam
BhP_10.49.004/1 uvāsa katicin māsān rājño vṛtta-vivitsayā
BhP_10.49.004/3 duṣprajasyālpa-sārasya khala-cchandānuvartinaḥ
BhP_10.49.005/1 teja ojo balaṃ vīryaṃ praśrayādīṃś ca sad-guṇān
BhP_10.49.005/3 prajānurāgaṃ pārtheṣu na sahadbhiś cikīṛṣitam
BhP_10.49.006/1 kṛtaṃ ca dhārtarāṣṭrair yad gara-dānādy apeśalam
BhP_10.49.006/3 ācakhyau sarvam evāsmai pṛthā vidura eva ca
BhP_10.49.007/1 pṛthā tu bhrātaraṃ prāptam akrūram upasṛtya tam
BhP_10.49.007/3 uvāca janma-nilayaṃ smaranty aśru-kalekṣaṇā
BhP_10.49.008/1 api smaranti naḥ saumya pitarau bhrātaraś ca me
BhP_10.49.008/3 bhaginyau bhrātṛ-putrāś ca jāmayaḥ sakhya eva ca
BhP_10.49.009/1 bhrātreyo bhagavān kṛṣṇaḥ śaraṇyo bhakta-vatsalaḥ
BhP_10.49.009/3 paitṛ-ṣvasreyān smarati rāmaś cāmburuhekṣaṇaḥ
BhP_10.49.010/1 sapatna-madhye śocantīṃ vṛkānāṃ hariṇīm iva
BhP_10.49.010/3 sāntvayiṣyati māṃ vākyaiḥ pitṛ-hīnāṃś ca bālakān
BhP_10.49.011/1 kṛṣṇa kṛṣṇa mahā-yogin viśvātman viśva-bhāvana
BhP_10.49.011/3 prapannāṃ pāhi govinda śiśubhiś cāvasīdatīm
BhP_10.49.012/1 nānyat tava padāmbhojāt paśyāmi śaraṇaṃ nṛṇām
BhP_10.49.012/3 bibhyatāṃ mṛtyu-saṃsārād īsvarasyāpavargikāt
BhP_10.49.013/1 namaḥ kṛṣṇāya śuddhāya brahmaṇe paramātmane
BhP_10.49.013/3 yogeśvarāya yogāya tvām ahaṃ śaraṇaṃ gatā
BhP_10.49.014/0 śrī-śuka uvāca
BhP_10.49.014/1 ity anusmṛtya sva-janaṃ kṛṣṇaṃ ca jagad-īśvaram
BhP_10.49.014/3 prārudad duḥkhitā rājan bhavatāṃ prapitāmahī
BhP_10.49.015/1 sama-duḥkha-sukho 'krūro viduraś ca mahā-yaśāḥ
BhP_10.49.015/3 sāntvayām āsatuḥ kuntīṃ tat-putrotpatti-hetubhiḥ
BhP_10.49.016/1 yāsyan rājānam abhyetya viṣamaṃ putra-lālasam
BhP_10.49.016/3 avadat suhṛdāṃ madhye bandhubhiḥ sauhṛdoditam
BhP_10.49.017/0 akrūra uvāca
BhP_10.49.017/1 bho bho vaicitravīrya tvaṃ kurūṇāṃ kīrti-vardhana
BhP_10.49.017/3 bhrātary uparate pāṇḍāv adhunāsanam āsthitaḥ
BhP_10.49.018/1 dharmeṇa pālayann urvīṃ prajāḥ śīlena rañjayan
BhP_10.49.018/3 vartamānaḥ samaḥ sveṣu śreyaḥ kīrtim avāpsyasi
BhP_10.49.019/1 anyathā tv ācaraṃl loke garhito yāsyase tamaḥ
BhP_10.49.019/3 tasmāt samatve vartasva pāṇḍaveṣv ātmajeṣu ca
BhP_10.49.020/1 neha cātyanta-saṃvāsaḥ kasyacit kenacit saha
BhP_10.49.020/3 rājan svenāpi dehena kim u jāyātmajādibhiḥ
BhP_10.49.021/1 ekaḥ prasūyate jantur eka eva pralīyate
BhP_10.49.021/3 eko 'nubhuṅkte sukṛtam eka eva ca duṣkṛtam
BhP_10.49.022/1 adharmopacitaṃ vittaṃ haranty anye 'lpa-medhasaḥ
BhP_10.49.022/3 sambhojanīyāpadeśair jalānīva jalaukasaḥ
BhP_10.49.023/1 puṣṇāti yān adharmeṇa sva-buddhyā tam apaṇḍitam
BhP_10.49.023/3 te 'kṛtārthaṃ prahiṇvanti prāṇā rāyaḥ sutādayaḥ
BhP_10.49.024/1 svayaṃ kilbiṣam ādāya tais tyakto nārtha-kovidaḥ
BhP_10.49.024/3 asiddhārtho viśaty andhaṃ sva-dharma-vimukhas tamaḥ
BhP_10.49.025/1 tasmāl lokam imaṃ rājan svapna-māyā-manoratham
BhP_10.49.025/3 vīkṣyāyamyātmanātmānaṃ samaḥ śānto bhava prabho
BhP_10.49.026/0 dhṛtarāṣṭra uvāca
BhP_10.49.026/1 yathā vadati kalyāṇīṃ vācaṃ dāna-pate bhavān
BhP_10.49.026/3 tathānayā na tṛpyāmi martyaḥ prāpya yathāmṛtam
BhP_10.49.027/1 tathāpi sūnṛtā saumya hṛdi na sthīyate cale
BhP_10.49.027/3 putrānurāga-viṣame vidyut saudāmanī yathā
BhP_10.49.028/1 īśvarasya vidhiṃ ko nu vidhunoty anyathā pumān
BhP_10.49.028/3 bhūmer bhārāvatārāya yo 'vatīrṇo yadoḥ kule
BhP_10.49.029/1 yo durvimarśa-pathayā nija-māyayedaṃ
BhP_10.49.029/2 sṛṣṭvā guṇān vibhajate tad-anupraviṣṭaḥ
BhP_10.49.029/3 tasmai namo duravabodha-vihāra-tantra-
BhP_10.49.029/4 saṃsāra-cakra-gataye parameśvarāya
BhP_10.49.030/0 śrī-śuka uvāca
BhP_10.49.030/1 ity abhipretya nṛpater abhiprāyaṃ sa yādavaḥ
BhP_10.49.030/3 suhṛdbhiḥ samanujñātaḥ punar yadu-purīm agāt
BhP_10.49.031/1 śaśaṃsa rāma-kṛṣṇābhyāṃ dhṛtarāṣṭra-viceṣṭitam
BhP_10.49.031/3 pāṇdavān prati kauravya yad-arthaṃ preṣitaḥ svayam
BhP_10.50.001/0 śrī-śuka uvāca
BhP_10.50.001/1 astiḥ prāptiś ca kaṃsasya mahiṣyau bharatarṣabha
BhP_10.50.001/3 mṛte bhartari duḥkhārte īyatuḥ sma pitur gṛhān
BhP_10.50.002/1 pitre magadha-rājāya jarāsandhāya duḥkhite
BhP_10.50.002/3 vedayāṃ cakratuḥ sarvam ātma-vaidhavya-kāraṇam
BhP_10.50.003/1 sa tad apriyam ākarṇya śokāmarṣa-yuto nṛpa
BhP_10.50.003/3 ayādavīṃ mahīṃ kartuṃ cakre paramam udyamam
BhP_10.50.004/1 akṣauhiṇībhir viṃśatyā tisṛbhiś cāpi saṃvṛtaḥ
BhP_10.50.004/3 yadu-rājadhānīṃ mathurāṃ nyarudhat sarvato diśam
BhP_10.50.005/1 nirīkṣya tad-balaṃ kṛṣṇa udvelam iva sāgaram
BhP_10.50.005/3 sva-puraṃ tena saṃruddhaṃ sva-janaṃ ca bhayākulam
BhP_10.50.006/1 cintayām āsa bhagavān hariḥ kāraṇa-mānuṣaḥ
BhP_10.50.006/3 tad-deśa-kālānuguṇaṃ svāvatāra-prayojanam
BhP_10.50.007/1 haniṣyāmi balaṃ hy etad bhuvi bhāraṃ samāhitam
BhP_10.50.007/3 māgadhena samānītaṃ vaśyānāṃ sarva-bhūbhujām
BhP_10.50.008/1 akṣauhiṇībhiḥ saṅkhyātaṃ bhaṭāśva-ratha-kuñjaraiḥ
BhP_10.50.008/3 māgadhas tu na hantavyo bhūyaḥ kartā balodyamam
BhP_10.50.009/1 etad-artho 'vatāro 'yaṃ bhū-bhāra-haraṇāya me
BhP_10.50.009/3 saṃrakṣaṇāya sādhūnāṃ kṛto 'nyeṣāṃ vadhāya ca
BhP_10.50.010/1 anyo 'pi dharma-rakṣāyai dehaḥ saṃbhriyate mayā
BhP_10.50.010/3 virāmāyāpy adharmasya kāle prabhavataḥ kvacit
BhP_10.50.011/1 evaṃ dhyāyati govinda ākāśāt sūrya-varcasau
BhP_10.50.011/3 rathāv upasthitau sadyaḥ sa-sūtau sa-paricchadau
BhP_10.50.012/1 āyudhāni ca divyāni purāṇāni yadṛcchayā
BhP_10.50.012/3 dṛṣṭvā tāni hṛṣīkeśaḥ saṅkarṣaṇam athābravīt
BhP_10.50.013/1 paśyārya vyasanaṃ prāptaṃ yadūnāṃ tvāvatāṃ prabho
BhP_10.50.013/3 eṣa te ratha āyāto dayitāny āyudhāni ca
BhP_10.50.014/1 etad-arthaṃ hi nau janma sādhūnām īśa śarma-kṛt
BhP_10.50.014/3 trayo-viṃśaty-anīkākhyaṃ bhūmer bhāram apākuru
BhP_10.50.015/1 evaṃ sammantrya dāśārhau daṃśitau rathinau purāt
BhP_10.50.015/3 nirjagmatuḥ svāyudhāḍhyau balenālpīyasā vṛtau
BhP_10.50.016/1 śaṅkhaṃ dadhmau vinirgatya harir dāruka-sārathiḥ
BhP_10.50.016/3 tato 'bhūt para-sainyānāṃ hṛdi vitrāsa-vepathuḥ
BhP_10.50.017/1 tāv āha māgadho vīkṣya he kṛṣṇa puruṣādhama
BhP_10.50.017/3 na tvayā yoddhum icchāmi bālenaikena lajjayā
BhP_10.50.017/5 guptena hi tvayā manda na yotsye yāhi bandhu-han
BhP_10.50.018/1 tava rāma yadi śraddhā yudhyasva dhairyam udvaha
BhP_10.50.018/3 hitvā vā mac-charaiś chinnaṃ dehaṃ svar yāhi māṃ jahi
BhP_10.50.019/0 śrī-bhagavān uvāca
BhP_10.50.019/1 na vai śūrā vikatthante darśayanty eva pauruṣam
BhP_10.50.019/3 na gṛhṇīmo vaco rājann āturasya mumūrṣataḥ
BhP_10.50.020/0 śrī-śuka uvāca
BhP_10.50.020/1 jarā-sutas tāv abhisṛtya mādhavau mahā-balaughena balīyasāvṛnot
BhP_10.50.020/3 sa-sainya-yāna-dhvaja-vāji-sārathī sūryānalau vāyur ivābhra-reṇubhiḥ
BhP_10.50.021/1 suparṇa-tāla-dhvaja-cihitnau rathāv
BhP_10.50.021/2 alakṣayantyo hari-rāmayor mṛdhe
BhP_10.50.021/3 striyaḥ purāṭṭālaka-harmya-gopuraṃ
BhP_10.50.021/4 samāśritāḥ sammumuhuḥ śucārditaḥ
BhP_10.50.022/1 hariḥ parānīka-payomucāṃ muhuḥ śilīmukhāty-ulbaṇa-varṣa-pīḍitam
BhP_10.50.022/3 sva-sainyam ālokya surāsurārcitaṃ vyasphūrjayac chārṅga-śarāsanottamam
BhP_10.50.023/1 gṛhṇan niśaṅgād atha sandadhac charān
BhP_10.50.023/2 vikṛṣya muñcan śita-bāṇa-pūgān
BhP_10.50.023/3 nighnan rathān kuñjara-vāji-pattīn
BhP_10.50.023/4 nirantaraṃ yadvad alāta-cakram
BhP_10.50.024/1 nirbhinna-kumbhāḥ kariṇo nipetur anekaśo 'śvāḥ śara-vṛkṇa-kandharāḥ
BhP_10.50.024/3 rathā hatāśva-dhvaja-sūta-nāyakāḥ padāyataś chinna-bhujoru-kandharāḥ
BhP_10.50.025/1 sañchidyamāna-dvipadebha-vājinām aṅga-prasūtāḥ śataśo 'sṛg-āpagāḥ
BhP_10.50.025/3 bhujāhayaḥ pūruṣa-śīrṣa-kacchapā hata-dvipa-dvīpa-haya grahākulāḥ
BhP_10.50.026/1 karoru-mīnā nara-keśa-śaivalā dhanus-taraṅgāyudha-gulma-saṅkulāḥ
BhP_10.50.026/3 acchūrikāvarta-bhayānakā mahā- maṇi-pravekābharaṇāśma-śarkarāḥ
BhP_10.50.027/1 pravartitā bhīru-bhayāvahā mṛdhe manasvināṃ harṣa-karīḥ parasparam
BhP_10.50.027/3 vinighnatārīn muṣalena durmadān saṅkarṣaṇenāparīmeya-tejasā
BhP_10.50.028/1 balaṃ tad aṅgārṇava-durga-bhairavaṃ duranta-pāraṃ magadhendra-pālitam
BhP_10.50.028/3 kṣayaṃ praṇītaṃ vasudeva-putrayor vikrīḍitaṃ taj jagad-īśayoḥ param
BhP_10.50.029/1 sthity-udbhavāntaṃ bhuvana-trayasya yaḥ
BhP_10.50.029/2 samīhite 'nanta-guṇaḥ sva-līlayā
BhP_10.50.029/3 na tasya citraṃ para-pakṣa-nigrahas
BhP_10.50.029/4 tathāpi martyānuvidhasya varṇyate
BhP_10.50.030/1 jagrāha virathaṃ rāmo jarāsandhaṃ mahā-balam
BhP_10.50.030/3 hatānīkāvaśiṣṭāsuṃ siṃhaḥ siṃham ivaujasā
BhP_10.50.031/1 badhyamānaṃ hatārātiṃ pāśair vāruṇa-mānuṣaiḥ
BhP_10.50.031/3 vārayām āsa govindas tena kārya-cikīrṣayā
BhP_10.50.032/1 sā mukto loka-nāthābhyāṃ vrīḍito vīra-sammataḥ
BhP_10.50.032/3 tapase kṛta-saṅkalpo vāritaḥ pathi rājabhiḥ
BhP_10.50.033/1 vākyaiḥ pavitrārtha-padair nayanaiḥ prākṛtair api
BhP_10.50.033/3 sva-karma-bandha-prāpto 'yaṃ yadubhis te parābhavaḥ
BhP_10.50.034/1 hateṣu sarvānīkeṣu nṛpo bārhadrathas tadā
BhP_10.50.034/3 upekṣito bhagavatā magadhān durmanā yayau
BhP_10.50.035/1 mukundo 'py akṣata-balo nistīrṇāri-balārṇavaḥ
BhP_10.50.035/3 vikīryamāṇaḥ kusumais trīdaśair anumoditaḥ
BhP_10.50.036/1 māthurair upasaṅgamya vijvarair muditātmabhiḥ
BhP_10.50.036/3 upagīyamāna-vijayaḥ sūta-māgadha-vandibhiḥ
BhP_10.50.037/1 śaṅkha-dundubhayo nedur bherī-tūryāṇy anekaśaḥ
BhP_10.50.037/3 vīṇā-veṇu-mṛdaṅgāni puraṃ praviśati prabhau
BhP_10.50.038/1 sikta-mārgāṃ hṛṣṭa-janāṃ patākābhir abhyalaṅkṛtām
BhP_10.50.038/3 nirghuṣṭāṃ brahma-ghoṣeṇa kautukābaddha-toraṇām
BhP_10.50.039/1 nicīyamāno nārībhir mālya-dadhy-akṣatāṅkuraiḥ
BhP_10.50.039/3 nirīkṣyamāṇaḥ sa-snehaṃ prīty-utkalita-locanaiḥ
BhP_10.50.040/1 āyodhana-gataṃ vittam anantaṃ vīra-bhūṣaṇam
BhP_10.50.040/3 yadu-rājāya tat sarvam āhṛtaṃ prādiśat prabhuḥ
BhP_10.50.041/1 evaṃ saptadaśa-kṛtvas tāvaty akṣauhiṇī-balaḥ
BhP_10.50.041/3 yuyudhe māgadho rājā yadubhiḥ kṛṣṇa-pālitaiḥ
BhP_10.50.042/1 akṣiṇvaṃs tad-balaṃ sarvaṃ vṛṣṇayaḥ kṛṣṇa-tejasā
BhP_10.50.042/3 hateṣu sveṣv anīkeṣu tyakto 'gād aribhir nṛpaḥ
BhP_10.50.043/1 aṣṭādaśama saṅgrāma āgāmini tad-antarā
BhP_10.50.043/3 nārada-preṣito vīro yavanaḥ pratyadṛśyata
BhP_10.50.044/1 rurodha mathurām etya tisṛbhir mleccha-koṭibhiḥ
BhP_10.50.044/3 nṛ-loke cāpratidvandvo vṛṣṇīn śrutvātma-sammitān
BhP_10.50.045/1 taṃ dṛṣṭvācintayat kṛṣṇaḥ saṅkarṣaṇa sahāyavān
BhP_10.50.045/3 aho yadūnāṃ vṛjinaṃ prāptaṃ hy ubhayato mahat
BhP_10.50.046/1 yavano 'yaṃ nirundhe 'smān adya tāvan mahā-balaḥ
BhP_10.50.046/3 māgadho 'py adya vā śvo vā paraśvo vāgamiṣyati
BhP_10.50.047/1 āvayoḥ yudhyator asya yady āgantā jarā-sutaḥ
BhP_10.50.047/3 bandhūn haniṣyaty atha vā neṣyate sva-puraṃ balī
BhP_10.50.048/1 tasmād adya vidhāsyāmo durgaṃ dvipada-durgamam
BhP_10.50.048/3 tatra jñātīn samādhāya yavanaṃ ghātayāmahe
BhP_10.50.049/1 iti sammantrya bhagavān durgaṃ dvādaśa-yojanam
BhP_10.50.049/3 antaḥ-samudre nagaraṃ kṛtsnādbhutam acīkarat
BhP_10.50.050/1 dṛśyate yatra hi tvāṣṭraṃ vijñānaṃ śilpa-naipuṇam
BhP_10.50.050/3 rathyā-catvara-vīthībhir yathā-vāstu vinirmitam
BhP_10.50.051/1 sura-druma-latodyāna- vicitropavanānvitam
BhP_10.50.051/3 hema-śṛṅgair divi-spṛgbhiḥ sphaṭikāṭṭāla-gopuraiḥ
BhP_10.50.052/1 rājatārakuṭaiḥ koṣṭhair hema-kumbhair alaṅkṛtaiḥ
BhP_10.50.052/3 ratna-kūtair gṛhair hemair mahā-mārakata-sthalaiḥ
BhP_10.50.053/1 vāstoṣpatīnāṃ ca gṛhair vallabhībhiś ca nirmitam
BhP_10.50.053/3 cātur-varṇya-janākīrṇaṃ yadu-deva-gṛhollasat
BhP_10.50.054/1 sudharmāṃ pārijātaṃ ca mahendraḥ prāhiṇod dhareḥ
BhP_10.50.054/3 yatra cāvasthito martyo martya-dharmair na yujyate
BhP_10.50.055/1 śyāmaika-varṇān varuṇo hayān śuklān mano-javān
BhP_10.50.055/3 aṣṭau nidhi-patiḥ kośān loka-pālo nijodayān
BhP_10.50.056/1 yad yad bhagavatā dattam ādhipatyaṃ sva-siddhaye
BhP_10.50.056/3 sarvaṃ pratyarpayām āsur harau bhūmi-gate nṛpa
BhP_10.50.057/1 tatra yoga-prabhāvena nītvā sarva-janaṃ hariḥ
BhP_10.50.057/3 prajā-pālena rāmeṇa kṛṣṇaḥ samanumantritaḥ
BhP_10.50.057/5 nirjagāma pura-dvārāt padma-mālī nirāyudhaḥ
BhP_10.51.001/0 śrī-śuka uvāca
BhP_10.51.001/1 taṃ vilokya viniṣkrāntam ujjihānam ivoḍupam
BhP_10.51.001/3 darśanīyatamaṃ śyāmaṃ pīta-kauśeya-vāsasam
BhP_10.51.002/1 śrīvatsa-vakṣasaṃ bhrājat kaustubhāmukta-kandharam
BhP_10.51.002/3 pṛthu-dīrgha-catur-bāhuṃ nava-kañjāruṇekṣaṇam
BhP_10.51.003/1 nitya-pramuditaṃ śrīmat su-kapolaṃ śuci-smitam
BhP_10.51.003/3 mukhāravindaṃ bibhrāṇaṃ sphuran-makara-kuṇḍalam
BhP_10.51.004/1 vāsudevo hy ayam iti pumān śrīvatsa-lāñchanaḥ
BhP_10.51.004/3 catur-bhujo 'ravindākṣo vana-māly ati-sundaraḥ
BhP_10.51.005/1 lakṣaṇair nārada-proktair nānyo bhavitum arhati
BhP_10.51.005/3 nirāyudhaś calan padbhyāṃ yotsye 'nena nirāyudhaḥ
BhP_10.51.006/1 iti niścitya yavanaḥ prādravad taṃ parāṅ-mukham
BhP_10.51.006/3 anvadhāvaj jighṛkṣus taṃ durāpam api yoginām
BhP_10.51.007/1 hasta-prāptam ivātmānaṃ harīṇā sa pade pade
BhP_10.51.007/3 nīto darśayatā dūraṃ yavaneśo 'dri-kandaram
BhP_10.51.008/1 palāyanaṃ yadu-kule jātasya tava nocitam
BhP_10.51.008/3 iti kṣipann anugato nainaṃ prāpāhatāśubhaḥ
BhP_10.51.009/1 evaṃ kṣipto 'pi bhagavān prāviśad giri-kandaram
BhP_10.51.009/3 so 'pi praviṣṭas tatrānyaṃ śayānaṃ dadṛśe naram
BhP_10.51.010/1 nanv asau dūram ānīya śete mām iha sādhu-vat
BhP_10.51.010/3 iti matvācyutaṃ mūḍhas taṃ padā samatāḍayat
BhP_10.51.011/1 sa utthāya ciraṃ suptaḥ śanair unmīlya locane
BhP_10.51.011/3 diśo vilokayan pārśve tam adrākṣīd avasthitam
BhP_10.51.012/1 sa tāvat tasya ruṣṭasya dṛṣṭi-pātena bhārata
BhP_10.51.012/3 deha-jenāgninā dagdho bhasma-sād abhavat kṣaṇāt
BhP_10.51.013/0 śrī-rājovāca
BhP_10.51.013/1 ko nāma sa pumān brahman kasya kiṃ-vīrya eva ca
BhP_10.51.013/3 kasmād guhāṃ gataḥ śiṣye kiṃ-tejo yavanārdanaḥ
BhP_10.51.014/0 śrī-śuka uvāca
BhP_10.51.014/1 sa ikṣvāku-kule jāto māndhātṛ-tanayo mahān
BhP_10.51.014/3 mucukunda iti khyāto brahmaṇyaḥ satya-saṅgaraḥ
BhP_10.51.015/1 sa yācitaḥ sura-gaṇair indrādyair ātma-rakṣaṇe
BhP_10.51.015/3 asurebhyaḥ paritrastais tad-rakṣāṃ so 'karoc ciram
BhP_10.51.016/1 labdhvā guhaṃ te svaḥ-pālaṃ mucukundam athābruvan
BhP_10.51.016/3 rājan viramatāṃ kṛcchrād bhavān naḥ paripālanāt
BhP_10.51.017/1 nara-lokaṃ parityajya rājyaṃ nihata-kaṇṭakam
BhP_10.51.017/3 asmān pālayato vīra kāmās te sarva ujjhitāḥ
BhP_10.51.018/1 sutā mahiṣyo bhavato jñātayo 'mātya-mantrinaḥ
BhP_10.51.018/3 prajāś ca tulya-kālīnā nādhunā santi kālitāḥ
BhP_10.51.019/1 kālo balīyān balināṃ bhagavān īśvaro 'vyayaḥ
BhP_10.51.019/3 prajāḥ kālayate krīḍan paśu-pālo yathā paśūn
BhP_10.51.020/1 varaṃ vṛṇīṣva bhadraṃ te ṛte kaivalyam adya naḥ
BhP_10.51.020/3 eka eveśvaras tasya bhagavān viṣṇur avyayaḥ
BhP_10.51.021/1 evam uktaḥ sa vai devān abhivandya mahā-yaśāḥ
BhP_10.51.021/3 aśayiṣṭa guhā-viṣṭo nidrayā deva-dattayā
BhP_10.51.022/1 yavane bhasma-sān nīte bhagavān sātvatarṣabhaḥ
BhP_10.51.022/3 ātmānaṃ darśayām āsa mucukundāya dhīmate
BhP_10.51.023/1 tam ālokya ghana-śyāmaṃ pīta-kauśeya-vāsasam
BhP_10.51.023/3 śrīvatsa-vakṣasaṃ bhrājat kaustubhena virājitam
BhP_10.51.024/1 catur-bhujaṃ rocamānaṃ vaijayantyā ca mālayā
BhP_10.51.024/3 cāru-prasanna-vadanaṃ sphuran-makara-kuṇḍalam
BhP_10.51.025/1 prekṣaṇīyaṃ nṛ-lokasya sānurāga-smitekṣaṇam
BhP_10.51.025/3 apīvya-vayasaṃ matta- mṛgendrodāra-vikramam
BhP_10.51.026/1 paryapṛcchan mahā-buddhis tejasā tasya dharṣitaḥ
BhP_10.51.026/3 śaṅkitaḥ śanakai rājā durdharṣam iva tejasā
BhP_10.51.027/0 śrī-mucukunda uvāca
BhP_10.51.027/1 ko bhavān iha samprāpto vipine giri-gahvare
BhP_10.51.027/3 padbhyāṃ padma-palāśābhyāṃ vicarasy uru-kaṇṭake
BhP_10.51.028/1 kiṃ svit tejasvināṃ tejo bhagavān vā vibhāvasuḥ
BhP_10.51.028/3 sūryaḥ somo mahendro vā loka-pālo paro 'pi vā
BhP_10.51.029/1 manye tvāṃ deva-devānāṃ trayāṇāṃ puruṣarṣabham
BhP_10.51.029/3 yad bādhase guhā-dhvāntaṃ pradīpaḥ prabhayā yathā
BhP_10.51.030/1 śuśrūṣatām avyalīkam asmākaṃ nara-puṅgava
BhP_10.51.030/3 sva-janma karma gotraṃ vā kathyatāṃ yadi rocate
BhP_10.51.031/1 vayaṃ tu puruṣa-vyāghra aikṣvākāḥ kṣatra-bandhavaḥ
BhP_10.51.031/3 mucukunda iti prokto yauvanāśvātmajaḥ prabho
BhP_10.51.032/1 cira-prajāgara-śrānto nidrayāpahatendriyaḥ
BhP_10.51.032/3 śaye 'smin vijane kāmaṃ kenāpy utthāpito 'dhunā
BhP_10.51.033/1 so 'pi bhasmī-kṛto nūnam ātmīyenaiva pāpmanā
BhP_10.51.033/3 anantaraṃ bhavān śrīmāṃl lakṣito 'mitra-śāsanaḥ
BhP_10.51.034/1 tejasā te 'viṣahyeṇa bhūri draṣṭuṃ na śaknumaḥ
BhP_10.51.034/3 hataujasā mahā-bhāga mānanīyo 'si dehinām
BhP_10.51.035/1 evaṃ sambhāṣito rājñā bhagavān bhūta-bhāvanaḥ
BhP_10.51.035/3 pratyāha prahasan vāṇyā megha-nāda-gabhīrayā
BhP_10.51.036/0 śrī-bhagavān uvāca
BhP_10.51.036/1 janma-karmābhidhānāni santi me 'ṅga sahasraśaḥ
BhP_10.51.036/3 na śakyante 'nusaṅkhyātum anantatvān mayāpi hi
BhP_10.51.037/1 kvacid rajāṃsi vimame pārthivāny uru-janmabhiḥ
BhP_10.51.037/3 guṇa-karmābhidhānāni na me janmāni karhicit
BhP_10.51.038/1 kāla-trayopapannāni janma-karmāṇi me nṛpa
BhP_10.51.038/3 anukramanto naivāntaṃ gacchanti paramarṣayaḥ
BhP_10.51.039/1 tathāpy adyatanāny aṅga śṛnuṣva gadato mama
BhP_10.51.039/3 vijñāpito viriñcena purāhaṃ dharma-guptaye
BhP_10.51.040/1 bhūmer bhārāyamāṇānām asurāṇāṃ kṣayāya ca
BhP_10.51.040/3 avatīrṇo yadu-kule gṛha ānakadundubheḥ
BhP_10.51.040/5 vadanti vāsudeveti vasudeva-sutaṃ hi mām
BhP_10.51.041/1 kālanemir hataḥ kaṃsaḥ pralambādyāś ca sad-dviṣaḥ
BhP_10.51.041/3 ayaṃ ca yavano dagdho rājaṃs te tigma-cakṣuṣā
BhP_10.51.042/1 so 'haṃ tavānugrahārthaṃ guhām etām upāgataḥ
BhP_10.51.042/3 prārthitaḥ pracuraṃ pūrvaṃ tvayāhaṃ bhakta-vatsalaḥ
BhP_10.51.043/1 varān vṛṇīṣva rājarṣe sarvān kāmān dadāmi te
BhP_10.51.043/3 māṃ prasanno janaḥ kaścin na bhūyo 'rhati śocitum
BhP_10.51.044/0 śrī-śuka uvāca
BhP_10.51.044/1 ity uktas taṃ praṇamyāha mucukundo mudānvitaḥ
BhP_10.51.044/3 jñātvā nārāyaṇaṃ devaṃ garga-vākyam anusmaran
BhP_10.51.045/0 śrī-mucukunda uvāca
BhP_10.51.045/1 vimohito 'yaṃ jana īśa māyayā tvadīyayā tvāṃ na bhajaty anartha-dṛk
BhP_10.51.045/3 sukhāya duḥkha-prabhaveṣu sajjate gṛheṣu yoṣit puruṣaś ca vañcitaḥ
BhP_10.51.046/1 labdhvā jano durlabham atra mānuṣaṃ
BhP_10.51.046/2 kathañcid avyaṅgam ayatnato 'nagha
BhP_10.51.046/3 pādāravindaṃ na bhajaty asan-matir
BhP_10.51.046/4 gṛhāndha-kūpe patito yathā paśuḥ
BhP_10.51.047/1 mamaiṣa kālo 'jita niṣphalo gato rājya-śriyonnaddha-madasya bhū-pateḥ
BhP_10.51.047/3 martyātma-buddheḥ suta-dāra-kośa-bhūṣv āsajjamānasya duranta-cintayā
BhP_10.51.048/1 kalevare 'smin ghaṭa-kuḍya-sannibhe
BhP_10.51.048/2 nirūḍha-māno nara-deva ity aham
BhP_10.51.048/3 vṛto rathebhāśva-padāty-anīkapair
BhP_10.51.048/4 gāṃ paryaṭaṃs tvāgaṇayan su-durmadaḥ
BhP_10.51.049/1 pramattam uccair itikṛtya-cintayā pravṛddha-lobhaṃ viṣayeṣu lālasam
BhP_10.51.049/3 tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ
BhP_10.51.050/1 purā rathair hema-pariṣkṛtaiś caran
BhP_10.51.050/2 mataṃ-gajair vā nara-deva-saṃjñitaḥ
BhP_10.51.050/3 sa eva kālena duratyayena te
BhP_10.51.050/4 kalevaro viṭ-kṛmi-bhasma-saṃjñitaḥ
BhP_10.51.051/1 nirjitya dik-cakram abhūta-vigraho varāsana-sthaḥ sama-rāja-vanditaḥ
BhP_10.51.051/3 gṛheṣu maithunya-sukheṣu yoṣitāṃ krīḍā-mṛgaḥ pūruṣa īśa nīyate
BhP_10.51.052/1 karoti karmāṇi tapaḥ-suniṣṭhito nivṛtta-bhogas tad-apekṣayādadat
BhP_10.51.052/3 punaś ca bhūyāsam ahaṃ sva-rāḍ iti pravṛddha-tarṣo na sukhāya kalpate
BhP_10.51.053/1 bhavāpavargo bhramato yadā bhavej janasya tarhy acyuta sat-samāgamaḥ
BhP_10.51.053/3 sat-saṅgamo yarhi tadaiva sad-gatau parāvareśe tvayi jāyate matiḥ
BhP_10.51.054/1 manye mamānugraha īśa te kṛto rājyānubandhāpagamo yadṛcchayā
BhP_10.51.054/3 yaḥ prārthyate sādhubhir eka-caryayā vanaṃ vivikṣadbhir akhaṇḍa-bhūmi-paiḥ
BhP_10.51.055/1 na kāmaye 'nyaṃ tava pāda-sevanād akiñcana-prārthyatamād varaṃ vibho
BhP_10.51.055/3 ārādhya kas tvāṃ hy apavarga-daṃ hare vṛṇīta āryo varam ātma-bandhanam
BhP_10.51.056/1 tasmād visṛjyāśiṣa īśa sarvato rajas-tamaḥ-sattva-guṇānubandhanāḥ
BhP_10.51.056/3 nirañjanaṃ nirguṇam advayaṃ paraṃ tvāṃ jñāpti-mātraṃ puruṣaṃ vrajāmy aham
BhP_10.51.057/1 ciram iha vṛjinārtas tapyamāno 'nutāpair
BhP_10.51.057/2 avitṛṣa-ṣaḍ-amitro 'labdha-śāntiḥ kathañcit
BhP_10.51.057/3 śaraṇa-da samupetas tvat-padābjaṃ parātman
BhP_10.51.057/4 abhayam ṛtam aśokaṃ pāhi māpannam īśa
BhP_10.51.058/0 śrī-bhagavān uvāca
BhP_10.51.058/1 sārvabhauma mahā-rāja matis te vimalorjitā
BhP_10.51.058/3 varaiḥ pralobhitasyāpi na kāmair vihatā yataḥ
BhP_10.51.059/1 pralobhito varair yat tvam apramādāya viddhi tat
BhP_10.51.059/3 na dhīr ekānta-bhaktānām āśīrbhir bhidyate kvacit
BhP_10.51.060/1 yuñjānānām abhaktānāṃ prāṇāyāmādibhir manaḥ
BhP_10.51.060/3 akṣīṇa-vāsanaṃ rājan dṛśyate punar utthitam
BhP_10.51.061/1 vicarasva mahīṃ kāmaṃ mayy āveśita-mānasaḥ
BhP_10.51.061/3 astv evaṃ nityadā tubhyaṃ bhaktir mayy anapāyinī
BhP_10.51.062/1 kṣātra-dharma-sthito jantūn nyavadhīr mṛgayādibhiḥ
BhP_10.51.062/3 samāhitas tat tapasā jahy aghaṃ mad-upāśritaḥ
BhP_10.51.063/1 janmany anantare rājan sarva-bhūta-suhṛttamaḥ
BhP_10.51.063/3 bhūtvā dvija-varas tvaṃ vai mām upaiṣyasi kevalam
BhP_10.52.001/0 śrī-śuka uvāca
BhP_10.52.001/1 itthaṃ so 'nagrahīto 'nga kṛṣṇenekṣvāku nandanaḥ
BhP_10.52.001/3 taṃ parikramya sannamya niścakrāma guhā-mukhāt
BhP_10.52.002/1 saṃvīkṣya kṣullakān martyān paśūn vīrud-vanaspatīn
BhP_10.52.002/3 matvā kali-yugaṃ prāptaṃ jagāma diśam uttarām
BhP_10.52.003/1 tapaḥ-śraddhā-yuto dhīro niḥsaṅgo mukta-saṃśayaḥ
BhP_10.52.003/3 samādhāya manaḥ kṛṣṇe prāviśad gandhamādanam
BhP_10.52.004/1 badary-āśramam āsādya nara-nārāyaṇālayam
BhP_10.52.004/3 sarva-dvandva-sahaḥ śāntas tapasārādhayad dharim
BhP_10.52.005/1 bhagavān punar āvrajya purīṃ yavana-veṣṭitām
BhP_10.52.005/3 hatvā mleccha-balaṃ ninye tadīyaṃ dvārakāṃ dhanam
BhP_10.52.006/1 nīyamāne dhane gobhir nṛbhiś cācyuta-coditaiḥ
BhP_10.52.006/3 ājagāma jarāsandhas trayo-viṃśaty-anīka-paḥ
BhP_10.52.007/1 vilokya vega-rabhasaṃ ripu-sainyasya mādhavau
BhP_10.52.007/3 manuṣya-ceṣṭām āpannau rājan dudruvatur drutam
BhP_10.52.008/1 vihāya vittaṃ pracuram abhītau bhīru-bhīta-vat
BhP_10.52.008/3 padbhyāṃ palāśābhyāṃ celatur bahu-yojanam
BhP_10.52.009/1 palāyamānau tau dṛṣṭvā māgadhaḥ prahasan balī
BhP_10.52.009/3 anvadhāvad rathānīkair īśayor apramāṇa-vit
BhP_10.52.010/1 pradrutya dūraṃ saṃśrāntau tuṅgam āruhatāṃ girim
BhP_10.52.010/3 pravarṣaṇākhyaṃ bhagavān nityadā yatra varṣati
BhP_10.52.011/1 girau nilīnāv ājñāya nādhigamya padaṃ nṛpa
BhP_10.52.011/3 dadāha girim edhobhiḥ samantād agnim utsṛjan
BhP_10.52.012/1 tata utpatya tarasā dahyamāna-taṭād ubhau
BhP_10.52.012/3 daśaika-yojanāt tuṅgān nipetatur adho bhuvi
BhP_10.52.013/1 alakṣyamāṇau ripuṇā sānugena yadūttamau
BhP_10.52.013/3 sva-puraṃ punar āyātau samudra-parikhāṃ nṛpa
BhP_10.52.014/1 so 'pi dagdhāv iti mṛṣā manvāno bala-keśavau
BhP_10.52.014/3 balam ākṛṣya su-mahan magadhān māgadho yayau
BhP_10.52.015/1 ānartādhipatiḥ śrīmān raivato raivatīṃ sutām
BhP_10.52.015/3 brahmaṇā coditaḥ prādād balāyeti puroditam
BhP_10.52.016/1 bhagavān api govinda upayeme kurūdvaha
BhP_10.52.016/3 vaidarbhīṃ bhīṣmaka-sutāṃ śriyo mātrāṃ svayaṃ-vare
BhP_10.52.017/1 pramathya tarasā rājñaḥ śālvādīṃś caidya-pakṣa-gān
BhP_10.52.017/3 paśyatāṃ sarva-lokānāṃ tārkṣya-putraḥ sudhām iva
BhP_10.52.018/0 śrī-rājovāca
BhP_10.52.018/1 bhagavān bhīṣmaka-sutāṃ rukmiṇīṃ rucirānanām
BhP_10.52.018/3 rākṣasena vidhānena upayema iti śrutam
BhP_10.52.019/1 bhagavan śrotum icchāmi kṛṣṇasyāmita-tejasaḥ
BhP_10.52.019/3 yathā māgadha-śālvādīn jitvā kanyām upāharat
BhP_10.52.020/1 brahman kṛṣṇa-kathāḥ puṇyā mādhvīr loka-malāpahāḥ
BhP_10.52.020/3 ko nu tṛpyeta śṛṇvānaḥ śruta-jño nitya-nūtanāḥ
BhP_10.52.021/0 śrī-bādarāyaṇir uvāca
BhP_10.52.021/1 rājāsīd bhīṣmako nāma vidarbhādhipatir mahān
BhP_10.52.021/3 tasya pancābhavan putrāḥ kanyaikā ca varānanā
BhP_10.52.022/1 rukmy agrajo rukmaratho rukmabāhur anantaraḥ
BhP_10.52.022/3 rukmakeśo rukmamālī rukmiṇy eṣā svasā satī
BhP_10.52.023/1 sopaśrutya mukundasya rūpa-vīrya-guṇa-śriyaḥ
BhP_10.52.023/3 gṛhāgatair gīyamānās taṃ mene sadṛśaṃ patim
BhP_10.52.024/1 tāṃ buddhi-lakṣaṇaudārya- rūpa-śīla-guṇāśrayām
BhP_10.52.024/3 kṛṣṇaś ca sadṛśīṃ bhāryāṃ samudvoḍhuṃ mano dadhe
BhP_10.52.025/1 bandhūnām icchatāṃ dātuṃ kṛṣṇāya bhaginīṃ nṛpa
BhP_10.52.025/3 tato nivārya kṛṣṇa-dviḍ rukmī caidyam amanyata
BhP_10.52.026/1 tad avetyāsitāpāṅgī vaidarbhī durmanā bhṛśam
BhP_10.52.026/3 vicintyāptaṃ dvijaṃ kañcit kṛṣṇāya prāhiṇod drutam
BhP_10.52.027/1 dvārakāṃ sa samabhyetya pratīhāraiḥ praveśitaḥ
BhP_10.52.027/3 apaśyad ādyaṃ puruṣam āsīnaṃ kāñcanāsane
BhP_10.52.028/1 dṛṣṭvā brahmaṇya-devas tam avaruhya nijāsanāt
BhP_10.52.028/3 upaveśyārhayāṃ cakre yathātmānaṃ divaukasaḥ
BhP_10.52.029/1 taṃ bhuktavantaṃ viśrāntam upagamya satāṃ gatiḥ
BhP_10.52.029/3 pāṇinābhimṛśan pādāv avyagras tam apṛcchata
BhP_10.52.030/1 kaccid dvija-vara-śreṣṭha dharmas te vṛddha-sammataḥ
BhP_10.52.030/3 vartate nāti-kṛcchreṇa santuṣṭa-manasaḥ sadā
BhP_10.52.031/1 santuṣṭo yarhi varteta brāhmaṇo yena kenacit
BhP_10.52.031/3 ahīyamānaḥ svad dharmāt sa hy asyākhila-kāma-dhuk
BhP_10.52.032/1 asantuṣṭo 'sakṛl lokān āpnoty api sureśvaraḥ
BhP_10.52.032/3 akiñcano 'pi santuṣṭaḥ śete sarvāṅga-vijvaraḥ
BhP_10.52.033/1 viprān sva-lābha-santuṣṭān sādhūn bhūta-suhṛttamān
BhP_10.52.033/3 nirahaṅkāriṇaḥ śāntān namasye śirasāsakṛt
BhP_10.52.034/1 kaccid vaḥ kuśalaṃ brahman rājato yasya hi prajāḥ
BhP_10.52.034/3 sukhaṃ vasanti viṣaye pālyamānāḥ sa me priyaḥ
BhP_10.52.035/1 yatas tvam āgato durgaṃ nistīryeha yad-icchayā
BhP_10.52.035/3 sarvaṃ no brūhy aguhyaṃ cet kiṃ kāryaṃ karavāma te
BhP_10.52.036/1 evaṃ sampṛṣṭa-sampraśno brāhmaṇaḥ parameṣṭhinā
BhP_10.52.036/3 līlā-gṛhīta-dehena tasmai sarvam avarṇayat
BhP_10.52.037/0 śrī-rukmiṇy uvāca
BhP_10.52.037/1 śrutvā guṇān bhuvana-sundara śṛṇvatāṃ te
BhP_10.52.037/2 nirviśya karṇa-vivarair harato 'ṅga-tāpam
BhP_10.52.037/3 rūpaṃ dṛśāṃ dṛśimatām akhilārtha-lābhaṃ
BhP_10.52.037/4 tvayy acyutāviśati cittam apatrapaṃ me
BhP_10.52.038/1 kā tvā mukunda mahatī kula-śīla-rūpa-
BhP_10.52.038/2 vidyā-vayo-draviṇa-dhāmabhir ātma-tulyam
BhP_10.52.038/3 dhīrā patiṃ kulavatī na vṛṇīta kanyā
BhP_10.52.038/4 kāle nṛ-siṃha nara-loka-mano-'bhirāmam
BhP_10.52.039/1 tan me bhavān khalu vṛtaḥ patir aṅga jāyām
BhP_10.52.039/2 ātmārpitaś ca bhavato 'tra vibho vidhehi
BhP_10.52.039/3 mā vīra-bhāgam abhimarśatu caidya ārād
BhP_10.52.039/4 gomāyu-van mṛga-pater balim ambujākṣa
BhP_10.52.040/1 pūrteṣṭa-datta-niyama-vrata-deva-vipra
BhP_10.52.040/2 gurv-arcanādibhir alaṃ bhagavān pareśaḥ
BhP_10.52.040/3 ārādhito yadi gadāgraja etya pāṇiṃ
BhP_10.52.040/4 gṛhṇātu me na damaghoṣa-sutādayo 'nye
BhP_10.52.041/1 śvo bhāvini tvam ajitodvahane vidarbhān
BhP_10.52.041/2 guptaḥ sametya pṛtanā-patibhiḥ parītaḥ
BhP_10.52.041/3 nirmathya caidya-magadhendra-balaṃ prasahya
BhP_10.52.041/4 māṃ rākṣasena vidhinodvaha vīrya-śulkām
BhP_10.52.042/1 antaḥ-purāntara-carīm anihatya bandhūn
BhP_10.52.042/2 tvām udvahe katham iti pravadāmy upāyam
BhP_10.52.042/3 pūrve-dyur asti mahatī kula-deva-yātrā
BhP_10.52.042/4 yasyāṃ bahir nava-vadhūr girijām upeyāt
BhP_10.52.043/1 yasyāṅghri-paṅkaja-rajaḥ-snapanaṃ mahānto
BhP_10.52.043/2 vāñchanty umā-patir ivātma-tamo-'pahatyai
BhP_10.52.043/3 yarhy ambujākṣa na labheya bhavat-prasādaṃ
BhP_10.52.043/4 jahyām asūn vrata-kṛśān śata-janmabhiḥ syāt
BhP_10.52.044/0 brāhmaṇa uvāca
BhP_10.52.044/1 ity ete guhya-sandeśā yadu-deva mayāhṛtāḥ
BhP_10.52.044/3 vimṛśya kartuṃ yac cātra kriyatāṃ tad anantaram
BhP_10.53.001/0 śrī-śuka uvāca
BhP_10.53.001/1 vaidarbhyāḥ sa tu sandeśaṃ niśamya yadu-nandanaḥ
BhP_10.53.001/3 pragṛhya pāṇinā pāṇiṃ prahasann idam abravīt
BhP_10.53.002/0 śrī-bhagavān uvāca
BhP_10.53.002/1 tathāham api tac-citto nidrāṃ ca na labhe niśi
BhP_10.53.002/3 vedāham rukmiṇā dveṣān mamodvāho nivāritaḥ
BhP_10.53.003/1 tām ānayiṣya unmathya rājanyāpasadān mṛdhe
BhP_10.53.003/3 mat-parām anavadyāṅgīm edhaso 'gni-śikhām iva
BhP_10.53.004/0 śrī-śuka uvāca
BhP_10.53.004/1 udvāharkṣaṃ ca vijñāya rukmiṇyā madhusūdanaḥ
BhP_10.53.004/3 rathaḥ saṃyujyatām āśu dārukety āha sārathim
BhP_10.53.005/1 sa cāśvaiḥ śaibya-sugrīva- meghapuṣpa-balāhakaiḥ
BhP_10.53.005/3 yuktaṃ ratham upānīya tasthau prāñjalir agrataḥ
BhP_10.53.006/1 āruhya syandanaṃ śaurir dvijam āropya tūrṇa-gaiḥ
BhP_10.53.006/3 ānartād eka-rātreṇa vidarbhān agamad dhayaiḥ
BhP_10.53.007/1 rājā sa kuṇḍina-patiḥ putra-sneha-vaśānugaḥ
BhP_10.53.007/3 śiśupālāya svāṃ kanyāṃ dāsyan karmāṇy akārayat
BhP_10.53.008/1 puraṃ sammṛṣṭa-saṃsikta- mārga-rathyā-catuṣpatham
BhP_10.53.008/3 citra-dhvaja-patākābhis toraṇaiḥ samalaṅkṛtam
BhP_10.53.009/1 srag-gandha-mālyābharaṇair virajo-'mbara-bhūṣitaiḥ
BhP_10.53.009/3 juṣṭaṃ strī-puruṣaiḥ śrīmad- gṛhair aguru-dhūpitaiḥ
BhP_10.53.010/1 pitṝn devān samabhyarcya viprāṃś ca vidhi-van nṛpa
BhP_10.53.010/3 bhojayitvā yathā-nyāyaṃ vācayām āsa maṅgalam
BhP_10.53.011/1 su-snātāṃ su-datīṃ kanyāṃ kṛta-kautuka-maṅgalām
BhP_10.53.011/3 āhatāṃśuka-yugmena bhūṣitāṃ bhūṣaṇottamaiḥ
BhP_10.53.012/1 cakruḥ sāma-rg-yajur-mantrair vadhvā rakṣāṃ dvijottamāḥ
BhP_10.53.012/3 purohito 'tharva-vid vai juhāva graha-śāntaye
BhP_10.53.013/1 hiraṇya-rūpya vāsāṃsi tilāṃś ca guḍa-miśritān
BhP_10.53.013/3 prādād dhenūś ca viprebhyo rājā vidhi-vidāṃ varaḥ
BhP_10.53.014/1 evaṃ cedi-patī rājā damaghoṣaḥ sutāya vai
BhP_10.53.014/3 kārayām āsa mantra-jñaiḥ sarvam abhyudayocitam
BhP_10.53.015/1 mada-cyudbhir gajānīkaiḥ syandanair hema-mālibhiḥ
BhP_10.53.015/3 patty-aśva-saṅkulaiḥ sainyaiḥ parītaḥ kuṇdīnaṃ yayau
BhP_10.53.016/1 taṃ vai vidarbhādhipatiḥ samabhyetyābhipūjya ca
BhP_10.53.016/3 niveśayām āsa mudā kalpitānya-niveśane
BhP_10.53.017/1 tatra śālvo jarāsandho dantavakro vidūrathaḥ
BhP_10.53.017/3 ājagmuś caidya-pakṣīyāḥ pauṇḍrakādyāḥ sahasraśaḥ
BhP_10.53.018/1 kṛṣṇa-rāma-dviṣo yattāḥ kanyāṃ caidyāya sādhitum
BhP_10.53.018/3 yady āgatya haret kṛṣno rāmādyair yadubhir vṛtaḥ
BhP_10.53.019/1 yotsyāmaḥ saṃhatās tena iti niścita-mānasāḥ
BhP_10.53.019/3 ājagmur bhū-bhujaḥ sarve samagra-bala-vāhanāḥ
BhP_10.53.020/1 śrutvaitad bhagavān rāmo vipakṣīya nṛpodyamam
BhP_10.53.020/3 kṛṣṇaṃ caikaṃ gataṃ hartuṃ kanyāṃ kalaha-śaṅkitaḥ
BhP_10.53.021/1 balena mahatā sārdhaṃ bhrātṛ-sneha-pariplutaḥ
BhP_10.53.021/3 tvaritaḥ kuṇḍinaṃ prāgād gajāśva-ratha-pattibhiḥ
BhP_10.53.022/1 bhīṣma-kanyā varārohā kāṅkṣanty āgamanaṃ hareḥ
BhP_10.53.022/3 pratyāpattim apaśyantī dvijasyācintayat tadā
BhP_10.53.023/1 aho tri-yāmāntarita udvāho me 'lpa-rādhasaḥ
BhP_10.53.023/3 nāgacchaty aravindākṣo nāhaṃ vedmy atra kāraṇam
BhP_10.53.023/5 so 'pi nāvartate 'dyāpi mat-sandeśa-haro dvijaḥ
BhP_10.53.024/1 api mayy anavadyātmā dṛṣṭvā kiñcij jugupsitam
BhP_10.53.024/3 mat-pāṇi-grahaṇe nūnaṃ nāyāti hi kṛtodyamaḥ
BhP_10.53.025/1 durbhagāyā na me dhātā nānukūlo maheśvaraḥ
BhP_10.53.025/3 devī vā vimukhī gaurī rudrāṇī girijā satī
BhP_10.53.026/1 evaṃ cintayatī bālā govinda-hṛta-mānasā
BhP_10.53.026/3 nyamīlayata kāla-jñā netre cāśru-kalākule
BhP_10.53.027/1 evaṃ vadhvāḥ pratīkṣantyā govindāgamanaṃ nṛpa
BhP_10.53.027/3 vāma ūrur bhujo netram asphuran priya-bhāṣiṇaḥ
BhP_10.53.028/1 atha kṛṣṇa-vinirdiṣṭaḥ sa eva dvija-sattamaḥ
BhP_10.53.028/3 antaḥpura-carīṃ devīṃ rāja-putrīm dadarśa ha
BhP_10.53.029/1 sā taṃ prahṛṣṭa-vadanam avyagrātma-gatiṃ satī
BhP_10.53.029/3 ālakṣya lakṣaṇābhijñā samapṛcchac chuci-smitā
BhP_10.53.030/1 tasyā āvedayat prāptaṃ śaśaṃsa yadu-nandanam
BhP_10.53.030/3 uktaṃ ca satya-vacanam ātmopanayanaṃ prati
BhP_10.53.031/1 tam āgataṃ samājñāya vaidarbhī hṛṣṭa-mānasā
BhP_10.53.031/3 na paśyantī brāhmaṇāya priyam anyan nanāma sā
BhP_10.53.032/1 prāptau śrutvā sva-duhitur udvāha-prekṣaṇotsukau
BhP_10.53.032/3 abhyayāt tūrya-ghoṣeṇa rāma-kṛṣṇau samarhaṇaiḥ
BhP_10.53.033/1 madhu-parkam upānīya vāsāṃsi virajāṃsi saḥ
BhP_10.53.033/3 upāyanāny abhīṣṭāni vidhi-vat samapūjayat
BhP_10.53.034/1 tayor niveśanaṃ śrīmad upākalpya mahā-matiḥ
BhP_10.53.034/3 sa-sainyayoḥ sānugayor ātithyaṃ vidadhe yathā
BhP_10.53.035/1 evaṃ rājñāṃ sametānāṃ yathā-vīryaṃ yathā-vayaḥ
BhP_10.53.035/3 yathā-balaṃ yathā-vittaṃ sarvaiḥ kāmaiḥ samarhayat
BhP_10.53.036/1 kṛṣṇam āgatam ākarṇya vidarbha-pura-vāsinaḥ
BhP_10.53.036/3 āgatya netrāñjalibhiḥ papus tan-mukha-paṅkajam
BhP_10.53.037/1 asyaiva bhāryā bhavituṃ rukmiṇy arhati nāparā
BhP_10.53.037/3 asāv apy anavadyātmā bhaiṣmyāḥ samucitaḥ patiḥ
BhP_10.53.038/1 kiñcit su-caritaṃ yan nas tena tuṣṭas tri-loka-kṛt
BhP_10.53.038/3 anugṛhṇātu gṛhṇātu vaidarbhyāḥ pāṇim acyutaḥ
BhP_10.53.039/1 evaṃ prema-kalā-baddhā vadanti sma puraukasaḥ
BhP_10.53.039/3 kanyā cāntaḥ-purāt prāgād bhaṭair guptāmbikālayam
BhP_10.53.040/1 padbhyāṃ viniryayau draṣṭuṃ bhavānyāḥ pāda-pallavam
BhP_10.53.040/3 sā cānudhyāyatī samyaṅ mukunda-caraṇāmbujam
BhP_10.53.041/1 yata-vāṅ mātṛbhiḥ sārdhaṃ sakhībhiḥ parivāritā
BhP_10.53.041/3 guptā rāja-bhaṭaiḥ śūraiḥ sannaddhair udyatāyudhaiḥ
BhP_10.53.041/5 mṛḍaṅga-śaṅkha-paṇavās tūrya-bheryaś ca jaghnire
BhP_10.53.042/1 nānopahāra balibhir vāramukhyāḥ sahasraśaḥ
BhP_10.53.042/3 srag-gandha-vastrābharaṇair dvija-patnyaḥ sv-alaṅkṛtāḥ
BhP_10.53.043/1 gāyantyaś ca stuvantaś ca gāyakā vādya-vādakāḥ
BhP_10.53.043/3 parivārya vadhūṃ jagmuḥ sūta-māgadha-vandinaḥ
BhP_10.53.044/1 āsādya devī-sadanaṃ dhauta-pāda-karāmbujā
BhP_10.53.044/3 upaspṛśya śuciḥ śāntā praviveśāmbikāntikam
BhP_10.53.045/1 tāṃ vai pravayaso bālāṃ vidhi-jñā vipra-yoṣitaḥ
BhP_10.53.045/3 bhavānīṃ vandayāṃ cakrur bhava-patnīṃ bhavānvitām
BhP_10.53.046/1 namasye tvāmbike 'bhīkṣṇaṃ sva-santāna-yutāṃ śivām
BhP_10.53.046/3 bhūyāt patir me bhagavān kṛṣṇas tad anumodatām
BhP_10.53.047/1 adbhir gandhākṣatair dhūpair vāsaḥ-sraṅ-mālya bhūṣaṇaiḥ
BhP_10.53.047/3 nānopahāra-balibhiḥ pradīpāvalibhiḥ pṛthak
BhP_10.53.048/1 vipra-striyaḥ patimatīs tathā taiḥ samapūjayat
BhP_10.53.048/3 lavaṇāpūpa-tāmbūla- kaṇṭha-sūtra-phalekṣubhiḥ
BhP_10.53.049/1 tasyai striyas tāḥ pradaduḥ śeṣāṃ yuyujur āśiṣaḥ
BhP_10.53.049/3 tābhyo devyai namaś cakre śeṣāṃ ca jagṛhe vadhūḥ
BhP_10.53.050/1 muni-vratam atha tyaktvā niścakrāmāmbikā-gṛhāt
BhP_10.53.050/3 pragṛhya pāṇinā bhṛtyāṃ ratna-mudropaśobhinā
BhP_10.53.051/1 tāṃ deva-māyām iva dhīra-mohinīṃ su-madhyamāṃ kuṇḍala-maṇḍitānanām
BhP_10.53.051/3 śyāmāṃ nitambārpita-ratna-mekhalāṃ vyañjat-stanīṃ kuntala-śaṅkitekṣaṇām
BhP_10.53.052/1 śuci-smitāṃ bimba-phalādhara-dyuti- śoṇāyamāna-dvija-kunda-kuḍmalām
BhP_10.53.052/3 padā calantīṃ kala-haṃsa-gāminīṃ siñjat-kalā-nūpura-dhāma-śobhinā
BhP_10.53.053/1 vilokya vīrā mumuhuḥ samāgatā yaśasvinas tat-kṛta-hṛc-chayārditāḥ
BhP_10.53.053/3 yāṃ vīkṣya te nṛpatayas tad udāra-hāsa- vrīdāvaloka-hṛta-cetasa ujjhitāstrāḥ
BhP_10.53.054/1 petuḥ kṣitau gaja-rathāśva-gatā vimūḍhā yātrā-cchalena haraye 'rpayatīṃ sva-śobhām
BhP_10.53.054/3 saivaṃ śanaiś calayatī cala-padma-kośau prāptiṃ tadā bhagavataḥ prasamīkṣamāṇā
BhP_10.53.055/1 utsārya vāma-karajair alakān apaṅgaiḥ prāptān hriyaikṣata nṛpān dadṛśe 'cyutaṃ ca
BhP_10.53.055/3 tāṃ rāja-kanyāṃ ratham ārurakṣatīṃ jahāra kṛṣṇo dviṣatāṃ samīkṣatām
BhP_10.53.056/1 rathaṃ samāropya suparṇa-lakṣaṇaṃ rājanya-cakraṃ paribhūya mādhavaḥ
BhP_10.53.056/3 tato yayau rāma-purogamaḥ śanaiḥ śṛgāla-madhyād iva bhāga-hṛd dhariḥ
BhP_10.53.057/1 taṃ māninaḥ svābhibhavaṃ yaśaḥ-kṣayaṃ
BhP_10.53.057/2 pare jarāsandha-mukhā na sehire
BhP_10.53.057/3 aho dhig asmān yaśa ātta-dhanvanāṃ
BhP_10.53.057/4 gopair hṛtaṃ keśariṇāṃ mṛgair iva
BhP_10.54.001/0 śrī-śuka uvāca
BhP_10.54.001/1 iti sarve su-saṃrabdhā vāhān āruhya daṃśitāḥ
BhP_10.54.001/3 svaiḥ svair balaiḥ parikrāntā anvīyur dhṛta-kārmukāḥ
BhP_10.54.002/1 tān āpatata ālokya yādavānīka-yūthapāḥ
BhP_10.54.002/3 tasthus tat-sammukhā rājan visphūrjya sva-dhanūṃṣi te
BhP_10.54.003/1 aśva-pṛṣṭhe gaja-skandhe rathopasthe 'stra kovidāḥ
BhP_10.54.003/3 mumucuḥ śara-varṣāṇi meghā adriṣv apo yathā
BhP_10.54.004/1 patyur balaṃ śarāsāraiś channaṃ vīkṣya su-madhyamā
BhP_10.54.004/3 sa-vrīḍm aikṣat tad-vaktraṃ bhaya-vihvala-locanā
BhP_10.54.005/1 prahasya bhagavān āha mā sma bhair vāma-locane
BhP_10.54.005/3 vinaṅkṣyaty adhunaivaitat tāvakaiḥ śātravaṃ balam
BhP_10.54.006/1 teṣāṃ tad-vikramaṃ vīrā gada-saṅkarṣanādayaḥ
BhP_10.54.006/3 amṛṣyamāṇā nārācair jaghnur haya-gajān rathān
BhP_10.54.007/1 petuḥ śirāṃsi rathinām aśvināṃ gajināṃ bhuvi
BhP_10.54.007/3 sa-kuṇḍala-kirīṭāni soṣṇīṣāṇi ca koṭiśaḥ
BhP_10.54.008/1 hastāḥ sāsi-gadeṣv-āsāḥ karabhā ūravo 'ṅghrayaḥ
BhP_10.54.008/3 aśvāśvatara-nāgoṣṭra- khara-martya-śirāṃsi ca
BhP_10.54.009/1 hanyamāna-balānīkā vṛṣṇibhir jaya-kāṅkṣibhiḥ
BhP_10.54.009/3 rājāno vimukhā jagmur jarāsandha-puraḥ-sarāḥ
BhP_10.54.010/1 śiśupālaṃ samabhyetya hṛta-dāram ivāturam
BhP_10.54.010/3 naṣṭa-tviṣaṃ gatotsāhaṃ śuṣyad-vadanam abruvan
BhP_10.54.011/1 bho bhoḥ puruṣa-śārdūla daurmanasyam idaṃ tyaja
BhP_10.54.011/3 na priyāpriyayo rājan niṣṭhā dehiṣu dṛśyate
BhP_10.54.012/1 yathā dāru-mayī yoṣit nṛtyate kuhakecchayā
BhP_10.54.012/3 evam īśvara-tantro 'yam īhate sukha-duḥkhayoḥ
BhP_10.54.013/1 śaureḥ sapta-daśāhaṃ vai saṃyugāni parājitaḥ
BhP_10.54.013/3 trayo-viṃśatibhiḥ sainyair jigye ekam ahaṃ param
BhP_10.54.014/1 tathāpy ahaṃ na śocāmi na prahṛṣyāmi karhicit
BhP_10.54.014/3 kālena daiva-yuktena jānan vidrāvitaṃ jagat
BhP_10.54.015/1 adhunāpi vayaṃ sarve vīra-yūthapa-yūthapāḥ
BhP_10.54.015/3 parājitāḥ phalgu-tantrair yadubhiḥ kṛṣṇa-pālitaiḥ
BhP_10.54.016/1 ripavo jigyur adhunā kāla ātmānusāriṇi
BhP_10.54.016/3 tadā vayaṃ vijeṣyāmo yadā kālaḥ pradakṣiṇaḥ
BhP_10.54.017/0 śrī-śuka uvāca
BhP_10.54.017/1 evaṃ prabodhito mitraiś caidyo 'gāt sānugaḥ puram
BhP_10.54.017/3 hata-śeṣāḥ punas te 'pi yayuḥ svaṃ svaṃ puraṃ nṛpāḥ
BhP_10.54.018/1 rukmī tu rākṣasodvāhaṃ kṛṣṇa-dviḍ asahan svasuḥ
BhP_10.54.018/3 pṛṣṭhato 'nvagamat kṛṣṇam akṣauhiṇyā vṛto balī
BhP_10.54.019/1 rukmy amarṣī su-saṃrabdhaḥ śṛṇvatāṃ sarva-bhūbhujām
BhP_10.54.019/3 pratijajñe mahā-bāhur daṃśitaḥ sa-śarāsanaḥ
BhP_10.54.020/1 ahatvā samare kṛṣṇam apratyūhya ca rukmiṇīm
BhP_10.54.020/3 kuṇḍinaṃ na pravekṣyāmi satyam etad bravīmi vaḥ
BhP_10.54.021/1 ity uktvā ratham āruhya sārathiṃ prāha satvaraḥ
BhP_10.54.021/3 codayāśvān yataḥ kṛṣṇaḥ tasya me saṃyugaṃ bhavet
BhP_10.54.022/1 adyāhaṃ niśitair bāṇair gopālasya su-durmateḥ
BhP_10.54.022/3 neṣye vīrya-madaṃ yena svasā me prasabhaṃ hṛtā
BhP_10.54.023/1 vikatthamānaḥ kumatir īśvarasyāpramāṇa-vit
BhP_10.54.023/3 rathenaikena govindaṃ tiṣṭha tiṣṭhety athāhvayat
BhP_10.54.024/1 dhanur vikṛṣya su-dṛḍhaṃ jaghne kṛṣṇaṃ tribhiḥ śaraiḥ
BhP_10.54.024/3 āha cātra kṣaṇaṃ tiṣṭha yadūnāṃ kula-pāṃsana
BhP_10.54.025/1 yatra yāsi svasāraṃ me muṣitvā dhvāṅkṣa-vad dhaviḥ
BhP_10.54.025/3 hariṣye 'dya madaṃ manda māyinaḥ kūṭa-yodhinaḥ
BhP_10.54.026/1 yāvan na me hato bāṇaiḥ śayīthā muñca dārīkām
BhP_10.54.026/3 smayan kṛṣṇo dhanuś chittvā ṣaḍbhir vivyādha rukmiṇam
BhP_10.54.027/1 aṣṭabhiś caturo vāhān dvābhyāṃ sūtaṃ dhvajaṃ tribhiḥ
BhP_10.54.027/3 sa cānyad dhanur ādhāya kṛṣṇaṃ vivyādha pañcabhiḥ
BhP_10.54.028/1 tais tāditaḥ śaraughais tu ciccheda dhanur acyutaḥ
BhP_10.54.028/3 punar anyad upādatta tad apy acchinad avyayaḥ
BhP_10.54.029/1 parighaṃ paṭṭiśaṃ śūlaṃ carmāsī śakti-tomarau
BhP_10.54.029/3 yad yad āyudham ādatta tat sarvaṃ so 'cchinad dhariḥ
BhP_10.54.030/1 tato rathād avaplutya khaḍga-pāṇir jighāṃsayā
BhP_10.54.030/3 kṛṣṇam abhyadravat kruddhaḥ pataṅga iva pāvakam
BhP_10.54.031/1 tasya cāpatataḥ khaḍgaṃ tilaśaś carma ceṣubhiḥ
BhP_10.54.031/3 chittvāsim ādade tigmaṃ rukmiṇaṃ hantum udyataḥ
BhP_10.54.032/1 dṛṣṭvā bhrātṛ-vadhodyogaṃ rukmiṇī bhaya-vihvalā
BhP_10.54.032/3 patitvā pādayor bhartur uvāca karuṇaṃ satī
BhP_10.54.033/0 śrī-rukmiṇy uvāca
BhP_10.54.033/1 yogeśvarāprameyātman deva-deva jagat-pate
BhP_10.54.033/3 hantuṃ nārhasi kalyāṇa bhrātaraṃ me mahā-bhuja
BhP_10.54.034/0 śrī-śuka uvāca
BhP_10.54.034/1 tayā paritrāsa-vikampitāṅgayā śucāvaśuṣyan-mukha-ruddha-kaṇṭhayā
BhP_10.54.034/3 kātarya-visraṃsita-hema-mālayā gṛhīta-pādaḥ karuṇo nyavartata
BhP_10.54.035/1 cailena baddhvā tam asādhu-kārīṇaṃ sa-śmaśru-keśaṃ pravapan vyarūpayat
BhP_10.54.035/3 tāvan mamarduḥ para-sainyam adbhutaṃ yadu-pravīrā nalinīṃ yathā gajāḥ
BhP_10.54.036/1 kṛṣṇāntikam upavrajya dadṛśus tatra rukmiṇam
BhP_10.54.036/3 tathā-bhūtaṃ hata-prāyaṃ dṛṣṭvā saṅkarṣaṇo vibhuḥ
BhP_10.54.036/5 vimucya baddhaṃ karuṇo bhagavān kṛṣṇam abravīt
BhP_10.54.037/1 asādhv idaṃ tvayā kṛṣṇa kṛtam asmaj-jugupsitam
BhP_10.54.037/3 vapanaṃ śmaśru-keśānāṃ vairūpyaṃ suhṛdo vadhaḥ
BhP_10.54.038/1 maivāsmān sādhvy asūyethā bhrātur vairūpya-cintayā
BhP_10.54.038/3 sukha-duḥkha-do na cānyo 'sti yataḥ sva-kṛta-bhuk pumān
BhP_10.54.039/1 bandhur vadhārha-doṣo 'pi na bandhor vadham arhati
BhP_10.54.039/3 tyājyaḥ svenaiva doṣeṇa hataḥ kiṃ hanyate punaḥ
BhP_10.54.040/1 kṣatriyāṇām ayaṃ dharmaḥ prajāpati-vinirmitaḥ
BhP_10.54.040/3 bhrātāpi bhrātaraṃ hanyād yena ghoratamas tataḥ
BhP_10.54.041/1 rājyasya bhūmer vittasya striyo mānasya tejasaḥ
BhP_10.54.041/3 mānino 'nyasya vā hetoḥ śrī-madāndhāḥ kṣipanti hi
BhP_10.54.042/1 taveyaṃ viṣamā buddhiḥ sarva-bhūteṣu durhṛdām
BhP_10.54.042/3 yan manyase sadābhadraṃ suhṛdāṃ bhadram ajña-vat
BhP_10.54.043/1 ātma-moho nṛṇām eva kalpate deva-māyayā
BhP_10.54.043/3 suhṛd durhṛd udāsīna iti dehātma-māninām
BhP_10.54.044/1 eka eva paro hy ātmā sarveṣām api dehinām
BhP_10.54.044/3 nāneva gṛhyate mūḍhair yathā jyotir yathā nabhaḥ
BhP_10.54.045/1 deha ādy-antavān eṣa dravya-prāṇa-guṇātmakaḥ
BhP_10.54.045/3 ātmany avidyayā kḷptaḥ saṃsārayati dehinam
BhP_10.54.046/1 nātmano 'nyena saṃyogo viyogaś casataḥ sati
BhP_10.54.046/3 tad-dhetutvāt tat-prasiddher dṛg-rūpābhyāṃ yathā raveḥ
BhP_10.54.047/1 janmādayas tu dehasya vikriyā nātmanaḥ kvacit
BhP_10.54.047/3 kalānām iva naivendor mṛtir hy asya kuhūr iva
BhP_10.54.048/1 yathā śayāna ātmānaṃ viṣayān phalam eva ca
BhP_10.54.048/3 anubhuṅkte 'py asaty arthe tathāpnoty abudho bhavam
BhP_10.54.049/1 tasmād ajñāna-jaṃ śokam ātma-śoṣa-vimohanam
BhP_10.54.049/3 tattva-jñānena nirhṛtya sva-sthā bhava śuci-smite
BhP_10.54.050/0 śrī-śuka uvāca
BhP_10.54.050/1 evaṃ bhagavatā tanvī rāmeṇa pratibodhitā
BhP_10.54.050/3 vaimanasyaṃ parityajya mano buddhyā samādadhe
BhP_10.54.051/1 prāṇāvaśeṣa utsṛṣṭo dviḍbhir hata-bala-prabhaḥ
BhP_10.54.051/3 smaran virūpa-karaṇaṃ vitathātma-manorathaḥ
BhP_10.54.051/5 cakre bhojakaṭaṃ nāma nivāsāya mahat puram
BhP_10.54.052/1 ahatvā durmatiṃ kṛṣṇam apratyūhya yavīyasīm
BhP_10.54.052/3 kuṇḍinaṃ na pravekṣyāmīty uktvā tatrāvasad ruṣā
BhP_10.54.053/1 bhagavān bhīṣmaka-sutām evaṃ nirjitya bhūmi-pān
BhP_10.54.053/3 puram ānīya vidhi-vad upayeme kurūdvaha
BhP_10.54.054/1 tadā mahotsavo nṝṇāṃ yadu-puryāṃ gṛhe gṛhe
BhP_10.54.054/3 abhūd ananya-bhāvānāṃ kṛṣṇe yadu-patau nṛpa
BhP_10.54.055/1 narā nāryaś ca muditāḥ pramṛṣṭa-maṇi-kuṇḍalāḥ
BhP_10.54.055/3 pāribarham upājahrur varayoś citra-vāsasoḥ
BhP_10.54.056/1 sā vṛṣṇi-pury uttambhitendra-ketubhir
BhP_10.54.056/2 vicitra-mālyāmbara-ratna-toraṇaiḥ
BhP_10.54.056/3 babhau prati-dvāry upakḷpta-maṅgalair
BhP_10.54.056/4 āpūrṇa-kumbhāguru-dhūpa-dīpakaiḥ
BhP_10.54.057/1 sikta-mārgā mada-cyudbhir āhūta-preṣṭha-bhūbhujām
BhP_10.54.057/3 gajair dvāḥsu parāmṛṣṭa- rambhā-pūgopaśobhitā
BhP_10.54.058/1 kuru-sṛñjaya-kaikeya- vidarbha-yadu-kuntayaḥ
BhP_10.54.058/3 mitho mumudire tasmin sambhramāt paridhāvatām
BhP_10.54.059/1 rukmiṇyā haraṇaṃ śrutvā gīyamānaṃ tatas tataḥ
BhP_10.54.059/3 rājāno rāja-kanyāś ca babhūvur bhṛśa-vismitāḥ
BhP_10.54.060/1 dvārakāyām abhūd rājan mahā-modaḥ puraukasām
BhP_10.54.060/3 rukmiṇyā ramayopetaṃ dṛṣṭvā kṛṣṇaṃ śriyaḥ patim
BhP_10.55.001/0 śrī-śuka uvāca
BhP_10.55.001/1 kāmas tu vāsudevāṃśo dagdhaḥ prāg rudra-manyunā
BhP_10.55.001/3 dehopapattaye bhūyas tam eva pratyapadyata
BhP_10.55.002/1 sa eva jāto vaidarbhyāṃ kṛṣṇa-vīrya-samudbhavaḥ
BhP_10.55.002/3 pradyumna iti vikhyātaḥ sarvato 'navamaḥ pituḥ
BhP_10.55.003/1 taṃ śambaraḥ kāma-rūpī hṛtvā tokam anirdaśam
BhP_10.55.003/3 sa viditvātmanaḥ śatruṃ prāsyodanvaty agād gṛham
BhP_10.55.004/1 taṃ nirjagāra balavān mīnaḥ so 'py aparaiḥ saha
BhP_10.55.004/3 vṛto jālena mahatā gṛhīto matsya-jīvibhiḥ
BhP_10.55.005/1 taṃ śambarāya kaivartā upājahrur upāyanam
BhP_10.55.005/3 sūdā mahānasaṃ nītvā- vadyan sudhitinādbhutam
BhP_10.55.006/1 dṛṣṭvā tad-udare bālam māyāvatyai nyavedayan
BhP_10.55.006/3 nārado 'kathayat sarvaṃ tasyāḥ śaṅkita-cetasaḥ
BhP_10.55.006/5 bālasya tattvam utpattiṃ matsyodara-niveśanam
BhP_10.55.007/1 sā ca kāmasya vai patnī ratir nāma yaśasvinī
BhP_10.55.007/3 patyur nirdagdha-dehasya dehotpattim pratīkṣatī
BhP_10.55.008/1 nirūpitā śambareṇa sā sūdaudana-sādhane
BhP_10.55.008/3 kāmadevaṃ śiśuṃ buddhvā cakre snehaṃ tadārbhake
BhP_10.55.009/1 nāti-dīrgheṇa kālena sa kārṣṇi rūḍha-yauvanaḥ
BhP_10.55.009/3 janayām āsa nārīṇāṃ vīkṣantīnāṃ ca vibhramam
BhP_10.55.010/1 sā tam patiṃ padma-dalāyatekṣaṇaṃ pralamba-bāhuṃ nara-loka-sundaram
BhP_10.55.010/3 sa-vrīḍa-hāsottabhita-bhruvekṣatī prītyopatasthe ratir aṅga saurataiḥ
BhP_10.55.011/1 tām aha bhagavān kārṣṇir mātas te matir anyathā
BhP_10.55.011/3 mātṛ-bhāvam atikramya vartase kāminī yathā
BhP_10.55.012/0 ratir uvāca
BhP_10.55.012/1 bhavān nārāyaṇa-sutaḥ śambareṇa hṛto gṛhāt
BhP_10.55.012/3 ahaṃ te 'dhikṛtā patnī ratiḥ kāmo bhavān prabho
BhP_10.55.013/1 eṣa tvānirdaśaṃ sindhāv akṣipac chambaro 'suraḥ
BhP_10.55.013/3 matsyo 'grasīt tad-udarād itaḥ prāpto bhavān prabho
BhP_10.55.014/1 tam imaṃ jahi durdharṣaṃ durjayaṃ śatrum ātmanaḥ
BhP_10.55.014/3 māyā-śata-vidaṃ taṃ ca māyābhir mohanādibhiḥ
BhP_10.55.015/1 parīśocati te mātā kurarīva gata-prajā
BhP_10.55.015/3 putra-snehākulā dīnā vivatsā gaur ivāturā
BhP_10.55.016/1 prabhāṣyaivaṃ dadau vidyāṃ pradyumnāya mahātmane
BhP_10.55.016/3 māyāvatī mahā-māyāṃ sarva-māyā-vināśinīm
BhP_10.55.017/1 sa ca śambaram abhyetya saṃyugāya samāhvayat
BhP_10.55.017/3 aviṣahyais tam ākṣepaiḥ kṣipan sañjanayan kalim
BhP_10.55.018/1 so 'dhikṣipto durvācobhiḥ padāhata ivoragaḥ
BhP_10.55.018/3 niścakrāma gadā-pāṇir amarṣāt tāmra-locanaḥ
BhP_10.55.019/1 gadām āvidhya tarasā pradyumnāya mahātmane
BhP_10.55.019/3 prakṣipya vyanadan nādaṃ vajra-niṣpeṣa-niṣṭhuram
BhP_10.55.020/1 tām āpatantīṃ bhagavān pradyumno gadayā gadām
BhP_10.55.020/3 apāsya śatrave kruddhaḥ prāhiṇot sva-gadāṃ nṛpa
BhP_10.55.021/1 sa ca māyāṃ samāśritya daiteyīṃ maya-darśitam
BhP_10.55.021/3 mumuce 'stra-mayaṃ varṣaṃ kārṣṇau vaihāyaso 'suraḥ
BhP_10.55.022/1 bādhyamāno 'stra-varṣeṇa raukmiṇeyo mahā-rathaḥ
BhP_10.55.022/3 sattvātmikāṃ mahā-vidyāṃ sarva-māyopamardinīm
BhP_10.55.023/1 tato gauhyaka-gāndharva- paiśācoraga-rākṣasīḥ
BhP_10.55.023/3 prāyuṅkta śataśo daityaḥ kārṣṇir vyadhamayat sa tāḥ
BhP_10.55.024/1 niśātam asim udyamya sa-kirīṭaṃ sa-kuṇḍalam
BhP_10.55.024/3 śambarasya śiraḥ kāyāt tāmra-śmaśrv ojasāharat
BhP_10.55.025/1 ākīryamāṇo divi-jaiḥ stuvadbhiḥ kusumotkaraiḥ
BhP_10.55.025/3 bhāryayāmbara-cāriṇyā puraṃ nīto vihāyasā
BhP_10.55.026/1 antaḥ-pura-varaṃ rājan lalanā-śata-saṅkulam
BhP_10.55.026/3 viveśa patnyā gaganād vidyuteva balāhakaḥ
BhP_10.55.027/1 taṃ dṛṣṭvā jalada-śyāmaṃ pīta-kauśeya-vāsasam
BhP_10.55.027/3 pralamba-bāhuṃ tāmrākṣaṃ su-smitaṃ rucirānanam
BhP_10.55.028/1 sv-alaṅkṛta-mukhāmbhojaṃ nīla-vakrālakālibhiḥ
BhP_10.55.028/3 kṛṣṇaṃ matvā striyo hrītā nililyus tatra tatra ha
BhP_10.55.029/1 avadhārya śanair īṣad vailakṣaṇyena yoṣitaḥ
BhP_10.55.029/3 upajagmuḥ pramuditāḥ sa-strī ratnaṃ su-vismitāḥ
BhP_10.55.030/1 atha tatrāsitāpāṅgī vaidarbhī valgu-bhāṣiṇī
BhP_10.55.030/3 asmarat sva-sutaṃ naṣṭaṃ sneha-snuta-payodharā
BhP_10.55.031/1 ko nv ayam nara-vaidūryaḥ kasya vā kamalekṣaṇaḥ
BhP_10.55.031/3 dhṛtaḥ kayā vā jaṭhare keyaṃ labdhā tv anena vā
BhP_10.55.032/1 mama cāpy ātmajo naṣṭo nīto yaḥ sūtikā-gṛhāt
BhP_10.55.032/3 etat-tulya-vayo-rūpo yadi jīvati kutracit
BhP_10.55.033/1 kathaṃ tv anena samprāptaṃ sārūpyaṃ śārṅga-dhanvanaḥ
BhP_10.55.033/3 ākṛtyāvayavair gatyā svara-hāsāvalokanaiḥ
BhP_10.55.034/1 sa eva vā bhaven nūnaṃ yo me garbhe dhṛto 'rbhakaḥ
BhP_10.55.034/3 amuṣmin prītir adhikā vāmaḥ sphurati me bhujaḥ
BhP_10.55.035/1 evaṃ mīmāṃsamaṇāyāṃ vaidarbhyāṃ devakī-sutaḥ
BhP_10.55.035/3 devaky-ānakadundubhyām uttamaḥ-śloka āgamat
BhP_10.55.036/1 vijñātārtho 'pi bhagavāṃs tūṣṇīm āsa janārdanaḥ
BhP_10.55.036/3 nārado 'kathayat sarvaṃ śambarāharaṇādikam
BhP_10.55.037/1 tac chrutvā mahad āścaryaṃ kṛṣṇāntaḥ-pura-yoṣitaḥ
BhP_10.55.037/3 abhyanandan bahūn abdān naṣṭaṃ mṛtam ivāgatam
BhP_10.55.038/1 devakī vasudevaś ca kṛṣṇa-rāmau tathā striyaḥ
BhP_10.55.038/3 dampatī tau pariṣvajya rukmiṇī ca yayur mudam
BhP_10.55.039/1 naṣṭaṃ pradyumnam āyātam ākarṇya dvārakaukasaḥ
BhP_10.55.039/3 aho mṛta ivāyāto bālo diṣṭyeti hābruvan
BhP_10.55.040/1 yaṃ vai muhuḥ pitṛ-sarūpa-nijeśa-bhāvās
BhP_10.55.040/2 tan-mātaro yad abhajan raha-rūḍha-bhāvāḥ
BhP_10.55.040/3 citraṃ na tat khalu ramāspada-bimba-bimbe
BhP_10.55.040/4 kāme smare 'kṣa-viṣaye kim utānya-nāryaḥ
BhP_10.56.001/0 śrī-śuka uvāca
BhP_10.56.001/1 satrājitaḥ sva-tanayāṃ kṛṣṇāya kṛta-kilbiṣaḥ
BhP_10.56.001/3 syamantakena maṇinā svayam udyamya dattavān
BhP_10.56.002/0 śrī-rājovāca
BhP_10.56.002/1 satrājitaḥ kim akarod brahman kṛṣṇasya kilbiṣaḥ
BhP_10.56.002/3 syamantakaḥ kutas tasya kasmād dattā sutā hareḥ
BhP_10.56.003/0 śrī-śuka uvāca
BhP_10.56.003/1 āsīt satrājitaḥ sūryo bhaktasya paramaḥ sakhā
BhP_10.56.003/3 prītas tasmai maṇiṃ prādāt sa ca tuṣṭaḥ syamantakam
BhP_10.56.004/1 sa taṃ bibhran maṇiṃ kaṇṭhe bhrājamāno yathā raviḥ
BhP_10.56.004/3 praviṣṭo dvārakāṃ rājan tejasā nopalakṣitaḥ
BhP_10.56.005/1 taṃ vilokya janā dūrāt tejasā muṣṭa-dṛṣṭayaḥ
BhP_10.56.005/3 dīvyate 'kṣair bhagavate śaśaṃsuḥ sūrya-śaṅkitāḥ
BhP_10.56.006/1 nārāyaṇa namas te 'stu śaṅkha-cakra-gadā-dhara
BhP_10.56.006/3 dāmodarāravindākṣa govinda yadu-nandana
BhP_10.56.007/1 eṣa āyāti savitā tvāṃ didṛkṣur jagat-pate
BhP_10.56.007/3 muṣṇan gabhasti-cakreṇa nṛṇāṃ cakṣūṃṣi tigma-guḥ
BhP_10.56.008/1 nanv anvicchanti te mārgaṃ trī-lokyāṃ vibudharṣabhāḥ
BhP_10.56.008/3 jñātvādya gūḍhaṃ yaduṣu draṣṭuṃ tvāṃ yāty ajaḥ prabho
BhP_10.56.009/0 śrī-śuka uvāca
BhP_10.56.009/1 niśamya bāla-vacanaṃ prahasyāmbuja-locanaḥ
BhP_10.56.009/3 prāha nāsau ravir devaḥ satrājin maṇinā jvalan
BhP_10.56.010/1 satrājit sva-gṛhaṃ śrīmat kṛta-kautuka-maṅgalam
BhP_10.56.010/3 praviśya deva-sadane maṇiṃ viprair nyaveśayat
BhP_10.56.011/1 dine dine svarṇa-bhārān aṣṭau sa sṛjati prabho
BhP_10.56.011/3 durbhikṣa-māry-ariṣṭāni sarpādhi-vyādhayo 'śubhāḥ
BhP_10.56.011/5 na santi māyinas tatra yatrāste 'bhyarcito maṇiḥ
BhP_10.56.012/1 sa yācito maṇiṃ kvāpi yadu-rājāya śauriṇā
BhP_10.56.012/3 naivārtha-kāmukaḥ prādād yācñā-bhaṅgam atarkayan
BhP_10.56.013/1 tam ekadā maṇiṃ kaṇṭhe pratimucya mahā-prabham
BhP_10.56.013/3 praseno hayam āruhya mṛgāyāṃ vyacarad vane
BhP_10.56.014/1 prasenaṃ sa-hayaṃ hatvā maṇim ācchidya keśarī
BhP_10.56.014/3 giriṃ viśan jāmbavatā nihato maṇim icchatā
BhP_10.56.015/1 so 'pi cakre kumārasya maṇiṃ krīḍanakaṃ bile
BhP_10.56.015/3 apaśyan bhrātaraṃ bhrātā satrājit paryatapyata
BhP_10.56.016/1 prāyaḥ kṛṣṇena nihato maṇi-grīvo vanaṃ gataḥ
BhP_10.56.016/3 bhrātā mameti tac chrutvā karṇe karṇe 'japan janāḥ
BhP_10.56.017/1 bhagavāṃs tad upaśrutya duryaśo liptam ātmani
BhP_10.56.017/3 mārṣṭuṃ prasena-padavīm anvapadyata nāgaraiḥ
BhP_10.56.018/1 hataṃ prasenaṃ aśvaṃ ca vīkṣya keśariṇā vane
BhP_10.56.018/3 taṃ cādri-pṛṣṭhe nihatam ṛkṣeṇa dadṛśur janāḥ
BhP_10.56.019/1 ṛkṣa-rāja-bilaṃ bhīmam andhena tamasāvṛtam
BhP_10.56.019/3 eko viveśa bhagavān avasthāpya bahiḥ prajāḥ
BhP_10.56.020/1 tatra dṛṣṭvā maṇi-preṣṭhaṃ bāla-krīḍanakaṃ kṛtam
BhP_10.56.020/3 hartuṃ kṛta-matis tasminn avatasthe 'rbhakāntike
BhP_10.56.021/1 tam apūrvaṃ naraṃ dṛṣṭvā dhātrī cukrośa bhīta-vat
BhP_10.56.021/3 tac chrutvābhyadravat kruddho jāmbavān balināṃ varaḥ
BhP_10.56.022/1 sa vai bhagavatā tena yuyudhe svāmīnātmanaḥ
BhP_10.56.022/3 puruṣam prākṛtaṃ matvā kupito nānubhāva-vit
BhP_10.56.023/1 dvandva-yuddhaṃ su-tumulam ubhayor vijigīṣatoḥ
BhP_10.56.023/3 āyudhāśma-drumair dorbhiḥ kravyārthe śyenayor iva
BhP_10.56.024/1 āsīt tad aṣṭā-vimśāham itaretara-muṣṭibhiḥ
BhP_10.56.024/3 vajra-niṣpeṣa-paruṣair aviśramam ahar-niśam
BhP_10.56.025/1 kṛṣṇa-muṣṭi-viniṣpāta niṣpiṣṭāṅgoru bandhanaḥ
BhP_10.56.025/3 kṣīṇa-sattvaḥ svinna-gātras tam āhātīva vismitaḥ
BhP_10.56.026/1 jāne tvāṃ saṛva-bhūtānāṃ prāṇa ojaḥ saho balam
BhP_10.56.026/3 viṣṇuṃ purāṇa-puruṣaṃ prabhaviṣṇum adhīśvaram
BhP_10.56.027/1 tvaṃ hi viśva-sṛjām sraṣṭā sṛṣṭānām api yac ca sat
BhP_10.56.027/3 kālaḥ kalayatām īśaḥ para ātmā tathātmanām
BhP_10.56.028/1 yasyeṣad-utkalita-roṣa-kaṭākṣa-mokṣair
BhP_10.56.028/2 vartmādiśat kṣubhita-nakra-timiṅgalo 'bdhiḥ
BhP_10.56.028/3 setuḥ kṛtaḥ sva-yaśa ujjvalitā ca laṅkā
BhP_10.56.028/4 rakṣaḥ-śirāṃsi bhuvi petur iṣu-kṣatāni
BhP_10.56.029/1 iti vijñāta-viijñānam ṛkṣa-rājānam acyutaḥ
BhP_10.56.029/3 vyājahāra mahā-rāja bhagavān devakī-sutaḥ
BhP_10.56.030/1 abhimṛśyāravindākṣaḥ pāṇinā śaṃ-kareṇa tam
BhP_10.56.030/3 kṛpayā parayā bhaktaṃ megha-gambhīrayā girā
BhP_10.56.031/1 maṇi-hetor iha prāptā vayam ṛkṣa-pate bilam
BhP_10.56.031/3 mithyābhiśāpaṃ pramṛjann ātmano maṇināmunā
BhP_10.56.032/1 ity uktaḥ svāṃ duhitaraṃ kanyāṃ jāmbavatīṃ mudā
BhP_10.56.032/3 arhaṇārtham sa maṇinā kṛṣṇāyopajahāra ha
BhP_10.56.033/1 adṛṣṭvā nirgamaṃ śaureḥ praviṣṭasya bilaṃ janāḥ
BhP_10.56.033/3 pratīkṣya dvādaśāhāni duḥkhitāḥ sva-puraṃ yayuḥ
BhP_10.56.034/1 niśamya devakī devī rakmiṇy ānakadundubhiḥ
BhP_10.56.034/3 suhṛdo jñātayo 'śocan bilāt kṛṣṇam anirgatam
BhP_10.56.035/1 satrājitaṃ śapantas te duḥkhitā dvārakaukasaḥ
BhP_10.56.035/3 upatasthuś candrabhāgāṃ durgāṃ kṛṣṇopalabdhaye
BhP_10.56.036/1 teṣāṃ tu devy-upasthānāt pratyādiṣṭāśiṣā sa ca
BhP_10.56.036/3 prādurbabhūva siddhārthaḥ sa-dāro harṣayan hariḥ
BhP_10.56.037/1 upalabhya hṛṣīkeśaṃ mṛtaṃ punar ivāgatam
BhP_10.56.037/3 saha patnyā maṇi-grīvaṃ sarve jāta-mahotsavāḥ
BhP_10.56.038/1 satrājitaṃ samāhūya sabhāyāṃ rāja-sannidhau
BhP_10.56.038/3 prāptiṃ cākhyāya bhagavān maṇiṃ tasmai nyavedayat
BhP_10.56.039/1 sa cāti-vrīḍito ratnaṃ gṛhītvāvāṅ-mukhas tataḥ
BhP_10.56.039/3 anutapyamāno bhavanam agamat svena pāpmanā
BhP_10.56.040/1 so 'nudhyāyaṃs tad evāghaṃ balavad-vigrahākulaḥ
BhP_10.56.040/3 kathaṃ mṛjāmy ātma-rajaḥ prasīded vācyutaḥ katham
BhP_10.56.041/1 kim kṛtvā sādhu mahyaṃ syān na śaped vā jano yathā
BhP_10.56.041/3 adīrgha-darśanaṃ kṣudraṃ mūḍhaṃ draviṇa-lolupam
BhP_10.56.042/1 dāsye duhitaraṃ tasmai strī-ratnaṃ ratnam eva ca
BhP_10.56.042/3 upāyo 'yaṃ samīcīnas tasya śāntir na cānyathā
BhP_10.56.043/1 evaṃ vyavasito buddhyā satrājit sva-sutāṃ śubhām
BhP_10.56.043/3 maṇiṃ ca svayam udyamya kṛṣṇāyopajahāra ha
BhP_10.56.044/1 tāṃ satyabhāmāṃ bhagavān upayeme yathā-vidhi
BhP_10.56.044/3 bahubhir yācitāṃ śīla- rūpaudārya-guṇānvitām
BhP_10.56.045/1 bhagavān āha na maṇiṃ pratīcchāmo vayaṃ nṛpa
BhP_10.56.045/3 tavāstāṃ deva-bhaktasya vayaṃ ca phala-bhāginaḥ
BhP_10.57.001/0 śrī-bādarāyaṇir uvāca
BhP_10.57.001/1 vijñātārtho 'pi govindo dagdhān ākarṇya pāṇḍavān
BhP_10.57.001/3 kuntīṃ ca kulya-karaṇe saha-rāmo yayau kurūn
BhP_10.57.002/1 bhīṣmaṃ kṛpaṃ sa viduraṃ gāndhārīṃ droṇam eva ca
BhP_10.57.002/3 tulya-duḥkhau ca saṅgamya hā kaṣṭam iti hocatuḥ
BhP_10.57.003/1 labdhvaitad antaraṃ rājan śatadhanvānam ūcatuḥ
BhP_10.57.003/3 akrūra-kṛtavarmāṇau maniḥ kasmān na gṛhyate
BhP_10.57.004/1 yo 'smabhyaṃ sampratiśrutya kanyā-ratnaṃ vigarhya naḥ
BhP_10.57.004/3 kṛṣṇāyādān na satrājit kasmād bhrātaram anviyāt
BhP_10.57.005/1 evaṃ bhinna-matis tābhyāṃ satrājitam asattamaḥ
BhP_10.57.005/3 śayānam avadhīl lobhāt sa pāpaḥ kṣīṇa jīvitaḥ
BhP_10.57.006/1 strīṇāṃ vikrośamānānāṃ krandantīnām anātha-vat
BhP_10.57.006/3 hatvā paśūn saunika-van maṇim ādāya jagmivān
BhP_10.57.007/1 satyabhāmā ca pitaraṃ hataṃ vīkṣya śucārpitā
BhP_10.57.007/3 vyalapat tāta tāteti hā hatāsmīti muhyatī
BhP_10.57.008/1 taila-droṇyāṃ mṛtaṃ prāsya jagāma gajasāhvayam
BhP_10.57.008/3 kṛṣṇāya viditārthāya taptācakhyau pitur vadham
BhP_10.57.009/1 tad ākarṇyeśvarau rājann anusṛtya nṛ-lokatām
BhP_10.57.009/3 aho naḥ paramaṃ kaṣṭam ity asrākṣau vilepatuḥ
BhP_10.57.010/1 āgatya bhagavāṃs tasmāt sa-bhāryaḥ sāgrajaḥ puram
BhP_10.57.010/3 śatadhanvānam ārebhe hantuṃ hartuṃ maṇiṃ tataḥ
BhP_10.57.011/1 so 'pi kṛtodyamaṃ jñātvā bhītaḥ prāṇa-parīpsayā
BhP_10.57.011/3 sāhāyye kṛtavarmāṇam ayācata sa cābravīt
BhP_10.57.012/1 nāham īsvarayoḥ kuryāṃ helanaṃ rāma-kṛṣṇayoḥ
BhP_10.57.012/3 ko nu kṣemāya kalpeta tayor vṛjinam ācaran
BhP_10.57.013/1 kaṃsaḥ sahānugo 'pīto yad-dveṣāt tyājitaḥ śriyā
BhP_10.57.013/3 jarāsandhaḥ saptadaśa- saṃyugād viratho gataḥ
BhP_10.57.014/1 pratyākhyātaḥ sa cākrūraṃ pārṣṇi-grāham ayācata
BhP_10.57.014/3 so 'py āha ko virudhyeta vidvān īśvarayor balam
BhP_10.57.015/1 ya idaṃ līlayā viśvaṃ sṛjaty avati hanti ca
BhP_10.57.015/3 ceṣṭāṃ viśva-sṛjo yasya na vidur mohitājayā
BhP_10.57.016/1 yaḥ sapta-hāyanaḥ śailam utpāṭyaikena pāṇinā
BhP_10.57.016/3 dadhāra līlayā bāla ucchilīndhram ivārbhakaḥ
BhP_10.57.017/1 namas tasmai bhagavate kṛṣṇāyādbhuta-karmaṇe
BhP_10.57.017/3 anantāyādi-bhūtāya kūṭa-sthāyātmane namaḥ
BhP_10.57.018/1 pratyākhyātaḥ sa tenāpi śatadhanvā mahā-maṇim
BhP_10.57.018/3 tasmin nyasyāśvam āruhya śata-yojana-gaṃ yayau
BhP_10.57.019/1 garuḍa-dhvajam āruhya rathaṃ rāma-janārdanau
BhP_10.57.019/3 anvayātāṃ mahā-vegair aśvai rājan guru-druham
BhP_10.57.020/1 mithilāyām upavane visṛjya patitaṃ hayam
BhP_10.57.020/3 padbhyām adhāvat santrastaḥ kṛṣṇo 'py anvadravad ruṣā
BhP_10.57.021/1 padāter bhagavāṃs tasya padātis tigma-neminā
BhP_10.57.021/3 cakreṇa śira utkṛtya vāsasor vyacinon maṇim
BhP_10.57.022/1 alabdha-maṇir āgatya kṛṣṇa āhāgrajāntikam
BhP_10.57.022/3 vṛthā hataḥ śatadhanur maṇis tatra na vidyate
BhP_10.57.023/1 tata āha balo nūnaṃ sa maṇiḥ śatadhanvanā
BhP_10.57.023/3 kasmiṃścit puruṣe nyastas tam anveṣa puraṃ vraja
BhP_10.57.024/1 ahaṃ vaideham icchāmi draṣṭuṃ priyatamaṃ mama
BhP_10.57.024/3 ity uktvā mithilāṃ rājan viveśa yada-nandanaḥ
BhP_10.57.025/1 taṃ dṛṣṭvā sahasotthāya maithilaḥ prīta-mānasaḥ
BhP_10.57.025/3 arhayāṃ āsa vidhi-vad arhaṇīyaṃ samarhaṇaiḥ
BhP_10.57.026/1 uvāsa tasyāṃ katicin mithilāyāṃ samā vibhuḥ
BhP_10.57.026/3 mānitaḥ prīti-yuktena janakena mahātmanā
BhP_10.57.026/5 tato 'śikṣad gadāṃ kāle dhārtarāṣṭraḥ suyodhanaḥ
BhP_10.57.027/1 keśavo dvārakām etya nidhanaṃ śatadhanvanaḥ
BhP_10.57.027/3 aprāptiṃ ca maṇeḥ prāha priyāyāḥ priya-kṛd vibhuḥ
BhP_10.57.028/1 tataḥ sa kārayām āsa kriyā bandhor hatasya vai
BhP_10.57.028/3 sākaṃ suhṛdbhir bhagavān yā yāḥ syuḥ sāmparāyikīḥ
BhP_10.57.029/1 akrūraḥ kṛtavarmā ca śrutvā śatadhanor vadham
BhP_10.57.029/3 vyūṣatur bhaya-vitrastau dvārakāyāḥ prayojakau
BhP_10.57.030/1 akrūre proṣite 'riṣṭāny āsan vai dvārakaukasām
BhP_10.57.030/3 śārīrā mānasās tāpā muhur daivika-bhautikāḥ
BhP_10.57.031/1 ity aṅgopadiśanty eke vismṛtya prāg udāhṛtam
BhP_10.57.031/3 muni-vāsa-nivāse kiṃ ghaṭetāriṣṭa-darśanam
BhP_10.57.032/1 deve 'varṣati kāśīśaḥ śvaphalkāyāgatāya vai
BhP_10.57.032/3 sva-sutāṃ gāṇdinīṃ prādāt tato 'varṣat sma kāśiṣu
BhP_10.57.033/1 tat-sutas tat-prabhāvo 'sāv akrūro yatra yatra ha
BhP_10.57.033/3 devo 'bhivarṣate tatra nopatāpā na mārīkāḥ
BhP_10.57.034/1 iti vṛddha-vacaḥ śrutvā naitāvad iha kāraṇam
BhP_10.57.034/3 iti matvā samānāyya prāhākrūraṃ janārdanaḥ
BhP_10.57.035/1 pūjayitvābhibhāṣyainaṃ kathayitvā priyāḥ kathāḥ
BhP_10.57.035/3 vijñatākhila-citta jñaḥ smayamāna uvāca ha
BhP_10.57.036/1 nanu dāna-pate nyastas tvayy āste śatadhanvanā
BhP_10.57.036/3 syamantako maniḥ śrīmān viditaḥ pūrvam eva naḥ
BhP_10.57.037/1 satrājito 'napatyatvād gṛhṇīyur duhituḥ sutāḥ
BhP_10.57.037/3 dāyaṃ ninīyāpaḥ piṇḍān vimucyarṇaṃ ca śeṣitam
BhP_10.57.038/1 tathāpi durdharas tv anyais tvayy āstāṃ su-vrate maṇiḥ
BhP_10.57.038/3 kintu mām agrajaḥ samyaṅ na pratyeti maṇiṃ prati
BhP_10.57.039/1 darśayasva mahā-bhāga bandhūnāṃ śāntim āvaha
BhP_10.57.039/3 avyucchinnā makhās te 'dya vartante rukma-vedayaḥ
BhP_10.57.040/1 evaṃ sāmabhir ālabdhaḥ śvaphalka-tanayo maṇim
BhP_10.57.040/3 ādāya vāsasācchannaḥ dadau sūrya-sama-prabham
BhP_10.57.041/1 syamantakaṃ darśayitvā jñātibhyo raja ātmanaḥ
BhP_10.57.041/3 vimṛjya maṇinā bhūyas tasmai pratyarpayat prabhuḥ
BhP_10.57.042/1 yas tv etad bhagavata īśvarasya viṣṇor
BhP_10.57.042/2 vīryāḍhyaṃ vṛjina-haraṃ su-maṅgalaṃ ca
BhP_10.57.042/3 ākhyānaṃ paṭhati śṛṇoty anusmared vā
BhP_10.57.042/4 duṣkīrtiṃ duritam apohya yāti śāntim
BhP_10.58.001/0 śrī-śuka uvāca
BhP_10.58.001/1 ekadā pāṇḍavān draṣṭuṃ pratītān puruṣottamaḥ
BhP_10.58.001/3 indraprasthaṃ gataḥ śṛīmān yuyudhānādibhir vṛtaḥ
BhP_10.58.002/1 dṛṣṭvā tam āgataṃ pārthā mukundam akhileśvaram
BhP_10.58.002/3 uttasthur yugapad vīrāḥ prāṇā mukhyam ivāgatam
BhP_10.58.003/1 pariṣvajyācyutaṃ vīrā aṅga-saṅga-hatainasaḥ
BhP_10.58.003/3 sānurāga-smitaṃ vaktraṃ vīkṣya tasya mudaṃ yayuḥ
BhP_10.58.004/1 yudhiṣṭhirasya bhīmasya kṛtvā pādābhivandanam
BhP_10.58.004/3 phālgunaṃ parirabhyātha yamābhyāṃ cābhivanditaḥ
BhP_10.58.005/1 paramāsana āsīnaṃ kṛṣṇā kṛṣṇam aninditā
BhP_10.58.005/3 navoḍhā vrīḍitā kiñcic chanair etyābhyavandata
BhP_10.58.006/1 tathaiva sātyakiḥ pārthaiḥ pūjitaś cābhivanditaḥ
BhP_10.58.006/3 niṣasādāsane 'nye ca pūjitāḥ paryupāsata
BhP_10.58.007/1 pṛthām samāgatya kṛtābhivādanas tayāti-hārdārdra-dṛśābhirambhitaḥ
BhP_10.58.007/3 āpṛṣṭavāṃs tāṃ kuśalaṃ saha-snuṣāṃ pitṛ-ṣvasāram paripṛṣṭa-bāndhavaḥ
BhP_10.58.008/1 tam āha prema-vaiklavya- ruddha-kaṇṭhāśru-locanā
BhP_10.58.008/3 smarantī tān bahūn kleśān kleśāpāyātma-darśanam
BhP_10.58.009/1 tadaiva kuśalaṃ no 'bhūt sa-nāthās te kṛtā vayam
BhP_10.58.009/3 jñatīn naḥ smaratā kṛṣṇa bhrātā me preṣitas tvayā
BhP_10.58.010/1 na te 'sti sva-para-bhrāntir viśvasya suhṛd-ātmanaḥ
BhP_10.58.010/3 tathāpi smaratāṃ śaśvat kleśān haṃsi hṛdi sthitaḥ
BhP_10.58.011/0 yudhiṣṭhira uvāca
BhP_10.58.011/1 kiṃ na ācaritaṃ śreyo na vedāham adhīśvara
BhP_10.58.011/3 yogeśvarāṇāṃ durdarśo yan no dṛṣṭaḥ ku-medhasām
BhP_10.58.012/1 iti vai vārṣikān māsān rājñā so 'bhyarthitaḥ sukham
BhP_10.58.012/3 janayan nayanānandam indraprasthaukasāṃ vibhuḥ
BhP_10.58.013/1 ekadā ratham āruhya vijayo vānara-dhvajam
BhP_10.58.013/3 gāṇḍīvaṃ dhanur ādāya tūṇau cākṣaya-sāyakau
BhP_10.58.014/1 sākaṃ kṛṣṇena sannaddho vihartuṃ vipinaṃ mahat
BhP_10.58.014/3 bahu-vyāla-mṛgākīrṇaṃ prāviśat para-vīra-hā
BhP_10.58.015/1 tatrāvidhyac charair vyāghrān śūkarān mahiṣān rurūn
BhP_10.58.015/3 śarabhān gavayān khaḍgān hariṇān śaśa-śallakān
BhP_10.58.016/1 tān ninyuḥ kiṅkarā rājñe medhyān parvaṇy upāgate
BhP_10.58.016/3 tṛṭ-parītaḥ pariśrānto bibhatsur yamunām agāt
BhP_10.58.017/1 tatropaspṛśya viśadaṃ pītvā vāri mahā-rathau
BhP_10.58.017/3 kṛṣṇau dadṛśatuḥ kanyāṃ carantīṃ cāru-darśanām
BhP_10.58.018/1 tām āsādya varārohāṃ su-dvijāṃ rucirānanām
BhP_10.58.018/3 papraccha preṣitaḥ sakhyā phālgunaḥ pramadottamām
BhP_10.58.019/1 kā tvaṃ kasyāsi su-śroṇi kuto vā kiṃ cikīrṣasi
BhP_10.58.019/3 manye tvāṃ patim icchantīṃ sarvaṃ kathaya śobhane
BhP_10.58.020/0 śrī-kālindy uvāca
BhP_10.58.020/1 ahaṃ devasya savitur duhitā patim icchatī
BhP_10.58.020/3 viṣṇuṃ vareṇyaṃ vara-daṃ tapaḥ paramam āsthitaḥ
BhP_10.58.021/1 nānyaṃ patiṃ vṛṇe vīra tam ṛte śrī-niketanam
BhP_10.58.021/3 tuṣyatāṃ me sa bhagavān mukundo 'nātha-saṃśrayaḥ
BhP_10.58.022/1 kālindīti samākhyātā vasāmi yamunā-jale
BhP_10.58.022/3 nirmite bhavane pitrā yāvad acyuta-darśanam
BhP_10.58.023/1 tathāvadad guḍākeśo vāsudevāya so 'pi tām
BhP_10.58.023/3 ratham āropya tad-vidvān dharma-rājam upāgamat
BhP_10.58.024/1 yadaiva kṛṣṇaḥ sandiṣṭaḥ pārthānāṃ paramādbutam
BhP_10.58.024/3 kārayām āsa nagaraṃ vicitraṃ viśvakarmaṇā
BhP_10.58.025/1 bhagavāṃs tatra nivasan svānāṃ priya-cikīrṣayā
BhP_10.58.025/3 agnaye khāṇḍavaṃ dātum arjunasyāsa sārathiḥ
BhP_10.58.026/1 so 'gnis tuṣṭo dhanur adād dhayān śvetān rathaṃ nṛpa
BhP_10.58.026/3 arjunāyākṣayau tūṇau varma cābhedyam astribhiḥ
BhP_10.58.027/1 mayaś ca mocito vahneḥ sabhāṃ sakhya upāharat
BhP_10.58.027/3 yasmin duryodhanasyāsīj jala-sthala-dṛśi-bhramaḥ
BhP_10.58.028/1 sa tena samanujñātaḥ suhṛdbhiś cānumoditaḥ
BhP_10.58.028/3 āyayau dvārakāṃ bhūyaḥ sātyaki-pramakhair vṛtaḥ
BhP_10.58.029/1 athopayeme kālindīṃ su-puṇya-rtv-ṛkṣa ūrjite
BhP_10.58.029/3 vitanvan paramānandaṃ svānāṃ parama-maṅgalaḥ
BhP_10.58.030/1 vindyānuvindyāv āvantyau duryodhana-vaśānugau
BhP_10.58.030/3 svayaṃ-vare sva-bhaginīṃ kṛṣṇe saktāṃ nyaṣedhatām
BhP_10.58.031/1 rājādhidevyās tanayāṃ mitravindāṃ pitṛ-ṣvasuḥ
BhP_10.58.031/3 prasahya hṛtavān kṛṣṇo rājan rājñāṃ prapaśyatām
BhP_10.58.032/1 nagnajin nāma kauśalya āsīd rājāti-dhārmikaḥ
BhP_10.58.032/3 tasya satyābhavat kanyā devī nāgnajitī nṛpa
BhP_10.58.033/1 na tāṃ śekur nṛpā voḍhum ajitvā sapta-go-vṛṣān
BhP_10.58.033/3 tīkṣṇa-śṛṅgān su-durdharṣān vīrya-gandhāsahān khalān
BhP_10.58.034/1 tāṃ śrutvā vṛṣa-jil-labhyāṃ bhagavān sātvatāṃ patiḥ
BhP_10.58.034/3 jagāma kauśalya-puraṃ sainyena mahatā vṛtaḥ
BhP_10.58.035/1 sa kośala-patiḥ prītaḥ pratyutthānāsanādibhiḥ
BhP_10.58.035/3 arhaṇenāpi guruṇā pūjayan pratinanditaḥ
BhP_10.58.036/1 varaṃ vilokyābhimataṃ samāgataṃ narendra-kanyā cakame ramā-patim
BhP_10.58.036/3 bhūyād ayaṃ me patir āśiṣo 'nalaḥ karotu satyā yadi me dhṛto vrataḥ
BhP_10.58.037/1 yat-pāda-paṅkaja-rajaḥ śirasā bibharti
BhP_10.58.037/2 śṛīr abya-jaḥ sa-giriśaḥ saha loka-pālaiḥ
BhP_10.58.037/3 līlā-tanuḥ sva-kṛta-setu-parīpsayā yaḥ
BhP_10.58.037/4 kāle 'dadhat sa bhagavān mama kena tuṣyet
BhP_10.58.038/1 arcitaṃ punar ity āha nārāyaṇa jagat-pate
BhP_10.58.038/3 ātmānandena pūrṇasya karavāṇi kim alpakaḥ
BhP_10.58.039/0 śrī-śuka uvāca
BhP_10.58.039/1 tam āha bhagavān hṛṣṭaḥ kṛtāsana-parigrahaḥ
BhP_10.58.039/3 megha-gambhīrayā vācā sa-smitaṃ kuru-nandana
BhP_10.58.040/0 śrī-bhagavān uvāca
BhP_10.58.040/1 narendra yācñā kavibhir vigarhitā rājanya-bandhor nija-dharma-vartinaḥ
BhP_10.58.040/3 tathāpi yāce tava sauhṛdecchayā kanyāṃ tvadīyāṃ na hi śulka-dā vayam
BhP_10.58.041/0 śrī-rājovāca
BhP_10.58.041/1 ko 'nyas te 'bhyadhiko nātha kanyā-vara ihepsitaḥ
BhP_10.58.041/3 guṇaika-dhāmno yasyāṅge śrīr vasaty anapāyinī
BhP_10.58.042/1 kintv asmābhiḥ kṛtaḥ pūrvaṃ samayaḥ sātvatarṣabha
BhP_10.58.042/3 puṃsāṃ vīrya-parīkṣārthaṃ kanyā-vara-parīpsayā
BhP_10.58.043/1 saptaite go-vṛṣā vīra durdāntā duravagrahāḥ
BhP_10.58.043/3 etair bhagnāḥ su-bahavo bhinna-gātrā nṛpātmajāḥ
BhP_10.58.044/1 yad ime nigṛhītāḥ syus tvayaiva yadu-nandana
BhP_10.58.044/3 varo bhavān abhimato duhitur me śriyaḥ-pate
BhP_10.58.045/1 evaṃ samayam ākarṇya baddhvā parikaraṃ prabhuḥ
BhP_10.58.045/3 ātmānaṃ saptadhā kṛtvā nyagṛhṇāl līlayaiva tān
BhP_10.58.046/1 baddhvā tān dāmabhiḥ śaurir bhagna-darpān hataujasaḥ
BhP_10.58.046/3 vyakarsal līlayā baddhān bālo dāru-mayān yathā
BhP_10.58.047/1 tataḥ prītaḥ sutāṃ rājā dadau kṛṣṇāya vismitaḥ
BhP_10.58.047/3 tāṃ pratyagṛhṇād bhagavān vidhi-vat sadṛśīṃ prabhuḥ
BhP_10.58.048/1 rāja-patnyaś ca duhituḥ kṛṣṇaṃ labdhvā priyaṃ patim
BhP_10.58.048/3 lebhire paramānandaṃ jātaś ca paramotsavaḥ
BhP_10.58.049/1 śaṅkha-bhery-ānakā nedur gīta-vādya-dvijāśiṣaḥ
BhP_10.58.049/3 narā nāryaḥ pramuditāḥ suvāsaḥ-srag-alaṅkṛtāḥ
BhP_10.58.050/1 daśa-dhenu-sahasrāṇi pāribarham adād vibhuḥ
BhP_10.58.050/3 yuvatīnāṃ tri-sāhasraṃ niṣka-grīva-suvāsasam
BhP_10.58.051/1 nava-nāga-sahasrāṇi nāgāc chata-guṇān rathān
BhP_10.58.051/3 rathāc chata-guṇān aśvān aśvāc chata-guṇān narān
BhP_10.58.052/1 dampatī ratham āropya mahatyā senayā vṛtau
BhP_10.58.052/3 sneha-praklinna-hṛdayo yāpayām āsa kośalaḥ
BhP_10.58.053/1 śrutvaitad rurudhur bhūpā nayantaṃ pathi kanyakām
BhP_10.58.053/3 bhagna-vīryāḥ su-durmarṣā yadubhir go-vṛṣaiḥ purā
BhP_10.58.054/1 tān asyataḥ śara-vrātān bandhu-priya-kṛd arjunaḥ
BhP_10.58.054/3 gāṇḍīvī kālayām āsa siṃhaḥ kṣudra-mṛgān iva
BhP_10.58.055/1 pāribarham upāgṛhya dvārakām etya satyayā
BhP_10.58.055/3 reme yadūnām ṛṣabho bhagavān devakī-sutaḥ
BhP_10.58.056/1 śrutakīrteḥ sutāṃ bhadrāṃ upayeme pitṛ-ṣvasuḥ
BhP_10.58.056/3 kaikeyīṃ bhrātṛbhir dattāṃ kṛṣṇaḥ santardanādibhiḥ
BhP_10.58.057/1 sutāṃ ca madrādhipater lakṣmaṇāṃ lakṣaṇair yatām
BhP_10.58.057/3 svayaṃ-vare jahāraikaḥ sa suparṇaḥ sudhām iva
BhP_10.58.058/1 anyāś caivaṃ-vidhā bhāryāḥ kṛṣṇasyāsan sahasraśaḥ
BhP_10.58.058/3 bhaumaṃ hatvā tan-nirodhād āhṛtāś cāru-darśanāḥ
BhP_10.59.001/1 śrī-rājovāca yathā hato bhagavatā bhaumo yene ca tāḥ striyaḥ
BhP_10.59.001/3 niruddhā etad ācakṣva vikramaṃ śārṅga-dhanvanaḥ
BhP_10.59.002/0 śrī-śuka uvāca
BhP_10.59.002/1 indreṇa hṛta-chatreṇa hṛta-kuṇḍala-bandhunā
BhP_10.59.002/3 hṛtāmarādri-sthānena jñāpito bhauma-ceṣṭitam
BhP_10.59.003/1 sa-bhāryo garuḍārūḍhaḥ prāg-jyotiṣa-puraṃ yayau
BhP_10.59.003/3 giri-durgaiḥ śastra-durgair jalāgny-anila-durgamam
BhP_10.59.003/5 mura-pāśāyutair ghorair dṛḍhaiḥ sarvata āvṛtam
BhP_10.59.004/1 gadayā nirbibhedādrīn śastra-durgāṇi sāyakaiḥ
BhP_10.59.004/3 cakreṇāgniṃ jalaṃ vāyuṃ mura-pāśāṃs tathāsinā
BhP_10.59.005/1 śaṅkha-nādena yantrāṇi hṛdayāni manasvinām
BhP_10.59.005/3 prākāraṃ gadayā gurvyā nirbibheda gadādharaḥ
BhP_10.59.006/1 pāñcajanya-dhvaniṃ śrutvā yugāntaśani-bhīṣaṇam
BhP_10.59.006/3 muraḥ śayāna uttasthau daityaḥ pañca-śirā jalāt
BhP_10.59.007/1 tri-śūlam udyamya su-durnirīkṣaṇo yugānta-sūryānala-rocir ulbaṇaḥ
BhP_10.59.007/3 grasaṃs tri-lokīm iva pañcabhir mukhair abhyadravat tārkṣya-sutaṃ yathoragaḥ
BhP_10.59.008/1 āvidhya śūlaṃ tarasā garutmate nirasya vaktrair vyanadat sa pañcabhiḥ
BhP_10.59.008/3 sa rodasī sarva-diśo 'mbaraṃ mahān āpūrayann aṇḍa-kaṭāham āvṛṇot
BhP_10.59.009/1 tadāpatad vai tri-śikhaṃ garutmate hariḥ śarābhyām abhinat tridhojasā
BhP_10.59.009/3 mukheṣu taṃ cāpi śarair atāḍayat tasmai gadāṃ so 'pi ruṣā vyamuñcata
BhP_10.59.010/1 tām āpatantīṃ gadayā gadāṃ mṛdhe gadāgrajo nirbibhide sahasradhā
BhP_10.59.010/3 udyamya bāhūn abhidhāvato 'jitaḥ śirāṃsi cakreṇa jahāra līlayā
BhP_10.59.011/1 vyasuḥ papātāmbhasi kṛtta-śīrṣo nikṛtta-śṛṅgo 'drir ivendra-tejasā
BhP_10.59.011/3 tasyātmajāḥ sapta pitur vadhāturāḥ pratikriyāmarṣa-juṣaḥ samudyatāḥ
BhP_10.59.012/1 tāmro 'ntarikṣaḥ śravaṇo vibhāvasur
BhP_10.59.012/2 vasur nabhasvān aruṇaś ca saptamaḥ
BhP_10.59.012/3 pīṭhaṃ puraskṛtya camū-patiṃ mṛdhe
BhP_10.59.012/4 bhauma-prayuktā niragan dhṛtāyudhāḥ
BhP_10.59.013/1 prāyuñjatāsādya śarān asīn gadāḥ śakty-ṛṣṭi-śūlāny ajite ruṣolbaṇāḥ
BhP_10.59.013/3 tac-chastra-kūṭaṃ bhagavān sva-mārgaṇair amogha-vīryas tilaśaś cakarta ha
BhP_10.59.014/1 tān pīṭha-mukhyān anayad yama-kṣayaṃ
BhP_10.59.014/2 nikṛtta-śīrṣoru-bhujāṅghri-varmaṇaḥ
BhP_10.59.014/3 svānīka-pān acyuta-cakra-sāyakais
BhP_10.59.014/4 tathā nirastān narako dharā-sutaḥ
BhP_10.59.014/5 nirīkṣya durmarṣaṇa āsravan-madair
BhP_10.59.014/6 gajaiḥ payodhi-prabhavair nirākramāt
BhP_10.59.015/1 dṛṣṭvā sa-bhāryaṃ garuḍopari sthitaṃ
BhP_10.59.015/2 sūryopariṣṭāt sa-taḍid ghanaṃ yathā
BhP_10.59.015/3 kṛṣṇaṃ sa tasmai vyasṛjac chata-ghnīṃ
BhP_10.59.015/4 yodhāś ca sarve yugapac ca vivyadhuḥ
BhP_10.59.016/1 tad bhauma-sainyaṃ bhagavān gadāgrajo
BhP_10.59.016/2 vicitra-vājair niśitaiḥ śilīmukhaiḥ
BhP_10.59.016/3 nikṛtta-bāhūru-śirodhra-vigrahaṃ
BhP_10.59.016/4 cakāra tarhy eva hatāśva-kuñjaram
BhP_10.59.017/1 yāni yodhaiḥ prayuktāni śastrāstrāṇi kurūdvaha
BhP_10.59.017/3 haris tāny acchinat tīkṣṇaiḥ śarair ekaikaśas trībhiḥ
BhP_10.59.018/1 uhyamānaḥ suparṇena pakṣābhyāṃ nighnatā gajān
BhP_10.59.018/3 gurutmatā hanyamānās tuṇḍa-pakṣa-nakher gajāḥ
BhP_10.59.019/1 puram evāviśann ārtā narako yudhy ayudhyata
BhP_10.59.020/1 dṛṣṭvā vidrāvitaṃ sainyaṃ garuḍenārditaṃ svakaṃ
BhP_10.59.020/3 taṃ bhaumaḥ prāharac chaktyā vajraḥ pratihato yataḥ
BhP_10.59.020/5 nākampata tayā viddho mālāhata iva dvipaḥ
BhP_10.59.021/1 śūlaṃ bhaumo 'cyutaṃ hantum ādade vitathodyamaḥ
BhP_10.59.021/3 tad-visargāt pūrvam eva narakasya śiro hariḥ
BhP_10.59.021/5 apāharad gaja-sthasya cakreṇa kṣura-neminā
BhP_10.59.022/1 sa-kuṇḍalaṃ cāru-kirīṭa-bhūṣaṇaṃ babhau pṛthivyāṃ patitam samujjvalam
BhP_10.59.022/3 ha heti sādhv ity ṛṣayaḥ sureśvarā mālyair mukundaṃ vikiranta īdire
BhP_10.59.023/1 tataś ca bhūḥ kṛṣṇam upetya kuṇḍale
BhP_10.59.023/2 pratapta-jāmbūnada-ratna-bhāsvare
BhP_10.59.023/3 sa-vaijayantyā vana-mālayārpayat
BhP_10.59.023/4 prācetasaṃ chatram atho mahā-maṇim
BhP_10.59.024/1 astauṣīd atha viśveśaṃ devī deva-varārcitam
BhP_10.59.024/3 prāñjaliḥ praṇatā rājan bhakti-pravaṇayā dhiyā
BhP_10.59.025/0 bhūmir uvāca
BhP_10.59.025/1 namas te deva-deveśa śaṅkha-cakra-gadā-dhara
BhP_10.59.025/3 bhaktecchopātta-rūpāya paramātman namo 'stu te
BhP_10.59.026/1 namaḥ paṅkaja-nābhāya namaḥ paṅkaja-māline
BhP_10.59.026/3 namaḥ paṅkaja-netrāya namas tepaṅkajāṅghraye
BhP_10.59.027/1 namo bhagavate tubhyaṃ vāsudevāya viṣṇave
BhP_10.59.027/3 puruṣāyādi-bījāya pūrṇa-bodhāya te namaḥ
BhP_10.59.028/1 ajāya janayitre 'sya brahmaṇe 'nanta-śaktaye
BhP_10.59.028/3 parāvarātman bhūtātman paramātman namo 'stu te
BhP_10.59.029/1 tvaṃ vai sisṛkṣur aja utkaṭaṃ prabho
BhP_10.59.029/2 tamo nirodhāya bibharṣy asaṃvṛtaḥ
BhP_10.59.029/3 sthānāya sattvaṃ jagato jagat-pate
BhP_10.59.029/4 kālaḥ pradhānaṃ puruṣo bhavān paraḥ
BhP_10.59.030/1 ahaṃ payo jyotir athānilo nabho mātrāṇi devā mana indriyāṇi
BhP_10.59.030/3 kartā mahān ity akhilaṃ carācaraṃ tvayy advitīye bhagavan ayaṃ bhramaḥ
BhP_10.59.031/1 tasyātmajo 'yaṃ tava pāda-paṅkajaṃ bhītaḥ prapannārti-haropasāditaḥ
BhP_10.59.031/3 tat pālayainaṃ kuru hasta-paṅkajaṃ śirasy amuṣyākhila-kalmaṣāpaham
BhP_10.59.032/0 śrī-śuka uvāca
BhP_10.59.032/1 iti bhūmy-arthito vāgbhir bhagavān bhakti-namrayā
BhP_10.59.032/3 dattvābhayaṃ bhauma-gṛham prāviśat sakalarddhimat
BhP_10.59.033/1 tatra rājanya-kanyānāṃ ṣaṭ-sahasrādhikāyutam
BhP_10.59.033/3 bhaumāhṛtānāṃ vikramya rājabhyo dadṛśe hariḥ
BhP_10.59.034/1 tam praviṣṭaṃ striyo vīkṣya nara-varyaṃ vimohitāḥ
BhP_10.59.034/3 manasā vavrire 'bhīṣṭaṃ patiṃ daivopasāditam
BhP_10.59.035/1 bhūyāt patir ayaṃ mahyaṃ dhātā tad anumodatām
BhP_10.59.035/3 iti sarvāḥ pṛthak kṛṣṇe bhāvena hṛdayaṃ dadhuḥ
BhP_10.59.036/1 tāḥ prāhiṇod dvāravatīṃ su-mṛṣṭa-virajo-'mbarāḥ
BhP_10.59.036/3 nara-yānair mahā-kośān rathāśvān draviṇaṃ mahāt
BhP_10.59.037/1 airāvata-kulebhāṃś ca catur-dantāṃs tarasvinaḥ
BhP_10.59.037/3 pāṇḍurāṃś ca catuḥ-ṣaṣṭiṃ prerayām āsa keśavaḥ
BhP_10.59.038/1 gatvā surendra-bhavanaṃ dattvādityai ca kuṇḍale
BhP_10.59.038/3 pūjitas tridaśendreṇa mahendryāṇyā ca sa-priyaḥ
BhP_10.59.039/1 codito bhāryayotpāṭya pārījātaṃ garutmati
BhP_10.59.039/3 āropya sendrān vibudhān nirjityopānayat puram
BhP_10.59.040/1 sthāpitaḥ satyabhāmāyā gṛhodyānopaśobhanaḥ
BhP_10.59.040/3 anvagur bhramarāḥ svargāt tad-gandhāsava-lampaṭāḥ
BhP_10.59.041/1 yayāca ānamya kirīṭa-koṭibhiḥ pādau spṛśann acyutam artha-sādhanam
BhP_10.59.041/3 siddhārtha etena vigṛhyate mahān aho surāṇāṃ ca tamo dhig āḍhyatām
BhP_10.59.042/1 atho muhūrta ekasmin nānāgāreṣu tāḥ striyaḥ
BhP_10.59.042/3 yathopayeme bhagavān tāvad-rūpa-dharo 'vyayaḥ
BhP_10.59.043/1 gṛheṣu tāsām anapāyy atarka-kṛn nirasta-sāmyātiśayeṣv avasthitaḥ
BhP_10.59.043/3 reme ramābhir nija-kāma-sampluto yathetaro gārhaka-medhikāṃś caran
BhP_10.59.044/1 itthaṃ ramā-patim avāpya patiṃ striyas tā
BhP_10.59.044/2 brahmādayo 'pi na viduḥ padavīṃ yadīyām
BhP_10.59.044/3 bhejur mudāviratam edhitayānurāga
BhP_10.59.044/4 hāsāvaloka-nava-saṅgama-jalpa-lajjāḥ
BhP_10.59.045/1 pratyudgamāsana-varārhaṇa-pada-śauca-
BhP_10.59.045/2 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
BhP_10.59.045/3 keśa-prasāra-śayana-snapanopahāryaiḥ
BhP_10.59.045/4 dāsī-śatā api vibhor vidadhuḥ sma dāsyam
BhP_10.60.001/0 śrī-bādarāyaṇir uvāca
BhP_10.60.001/1 karhicit sukham āsīnaṃ sva-talpa-sthaṃ jagad-gurum
BhP_10.60.001/3 patiṃ paryacarad bhaiṣmī vyajanena sakhī-janaiḥ
BhP_10.60.002/1 yas tv etal līlayā viśvaṃ sṛjaty atty avatīśvaraḥ
BhP_10.60.002/3 sa hi jātaḥ sva-setūnāṃ gopīthāya yaduṣv ajaḥ
BhP_10.60.003/1 tasmin antar-gṛhe bhrājan- muktā-dāma-vilambinā
BhP_10.60.003/3 virājite vitānena dīpair maṇi-mayair api
BhP_10.60.004/1 mallikā-dāmabhiḥ puṣpair dvirepha-kula-nādite
BhP_10.60.004/3 jāla-randhra-praviṣṭaiś ca gobhiś candramaso 'malaiḥ
BhP_10.60.005/1 pārijāta-vanāmoda- vāyunodyāna-śālinā
BhP_10.60.005/3 dhūpair aguru-jai rājan jāla-randhra-vinirgataiḥ
BhP_10.60.006/1 payaḥ-phena-nibhe śubhre paryaṅke kaśipūttame
BhP_10.60.006/3 upatasthe sukhāsīnaṃ jagatām īśvaraṃ patim
BhP_10.60.007/1 vāla-vyajanam ādāya ratna-daṇḍaṃ sakhī-karāt
BhP_10.60.007/3 tena vījayatī devī upāsāṃ cakra īśvaram
BhP_10.60.008/1 sopācyutaṃ kvaṇayatī maṇi-nūpurābhyāṃ
BhP_10.60.008/2 reje 'ṅgulīya-valaya-vyajanāgra-hastā
BhP_10.60.008/3 vastrānta-gūḍha-kuca-kuṅkuma-śoṇa-hāra-
BhP_10.60.008/4 bhāsā nitamba-dhṛtayā ca parārdhya-kāñcyā
BhP_10.60.009/1 tāṃ rūpiṇīṃ śrīyam ananya-gatiṃ nirīkṣya
BhP_10.60.009/2 yā līlayā dhṛta-tanor anurūpa-rūpā
BhP_10.60.009/3 prītaḥ smayann alaka-kuṇḍala-niṣka-kaṇṭha-
BhP_10.60.009/4 vaktrollasat-smita-sudhāṃ harir ābabhāṣe
BhP_10.60.010/0 śrī-bhagavān uvāca
BhP_10.60.010/1 rāja-putrīpsitā bhūpair loka-pāla-vibhūtibhiḥ
BhP_10.60.010/3 mahānubhāvaiḥ śrīmadbhī rūpaudārya-balorjitaiḥ
BhP_10.60.011/1 tān prāptān arthino hitvā caidyādīn smara-durmadān
BhP_10.60.011/3 dattā bhrātrā sva-pitrā ca kasmān no vavṛṣe 'samān
BhP_10.60.012/1 rājabhyo bibhyataḥ su-bhru samudraṃ śaraṇaṃ gatān
BhP_10.60.012/3 balavadbhiḥ kṛta-dveṣān prāyas tyakta-nṛpāsanān
BhP_10.60.013/1 aspaṣṭa-vartmanām puṃsām aloka-patham īyuṣām
BhP_10.60.013/3 āsthitāḥ padavīṃ su-bhru prāyaḥ sīdanti yoṣitaḥ
BhP_10.60.014/1 niṣkiñcanā vayaṃ śaśvan niṣkiñcana-jana-priyāḥ
BhP_10.60.014/3 tasmā tprāyeṇa na hy āḍhyā māṃ bhajanti su-madhyame
BhP_10.60.015/1 yayor ātma-samaṃ vittaṃ janmaiśvaryākṛtir bhavaḥ
BhP_10.60.015/3 tayor vivāho maitrī ca nottamādhamayoḥ kvacit
BhP_10.60.016/1 vaidarbhy etad avijñāya tvayādīrgha-samīkṣayā
BhP_10.60.016/3 vṛtā vayaṃ guṇair hīnā bhikṣubhiḥ ślāghitā mudhā
BhP_10.60.017/1 athātmano 'nurūpaṃ vai bhajasva kṣatriyarṣabham
BhP_10.60.017/3 yena tvam āśiṣaḥ satyā ihāmutra ca lapsyase
BhP_10.60.018/1 caidya-śālva-jarāsandha dantavakrādayo nṛpāḥ
BhP_10.60.018/3 mama dviṣanti vāmoru rukmī cāpi tavāgrajaḥ
BhP_10.60.019/1 teṣāṃ vīrya-madāndhānāṃ dṛptānāṃ smaya-nuttaye
BhP_10.60.019/3 ānitāsi mayā bhadre tejopaharatāsatām
BhP_10.60.020/1 udāsīnā vayaṃ nūnaṃ na stry-apatyārtha-kāmukāḥ
BhP_10.60.020/3 ātma-labdhyāsmahe pūrṇā gehayor jyotir-akriyāḥ
BhP_10.60.021/0 śrī-śuka uvāca
BhP_10.60.021/1 etāvad uktvā bhagavān ātmānaṃ vallabhām iva
BhP_10.60.021/3 manyamānām aviśleṣāt tad-darpa-ghna upāramat
BhP_10.60.022/1 iti trilokeśa-pates tadātmanaḥ priyasya devy aśruta-pūrvam apriyam
BhP_10.60.022/3 āśrutya bhītā hṛdi jāta-vepathuś cintāṃ durantāṃ rudatī jagāma ha
BhP_10.60.023/1 padā su-jātena nakhāruṇa-śrīyā bhuvaṃ likhanty aśrubhir añjanāsitaiḥ
BhP_10.60.023/3 āsiñcatī kuṅkuma-rūṣitau stanau tasthāv adho-mukhy ati-duḥkha-ruddha-vāk
BhP_10.60.024/1 tasyāḥ su-duḥkha-bhaya-śoka-vinaṣṭa-buddher
BhP_10.60.024/2 hastāc chlathad-valayato vyajanaṃ papāta
BhP_10.60.024/3 dehaś ca viklava-dhiyaḥ sahasaiva muhyan
BhP_10.60.024/4 rambheva vāyu-vihato pravikīrya keśān
BhP_10.60.025/1 tad dṛṣṭvā bhagavān kṛṣṇaḥ priyāyāḥ prema-bandhanam
BhP_10.60.025/3 hāsya-prauḍhim ajānantyāḥ karuṇaḥ so 'nvakampata
BhP_10.60.026/1 paryaṅkād avaruhyāśu tām utthāpya catur-bhujaḥ
BhP_10.60.026/3 keśān samuhya tad-vaktraṃ prāmṛjat padma-pāṇinā
BhP_10.60.027/1 pramṛjyāśru-kale netre stanau copahatau śucā
BhP_10.60.027/3 āśliṣya bāhunā rājan ananya-viṣayāṃ satīm
BhP_10.60.028/1 sāntvayām āsa sāntva-jñaḥ kṛpayā kṛpaṇāṃ prabhuḥ
BhP_10.60.028/3 hāsya-prauḍhi-bhramac-cittām atad-arhāṃ satāṃ gatiḥ
BhP_10.60.029/0 śrī-bhagavān uvāca
BhP_10.60.029/1 mā mā vaidarbhy asūyethā jāne tvāṃ mat-parāyaṇām
BhP_10.60.029/3 tvad-vacaḥ śrotu-kāmena kṣvelyācaritam aṅgane
BhP_10.60.030/1 mukhaṃ ca prema-saṃrambha- sphuritādharam īkṣitum
BhP_10.60.030/3 kaṭā-kṣepāruṇāpāṅgaṃ sundara-bhru-kuṭī-taṭam
BhP_10.60.031/1 ayaṃ hi paramo lābho gṛheṣu gṛha-medhinām
BhP_10.60.031/3 yan narmair īyate yāmaḥ priyayā bhīru bhāmini
BhP_10.60.032/0 śrī-śuka uvāca
BhP_10.60.032/1 saivaṃ bhagavatā rājan vaidarbhī parisāntvitā
BhP_10.60.032/3 jñātvā tat-parihāsoktiṃ priya-tyāga-bhayaṃ jahau
BhP_10.60.033/1 babhāṣa ṛṣabhaṃ puṃsāṃ vīkṣantī bhagavan-mukham
BhP_10.60.033/3 sa-vrīḍa-hāsa-rucira- snigdhāpāṅgena bhārata
BhP_10.60.034/0 śrī-rukmiṇy uvāca
BhP_10.60.034/1 nanv evam etad aravinda-vilocanāha yad vai bhavān bhagavato 'sadṛśī vibhūmnaḥ
BhP_10.60.034/3 kva sve mahimny abhirato bhagavāṃs try-adhīśaḥ kvāhaṃ guṇa-prakṛtir ajña-gṛhīta-pādā
BhP_10.60.035/1 satyaṃ bhayād iva guṇebhya urukramāntaḥ
BhP_10.60.035/2 śete samudra upalambhana-mātra ātmā
BhP_10.60.035/3 nityaṃ kad-indriya-gaṇaiḥ kṛta-vigrahas tvaṃ
BhP_10.60.035/4 tvat-sevakair nṛpa-padaṃ vidhutaṃ tamo 'ndham
BhP_10.60.036/1 tvat-pāda-padma-makaranda-juṣāṃ munīnāṃ
BhP_10.60.036/2 vartmāsphuṭaṃ nr-paśubhir nanu durvibhāvyam
BhP_10.60.036/3 yasmād alaukikam ivehitam īśvarasya
BhP_10.60.036/4 bhūmaṃs tavehitam atho anu ye bhavantam
BhP_10.60.037/1 niṣkiñcano nanu bhavān na yato 'sti kiñcid
BhP_10.60.037/2 yasmai baliṃ bali-bhujo 'pi haranty ajādyāḥ
BhP_10.60.037/3 na tvā vidanty asu-tṛpo 'ntakam āḍhyatāndhāḥ
BhP_10.60.037/4 preṣṭho bhavān bali-bhujām api te 'pi tubhyam
BhP_10.60.038/1 tvaṃ vai samasta-puruṣārtha-mayaḥ phalātmā
BhP_10.60.038/2 yad-vāñchayā su-matayo visṛjanti kṛtsnam
BhP_10.60.038/3 teṣāṃ vibho samucito bhavataḥ samājaḥ
BhP_10.60.038/4 puṃsaḥ striyāś ca ratayoḥ sukha-duḥkhinor na
BhP_10.60.039/1 tvaṃ nyasta-daṇḍa-munibhir gaditānubhāva
BhP_10.60.039/2 ātmātma-daś ca jagatām iti me vṛto 'si
BhP_10.60.039/3 hitvā bhavad-bhruva udīrita-kāla-vega-
BhP_10.60.039/4 dhvastāśiṣo 'bja-bhava-nāka-patīn kuto 'nye
BhP_10.60.040/1 jāḍyaṃ vacas tava gadāgraja yas tu bhūpān
BhP_10.60.040/2 vidrāvya śārṅga-ninadena jahartha māṃ tvam
BhP_10.60.040/3 siṃho yathā sva-balim īśa paśūn sva-bhāgaṃ
BhP_10.60.040/4 tebhyo bhayād yad udadhiṃ śaraṇaṃ prapannaḥ
BhP_10.60.041/1 yad-vāñchayā nṛpa-śikhāmaṇayo 'nga-vainya-
BhP_10.60.041/2 jāyanta-nāhuṣa-gayādaya aikya-patyam
BhP_10.60.041/3 rājyaṃ visṛjya viviśur vanam ambujākṣa
BhP_10.60.041/4 sīdanti te 'nupadavīṃ ta ihāsthitāḥ kim
BhP_10.60.042/1 kānyaṃ śrayeta tava pāda-saroja-gandham
BhP_10.60.042/2 āghrāya san-mukharitaṃ janatāpavargam
BhP_10.60.042/3 lakṣmy-ālayaṃ tv avigaṇayya guṇālayasya
BhP_10.60.042/4 martyā sadoru-bhayam artha-viviita-dṛṣṭiḥ
BhP_10.60.043/1 taṃ tvānurūpam abhajaṃ jagatām adhīśam
BhP_10.60.043/2 ātmānam atra ca paratra ca kāma-pūram
BhP_10.60.043/3 syān me tavāṅghrir araṇaṃ sṛtibhir bhramantyā
BhP_10.60.043/4 yo vai bhajantam upayāty anṛtāpavargaḥ
BhP_10.60.044/1 tasyāḥ syur acyuta nṛpā bhavatopadiṣṭāḥ
BhP_10.60.044/2 strīṇāṃ gṛheṣu khara-go-śva-viḍāla-bhṛtyāḥ
BhP_10.60.044/3 yat-karṇa-mūlam an-karṣaṇa nopayāyād
BhP_10.60.044/4 yuṣmat-kathā mṛḍa-viriñca-sabhāsu gītā
BhP_10.60.045/1 tvak-śmaśru-roma-nakha-keśa-pinaddham antar
BhP_10.60.045/2 māṃsāsthi-rakta-kṛmi-viṭ-kapha-pitta-vātam
BhP_10.60.045/3 jīvac-chavaṃ bhajati kānta-matir vimūḍhā
BhP_10.60.045/4 yā te padābja-makarandam ajighratī strī
BhP_10.60.046/1 astv ambujākṣa mama te caraṇānurāga
BhP_10.60.046/2 ātman ratasya mayi cānatirikta-dṛṣṭeḥ
BhP_10.60.046/3 yarhy asya vṛddhaya upātta-rajo-'ti-mātro
BhP_10.60.046/4 mām īkṣase tad u ha naḥ paramānukampā
BhP_10.60.047/1 naivālīkam ahaṃ manye vacas te madhusūdana
BhP_10.60.047/3 ambāyā eva hi prāyaḥ kanyāyāḥ syād ratiḥ kvacit
BhP_10.60.048/1 vyūḍhāyāś cāpi puṃścalyā mano 'bhyeti navaṃ navam
BhP_10.60.048/3 budho 'satīṃ na bibhṛyāt tāṃ bibhrad ubhaya-cyutaḥ
BhP_10.60.049/0 śrī-bhagavān uvāca
BhP_10.60.049/1 sādhvy etac-chrotu-kāmais tvaṃ rāja-putrī pralambhitā
BhP_10.60.049/3 mayoditaṃ yad anvāttha sarvaṃ tat satyam eva hi
BhP_10.60.050/1 yān yān kāmayase kāmān mayy akāmāya bhāmini
BhP_10.60.050/3 santi hy ekānta-bhaktāyās tava kalyāṇi nityada
BhP_10.60.051/1 upalabdhaṃ pati-prema pāti-vratyaṃ ca te 'naghe
BhP_10.60.051/3 yad vākyaiś cālyamānāyā na dhīr mayy apakarṣitā
BhP_10.60.052/1 ye māṃ bhajanti dāmpatye tapasā vrata-caryayā
BhP_10.60.052/3 kāmātmāno 'pavargeśaṃ mohitā mama māyayā
BhP_10.60.053/1 māṃ prāpya māniny apavarga-sampadaṃ
BhP_10.60.053/2 vāñchanti ye sampada eva tat-patim
BhP_10.60.053/3 te manda-bhāgā niraye 'pi ye nṛṇāṃ
BhP_10.60.053/4 mātrātmakatvāt nirayaḥ su-saṅgamaḥ
BhP_10.60.054/1 diṣṭyā gṛheśvary asakṛn mayi tvayā kṛtānuvṛttir bhava-mocanī khalaiḥ
BhP_10.60.054/3 su-duṣkarāsau sutarāṃ durāśiṣo hy asuṃ-bharāyā nikṛtiṃ juṣaḥ striyāḥ
BhP_10.60.055/1 na tvādṛśīm praṇayinīṃ gṛhiṇīṃ gṛheṣu
BhP_10.60.055/2 paśyāmi mānini yayā sva-vivāha-kāle
BhP_10.60.055/3 prāptān nṛpān na vigaṇayya raho-haro me
BhP_10.60.055/4 prasthāpito dvija upaśruta-sat-kathasya
BhP_10.60.056/1 bhrātur virūpa-karaṇaṃ yudhi nirjitasya
BhP_10.60.056/2 prodvāha-parvaṇi ca tad-vadham akṣa-goṣṭhyām
BhP_10.60.056/3 duḥkhaṃ samuttham asaho 'smad-ayoga-bhītyā
BhP_10.60.056/4 naivābravīḥ kim api tena vayaṃ jitās te
BhP_10.60.057/1 dūtas tvayātma-labhane su-vivikta-mantraḥ
BhP_10.60.057/2 prasthāpito mayi cirāyati śūnyam etat
BhP_10.60.057/3 matvā jihāsa idaṃ aṅgam ananya-yogyaṃ
BhP_10.60.057/4 tiṣṭheta tat tvayi vayaṃ pratinandayāmaḥ
BhP_10.60.058/0 śrī-śuka uvāca
BhP_10.60.058/1 evaṃ saurata-saṃlāpair bhagavān jagad-īśvaraḥ
BhP_10.60.058/3 sva-rato ramayā reme nara-lokaṃ viḍambayan
BhP_10.60.059/1 tathānyāsām api vibhur gṛhesu gṛhavān iva
BhP_10.60.059/3 āsthito gṛha-medhīyān dharmān loka-gurur hariḥ
BhP_10.61.001/0 śrī-śuka uvāca
BhP_10.61.001/1 ekaikaśas tāḥ kṛṣṇasya putrān daśa-daśābaāḥ
BhP_10.61.001/3 ajījanann anavamān pituḥ sarvātma-sampadā
BhP_10.61.002/1 gṛhād anapagaṃ vīkṣya rāja-putryo 'cyutaṃ sthitam
BhP_10.61.002/3 preṣṭhaṃ nyamaṃsata svaṃ svaṃ na tat-tattva-vidaḥ striyaḥ
BhP_10.61.003/1 cārv-abja-kośa-vadanāyata-bāhu-netra-
BhP_10.61.003/2 sa-prema-hāsa-rasa-vīkṣita-valgu-jalpaiḥ
BhP_10.61.003/3 sammohitā bhagavato na mano vijetuṃ
BhP_10.61.003/4 svair vibhramaiḥ samaśakan vanitā vibhūmnaḥ
BhP_10.61.004/1 smāyāvaloka-lava-darśita-bhāva-hāri
BhP_10.61.004/2 bhrū-maṇḍala-prahita-saurata-mantra-śauṇḍaiḥ
BhP_10.61.004/3 patnyas tu śoḍaśa-sahasram anaṅga-bāṇair
BhP_10.61.004/4 yasyendriyaṃ vimathitum karaṇair na śekuḥ
BhP_10.61.005/1 itthaṃ ramā-patim avāpya patiṃ striyas tā
BhP_10.61.005/2 brahmādayo 'pi na viduḥ padavīṃ yadīyām
BhP_10.61.005/3 bhejur mudāviratam edhitayānurāga-
BhP_10.61.005/4 hāsāvaloka-nava-saṅgama-lālasādyam
BhP_10.61.006/1 pratyudgamāsana-varārhaṇa-pāda-śauca-
BhP_10.61.006/2 tāmbūla-viśramaṇa-vījana-gandha-mālyaiḥ
BhP_10.61.006/3 keśa-prasāra-śayana-snapanopahāryaiḥ
BhP_10.61.006/4 dāsī-śatā api vibhor vidadhuḥ sma dāsyam
BhP_10.61.007/1 tāsāṃ yā daśa-putrāṇāṃ kṛṣṇa-strīṇāṃ puroditāḥ
BhP_10.61.007/3 aṣṭau mahiṣyas tat-putrān pradyumnādīn gṛṇāmi te
BhP_10.61.008/1 cārudeṣṇaḥ sudeṣṇaś ca cārudehaś ca vīryavān
BhP_10.61.008/3 sucāruś cāruguptaś ca bhadracārus tathāparaḥ
BhP_10.61.009/1 cārucandro vicāruś ca cāruś ca daśamo hareḥ
BhP_10.61.009/3 pradyumna-pramukhā jātā rukmiṇyāṃ nāvamāḥ pituḥ
BhP_10.61.010/1 bhānuḥ subhānuḥ svarbhānuḥ prabhānur bhānumāṃs tathā
BhP_10.61.010/3 candrabhānur bṛhadbhānur atibhānus tathāṣṭamaḥ
BhP_10.61.011/1 śrībhānuḥ pratibhānuś ca satyabhāmātmajā daśa
BhP_10.61.011/3 sāmbaḥ sumitraḥ purujic chatajic ca sahasrajit
BhP_10.61.012/1 viyayaś citraketuś ca vasumān draviḍaḥ kratuḥ
BhP_10.61.012/3 jāmbavatyāḥ sutā hy ete sāmbādyāḥ pitṛ-sammatāḥ
BhP_10.61.013/1 vīraś candro 'śvasenaś ca citragur vegavān vṛṣaḥ
BhP_10.61.013/3 āmaḥ śaṅkur vasuḥ śrīmān kuntir nāgnajiteḥ sutāḥ
BhP_10.61.014/1 śrutaḥ kavir vṛṣo vīraḥ subāhur bhadra ekalaḥ
BhP_10.61.014/3 śāntir darśaḥ pūrṇamāsaḥ kālindyāḥ somako 'varaḥ
BhP_10.61.015/1 praghoṣo gātravān siṃho balaḥ prabala ūrdhagaḥ
BhP_10.61.015/3 mādryāḥ putrā mahāśaktiḥ saha ojo 'parājitaḥ
BhP_10.61.016/1 vṛko harṣo 'nilo gṛdhro vardhanonnāda eva ca
BhP_10.61.016/3 mahāṃsaḥ pāvano vahnir mitravindātmajāḥ kṣudhiḥ
BhP_10.61.017/1 saṅgrāmajid bṛhatsenaḥ śūraḥ praharaṇo 'rijit
BhP_10.61.017/3 jayaḥ subhadro bhadrāyā vāma āyuś ca satyakaḥ
BhP_10.61.018/1 dīptimāṃs tāmrataptādyā rohiṇyās tanayā hareḥ
BhP_10.61.018/3 pradyamnāc cāniruddho 'bhūd rukmavatyāṃ mahā-balaḥ
BhP_10.61.018/5 putryāṃ tu rukmiṇo rājan nāmnā bhojakaṭe pure
BhP_10.61.019/1 eteṣāṃ putra-pautrāś ca babhūvuḥ koṭiśo nṛpa
BhP_10.61.019/3 mātaraḥ kṛṣṇa-jātīnāṃ sahasrāṇi ca ṣoḍaśa
BhP_10.61.020/0 śrī-rājovāca
BhP_10.61.020/1 kathaṃ rukmy arī-putrāya prādād duhitaraṃ yudhi
BhP_10.61.020/3 kṛṣṇena paribhūtas taṃ hantuṃ randhraṃ pratīkṣate
BhP_10.61.020/5 etad ākhyāhi me vidvan dviṣor vaivāhikaṃ mithaḥ
BhP_10.61.021/1 anāgatam atītaṃ ca vartamānam atīndriyam
BhP_10.61.021/3 viprakṛṣṭaṃ vyavahitaṃ samyak paśyanti yoginaḥ
BhP_10.61.022/0 śrī-śuka uvāca
BhP_10.61.022/1 vṛtaḥ svayaṃ-vare sākṣād anaṇgo 'ṇga-yutas tayā
BhP_10.61.022/3 rājñaḥ sametān nirjitya jahāraika-ratho yudhi
BhP_10.61.023/1 yady apy anusmaran vairaṃ rukmī kṛṣṇāvamānitaḥ
BhP_10.61.023/3 vyatarad bhāgineyāya sutāṃ kurvan svasuḥ priyam
BhP_10.61.024/1 rukmiṇyās tanayāṃ rājan kṛtavarma-suto balī
BhP_10.61.024/3 upayeme viśālākṣīṃ kanyāṃ cārumatīṃ kila
BhP_10.61.025/1 dauhitrāyāniruddhāya pautrīṃ rukmy ādadād dhareḥ
BhP_10.61.025/3 rocanāṃ baddha-vairo 'pi svasuḥ priya-cikīrṣayā
BhP_10.61.025/5 jānann adharmaṃ tad yaunaṃ sneha-pāśānubandhanaḥ
BhP_10.61.026/1 tasminn abhyudaye rājan rukmiṇī rāma-keśavau
BhP_10.61.026/3 puraṃ bhojakaṭaṃ jagmuḥ sāmba-pradyumnakādayaḥ
BhP_10.61.027/1 tasmin nivṛtta udvāhe kāliṅga-pramukhā nṛpāḥ
BhP_10.61.027/3 dṛptās te rukmiṇaṃ procur balam akṣair vinirjaya
BhP_10.61.028/1 anakṣa-jño hy ayaṃ rājann api tad-vyasanaṃ mahat
BhP_10.61.028/3 ity ukto balam āhūya tenākṣair rukmy adīvyata
BhP_10.61.029/1 śataṃ sahasram ayutaṃ rāmas tatrādade paṇam
BhP_10.61.029/3 taṃ tu rukmy ajayat tatra kāliṅgaḥ prāhasad balam
BhP_10.61.029/5 dantān sandarśayann uccair nāmṛṣyat tad dhalāyudhaḥ
BhP_10.61.030/1 tato lakṣaṃ rukmy agṛhṇād glahaṃ tatrājayad balaḥ
BhP_10.61.030/3 jitavān aham ity āha rukmī kaitavam āśritaḥ
BhP_10.61.031/1 manyunā kṣubhitaḥ śrīmān samudra iva parvaṇi
BhP_10.61.031/3 jātyāruṇākṣo 'ti-ruṣā nyarbudaṃ glaham ādade
BhP_10.61.032/1 taṃ cāpi jitavān rāmo dharmeṇa chalam āśritaḥ
BhP_10.61.032/3 rukmī jitaṃ mayātreme vadantu prāśnikā iti
BhP_10.61.033/1 tadābravīn nabho-vāṇī balenaiva jito glahaḥ
BhP_10.61.033/3 dharmato vacanenaiva rukmī vadati vai mṛṣā
BhP_10.61.034/1 tām anādṛtya vaidarbho duṣṭa-rājanya-coditaḥ
BhP_10.61.034/3 saṅkarṣaṇaṃ parihasan babhāṣe kāla-coditaḥ
BhP_10.61.035/1 naivākṣa-kovidā yūyaṃ gopālā vana-gocarāḥ
BhP_10.61.035/3 akṣair dīvyanti rājāno bāṇaiś ca na bhavādṛśāḥ
BhP_10.61.036/1 rukmiṇaivam adhikṣipto rājabhiś copahāsitaḥ
BhP_10.61.036/3 kruddhaḥ parigham udyamya jaghne taṃ nṛmṇa-saṃsadi
BhP_10.61.037/1 kaliṅga-rājaṃ tarasā gṛhītvā daśame pade
BhP_10.61.037/3 dantān apātayat kruddho yo 'hasad vivṛtair dvijaiḥ
BhP_10.61.038/1 anye nirbhinna-bāhūru- śiraso rudhirokṣitāḥ
BhP_10.61.038/3 rājāno dudravar bhītā balena paṅghārditāḥ
BhP_10.61.039/1 nihate rukmiṇi śyāle nābravīt sādhv asādhu vā
BhP_10.61.039/3 rakmiṇī-balayo rājan sneha-bhaṅga-bhayād dhariḥ
BhP_10.61.040/1 tato 'niruddhaṃ saha sūryayā varaṃ rathaṃ samāropya yayuḥ kuśasthalīm
BhP_10.61.040/3 rāmādayo bhojakaṭād daśārhāḥ siddhākhilārthā madhusūdanāśrayāḥ
BhP_10.62.001/0 śrī-rājovāca
BhP_10.62.001/1 bāṇasya tanayām ūṣām upayeme yadūttamaḥ
BhP_10.62.001/3 tatra yuddham abhūd ghoraṃ hari-śaṅkarayor mahat
BhP_10.62.001/5 etat sarvaṃ mahā-yogin samākhyātuṃ tvam arhasi
BhP_10.62.002/0 śrī-śuka uvāca
BhP_10.62.002/1 bāṇaḥ putra-śata-jyeṣṭho baler āsīn mahātmanaḥ
BhP_10.62.002/3 yena vāmana-rūpāya haraye 'dāyi medinī
BhP_10.62.002/5 tasyaurasaḥ suto bānaḥ śiva-bhakti-rataḥ sadā
BhP_10.62.002/1 mānyo vadānyo dhīmāṃś ca satya-sandho dṛḍha-vrataḥ
BhP_10.62.002/3 śoṇitākhye pure ramye sa rājyam akarot purā
BhP_10.62.002/5 tasya śambhoḥ prasādena kiṅkarā iva te 'marāḥ
BhP_10.62.002/1 sahasra-bāhur vādyena tāṇdave 'toṣayan mṛḍam
BhP_10.62.003/1 bhagavān sarva-bhūteśaḥ śaraṇyo bhakta-vatsalaḥ
BhP_10.62.003/3 vareṇa chandayām āsa sa taṃ vavre purādhipam
BhP_10.62.004/1 sa ekadāha giriśaṃ pārśva-sthaṃ vīrya-durmadaḥ
BhP_10.62.004/3 kirīṭenārka-varṇena saṃspṛśaṃs tat-padāmbujam
BhP_10.62.005/1 namasye tvāṃ mahā-deva lokānāṃ gurum īśvaram
BhP_10.62.005/3 puṃsām apūrṇa-kāmānāṃ kāma-pūrāmarāṅghripam
BhP_10.62.006/1 doḥ-sahasraṃ tvayā dattaṃ paraṃ bhārāya me 'bhavat
BhP_10.62.006/3 tri-lokyāṃ pratiyoddhāraṃ na labhe tvad ṛte samam
BhP_10.62.007/1 kaṇḍūtyā nibhṛtair dorbhir yuyutsur dig-gajān aham
BhP_10.62.007/3 ādyāyāṃ cūrṇayann adrīn bhītās te 'pi pradudruvuḥ
BhP_10.62.008/1 tac chrutvā bhagavān kruddhaḥ ketus te bhajyate yadā
BhP_10.62.008/3 tvad-darpa-ghnaṃ bhaven mūḍha saṃyugaṃ mat-samena te
BhP_10.62.009/1 ity uktaḥ kumatir hṛṣṭaḥ sva-gṛhaṃ prāviśan nṛpa
BhP_10.62.009/3 pratīkṣan giriśādeśaṃ sva-vīrya-naśanam kudhīḥ
BhP_10.62.010/1 tasyoṣā nāma duhitā svapne prādyumninā ratim
BhP_10.62.010/3 kanyālabhata kāntena prāg adṛṣṭa-śrutena sā
BhP_10.62.011/1 sā tatra tam apaśyantī kvāsi kānteti vādinī
BhP_10.62.011/3 sakhīnāṃ madhya uttasthau vihvalā vrīḍitā bhṛśam
BhP_10.62.012/1 bāṇasya mantrī kumbhāṇḍaś citralekhā ca tat-sutā
BhP_10.62.012/3 sakhy apṛcchat sakhīm ūṣāṃ kautūhala-samanvitā
BhP_10.62.013/1 kaṃ tvaṃ mṛgayase su-bhru kīdṛśas te manorathaḥ
BhP_10.62.013/3 hasta-grāhaṃ na te 'dyāpi rāja-putry upalakṣaye
BhP_10.62.014/1 dṛṣṭaḥ kaścin naraḥ svapne śyāmaḥ kamala-locanaḥ
BhP_10.62.014/3 pīta-vāsā bṛhad-bāhur yoṣitāṃ hṛdayaṃ-gamaḥ
BhP_10.62.015/1 tam ahaṃ mṛgaye kāntaṃ pāyayitvādharaṃ madhu
BhP_10.62.015/3 kvāpi yātaḥ spṛhayatīṃ kṣiptvā māṃ vṛjinārṇave
BhP_10.62.016/0 citralekhovāca
BhP_10.62.016/1 vyasanaṃ te 'pakarṣāmi tri-lokyāṃ yadi bhāvyate
BhP_10.62.016/3 tam āneṣye varaṃ yas te mano-hartā tam ādiśa
BhP_10.62.017/1 ity uktvā deva-gandharva siddha-cāraṇa-pannagān
BhP_10.62.017/3 daitya-vidyādharān yakṣān manujāṃś ca yathālikhat
BhP_10.62.018/1 manujeṣu ca sā vṛṣnīn śūram ānakadundubhim
BhP_10.62.018/3 vyalikhad rāma-kṛṣṇau ca pradyumnaṃ vīkṣya lajjitā
BhP_10.62.019/1 aniruddhaṃ vilikhitaṃ vīkṣyoṣāvāṅ-mukhī hriyā
BhP_10.62.019/3 so 'sāv asāv iti prāha smayamānā mahī-pate
BhP_10.62.020/1 citralekhā tam ājñāya pautraṃ kṛṣṇasya yoginī
BhP_10.62.020/3 yayau vihāyasā rājan dvārakāṃ kṛṣṇa-pālitām
BhP_10.62.021/1 tatra suptaṃ su-paryaṅke prādyumniṃ yogam āsthitā
BhP_10.62.021/3 gṛhītvā śoṇita-puraṃ sakhyai priyam adarśayat
BhP_10.62.022/1 sā ca taṃ sundara-varaṃ vilokya muditānanā
BhP_10.62.022/3 duṣprekṣye sva-gṛhe pumbhī reme prādyumninā samam
BhP_10.62.023/1 parārdhya-vāsaḥ-srag-gandha- dhūpa-dīpāsanādibhiḥ
BhP_10.62.023/3 pāna-bhojana-bhakṣyaiś ca vākyaiḥ śuśrūṣaṇārcitaḥ
BhP_10.62.024/1 gūḍhaḥ kanyā-pure śaśvat- pravṛddha-snehayā tayā
BhP_10.62.024/3 nāhar-gaṇān sa bubudhe ūṣayāpahṛtendriyaḥ
BhP_10.62.025/1 tāṃ tathā yadu-vīreṇa bhujyamānāṃ hata-vratām
BhP_10.62.025/3 hetubhir lakṣayāṃ cakrur āpṛītāṃ duravacchadaiḥ
BhP_10.62.026/1 bhaṭā āvedayāṃ cakrū rājaṃs te duhitur vayam
BhP_10.62.026/3 viceṣṭitaṃ lakṣayāma kanyāyāḥ kula-dūṣaṇam
BhP_10.62.027/1 anapāyibhir asmābhir guptāyāś ca gṛhe prabho
BhP_10.62.027/3 kanyāyā dūṣaṇaṃ pumbhir duṣprekṣyāyā na vidmahe
BhP_10.62.028/1 tataḥ pravyathito bāṇo duhituḥ śruta-dūṣaṇaḥ
BhP_10.62.028/3 tvaritaḥ kanyakāgāraṃ prāpto 'drākṣīd yadūdvaham
BhP_10.62.029/1 kāmātmajaṃ taṃ bhuvanaika-sundaraṃ śyāmaṃ piśaṅgāmbaram ambujekṣaṇam
BhP_10.62.029/3 bṛhad-bhujaṃ kuṇḍala-kuntala-tviṣā smitāvalokena ca maṇḍitānanam
BhP_10.62.030/1 dīvyantam akṣaiḥ priyayābhinṛmṇayā tad-aṅga-saṅga-stana-kuṅkuma-srajam
BhP_10.62.030/3 bāhvor dadhānaṃ madhu-mallikāśritāṃ tasyāgra āsīnam avekṣya vismitaḥ
BhP_10.62.031/1 sa taṃ praviṣṭaṃ vṛtam ātatāyibhir bhaṭair anīkair avalokya mādhavaḥ
BhP_10.62.031/3 udyamya maurvaṃ parighaṃ vyavasthito yathāntako daṇḍa-dharo jighāṃsayā
BhP_10.62.032/1 jighṛkṣayā tān paritaḥ prasarpataḥ śuno yathā śūkara-yūthapo 'hanat
BhP_10.62.032/3 te hanyamānā bhavanād vinirgatā nirbhinna-mūrdhoru-bhujāḥ pradudruvuḥ
BhP_10.62.033/1 taṃ nāga-pāśair bali-nandano balī ghnantaṃ sva-sainyaṃ kupito babandha ha
BhP_10.62.033/3 ūṣā bhṛśaṃ śoka-viṣāda-vihvalā baddhaṃ niśamyāśru-kalākṣy arautsīt
BhP_10.63.001/0 śṛī-śuka uvāca
BhP_10.63.001/1 apaśyatāṃ cāniruddhaṃ tad-bandhūnāṃ ca bhārata
BhP_10.63.001/3 catvāro vārṣikā māsā vyatīyur anuśocatām
BhP_10.63.002/1 nāradāt tad upākarṇya vārtāṃ baddhasya karma ca
BhP_10.63.002/3 prayayuḥ śoṇita-puraṃ vṛṣṇayaḥ kṛṣṇa-daivatāḥ
BhP_10.63.003/1 pradyumno yuyudhānaś ca gadaḥ sāmbo 'tha sāraṇaḥ
BhP_10.63.003/3 nandopananda-bhadrādyā rāma-kṛṣṇānuvartinaḥ
BhP_10.63.004/1 akṣauhiṇībhir dvādaśabhiḥ sametāḥ sarvato diśam
BhP_10.63.004/3 rurudhur bāṇa-nagaraṃ samantāt sātvatarṣabhāḥ
BhP_10.63.005/1 bhajyamāna-purodyāna- prākārāṭṭāla-gopuram
BhP_10.63.005/3 prekṣamāṇo ruṣāviṣṭas tulya-sainyo 'bhiniryayau
BhP_10.63.006/1 bāṇārthe bhagavān rudraḥ sa-sutaḥ pramathair vṛtaḥ
BhP_10.63.006/3 āruhya nandi-vṛṣabhaṃ yuyudhe rāma-kṛṣṇayoḥ
BhP_10.63.007/1 āsīt su-tumulaṃ yuddham adbhutaṃ roma-harṣaṇam
BhP_10.63.007/3 kṛṣṇa-śaṅkarayo rājan pradyumna-guhayor api
BhP_10.63.008/1 kumbhāṇḍa-kūpakarṇābhyāṃ balena saha saṃyugaḥ
BhP_10.63.008/3 sāmbasya bāṇa-putreṇa bāṇena saha sātyakeḥ
BhP_10.63.009/1 brahmādayaḥ surādhīśā munayaḥ siddha-cāraṇāḥ
BhP_10.63.009/3 gandharvāpsaraso yakṣā vimānair draṣṭum āgaman
BhP_10.63.010/1 śaṅkarānucarān śaurir bhūta-pramatha-guhyakān
BhP_10.63.010/3 ḍākinīr yātudhānāṃś ca vetālān sa-vināyakān
BhP_10.63.011/1 preta-mātṛ-piśācāṃś ca kuṣmāṇḍān brahma-rākṣasān
BhP_10.63.011/3 drāvayām āsa tīkṣṇāgraiḥ śaraiḥ śārṅga-dhanuś-cyutaiḥ
BhP_10.63.012/1 pṛthag-vidhāni prāyuṅkta piṇāky astrāṇi śārṅgiṇe
BhP_10.63.012/3 praty-astraiḥ śamayām āsa śārṅga-pāṇir avismitaḥ
BhP_10.63.013/1 brahmāstrasya ca brahmāstraṃ vāyavyasya ca pārvatam
BhP_10.63.013/3 āgneyasya ca pārjanyaṃ naijaṃ pāśupatasya ca
BhP_10.63.014/1 mohayitvā tu giriśaṃ jṛmbhaṇāstreṇa jṛmbhitam
BhP_10.63.014/3 bāṇasya pṛtanāṃ śaurir jaghānāsi-gadeṣubhiḥ
BhP_10.63.015/1 skandaḥ pradyumna-bāṇaughair ardyamānaḥ samantataḥ
BhP_10.63.015/3 asṛg vimuñcan gātrebhyaḥ śikhināpakramad raṇāt
BhP_10.63.016/1 kumbhāṇḍa-kūpakarṇaś ca petatur muṣalārditau
BhP_10.63.016/3 dudruvus tad-anīkani hata-nāthāni sarvataḥ
BhP_10.63.017/1 viśīryamāṇam sva-balaṃ dṛṣṭvā bāṇo 'ty-amarṣitaḥ
BhP_10.63.017/3 kṛṣṇam abhyadravat saṅkhye rathī hitvaiva sātyakim
BhP_10.63.018/1 dhanūṃṣy ākṛṣya yugapad bāṇaḥ pañca-śatāni vai
BhP_10.63.018/3 ekaikasmin śarau dvau dvau sandadhe raṇa-durmadaḥ
BhP_10.63.019/1 tāni ciccheda bhagavān dhanūṃsi yugapad dhariḥ
BhP_10.63.019/3 sārathiṃ ratham aśvāṃś ca hatvā śaṅkham apūrayat
BhP_10.63.020/1 tan-mātā koṭarā nāma nagnā makta-śiroruhā
BhP_10.63.020/3 puro 'vatasthe kṛṣṇasya putra-prāṇa-rirakṣayā
BhP_10.63.021/1 tatas tiryaṅ-mukho nagnām anirīkṣan gadāgrajaḥ
BhP_10.63.021/3 bāṇaś ca tāvad virathaś chinna-dhanvāviśat puram
BhP_10.63.022/1 vidrāvite bhūta-gaṇe jvaras tu trī-śirās trī-pāt
BhP_10.63.022/3 abhyadhāvata dāśārhaṃ dahann iva diśo daśa
BhP_10.63.023/1 atha nārāyaṇaḥ devaḥ taṃ dṛṣṭvā vyasṛjaj jvaram
BhP_10.63.023/3 māheśvaro vaiṣṇavaś ca yuyudhāte jvarāv ubhau
BhP_10.63.024/1 māheśvaraḥ samākrandan vaiṣṇavena balārditaḥ
BhP_10.63.024/3 alabdhvābhayam anyatra bhīto māheśvaro jvaraḥ
BhP_10.63.024/5 śaraṇārthī hṛṣīkeśaṃ tuṣṭāva prayatāñjaliḥ
BhP_10.63.025/0 jvara uvāca
BhP_10.63.025/1 namāmi tvānanta-śaktiṃ pareśam sarvātmānaṃ kevalaṃ jñapti-mātram
BhP_10.63.025/3 viśvotpatti-sthāna-saṃrodha-hetuṃ yat tad brahma brahma-liṅgam praśāntam
BhP_10.63.026/1 kālo daivaṃ karma jīvaḥ svabhāvo dravyaṃ kṣetraṃ prāṇa ātmā vikāraḥ
BhP_10.63.026/3 tat-saṅghāto bīja-roha-pravāhas tvan-māyaiṣā tan-niṣedhaṃ prapadye
BhP_10.63.027/1 nānā-bhāvair līlayaivopapannair devān sādhūn loka-setūn bibharṣi
BhP_10.63.027/3 haṃsy unmārgān hiṃsayā vartamānān janmaitat te bhāra-hārāya bhūmeḥ
BhP_10.63.028/1 tapto 'ham te tejasā duḥsahena śāntogreṇāty-ulbaṇena jvareṇa
BhP_10.63.028/3 tāvat tāpo dehināṃ te 'nghri-mūlaṃ no severan yāvad āśānubaddhāḥ
BhP_10.63.029/0 śrī-bhagavān uvāca
BhP_10.63.029/1 tri-śiras te prasanno 'smi vyetu te maj-jvarād bhayam
BhP_10.63.029/3 yo nau smarati saṃvādaṃ tasya tvan na bhaved bhayam
BhP_10.63.030/1 ity ukto 'cyutam ānamya gato māheśvaro jvaraḥ
BhP_10.63.030/3 bāṇas tu ratham ārūḍhaḥ prāgād yotsyan janārdanam
BhP_10.63.031/1 tato bāhu-sahasreṇa nānāyudha-dharo 'suraḥ
BhP_10.63.031/3 mumoca parama-kruddho bāṇāṃś cakrāyudhe nṛpa
BhP_10.63.032/1 tasyāsyato 'strāṇy asakṛc cakreṇa kṣura-neminā
BhP_10.63.032/3 ciccheda bhagavān bāhūn śākhā iva vanaspateḥ
BhP_10.63.033/1 bāhuṣu chidyamāneṣu bāṇasya bhagavān bhavaḥ
BhP_10.63.033/3 bhaktānakampy upavrajya cakrāyudham abhāṣata
BhP_10.63.034/0 śrī-rudra uvāca
BhP_10.63.034/1 tvaṃ hi brahma paraṃ jyotir gūḍhaṃ brahmaṇi vāṅ-maye
BhP_10.63.034/3 yaṃ paśyanty amalātmāna ākāśam iva kevalam
BhP_10.63.035/1 nābhir nabho 'gnir mukham ambu reto
BhP_10.63.035/2 dyauḥ śīrṣam āśāḥ śrutir aṅghrir urvī
BhP_10.63.035/3 candro mano yasya dṛg arka ātmā
BhP_10.63.035/4 ahaṃ samudro jaṭharaṃ bhujendraḥ
BhP_10.63.036/1 romāṇi yasyauṣadhayo 'mbu-vāhāḥ
BhP_10.63.036/2 keśā viriñco dhiṣaṇā visargaḥ
BhP_10.63.036/3 prajā-patir hṛdayaṃ yasya dharmaḥ
BhP_10.63.036/4 sa vai bhavān puruṣo loka-kalpaḥ
BhP_10.63.037/1 tavāvatāro 'yam akuṇṭha-dhāman dharmasya guptyai jagato hitāya
BhP_10.63.037/3 vayaṃ ca sarve bhavatānubhāvitā vibhāvayāmo bhuvanāni sapta
BhP_10.63.038/1 tvam eka ādyaḥ puruṣo 'dvitīyas turyaḥ sva-dṛg dhetur ahetur īśaḥ
BhP_10.63.038/3 pratīyase 'thāpi yathā-vikāraṃ sva-māyayā sarva-guṇa-prasiddhyai
BhP_10.63.039/1 yathaiva sūryaḥ pihitaś chāyayā svayā
BhP_10.63.039/2 chāyāṃ ca rūpāṇi ca sañcakāsti
BhP_10.63.039/3 evaṃ guṇenāpihito guṇāṃs tvam
BhP_10.63.039/4 ātma-pradīpo guṇinaś ca bhūman
BhP_10.63.040/1 yan-māyā-mohita-dhiyaḥ putra-dāra-gṛhādiṣu
BhP_10.63.040/3 unmajjanti nimajjanti prasaktā vṛjinārṇave
BhP_10.63.041/1 deva-dattam imaṃ labdhvā nṛ-lokam ajitendriyaḥ
BhP_10.63.041/3 yo nādriyeta tvat-pādau sa śocyo hy ātma-vañcakaḥ
BhP_10.63.042/1 yas tvāṃ visṛjate martya ātmānaṃ priyam īśvaram
BhP_10.63.042/3 viparyayendriyārthārthaṃ viṣam atty amṛtaṃ tyajan
BhP_10.63.043/1 ahaṃ brahmātha vibudhā munayaś cāmalāśayāḥ
BhP_10.63.043/3 sarvātmanā prapannās tvām ātmānaṃ preṣṭham īśvaram
BhP_10.63.044/1 taṃ tvā jagat-sthity-udayānta-hetuṃ
BhP_10.63.044/2 samaṃ prasāntaṃ suhṛd-ātma-daivam
BhP_10.63.044/3 ananyam ekaṃ jagad-ātma-ketaṃ
BhP_10.63.044/4 bhavāpavargāya bhajāma devam
BhP_10.63.045/1 ayaṃ mameṣṭo dayito 'nuvartī mayābhayaṃ dattam amuṣya deva
BhP_10.63.045/3 sampādyatāṃ tad bhavataḥ prasādo yathā hi te daitya-patau prasādaḥ
BhP_10.63.046/0 śrī-bhagavān uvāca
BhP_10.63.046/1 yad āttha bhagavaṃs tvaṃ naḥ karavāma priyaṃ tava
BhP_10.63.046/3 bhavato yad vyavasitaṃ tan me sādhv anumoditam
BhP_10.63.047/1 avadhyo 'yaṃ mamāpy eṣa vairocani-suto 'suraḥ
BhP_10.63.047/3 prahrādāya varo datto na vadhyo me tavānvayaḥ
BhP_10.63.048/1 darpopaśamanāyāsya pravṛkṇā bāhavo mayā
BhP_10.63.048/3 sūditaṃ ca balaṃ bhūri yac ca bhārāyitaṃ bhuvaḥ
BhP_10.63.049/1 catvāro 'sya bhujāḥ śiṣṭā bhaviṣyaty ajarāmaraḥ
BhP_10.63.049/3 pārṣada-mukhyo bhavato na kutaścid-bhayo 'suraḥ
BhP_10.63.050/1 iti labdhvābhayaṃ kṛṣṇaṃ praṇamya śirasāsuraḥ
BhP_10.63.050/3 prādyumniṃ ratham āropya sa-vadhvo samupānayat
BhP_10.63.051/1 akṣauhiṇyā parivṛtaṃ su-vāsaḥ-samalaṅkṛtam
BhP_10.63.051/3 sa-patnīkaṃ puras-kṛtya yayau rudrānumoditaḥ
BhP_10.63.052/1 sva-rājadhānīṃ samalaṅkṛtāṃ dhvajaiḥ
BhP_10.63.052/2 sa-toraṇair ukṣita-mārga-catvarām
BhP_10.63.052/3 viveśa śaṅkhānaka-dundubhi-svanair
BhP_10.63.052/4 abhyudyataḥ paura-suhṛd-dvijātibhiḥ
BhP_10.63.053/1 ya evaṃ kṛṣṇa-vijayaṃ śaṅkareṇa ca saṃyugam
BhP_10.63.053/3 saṃsmaret prātar utthāya na tasya syāt parājayaḥ
BhP_10.64.001/0 śrī-bādarāyaṇir uvāca
BhP_10.64.001/1 ekadopavanaṃ rājan jagmur yadu-kumārakāḥ
BhP_10.64.001/3 vihartuṃ sāmba-pradyumna cāru-bhānu-gadādayaḥ
BhP_10.64.002/1 krīḍitvā su-ciraṃ tatra vicinvantaḥ pipāsitāḥ
BhP_10.64.002/3 jalaṃ nirudake kūpe dadṛśuḥ sattvam adbhutam
BhP_10.64.003/1 kṛkalāsaṃ giri-nibhaṃ vīkṣya vismita-mānasāḥ
BhP_10.64.003/3 tasya coddharaṇe yatnaṃ cakrus te kṛpayānvitāḥ
BhP_10.64.004/1 carma-jais tāntavaiḥ pāśair baddhvā patitam arbhakāḥ
BhP_10.64.004/3 nāśaknuran samuddhartuṃ kṛṣṇāyācakhyur utsukāḥ
BhP_10.64.005/1 tatrāgatyāravindākṣo bhagavān viśva-bhāvanaḥ
BhP_10.64.005/3 vīkṣyojjahāra vāmena taṃ kareṇa sa līlayā
BhP_10.64.006/1 sa uttamaḥ-śloka-karābhimṛṣṭo vihāya sadyaḥ kṛkalāsa-rūpam
BhP_10.64.006/3 santapta-cāmīkara-cāru-varṇaḥ svargy adbhutālaṅkaraṇāmbara-srak
BhP_10.64.007/1 papraccha vidvān api tan-nidānaṃ janeṣu vikhyāpayituṃ mukundaḥ
BhP_10.64.007/3 kas tvaṃ mahā-bhāga vareṇya-rūpo devottamaṃ tvāṃ gaṇayāmi nūnam
BhP_10.64.008/1 daśām imāṃ vā katamena karmaṇā samprāpito 'sy atad-arhaḥ su-bhadra
BhP_10.64.008/3 ātmānam ākhyāhi vivitsatāṃ no yan manyase naḥ kṣamam atra vaktum
BhP_10.64.009/0 śrī-śuka uvāca
BhP_10.64.009/1 iti sma rājā sampṛṣṭaḥ kṛṣṇenānanta-mūrtinā
BhP_10.64.009/3 mādhavaṃ praṇipatyāha kirīṭenārka-varcasā
BhP_10.64.010/0 nṛga uvāca
BhP_10.64.010/1 nṛgo nāma narendro 'ham ikṣvāku-tanayaḥ prabho
BhP_10.64.010/3 dāniṣv ākhyāyamāneṣu yadi te karṇam aspṛśam
BhP_10.64.011/1 kiṃ nu te 'viditaṃ nātha sarva-bhūtātma-sākṣiṇaḥ
BhP_10.64.011/3 kālenāvyāhata-dṛśo vakṣye 'thāpi tavājñayā
BhP_10.64.012/1 yāvatyaḥ sikatā bhūmer yāvatyo divi tārakāḥ
BhP_10.64.012/3 yāvatyo varṣa-dhārāś ca tāvatīr adadaṃ sma gāḥ
BhP_10.64.013/1 payasvinīs taruṇīḥ śīla-rūpa- guṇopapannāḥ kapilā hema-sṛṅgīḥ
BhP_10.64.013/3 nyāyārjitā rūpya-khurāḥ sa-vatsā dukūla-mālābharaṇā dadāv aham
BhP_10.64.014/1 sv-alaṅkṛtebhyo guṇa-śīlavadbhyaḥ sīdat-kuṭumbebhya ṛta-vratebhyaḥ
BhP_10.64.014/3 tapaḥ-śruta-brahma-vadānya-sadbhyaḥ prādāṃ yuvabhyo dvija-puṅgavebhyaḥ
BhP_10.64.015/1 go-bhū-hiraṇyāyatanāśva-hastinaḥ kanyāḥ sa-dāsīs tila-rūpya-śayyāḥ
BhP_10.64.015/3 vāsāṃsi ratnāni paricchadān rathān iṣṭaṃ ca yajñaiś caritaṃ ca pūrtam
BhP_10.64.016/1 kasyacid dvija-mukhyasya bhraṣṭā gaur mama go-dhane
BhP_10.64.016/3 sampṛktāviduṣā sā ca mayā dattā dvijātaye
BhP_10.64.017/1 tāṃ nīyamānāṃ tat-svāmī dṛṣṭrovāca mameti tam
BhP_10.64.017/3 mameti parigrāhy āha nṛgo me dattavān iti
BhP_10.64.018/1 viprau vivadamānau mām ūcatuḥ svārtha-sādhakau
BhP_10.64.018/3 bhavān dātāpaharteti tac chrutvā me 'bhavad bhramaḥ
BhP_10.64.019/1 anunītāv ubhau viprau dharma-kṛcchra-gatena vai
BhP_10.64.019/3 gavāṃ lakṣaṃ prakṛṣṭānāṃ dāsyāmy eṣā pradīyatām
BhP_10.64.020/1 bhavantāv anugṛhṇītāṃ kiṅkarasyāvijānataḥ
BhP_10.64.020/3 samuddharataṃ māṃ kṛcchrāt patantaṃ niraye 'śucau
BhP_10.64.021/1 nāhaṃ pratīcche vai rājann ity uktvā svāmy apākramat
BhP_10.64.021/3 nānyad gavām apy ayutam icchāmīty aparo yayau
BhP_10.64.022/1 etasminn antare yāmair dūtair nīto yama-kṣayam
BhP_10.64.022/3 yamena pṛṣṭas tatrāhaṃ deva-deva jagat-pate
BhP_10.64.023/1 pūrvaṃ tvam aśubhaṃ bhuṅkṣa utāho nṛpate śubham
BhP_10.64.023/3 nāntaṃ dānasya dharmasya paśye lokasya bhāsvataḥ
BhP_10.64.024/1 pūrvaṃ devāśubhaṃ bhuñja iti prāha pateti saḥ
BhP_10.64.024/3 tāvad adrākṣam ātmānaṃ kṛkalāsaṃ patan prabho
BhP_10.64.025/1 brahmaṇyasya vadānyasya tava dāsasya keśava
BhP_10.64.025/3 smṛtir nādyāpi vidhvastā bhavat-sandarśanārthinaḥ
BhP_10.64.026/1 sa tvaṃ kathaṃ mama vibho 'kṣi-pathaḥ parātmā
BhP_10.64.026/2 yogeśvaraḥ śruti-dṛśāmala-hṛd-vibhāvyaḥ
BhP_10.64.026/3 sākṣād adhokṣaja uru-vyasanāndha-buddheḥ
BhP_10.64.026/4 syān me 'nudṛśya iha yasya bhavāpavargaḥ
BhP_10.64.027/1 deva-deva jagan-nātha govinda puruṣottama
BhP_10.64.027/3 nārāyaṇa hṛṣīkeśa puṇya-ślokācyutāvyaya
BhP_10.64.028/1 anujānīhi māṃ kṛṣṇa yāntaṃ deva-gatiṃ prabho
BhP_10.64.028/3 yatra kvāpi sataś ceto bhūyān me tvat-padāspadam
BhP_10.64.029/1 namas te sarva-bhāvāya brahmaṇe 'nanta-śaktaye
BhP_10.64.029/3 kṛṣṇāya vāsudevāya yogānāṃ pataye namaḥ
BhP_10.64.030/1 ity uktvā taṃ parikramya pādau spṛṣṭvā sva-maulinā
BhP_10.64.030/3 anujñāto vimānāgryam āruhat paśyatāṃ nṛṇām
BhP_10.64.031/1 kṛṣṇaḥ parijanaṃ prāha bhagavān devakī-sutaḥ
BhP_10.64.031/3 brahmaṇya-devo dharmātmā rājanyān anuśikṣayan
BhP_10.64.032/1 durjaraṃ bata brahma-svaṃ bhuktam agner manāg api
BhP_10.64.032/3 tejīyaso 'pi kim uta rājñāṃ īśvara-māninām
BhP_10.64.033/1 nāhaṃ hālāhalaṃ manye viṣaṃ yasya pratikriyā
BhP_10.64.033/3 brahma-svaṃ hi viṣaṃ proktaṃ nāsya pratividhir bhuvi
BhP_10.64.034/1 hinasti viṣam attāraṃ vahnir adbhiḥ praśāmyati
BhP_10.64.034/3 kulaṃ sa-mūlaṃ dahati brahma-svāraṇi-pāvakaḥ
BhP_10.64.035/1 brahma-svaṃ duranujñātaṃ bhuktaṃ hanti tri-pūruṣam
BhP_10.64.035/3 prasahya tu balād bhuktaṃ daśa pūrvān daśāparān
BhP_10.64.036/1 rājāno rāja-lakṣmyāndhā nātma-pātaṃ vicakṣate
BhP_10.64.036/3 nirayaṃ ye 'bhimanyante brahma-svaṃ sādhu bāliśāḥ
BhP_10.64.037/1 gṛhṇanti yāvataḥ pāṃśūn krandatām aśru-bindavaḥ
BhP_10.64.037/3 viprāṇāṃ hṛta-vṛttīnām vadānyānāṃ kuṭumbinām
BhP_10.64.038/1 rājāno rāja-kulyāś ca tāvato 'bdān niraṅkuśāḥ
BhP_10.64.038/3 kumbhī-pākeṣu pacyante brahma-dāyāpahāriṇaḥ
BhP_10.64.039/1 sva-dattāṃ para-dattāṃ vā brahma-vṛttiṃ harec ca yaḥ
BhP_10.64.039/3 ṣaṣṭi-varṣa-sahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ
BhP_10.64.040/1 na me brahma-dhanaṃ bhūyād yad gṛdhvālpāyuṣo narāḥ
BhP_10.64.040/3 parājitāś cyutā rājyād bhavanty udvejino 'hayaḥ
BhP_10.64.041/1 vipraṃ kṛtāgasam api naiva druhyata māmakāḥ
BhP_10.64.041/3 ghnantaṃ bahu śapantaṃ vā namas-kuruta nityaśaḥ
BhP_10.64.042/1 yathāhaṃ praṇame viprān anukālaṃ samāhitaḥ
BhP_10.64.042/3 tathā namata yūyaṃ ca yo 'nyathā me sa daṇḍa-bhāk
BhP_10.64.043/1 brāhmaṇārtho hy apahṛto hartāraṃ pātayaty adhaḥ
BhP_10.64.043/3 ajānantam api hy enaṃ nṛgaṃ brāhmaṇa-gaur iva
BhP_10.64.044/1 evaṃ viśrāvya bhagavān mukundo dvārakaukasaḥ
BhP_10.64.044/3 pāvanaḥ sarva-lokānāṃ viveśa nija-mandiram
BhP_10.65.001/0 śrī-śuka uvāca
BhP_10.65.001/1 balabhadraḥ kuru-śreṣṭha bhagavān ratham āsthitaḥ
BhP_10.65.001/3 suhṛd-didṛkṣur utkaṇṭhaḥ prayayau nanda-gokulam
BhP_10.65.002/1 pariṣvaktaś cirotkaṇṭhair gopair gopībhir eva ca
BhP_10.65.002/3 rāmo 'bhivādya pitarāv āśīrbhir abhinanditaḥ
BhP_10.65.003/1 ciraṃ naḥ pāhi dāśārha sānujo jagad-īśvaraḥ
BhP_10.65.003/3 ity āropyāṅkam āliṅgya netraiḥ siṣicatur jalaiḥ
BhP_10.65.004/1 gopa-vṛddhāṃś ca vidhi-vad yaviṣṭhair abhivanditaḥ
BhP_10.65.004/3 yathā-vayo yathā-sakhyaṃ yathā-sambandham ātmanaḥ
BhP_10.65.005/1 samupetyātha gopālān hāsya-hasta-grahādibhiḥ
BhP_10.65.005/3 viśrāntam sukham āsīnaṃ papracchuḥ paryupāgatāḥ
BhP_10.65.006/1 pṛṣṭāś cānāmayaṃ sveṣu prema-gadgadayā girā
BhP_10.65.006/3 kṛṣṇe kamala-patrākṣe sannyastākhila-rādhasaḥ
BhP_10.65.007/1 kaccin no bāndhavā rāma sarve kuśalam āsate
BhP_10.65.007/3 kaccit smaratha no rāma yūyaṃ dāra-sutānvitāḥ
BhP_10.65.008/1 diṣṭyā kaṃso hataḥ pāpo diṣṭyā muktāḥ suhṛj-janāḥ
BhP_10.65.008/3 nihatya nirjitya ripūn diṣṭyā durgaṃ samāśrītāḥ
BhP_10.65.009/1 gopyo hasantyaḥ papracchū rāma-sandarśanādṛtāḥ
BhP_10.65.009/3 kaccid āste sukhaṃ kṛṣṇaḥ pura-strī-jana-vallabhaḥ
BhP_10.65.010/1 kaccit smarati vā bandhūn pitaraṃ mātaraṃ ca saḥ
BhP_10.65.010/3 apy asau mātaraṃ draṣṭuṃ sakṛd apy āgamiṣyati
BhP_10.65.010/5 api vā smarate 'smākam anusevāṃ mahā-bhujaḥ
BhP_10.65.011/1 mātaraṃ pitaraṃ bhrātṝn patīn putrān svasṝn api
BhP_10.65.011/3 yad-arthe jahima dāśārha dustyajān sva-janān prabho
BhP_10.65.012/1 tā naḥ sadyaḥ parityajya gataḥ sañchinna-sauhṛdaḥ
BhP_10.65.012/3 kathaṃ nu tādṛśaṃ strībhir na śraddhīyeta bhāṣitam
BhP_10.65.013/1 kathaṃ nu gṛhṇanty anavasthitātmano
BhP_10.65.013/2 vacaḥ kṛta-ghnasya budhāḥ pura-striyaḥ
BhP_10.65.013/3 gṛhṇanti vai citra-kathasya sundara-
BhP_10.65.013/4 smitāvalokocchvasita-smarāturāḥ
BhP_10.65.014/1 kiṃ nas tat-kathayā gopyaḥ kathāḥ kathayatāparāḥ
BhP_10.65.014/3 yāty asmābhir vinā kālo yadi tasya tathaiva naḥ
BhP_10.65.015/1 iti prahasitaṃ śaurer jalpitaṃ cāru-vīkṣitam
BhP_10.65.015/3 gatiṃ prema-pariṣvaṅgaṃ smarantyo ruruduḥ striyaḥ
BhP_10.65.016/1 saṅkarṣaṇas tāḥ kṛṣṇasya sandeśair hṛdayaṃ-gamaiḥ
BhP_10.65.016/3 sāntvayām āsa bhagavān nānānunaya-kovidaḥ
BhP_10.65.017/1 dvau māsau tatra cāvātsīn madhuṃ mādhavaṃ eva ca
BhP_10.65.017/3 rāmaḥ kṣapāsu bhagavān gopīnāṃ ratim āvahan
BhP_10.65.018/1 pūrṇa-candra-kalā-mṛṣṭe kaumudī-gandha-vāyunā
BhP_10.65.018/3 yamunopavane reme sevite strī-gaṇair vṛtaḥ
BhP_10.65.019/1 varuṇa-preṣitā devī vāruṇī vṛkṣa-koṭarāt
BhP_10.65.019/3 patantī tad vanaṃ sarvaṃ sva-gandhenādhyavāsayat
BhP_10.65.020/1 taṃ gandhaṃ madhu-dhārāyā vāyunopahṛtaṃ balaḥ
BhP_10.65.020/3 āghrāyopagatas tatra lalanābhiḥ samaṃ papau
BhP_10.65.021/1 upagīyamāno gandharvair vanitā-śobhi-maṇḍale
BhP_10.65.021/3 reme kareṇu-yūtheśo māhendra iva vāraṇaḥ
BhP_10.65.022/1 nedur dundubhayo vyomni vavṛṣuḥ kusumair mudā
BhP_10.65.022/3 gandharvā munayo rāmaṃ tad-vīryair īḍire tadā
BhP_10.65.023/1 upagīyamāna-carito vanitābhir halāyudha
BhP_10.65.023/3 vaneṣu vyacarat kṣīvo mada-vihvala-locanaḥ
BhP_10.65.024/1 sragvy eka-kuṇḍalo matto vaijayantyā ca mālayā
BhP_10.65.024/3 bibhrat smita-mukhāmbhojaṃ sveda-prāleya-bhūṣitam
BhP_10.65.025/1 sa ājuhāva yamunāṃ jala-krīḍārtham īśvaraḥ
BhP_10.65.025/3 nijaṃ vākyam anādṛtya matta ity āpagāṃ balaḥ
BhP_10.65.025/1 anāgatāṃ halāgreṇa kupito vicakarṣa ha
BhP_10.65.026/1 pāpe tvaṃ mām avajñāya yan nāyāsi mayāhutā
BhP_10.65.026/3 neṣye tvāṃ lāṅgalāgreṇa śatadhā kāma-cāriṇīm
BhP_10.65.027/1 evaṃ nirbhartsitā bhītā yamunā yadu-nandanam
BhP_10.65.027/3 uvāca cakitā vācaṃ patitā pādayor nṛpa
BhP_10.65.028/1 rāma rāma mahā-bāho na jāne tava vikramam
BhP_10.65.028/3 yasyaikāṃśena vidhṛtā jagatī jagataḥ pate
BhP_10.65.029/1 paraṃ bhāvaṃ bhagavato bhagavan mām ajānatīm
BhP_10.65.029/3 moktum arhasi viśvātman prapannāṃ bhakta-vatsala
BhP_10.65.030/1 tato vyamuñcad yamunāṃ yācito bhagavān balaḥ
BhP_10.65.030/3 vijagāha jalaṃ strībhiḥ kareṇubhir ivebha-rāṭ
BhP_10.65.031/1 kāmaṃ vihṛtya salilād uttīrṇāyāsītāmbare
BhP_10.65.031/3 bhūṣaṇāni mahārhāṇi dadau kāntiḥ śubhāṃ srajam
BhP_10.65.032/1 vasitvā vāsasī nīle mālāṃ āmucya kāñcanīm
BhP_10.65.032/3 reye sv-alaṅkṛto lipto māhendra iva vāraṇaḥ
BhP_10.65.033/1 adyāpi dṛśyate rājan yamunākṛṣṭa-vartmanā
BhP_10.65.033/3 balasyānanta-vīryasya vīryaṃ sūcayatīva hi
BhP_10.65.034/1 evaṃ sarvā niśā yātā ekeva ramato vraje
BhP_10.65.034/3 rāmasyākṣipta-cittasya mādhuryair vraja-yoṣitām
BhP_10.66.001/0 śrī-śuka uvāca
BhP_10.66.001/1 nanda-vrajaṃ gate rāme karūṣādhipatir nṛpa
BhP_10.66.001/3 vāsudevo 'ham ity ajño dūtaṃ kṛṣṇāya prāhiṇot
BhP_10.66.002/1 tvaṃ vāsudevo bhagavān avatīṛno jagat-patiḥ
BhP_10.66.002/3 iti prastobhito bālair mena ātmānam acyutam
BhP_10.66.003/1 dūtaṃ ca prāhiṇon mandaḥ kṛṣṇāyāvyakta-vartmane
BhP_10.66.003/3 dvārakāyāṃ yathā bālo nṛpo bāla-kṛto 'budhaḥ
BhP_10.66.004/1 dūtas tu dvārakām etya sabhāyām āsthitaṃ prabhum
BhP_10.66.004/3 kṛṣṇaṃ kamala-patrākṣaṃ rāja-sandeśam abravīt
BhP_10.66.005/1 vāsudevo 'vatīrno 'ham eka eva na cāparaḥ
BhP_10.66.005/3 bhūtānām anukampārthaṃ tvaṃ tu mithyābhidhāṃ tyaja
BhP_10.66.006/1 yāni tvam asmac-cihnāni mauḍhyād bibharṣi sātvata
BhP_10.66.006/3 tyaktvaihi māṃ tvaṃ śaraṇaṃ no ced dehi mamāhavam
BhP_10.66.007/0 śrī-śuka uvāca
BhP_10.66.007/1 katthanaṃ tad upākarṇya pauṇḍrakasyālpa-medhasaḥ
BhP_10.66.007/3 ugrasenādayaḥ sabhyā uccakair jahasus tadā
BhP_10.66.008/1 uvāca dūtaṃ bhagavān parihāsa-kathām anu
BhP_10.66.008/3 utsrakṣye mūḍha cihnāni yais tvam evaṃ vikatthase
BhP_10.66.009/1 mukhaṃ tad apidhāyājña kaṅka-gṛdhra-vaṭair vṛtaḥ
BhP_10.66.009/3 śayiṣyase hatas tatra bhavitā śaraṇaṃ śunām
BhP_10.66.010/1 iti dūtas tam ākṣepaṃ svāmine sarvam āharat
BhP_10.66.010/3 kṛṣṇo 'pi ratham āsthāya kāśīm upajagāma ha
BhP_10.66.011/1 pauṇḍrako 'pi tad-udyogam upalabhya mahā-rathaḥ
BhP_10.66.011/3 akṣauhiṇībhyāṃ saṃyukto niścakrāma purād drutam
BhP_10.66.012/1 tasya kāśī-patir mitraṃ pārṣṇi-grāho 'nvayān nṛpa
BhP_10.66.012/3 akṣauhiṇībhis tisṛbhir apaśyat pauṇḍrakaṃ hariḥ
BhP_10.66.013/1 śaṅkhāry-asi-gadā-śārṅga- śrīvatsādy-upalakṣitam
BhP_10.66.013/3 bibhrāṇaṃ kaustubha-maṇiṃ vana-mālā-vibhūṣitam
BhP_10.66.014/1 kauśeya-vāsasī pīte vasānaṃ garuḍa-dhvajam
BhP_10.66.014/3 amūlya-mauly-ābharaṇaṃ sphuran-makara-kuṇḍalam
BhP_10.66.015/1 dṛṣṭvā tam ātmanas tulyaṃ veṣaṃ kṛtrimam āsthitam
BhP_10.66.015/3 yathā naṭaṃ raṅga-gataṃ vijahāsa bhṛśaṃ harīḥ
BhP_10.66.016/1 śulair gadābhiḥ parighaiḥ śakty-ṛṣṭi-prāsa-tomaraiḥ
BhP_10.66.016/3 asibhiḥ paṭṭiśair bāṇaiḥ prāharann arayo harim
BhP_10.66.017/1 kṛṣṇas tu tat pauṇḍraka-kāśirājayor
BhP_10.66.017/2 balaṃ gaja-syandana-vāji-patti-mat
BhP_10.66.017/3 gadāsi-cakreṣubhir ārdayad bhṛśaṃ
BhP_10.66.017/4 yathā yugānte huta-bhuk pṛthak prajāḥ
BhP_10.66.018/1 āyodhanaṃ tad ratha-vāji-kuñjara- dvipat-kharoṣṭrair ariṇāvakhaṇḍitaiḥ
BhP_10.66.018/3 babhau citaṃ moda-vahaṃ manasvinām ākrīḍanaṃ bhūta-pater ivolbaṇam
BhP_10.66.019/1 athāha pauṇḍrakaṃ śaurir bho bho pauṇḍraka yad bhavān
BhP_10.66.019/3 dūta-vākyena mām āha tāny astraṇy utsṛjāmi te
BhP_10.66.020/1 tyājayiṣye 'bhidhānaṃ me yat tvayājña mṛṣā dhṛtam
BhP_10.66.020/3 vrajāmi śaranaṃ te 'dya yadi necchāmi saṃyugam
BhP_10.66.021/1 iti kṣiptvā śitair bāṇair virathī-kṛtya pauṇḍrakam
BhP_10.66.021/3 śiro 'vṛścad rathāṅgena vajreṇendro yathā gireḥ
BhP_10.66.022/1 tathā kāśī-pateḥ kāyāc chira utkṛtya patribhiḥ
BhP_10.66.022/3 nyapātayat kāśī-puryāṃ padma-kośam ivānilaḥ
BhP_10.66.023/1 evaṃ matsariṇam hatvā pauṇḍrakaṃ sa-sakhaṃ hariḥ
BhP_10.66.023/3 dvārakām āviśat siddhair gīyamāna-kathāmṛtaḥ
BhP_10.66.024/1 sa nityaṃ bhagavad-dhyāna- pradhvastākhila-bandhanaḥ
BhP_10.66.024/3 bibhrāṇaś ca hare rājan svarūpaṃ tan-mayo 'bhavat
BhP_10.66.025/1 śiraḥ patitam ālokya rāja-dvāre sa-kuṇḍalam
BhP_10.66.025/3 kim idaṃ kasya vā vaktram iti saṃśiśire janāḥ
BhP_10.66.026/1 rājñaḥ kāśī-pater jñātvā mahiṣyaḥ putra-bāndhavāḥ
BhP_10.66.026/3 paurāś ca hā hatā rājan nātha nātheti prārudan
BhP_10.66.027/1 sudakṣiṇas tasya sutaḥ kṛtvā saṃsthā-vidhiṃ pateḥ
BhP_10.66.027/3 nihatya pitṛ-hantāraṃ yāsyāmy apacitiṃ pituḥ
BhP_10.66.028/1 ity ātmanābhisandhāya sopādhyāyo maheśvaram
BhP_10.66.028/3 su-dakṣiṇo 'rcayām āsa parameṇa samādhinā
BhP_10.66.029/1 prīto 'vimukte bhagavāṃs tasmai varam adād vibhuḥ
BhP_10.66.029/3 pitṛ-hantṛ-vadhopāyaṃ sa vavre varam īpsitam
BhP_10.66.030/1 dakṣiṇāgniṃ paricara brāhmaṇaiḥ samam ṛtvijam
BhP_10.66.030/3 abhicāra-vidhānena sa cāgniḥ pramathair vṛtaḥ
BhP_10.66.031/1 sādhayiṣyati saṅkalpam abrahmaṇye prayojitaḥ
BhP_10.66.031/3 ity ādiṣṭas tathā cakre kṛṣṇāyābhicaran vratī
BhP_10.66.032/1 tato 'gnir utthitaḥ kuṇḍān mūrtimān ati-bhīṣaṇaḥ
BhP_10.66.032/3 tapta-tāmra-śikhā-śmaśrur aṅgārodgāri-locanaḥ
BhP_10.66.033/1 daṃṣṭrogra-bhru-kuṭī-daṇḍa- kaṭhorāsyaḥ sva-jihvayā
BhP_10.66.033/3 ālihan sṛkvaṇī nagno vidhunvaṃs tri-śikhaṃ jvalat
BhP_10.66.034/1 padbhyāṃ tāla-pramāṇābhyāṃ kampayann avanī-talam
BhP_10.66.034/3 so 'bhyadhāvad vṛto bhūtair dvārakāṃ pradahan diśaḥ
BhP_10.66.035/1 tam ābhicāra-dahanam āyāntaṃ dvārakaukasaḥ
BhP_10.66.035/3 vilokya tatrasuḥ sarve vana-dāhe mṛgā yathā
BhP_10.66.036/1 akṣaiḥ sabhāyāṃ krīḍantaṃ bhagavantaṃ bhayāturāḥ
BhP_10.66.036/3 trāhi trāhi tri-lokeśa vahneḥ pradahataḥ puram
BhP_10.66.037/1 śrutvā taj jana-vaiklavyaṃ dṛṣṭvā svānāṃ ca sādhvasam
BhP_10.66.037/3 śaraṇyaḥ samprahasyāha mā bhaiṣṭety avitāsmy aham
BhP_10.66.038/1 sarvasyāntar-bahiḥ-sākṣī kṛtyāṃ māheśvarīṃ vibhuḥ
BhP_10.66.038/3 vijñāya tad-vighātārthaṃ pārśva-sthaṃ cakram ādiśat
BhP_10.66.039/1 tat sūrya-koṭi-pratimaṃ sudarśanaṃ jājvalyamānaṃ pralayānala-prabham
BhP_10.66.039/3 sva-tejasā khaṃ kakubho 'tha rodasī cakraṃ mukundāstraṃ athāgnim ārdayat
BhP_10.66.040/1 kṛtyānalaḥ pratihataḥ sa rathānga-pāṇer
BhP_10.66.040/2 astraujasā sa nṛpa bhagna-mukho nivṛttaḥ
BhP_10.66.040/3 vārāṇasīṃ parisametya sudakṣiṇaṃ taṃ
BhP_10.66.040/4 sartvig-janaṃ samadahat sva-kṛto 'bhicāraḥ
BhP_10.66.041/1 cakraṃ ca viṣṇos tad-anupraviṣṭaṃ vārānasīṃ sāṭṭa-sabhālayāpaṇām
BhP_10.66.041/3 sa-gopurāṭṭālaka-koṣṭha-saṅkulāṃ sa-kośa-hasty-aśva-rathānna-śālinīm
BhP_10.66.042/1 dagdhvā vārāṇasīṃ sarvāṃ viṣṇoś cakraṃ sudarśanam
BhP_10.66.042/3 bhūyaḥ pārśvam upātiṣṭhat kṛṣṇasyākliṣṭa-karmaṇaḥ
BhP_10.66.043/1 ya enaṃ śrāvayen martya uttamaḥ-śloka-vikramam
BhP_10.66.043/3 samāhito vā śṛṇuyāt sarva-pāpaiḥ pramucyate
BhP_10.67.001/0 śrī-rājovāca
BhP_10.67.001/1 bhuyo 'haṃ śrotum icchāmi rāmasyādbhuta-karmaṇaḥ
BhP_10.67.001/3 anantasyāprameyasya yad anyat kṛtavān prabhuḥ
BhP_10.67.002/0 śrī-śuka uvāca
BhP_10.67.002/1 narakasya sakhā kaścid dvivido nāma vānaraḥ
BhP_10.67.002/3 sugrīva-sacivaḥ so 'tha bhrātā maindasya vīryavān
BhP_10.67.003/1 sakhyuḥ so 'pacitiṃ kurvan vānaro rāṣṭra-viplavam
BhP_10.67.003/3 pura-grāmākarān ghoṣān adahad vahnim utsṛjan
BhP_10.67.004/1 kvacit sa śailān utpāṭya tair deśān samacūrṇayat
BhP_10.67.004/3 ānartān sutarām eva yatrāste mitra-hā hariḥ
BhP_10.67.005/1 kvacit samudra-madhya-stho dorbhyām utkṣipya taj-jalam
BhP_10.67.005/3 deśān nāgāyuta-prāṇo velā-kūle nyamajjayat
BhP_10.67.006/1 āśramān ṛṣi-mukhyānāṃ kṛtvā bhagna-vanaspatīn
BhP_10.67.006/3 adūṣayac chakṛn-mūtrair agnīn vaitānikān khalaḥ
BhP_10.67.007/1 puruṣān yoṣito dṛptaḥ kṣmābhṛd-dronī-guhāsu saḥ
BhP_10.67.007/3 nikṣipya cāpyadhāc chailaiḥ peśaṣkārīva kīṭakam
BhP_10.67.008/1 evaṃ deśān viprakurvan dūṣayaṃś ca kula-striyaḥ
BhP_10.67.008/3 śrutvā su-lalitaṃ gītaṃ giriṃ raivatakaṃ yayau
BhP_10.67.009/1 tatrāpaśyad yadu-patiṃ rāmaṃ puṣkara-mālinam
BhP_10.67.009/3 sudarśanīya-sarvāṅgaṃ lalanā-yūtha-madhya-gam
BhP_10.67.010/1 gāyantaṃ vāruṇīṃ pītvā mada-vihvala-locanam
BhP_10.67.010/3 vibhrājamānaṃ vapuṣā prabhinnam iva vāraṇam
BhP_10.67.011/1 duṣṭaḥ śākhā-mṛgaḥ śākhām ārūḍhaḥ kampayan drumān
BhP_10.67.011/3 cakre kilakilā-śabdam ātmānaṃ sampradarśayan
BhP_10.67.012/1 tasya dhārṣṭyaṃ kaper vīkṣya taruṇyo jāti-cāpalāḥ
BhP_10.67.012/3 hāsya-priyā vijahasur baladeva-parigrahāḥ
BhP_10.67.013/1 tā helayām āsa kapir bhrū-kṣepair sammukhādibhiḥ
BhP_10.67.013/3 darśayan sva-gudaṃ tāsāṃ rāmasya ca nirīkṣitaḥ
BhP_10.67.014/1 taṃ grāvṇā prāharat kruddho balaḥ praharatāṃ varaḥ
BhP_10.67.014/3 sa vañcayitvā grāvāṇaṃ madirā-kalaśaṃ kapiḥ
BhP_10.67.015/1 gṛhītvā helayām āsa dhūrtas taṃ kopayan hasan
BhP_10.67.015/3 nirbhidya kalaśaṃ duṣṭo vāsāṃsy āsphālayad balam
BhP_10.67.015/5 kadarthī-kṛtya balavān vipracakre madoddhataḥ
BhP_10.67.016/1 taṃ tasyāvinayaṃ dṛṣṭvā deśāṃś ca tad-upadrutān
BhP_10.67.016/3 kruddho muṣalam ādatta halaṃ cāri-jighāṃsayā
BhP_10.67.017/1 dvivido 'pi mahā-vīryaḥ śālam udyamya pāṇinā
BhP_10.67.017/3 abhyetya tarasā tena balaṃ mūrdhany atāḍayat
BhP_10.67.018/1 taṃ tu saṅkarṣaṇo mūrdhni patantam acalo yathā
BhP_10.67.018/3 pratijagrāha balavān sunandenāhanac ca tam
BhP_10.67.019/1 mūṣalāhata-mastiṣko vireje rakta-dhārayā
BhP_10.67.019/3 girir yathā gairikayā prahāraṃ nānucintayan
BhP_10.67.020/1 punar anyaṃ samutkṣipya kṛtvā niṣpatram ojasā
BhP_10.67.020/3 tenāhanat su-saṅkruddhas taṃ balaḥ śatadhācchinat
BhP_10.67.021/1 tato 'nyena ruṣā jaghne taṃ cāpi śatadhācchinat
BhP_10.67.022/1 evaṃ yudhyan bhagavatā bhagne bhagne punaḥ punaḥ
BhP_10.67.022/3 ākṛṣya sarvato vṛkṣān nirvṛkṣam akarod vanam
BhP_10.67.023/1 tato 'muñcac chilā-varṣaṃ balasyopary amarṣitaḥ
BhP_10.67.023/3 tat sarvaṃ cūrṇayāṃ āsa līlayā muṣalāyudhaḥ
BhP_10.67.024/1 sa bāhū tāla-saṅkāśau muṣṭī-kṛtya kapīśvaraḥ
BhP_10.67.024/3 āsādya rohiṇī-putraṃ tābhyāṃ vakṣasy arūrujat
BhP_10.67.025/1 yādavendro 'pi taṃ dorbhyāṃ tyaktvā muṣala-lāṅgale
BhP_10.67.025/3 jatrāv abhyardayat kruddhaḥ so 'patad rudhiraṃ vaman
BhP_10.67.026/1 cakampe tena patatā sa-ṭaṅkaḥ sa-vanaspatiḥ
BhP_10.67.026/3 parvataḥ kuru-śārdūla vāyunā naur ivāmbhasi
BhP_10.67.027/1 jaya-śabdo namaḥ-śabdaḥ sādhu sādhv iti cāmbare
BhP_10.67.027/3 sura-siddha-munīndrāṇām āsīt kusuma-varṣiṇām
BhP_10.67.028/1 evaṃ nihatya dvividaṃ jagad-vyatikarāvaham
BhP_10.67.028/3 saṃstūyamāno bhagavān janaiḥ sva-puram āviśat
BhP_10.68.001/0 śrī-śuka uvāca
BhP_10.68.001/1 duryodhana-sutāṃ rājan lakṣmaṇāṃ samitiṃ-jayaḥ
BhP_10.68.001/3 svayaṃvara-sthām aharat sāmbo jāmbavatī-sutaḥ
BhP_10.68.002/1 kauravāḥ kupitā ūcur durvinīto 'yam arbhakaḥ
BhP_10.68.002/3 kadarthī-kṛtya naḥ kanyām akāmām aharad balāt
BhP_10.68.003/1 badhnītemaṃ durvinītaṃ kiṃ kariṣyanti vṛṣṇayaḥ
BhP_10.68.003/3 ye 'smat-prasādopacitāṃ dattāṃ no bhuñjate mahīm
BhP_10.68.004/1 nigṛhītaṃ sutaṃ śrutvā yady eṣyantīha vṛṣṇayaḥ
BhP_10.68.004/3 bhagna-darpāḥ śamaṃ yānti prāṇā iva su-saṃyatāḥ
BhP_10.68.005/1 iti karṇaḥ śalo bhūrir yajñaketuḥ suyodhanaḥ
BhP_10.68.005/3 sāmbam ārebhire yoddhuṃ kuru-vṛddhānumoditāḥ
BhP_10.68.006/1 dṛṣṭvānudhāvataḥ sāmbo dhārtarāṣṭrān mahā-rathaḥ
BhP_10.68.006/3 pragṛhya ruciraṃ cāpaṃ tasthau siṃha ivaikalaḥ
BhP_10.68.007/1 taṃ te jighṛkṣavaḥ kruddhās tiṣṭha tiṣṭheti bhāṣiṇaḥ
BhP_10.68.007/3 āsādya dhanvino bāṇaiḥ karṇāgraṇyaḥ samākiran
BhP_10.68.008/1 so 'paviddhaḥ kuru-śreṣṭha kurubhir yadu-nandanaḥ
BhP_10.68.008/3 nāmṛṣyat tad acintyārbhaḥ siṃha kṣudra-mṛgair iva
BhP_10.68.009/1 visphūrjya ruciraṃ cāpaṃ sarvān vivyādha sāyakaiḥ
BhP_10.68.009/3 karṇādīn ṣaḍ rathān vīras tāvadbhir yugapat pṛthak
BhP_10.68.010/1 caturbhiś caturo vāhān ekaikena ca sārathīn
BhP_10.68.010/3 rathinaś ca maheṣvāsāṃs tasya tat te 'bhyapūjayan
BhP_10.68.011/1 taṃ tu te virathaṃ cakruś catvāraś caturo hayān
BhP_10.68.011/3 ekas tu sārathiṃ jaghne cicchedaṇyaḥ śarāsanam
BhP_10.68.012/1 taṃ baddhvā virathī-kṛtya kṛcchreṇa kuravo yudhi
BhP_10.68.012/3 kumāraṃ svasya kanyāṃ ca sva-puraṃ jayino 'viśan
BhP_10.68.013/1 tac chrutvā nāradoktena rājan sañjāta-manyavaḥ
BhP_10.68.013/3 kurūn praty udyamaṃ cakrur ugrasena-pracoditāḥ
BhP_10.68.014/1 sāntvayitvā tu tān rāmaḥ sannaddhān vṛṣṇi-puṅgavān
BhP_10.68.014/3 naicchat kurūṇāṃ vṛṣṇīnāṃ kaliṃ kali-malāpahaḥ
BhP_10.68.015/1 jagāma hāstina-puraṃ rathenāditya-varcasā
BhP_10.68.015/3 brāhmaṇaiḥ kula-vṛddhaiś ca vṛtaś candra iva grahaiḥ
BhP_10.68.016/1 gatvā gajāhvayaṃ rāmo bāhyopavanam āsthitaḥ
BhP_10.68.016/3 uddhavaṃ preṣayām āsa dhṛtarāṣṭraṃ bubhutsayā
BhP_10.68.017/1 so 'bhivandyāmbikā-putraṃ bhīṣmaṃ droṇaṃ ca bāhlikam
BhP_10.68.017/3 duryodhanaṃ ca vidhi-vad rāmam āgataṃ abravīt
BhP_10.68.018/1 te 'ti-prītās tam ākarṇya prāptaṃ rāmaṃ suhṛt-tamam
BhP_10.68.018/3 tam arcayitvābhiyayuḥ sarve maṅgala-pāṇayaḥ
BhP_10.68.019/1 taṃ saṅgamya yathā-nyāyaṃ gām arghyaṃ ca nyavedayan
BhP_10.68.019/3 teṣāṃ ye tat-prabhāva-jñāḥ praṇemuḥ śirasā balam
BhP_10.68.020/1 bandhūn kuśalinaḥ śrutvā pṛṣṭvā śivam anāmayam
BhP_10.68.020/3 parasparam atho rāmo babhāṣe 'viklavaṃ vacaḥ
BhP_10.68.021/1 ugrasenaḥ kṣiteśeśo yad va ājñāpayat prabhuḥ
BhP_10.68.021/3 tad avyagra-dhiyaḥ śrutvā kurudhvam avilambitam
BhP_10.68.022/1 yad yūyaṃ bahavas tv ekaṃ jitvādharmeṇa dhārmikam
BhP_10.68.022/3 abadhnītātha tan mṛṣye bandhūnām aikya-kāmyayā
BhP_10.68.023/1 vīrya-śaurya-balonnaddham ātma-śakti-samaṃ vacaḥ
BhP_10.68.023/3 kuravo baladevasya niśamyocuḥ prakopitāḥ
BhP_10.68.024/1 aho mahac citram idaṃ kāla-gatyā duratyayā
BhP_10.68.024/3 ārurukṣaty upānad vai śiro mukuṭa-sevitam
BhP_10.68.025/1 ete yaunena sambaddhāḥ saha-śayyāsanāśanāḥ
BhP_10.68.025/3 vṛṣṇayas tulyatāṃ nītā asmad-datta-nṛpāsanāḥ
BhP_10.68.026/1 cāmara-vyajane śaṅkham ātapatraṃ ca pāṇḍuram
BhP_10.68.026/3 kirīṭam āsanaṃ śayyāṃ bhuñjate 'smad-upekṣayā
BhP_10.68.027/1 alaṃ yadūnāṃ naradeva-lāñchanair dātuḥ pratīpaiḥ phaṇinām ivāmṛtam
BhP_10.68.027/3 ye 'smat-prasādopacitā hi yādavā ājñāpayanty adya gata-trapā bata
BhP_10.68.028/1 katham indro 'pi kurubhir bhīṣma-droṇārjunādibhiḥ
BhP_10.68.028/3 adattam avarundhīta siṃha-grastam ivoraṇaḥ
BhP_10.68.029/0 śrī-bādarāyaṇir uvāca
BhP_10.68.029/1 janma-bandhu-śrīyonnaddha- madās te bharatarṣabha
BhP_10.68.029/3 āśrāvya rāmaṃ durvācyam asabhyāḥ puram āviśan
BhP_10.68.030/1 dṛṣṭvā kurūnāṃ dauḥśīlyaṃ śrutvāvācyāni cācyutaḥ
BhP_10.68.030/3 avocat kopa-saṃrabdho duṣprekṣyaḥ prahasan muhuḥ
BhP_10.68.031/1 nūnaṃ nānā-madonnaddhāḥ śāntiṃ necchanty asādhavaḥ
BhP_10.68.031/3 teṣāṃ hi praśamo daṇḍaḥ paśūnāṃ laguḍo yathā
BhP_10.68.032/1 aho yadūn su-saṃrabdhān kṛṣṇaṃ ca kupitaṃ śanaiḥ
BhP_10.68.032/3 sāntvayitvāham eteṣāṃ śamam icchann ihāgataḥ
BhP_10.68.033/1 ta ime manda-matayaḥ kalahābhiratāḥ khalāḥ
BhP_10.68.033/3 taṃ mām avajñāya muhur durbhāṣān mānino 'bruvan
BhP_10.68.034/1 nograsenaḥ kila vibhur bhoja-vṛṣṇy-andhakeśvaraḥ
BhP_10.68.034/3 śakrādayo loka-pālā yasyādeśānuvartinaḥ
BhP_10.68.035/1 sudharmākramyate yena pārijāto 'marāṅghripaḥ
BhP_10.68.035/3 ānīya bhujyate so 'sau na kilādhyāsanārhaṇaḥ
BhP_10.68.036/1 yasya pāda-yugaṃ sākṣāc chrīr upāste 'khileśvarī
BhP_10.68.036/3 sa nārhati kila śrīśo naradeva-paricchadān
BhP_10.68.037/1 yasyāṅghri-paṅkaja-rajo 'khila-loka-pālair
BhP_10.68.037/2 mauly-uttamair dhṛtam upāsita-tīrtha-tīrtham
BhP_10.68.037/3 brahmā bhavo 'ham api yasya kalāḥ kalāyāḥ
BhP_10.68.037/4 śrīś codvahema ciram asya nṛpāsanaṃ kva
BhP_10.68.038/1 bhuñjate kurubhir dattaṃ bhū-khaṇḍaṃ vṛṣṇayaḥ kila
BhP_10.68.038/3 upānahaḥ kila vayaṃ svayaṃ tu kuravaḥ śiraḥ
BhP_10.68.039/1 aho aiśvarya-mattānāṃ mattānām iva māninām
BhP_10.68.039/3 asambaddhā giṛo rukṣāḥ kaḥ sahetānuśāsītā
BhP_10.68.040/1 adya niṣkauravaṃ pṛthvīṃ kariṣyāmīty amarṣitaḥ
BhP_10.68.040/3 gṛhītvā halam uttasthau dahann iva jagat-trayam
BhP_10.68.041/1 lāṅgalāgreṇa nagaram udvidārya gajāhvayam
BhP_10.68.041/3 vicakarṣa sa gaṅgāyāṃ prahariṣyann amarṣitaḥ
BhP_10.68.042/1 jala-yānam ivāghūrṇaṃ gaṅgāyāṃ nagaraṃ patat
BhP_10.68.042/3 ākṛṣyamāṇam ālokya kauravāḥ jāta-sambhramāḥ
BhP_10.68.043/1 tam eva śaraṇaṃ jagmuḥ sa-kuṭumbā jijīviṣavaḥ
BhP_10.68.043/3 sa-lakṣmaṇaṃ puras-kṛtya sāmbaṃ prāñjalayaḥ prabhum
BhP_10.68.044/1 rāma rāmākhilādhāra prabhāvaṃ na vidāma te
BhP_10.68.044/3 mūḍhānāṃ naḥ ku-buddhīnāṃ kṣantum arhasy atikramam
BhP_10.68.045/1 sthity-utpatty-apyayānāṃ tvam eko hetur nirāśrayaḥ
BhP_10.68.045/3 lokān krīḍanakān īśa krīḍatas te vadanti hi
BhP_10.68.046/1 tvam eva mūrdhnīdam ananta līlayā bhū-maṇḍalaṃ bibharṣi sahasra-mūrdhan
BhP_10.68.046/3 ante ca yaḥ svātma-niruddha-viśvaḥ śeṣe 'dvitīyaḥ pariśiṣyamāṇaḥ
BhP_10.68.047/1 kopas te 'khila-śikṣārthaṃ na dveṣān na ca matsarāt
BhP_10.68.047/3 bibhrato bhagavan sattvaṃ sthiti-pālana-tatparaḥ
BhP_10.68.048/1 namas te sarva-bhūtātman sarva-śakti-dharāvyaya
BhP_10.68.048/3 viśva-karman namas te 'stu tvāṃ vayaṃ śaraṇaṃ gatāḥ
BhP_10.68.049/0 śrī-śuka uvāca
BhP_10.68.049/1 evaṃ prapannaiḥ saṃvignair vepamānāyanair balaḥ
BhP_10.68.049/3 prasāditaḥ su-prasanno mā bhaiṣṭety abhayaṃ dadau
BhP_10.68.050/1 duryodhanaḥ pāribarhaṃ kuñjarān ṣaṣṭi-hāyanān
BhP_10.68.050/3 dadau ca dvādaśa-śatāny ayutāni turaṅgamān
BhP_10.68.051/1 rathānāṃ ṣaṭ-sahasrāṇi raukmāṇāṃ sūrya-varcasām
BhP_10.68.051/3 dāsīnāṃ niṣka-kaṇṭhīnāṃ sahasraṃ duhitṛ-vatsalaḥ
BhP_10.68.052/1 pratigṛhya tu tat sarvaṃ bhagavān sātvatarṣabhaḥ
BhP_10.68.052/3 sa-sutaḥ sa-snuṣaḥ prāyāt suhṛdbhir abhinanditaḥ
BhP_10.68.053/1 tataḥ praviṣṭaḥ sva-puraṃ halāyudhaḥ
BhP_10.68.053/2 sametya bandhūn anurakta-cetasaḥ
BhP_10.68.053/3 śaśaṃsa sarvaṃ yadu-puṅgavānāṃ
BhP_10.68.053/4 madhye sabhāyāṃ kuruṣu sva-ceṣṭitam
BhP_10.68.054/1 adyāpi ca puraṃ hy etat sūcayad rāma-vikramam
BhP_10.68.054/3 samunnataṃ dakṣiṇato gaṅgāyām anudṛśyate
BhP_10.69.001/0 śrī-śuka uvāca
BhP_10.69.001/1 narakaṃ nihataṃ śrutvā tathodvāhaṃ ca yoṣitām
BhP_10.69.001/3 kṛṣṇenaikena bahvīnāṃ tad-didṛkṣuḥ sma nāradaḥ
BhP_10.69.002/1 citraṃ bataitad ekena vapuṣā yugapat pṛthak
BhP_10.69.002/3 gṛheṣu dvy-aṣṭa-sāhasraṃ striya eka udāvahat
BhP_10.69.003/1 ity utsuko dvāravatīṃ devarṣir draṣṭum āgamat
BhP_10.69.003/3 puṣpitopavanārāma- dvijāli-kula-nāditām
BhP_10.69.004/1 utphullendīvarāmbhoja- kahlāra-kumudotpalaiḥ
BhP_10.69.004/3 churiteṣu saraḥsūccaiḥ kūjitāṃ haṃsa-sārasaiḥ
BhP_10.69.005/1 prāsāda-lakṣair navabhir juṣṭāṃ sphāṭika-rājataiḥ
BhP_10.69.005/3 mahā-marakata-prakhyaiḥ svarṇa-ratna-paricchadaiḥ
BhP_10.69.006/1 vibhakta-rathyā-patha-catvarāpaṇaiḥ śālā-sabhābhī rucirāṃ surālayaiḥ
BhP_10.69.006/3 saṃsikta-mārgāṅgana-vīthi-dehalīṃ patat-patāka-dhvaja-vāritātapām
BhP_10.69.007/1 tasyām antaḥ-puraṃ śrīmad arcitaṃ sarva-dhiṣṇya-paiḥ
BhP_10.69.007/3 hareḥ sva-kauśalaṃ yatra tvaṣṭrā kārtsnyena darśitam
BhP_10.69.008/1 tatra ṣoḍaśabhiḥ sadma- sahasraiḥ samalaṅkṛtam
BhP_10.69.008/3 viveśaikatomaṃ śaureḥ patnīnāṃ bhavanaṃ mahat
BhP_10.69.009/1 viṣṭabdhaṃ vidruma-stambhair vaidūrya-phalakottamaiḥ
BhP_10.69.009/3 indranīla-mayaiḥ kuḍyair jagatyā cāhata-tviṣā
BhP_10.69.010/1 vitānair nirmitais tvaṣṭrā muktā-dāma-vilambibhiḥ
BhP_10.69.010/3 dāntair āsana-paryaṅkair maṇy-uttama-pariṣkṛtaiḥ
BhP_10.69.011/1 dāsībhir niṣka-kaṇṭhībhiḥ su-vāsobhir alaṅkṛtam
BhP_10.69.011/3 pumbhiḥ sa-kañcukoṣṇīṣa su-vastra-maṇi-kuṇḍalaiḥ
BhP_10.69.012/1 ratna-pradīpa-nikara-dyutibhir nirasta- dhvāntaṃ vicitra-valabhīṣu śikhaṇḍino 'ṅga
BhP_10.69.012/3 nṛtyanti yatra vihitāguru-dhūpam akṣair niryāntam īkṣya ghana-buddhaya unnadantaḥ
BhP_10.69.013/1 tasmin samāna-guṇa-rūpa-vayaḥ-su-veṣa-
BhP_10.69.013/2 dāsī-sahasra-yutayānusavaṃ gṛhiṇyā
BhP_10.69.013/3 vipro dadarśa camara-vyajanena rukma-
BhP_10.69.013/4 daṇḍena sātvata-patiṃ parivījayantyā
BhP_10.69.014/1 taṃ sannirīkṣya bhagavān sahasotthita-śrī-
BhP_10.69.014/2 paryaṅkataḥ sakala-dharma-bhṛtāṃ variṣṭhaḥ
BhP_10.69.014/3 ānamya pāda-yugalaṃ śirasā kirīṭa-
BhP_10.69.014/4 juṣṭena sāñjalir avīviśad āsane sve
BhP_10.69.015/1 tasyāvanijya caraṇau tad-apaḥ sva-mūrdhnā
BhP_10.69.015/2 bibhraj jagad-gurutamo 'pi satāṃ patir hi
BhP_10.69.015/3 brahmaṇya-deva iti yad guṇa-nāma yuktaṃ
BhP_10.69.015/4 tasyaiva yac-caraṇa-śaucam aśeṣa-tīrtham
BhP_10.69.016/1 sampūjya deva-ṛṣi-varyam ṛṣiḥ purāṇo
BhP_10.69.016/2 nārāyaṇo nara-sakho vidhinoditena
BhP_10.69.016/3 vāṇyābhibhāṣya mitayāmṛta-miṣṭayā taṃ
BhP_10.69.016/4 prāha prabho bhagavate karavāma he kim
BhP_10.69.017/0 śrī-nārada uvāca
BhP_10.69.017/1 naivādbhutaṃ tvayi vibho 'khila-loka-nāthe
BhP_10.69.017/2 maitrī janeṣu sakaleṣu damaḥ khalānām
BhP_10.69.017/3 niḥśreyasāya hi jagat-sthiti-rakṣaṇābhyāṃ
BhP_10.69.017/4 svairāvatāra urugāya vidāma suṣṭhu
BhP_10.69.018/1 dṛṣṭaṃ tavāṅghri-yugalaṃ janatāpavargaṃ
BhP_10.69.018/2 brahmādibhir hṛdi vicintyam agādha-bodhaiḥ
BhP_10.69.018/3 saṃsāra-kūpa-patitottaraṇāvalambaṃ
BhP_10.69.018/4 dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt
BhP_10.69.019/1 tato 'nyad āviśad gehaṃ kṛṣṇa-patnyāḥ sa nāradaḥ
BhP_10.69.019/3 yogeśvareśvarasyāṅga yoga-māyā-vivitsayā
BhP_10.69.020/1 dīvyantam akṣais tatrāpi priyayā coddhavena ca
BhP_10.69.020/3 pūjitaḥ parayā bhaktyā pratyutthānāsanādibhiḥ
BhP_10.69.021/1 pṛṣṭaś cāviduṣevāsau kadāyāto bhavān iti
BhP_10.69.021/3 kriyate kiṃ nu pūrṇānām apūrṇair asmad-ādibhiḥ
BhP_10.69.022/1 athāpi brūhi no brahman janmaitac chobhanaṃ kuru
BhP_10.69.022/3 sa tu vismita utthāya tūṣṇīm anyad agād gṛham
BhP_10.69.023/1 tatrāpy acaṣṭa govindaṃ lālayantaṃ sutān śiśūn
BhP_10.69.023/3 tato 'nyasmin gṛhe 'paśyan majjanāya kṛtodyamam
BhP_10.69.024/1 juhvantaṃ ca vitānāgnīn yajantaṃ pañcabhir makhaiḥ
BhP_10.69.024/3 bhojayantaṃ dvijān kvāpi bhuñjānam avaśeṣitam
BhP_10.69.025/1 kvāpi sandhyām upāsīnaṃ japantaṃ brahma vāg-yatam
BhP_10.69.025/3 ekatra cāsi-carmābhyāṃ carantam asi-vartmasu
BhP_10.69.026/1 aśvair gajai rathaiḥ kvāpi vicarantaṃ gadāgrajam
BhP_10.69.026/3 kvacic chayānaṃ paryaṅke stūyamānaṃ ca vandibhiḥ
BhP_10.69.027/1 mantrayantaṃ ca kasmiṃścin mantribhiś coddhavādibhiḥ
BhP_10.69.027/3 jala-krīḍā-rataṃ kvāpi vāramukhyābalāvṛtam
BhP_10.69.028/1 kutracid dvija-mukhyebhyo dadataṃ gāḥ sv-alaṅkṛtāḥ
BhP_10.69.028/3 itihāsa-purāṇāni śṛṇvantaṃ maṅgalāni ca
BhP_10.69.029/1 hasantaṃ hāsa-kathayā kadācit priyayā gṛhe
BhP_10.69.029/3 kvāpi dharmaṃ sevamānam artha-kāmau ca kutracit
BhP_10.69.030/1 dhyāyantam ekam āsīnaṃ puruṣaṃ prakṛteḥ param
BhP_10.69.030/3 śuśrūṣantaṃ gurūn kvāpi kāmair bhogaiḥ saparyayā
BhP_10.69.031/1 kurvantaṃ vigrahaṃ kaiścit sandhiṃ cānyatra keśavam
BhP_10.69.031/3 kutrāpi saha rāmeṇa cintayantaṃ satāṃ śivam
BhP_10.69.032/1 putrāṇāṃ duhitṝṇāṃ ca kāle vidhy-upayāpanam
BhP_10.69.032/3 dārair varais tat-sadṛśaiḥ kalpayantaṃ vibhūtibhiḥ
BhP_10.69.033/1 prasthāpanopanayanair apatyānāṃ mahotsavān
BhP_10.69.033/3 vīkṣya yogeśvareśasya yeṣāṃ lokā visismire
BhP_10.69.034/1 yajantaṃ sakalān devān kvāpi kratubhir ūrjitaiḥ
BhP_10.69.034/3 pūrtayantaṃ kvacid dharmaṃ kūrpārāma-maṭhādibhiḥ
BhP_10.69.035/1 carantaṃ mṛgayāṃ kvāpi hayam āruhya saindhavam
BhP_10.69.035/3 ghnantaṃ tatra paśūn medhyān parītaṃ yadu-puṅgavaiḥ
BhP_10.69.036/1 avyakta-lingaṃ prakṛtiṣv antaḥ-pura-gṛhādiṣu
BhP_10.69.036/3 kvacic carantaṃ yogeśaṃ tat-tad-bhāva-bubhutsayā
BhP_10.69.037/1 athovāca hṛṣīkeśaṃ nāradaḥ prahasann iva
BhP_10.69.037/3 yoga-māyodayaṃ vīkṣya mānuṣīm īyuṣo gatim
BhP_10.69.038/1 vidāma yoga-māyās te durdarśā api māyinām
BhP_10.69.038/3 yogeśvarātman nirbhātā bhavat-pāda-niṣevayā
BhP_10.69.039/1 anujānīhi māṃ deva lokāṃs te yaśasāplutān
BhP_10.69.039/3 paryaṭāmi tavodgāyan līlā bhuvana-pāvanīḥ
BhP_10.69.040/0 śrī-bhagavān uvāca
BhP_10.69.040/1 brahman dhannasya vaktāhaṃ kartā tad-anumoditā
BhP_10.69.040/3 tac chikṣayan lokam imam āsthitaḥ putra mā khidaḥ
BhP_10.69.041/0 śrī-śuka uvāca
BhP_10.69.041/1 ity ācarantaṃ sad-dharmān pāvanān gṛha-medhinām
BhP_10.69.041/3 tam eva sarva-geheṣu santam ekaṃ dadarśa ha
BhP_10.69.042/1 kṛṣṇasyānanta-vīryasya yoga-māyā-mahodayam
BhP_10.69.042/3 muhur dṛṣṭvā ṛṣir abhūd vismito jāta-kautukaḥ
BhP_10.69.043/1 ity artha-kāma-dharmeṣu kṛṣṇena śraddhitātmanā
BhP_10.69.043/3 samyak sabhājitaḥ prītas tam evānusmaran yayau
BhP_10.69.044/1 evaṃ manuṣya-padavīm anuvartamāno nārāyaṇo 'khila-bhavāya gṛhīta-śaktiḥ
BhP_10.69.044/3 reme 'ṇga ṣoḍaśa-sahasra-varāṅganānāṃ sa-vrīḍa-sauhṛda-nirīkṣaṇa-hāsa-juṣṭaḥ
BhP_10.69.045/1 yānīha viśva-vilayodbhava-vṛtti-hetuḥ
BhP_10.69.045/2 karmāṇy ananya-viṣayāṇi harīś cakāra
BhP_10.69.045/3 yas tv aṅga gāyati śṛṇoty anumodate vā
BhP_10.69.045/4 bhaktir bhaved bhagavati hy apavarga-mārge
BhP_10.70.001/0 śrī-śuka uvāca
BhP_10.70.001/1 athoṣasy upavṛttāyāṃ kukkuṭān kūjato 'śapan
BhP_10.70.001/3 gṛhīta-kaṇṭhyaḥ patibhir mādhavyo virahāturāḥ
BhP_10.70.002/1 vayāṃsy aroruvan kṛṣṇaṃ bodhayantīva vandinaḥ
BhP_10.70.002/3 gāyatsv aliṣv anidrāṇi mandāra-vana-vāyubhiḥ
BhP_10.70.003/1 muhūrtaṃ taṃ tu vaidarbhī nāmṛṣyad ati-śobhanam
BhP_10.70.003/3 parirambhaṇa-viśleṣāt priya-bāhv-antaraṃ gatā
BhP_10.70.004/1 brāhme muhūrta utthāya vāry upaspṛśya mādhavaḥ
BhP_10.70.004/3 dadhyau prasanna-karaṇa ātmānaṃ tamasaḥ param
BhP_10.70.005/1 ekaṃ svayaṃ-jyotir ananyam avyayaṃ sva-saṃsthayā nitya-nirasta-kalmaṣam
BhP_10.70.005/3 brahmākhyam asyodbhava-nāśa-hetubhiḥ sva-śaktibhir lakṣita-bhāva-nirvṛtim
BhP_10.70.006/1 athāpluto 'mbhasy amale yathā-vidhi
BhP_10.70.006/2 kriyā-kalāpaṃ paridhāya vāsasī
BhP_10.70.006/3 cakāra sandhyopagamādi sattamo
BhP_10.70.006/4 hutānalo brahma jajāpa vāg-yataḥ
BhP_10.70.007/1 upasthāyārkam udyantaṃ tarpayitvātmanaḥ kalāḥ
BhP_10.70.007/3 devān ṛṣīn pitṝn vṛddhān viprān abhyarcya cātmavān
BhP_10.70.008/1 dhenūnāṃ rukma-śṛṅgīnāṃ sādhvīnāṃ mauktika-srajām
BhP_10.70.008/3 payasvinīnāṃ gṛṣṭīnāṃ sa-vatsānāṃ su-vāsasām
BhP_10.70.009/1 dadau rūpya-khurāgrāṇāṃ kṣaumājina-tilaiḥ saha
BhP_10.70.009/3 alaṅkṛtebhyo viprebhyo badvaṃ badvaṃ dine dine
BhP_10.70.010/1 go-vipra-devatā-vṛddha- gurūn bhūtāni sarvaśaḥ
BhP_10.70.010/3 namaskṛtyātma-sambhūtīr maṅgalāni samaspṛśat
BhP_10.70.011/1 ātmānaṃ bhūṣayām āsa nara-loka-vibhūṣaṇam
BhP_10.70.011/3 vāsobhir bhūṣaṇaiḥ svīyair divya-srag-anulepanaiḥ
BhP_10.70.012/1 avekṣyājyaṃ tathādarśaṃ go-vṛṣa-dvija-devatāḥ
BhP_10.70.012/3 kāmāṃś ca sarva-varṇānāṃ paurāntaḥ-pura-cāriṇām
BhP_10.70.012/5 pradāpya prakṛtīḥ kāmaiḥ pratoṣya pratyanandata
BhP_10.70.013/1 saṃvibhajyāgrato viprān srak-tāmbūlānulepanaiḥ
BhP_10.70.013/3 suhṛdaḥ prakṛtīr dārān upāyuṅkta tataḥ svayam
BhP_10.70.014/1 tāvat sūta upānīya syandanaṃ paramādbhutam
BhP_10.70.014/3 sugrīvādyair hayair yuktaṃ praṇamyāvasthito 'grataḥ
BhP_10.70.015/1 gṛhītvā pāṇinā pāṇī sārathes tam athāruhat
BhP_10.70.015/3 sātyaky-uddhava-saṃyuktaḥ pūrvādrim iva bhāskaraḥ
BhP_10.70.016/1 īkṣito 'ntaḥ-pura-strīṇāṃ sa-vrīḍa-prema-vīkṣitaiḥ
BhP_10.70.016/3 kṛcchrād visṛṣṭo niragāj jāta-hāso haran manaḥ
BhP_10.70.017/1 sudharmākhyāṃ sabhāṃ sarvair vṛṣṇibhiḥ parivāritaḥ
BhP_10.70.017/3 prāviśad yan-niviṣṭānāṃ na santy aṅga ṣaḍ ūrmayaḥ
BhP_10.70.018/1 tatropavistaḥ paramāsane vibhur babhau sva-bhāsā kakubho 'vabhāsayan
BhP_10.70.018/3 vṛto nṛ-siṃhair yadubhir yadūttamo yathoḍu-rājo divi tārakā-gaṇaiḥ
BhP_10.70.019/1 tatropamantriṇo rājan nānā-hāsya-rasair vibhum
BhP_10.70.019/3 upatasthur naṭācāryā nartakyas tāṇḍavaiḥ pṛthak
BhP_10.70.020/1 mṛdaṅga-vīṇā-muraja- veṇu-tāla-dara-svanaiḥ
BhP_10.70.020/3 nanṛtur jagus tuṣṭuvuś ca sūta-māgadha-vandinaḥ
BhP_10.70.021/1 tatrāhur brāhmaṇāḥ kecid āsīnā brahma-vādinaḥ
BhP_10.70.021/3 pūrveṣāṃ puṇya-yaśasāṃ rājñāṃ cākathayan kathāḥ
BhP_10.70.022/1 tatraikaḥ puruṣo rājann āgato 'pūrva-darśanaḥ
BhP_10.70.022/3 vijñāpito bhagavate pratīhāraiḥ praveśitaḥ
BhP_10.70.023/1 sa namaskṛtya kṛṣṇāya pareśāya kṛtāñjaliḥ
BhP_10.70.023/3 rājñām āvedayad duḥkhaṃ jarāsandha-nirodha-jam
BhP_10.70.024/1 ye ca dig-vijaye tasya sannatiṃ na yayur nṛpāḥ
BhP_10.70.024/3 prasahya ruddhās tenāsann ayute dve girivraje
BhP_10.70.025/0 rājāna ūcuḥ
BhP_10.70.025/1 kṛṣṇa kṛṣṇāprameyātman prapanna-bhaya-bhañjana
BhP_10.70.025/3 vayaṃ tvāṃ śaraṇaṃ yāmo bhava-bhītāḥ pṛthag-dhiyaḥ
BhP_10.70.026/1 loko vikarma-nirataḥ kuśale pramattaḥ
BhP_10.70.026/2 karmaṇy ayaṃ tvad-udite bhavad-arcane sve
BhP_10.70.026/3 yas tāvad asya balavān iha jīvitāśāṃ
BhP_10.70.026/4 sadyaś chinatty animiṣāya namo 'stu tasmai
BhP_10.70.027/1 loke bhavāñ jagad-inaḥ kalayāvatīrṇaḥ
BhP_10.70.027/2 sad-rakṣaṇāya khala-nigrahaṇāya cānyaḥ
BhP_10.70.027/3 kaścit tvadīyam atiyāti nideśam īśa
BhP_10.70.027/4 kiṃ vā janaḥ sva-kṛtam ṛcchati tan na vidmaḥ
BhP_10.70.028/1 svapnāyitaṃ nṛpa-sukhaṃ para-tantram īśa
BhP_10.70.028/2 śaśvad-bhayena mṛtakena dhuraṃ vahāmaḥ
BhP_10.70.028/3 hitvā tad ātmani sukhaṃ tvad-anīha-labhyaṃ
BhP_10.70.028/4 kliśyāmahe 'ti-kṛpaṇās tava māyayeha
BhP_10.70.029/1 tan no bhavān praṇata-śoka-harāṅghri-yugmo
BhP_10.70.029/2 baddhān viyuṅkṣva magadhāhvaya-karma-pāśāt
BhP_10.70.029/3 yo bhū-bhujo 'yuta-mataṅgaja-vīryam eko
BhP_10.70.029/4 bibhrad rurodha bhavane mṛga-rāḍ ivāvīḥ
BhP_10.70.030/1 yo vai tvayā dvi-nava-kṛtva udātta-cakra
BhP_10.70.030/2 bhagno mṛdhe khalu bhavantam ananta-vīryam
BhP_10.70.030/3 jitvā nṛ-loka-nirataṃ sakṛd ūḍha-darpo
BhP_10.70.030/4 yuṣmat-prajā rujati no 'jita tad vidhehi
BhP_10.70.031/0 dūta uvāca
BhP_10.70.031/1 iti māgadha-saṃruddhā bhavad-darśana-kaṅkṣiṇaḥ
BhP_10.70.031/3 prapannāḥ pāda-mūlaṃ te dīnānāṃ śaṃ vidhīyatām
BhP_10.70.032/0 śrī-śuka uvāca
BhP_10.70.032/1 rāja-dūte bruvaty evaṃ devarṣiḥ parama-dyutiḥ
BhP_10.70.032/3 bibhrat piṅga-jaṭā-bhāraṃ prādurāsīd yathā raviḥ
BhP_10.70.033/1 taṃ dṛṣṭvā bhagavān kṛṣṇaḥ sarva-lokeśvareśvaraḥ
BhP_10.70.033/3 vavanda utthitaḥ śīrṣṇā sa-sabhyaḥ sānugo mudā
BhP_10.70.034/1 sabhājayitvā vidhi-vat kṛtāsana-parigraham
BhP_10.70.034/3 babhāṣe sunṛtair vākyaiḥ śraddhayā tarpayan munim
BhP_10.70.035/1 api svid adya lokānāṃ trayāṇām akuto-bhayam
BhP_10.70.035/3 nanu bhūyān bhagavato lokān paryaṭato guṇaḥ
BhP_10.70.036/1 na hi te 'viditaṃ kiñcil lokeṣv īśvara-kartṛṣu
BhP_10.70.036/3 atha pṛcchāmahe yuṣmān pāṇḍavānāṃ cikīrṣitam
BhP_10.70.037/0 śrī-nārada uvāca
BhP_10.70.037/1 dṛṣṭā māyā te bahuśo duratyayā māyā vibho viśva-sṛjaś ca māyinaḥ
BhP_10.70.037/3 bhūteṣu bhūmaṃś carataḥ sva-śaktibhir vahner iva cchanna-ruco na me 'dbhutam
BhP_10.70.038/1 tavehitaṃ ko 'rhati sādhu vedituṃ sva-māyayedaṃ sṛjato niyacchataḥ
BhP_10.70.038/3 yad vidyamānātmatayāvabhāsate tasmai namas te sva-vilakṣaṇātmane
BhP_10.70.039/1 jīvasya yaḥ saṃsarato vimokṣaṇaṃ na jānato 'nartha-vahāc charīrataḥ
BhP_10.70.039/3 līlāvatāraiḥ sva-yaśaḥ pradīpakaṃ prājvālayat tvā tam ahaṃ prapadye
BhP_10.70.040/1 athāpy āśrāvaye brahma nara-loka-viḍambanam
BhP_10.70.040/3 rājñaḥ paitṛ-ṣvasreyasya bhaktasya ca cikīrṣitam
BhP_10.70.041/1 yakṣyati tvāṃ makhendreṇa rājasūyena pāṇḍavaḥ
BhP_10.70.041/3 pārameṣṭhya-kāmo nṛpatis tad bhavān anumodatām
BhP_10.70.042/1 tasmin deva kratu-vare bhavantaṃ vai surādayaḥ
BhP_10.70.042/3 didṛkṣavaḥ sameṣyanti rājānaś ca yaśasvinaḥ
BhP_10.70.043/1 śravaṇāt kīrtanād dhyānāt pūyante 'nte-vasāyinaḥ
BhP_10.70.043/3 tava brahma-mayasyeśa kim utekṣābhimarśinaḥ
BhP_10.70.044/1 yasyāmalaṃ divi yaśaḥ prathitaṃ rasāyāṃ
BhP_10.70.044/2 bhūmau ca te bhuvana-maṅgala dig-vitānam
BhP_10.70.044/3 mandākinīti divi bhogavatīti cādho
BhP_10.70.044/4 gaṅgeti ceha caraṇāmbu punāti viśvam
BhP_10.70.045/0 śrī-śuka uvāca
BhP_10.70.045/1 tatra teṣv ātma-pakṣeṣv a- gṛṇatsu vijigīṣayā
BhP_10.70.045/3 vācaḥ peśaiḥ smayan bhṛtyam uddhavaṃ prāha keśavaḥ
BhP_10.70.046/0 śrī-bhagavān uvāca
BhP_10.70.046/1 tvaṃ hi naḥ paramaṃ cakṣuḥ suhṛn mantrārtha-tattva-vit
BhP_10.70.046/3 athātra brūhy anuṣṭheyaṃ śraddadhmaḥ karavāma tat
BhP_10.70.047/1 ity upāmantrito bhartrā sarva-jñenāpi mugdha-vat
BhP_10.70.047/3 nideśaṃ śirasādhāya uddhavaḥ pratyabhāṣata
BhP_10.71.001/0 śrī-śuka uvāca
BhP_10.71.001/1 ity udīritam ākarṇya devaṛṣer uddhavo 'bravīt
BhP_10.71.001/3 sabhyānāṃ matam ājñāya kṛṣṇasya ca mahā-matiḥ
BhP_10.71.002/0 śrī-uddhava uvāca
BhP_10.71.002/1 yad uktam ṛṣinā deva sācivyaṃ yakṣyatas tvayā
BhP_10.71.002/3 kāryaṃ paitṛ-ṣvasreyasya rakṣā ca śaraṇaiṣiṇām
BhP_10.71.003/1 yaṣṭavyam rājasūyena dik-cakra-jayinā vibho
BhP_10.71.003/3 ato jarā-suta-jaya ubhayārtho mato mama
BhP_10.71.004/1 asmākaṃ ca mahān artho hy etenaiva bhaviṣyati
BhP_10.71.004/3 yaśaś ca tava govinda rājño baddhān vimuñcataḥ
BhP_10.71.005/1 sa vai durviṣaho rājā nāgāyuta-samo bale
BhP_10.71.005/3 balinām api cānyeṣāṃ bhīmaṃ sama-balaṃ vinā
BhP_10.71.006/1 dvai-rathe sa tu jetavyo mā śatākṣauhiṇī-yutaḥ
BhP_10.71.006/3 brāhmaṇyo 'bhyarthito viprair na pratyākhyāti karhicit
BhP_10.71.007/1 brahma-veṣa-dharo gatvā taṃ bhikṣeta vṛkodaraḥ
BhP_10.71.007/3 haniṣyati na sandeho dvai-rathe tava sannidhau
BhP_10.71.008/1 nimittaṃ param īśasya viśva-sarga-nirodhayoḥ
BhP_10.71.008/3 hiraṇyagarbhaḥ śarvaś ca kālasyārūpiṇas tava
BhP_10.71.009/1 gāyanti te viśada-karma gṛheṣu devyo
BhP_10.71.009/2 rājñāṃ sva-śatru-vadham ātma-vimokṣaṇaṃ ca
BhP_10.71.009/3 gopyaś ca kuñjara-pater janakātmajāyāḥ
BhP_10.71.009/4 pitroś ca labdha-śaraṇā munayo vayaṃ ca
BhP_10.71.010/1 jarāsandha-vadhaḥ kṛṣṇa bhūry-arthāyopakalpate
BhP_10.71.010/3 prāyaḥ pāka-vipākena tava cābhimataḥ kratuḥ
BhP_10.71.011/0 śrī-śuka uvāca
BhP_10.71.011/1 ity uddhava-vaco rājan sarvato-bhadram acyutam
BhP_10.71.011/3 devarṣir yadu-vṛddhāś ca kṛṣṇaś ca pratyapūjayan
BhP_10.71.012/1 athādiśat prayāṇāya bhagavān devakī-sutaḥ
BhP_10.71.012/3 bhṛtyān dāruka-jaitrādīn anujñāpya gurūn vibhuḥ
BhP_10.71.013/1 nirgamayyāvarodhān svān sa-sutān sa-paricchadān
BhP_10.71.013/3 saṅkarṣaṇam anujñāpya yadu-rājaṃ ca śatru-han
BhP_10.71.013/5 sūtopanītaṃ sva-ratham āruhad garuḍa-dhvajam
BhP_10.71.014/1 tato ratha-dvipa-bhaṭa-sādi-nāyakaiḥ
BhP_10.71.014/2 karālayā parivṛta ātma-senayā
BhP_10.71.014/3 mṛdaṅga-bhery-ānaka-śaṅkha-gomukhaiḥ
BhP_10.71.014/4 praghoṣa-ghoṣita-kakubho nirakramat
BhP_10.71.015/1 nṛ-vāji-kāñcana-śibikābhir acyutaṃ sahātmajāḥ patim anu su-vratā yayuḥ
BhP_10.71.015/3 varāmbarābharaṇa-vilepana-srajaḥ su-saṃvṛtā nṛbhir asi-carma-pāṇibhiḥ
BhP_10.71.016/1 naroṣṭra-go-mahiṣa-kharāśvatary-anaḥ
BhP_10.71.016/2 kareṇubhiḥ parijana-vāra-yoṣitaḥ
BhP_10.71.016/3 sv-alaṅkṛtāḥ kaṭa-kuṭi-kambalāmbarādy-
BhP_10.71.016/4 upaskarā yayur adhiyujya sarvataḥ
BhP_10.71.017/1 balaṃ bṛhad-dhvaja-paṭa-chatra-cāmarair
BhP_10.71.017/2 varāyudhābharaṇa-kirīṭa-varmabhiḥ
BhP_10.71.017/3 divāṃśubhis tumula-ravaṃ babhau raver
BhP_10.71.017/4 yathārṇavaḥ kṣubhita-timiṅgilormibhiḥ
BhP_10.71.018/1 atho munir yadu-patinā sabhājitaḥ praṇamya taṃ hṛdi vidadhad vihāyasā
BhP_10.71.018/3 niśamya tad-vyavasitam āhṛtārhaṇo mukunda-sandaraśana-nirvṛtendriyaḥ
BhP_10.71.019/1 rāja-dūtam uvācedaṃ bhagavān prīṇayan girā
BhP_10.71.019/3 mā bhaiṣṭa dūta bhadraṃ vo ghātayiṣyāmi māgadham
BhP_10.71.020/1 ity uktaḥ prasthito dūto yathā-vad avadan nṛpān
BhP_10.71.020/3 te 'pi sandarśanaṃ śaureḥ pratyaikṣan yan mumukṣavaḥ
BhP_10.71.021/1 ānarta-sauvīra-marūṃs tīrtvā vinaśanaṃ hariḥ
BhP_10.71.021/3 girīn nadīr atīyāya pura-grāma-vrajākarān
BhP_10.71.022/1 tato dṛṣadvatīṃ tīrtvā mukundo 'tha sarasvatīm
BhP_10.71.022/3 pañcālān atha matsyāṃś ca śakra-prastham athāgamat
BhP_10.71.023/1 tam upāgatam ākarṇya prīto durdarśanaṃ nṛnām
BhP_10.71.023/3 ajāta-śatrur niragāt sopadhyāyaḥ suhṛd-vṛtaḥ
BhP_10.71.024/1 gīta-vāditra-ghoṣeṇa brahma-ghoṣeṇa bhūyasā
BhP_10.71.024/3 abhyayāt sa hṛṣīkeśaṃ prāṇāḥ prāṇam ivādṛtaḥ
BhP_10.71.025/1 dṛṣṭvā viklinna-hṛdayaḥ kṛṣṇaṃ snehena pāṇḍavaḥ
BhP_10.71.025/3 cirād dṛṣṭaṃ priyatamaṃ sasvaje 'tha punaḥ punaḥ
BhP_10.71.026/1 dorbhyāṃ pariṣvajya ramāmalālayaṃ mukunda-gātraṃ nṛ-patir hatāśubhaḥ
BhP_10.71.026/3 lebhe parāṃ nirvṛtim aśru-locano hṛṣyat-tanur vismṛta-loka-vibhramaḥ
BhP_10.71.027/1 taṃ mātuleyaṃ parirabhya nirvṛto bhīmaḥ smayan prema-jalākulendriyaḥ
BhP_10.71.027/3 yamau kirīṭī ca suhṛttamaṃ mudā pravṛddha-bāṣpāḥ parirebhire 'cyutam
BhP_10.71.028/1 arjunena pariṣvakto yamābhyām abhivāditaḥ
BhP_10.71.028/3 brāhmaṇebhyo namaskṛtya vṛddhebhyaś ca yathārhataḥ
BhP_10.71.028/5 mānino mānayām āsa kuru-sṛñjaya-kaikayān
BhP_10.71.029/1 sūta-māgadha-gandharvā vandinaś copamantriṇaḥ
BhP_10.71.029/3 mṛdaṅga-śaṅkha-paṭaha vīṇā-paṇava-gomukhaiḥ
BhP_10.71.029/5 brāhmaṇāś cāravindākṣaṃ tuṣṭuvur nanṛtur jaguḥ
BhP_10.71.030/1 evaṃ suhṛdbhiḥ paryastaḥ puṇya-śloka-śikhāmaṇiḥ
BhP_10.71.030/3 saṃstūyamāno bhagavān viveśālaṅkṛtaṃ puram
BhP_10.71.031/1 saṃsikta-vartma kariṇāṃ mada-gandha-toyaiś
BhP_10.71.031/2 citra-dhvajaiḥ kanaka-toraṇa-pūrṇa-kumbhaiḥ
BhP_10.71.031/3 mṛṣṭātmabhir nava-dukūla-vibhūṣaṇa-srag-
BhP_10.71.031/4 gandhair nṛbhir yuvatibhiś ca virājamānam
BhP_10.71.032/1 uddīpta-dīpa-balibhiḥ prati-sadma jāla
BhP_10.71.032/2 niryāta-dhūpa-ruciraṃ vilasat-patākam
BhP_10.71.032/3 mūrdhanya-hema-kalaśai rajatoru-śṛṅgair
BhP_10.71.032/4 juṣṭaṃ dadarśa bhavanaiḥ kuru-rāja-dhāma
BhP_10.71.033/1 prāptaṃ niśamya nara-locana-pāna-pātram
BhP_10.71.033/2 autsukya-viślathita-keśa-dukūla-bandhāḥ
BhP_10.71.033/3 sadyo visṛjya gṛha-karma patīṃś ca talpe
BhP_10.71.033/4 draṣṭuṃ yayur yuvatayaḥ sma narendra-mārge
BhP_10.71.034/1 tasmin su-saṅkula ibhāśva-ratha-dvipadbhiḥ
BhP_10.71.034/2 kṛṣṇam sa-bhāryam upalabhya gṛhādhirūḍhāḥ
BhP_10.71.034/3 nāryo vikīrya kusumair manasopaguhya
BhP_10.71.034/4 su-svāgataṃ vidadhur utsmaya-vīkṣitena
BhP_10.71.035/1 ūcuḥ striyaḥ pathi nirīkṣya mukunda-patnīs
BhP_10.71.035/2 tārā yathoḍupa-sahāḥ kim akāry amūbhiḥ
BhP_10.71.035/3 yac cakṣuṣāṃ puruṣa-maulir udāra-hāsa
BhP_10.71.035/4 līlāvaloka-kalayotsavam ātanoti
BhP_10.71.036/1 tatra tatropasaṅgamya paurā maṅgala-pāṇayaḥ
BhP_10.71.036/3 cakruḥ saparyāṃ kṛṣṇāya śreṇī-mukhyā hatainasaḥ
BhP_10.71.037/1 antaḥ-pura-janaiḥ prītyā mukundaḥ phulla-locanaiḥ
BhP_10.71.037/3 sa-sambhramair abhyupetaḥ prāviśad rāja-mandiram
BhP_10.71.038/1 pṛthā vilokya bhrātreyaṃ kṛṣṇaṃ tri-bhuvaneśvaram
BhP_10.71.038/3 prītātmotthāya paryaṅkāt sa-snuṣā pariṣasvaje
BhP_10.71.039/1 govindaṃ gṛham ānīya deva-deveśam ādṛtaḥ
BhP_10.71.039/3 pūjāyāṃ nāvidat kṛtyaṃ pramodopahato nṛpaḥ
BhP_10.71.040/1 pitṛ-svasur guru-strīṇāṃ kṛṣṇaś cakre 'bhivādanam
BhP_10.71.040/3 svayaṃ ca kṛṣṇayā rājan bhaginyā cābhivanditaḥ
BhP_10.71.041/1 śvaśṛvā sañcoditā kṛṣṇā kṛṣṇa-patnīś ca sarvaśaḥ
BhP_10.71.041/3 ānarca rukmiṇīṃ satyāṃ bhadrāṃ jāmbavatīṃ tathā
BhP_10.71.042/1 kālindīṃ mitravindāṃ ca śaibyāṃ nāgnajitīṃ satīm
BhP_10.71.042/3 anyāś cābhyāgatā yās tu vāsaḥ-sraṅ-maṇḍanādibhiḥ
BhP_10.71.043/1 sukhaṃ nivāsayām āsa dharma-rājo janārdanam
BhP_10.71.043/3 sa-sainyaṃ sānugāmatyaṃ sa-bhāryaṃ ca navaṃ navam
BhP_10.71.044/1 tarpayitvā khāṇḍavena vahniṃ phālguna-saṃyutaḥ
BhP_10.71.044/3 mocayitvā mayaṃ yena rājñe divyā sabhā kṛtā
BhP_10.71.045/1 uvāsa katicin māsān rājñaḥ priya-cikīrṣayā
BhP_10.71.045/3 viharan ratham āruhya phālgunena bhaṭair vṛtaḥ
BhP_10.72.001/0 śrī-śuka uvāca
BhP_10.72.001/1 ekadā tu sabhā-madhya āsthito munibhir vṛtaḥ
BhP_10.72.001/3 brāhmaṇaiḥ kṣatriyair vaiśyair bhrātṛbhiś ca yudhiṣṭhiraḥ
BhP_10.72.002/1 ācāryaiḥ kula-vṛddhaiś ca jñāti-sambandhi-bāndhavaiḥ
BhP_10.72.002/3 śṛṇvatām eva caiteṣām ābhāṣyedam uvāca ha
BhP_10.72.003/0 śrī-yudhiṣṭhira uvāca
BhP_10.72.003/1 kratu-rājena govinda rājasūyena pāvanīḥ
BhP_10.72.003/3 yakṣye vibhūtīr bhavatas tat sampādaya naḥ prabho
BhP_10.72.004/1 tvat-pāduke avirataṃ pari ye caranti
BhP_10.72.004/2 dhyāyanty abhadra-naśane śucayo gṛṇanti
BhP_10.72.004/3 vindanti te kamala-nābha bhavāpavargam
BhP_10.72.004/4 āśāsate yadi ta āśiṣa īśa nānye
BhP_10.72.005/1 tad deva-deva bhavataś caraṇāravinda-
BhP_10.72.005/2 sevānubhāvam iha paśyatu loka eṣaḥ
BhP_10.72.005/3 ye tvāṃ bhajanti na bhajanty uta vobhayeṣāṃ
BhP_10.72.005/4 niṣṭhāṃ pradarśaya vibho kuru-sṛñjayānām
BhP_10.72.006/1 na brahmaṇaḥ sva-para-bheda-matis tava syāt
BhP_10.72.006/2 sarvātmanaḥ sama-dṛśaḥ sva-sukhānubhūteḥ
BhP_10.72.006/3 saṃsevatāṃ sura-taror iva te prasādaḥ
BhP_10.72.006/4 sevānurūpam udayo na viparyayo 'tra
BhP_10.72.007/0 śrī-bhagavān uvāca
BhP_10.72.007/1 samyag vyavasitaṃ rājan bhavatā śatru-karśana
BhP_10.72.007/3 kalyāṇī yena te kīrtir lokān anubhaviṣyati
BhP_10.72.008/1 ṛṣīṇāṃ pitṛ-devānāṃ suhṛdām api naḥ prabho
BhP_10.72.008/3 sarveṣām api bhūtānām īpsitaḥ kratu-rāḍ ayam
BhP_10.72.009/1 vijitya nṛpatīn sarvān kṛtvā ca jagatīṃ vaśe
BhP_10.72.009/3 sambhṛtya sarva-sambhārān āharasva mahā-kratum
BhP_10.72.010/1 ete te bhrātaro rājaṃl loka-pālāṃśa-sambhavāḥ
BhP_10.72.010/3 jito 'smy ātmavatā te 'haṃ durjayo yo 'kṛtātmabhiḥ
BhP_10.72.011/1 na kaścin mat-paraṃ loke tejasā yaśasā śriyā
BhP_10.72.011/3 vibhūtibhir vābhibhaved devo 'pi kim u pārthivaḥ
BhP_10.72.012/0 śrī-śuka uvāca
BhP_10.72.012/1 niśamya bhagavad-gītaṃ prītaḥ phulla-mukhāmbujaḥ
BhP_10.72.012/3 bhrātṝn dig-vijaye 'yuṅkta viṣṇu-tejopabṛṃhitān
BhP_10.72.013/1 sahadevaṃ dakṣiṇasyām ādiśat saha sṛñjayaiḥ
BhP_10.72.013/3 diśi pratīcyāṃ nakulam udīcyāṃ savyasācinam
BhP_10.72.013/5 prācyāṃ vṛkodaraṃ matsyaiḥ kekayaiḥ saha madrakaiḥ
BhP_10.72.014/1 te vijitya nṛpān vīrā ājahrur digbhya ojasā
BhP_10.72.014/3 ajāta-śatrave bhūri draviṇaṃ nṛpa yakṣyate
BhP_10.72.015/1 śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ
BhP_10.72.015/3 āhopāyaṃ tam evādya uddhavo yam uvāca ha
BhP_10.72.016/1 bhīmaseno 'rjunaḥ kṛṣṇo brahma-linga-dharās trayaḥ
BhP_10.72.016/3 jagmur girivrajaṃ tāta bṛhadratha-suto yataḥ
BhP_10.72.017/1 te gatvātithya-velāyāṃ gṛheṣu gṛha-medhinam
BhP_10.72.017/3 brahmaṇyaṃ samayāceran rājanyā brahma-liṅginaḥ
BhP_10.72.018/1 rājan viddhy atithīn prāptān arthino dūram āgatān
BhP_10.72.018/3 tan naḥ prayaccha bhadraṃ te yad vayaṃ kāmayāmahe
BhP_10.72.019/1 kiṃ durmarṣaṃ titikṣūṇāṃ kim akāryam asādhubhiḥ
BhP_10.72.019/3 kiṃ na deyaṃ vadānyānāṃ kaḥ paraḥ sama-darśinām
BhP_10.72.020/1 yo 'nityena śarīreṇa satāṃ geyaṃ yaśo dhruvam
BhP_10.72.020/3 nācinoti svayaṃ kalpaḥ sa vācyaḥ śocya eva saḥ
BhP_10.72.021/1 hariścandro rantideva uñchavṛttiḥ śibir baliḥ
BhP_10.72.021/3 vyādhaḥ kapoto bahavo hy adhruveṇa dhruvaṃ gatāḥ
BhP_10.72.022/0 śrī-śuka uvāca
BhP_10.72.022/1 svarair ākṛtibhis tāṃs tu prakoṣṭhair jyā-hatair api
BhP_10.72.022/3 rājanya-bandhūn vijñāya dṛṣṭa-pūrvān acintayat
BhP_10.72.023/1 rājanya-bandhavo hy ete brahma-liṅgāni bibhrati
BhP_10.72.023/3 dadāni bhikṣitaṃ tebhya ātmānam api dustyajam
BhP_10.72.024/1 baler nu śrūyate kīrtir vitatā dikṣv akalmaṣā
BhP_10.72.024/3 aiśvaryād bhraṃśitasyāpi vipra-vyājena viṣṇunā
BhP_10.72.025/1 śriyaṃ jihīrṣatendrasya viṣṇave dvija-rūpiṇe
BhP_10.72.025/3 jānann api mahīm prādād vāryamāṇo 'pi daitya-rāṭ
BhP_10.72.026/1 jīvatā brāhmaṇārthāya ko nv arthaḥ kṣatra-bandhunā
BhP_10.72.026/3 dehena patamānena nehatā vipulaṃ yaśaḥ
BhP_10.72.027/1 ity udāra-matiḥ prāha kṛṣṇārjuna-vṛkodarān
BhP_10.72.027/3 he viprā vriyatāṃ kāmo dadāmy ātma-śiro 'pi vaḥ
BhP_10.72.028/0 śrī-bhagavān uvāca
BhP_10.72.028/1 yuddhaṃ no dehi rājendra dvandvaśo yadi manyase
BhP_10.72.028/3 yuddhārthino vayaṃ prāptā rājanyā nānya-kāṅkṣiṇaḥ
BhP_10.72.029/1 asau vṛkodaraḥ pārthas tasya bhrātārjuno hy ayam
BhP_10.72.029/3 anayor mātuleyaṃ māṃ kṛṣṇaṃ jānīhi te ripum
BhP_10.72.030/1 evam āvedito rājā jahāsoccaiḥ sma māgadhaḥ
BhP_10.72.030/3 āha cāmarṣito mandā yuddhaṃ tarhi dadāmi vaḥ
BhP_10.72.031/1 na tvayā bhīruṇā yotsye yudhi viklava-tejasā
BhP_10.72.031/3 mathurāṃ sva-purīṃ tyaktvā samudraṃ śaraṇaṃ gataḥ
BhP_10.72.032/1 ayaṃ tu vayasātulyo nāti-sattvo na me samaḥ
BhP_10.72.032/3 arjuno na bhaved yoddhā bhīmas tulya-balo mama
BhP_10.72.033/1 ity uktvā bhīmasenāya prādāya mahatīṃ gadām
BhP_10.72.033/3 dvitīyāṃ svayam ādāya nirjagāma purād bahiḥ
BhP_10.72.034/1 tataḥ samekhale vīrau saṃyuktāv itaretaram
BhP_10.72.034/3 jaghnatur vajra-kalpābhyāṃ gadābhyāṃ raṇa-durmadau
BhP_10.72.035/1 maṇḍalāni vicitrāṇi savyaṃ dakṣiṇam eva ca
BhP_10.72.035/3 caratoḥ śuśubhe yuddhaṃ naṭayor iva raṅgiṇoḥ
BhP_10.72.036/1 tataś caṭa-caṭā-śabdo vajra-niṣpesa-sannibhaḥ
BhP_10.72.036/3 gadayoḥ kṣiptayo rājan dantayor iva dantinoḥ
BhP_10.72.037/1 te vai gade bhuja-javena nipātyamāne
BhP_10.72.037/2 anyonyato 'ṃsa-kaṭi-pāda-karoru-jatrum
BhP_10.72.037/3 cūrṇī-babhūvatur upetya yathārka-śākhe
BhP_10.72.037/4 saṃyudhyator dviradayor iva dīpta-manvyoḥ
BhP_10.72.038/1 itthaṃ tayoḥ prahatayor gadayor nṛ-vīrau
BhP_10.72.038/2 kruddhau sva-muṣṭibhir ayaḥ-sparaśair apiṣṭām
BhP_10.72.038/3 śabdas tayoḥ praharator ibhayor ivāsīn
BhP_10.72.038/4 nirghāta-vajra-paruṣas tala-tāḍanotthaḥ
BhP_10.72.039/1 tayor evaṃ praharatoḥ sama-śikṣā-balaujasoḥ
BhP_10.72.039/3 nirviśeṣam abhūd yuddham akṣīṇa-javayor nṛpa
BhP_10.72.040/1 śatror janma-mṛtī vidvāñ jīvitaṃ ca jarā-kṛtam
BhP_10.72.040/3 pārtham āpyāyayan svena tejasācintayad dhariḥ
BhP_10.72.041/1 sañcintyārī-vadhopāyaṃ bhīmasyāmogha-darśanaḥ
BhP_10.72.041/3 darśayām āsa viṭapaṃ pāṭayann iva saṃjñayā
BhP_10.72.042/1 tad vijñāya mahā-sattvo bhīmaḥ praharatāṃ varaḥ
BhP_10.72.042/3 gṛhītvā pādayoḥ śatruṃ pātayām āsa bhū-tale
BhP_10.72.043/1 ekam pādaṃ padākramya dorbhyām anyaṃ pragṛhya saḥ
BhP_10.72.043/3 gudataḥ pāṭayām āsa śākham iva mahā-gajaḥ
BhP_10.72.044/1 eka-pādoru-vṛṣaṇa- kaṭi-pṛṣṭha-stanāṃsake
BhP_10.72.044/3 eka-bāhv-akṣi-bhrū-karṇe śakale dadṛśuḥ prajāḥ
BhP_10.72.045/1 hāhā-kāro mahān āsīn nihate magadheśvare
BhP_10.72.045/3 pūjayām āsatur bhīmaṃ parirabhya jayācyatau
BhP_10.72.046/1 sahadevaṃ tat-tanayaṃ bhagavān bhūta-bhāvanaḥ
BhP_10.72.046/3 abhyaṣiñcad ameyātmā magadhānāṃ patiṃ prabhuḥ
BhP_10.72.046/5 mocayām āsa rājanyān saṃruddhā māgadhena ye
BhP_10.73.001/0 śrī-śuka uvāca
BhP_10.73.001/1 ayute dve śatāny aṣṭau niruddhā yudhi nirjitāḥ
BhP_10.73.001/3 te nirgatā giridroṇyāṃ malinā mala-vāsasaḥ
BhP_10.73.002/1 kṣut-kṣāmāḥ śuṣka-vadanāḥ saṃrodha-parikarśitāḥ
BhP_10.73.002/3 dadṛśus te ghana-śyāmaṃ pīta-kauśeya-vāsasam
BhP_10.73.003/1 śrīvatsāṅkaṃ catur-bāhuṃ padma-garbhāruṇekṣaṇam
BhP_10.73.003/3 cāru-prasanna-vadanaṃ sphuran-makara-kuṇḍalam
BhP_10.73.004/1 padma-hastaṃ gadā-śaṅkha rathāṅgair upalakṣitam
BhP_10.73.004/3 kirīṭa-hāra-kaṭaka- kaṭi-sūtrāṅgadāñcitam
BhP_10.73.005/1 bhrājad-vara-maṇi-grīvaṃ nivītaṃ vana-mālayā
BhP_10.73.005/3 pibanta iva cakṣurbhyāṃ lihanta iva jihvayā
BhP_10.73.006/1 jighranta iva nāsābhyāṃ rambhanta iva bāhubhiḥ
BhP_10.73.006/3 praṇemur hata-pāpmāno mūrdhabhiḥ pādayor hareḥ
BhP_10.73.007/1 kṛṣṇa-sandarśanāhlāda dhvasta-saṃrodhana-klamāḥ
BhP_10.73.007/3 praśaśaṃsur hṛṣīkeśaṃ gīrbhiḥ prāñjalayo nṛpāḥ
BhP_10.73.008/0 rājāna ūcuḥ
BhP_10.73.008/1 namas te deva-deveśa prapannārti-harāvyaya
BhP_10.73.008/3 prapannān pāhi naḥ kṛṣṇa nirviṇṇān ghora-saṃsṛteḥ
BhP_10.73.009/1 nainaṃ nāthānusūyāmo māgadhaṃ madhusūdana
BhP_10.73.009/3 anugraho yad bhavato rājñāṃ rājya-cyutir vibho
BhP_10.73.010/1 rājyaiśvarya-madonnaddho na śreyo vindate nṛpaḥ
BhP_10.73.010/3 tvan-māyā-mohito 'nityā manyate sampado 'calāḥ
BhP_10.73.011/1 mṛga-tṛṣṇāṃ yathā bālā manyanta udakāśayam
BhP_10.73.011/3 evaṃ vaikārikīṃ māyām ayuktā vastu cakṣate
BhP_10.73.012/1 vayaṃ purā śrī-mada-naṣṭa-dṛṣṭayo jigīṣayāsyā itaretara-spṛdhaḥ
BhP_10.73.012/3 ghnantaḥ prajāḥ svā ati-nirghṛṇāḥ prabho mṛtyuṃ puras tvāvigaṇayya durmadāḥ
BhP_10.73.013/1 ta eva kṛṣṇādya gabhīra-raṃhasā durante-vīryeṇa vicālitāḥ śriyaḥ
BhP_10.73.013/3 kālena tanvā bhavato 'nukampayā vinaṣṭa-darpāś caraṇau smarāma te
BhP_10.73.014/1 atho na rājyam mṛga-tṛṣṇi-rūpitaṃ dehena śaśvat patatā rujāṃ bhuvā
BhP_10.73.014/3 upāsitavyaṃ spṛhayāmahe vibho kriyā-phalaṃ pretya ca karṇa-rocanam
BhP_10.73.015/1 taṃ naḥ samādiśopāyaṃ yena te caraṇābjayoḥ
BhP_10.73.015/3 smṛtir yathā na viramed api saṃsaratām iha
BhP_10.73.016/1 kṛṣṇāya vāsudevāya haraye paramātmane
BhP_10.73.016/3 praṇata-kleśa-nāśāya govindāya namo namaḥ
BhP_10.73.017/0 śrī-śuka uvāca
BhP_10.73.017/1 saṃstūyamāno bhagavān rājabhir mukta-bandhanaiḥ
BhP_10.73.017/3 tān āha karuṇas tāta śaraṇyaḥ ślakṣṇayā girā
BhP_10.73.018/0 śrī-bhagavān uvāca
BhP_10.73.018/1 adya prabhṛti vo bhūpā mayy ātmany akhileśvare
BhP_10.73.018/3 su-dṛḍhā jāyate bhaktir bāḍham āśaṃsitaṃ tathā
BhP_10.73.019/1 diṣṭyā vyavasitaṃ bhūpā bhavanta ṛta-bhāṣiṇaḥ
BhP_10.73.019/3 śrīy-aiśvarya-madonnāhaṃ paśya unmādakaṃ nṛṇām
BhP_10.73.020/1 haihayo nahuṣo veṇo rāvaṇo narako 'pare
BhP_10.73.020/3 śrī-madād bhraṃśitāḥ sthānād deva-daitya-nareśvarāḥ
BhP_10.73.021/1 bhavanta etad vijñāya dehādy utpādyam anta-vat
BhP_10.73.021/3 māṃ yajanto 'dhvarair yuktāḥ prajā dharmeṇa rakṣyatha
BhP_10.73.022/1 santanvantaḥ prajā-tantūn sukhaṃ duḥkhaṃ bhavābhavau
BhP_10.73.022/3 prāptaṃ prāptaṃ ca sevanto mac-cittā vicariṣyatha
BhP_10.73.023/1 udāsīnāś ca dehādāv ātmārāmā dhṛta-vratāḥ
BhP_10.73.023/3 mayy āveśya manaḥ samyaṅ mām ante brahma yāsyatha
BhP_10.73.024/0 śrī-śuka uvāca
BhP_10.73.024/1 ity ādiśya nṛpān kṛṣṇo bhagavān bhuvaneśvaraḥ
BhP_10.73.024/3 teṣāṃ nyayuṅkta puruṣān striyo majjana-karmaṇi
BhP_10.73.025/1 saparyāṃ kārayām āsa sahadevena bhārata
BhP_10.73.025/3 naradevocitair vastrair bhūṣaṇaiḥ srag-vilepanaiḥ
BhP_10.73.026/1 bhojayitvā varānnena su-snātān samalaṅkṛtān
BhP_10.73.026/3 bhogaiś ca vividhair yuktāṃs tāmbūlādyair nṛpocitaiḥ
BhP_10.73.027/1 te pūjitā mukundena rājāno mṛṣṭa-kuṇḍalāḥ
BhP_10.73.027/3 virejur mocitāḥ kleśāt prāvṛḍ-ante yathā grahāḥ
BhP_10.73.028/1 rathān sad-aśvān āropya maṇi-kāñcana-bhūṣitān
BhP_10.73.028/3 prīṇayya sunṛtair vākyaiḥ sva-deśān pratyayāpayat
BhP_10.73.029/1 ta evaṃ mocitāḥ kṛcchrāt kṛṣṇena su-mahātmanā
BhP_10.73.029/3 yayus tam eva dhyāyantaḥ kṛtāni ca jagat-pateḥ
BhP_10.73.030/1 jagaduḥ prakṛtibhyas te mahā-puruṣa-ceṣṭitam
BhP_10.73.030/3 yathānvaśāsad bhagavāṃs tathā cakrur atandritāḥ
BhP_10.73.031/1 jarāsandhaṃ ghātayitvā bhīmasenena keśavaḥ
BhP_10.73.031/3 pārthābhyāṃ saṃyutaḥ prāyāt sahadevena pūjitaḥ
BhP_10.73.032/1 gatvā te khāṇḍava-prasthaṃ śaṅkhān dadhmur jitārayaḥ
BhP_10.73.032/3 harṣayantaḥ sva-suhṛdo durhṛdāṃ cāsukhāvahāḥ
BhP_10.73.033/1 tac chrutvā prīta-manasa indraprastha-nivāsinaḥ
BhP_10.73.033/3 menire māgadhaṃ śāntaṃ rājā cāpta-manorathaḥ
BhP_10.73.034/1 abhivandyātha rājānaṃ bhīmārjuna-janārdanāḥ
BhP_10.73.034/3 sarvam āśrāvayāṃ cakrur ātmanā yad anuṣṭhitam
BhP_10.73.035/1 niśamya dharma-rājas tat keśavenānukampitam
BhP_10.73.035/3 ānandāśru-kalāṃ muñcan premṇā novāca kiñcana
BhP_10.74.001/0 śrī-śuka uvāca
BhP_10.74.001/1 evaṃ yudhiṣṭhiro rājā jarāsandha-vadhaṃ vibhoḥ
BhP_10.74.001/3 kṛṣṇasya cānubhāvaṃ taṃ śrutvā prītas tam abravīt
BhP_10.74.002/0 śrī-yudhiṣṭhira uvāca
BhP_10.74.002/1 ye syus trai-lokya-guravaḥ sarve lokā maheśvarāḥ
BhP_10.74.002/3 vahanti durlabhaṃ labdvā śirasaivānuśāsanam
BhP_10.74.003/1 sa bhavān aravindākṣo dīnānām īśa-māninām
BhP_10.74.003/3 dhatte 'nuśāsanaṃ bhūmaṃs tad atyanta-viḍambanam
BhP_10.74.004/1 na hy ekasyādvitīyasya brahmaṇaḥ paramātmanaḥ
BhP_10.74.004/3 karmabhir vardhate tejo hrasate ca yathā raveḥ
BhP_10.74.005/1 na vai te 'jita bhaktānāṃ mamāham iti mādhava
BhP_10.74.005/3 tvaṃ taveti ca nānā-dhīḥ paśūnām iva vaikṛtī
BhP_10.74.006/0 śrī-śuka uvāca
BhP_10.74.006/1 ity uktvā yajñiye kāle vavre yuktān sa ṛtvijaḥ
BhP_10.74.006/3 kṛṣṇānumoditaḥ pārtho brāhmaṇān brahma-vādinaḥ
BhP_10.74.007/1 dvaipāyano bharadvājaḥ sumantur gotamo 'sitaḥ
BhP_10.74.007/3 vasiṣṭhaś cyavanaḥ kaṇvo maitreyaḥ kavaṣas tritaḥ
BhP_10.74.008/1 viśvāmitro vāmadevaḥ sumatir jaiminiḥ kratuḥ
BhP_10.74.008/3 pailaḥ parāśaro gargo vaiśampāyana eva ca
BhP_10.74.009/1 atharvā kaśyapo dhaumyo rāmo bhārgava āsuriḥ
BhP_10.74.009/3 vītihotro madhucchandā vīraseno 'kṛtavraṇaḥ
BhP_10.74.010/1 upahūtās tathā cānye droṇa-bhīṣma-kṛpādayaḥ
BhP_10.74.010/3 dhṛtarāṣṭraḥ saha-suto viduraś ca mahā-matiḥ
BhP_10.74.011/1 brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrā yajña-didṛkṣavaḥ
BhP_10.74.011/3 tatreyuḥ sarva-rājāno rājñāṃ prakṛtayo nṛpa
BhP_10.74.012/1 tatas te deva-yajanaṃ brāhmaṇāḥ svarṇa-lāṅgalaiḥ
BhP_10.74.012/3 kṛṣṭvā tatra yathāmnāyaṃ dīkṣayāṃ cakrire nṛpam
BhP_10.74.013/1 haimāḥ kilopakaraṇā varuṇasya yathā purā
BhP_10.74.013/3 indrādayo loka-pālā viriñci-bhava-saṃyutāḥ
BhP_10.74.014/1 sa-gaṇāḥ siddha-gandharvā vidyādhara-mahoragāḥ
BhP_10.74.014/3 munayo yakṣa-rakṣāṃsi khaga-kinnara-cāraṇāḥ
BhP_10.74.015/1 rājānaś ca samāhūtā rāja-patnyaś ca sarvaśaḥ
BhP_10.74.015/3 rājasūyaṃ samīyuḥ sma rājñaḥ pāṇḍu-sutasya vai
BhP_10.74.015/5 menire kṛṣṇa-bhaktasya sūpapannam avismitāḥ
BhP_10.74.016/1 ayājayan mahā-rājaṃ yājakā deva-varcasaḥ
BhP_10.74.016/3 rājasūyena vidhi-vat pracetasam ivāmarāḥ
BhP_10.74.017/1 sūtye 'hany avanī-pālo yājakān sadasas-patīn
BhP_10.74.017/3 apūjayan mahā-bhāgān yathā-vat su-samāhitaḥ
BhP_10.74.018/1 sadasyāgryārhaṇārhaṃ vai vimṛśantaḥ sabhā-sadaḥ
BhP_10.74.018/3 nādhyagacchann anaikāntyāt sahadevas tadābravīt
BhP_10.74.019/1 arhati hy acyutaḥ śraiṣṭhyaṃ bhagavān sātvatāṃ patiḥ
BhP_10.74.019/3 eṣa vai devatāḥ sarvā deśa-kāla-dhanādayaḥ
BhP_10.74.020/1 yad-ātmakam idaṃ viśvaṃ kratavaś ca yad-ātmakāḥ
BhP_10.74.020/3 agnir āhutayo mantrā sāṅkhyaṃ yogaś ca yat-paraḥ
BhP_10.74.021/1 eka evādvitīyo 'sāv aitad-ātmyam idaṃ jagat
BhP_10.74.021/3 ātmanātmāśrayaḥ sabhyāḥ sṛjaty avati hanty ajaḥ
BhP_10.74.022/1 vividhānīha karmāṇi janayan yad-avekṣayā
BhP_10.74.022/3 īhate yad ayaṃ sarvaḥ śreyo dharmādi-lakṣaṇam
BhP_10.74.023/1 tasmāt kṛṣṇāya mahate dīyatāṃ paramārhaṇam
BhP_10.74.023/3 evaṃ cet sarva-bhūtānām ātmanaś cārhaṇaṃ bhavet
BhP_10.74.024/1 sarva-bhūtātma-bhūtāya kṛṣṇāyānanya-darśine
BhP_10.74.024/3 deyaṃ śāntāya pūrṇāya dattasyānantyam icchatā
BhP_10.74.025/1 ity uktvā sahadevo 'bhūt tūṣṇīṃ kṛṣṇānubhāva-vit
BhP_10.74.025/3 tac chrutvā tuṣṭuvuḥ sarve sādhu sādhv iti sattamāḥ
BhP_10.74.026/1 śrutvā dvijeritaṃ rājā jñātvā hārdaṃ sabhā-sadām
BhP_10.74.026/3 samarhayad dhṛṣīkeśaṃ prītaḥ praṇaya-vihvalaḥ
BhP_10.74.027/1 tat-pādāv avanijyāpaḥ śirasā loka-pāvanīḥ
BhP_10.74.027/3 sa-bhāryaḥ sānujāmātyaḥ sa-kuṭumbo vahan mudā
BhP_10.74.028/1 vāsobhiḥ pīta-kauṣeyair bhūṣaṇaiś ca mahā-dhanaiḥ
BhP_10.74.028/3 arhayitvāśru-pūrṇākṣo nāśakat samavekṣitum
BhP_10.74.029/1 itthaṃ sabhājitaṃ vīkṣya sarve prāñjalayo janāḥ
BhP_10.74.029/3 namo jayeti nemus taṃ nipetuḥ puṣpa-vṛṣṭayaḥ
BhP_10.74.030/1 itthaṃ niśamya damaghoṣa-sutaḥ sva-pīṭhād
BhP_10.74.030/2 utthāya kṛṣṇa-guṇa-varṇana-jāta-manyuḥ
BhP_10.74.030/3 utkṣipya bāhum idam āha sadasy amarṣī
BhP_10.74.030/4 saṃśrāvayan bhagavate paruṣāṇy abhītaḥ
BhP_10.74.031/1 īśo duratyayaḥ kāla iti satyavatī srutiḥ
BhP_10.74.031/3 vṛddhānām api yad buddhir bāla-vākyair vibhidyate
BhP_10.74.032/1 yūyaṃ pātra-vidāṃ śreṣṭhā mā mandhvaṃ bāla-bhāṣītam
BhP_10.74.032/3 sadasas-patayaḥ sarve kṛṣṇo yat sammato 'rhaṇe
BhP_10.74.033/1 tapo-vidyā-vrata-dharān jñāna-vidhvasta-kalmaṣān
BhP_10.74.033/3 paramaṛṣīn brahma-niṣṭhāṃl loka-pālaiś ca pūjitān
BhP_10.74.034/1 sadas-patīn atikramya gopālaḥ kula-pāṃsanaḥ
BhP_10.74.034/3 yathā kākaḥ puroḍāśaṃ saparyāṃ katham arhati
BhP_10.74.035/1 varṇāśrama-kulāpetaḥ sarva-dharma-bahiṣ-kṛtaḥ
BhP_10.74.035/3 svaira-vartī guṇair hīnaḥ saparyāṃ katham arhati
BhP_10.74.036/1 yayātinaiṣāṃ hi kulaṃ śaptaṃ sadbhir bahiṣ-kṛtam
BhP_10.74.036/3 vṛthā-pāna-rataṃ śaśvat saparyāṃ katham arhati
BhP_10.74.037/1 brahmarṣi-sevitān deśān hitvaite 'brahma-varcasam
BhP_10.74.037/3 samudraṃ durgam āśritya bādhante dasyavaḥ prajāḥ
BhP_10.74.038/1 evam-ādīny abhadrāṇi babhāṣe naṣṭa-maṅgalaḥ
BhP_10.74.038/3 novāca kiñcid bhagavān yathā siṃhaḥ śivā-rutam
BhP_10.74.039/1 bhagavan-nindanaṃ śrutvā duḥsahaṃ tat sabhā-sadaḥ
BhP_10.74.039/3 karṇau pidhāya nirjagmuḥ śapantaś cedi-paṃ ruṣā
BhP_10.74.040/1 nindāṃ bhagavataḥ śṛṇvaṃs tat-parasya janasya vā
BhP_10.74.040/3 tato nāpaiti yaḥ so 'pi yāty adhaḥ sukṛtāc cyutaḥ
BhP_10.74.041/1 tataḥ pāṇḍu-sutāḥ kruddhā matsya-kaikaya-sṛñjayāḥ
BhP_10.74.041/3 udāyudhāḥ samuttasthuḥ śiśupāla-jighāṃsavaḥ
BhP_10.74.042/1 tataś caidyas tv asambhrānto jagṛhe khaḍga-carmaṇī
BhP_10.74.042/3 bhartsayan kṛṣṇa-pakṣīyān rājñaḥ sadasi bhārata
BhP_10.74.043/1 tāvad utthāya bhagavān svān nivārya svayaṃ ruṣā
BhP_10.74.043/3 śiraḥ kṣurānta-cakreṇa jahāra patato ripoḥ
BhP_10.74.044/1 śabdaḥ kolāhalo 'thāsīc chiśupāle hate mahān
BhP_10.74.044/3 tasyānuyāyino bhūpā dudruvur jīvitaiṣiṇaḥ
BhP_10.74.045/1 caidya-dehotthitaṃ jyotir vāsudevam upāviśat
BhP_10.74.045/3 paśyatāṃ sarva-bhūtānām ulkeva bhuvi khāc cyutā
BhP_10.74.046/1 janma-trayānuguṇita- vaira-saṃrabdhayā dhiyā
BhP_10.74.046/3 dhyāyaṃs tan-mayatāṃ yāto bhāvo hi bhava-kāraṇam
BhP_10.74.047/1 ṛtvigbhyaḥ sa-sadasyebhyo dakṣināṃ vipulām adāt
BhP_10.74.047/3 sarvān sampūjya vidhi-vac cakre 'vabhṛtham eka-rāṭ
BhP_10.74.048/1 sādhayitvā kratuḥ rājñaḥ kṛṣṇo yogeśvareśvaraḥ
BhP_10.74.048/3 uvāsa katicin māsān suhṛdbhir abhiyācitaḥ
BhP_10.74.049/1 tato 'nujñāpya rājānam anicchantam apīśvaraḥ
BhP_10.74.049/3 yayau sa-bhāryaḥ sāmātyaḥ sva-puraṃ devakī-sutaḥ
BhP_10.74.050/1 varṇitaṃ tad upākhyānaṃ mayā te bahu-vistaram
BhP_10.74.050/3 vaikuṇṭha-vāsinor janma vipra-śāpāt punaḥ punaḥ
BhP_10.74.051/1 rājasūyāvabhṛthyena snāto rājā yudhiṣṭhiraḥ
BhP_10.74.051/3 brahma-kṣatra-sabhā-madhye śuśubhe sura-rāḍ iva
BhP_10.74.052/1 rājñā sabhājitāḥ sarve sura-mānava-khecarāḥ
BhP_10.74.052/3 kṛṣṇaṃ kratuṃ ca śaṃsantaḥ sva-dhāmāni yayur mudā
BhP_10.74.053/1 duryodhanam ṛte pāpaṃ kaliṃ kuru-kulāmayam
BhP_10.74.053/3 yo na sehe śrīyaṃ sphītāṃ dṛṣṭvā pāṇḍu-sutasya tām
BhP_10.74.054/1 ya idaṃ kīrtayed viṣṇoḥ karma caidya-vadhādikam
BhP_10.74.054/3 rāja-mokṣaṃ vitānaṃ ca sarva-pāpaiḥ pramucyate
BhP_10.75.001/0 śrī-rājovāca10750011 ajāta-śatros tam dṛṣṭvā rājasūya-mahodayam
BhP_10.75.001/3 sarve mumudire brahman nṛ-devā ye samāgatāḥ
BhP_10.75.002/1 duryodhanaṃ varjayitvā rājānaḥ sarṣayaḥ surāḥ
BhP_10.75.002/3 iti śrutaṃ no bhagavaṃs tatra kāraṇam ucyatām
BhP_10.75.003/0 śrī-bādarāyaṇir uvāca
BhP_10.75.003/1 pitāmahasya te yajñe rājasūye mahātmanaḥ
BhP_10.75.003/3 bāndhavāḥ paricaryāyāṃ tasyāsan prema-bandhanāḥ
BhP_10.75.004/1 bhīmo mahānasādhyakṣo dhanādhyakṣaḥ suyodhanaḥ
BhP_10.75.004/3 sahadevas tu pūjāyāṃ nakulo dravya-sādhane
BhP_10.75.005/1 guru-śuśrūṣaṇe jiṣṇuḥ kṛṣṇaḥ pādāvanejane
BhP_10.75.005/3 pariveṣaṇe drupada-jā karṇo dāne mahā-manāḥ
BhP_10.75.006/1 yuyudhāno vikarṇaś ca hārdikyo vidurādayaḥ
BhP_10.75.006/3 bāhlīka-putrā bhūry-ādyā ye ca santardanādayaḥ
BhP_10.75.007/1 nirūpitā mahā-yajñe nānā-karmasu te tadā
BhP_10.75.007/3 pravartante sma rājendra rājñaḥ priya-cikīrṣavaḥ
BhP_10.75.008/1 ṛtvik-sadasya-bahu-vitsu suhṛttameṣu
BhP_10.75.008/2 sv-iṣṭeṣu sūnṛta-samarhaṇa-dakṣiṇābhiḥ
BhP_10.75.008/3 caidye ca sātvata-pateś caraṇaṃ praviṣṭe
BhP_10.75.008/4 cakrus tatas tv avabhṛtha-snapanaṃ dyu-nadyām
BhP_10.75.009/1 mṛdaṅga-śaṅkha-paṇava- dhundhury-ānaka-gomukhāḥ
BhP_10.75.009/3 vāditrāṇi vicitrāṇi nedur āvabhṛthotsave
BhP_10.75.010/1 nārtakyo nanṛtur hṛṣṭā gāyakā yūthaśo jaguḥ
BhP_10.75.010/3 vīṇā-veṇu-talonnādas teṣāṃ sa divam aspṛśat
BhP_10.75.011/1 citra-dhvaja-patākāgrair ibhendra-syandanārvabhiḥ
BhP_10.75.011/3 sv-alaṅkṛtair bhaṭair bhūpā niryayū rukma-mālinaḥ
BhP_10.75.012/1 yadu-sṛñjaya-kāmboja- kuru-kekaya-kośalāḥ
BhP_10.75.012/3 kampayanto bhuvaṃ sainyair yayamāna-puraḥ-sarāḥ
BhP_10.75.013/1 sadasyartvig-dvija-śreṣṭhā brahma-ghoṣeṇa bhūyasā
BhP_10.75.013/3 devarṣi-pitṛ-gandharvās tuṣṭuvuḥ puṣpa-varṣiṇaḥ
BhP_10.75.014/1 sv-alaṇkṛtā narā nāryo gandha-srag-bhūṣaṇāmbaraiḥ
BhP_10.75.014/3 vilimpantyo 'bhisiñcantyo vijahrur vividhai rasaiḥ
BhP_10.75.015/1 taila-gorasa-gandhoda- haridrā-sāndra-kuṅkumaiḥ
BhP_10.75.015/3 pumbhir liptāḥ pralimpantyo vijahrur vāra-yoṣitaḥ
BhP_10.75.016/1 guptā nṛbhir niragamann upalabdhum etad
BhP_10.75.016/2 devyo yathā divi vimāna-varair nṛ-devyo
BhP_10.75.016/3 tā mātuleya-sakhibhiḥ pariṣicyamānāḥ
BhP_10.75.016/4 sa-vrīḍa-hāsa-vikasad-vadanā virejuḥ
BhP_10.75.017/1 tā devarān uta sakhīn siṣicur dṛtībhiḥ
BhP_10.75.017/2 klinnāmbarā vivṛta-gātra-kucoru-madhyāḥ
BhP_10.75.017/3 autsukya-mukta-kavarāc cyavamāna-mālyāḥ
BhP_10.75.017/4 kṣobhaṃ dadhur mala-dhiyāṃ rucirair vihāraiḥ
BhP_10.75.018/1 sa samrāḍ ratham āruḍhaḥ sad-aśvaṃ rukma-mālinam
BhP_10.75.018/3 vyarocata sva-patnībhiḥ kriyābhiḥ kratu-rāḍ iva
BhP_10.75.019/1 patnī-samyājāvabhṛthyaiś caritvā te tam ṛtvijaḥ
BhP_10.75.019/3 ācāntaṃ snāpayāṃ cakrur gaṅgāyāṃ saha kṛṣṇayā
BhP_10.75.020/1 deva-dundubhayo nedur nara-dundubhibhiḥ samam
BhP_10.75.020/3 mumucuḥ puṣpa-varṣāṇi devarṣi-pitṛ-mānavāḥ
BhP_10.75.021/1 sasnus tatra tataḥ sarve varṇāśrama-yutā narāḥ
BhP_10.75.021/3 mahā-pātaky api yataḥ sadyo mucyeta kilbiṣāt
BhP_10.75.022/1 atha rājāhate kṣaume paridhāya sv-alaṅkṛtaḥ
BhP_10.75.022/3 ṛtvik-sadasya-viprādīn ānarcābharaṇāmbaraiḥ
BhP_10.75.023/1 bandhūñ jñātīn nṛpān mitra- suhṛdo 'nyāṃś ca sarvaśaḥ
BhP_10.75.023/3 abhīkṣnaṃ pūjayām āsa nārāyaṇa-paro nṛpaḥ
BhP_10.75.024/1 sarve janāḥ sura-ruco maṇi-kuṇḍala-srag-
BhP_10.75.024/2 uṣṇīṣa-kañcuka-dukūla-mahārghya-hārāḥ
BhP_10.75.024/3 nāryaś ca kuṇḍala-yugālaka-vṛnda-juṣṭa-
BhP_10.75.024/4 vaktra-śriyaḥ kanaka-mekhalayā virejuḥ
BhP_10.75.025/1 athartvijo mahā-śīlāḥ sadasyā brahma-vādinaḥ
BhP_10.75.025/3 brahma-kṣatriya-viṭ-śudrā- rājāno ye samāgatāḥ
BhP_10.75.026/1 devarṣi-pitṛ-bhūtāni loka-pālāḥ sahānugāḥ
BhP_10.75.026/3 pūjitās tam anujñāpya sva-dhāmāni yayur nṛpa
BhP_10.75.027/1 hari-dāsasya rājarṣe rājasūya-mahodayam
BhP_10.75.027/3 naivātṛpyan praśaṃsantaḥ piban martyo 'mṛtaṃ yathā
BhP_10.75.028/1 tato yudhiṣṭhiro rājā suhṛt-sambandhi-bāndhavān
BhP_10.75.028/3 premṇā nivārayām āsa kṛṣṇaṃ ca tyāga-kātaraḥ
BhP_10.75.029/1 bhagavān api tatrāṅga nyāvātsīt tat-priyaṃ-karaḥ
BhP_10.75.029/3 prasthāpya yadu-vīrāṃś ca sāmbādīṃś ca kuśasthalīm
BhP_10.75.030/1 itthaṃ rājā dharma-suto manoratha-mahārṇavam
BhP_10.75.030/3 su-dustaraṃ samuttīrya kṛṣṇenāsīd gata-jvaraḥ
BhP_10.75.031/1 ekadāntaḥ-pure tasya vīkṣya duryodhanaḥ śriyam
BhP_10.75.031/3 atapyad rājasūyasya mahitvaṃ cācyutātmanaḥ
BhP_10.75.032/1 yasmiṃs narendra-ditijendra-surendra-lakṣmīr
BhP_10.75.032/2 nānā vibhānti kila viśva-sṛjopakḷptāḥ
BhP_10.75.032/3 tābhiḥ patīn drupada-rāja-sutopatasthe
BhP_10.75.032/4 yasyāṃ viṣakta-hṛdayaḥ kuru-rāḍ atapyat
BhP_10.75.033/1 yasmin tadā madhu-pater mahiṣī-sahasraṃ
BhP_10.75.033/2 śroṇī-bhareṇa śanakaiḥ kvaṇad-aṅghri-śobham
BhP_10.75.033/3 madhye su-cāru kuca-kuṅkuma-śoṇa-hāraṃ
BhP_10.75.033/4 śrīman-mukhaṃ pracala-kuṇḍala-kuntalāḍhyam
BhP_10.75.034/1 sabhāyāṃ maya-kḷptāyāṃ kvāpi dharma-suto 'dhirāṭ
BhP_10.75.034/3 vṛto 'nugair bandhubhiś ca kṛṣṇenāpi sva-cakṣuṣā
BhP_10.75.035/1 āsīnaḥ kāñcane sākṣād āsane maghavān iva
BhP_10.75.035/3 pārameṣṭhya-śrīyā juṣṭaḥ stūyamānaś ca vandibhiḥ
BhP_10.75.036/1 tatra duryodhano mānī parīto bhrātṛbhir nṛpa
BhP_10.75.036/3 kirīṭa-mālī nyaviśad asi-hastaḥ kṣipan ruṣā
BhP_10.75.037/1 sthale 'bhyagṛhṇād vastrāntaṃ jalaṃ matvā sthale 'patat
BhP_10.75.037/3 jale ca sthala-vad bhrāntyā maya-māyā-vimohitaḥ
BhP_10.75.038/1 jahāsa bhīmas taṃ dṛṣṭvā striyo nṛpatayo pare
BhP_10.75.038/3 nivāryamāṇā apy aṅga rājñā kṛṣṇānumoditāḥ
BhP_10.75.039/1 sa vrīḍito 'vag-vadano ruṣā jvalan niṣkramya tūṣṇīṃ prayayau gajāhvayam
BhP_10.75.039/3 hā-heti śabdaḥ su-mahān abhūt satām ajāta-śatrur vimanā ivābhavat
BhP_10.75.039/5 babhūva tūṣṇīṃ bhagavān bhuvo bharaṃ samujjihīrṣur bhramati sma yad-dṛśā
BhP_10.75.040/1 etat te 'bhihitaṃ rājan yat pṛṣṭo 'ham iha tvayā
BhP_10.75.040/3 suyodhanasya daurātmyaṃ rājasūye mahā-kratau
BhP_10.76.001/0 śrī-śuka uvāca
BhP_10.76.001/1 athānyad api kṛṣṇasya śṛṇu karmādbhutaṃ nṛpa
BhP_10.76.001/3 krīḍā-nara-śarīrasya yathā saubha-patir hataḥ
BhP_10.76.002/1 śiśupāla-sakhaḥ śālvo rukmiṇy-udvāha āgataḥ
BhP_10.76.002/3 yadubhir nirjitaḥ saṅkhye jarāsandhādayas tathā
BhP_10.76.003/1 śālvaḥ pratijñām akaroc chṛṇvatāṃ sarva-bhūbhujām
BhP_10.76.003/3 ayādavāṃ kṣmāṃ kariṣye pauruṣaṃ mama paśyata
BhP_10.76.004/1 iti mūḍhaḥ pratijñāya devaṃ paśu-patiṃ prabhum
BhP_10.76.004/3 ārādhayām āsa nṛpaḥ pāṃśu-muṣṭiṃ sakṛd grasan
BhP_10.76.005/1 saṃvatsarānte bhagavān āśu-toṣa umā-patiḥ
BhP_10.76.005/3 vareṇa cchandayām āsa śālvaṃ śaraṇam āgatam
BhP_10.76.006/1 devāsura-manuṣyāṇāṃ gandharvoraga-rakṣasām
BhP_10.76.006/3 abhedyaṃ kāma-gaṃ vavre sa yānaṃ vṛṣṇi-bhīṣaṇam
BhP_10.76.007/1 tatheti giriśādiṣṭo mayaḥ para-puraṃ-jayaḥ
BhP_10.76.007/3 puraṃ nirmāya śālvāya prādāt saubham ayas-mayam
BhP_10.76.008/1 sa labdhvā kāma-gaṃ yānaṃ tamo-dhāma durāsadam
BhP_10.76.008/3 yayas dvāravatīṃ śālvo vairaṃ vṛṣṇi-kṛtaṃ smaran
BhP_10.76.009/1 nirudhya senayā śālvo mahatyā bharatarṣabha
BhP_10.76.009/3 purīṃ babhañjopavanān udyānāni ca sarvaśaḥ
BhP_10.76.010/1 sa-gopurāṇi dvārāṇi prāsādāṭṭāla-tolikāḥ
BhP_10.76.010/3 vihārān sa vimānāgryān nipetuḥ śastra-vṛṣṭayaḥ
BhP_10.76.011/1 śilā-drumāś cāśanayaḥ sarpā āsāra-śarkarāḥ
BhP_10.76.011/3 pracaṇḍaś cakravāto 'bhūd rajasācchāditā diśaḥ
BhP_10.76.012/1 ity ardyamānā saubhena kṛṣṇasya nagarī bhṛśam
BhP_10.76.012/3 nābhyapadyata śaṃ rājaṃs tri-pureṇa yathā mahī
BhP_10.76.013/1 pradyumno bhagavān vīkṣya bādhyamānā nijāḥ prajāḥ
BhP_10.76.013/3 ma bhaiṣṭety abhyadhād vīro rathārūḍho mahā-yaśāḥ
BhP_10.76.014/1 sātyakiś cārudeṣṇaś ca sāmbo 'krūraḥ sahānujaḥ
BhP_10.76.014/3 hārdikyo bhānuvindaś ca gadaś ca śuka-sāraṇau
BhP_10.76.015/1 apare ca maheṣv-āsā ratha-yūthapa-yūthapāḥ
BhP_10.76.015/3 niryayur daṃśitā guptā rathebhāśva-padātibhiḥ
BhP_10.76.016/1 tataḥ pravavṛte yuddhaṃ śālvānāṃ yadubhiḥ saha
BhP_10.76.016/3 yathāsurāṇāṃ vibudhais tumulaṃ loma-harṣaṇam
BhP_10.76.017/1 tāś ca saubha-pater māyā divyāstrai rukmiṇī-sutaḥ
BhP_10.76.017/3 kṣaṇena nāśayām āsa naiśaṃ tama ivoṣṇa-guḥ
BhP_10.76.018/1 vivyādha pañca-viṃśatyā svarṇa-puṅkhair ayo-mukhaiḥ
BhP_10.76.018/3 śālvasya dhvajinī-pālaṃ śaraiḥ sannata-parvabhiḥ
BhP_10.76.019/1 śatenātāḍayac chālvam ekaikenāsya sainikān
BhP_10.76.019/3 daśabhir daśabhir netṝn vāhanāni tribhis tribhiḥ
BhP_10.76.020/1 tad adbhutaṃ mahat karma pradyumnasya mahātmanaḥ
BhP_10.76.020/3 dṛṣṭvā taṃ pūjayām āsuḥ sarve sva-para-sainikāḥ
BhP_10.76.021/1 bahu-rūpaika-rūpaṃ tad dṛśyate na ca dṛśyate
BhP_10.76.021/3 māyā-mayaṃ maya-kṛtaṃ durvibhāvyaṃ parair abhūt
BhP_10.76.022/1 kvacid bhūmau kvacid vyomni giri-mūrdhni jale kvacit
BhP_10.76.022/3 alāta-cakra-vad bhrāmyat saubhaṃ tad duravasthitam
BhP_10.76.023/1 yatra yatropalakṣyeta sa-saubhaḥ saha-sainikaḥ
BhP_10.76.023/3 śālvas tatas tato 'muñcañ charān sātvata-yūthapāḥ
BhP_10.76.024/1 śarair agny-arka-saṃsparśair āśī-viṣa-durāsadaiḥ
BhP_10.76.024/3 pīḍyamāna-purānīkaḥ śālvo 'muhyat pareritaiḥ
BhP_10.76.025/1 śālvānīkapa-śastraughair vṛṣṇi-vīrā bhṛśārditāḥ
BhP_10.76.025/3 na tatyajū raṇaṃ svaṃ svaṃ loka-dvaya-jigīṣavaḥ
BhP_10.76.026/1 śālvāmātyo dyumān nāma pradyumnaṃ prak prapīḍitaḥ
BhP_10.76.026/3 āsādya gadayā maurvyā vyāhatya vyanadad balī
BhP_10.76.027/1 pradyumnaṃ gadayā sīrṇa- vakṣaḥ-sthalam ariṃ-damam
BhP_10.76.027/3 apovāha raṇāt sūto dharma-vid dārukātmajaḥ
BhP_10.76.028/1 labdha-samjño muhūrtena kārṣṇiḥ sārathim abravīt
BhP_10.76.028/3 aho asādhv idaṃ sūta yad raṇān me 'pasarpaṇam
BhP_10.76.029/1 na yadūnāṃ kule jātaḥ śrūyate raṇa-vicyutaḥ
BhP_10.76.029/3 vinā mat klība-cittena sūtena prāpta-kilbiṣāt
BhP_10.76.030/1 kiṃ nu vakṣye 'bhisaṅgamya pitarau rāma-keśavau
BhP_10.76.030/3 yuddhāt samyag apakrāntaḥ pṛṣṭas tatrātmanaḥ kṣamam
BhP_10.76.031/1 vyaktaṃ me kathayiṣyanti hasantyo bhrātṛ-jāmayaḥ
BhP_10.76.031/3 klaibyaṃ kathaṃ kathaṃ vīra tavānyaiḥ kathyatāṃ mṛdhe
BhP_10.76.032/0 sārathir uvāca
BhP_10.76.032/1 dharmaṃ vijānatāyuṣman kṛtam etan mayā vibho
BhP_10.76.032/3 sūtaḥ kṛcchra-gataṃ rakṣed rathinaṃ sārathiṃ rathī
BhP_10.76.033/1 etad viditvā tu bhavān mayāpovāhito raṇāt
BhP_10.76.033/3 upasṛṣṭaḥ pareṇeti mūrcchito gadayā hataḥ
BhP_10.77.001/0 śrī-śuka uvāca
BhP_10.77.001/1 sa upaspṛśya salilaṃ daṃśito dhṛta-kārmukaḥ
BhP_10.77.001/3 naya māṃ dyumataḥ pārśvaṃ vīrasyety āha sārathim
BhP_10.77.002/1 vidhamantaṃ sva-sainyāni dyumantaṃ rukmiṇī-sutaḥ
BhP_10.77.002/3 pratihatya pratyavidhyān nārācair aṣṭabhiḥ smayan
BhP_10.77.003/1 caturbhiś caturo vāhān sūtam ekena cāhanat
BhP_10.77.003/3 dvābhyaṃ dhanuś ca ketuṃ ca śareṇānyena vai śiraḥ
BhP_10.77.004/1 gada-sātyaki-sāmbādyā jaghnuḥ saubha-pater balam
BhP_10.77.004/3 petuḥ samudre saubheyāḥ sarve sañchinna-kandharāḥ
BhP_10.77.005/1 evaṃ yadūnāṃ śālvānāṃ nighnatām itaretaram
BhP_10.77.005/3 yuddhaṃ tri-nava-rātraṃ tad abhūt tumulam ulbaṇam
BhP_10.77.006/1 indraprasthaṃ gataḥ kṛṣṇa āhūto dharma-sūnunā
BhP_10.77.006/3 rājasūye 'tha nivṛtte śiśupāle ca saṃsthite
BhP_10.77.007/1 kuru-vṛddhān anujñāpya munīṃś ca sa-sutāṃ pṛthām
BhP_10.77.007/3 nimittāny ati-ghorāṇi paśyan dvāravatīṃ yayau
BhP_10.77.008/1 āha cāham ihāyāta ārya-miśrābhisaṅgataḥ
BhP_10.77.008/3 rājanyāś caidya-pakṣīyā nūnaṃ hanyuḥ purīṃ mama
BhP_10.77.009/1 vīkṣya tat kadanaṃ svānāṃ nirūpya pura-rakṣaṇam
BhP_10.77.009/3 saubhaṃ ca śālva-rājaṃ ca dārukaṃ prāha keśavaḥ
BhP_10.77.010/1 rathaṃ prāpaya me sūta śālvasyāntikam āśu vai
BhP_10.77.010/3 sambhramas te na kartavyo māyāvī saubha-rāḍ ayam
BhP_10.77.011/1 ity uktaś codayām āsa ratham āsthāya dārukaḥ
BhP_10.77.011/3 viśantaṃ dadṛśuḥ sarve sve pare cāruṇānujam
BhP_10.77.012/1 śālvaś ca kṛṣṇam ālokya hata-prāya-baleśvaraḥ
BhP_10.77.012/3 prāharat kṛṣṇa-sūtaya śaktiṃ bhīma-ravāṃ mṛdhe
BhP_10.77.013/1 tām āpatantīṃ nabhasi maholkām iva raṃhasā
BhP_10.77.013/3 bhāsayantīṃ diśaḥ śauriḥ sāyakaiḥ śatadhācchinat
BhP_10.77.014/1 taṃ ca ṣoḍaśabhir viddhvā bānaiḥ saubhaṃ ca khe bhramat
BhP_10.77.014/3 avidhyac chara-sandohaiḥ khaṃ sūrya iva raśmibhiḥ
BhP_10.77.015/1 śālvaḥ śaures tu doḥ savyaṃ sa-śārṅgaṃ śārṅga-dhanvanaḥ
BhP_10.77.015/3 bibheda nyapatad dhastāc chārṅgam āsīt tad adbhutam
BhP_10.77.016/1 hāhā-kāro mahān āsīd bhūtānāṃ tatra paśyatām
BhP_10.77.016/3 ninadya saubha-rāḍ uccair idam āha janārdanam
BhP_10.77.017/1 yat tvayā mūḍha naḥ sakhyur bhrātur bhāryā hṛtekṣatām
BhP_10.77.017/3 pramattaḥ sa sabhā-madhye tvayā vyāpāditaḥ sakhā
BhP_10.77.018/1 taṃ tvādya niśitair bāṇair aparājita-māninam
BhP_10.77.018/3 nayāmy apunar-āvṛttiṃ yadi tiṣṭher mamāgrataḥ
BhP_10.77.019/0 śrī-bhagavān uvāca
BhP_10.77.019/1 vṛthā tvaṃ katthase manda na paśyasy antike 'ntakam
BhP_10.77.019/3 paurusaṃ darśayanti sma śūrā na bahu-bhāṣiṇaḥ
BhP_10.77.020/1 ity uktvā bhagavāñ chālvaṃ gadayā bhīma-vegayā
BhP_10.77.020/3 tatāḍa jatrau saṃrabdhaḥ sa cakampe vamann asṛk
BhP_10.77.021/1 gadāyāṃ sannivṛttāyāṃ śālvas tv antaradhīyata
BhP_10.77.021/3 tato muhūrta āgatya puruṣaḥ śirasācyutam
BhP_10.77.021/5 devakyā prahito 'smīti natvā prāha vaco rudan
BhP_10.77.022/1 kṛṣṇa kṛṣṇa mahā-bāho pitā te pitṛ-vatsala
BhP_10.77.022/3 baddhvāpanītaḥ śālvena saunikena yathā paśuḥ
BhP_10.77.023/1 niśamya vipriyaṃ kṛṣṇo mānusīṃ prakṛtiṃ gataḥ
BhP_10.77.023/3 vimanasko ghṛṇī snehād babhāṣe prākṛto yathā
BhP_10.77.024/1 kathaṃ rāmam asambhrāntaṃ jitvājeyaṃ surāsuraiḥ
BhP_10.77.024/3 śālvenālpīyasā nītaḥ pitā me balavān vidhiḥ
BhP_10.77.025/1 iti bruvāṇe govinde saubha-rāṭ pratyupasthitaḥ
BhP_10.77.025/3 vasudevam ivānīya kṛṣṇaṃ cedam uvāca saḥ
BhP_10.77.026/1 eṣa te janitā tāto yad-artham iha jīvasi
BhP_10.77.026/3 vadhiṣye vīkṣatas te 'mum īśaś cet pāhi bāliśa
BhP_10.77.027/1 evaṃ nirbhartsya māyāvī khaḍgenānakadundubheḥ
BhP_10.77.027/3 utkṛtya śira ādāya kha-sthaṃ saubhaṃ samāviśat
BhP_10.77.028/1 tato muhūrtaṃ prakṛtāv upaplutaḥ sva-bodha āste sva-janānuṣaṅgataḥ
BhP_10.77.028/3 mahānubhāvas tad abudhyad āsurīṃ māyāṃ sa śālva-prasṛtāṃ mayoditām
BhP_10.77.029/1 na tatra dūtaṃ na pituḥ kalevaraṃ prabuddha ājau samapaśyad acyutaḥ
BhP_10.77.029/3 svāpnaṃ yathā cāmbara-cāriṇaṃ ripuṃ saubha-stham ālokya nihantum udyataḥ
BhP_10.77.030/1 evaṃ vadanti rājarṣe ṛṣayaḥ ke ca nānvitāḥ
BhP_10.77.030/3 yat sva-vāco virudhyeta nūnaṃ te na smaranty uta
BhP_10.77.031/1 kva śoka-mohau sneho vā bhayaṃ vā ye 'jña-sambhavāḥ
BhP_10.77.031/3 kva cākhaṇḍita-vijñāna- jñānaiśvaryas tv akhaṇḍitaḥ
BhP_10.77.032/1 yat-pāda-sevorjitayātma-vidyayā hinvanty anādyātma-viparyaya-graham
BhP_10.77.032/3 labhanta ātmīyam anantam aiśvaraṃ kuto nu mohaḥ paramasya sad-gateḥ
BhP_10.77.033/1 taṃ śastra-pūgaiḥ praharantam ojasā
BhP_10.77.033/2 śālvaṃ śaraiḥ śaurir amogha-vikramaḥ
BhP_10.77.033/3 viddhvācchinad varma dhanuḥ śiro-maṇiṃ
BhP_10.77.033/4 saubhaṃ ca śatror gadayā ruroja ha
BhP_10.77.034/1 tat kṛṣṇa-hasteritayā vicūrṇitaṃ papāta toye gadayā sahasradhā
BhP_10.77.034/3 visṛjya tad bhū-talam āsthito gadām udyamya śālvo 'cyutam abhyagād drutam
BhP_10.77.035/1 ādhāvataḥ sa-gadaṃ tasya bāhuṃ bhallena chittvātha rathāṅgam adbhutam
BhP_10.77.035/3 vadhāya śālvasya layārka-sannibhaṃ bibhrad babhau sārka ivodayācalaḥ
BhP_10.77.036/1 jahāra tenaiva śiraḥ sa-kuṇḍalaṃ kirīṭa-yuktaṃ puru-māyino hariḥ
BhP_10.77.036/3 vajreṇa vṛtrasya yathā purandaro babhūva hāheti vacas tadā nṛṇām
BhP_10.77.037/1 tasmin nipatite pāpe saubhe ca gadayā hate
BhP_10.77.037/3 nedur dundubhayo rājan divi deva-gaṇeritāḥ
BhP_10.77.037/5 sakhīnām apacitiṃ kurvan dantavakro ruṣābhyagāt
BhP_10.78.001/0 śrī-śuka uvāca
BhP_10.78.001/1 śiśupālasya śālvasya pauṇḍrakasyāpi durmatiḥ
BhP_10.78.001/3 para-loka-gatānāṃ ca kurvan pārokṣya-sauhṛdam
BhP_10.78.002/1 ekaḥ padātiḥ saṅkruddho gadā-pāṇiḥ prakampayan
BhP_10.78.002/3 padbhyām imāṃ mahā-rāja mahā-sattvo vyadṛśyata
BhP_10.78.003/1 taṃ tathāyāntam ālokya gadām ādāya satvaraḥ
BhP_10.78.003/3 avaplutya rathāt kṛṣṇaḥ sindhuṃ veleva pratyadhāt
BhP_10.78.004/1 gadām udyamya kārūṣo mukundaṃ prāha durmadaḥ
BhP_10.78.004/3 diṣṭyā diṣṭyā bhavān adya mama dṛṣṭi-pathaṃ gataḥ
BhP_10.78.005/1 tvaṃ mātuleyo naḥ kṛṣṇa mitra-dhruṅ māṃ jighāṃsasi
BhP_10.78.005/3 atas tvāṃ gadayā manda haniṣye vajra-kalpayā
BhP_10.78.006/1 tarhy ānṛṇyam upaimy ajña mitrāṇāṃ mitra-vatsalaḥ
BhP_10.78.006/3 bandhu-rūpam ariṃ hatvā vyādhiṃ deha-caraṃ yathā
BhP_10.78.007/1 evaṃ rūkṣais tudan vākyaiḥ kṛṣṇaṃ totrair iva dvipam
BhP_10.78.007/3 gadayātāḍayan mūrdhni siṃha-vad vyanadac ca saḥ
BhP_10.78.008/1 gadayābhihato 'py ājau na cacāla yadūdvahaḥ
BhP_10.78.008/3 kṛṣṇo 'pi tam ahan gurvyā kaumodakyā stanāntare
BhP_10.78.009/1 gadā-nirbhinna-hṛdaya udvaman rudhiraṃ mukhāt
BhP_10.78.009/3 prasārya keśa-bāhv-aṅghrīn dharaṇyāṃ nyapatad vyasuḥ
BhP_10.78.010/1 tataḥ sūkṣmataraṃ jyotiḥ kṛṣṇam āviśad adbhutam
BhP_10.78.010/3 paśyatāṃ sarva-bhūtānāṃ yathā caidya-vadhe nṛpa
BhP_10.78.011/1 vidūrathas tu tad-bhrātā bhrātṛ-śoka-pariplutaḥ
BhP_10.78.011/3 āgacchad asi-carmābhyām ucchvasaṃs taj-jighāṃsayā
BhP_10.78.012/1 tasya cāpatataḥ kṛṣṇaś cakreṇa kṣura-neminā
BhP_10.78.012/3 śiro jahāra rājendra sa-kirīṭaṃ sa-kuṇḍalam
BhP_10.78.013/1 evaṃ saubhaṃ ca śālvaṃ ca dantavakraṃ sahānujam
BhP_10.78.013/3 hatvā durviṣahān anyair īḍitaḥ sura-mānavaiḥ
BhP_10.78.014/1 munibhiḥ siddha-gandharvair vidyādhara-mahoragaiḥ
BhP_10.78.014/3 apsarobhiḥ pitṛ-gaṇair yakṣaiḥ kinnara-cāraṇaiḥ
BhP_10.78.015/1 upagīyamāna-vijayaḥ kusumair abhivarṣitaḥ
BhP_10.78.015/3 vṛtaś ca vṛṣṇi-pravarair viveśālaṅkṛtāṃ purīm
BhP_10.78.016/1 evaṃ yogeśvaraḥ kṛṣṇo bhagavān jagad-īśvaraḥ
BhP_10.78.016/3 īyate paśu-dṛṣṭīnāṃ nirjito jayatīti saḥ
BhP_10.78.017/1 śrutvā yuddhodyamaṃ rāmaḥ kurūṇāṃ saha pāṇḍavaiḥ
BhP_10.78.017/3 tīrthābhiṣeka-vyājena madhya-sthaḥ prayayau kila
BhP_10.78.018/1 snātvā prabhāse santarpya devarṣi-pitṛ-mānavān
BhP_10.78.018/3 sarasvatīṃ prati-srotaṃ yayau brāhmaṇa-saṃvṛtaḥ
BhP_10.78.019/1 pṛthūdakaṃ bindu-saras tritakūpaṃ sudarśanam
BhP_10.78.019/3 viśālaṃ brahma-tīrthaṃ ca cakraṃ prācīṃ sarasvatīm
BhP_10.78.020/1 yamunām anu yāny eva gaṅgām anu ca bhārata
BhP_10.78.020/3 jagāma naimiṣaṃ yatra ṛṣayaḥ satram āsate
BhP_10.78.021/1 tam āgatam abhipretya munayo dīrgha-satriṇaḥ
BhP_10.78.021/3 abhinandya yathā-nyāyaṃ praṇamyotthāya cārcayan
BhP_10.78.022/1 so 'rcitaḥ sa-parīvāraḥ kṛtāsana-parigrahaḥ
BhP_10.78.022/3 romaharṣaṇam āsīnaṃ maharṣeḥ śiṣyam aikṣata
BhP_10.78.023/1 apratyutthāyinaṃ sūtam akṛta-prahvaṇāñjalim
BhP_10.78.023/3 adhyāsīnaṃ ca tān viprāṃś cukopodvīkṣya mādhavaḥ
BhP_10.78.024/1 yasmād asāv imān viprān adhyāste pratiloma-jaḥ
BhP_10.78.024/3 dharma-pālāṃs tathaivāsmān vadham arhati durmatiḥ
BhP_10.78.025/1 ṛṣer bhagavato bhūtvā śiṣyo 'dhītya bahūni ca
BhP_10.78.025/3 setihāsa-purāṇāni dharma-śāstrāṇi sarvaśaḥ
BhP_10.78.026/1 adāntasyāvinītasya vṛthā paṇḍita-māninaḥ
BhP_10.78.026/3 na guṇāya bhavanti sma naṭasyevājitātmanaḥ
BhP_10.78.027/1 etad-artho hi loke 'sminn avatāro mayā kṛtaḥ
BhP_10.78.027/3 vadhyā me dharma-dhvajinas te hi pātakino 'dhikāḥ
BhP_10.78.028/1 etāvad uktvā bhagavān nivṛtto 'sad-vadhād api
BhP_10.78.028/3 bhāvitvāt taṃ kuśāgreṇa kara-sthenāhanat prabhuḥ
BhP_10.78.029/1 hāheti-vādinaḥ sarve munayaḥ khinna-mānasāḥ
BhP_10.78.029/3 ūcuḥ saṅkarṣaṇaṃ devam adharmas te kṛtaḥ prabho
BhP_10.78.030/1 asya brahmāsanaṃ dattam asmābhir yadu-nandana
BhP_10.78.030/3 āyuś cātmāklamaṃ tāvad yāvat satraṃ samāpyate
BhP_10.78.031/1 ajānataivācaritas tvayā brahma-vadho yathā
BhP_10.78.031/3 yogeśvarasya bhavato nāmnāyo 'pi niyāmakaḥ
BhP_10.78.032/1 yady etad-brahma-hatyāyāḥ pāvanaṃ loka-pāvana
BhP_10.78.032/3 cariṣyati bhavāṃl loka- saṅgraho 'nanya-coditaḥ
BhP_10.78.033/0 śrī-bhagavān uvāca
BhP_10.78.033/1 cariṣye vadha-nirveśaṃ lokānugraha-kāmyayā
BhP_10.78.033/3 niyamaḥ prathame kalpe yāvān sa tu vidhīyatām
BhP_10.78.034/1 dīrgham āyur bataitasya sattvam indriyam eva ca
BhP_10.78.034/3 āśāsitaṃ yat tad brūte sādhaye yoga-māyayā
BhP_10.78.035/0 ṛṣaya ūcuḥ
BhP_10.78.035/1 astrasya tava vīryasya mṛtyor asmākam eva ca
BhP_10.78.035/3 yathā bhaved vacaḥ satyaṃ tathā rāma vidhīyatām
BhP_10.78.036/0 śrī-bhagavān uvāca
BhP_10.78.036/1 ātmā vai putra utpanna iti vedānuśāsanam
BhP_10.78.036/3 tasmād asya bhaved vaktā āyur-indriya-sattva-vān
BhP_10.78.037/1 kiṃ vaḥ kāmo muni-śreṣṭhā brūtāhaṃ karavāṇy atha
BhP_10.78.037/3 ajānatas tv apacitiṃ yathā me cintyatāṃ budhāḥ
BhP_10.78.038/0 ṛṣaya ūcuḥ
BhP_10.78.038/1 ilvalasya suto ghoro balvalo nāma dānavaḥ
BhP_10.78.038/3 sa dūṣayati naḥ satram etya parvaṇi parvaṇi
BhP_10.78.039/1 taṃ pāpaṃ jahi dāśārha tan naḥ śuśrūṣaṇaṃ param
BhP_10.78.039/3 pūya-śoṇita-vin-mūtra- surā-māṃsābhivarṣiṇam
BhP_10.78.040/1 tataś ca bhārataṃ varṣaṃ parītya su-samāhitaḥ
BhP_10.78.040/3 caritvā dvādaśa-māsāṃs tīrtha-snāyī viśudhyasi
BhP_10.79.001/0 śrī-śuka uvāca
BhP_10.79.001/1 tataḥ parvaṇy upāvṛtte pracaṇḍaḥ pāṃśu-varṣaṇaḥ
BhP_10.79.001/3 bhīmo vāyur abhūd rājan pūya-gandhas tu sarvaśaḥ
BhP_10.79.002/1 tato 'medhya-mayaṃ varṣaṃ balvalena vinirmitam
BhP_10.79.002/3 abhavad yajña-śālāyāṃ so 'nvadṛśyata śūla-dhṛk
BhP_10.79.003/1 taṃ vilokya bṛhat-kāyaṃ bhinnāñjana-cayopamam
BhP_10.79.003/3 tapta-tāmra-śikhā-śmaśruṃ daṃṣṭrogra-bhru-kuṭī-mukham
BhP_10.79.004/1 sasmāra mūṣalaṃ rāmaḥ para-sainya-vidāraṇam
BhP_10.79.004/3 halaṃ ca daitya-damanaṃ te tūrṇam upatasthatuḥ
BhP_10.79.005/1 tam ākṛṣya halāgreṇa balvalaṃ gagane-caram
BhP_10.79.005/3 mūṣalenāhanat kruddho mūrdhni brahma-druhaṃ balaḥ
BhP_10.79.006/1 so 'patad bhuvi nirbhinna- lalāṭo 'sṛk samutsṛjan
BhP_10.79.006/3 muñcann ārta-svaraṃ śailo yathā vajra-hato 'ruṇaḥ
BhP_10.79.007/1 saṃstutya munayo rāmaṃ prayujyāvitathāśiṣaḥ
BhP_10.79.007/3 abhyaṣiñcan mahā-bhāgā vṛtra-ghnaṃ vibudhā yathā
BhP_10.79.008/1 vaijayantīṃ dadur mālāṃ śrī-dhāmāmlāna-paṅkajāṃ
BhP_10.79.008/3 rāmāya vāsasī divye divyāny ābharaṇāni ca
BhP_10.79.009/1 atha tair abhyanujñātaḥ kauśikīm etya brāhmaṇaiḥ
BhP_10.79.009/3 snātvā sarovaram agād yataḥ sarayūr āsravat
BhP_10.79.010/1 anu-srotena sarayūṃ prayāgam upagamya saḥ
BhP_10.79.010/3 snātvā santarpya devādīn jagāma pulahāśramam
BhP_10.79.011/1 gomatīṃ gaṇḍakīṃ snātvā vipāśāṃ śoṇa āplutaḥ
BhP_10.79.011/3 gayāṃ gatvā pitṝn iṣṭvā gaṅgā-sāgara-saṅgame
BhP_10.79.012/1 upaspṛśya mahendrādrau rāmaṃ dṛṣṭvābhivādya ca
BhP_10.79.012/3 sapta-godāvarīṃ veṇāṃ pampāṃ bhīmarathīṃ tataḥ
BhP_10.79.013/1 skandaṃ dṛṣṭvā yayau rāmaḥ śrī-śailaṃ giriśālayam
BhP_10.79.013/3 draviḍeṣu mahā-puṇyaṃ dṛṣṭvādriṃ veṅkaṭaṃ prabhuḥ
BhP_10.79.014/1 kāma-koṣṇīṃ purīṃ kāñcīṃ kāverīṃ ca sarid-varām
BhP_10.79.014/3 śrī-rangākhyaṃ mahā-puṇyaṃ yatra sannihito hariḥ
BhP_10.79.015/1 ṛṣabhādriṃ hareḥ kṣetraṃ dakṣiṇāṃ mathurāṃ tathā
BhP_10.79.015/3 sāmudraṃ setum agamat mahā-pātaka-nāśanam
BhP_10.79.016/1 tatrāyutam adād dhenūr brāhmaṇebhyo halāyudhaḥ
BhP_10.79.016/3 kṛtamālāṃ tāmraparṇīṃ malayaṃ ca kulācalam
BhP_10.79.017/1 tatrāgastyaṃ samāsīnaṃ namaskṛtyābhivādya ca
BhP_10.79.017/3 yojitas tena cāśīrbhir anujñāto gato 'rṇavam
BhP_10.79.017/5 dakṣiṇaṃ tatra kanyākhyāṃ durgāṃ devīṃ dadarśa saḥ
BhP_10.79.018/1 tataḥ phālgunam āsādya pañcāpsarasam uttamam
BhP_10.79.018/3 viṣṇuḥ sannihito yatra snātvāsparśad gavāyutam
BhP_10.79.019/1 tato 'bhivrajya bhagavān keralāṃs tu trigartakān
BhP_10.79.019/3 gokarṇākhyaṃ śiva-kṣetraṃ sānnidhyaṃ yatra dhūrjaṭeḥ
BhP_10.79.020/1 āryāṃ dvaipāyanīṃ dṛṣṭvā śūrpārakam agād balaḥ
BhP_10.79.020/3 tāpīṃ payoṣṇīṃ nirvindhyām upaspṛśyātha daṇḍakam
BhP_10.79.021/1 praviśya revām agamad yatra māhiṣmatī purī
BhP_10.79.021/3 manu-tīrtham upaspṛśya prabhāsaṃ punar āgamat
BhP_10.79.022/1 śrutvā dvijaiḥ kathyamānaṃ kuru-pāṇḍava-saṃyuge
BhP_10.79.022/3 sarva-rājanya-nidhanaṃ bhāraṃ mene hṛtaṃ bhuvaḥ
BhP_10.79.023/1 sa bhīma-duryodhanayor gadābhyāṃ yudhyator mṛdhe
BhP_10.79.023/3 vārayiṣyan vinaśanaṃ jagāma yadu-nandanaḥ
BhP_10.79.024/1 yudhiṣṭhiras tu taṃ dṛṣṭvā yamau kṛṣṇārjunāv api
BhP_10.79.024/3 abhivādyābhavaṃs tuṣṇīṃ kiṃ vivakṣur ihāgataḥ
BhP_10.79.025/1 gadā-pāṇī ubhau dṛṣṭvā saṃrabdhau vijayaiṣiṇau
BhP_10.79.025/3 maṇḍalāni vicitrāṇi carantāv idam abravīt
BhP_10.79.026/1 yuvāṃ tulya-balau vīrau he rājan he vṛkodara
BhP_10.79.026/3 ekaṃ prāṇādhikaṃ manye utaikaṃ śikṣayādhikam
BhP_10.79.027/1 tasmād ekatarasyeha yuvayoḥ sama-vīryayoḥ
BhP_10.79.027/3 na lakṣyate jayo 'nyo vā viramatv aphalo raṇaḥ
BhP_10.79.028/1 na tad-vākyaṃ jagṛhatur baddha-vairau nṛpārthavat
BhP_10.79.028/3 anusmarantāv anyonyaṃ duruktaṃ duṣkṛtāni ca
BhP_10.79.029/1 diṣṭaṃ tad anumanvāno rāmo dvāravatīṃ yayau
BhP_10.79.029/3 ugrasenādibhiḥ prītair jñātibhiḥ samupāgataḥ
BhP_10.79.030/1 taṃ punar naimiṣaṃ prāptam ṛṣayo 'yājayan mudā
BhP_10.79.030/3 kratv-aṅgaṃ kratubhiḥ sarvair nivṛttākhila-vigraham
BhP_10.79.031/1 tebhyo viśuddhaṃ vijñānaṃ bhagavān vyatarad vibhuḥ
BhP_10.79.031/3 yenaivātmany ado viśvam ātmānaṃ viśva-gaṃ viduḥ
BhP_10.79.032/1 sva-patyāvabhṛtha-snāto jñāti-bandhu-suhṛd-vṛtaḥ
BhP_10.79.032/3 reje sva-jyotsnayevenduḥ su-vāsāḥ suṣṭhv alaṅkṛtaḥ
BhP_10.79.033/1 īdṛg-vidhāny asaṅkhyāni balasya bala-śālinaḥ
BhP_10.79.033/3 anantasyāprameyasya māyā-martyasya santi hi
BhP_10.79.034/1 yo 'nusmareta rāmasya karmāṇy adbhuta-karmaṇaḥ
BhP_10.79.034/3 sāyaṃ prātar anantasya viṣṇoḥ sa dayito bhavet
BhP_10.80.001/0 śrī-rājovāca
BhP_10.80.001/1 bhagavan yāni cānyāni mukundasya mahātmanaḥ
BhP_10.80.001/3 vīryāṇy ananta-vīryasya śrotum icchāmi he prabho
BhP_10.80.002/1 ko nu śrutvāsakṛd brahmann uttamaḥśloka-sat-kathāḥ
BhP_10.80.002/3 virameta viśeṣa-jño viṣaṇṇaḥ kāma-mārgaṇaiḥ
BhP_10.80.003/1 sā vāg yayā tasya guṇān gṛṇīte karau ca tat-karma-karau manaś ca
BhP_10.80.003/3 smared vasantaṃ sthira-jaṅgameṣu śṛṇoti tat-puṇya-kathāḥ sa karṇaḥ
BhP_10.80.004/1 śiras tu tasyobhaya-liṅgam ānamet tad eva yat paśyati tad dhi cakṣuḥ
BhP_10.80.004/3 aṅgāni viṣṇor atha taj-janānāṃ pādodakaṃ yāni bhajanti nityam
BhP_10.80.005/0 sūta uvāca
BhP_10.80.005/1 viṣṇu-rātena sampṛṣṭo bhagavān bādarāyaṇiḥ
BhP_10.80.005/3 vāsudeve bhagavati nimagna-hṛdayo 'bravīt
BhP_10.80.006/0 śrī-śuka uvāca
BhP_10.80.006/1 kṛṣṇasyāsīt sakhā kaścid brāhmaṇo brahma-vittamaḥ
BhP_10.80.006/3 virakta indriyārtheṣu praśāntātmā jitendriyaḥ
BhP_10.80.007/1 yadṛcchayopapannena vartamāno gṛhāśramī
BhP_10.80.007/3 tasya bhāryā ku-cailasya kṣut-kṣāmā ca tathā-vidhā
BhP_10.80.008/1 pati-vratā patiṃ prāha mlāyatā vadanena sā
BhP_10.80.008/3 daridraṃ sīdamānā vai vepamānābhigamya ca
BhP_10.80.009/1 nanu brahman bhagavataḥ sakhā sākṣāc chriyaḥ patiḥ
BhP_10.80.009/3 brahmaṇyaś ca śaraṇyaś ca bhagavān sātvatarṣabhaḥ
BhP_10.80.010/1 tam upaihi mahā-bhāga sādhūnāṃ ca parāyaṇam
BhP_10.80.010/3 dāsyati draviṇaṃ bhūri sīdate te kuṭumbine
BhP_10.80.011/1 āste 'dhunā dvāravatyāṃ bhoja-vṛṣṇy-andhakeśvaraḥ
BhP_10.80.011/3 smarataḥ pāda-kamalam ātmānam api yacchati
BhP_10.80.011/5 kiṃ nv artha-kāmān bhajato nāty-abhīṣṭān jagad-guruḥ
BhP_10.80.012/1 sa evaṃ bhāryayā vipro bahuśaḥ prārthito muhuḥ
BhP_10.80.012/3 ayaṃ hi paramo lābha uttamaḥśloka-darśanam
BhP_10.80.013/1 iti sañcintya manasā gamanāya matiṃ dadhe
BhP_10.80.013/3 apy asty upāyanaṃ kiñcid gṛhe kalyāṇi dīyatām
BhP_10.80.014/1 yācitvā caturo muṣṭīn viprān pṛthuka-taṇḍulān
BhP_10.80.014/3 caila-khaṇḍena tān baddhvā bhartre prādād upāyanam
BhP_10.80.015/1 sa tān ādāya viprāgryaḥ prayayau dvārakāṃ kila
BhP_10.80.015/3 kṛṣṇa-sandarśanaṃ mahyaṃ kathaṃ syād iti cintayan
BhP_10.80.016/1 trīṇi gulmāny atīyāya tisraḥ kakṣāś ca sa-dvijaḥ
BhP_10.80.016/3 vipro 'gamyāndhaka-vṛṣṇīnāṃ gṛheṣv acyuta-dharmiṇām
BhP_10.80.017/1 gṛhaṃ dvy-aṣṭa-sahasrāṇāṃ mahiṣīṇāṃ harer dvijaḥ
BhP_10.80.017/3 viveśaikatamaṃ śrīmad brahmānandaṃ gato yathā
BhP_10.80.018/1 taṃ vilokyācyuto dūrāt priyā-paryaṅkam āsthitaḥ
BhP_10.80.018/3 sahasotthāya cābhyetya dorbhyāṃ paryagrahīn mudā
BhP_10.80.019/1 sakhyuḥ priyasya viprarṣer aṅga-saṅgāti-nirvṛtaḥ
BhP_10.80.019/3 prīto vyamuñcad ab-bindūn netrābhyāṃ puṣkarekṣaṇaḥ
BhP_10.80.020/1 athopaveśya paryaṅke svayam sakhyuḥ samarhaṇam
BhP_10.80.020/3 upahṛtyāvanijyāsya pādau pādāvanejanīḥ
BhP_10.80.021/1 agrahīc chirasā rājan bhagavāṃl loka-pāvanaḥ
BhP_10.80.021/3 vyalimpad divya-gandhena candanāguru-kuṅkamaiḥ
BhP_10.80.022/1 dhūpaiḥ surabhibhir mitraṃ pradīpāvalibhir mudā
BhP_10.80.022/3 arcitvāvedya tāmbūlaṃ gāṃ ca svāgatam abravīt
BhP_10.80.023/1 ku-cailaṃ malinaṃ kṣāmaṃ dvijaṃ dhamani-santatam
BhP_10.80.023/3 devī paryacarat sākṣāc cāmara-vyajanena vai
BhP_10.80.024/1 antaḥ-pura-jano dṛṣṭvā kṛṣṇenāmala-kīrtinā
BhP_10.80.024/3 vismito 'bhūd ati-prītyā avadhūtaṃ sabhājitam
BhP_10.80.025/1 kim anena kṛtaṃ puṇyam avadhūtena bhikṣuṇā
BhP_10.80.025/3 śriyā hīnena loke 'smin garhitenādhamena ca
BhP_10.80.026/1 yo 'sau tri-loka-guruṇā śrī-nivāsena sambhṛtaḥ
BhP_10.80.026/3 paryaṅka-sthāṃ śriyaṃ hitvā pariṣvakto 'gra-jo yathā
BhP_10.80.027/1 kathayāṃ cakratur gāthāḥ pūrvā guru-kule satoḥ
BhP_10.80.027/3 ātmanor lalitā rājan karau gṛhya parasparam
BhP_10.80.028/0 śrī-bhagavān uvāca
BhP_10.80.028/1 api brahman guru-kulād bhavatā labdha-dakṣiṇāt
BhP_10.80.028/3 samāvṛttena dharma-jña bhāryoḍhā sadṛśī na vā
BhP_10.80.029/1 prāyo gṛheṣu te cittam akāma-vihitaṃ tathā
BhP_10.80.029/3 naivāti-prīyase vidvan dhaneṣu viditaṃ hi me
BhP_10.80.030/1 kecit kurvanti karmāṇi kāmair ahata-cetasaḥ
BhP_10.80.030/3 tyajantaḥ prakṛtīr daivīr yathāhaṃ loka-saṅgraham
BhP_10.80.031/1 kaccid guru-kule vāsaṃ brahman smarasi nau yataḥ
BhP_10.80.031/3 dvijo vijñāya vijñeyaṃ tamasaḥ pāram aśnute
BhP_10.80.032/1 sa vai sat-karmaṇāṃ sākṣād dvijāter iha sambhavaḥ
BhP_10.80.032/3 ādyo 'ṅga yatrāśramiṇāṃ yathāhaṃ jñāna-do guruḥ
BhP_10.80.033/1 nanv artha-kovidā brahman varṇāśrama-vatām iha
BhP_10.80.033/3 ye mayā guruṇā vācā taranty añjo bhavārṇavam
BhP_10.80.034/1 nāham ijyā-prajātibhyāṃ tapasopaśamena vā
BhP_10.80.034/3 tuṣyeyaṃ sarva-bhūtātmā guru-śuśrūṣayā yathā
BhP_10.80.035/1 api naḥ smaryate brahman vṛttaṃ nivasatāṃ gurau
BhP_10.80.035/3 guru-dāraiś coditānām indhanānayane kvacit
BhP_10.80.036/1 praviṣṭānāṃ mahāraṇyam apartau su-mahad dvija
BhP_10.80.036/3 vāta-varṣam abhūt tīvraṃ niṣṭhurāḥ stanayitnavaḥ
BhP_10.80.037/1 sūryaś cāstaṃ gatas tāvat tamasā cāvṛtā diśaḥ
BhP_10.80.037/3 nimnaṃ kūlaṃ jala-mayaṃ na prājñāyata kiñcana
BhP_10.80.038/1 vayaṃ bhṛśam tatra mahānilāmbubhir nihanyamānā mahur ambu-samplave
BhP_10.80.038/3 diśo 'vidanto 'tha parasparaṃ vane gṛhīta-hastāḥ paribabhrimāturāḥ
BhP_10.80.039/1 etad viditvā udite ravau sāndīpanir guruḥ
BhP_10.80.039/3 anveṣamāṇo naḥ śiṣyān ācāryo 'paśyad āturān
BhP_10.80.040/1 aho he putrakā yūyam asmad-arthe 'ti-duḥkhitāḥ
BhP_10.80.040/3 ātmā vai prāṇinām preṣṭhas tam anādṛtya mat-parāḥ
BhP_10.80.041/1 etad eva hi sac-chiṣyaiḥ kartavyaṃ guru-niṣkṛtam
BhP_10.80.041/3 yad vai viśuddha-bhāvena sarvārthātmārpaṇaṃ gurau
BhP_10.80.042/1 tuṣṭo 'haṃ bho dvija-śreṣṭhāḥ satyāḥ santu manorathāḥ
BhP_10.80.042/3 chandāṃsy ayāta-yāmāni bhavantv iha paratra ca
BhP_10.80.043/1 itthaṃ-vidhāny anekāni vasatāṃ guru-veśmani
BhP_10.80.043/3 guror anugraheṇaiva pumān pūrṇaḥ praśāntaye
BhP_10.80.044/0 śrī-brāhmaṇa uvāca
BhP_10.80.044/1 kim asmābhir anirvṛttaṃ deva-deva jagad-guro
BhP_10.80.044/3 bhavatā satya-kāmena yeṣāṃ vāso guror abhūt
BhP_10.80.045/1 yasya cchando-mayaṃ brahma deha āvapanaṃ vibho
BhP_10.80.045/3 śreyasāṃ tasya guruṣu vāso 'tyanta-viḍambanam
BhP_10.81.001/0 śrī-śuka uvāca
BhP_10.81.001/1 sa itthaṃ dvija-mukhyena saha saṅkathayan hariḥ
BhP_10.81.001/3 sarva-bhūta-mano-'bhijñaḥ smayamāna uvāca tam
BhP_10.81.002/1 brahmaṇyo brāhmaṇaṃ kṛṣṇo bhagavān prahasan priyam
BhP_10.81.002/3 premṇā nirīkṣaṇenaiva prekṣan khalu satāṃ gatiḥ
BhP_10.81.003/0 śrī-bhagavān uvāca
BhP_10.81.003/1 kim upāyanam ānītaṃ brahman me bhavatā gṛhāt
BhP_10.81.003/3 aṇv apy upāhṛtaṃ bhaktaiḥ premṇā bhury eva me bhavet
BhP_10.81.003/5 bhūry apy abhaktopahṛtaṃ na me toṣāya kalpate
BhP_10.81.004/1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati
BhP_10.81.004/3 tad ahaṃ bhakty-upahṛtam aśnāmi prayatātmanaḥ
BhP_10.81.005/1 ity ukto 'pi dviyas tasmai vrīḍitaḥ pataye śriyaḥ
BhP_10.81.005/3 pṛthuka-prasṛtiṃ rājan na prāyacchad avāṅ-mukhaḥ
BhP_10.81.006/1 sarva-bhūtātma-dṛk sākṣāt tasyāgamana-kāraṇam
BhP_10.81.006/3 vijṅāyācintayan nāyaṃ śrī-kāmo mābhajat purā
BhP_10.81.007/1 patnyāḥ pati-vratāyās tu sakhā priya-cikīrṣayā
BhP_10.81.007/3 prāpto mām asya dāsyāmi sampado 'martya-durlabhāḥ
BhP_10.81.008/1 itthaṃ vicintya vasanāc cīra-baddhān dvi-janmanaḥ
BhP_10.81.008/3 svayaṃ jahāra kim idam iti pṛthuka-taṇḍulān
BhP_10.81.009/1 nanv etad upanītaṃ me parama-prīṇanaṃ sakhe
BhP_10.81.009/3 tarpayanty aṅga māṃ viśvam ete pṛthuka-taṇḍulāḥ
BhP_10.81.010/1 iti muṣṭiṃ sakṛj jagdhvā dvitīyāṃ jagdhum ādade
BhP_10.81.010/3 tāvac chrīr jagṛhe hastaṃ tat-parā parameṣṭhinaḥ
BhP_10.81.011/1 etāvatālaṃ viśvātman sarva-sampat-samṛddhaye
BhP_10.81.011/3 asmin loke 'tha vāmuṣmin puṃsas tvat-toṣa-kāraṇam
BhP_10.81.012/1 brāhmaṇas tāṃ tu rajanīm uṣitvācyuta-mandire
BhP_10.81.012/3 bhuktvā pītvā sukhaṃ mene ātmānaṃ svar-gataṃ yathā
BhP_10.81.013/1 śvo-bhūte viśva-bhāvena sva-sukhenābhivanditaḥ
BhP_10.81.013/3 jagāma svālayaṃ tāta pathy anavrajya nanditaḥ
BhP_10.81.014/1 sa cālabdhvā dhanaṃ kṛṣṇān na tu yācitavān svayam
BhP_10.81.014/3 sva-gṛhān vrīḍito 'gacchan mahad-darśana-nirvṛtaḥ
BhP_10.81.015/1 aho brahmaṇya-devasya dṛṣṭā brahmaṇyatā mayā
BhP_10.81.015/3 yad daridratamo lakṣmīm āśliṣṭo bibhratorasi
BhP_10.81.016/1 kvāhaṃ daridraḥ pāpīyān kva kṛṣṇaḥ śrī-niketanaḥ
BhP_10.81.016/3 brahma-bandhur iti smāhaṃ bāhubhyāṃ parirambhitaḥ
BhP_10.81.017/1 nivāsitaḥ priyā-juṣṭe paryaṅke bhrātaro yathā
BhP_10.81.017/3 mahiṣyā vījitaḥ śrānto bāla-vyajana-hastayā
BhP_10.81.018/1 śuśrūṣayā paramayā pāda-saṃvāhanādibhiḥ
BhP_10.81.018/3 pūjito deva-devena vipra-devena deva-vat
BhP_10.81.019/1 svargāpavargayoḥ puṃsāṃ rasāyāṃ bhuvi sampadām
BhP_10.81.019/3 sarvāsām api siddhīnāṃ mūlaṃ tac-caraṇārcanam
BhP_10.81.020/1 adhano 'yaṃ dhanaṃ prāpya mādyann uccair na māṃ smaret
BhP_10.81.020/3 iti kāruṇiko nūnaṃ dhanaṃ me 'bhūri nādadāt
BhP_10.81.021/1 iti tac cintayann antaḥ prāpto niya-gṛhāntikam
BhP_10.81.021/3 sūryānalendu-saṅkāśair vimānaiḥ sarvato vṛtam
BhP_10.81.022/1 vicitropavanodyānaiḥ kūjad-dvija-kulākulaiḥ
BhP_10.81.022/3 protphulla-kamudāmbhoja- kahlārotpala-vāribhiḥ
BhP_10.81.023/1 juṣṭaṃ sv-alaṅkṛtaiḥ pumbhiḥ strībhiś ca hariṇākṣibhiḥ
BhP_10.81.023/3 kim idaṃ kasya vā sthānaṃ kathaṃ tad idam ity abhūt
BhP_10.81.024/1 evaṃ mīmāṃsamānaṃ taṃ narā nāryo 'mara-prabhāḥ
BhP_10.81.024/3 pratyagṛhṇan mahā-bhāgaṃ gīta-vādyena bhūyasā
BhP_10.81.025/1 patim āgatam ākarṇya patny uddharṣāti-sambhramā
BhP_10.81.025/3 niścakrāma gṛhāt tūrṇaṃ rūpiṇī śrīr ivālayāt
BhP_10.81.026/1 pati-vratā patiṃ dṛṣṭvā premotkaṇṭhāśru-locanā
BhP_10.81.026/3 mīlitākṣy anamad buddhyā manasā pariṣasvaje
BhP_10.81.027/1 patnīṃ vīkṣya visphurantīṃ devīṃ vaimānikīm iva
BhP_10.81.027/3 dāsīnāṃ niṣka-kaṇṭhīnāṃ madhye bhāntīṃ sa vismitaḥ
BhP_10.81.028/1 prītaḥ svayaṃ tayā yuktaḥ praviṣṭo nija-mandiram
BhP_10.81.028/3 maṇi-stambha-śatopetaṃ mahendra-bhavanaṃ yathā
BhP_10.81.029/1 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
BhP_10.81.029/3 paryaṅkā hema-daṇḍāni cāmara-vyajanāni ca
BhP_10.81.030/1 āsanāni ca haimāni mṛdūpastaraṇāni ca
BhP_10.81.030/3 muktādāma-vilambīni vitānāni dyumanti ca
BhP_10.81.031/1 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
BhP_10.81.032/3 ratna-dīpān bhrājamānān lalanā ratna-saṃyutāḥ
BhP_10.81.032/1 vilokya brāhmaṇas tatra samṛddhīḥ sarva-sampadām
BhP_10.81.032/3 tarkayām āsa nirvyagraḥ sva-samṛddhim ahaitukīm
BhP_10.81.033/1 nūnaṃ bataitan mama durbhagasya śaśvad daridrasya samṛddhi-hetuḥ
BhP_10.81.033/3 mahā-vibhūter avalokato 'nyo naivopapadyeta yadūttamasya
BhP_10.81.034/1 nanv abruvāṇo diśate samakṣaṃ yāciṣṇave bhūry api bhūri-bhojaḥ
BhP_10.81.034/3 parjanya-vat tat svayam īkṣamāṇo dāśārhakāṇām ṛṣabhaḥ sakhā me
BhP_10.81.035/1 kiñcit karoty urv api yat sva-dattaṃ
BhP_10.81.035/2 suhṛt-kṛtaṃ phalgv api bhūri-kārī
BhP_10.81.035/3 mayopaṇītaṃ pṛthukaika-muṣṭiṃ
BhP_10.81.035/4 pratyagrahīt prīti-yuto mahātmā
BhP_10.81.036/1 tasyaiva me sauhṛda-sakhya-maitrī- dāsyaṃ punar janmani janmani syāt
BhP_10.81.036/3 mahānubhāvena guṇālayena viṣajjatas tat-puruṣa-prasaṅgaḥ
BhP_10.81.037/1 bhaktāya citrā bhagavān hi sampado rājyaṃ vibhūtīr na samarthayaty ajaḥ
BhP_10.81.037/3 adīrgha-bodhāya vicakṣaṇaḥ svayaṃ paśyan nipātaṃ dhanināṃ madodbhavam
BhP_10.81.038/1 itthaṃ vyavasito buddhyā bhakto 'tīva janārdane
BhP_10.81.038/3 viṣayān jāyayā tyakṣyan bubhuje nāti-lampaṭaḥ
BhP_10.81.039/1 tasya vai deva-devasya harer yajña-pateḥ prabhoḥ
BhP_10.81.039/3 brāhmaṇāḥ prabhavo daivaṃ na tebhyo vidyate param
BhP_10.81.040/1 evaṃ sa vipro bhagavat-suhṛt tadā dṛṣṭvā sva-bhṛtyair ajitaṃ parājitam
BhP_10.81.040/3 tad-dhyāna-vegodgrathitātma-bandhanas tad-dhāma lebhe 'cirataḥ satāṃ gatim
BhP_10.81.041/1 etad brahmaṇya-devasya śrutvā brahmaṇyatāṃ naraḥ
BhP_10.81.041/3 labdha-bhāvo bhagavati karma-bandhād vimucyate
BhP_10.82.001/0 śrī-śuka uvāca
BhP_10.82.001/1 athaikadā dvāravatyāṃ vasato rāma-kṛṣṇayoḥ
BhP_10.82.001/3 sūryoparāgaḥ su-mahān āsīt kalpa-kṣaye yathā
BhP_10.82.002/1 taṃ jñātvā manujā rājan purastād eva sarvataḥ
BhP_10.82.002/3 samanta-pañcakaṃ kṣetraṃ yayuḥ śreyo-vidhitsayā
BhP_10.82.003/1 niḥkṣatriyāṃ mahīṃ kurvan rāmaḥ śastra-bhṛtāṃ varaḥ
BhP_10.82.003/3 nṛpāṇāṃ rudhiraugheṇa yatra cakre mahā-hradān
BhP_10.82.004/1 īje ca bhagavān rāmo yatrāspṛṣṭo 'pi karmaṇā
BhP_10.82.004/3 lokaṃ saṅgrāhayann īśo yathānyo 'ghāpanuttaye
BhP_10.82.005/1 mahatyāṃ tīrtha-yātrāyāṃ tatrāgan bhāratīḥ prajāḥ
BhP_10.82.005/3 vṛṣṇayaś ca tathākrūra- vasudevāhukādayaḥ
BhP_10.82.006/1 yayur bhārata tat kṣetraṃ svam aghaṃ kṣapayiṣṇavaḥ
BhP_10.82.006/3 gada-pradyumna-sāmbādyāḥ sucandra-śuka-sāraṇaiḥ
BhP_10.82.006/5 āste 'niruddho rakṣāyāṃ kṛtavarmā ca yūtha-paḥ
BhP_10.82.007/1 te rathair deva-dhiṣṇyābhair hayaiś ca tarala-plavaiḥ
BhP_10.82.007/3 gajair nadadbhir abhrābhair nṛbhir vidyādhara-dyubhiḥ
BhP_10.82.008/1 vyarocanta mahā-tejāḥ pathi kāñcana-mālinaḥ
BhP_10.82.008/3 divya-srag-vastra-sannāhāḥ kalatraiḥ khe-carā iva
BhP_10.82.009/1 tatra snātvā mahā-bhāgā upoṣya su-samāhitāḥ
BhP_10.82.009/3 brāhmaṇebhyo dadur dhenūr vāsaḥ-srag-rukma-mālinīḥ
BhP_10.82.010/1 rāma-hradeṣu vidhi-vat punar āplutya vṛṣṇayaḥ
BhP_10.82.010/3 dadaḥ sv-annaṃ dvijāgryebhyaḥ kṛṣṇe no bhaktir astv iti
BhP_10.82.011/1 svayaṃ ca tad-anujñātā vṛṣṇayaḥ kṛṣṇa-devatāḥ
BhP_10.82.011/3 bhuktvopaviviśuḥ kāmaṃ snigdha-cchāyāṅghripāṅghriṣu
BhP_10.82.012/1 tatrāgatāṃs te dadṛśuḥ suhṛt-sambandhino nṛpān
BhP_10.82.012/3 matsyośīnara-kauśalya- vidarbha-kuru-sṛñjayān
BhP_10.82.013/1 kāmboja-kaikayān madrān kuntīn ānarta-keralān
BhP_10.82.013/3 anyāṃś caivātma-pakṣīyān parāṃś ca śataśo nṛpa
BhP_10.82.013/5 nandādīn suhṛdo gopān gopīś cotkaṇṭhitāś ciram
BhP_10.82.014/1 anyonya-sandarśana-harṣa-raṃhasā protphulla-hṛd-vaktra-saroruha-śriyaḥ
BhP_10.82.014/3 āśliṣya gāḍhaṃ nayanaiḥ sravaj-jalā hṛṣyat-tvaco ruddha-giro yayur mudam
BhP_10.82.015/1 striyaś ca saṃvīkṣya mitho 'ti-sauhṛda-
BhP_10.82.015/2 smitāmalāpāṅga-dṛśo 'bhirebhire
BhP_10.82.015/3 stanaiḥ stanān kuṅkuma-paṅka-rūṣitān
BhP_10.82.015/4 nihatya dorbhiḥ praṇayāśru-locanāḥ
BhP_10.82.016/1 tato 'bhivādya te vṛddhān yaviṣṭhair abhivāditāḥ
BhP_10.82.016/3 sv-āgataṃ kuśalaṃ pṛṣṭvā cakruḥ kṛṣṇa-kathā mithaḥ
BhP_10.82.017/1 pṛthā bhrātṝn svasṝr vīkṣya tat-putrān pitarāv api
BhP_10.82.017/3 bhrātṛ-patnīr mukundaṃ ca jahau saṅkathayā śucaḥ
BhP_10.82.018/0 kunty uvāca
BhP_10.82.018/1 ārya bhrātar ahaṃ manye ātmānam akṛtāśiṣam
BhP_10.82.018/3 yad vā āpatsu mad-vārtāṃ nānusmaratha sattamāḥ
BhP_10.82.019/1 suhṛdo jñātayaḥ putrā bhrātaraḥ pitarāv api
BhP_10.82.019/3 nānusmaranti sva-janaṃ yasya daivam adakṣiṇam
BhP_10.82.020/0 śrī-vasudeva uvāca
BhP_10.82.020/1 amba māsmān asūyethā daiva-krīḍanakān narān
BhP_10.82.020/3 īśasya hi vaśe lokaḥ kurute kāryate 'tha vā
BhP_10.82.021/1 kaṃsa-pratāpitāḥ sarve vayaṃ yātā diśaṃ diśam
BhP_10.82.021/3 etarhy eva punaḥ sthānaṃ daivenāsāditāḥ svasaḥ
BhP_10.82.022/0 śrī-śuka uvāca
BhP_10.82.022/1 vasudevograsenādyair yadubhis te 'rcitā nṛpāḥ
BhP_10.82.022/3 āsann acyuta-sandarśa- paramānanda-nirvṛtāḥ
BhP_10.82.023/1 bhīṣmo droṇo 'mbikā-putro gāndhārī sa-sutā tathā
BhP_10.82.023/3 sa-dārāḥ pāṇḍavāḥ kuntī sañjayo viduraḥ kṛpaḥ
BhP_10.82.024/1 kuntībhojo virāṭaś ca bhīṣmako nagnajin mahān
BhP_10.82.024/3 purujid drupadaḥ śalyo dhṛṣṭaketuḥ sa kāśi-rāṭ
BhP_10.82.025/1 damaghoṣo viśālākṣo maithilo madra-kekayau
BhP_10.82.025/3 yudhāmanyuḥ suśarmā ca sa-sutā bāhlikādayaḥ
BhP_10.82.026/1 rājāno ye ca rājendra yudhiṣṭhiram anuvratāḥ
BhP_10.82.026/3 śrī-niketaṃ vapuḥ śaureḥ sa-strīkaṃ vīkṣya vismitāḥ
BhP_10.82.027/1 atha te rāma-kṛṣṇābhyāṃ samyak prāpta-samarhaṇāḥ
BhP_10.82.027/3 praśaśaṃsur mudā yuktā vṛṣṇīn kṛṣṇa-parigrahān
BhP_10.82.028/1 aho bhoja-pate yūyaṃ janma-bhājo nṛṇām iha
BhP_10.82.028/3 yat paśyathāsakṛt kṛṣṇaṃ durdarśam api yoginām
BhP_10.82.029/1 yad-viśrutiḥ śruti-nutedam alaṃ punāti
BhP_10.82.029/2 pādāvanejana-payaś ca vacaś ca śāstram
BhP_10.82.029/3 bhūḥ kāla-bharjita-bhagāpi yad-aṅghri-padma-
BhP_10.82.029/4 sparśottha-śaktir abhivarṣati no 'khilārthān
BhP_10.82.030/1 tad-darśana-sparśanānupatha-prajalpa-
BhP_10.82.030/2 śayyāsanāśana-sayauna-sapiṇḍa-bandhaḥ
BhP_10.82.030/3 yeṣāṃ gṛhe niraya-vartmani vartatāṃ vaḥ
BhP_10.82.030/4 svargāpavarga-viramaḥ svayam āsa viṣṇuḥ
BhP_10.82.031/0 śrī-śuka uvāca
BhP_10.82.031/1 nandas tatra yadūn prāptān jñātvā kṛṣṇa-purogamān
BhP_10.82.031/3 tatrāgamad vṛto gopair anaḥ-sthārthair didṛkṣayā
BhP_10.82.032/1 taṃ dṛṣṭvā vṛṣṇayo hṛṣṭās tanvaḥ prāṇam ivotthitāḥ
BhP_10.82.032/3 pariṣasvajire gāḍhaṃ cira-darśana-kātarāḥ
BhP_10.82.033/1 vasudevaḥ pariṣvajya samprītaḥ prema-vihvalaḥ
BhP_10.82.033/3 smaran kaṃsa-kṛtān kleśān putra-nyāsaṃ ca gokule
BhP_10.82.034/1 kṛṣṇa-rāmau pariṣvajya pitarāv abhivādya ca
BhP_10.82.034/3 na kiñcanocatuḥ premṇā sāśru-kaṇṭhau kurūdvaha
BhP_10.82.035/1 tāv ātmāsanam āropya bāhubhyāṃ parirabhya ca
BhP_10.82.035/3 yaśodā ca mahā-bhāgā sutau vijahatuḥ śucaḥ
BhP_10.82.036/1 rohiṇī devakī cātha pariṣvajya vrajeśvarīm
BhP_10.82.036/3 smarantyau tat-kṛtāṃ maitrīṃ bāṣpa-kaṇṭhyau samūcatuḥ
BhP_10.82.037/1 kā vismareta vāṃ maitrīm anivṛttāṃ vrajeśvari
BhP_10.82.037/3 avāpyāpy aindram aiśvaryaṃ yasyā neha pratikriyā
BhP_10.82.038/1 etāv adṛṣṭa-pitarau yuvayoḥ sma pitroḥ
BhP_10.82.038/2 samprīṇanābhyudaya-poṣaṇa-pālanāni
BhP_10.82.038/3 prāpyoṣatur bhavati pakṣma ha yadvad akṣṇor
BhP_10.82.038/4 nyastāv akutra ca bhayau na satāṃ paraḥ svaḥ
BhP_10.82.039/0 śrī-śuka uvāca
BhP_10.82.039/1 gopyaś ca kṛṣṇam upalabhya cirād abhīṣṭaṃ
BhP_10.82.039/2 yat-prekṣaṇe dṛśiṣu pakṣma-kṛtaṃ śapanti
BhP_10.82.039/3 dṛgbhir hṛdī-kṛtam alaṃ parirabhya sarvās
BhP_10.82.039/4 tad-bhāvam āpur api nitya-yujāṃ durāpam
BhP_10.82.040/1 bhagavāṃs tās tathā-bhūtā vivikta upasaṅgataḥ
BhP_10.82.040/3 āśliṣyānāmayaṃ pṛṣṭvā prahasann idam abravīt
BhP_10.82.041/1 api smaratha naḥ sakhyaḥ svānām artha-cikīrṣayā
BhP_10.82.041/3 gatāṃś cirāyitāñ chatru- pakṣa-kṣapaṇa-cetasaḥ
BhP_10.82.042/1 apy avadhyāyathāsmān svid akṛta-jñāviśaṅkayā
BhP_10.82.042/3 nūnaṃ bhūtāni bhagavān yunakti viyunakti ca
BhP_10.82.043/1 vāyur yathā ghanānīkaṃ tṛṇaṃ tūlaṃ rajāṃsi ca
BhP_10.82.043/3 saṃyojyākṣipate bhūyas tathā bhūtāni bhūta-kṛt
BhP_10.82.044/1 mayi bhaktir hi bhūtānām amṛtatvāya kalpate
BhP_10.82.044/3 diṣṭyā yad āsīn mat-sneho bhavatīnāṃ mad-āpanaḥ
BhP_10.82.045/1 ahaṃ hi sarva-bhūtānām ādir anto 'ntaraṃ bahiḥ
BhP_10.82.045/3 bhautikānāṃ yathā khaṃ vār bhūr vāyur jyotir aṅganāḥ
BhP_10.82.046/1 evaṃ hy etāni bhūtāni bhūteṣv ātmātmanā tataḥ
BhP_10.82.046/3 ubhayaṃ mayy atha pare paśyatābhātam akṣare
BhP_10.82.047/0 śrī-śuka uvāca
BhP_10.82.047/1 adhyātma-śikṣayā gopya evaṃ kṛṣṇena śikṣitāḥ
BhP_10.82.047/3 tad-anusmaraṇa-dhvasta- jīva-kośās tam adhyagan
BhP_10.82.048/1 āhuś ca te nalina-nābha padāravindaṃ
BhP_10.82.048/2 yogeśvarair hṛdi vicintyam agādha-bodhaiḥ
BhP_10.82.048/3 saṃsāra-kūpa-patitottaraṇāvalambaṃ
BhP_10.82.048/4 gehaṃ juṣām api manasy udiyāt sadā naḥ
BhP_10.83.001/0 śrī-śuka uvāca
BhP_10.83.001/1 tathānugṛhya bhagavān gopīnāṃ sa gurur gatiḥ
BhP_10.83.001/3 yudhiṣṭhiram athāpṛcchat sarvāṃś ca suhṛdo 'vyayam
BhP_10.83.002/1 ta evaṃ loka-nāthena paripṛṣṭāḥ su-sat-kṛtāḥ
BhP_10.83.002/3 pratyūcur hṛṣṭa-manasas tat-pādekṣā-hatāṃhasaḥ
BhP_10.83.003/1 kuto 'śivaṃ tvac-caraṇāmbujāsavaṃ mahan-manasto mukha-niḥsṛtaṃ kvacit
BhP_10.83.003/3 pibanti ye karṇa-puṭair alaṃ prabho dehaṃ-bhṛtāṃ deha-kṛd-asmṛti-cchidam
BhP_10.83.004/1 hi tvātma dhāma-vidhutātma-kṛta-try-avasthām
BhP_10.83.004/2 ānanda-samplavam akhaṇḍam akuṇṭha-bodham
BhP_10.83.004/3 kālopasṛṣṭa-nigamāvana ātta-yoga-
BhP_10.83.004/4 māyākṛtiṃ paramahaṃsa-gatiṃ natāḥ sma
BhP_10.83.005/0 śrī-ṛṣir uvāca
BhP_10.83.005/1 ity uttamaḥ-śloka-śikhā-maṇiṃ janeṣv
BhP_10.83.005/2 abhiṣṭuvatsv andhaka-kaurava-striyaḥ
BhP_10.83.005/3 sametya govinda-kathā mitho 'gṛnaṃs
BhP_10.83.005/4 tri-loka-gītāḥ śṛṇu varṇayāmi te
BhP_10.83.006/0 śrī-draupady uvāca
BhP_10.83.006/1 he vaidarbhy acyuto bhadre he jāmbavati kauśale
BhP_10.83.006/3 he satyabhāme kālindi śaibye rohiṇi lakṣmaṇe
BhP_10.83.007/1 he kṛṣṇa-patnya etan no brūte vo bhagavān svayam
BhP_10.83.007/3 upayeme yathā lokam anukurvan sva-māyayā
BhP_10.83.008/0 śrī-rukmiṇy uvāca
BhP_10.83.008/1 caidyāya mārpayitum udyata-kārmukeṣu
BhP_10.83.008/2 rājasv ajeya-bhaṭa-śekharitāṅghri-reṇuḥ
BhP_10.83.008/3 ninye mṛgendra iva bhāgam ajāvi-yūthāt
BhP_10.83.008/4 tac-chrī-niketa-caraṇo 'stu mamārcanāya
BhP_10.83.009/0 śrī-satyabhāmovāca
BhP_10.83.009/1 yo me sanābhi-vadha-tapta-hṛdā tatena
BhP_10.83.009/2 liptābhiśāpam apamārṣṭum upājahāra
BhP_10.83.009/3 jitvarkṣa-rājam atha ratnam adāt sa tena
BhP_10.83.009/4 bhītaḥ pitādiśata māṃ prabhave 'pi dattām
BhP_10.83.010/0 śrī-jāmbavaty uvāca
BhP_10.83.010/1 prājñāya deha-kṛd amuṃ nija-nātha-daivaṃ
BhP_10.83.010/2 sītā-patiṃ tri-navahāny amunābhyayudhyat
BhP_10.83.010/3 jñātvā parīkṣita upāharad arhaṇaṃ māṃ
BhP_10.83.010/4 pādau pragṛhya maṇināham amuṣya dāsī
BhP_10.83.011/0 śrī-kālindy uvāca
BhP_10.83.011/1 tapaś carantīm ājñāya sva-pāda-sparśanāśayā
BhP_10.83.011/3 sakhyopetyāgrahīt pāṇiṃ yo 'haṃ tad-gṛha-mārjanī
BhP_10.83.012/0 śrī-mitravindovāca
BhP_10.83.012/1 yo māṃ svayaṃ-vara upetya vijitya bhū-pān
BhP_10.83.012/2 ninye śva-yūtha-gaṃ ivātma-baliṃ dvipāriḥ
BhP_10.83.012/3 bhrātṝṃś ca me 'pakurutaḥ sva-puraṃ śriyaukas
BhP_10.83.012/4 tasyāstu me 'nu-bhavam aṅghry-avanejanatvam
BhP_10.83.013/0 śrī-satyovāca
BhP_10.83.013/1 saptokṣaṇo 'ti-bala-vīrya-su-tīkṣṇa-śṛṅgān
BhP_10.83.013/2 pitrā kṛtān kṣitipa-vīrya-parīkṣaṇāya
BhP_10.83.013/3 tān vīra-durmada-hanas tarasā nigṛhya
BhP_10.83.013/4 krīḍan babandha ha yathā śiśavo 'ja-tokān
BhP_10.83.014/1 ya itthaṃ vīrya-śulkāṃ māṃ
BhP_10.83.014/2 dāsībhiś catur-angiṇīm
BhP_10.83.014/3 pathi nirjitya rājanyān
BhP_10.83.014/4 ninye tad-dāsyam astu me
BhP_10.83.015/0 śrī-bhadrovāca10830151 pitā me mātuleyāya svayam āhūya dattavān
BhP_10.83.015/3 kṛṣṇe kṛṣṇāya tac-cittām akṣauhiṇyā sakhī-janaiḥ
BhP_10.83.016/1 asya me pāda-saṃsparśo bhavej janmani janmani
BhP_10.83.016/3 karmabhir bhrāmyamāṇāyā yena tac chreya ātmanaḥ
BhP_10.83.017/0 śrī-lakṣmaṇovāca
BhP_10.83.017/1 mamāpi rājñy acyuta-janma-karma śrutvā muhur nārada-gītam āsa ha
BhP_10.83.017/3 cittaṃ mukunde kila padma-hastayā vṛtaḥ su-sammṛśya vihāya loka-pān
BhP_10.83.018/1 jñātvā mama mataṃ sādhvi pitā duhitṛ-vatsalaḥ
BhP_10.83.018/3 bṛhatsena iti khyātas tatropāyam acīkarat
BhP_10.83.019/1 yathā svayaṃ-vare rājñi matsyaḥ pārthepsayā kṛtaḥ
BhP_10.83.019/3 ayaṃ tu bahir ācchanno dṛśyate sa jale param
BhP_10.83.020/1 śrutvaitat sarvato bhū-pā āyayur mat-pituḥ puram
BhP_10.83.020/3 sarvāstra-śastra-tattva-jñāḥ sopādhyāyāḥ sahasraśaḥ
BhP_10.83.021/1 pitrā sampūjitāḥ sarve yathā-vīryaṃ yathā-vayaḥ
BhP_10.83.021/3 ādaduḥ sa-śaraṃ cāpaṃ veddhuṃ parṣadi mad-dhiyaḥ
BhP_10.83.022/1 ādāya vyasṛjan kecit sajyaṃ kartum anīśvarāḥ
BhP_10.83.022/3 ā-koṣṭhaṃ jyāṃ samutkṛṣya petur eke 'munāhatāḥ
BhP_10.83.023/1 sajyaṃ kṛtvāpare vīrā māgadhāmbaṣṭha-cedipāḥ
BhP_10.83.023/3 bhīmo duryodhanaḥ karṇo nāvidaṃs tad-avasthitim
BhP_10.83.024/1 matsyābhāsaṃ jale vīkṣya jñātvā ca tad-avasthitim
BhP_10.83.024/3 pārtho yatto 'sṛjad bāṇaṃ nācchinat paspṛśe param
BhP_10.83.025/1 rājanyeṣu nivṛtteṣu bhagna-māneṣu māniṣu
BhP_10.83.025/3 bhagavān dhanur ādāya sajyaṃ kṛtvātha līlayā
BhP_10.83.026/1 tasmin sandhāya viśikhaṃ matsyaṃ vīkṣya sakṛj jale
BhP_10.83.026/3 chittveṣuṇāpātayat taṃ sūrye cābhijiti sthite
BhP_10.83.027/1 divi dundubhayo nedur jaya-śabda-yutā bhuvi
BhP_10.83.027/3 devāś ca kusumāsārān mumucur harṣa-vihvalāḥ
BhP_10.83.028/1 tad raṅgam āviśam ahaṃ kala-nūpurābhyāṃ
BhP_10.83.028/2 padbhyāṃ pragṛhya kanakoijvala-ratna-mālām
BhP_10.83.028/3 nūtne nivīya paridhāya ca kauśikāgrye
BhP_10.83.028/4 sa-vrīḍa-hāsa-vadanā kavarī-dhṛta-srak
BhP_10.83.029/1 unnīya vaktram uru-kuntala-kuṇḍala-tviḍ-
BhP_10.83.029/2 gaṇḍa-sthalaṃ śiśira-hāsa-kaṭākṣa-mokṣaiḥ
BhP_10.83.029/3 rājño nirīkṣya paritaḥ śanakair murārer
BhP_10.83.029/4 aṃse 'nurakta-hṛdayā nidadhe sva-mālām
BhP_10.83.030/1 tāvan mṛdaṅga-paṭahāḥ śaṅkha-bhery-ānakādayaḥ
BhP_10.83.030/3 ninedur naṭa-nartakyo nanṛtur gāyakā jaguḥ
BhP_10.83.031/1 evaṃ vṛte bhagavati mayeśe nṛpa-yūthapāḥ
BhP_10.83.031/3 na sehire yājñaseni spardhanto hṛc-chayāturāḥ
BhP_10.83.032/1 māṃ tāvad ratham āropya haya-ratna-catuṣṭayam
BhP_10.83.032/3 śārṅgam udyamya sannaddhas tasthāv ājau catur-bhujaḥ
BhP_10.83.033/1 dārukaś codayām āsa kāñcanopaskaraṃ ratham
BhP_10.83.033/3 miṣatāṃ bhū-bhujāṃ rājñi mṛgāṇāṃ mṛga-rāḍ iva
BhP_10.83.034/1 te 'nvasajjanta rājanyā niṣeddhuṃ pathi kecana
BhP_10.83.034/3 saṃyattā uddhṛteṣv-āsā grāma-siṃhā yathā harim
BhP_10.83.035/1 te śārṅga-cyuta-bāṇaughaiḥ kṛtta-bāhv-aṅghri-kandharāḥ
BhP_10.83.035/3 nipetuḥ pradhane kecid eke santyajya dudruvuḥ
BhP_10.83.036/1 tataḥ purīṃ yadu-patir aty-alaṅkṛtāṃ
BhP_10.83.036/2 ravi-cchada-dhvaja-paṭa-citra-toraṇām
BhP_10.83.036/3 kuśasthalīṃ divi bhuvi cābhisaṃstutāṃ
BhP_10.83.036/4 samāviśat taraṇir iva sva-ketanam
BhP_10.83.037/1 pitā me pūjayām āsa suhṛt-sambandhi-bāndhavān
BhP_10.83.037/3 mahārha-vāso-'laṅkāraiḥ śayyāsana-paricchadaiḥ
BhP_10.83.038/1 dāsībhiḥ sarva-sampadbhir bhaṭebha-ratha-vājibhiḥ
BhP_10.83.038/3 āyudhāni mahārhāṇi dadau pūrṇasya bhaktitaḥ
BhP_10.83.039/1 ātmārāmasya tasyemā vayaṃ vai gṛha-dāsikāḥ
BhP_10.83.039/3 sarva-saṅga-nivṛttyāddhā tapasā ca babhūvima
BhP_10.83.040/0 mahiṣya ūcuḥ
BhP_10.83.040/1 bhaumaṃ nihatya sa-gaṇaṃ yudhi tena ruddhā
BhP_10.83.040/2 jñātvātha naḥ kṣiti-jaye jita-rāja-kanyāḥ
BhP_10.83.040/3 nirmucya saṃsṛti-vimokṣam anusmarantīḥ
BhP_10.83.040/4 pādāmbujaṃ pariṇināya ya āpta-kāmaḥ
BhP_10.83.041/1 na vayaṃ sādhvi sāmrājyaṃ svārājyaṃ bhaujyam apy uta
BhP_10.83.041/3 vairājyaṃ pārameṣṭhyaṃ ca ānantyaṃ vā hareḥ padam
BhP_10.83.042/1 kāmayāmaha etasya śrīmat-pāda-rajaḥ śriyaḥ
BhP_10.83.042/3 kuca-kuṅkuma-gandhāḍhyaṃ mūrdhnā voḍhuṃ gadā-bhṛtaḥ
BhP_10.83.043/1 vraja-striyo yad vāñchanti pulindyas tṛṇa-vīrudhaḥ
BhP_10.83.043/3 gāvaś cārayato gopāḥ pada-sparśaṃ mahātmanaḥ
BhP_10.84.001/0 śrī-śuka uvāca
BhP_10.84.001/1 śrutvā pṛthā subala-putry atha yājñasenī
BhP_10.84.001/2 mādhavy atha kṣitipa-patnya uta sva-gopyaḥ
BhP_10.84.001/3 kṛṣṇe 'khilātmani harau praṇayānubandhaṃ
BhP_10.84.001/4 sarvā visismyur alam aśru-kalākulākṣyaḥ
BhP_10.84.002/1 iti sambhāṣamāṇāsu strībhiḥ strīṣu nṛbhir nṛṣu
BhP_10.84.002/3 āyayur munayas tatra kṛṣṇa-rāma-didṛkṣayā
BhP_10.84.003/1 dvaipāyano nāradaś ca cyavano devalo 'sitaḥ
BhP_10.84.003/3 viśvāmitraḥ śatānando bharadvājo 'tha gautamaḥ
BhP_10.84.004/1 rāmaḥ sa-śiṣyo bhagavān vasiṣṭho gālavo bhṛguḥ
BhP_10.84.004/3 pulastyaḥ kaśyapo 'triś ca mārkaṇḍeyo bṛhaspatiḥ
BhP_10.84.005/1 dvitas tritaś caikataś ca brahma-putrās tathāṅgirāḥ
BhP_10.84.005/3 agastyo yājñavalkyaś ca vāmadevādayo 'pare
BhP_10.84.006/1 tān dṛṣṭvā sahasotthāya prāg āsīnā nṛpādayaḥ
BhP_10.84.006/3 pāṇḍavāḥ kṛṣṇa-rāmau ca praṇemur viśva-vanditān
BhP_10.84.007/1 tān ānarcur yathā sarve saha-rāmo 'cyuto 'rcayat
BhP_10.84.007/3 svāgatāsana-pādyārghya- mālya-dhūpānulepanaiḥ
BhP_10.84.008/1 uvāca sukham āsīnān bhagavān dharma-gup-tanuḥ
BhP_10.84.008/3 sadasas tasya mahato yata-vāco 'nuśṛṇvataḥ
BhP_10.84.009/0 śrī-bhagavān uvāca
BhP_10.84.009/1 aho vayaṃ janma-bhṛto labdhaṃ kārtsnyena tat-phalam
BhP_10.84.009/3 devānām api duṣprāpaṃ yad yogeśvara-darśanam
BhP_10.84.010/1 kiṃ svalpa-tapasāṃ nṝṇām arcāyāṃ deva-cakṣuṣām
BhP_10.84.010/3 darśana-sparśana-praśna- prahva-pādārcanādikam
BhP_10.84.011/1 na hy am-mayāni tīrthāni na devā mṛc-chilā-mayāḥ
BhP_10.84.011/3 te punanty uru-kālena darśanād eva sādhavaḥ
BhP_10.84.012/1 nāgnir na sūryo na ca candra-tārakā
BhP_10.84.012/2 na bhūr jalaṃ khaṃ śvasano 'tha vāṅ manaḥ
BhP_10.84.012/3 upāsitā bheda-kṛto haranty aghaṃ
BhP_10.84.012/4 vipaścito ghnanti muhūrta-sevayā
BhP_10.84.013/1 yasyātma-buddhiḥ kuṇape tri-dhātuke
BhP_10.84.013/2 sva-dhīḥ kalatrādiṣu bhauma ijya-dhīḥ
BhP_10.84.013/3 yat-tīrtha-buddhiḥ salile na karhicij
BhP_10.84.013/4 janeṣv abhijñeṣu sa eva go-kharaḥ
BhP_10.84.014/0 śrī-śuka uvāca
BhP_10.84.014/1 niśamyetthaṃ bhagavataḥ kṛṣṇasyākuṇtha-medhasaḥ
BhP_10.84.014/3 vaco duranvayaṃ viprās tūṣṇīm āsan bhramad-dhiyaḥ
BhP_10.84.015/1 ciraṃ vimṛśya munaya īśvarasyeśitavyatām
BhP_10.84.015/3 jana-saṅgraha ity ūcuḥ smayantas taṃ jagad-gurum
BhP_10.84.016/0 śrī-munaya ūcuḥ
BhP_10.84.016/1 yan-māyayā tattva-vid-uttamā vayaṃ vimohitā viśva-sṛjām adhīśvarāḥ
BhP_10.84.016/3 yad īśitavyāyati gūḍha īhayā aho vicitram bhagavad-viceṣṭitam
BhP_10.84.017/1 anīha etad bahudhaika ātmanā sṛjaty avaty atti na badhyate yathā
BhP_10.84.017/3 bhaumair hi bhūmir bahu-nāma-rūpiṇī aho vibhūmnaś caritaṃ viḍambanam
BhP_10.84.018/1 athāpi kāle sva-janābhiguptaye bibharṣi sattvaṃ khala-nigrahāya ca
BhP_10.84.018/3 sva-līlayā veda-pathaṃ sanātanaṃ varṇāśramātmā puruṣaḥ paro bhavān
BhP_10.84.019/1 brahma te hṛdayaṃ śuklaṃ tapaḥ-svādhyāya-saṃyamaiḥ
BhP_10.84.019/3 yatropalabdhaṃ sad vyaktam avyaktaṃ ca tataḥ param
BhP_10.84.020/1 tasmād brahma-kulaṃ brahman śāstra-yones tvam ātmanaḥ
BhP_10.84.020/3 sabhājayasi sad dhāma tad brahmaṇyāgraṇīr bhavān
BhP_10.84.021/1 adya no janma-sāphalyaṃ vidyāyās tapaso dṛśaḥ
BhP_10.84.021/3 tvayā saṅgamya sad-gatyā yad antaḥ śreyasāṃ paraḥ
BhP_10.84.022/1 namas tasmai bhagavate kṛṣṇāyākuṇṭha-medhase
BhP_10.84.022/3 sva-yogamāyayācchanna- mahimne paramātmane
BhP_10.84.023/1 na yaṃ vidanty amī bhū-pā ekārāmāś ca vṛṣṇayaḥ
BhP_10.84.023/3 māyā-javanikācchannam ātmānaṃ kālam īśvaram
BhP_10.84.024/1 yathā śayānaḥ puruṣa ātmānaṃ guṇa-tattva-dṛk
BhP_10.84.024/3 nāma-mātrendriyābhātaṃ na veda rahitaṃ param
BhP_10.84.025/1 evaṃ tvā nāma-mātreṣu viṣayeṣv indriyehayā
BhP_10.84.025/3 māyayā vibhramac-citto na veda smṛty-upaplavāt
BhP_10.84.026/1 tasyādya te dadṛśimāṅghrim aghaugha-marṣa-
BhP_10.84.026/2 tīrthāspadaṃ hṛdi kṛtaṃ su-vipakva-yogaiḥ
BhP_10.84.026/3 utsikta-bhakty-upahatāśaya jīva-kośā
BhP_10.84.026/4 āpur bhavad-gatim athānugṛhāna bhaktān
BhP_10.84.027/0 śrī-śuka uvāca
BhP_10.84.027/1 ity anujñāpya dāśārhaṃ dhṛtarāṣṭraṃ yudhiṣṭhiram
BhP_10.84.027/3 rājarṣe svāśramān gantuṃ munayo dadhire manaḥ
BhP_10.84.028/1 tad vīkṣya tān upavrajya vasudevo mahā-yaśāḥ
BhP_10.84.028/3 praṇamya copasaṅgṛhya babhāṣedaṃ su-yantritaḥ
BhP_10.84.029/0 śrī-vasudeva uvāca
BhP_10.84.029/1 namo vaḥ sarva-devebhya ṛṣayaḥ śrotum arhatha
BhP_10.84.029/3 karmaṇā karma-nirhāro yathā syān nas tad ucyatām
BhP_10.84.030/0 śrī-nārada uvāca
BhP_10.84.030/1 nāti-citram idaṃ viprā vasudevo bubhutsayā
BhP_10.84.030/3 kṛṣṇam matvārbhakaṃ yan naḥ pṛcchati śreya ātmanaḥ
BhP_10.84.031/1 sannikarṣo 'tra martyānām anādaraṇa-kāraṇam
BhP_10.84.031/3 gāṅgaṃ hitvā yathānyāmbhas tatratyo yāti śuddhaye
BhP_10.84.032/1 yasyānubhūtiḥ kālena layotpatty-ādināsya vai
BhP_10.84.032/3 svato 'nyasmāc ca guṇato na kutaścana riṣyati
BhP_10.84.033/1 taṃ kleśa-karma-paripāka-guṇa-pravāhair avyāhatānubhavam īśvaram advitīyam
BhP_10.84.033/3 prāṇādibhiḥ sva-vibhavair upagūḍham anyo manyeta sūryam iva megha-himoparāgaiḥ
BhP_10.84.034/1 athocur munayo rājann ābhāṣyānalsadundabhim
BhP_10.84.034/3 sarveṣāṃ śṛṇvatāṃ rājñāṃ tathaivācyuta-rāmayoḥ
BhP_10.84.035/1 karmaṇā karma-nirhāra eṣa sādhu-nirūpitaḥ
BhP_10.84.035/3 yac chraddhayā yajed viṣṇuṃ sarva-yajñeśvaraṃ makhaiḥ
BhP_10.84.036/1 cittasyopaśamo 'yaṃ vai kavibhiḥ śāstra-cakṣusā
BhP_10.84.036/3 darśitaḥ su-gamo yogo dharmaś cātma-mud-āvahaḥ
BhP_10.84.037/1 ayaṃ svasty-ayanaḥ panthā dvi-jāter gṛha-medhinaḥ
BhP_10.84.037/3 yac chraddhayāpta-vittena śuklenejyeta pūruṣaḥ
BhP_10.84.038/1 vittaiṣaṇāṃ yajña-dānair gṛhair dāra-sutaiṣaṇām
BhP_10.84.038/3 ātma-lokaiṣaṇāṃ deva kālena visṛjed budhaḥ
BhP_10.84.038/5 grāme tyaktaiṣaṇāḥ sarve yayur dhīrās tapo-vanam
BhP_10.84.039/1 ṛṇais tribhir dvijo jāto devarṣi-pitṝṇāṃ prabho
BhP_10.84.039/3 yajñādhyayana-putrais tāny anistīrya tyajan patet
BhP_10.84.040/1 tvaṃ tv adya mukto dvābhyāṃ vai ṛṣi-pitror mahā-mate
BhP_10.84.040/3 yajñair devarṇam unmucya nirṛṇo 'śaraṇo bhava
BhP_10.84.041/1 vasudeva bhavān nūnaṃ bhaktyā paramayā harim
BhP_10.84.041/3 jagatām īśvaraṃ prārcaḥ sa yad vāṃ putratāṃ gataḥ
BhP_10.84.042/0 śrī-śuka uvāca
BhP_10.84.042/1 iti tad-vacanaṃ śrutvā vasudevo mahā-manāḥ
BhP_10.84.042/3 tān ṛṣīn ṛtvijo vavre mūrdhnānamya prasādya ca
BhP_10.84.043/1 ta enam ṛṣayo rājan vṛtā dharmeṇa dhārmikam
BhP_10.84.043/3 tasminn ayājayan kṣetre makhair uttama-kalpakaiḥ
BhP_10.84.044/1 tad-dīkṣāyāṃ pravṛttāyāṃ vṛṣṇayaḥ puṣkara-srajaḥ
BhP_10.84.044/3 snātāḥ su-vāsaso rājan rājānaḥ suṣṭhv-alaṅkṛtāḥ
BhP_10.84.045/1 tan-mahiṣyaś ca muditā niṣka-kaṇṭhyaḥ su-vāsasaḥ
BhP_10.84.045/3 dīkṣā-śālām upājagmur āliptā vastu-pāṇayaḥ
BhP_10.84.046/1 nedur mṛdaṅga-paṭaha- śaṅkha-bhery-ānakādayaḥ
BhP_10.84.046/3 nanṛtur naṭa-nartakyas tuṣṭuvuḥ sūta-māgadhāḥ
BhP_10.84.046/5 jaguḥ su-kaṇṭhyo gandharvyaḥ saṅgītaṃ saha-bhartṛkāḥ
BhP_10.84.047/1 tam abhyaṣiñcan vidhi-vad aktam abhyaktam ṛtvijaḥ
BhP_10.84.047/3 patnībhir aṣṭā-daśabhiḥ soma-rājam ivoḍubhiḥ
BhP_10.84.048/1 tābhir dukūla-valayair hāra-nūpura-kuṇḍalaiḥ
BhP_10.84.048/3 sv-alaṅkṛtābhir vibabhau dīkṣito 'jina-saṃvṛtaḥ
BhP_10.84.049/1 tasyartvijo mahā-rāja ratna-kauśeya-vāsasaḥ
BhP_10.84.049/3 sa-sadasyā virejus te yathā vṛtra-haṇo 'dhvare
BhP_10.84.050/1 tadā rāmaś ca kṛṣṇaś ca svaiḥ svair bandhubhir anvitau
BhP_10.84.050/3 rejatuḥ sva-sutair dārair jīveśau sva-vibhūtibhiḥ
BhP_10.84.051/1 īje 'nu-yajñaṃ vidhinā agni-hotrādi-lakṣaṇaiḥ
BhP_10.84.051/3 prākṛtair vaikṛtair yajñair dravya-jñāna-kriyeśvaram
BhP_10.84.052/1 athartvigbhyo 'dadāt kāle yathāmnātaṃ sa dakṣiṇāḥ
BhP_10.84.052/3 sv-alaṅkṛtebhyo 'laṅkṛtya go-bhū-kanyā mahā-dhanāḥ
BhP_10.84.053/1 patnī-saṃyājāvabhṛthyaiś caritvā te maharṣayaḥ
BhP_10.84.053/3 sasnū rāma-hrade viprā yajamāna-puraḥ-sarāḥ
BhP_10.84.054/1 snāto 'laṅkāra-vāsāṃsi vandibhyo 'dāt tathā striyaḥ
BhP_10.84.054/3 tataḥ sv-alaṅkṛto varṇān ā-śvabhyo 'nnena pūjayat
BhP_10.84.055/1 bandhūn sa-dārān sa-sutān pāribarheṇa bhūyasā
BhP_10.84.055/3 vidarbha-kośala-kurūn kāśi-kekaya-sṛñjayān
BhP_10.84.056/1 sadasyartvik-sura-gaṇān nṛ-bhūta-pitṛ-cāraṇān
BhP_10.84.056/3 śrī-niketam anujñāpya śaṃsantaḥ prayayuḥ kratum
BhP_10.84.057/1 dhṛtarāṣṭro 'nujaḥ pārthā bhīṣmo droṇaḥ pṛthā yamau
BhP_10.84.057/3 nārado bhagavān vyāsaḥ suhṛt-sambandhi-bāndhavāḥ
BhP_10.84.058/1 bandhūn pariṣvajya yadūn sauhṛdāklinna-cetasaḥ
BhP_10.84.058/3 yayur viraha-kṛcchreṇa sva-deśāṃś cāpare janāḥ
BhP_10.84.059/1 nandas tu saha gopālair bṛhatyā pūjayārcitaḥ
BhP_10.84.059/3 kṛṣṇa-rāmograsenādyair nyavātsīd bandhu-vatsalaḥ
BhP_10.84.060/1 vasudevo 'ñjasottīrya manoratha-mahārṇavam
BhP_10.84.060/3 suhṛd-vṛtaḥ prīta-manā nandam āha kare spṛśan
BhP_10.84.061/0 śrī-vasudeva uvāca
BhP_10.84.061/1 bhrātar īśa-kṛtaḥ pāśo nṛnāṃ yaḥ sneha-saṃjñitaḥ
BhP_10.84.061/3 taṃ dustyajam ahaṃ manye śūrāṇām api yoginām
BhP_10.84.062/1 asmāsv apratikalpeyaṃ yat kṛtājñeṣu sattamaiḥ
BhP_10.84.062/3 maitry arpitāphalā cāpi na nivarteta karhicit
BhP_10.84.063/1 prāg akalpāc ca kuśalaṃ bhrātar vo nācarāma hi
BhP_10.84.063/3 adhunā śrī-madāndhākṣā na paśyāmaḥ puraḥ sataḥ
BhP_10.84.064/1 mā rājya-śrīr abhūt puṃsaḥ śreyas-kāmasya māna-da
BhP_10.84.064/3 sva-janān uta bandhūn vā na paśyati yayāndha-dṛk
BhP_10.84.065/0 śrī-śuka uvāca
BhP_10.84.065/1 evaṃ sauhṛda-śaithilya- citta ānakadundubhiḥ
BhP_10.84.065/3 ruroda tat-kṛtāṃ maitrīṃ smarann aśru-vilocanaḥ
BhP_10.84.066/1 nandas tu sakhyuḥ priya-kṛt premṇā govinda-rāmayoḥ
BhP_10.84.066/3 adya śva iti māsāṃs trīn yadubhir mānito 'vasat
BhP_10.84.067/1 tataḥ kāmaiḥ pūryamāṇaḥ sa-vrajaḥ saha-bāndhavaḥ
BhP_10.84.067/3 parārdhyābharaṇa-kṣauma- nānānarghya-paricchadaiḥ
BhP_10.84.068/1 vasudevograsenābhyāṃ kṛṣṇoddhava-balādibhiḥ
BhP_10.84.068/3 dattam ādāya pāribarhaṃ yāpito yadubhir yayau
BhP_10.84.069/1 nando gopāś ca gopyaś ca govinda-caraṇāmbuje
BhP_10.84.069/3 manaḥ kṣiptaṃ punar hartum anīśā mathurāṃ yayuḥ
BhP_10.84.070/1 bandhuṣu pratiyāteṣu vṛṣṇayaḥ kṛṣṇa-devatāḥ
BhP_10.84.070/3 vīkṣya prāvṛṣam āsannād yayur dvāravatīṃ punaḥ
BhP_10.84.071/1 janebhyaḥ kathayāṃ cakrur yadu-deva-mahotsavam
BhP_10.84.071/3 yad āsīt tīrtha-yātrāyāṃ suhṛt-sandarśanādikam
BhP_10.85.001/0 śrī-bādarāyaṇir uvāca
BhP_10.85.001/1 athaikadātmajau prāptau kṛta-pādābhivandanau
BhP_10.85.001/3 vasudevo 'bhinandyāha prītyā saṅkarṣaṇācyutau
BhP_10.85.002/1 munīnāṃ sa vacaḥ śrutvā putrayor dhāma-sūcakam
BhP_10.85.002/3 tad-vīryair jāta-viśrambhaḥ paribhāṣyābhyabhāṣata
BhP_10.85.003/1 kṛṣṇa kṛṣṇa mahā-yogin saṅkarṣaṇa sanātana
BhP_10.85.003/3 jāne vām asya yat sākṣāt pradhāna-puruṣau parau
BhP_10.85.004/1 yatra yena yato yasya yasmai yad yad yathā yadā
BhP_10.85.004/3 syād idaṃ bhagavān sākṣāt pradhāna-puruṣeśvaraḥ
BhP_10.85.005/1 etan nānā-vidhaṃ viśvam ātma-sṛṣṭam adhokṣaja
BhP_10.85.005/3 ātmanānupraviśyātman prāṇo jīvo bibharṣy aja
BhP_10.85.006/1 prāṇādīnāṃ viśva-sṛjāṃ śaktayo yāḥ parasya tāḥ
BhP_10.85.006/3 pāratantryād vaisādṛṣyād dvayoś ceṣṭaiva ceṣṭatām
BhP_10.85.007/1 kāntis tejaḥ prabhā sattā candrāgny-arkarkṣa-vidyutām
BhP_10.85.007/3 yat sthairyaṃ bhū-bhṛtāṃ bhūmer vṛttir gandho 'rthato bhavān
BhP_10.85.008/1 tarpaṇaṃ prāṇanam apāṃ deva tvaṃ tāś ca tad-rasaḥ
BhP_10.85.008/3 ojaḥ saho balaṃ ceṣṭā gatir vāyos taveśvara
BhP_10.85.009/1 diśāṃ tvam avakāśo 'si diśaḥ khaṃ sphoṭa āśrayaḥ
BhP_10.85.009/3 nādo varṇas tvam oṃ-kāra ākṛtīnāṃ pṛthak-kṛtiḥ
BhP_10.85.010/1 indriyaṃ tv indriyāṇāṃ tvaṃ devāś ca tad-anugrahaḥ
BhP_10.85.010/3 avabodho bhavān buddher jīvasyānusmṛtiḥ satī
BhP_10.85.011/1 bhūtānām asi bhūtādir indriyāṇāṃ ca taijasaḥ
BhP_10.85.011/3 vaikāriko vikalpānāṃ pradhānam anuśāyinam
BhP_10.85.012/1 naśvareṣv iha bhāveṣu tad asi tvam anaśvaram
BhP_10.85.012/3 yathā dravya-vikāreṣu dravya-mātraṃ nirūpitam
BhP_10.85.013/1 sattvam rajas tama iti guṇās tad-vṛttayaś ca yāḥ
BhP_10.85.013/3 tvayy addhā brahmaṇi pare kalpitā yoga-māyayā
BhP_10.85.014/1 tasmān na santy amī bhāvā yarhi tvayi vikalpitāḥ
BhP_10.85.014/3 tvaṃ cāmīṣu vikāreṣu hy anyadāvyāvahārikaḥ
BhP_10.85.015/1 guṇa-pravāha etasminn abudhās tv akhilātmanaḥ
BhP_10.85.015/3 gatiṃ sūkṣmām abodhena saṃsarantīha karmabhiḥ
BhP_10.85.016/1 yadṛcchayā nṛtāṃ prāpya su-kalpām iha durlabhām
BhP_10.85.016/3 svārthe pramattasya vayo gataṃ tvan-māyayeśvara
BhP_10.85.017/1 asāv aham mamaivaite dehe cāsyānvayādiṣu
BhP_10.85.017/3 sneha-pāśair nibadhnāti bhavān sarvam idaṃ jagat
BhP_10.85.018/1 yuvāṃ na naḥ sutau sākṣāt pradhāna-puruṣeśvarau
BhP_10.85.018/3 bhū-bhāra-kṣatra-kṣapaṇa avatīrṇau tathāttha ha
BhP_10.85.019/1 tat te gato 'smy araṇam adya padāravindam
BhP_10.85.019/2 āpanna-saṃsṛti-bhayāpaham ārta-bandho
BhP_10.85.019/3 etāvatālam alam indriya-lālasena
BhP_10.85.019/4 martyātma-dṛk tvayi pare yad apatya-buddhiḥ
BhP_10.85.020/1 sūtī-gṛhe nanu jagāda bhavān ajo nau
BhP_10.85.020/2 sañjajña ity anu-yugaṃ nija-dharma-guptyai
BhP_10.85.020/3 nānā-tanūr gagana-vad vidadhaj jahāsi
BhP_10.85.020/4 ko veda bhūmna uru-gāya vibhūti-māyām
BhP_10.85.021/0 śrī-śuka uvāca
BhP_10.85.021/1 ākarṇyetthaṃ pitur vākyaṃ bhagavān sātvatarṣabhaḥ
BhP_10.85.021/3 pratyāha praśrayānamraḥ prahasan ślakṣṇayā girā
BhP_10.85.022/0 śrī-bhagavān uvāca
BhP_10.85.022/1 vaco vaḥ samavetārthaṃ tātaitad upamanmahe
BhP_10.85.022/3 yan naḥ putrān samuddiśya tattva-grāma udāhṛtaḥ
BhP_10.85.023/1 ahaṃ yūyam asāv ārya ime ca dvārakāukasaḥ
BhP_10.85.023/3 sarve 'py evaṃ yadu-śreṣṭha vimṛgyāḥ sa-carācaram
BhP_10.85.024/1 ātmā hy ekaḥ svayaṃ-jyotir nityo 'nyo nirguṇo guṇaiḥ
BhP_10.85.024/3 ātma-sṛṣṭais tat-kṛteṣu bhūteṣu bahudheyate
BhP_10.85.025/1 khaṃ vāyur jyotir āpo bhūs tat-kṛteṣu yathāśayam
BhP_10.85.025/3 āvis-tiro-'lpa-bhūry eko nānātvaṃ yāty asāv api
BhP_10.85.026/0 śrī-śuka uvāca
BhP_10.85.026/1 evaṃ bhagavatā rājan vasudeva udāhṛtaḥ
BhP_10.85.026/3 śrutvā vinaṣṭa-nānā-dhīs tūṣṇīṃ prīta-manā abhūt
BhP_10.85.027/1 atha tatra kuru-śreṣṭha devakī sarva-devatā
BhP_10.85.027/3 śrutvānītaṃ guroḥ putram ātmajābhyāṃ su-vismitā
BhP_10.85.028/1 kṛṣṇa-rāmau samāśrāvya putrān kaṃsa-vihiṃsitān
BhP_10.85.028/3 smarantī kṛpaṇaṃ prāha vaiklavyād aśru-locanā
BhP_10.85.029/0 śrī-devaky uvāca
BhP_10.85.029/1 rāma rāmāprameyātman kṛṣṇa yogeśvareśvara
BhP_10.85.029/3 vedāhaṃ vāṃ viśva-sṛjām īśvarāv ādi-pūruṣau
BhP_10.85.030/1 kala-vidhvasta-sattvānāṃ rājñām ucchāstra-vartinām
BhP_10.85.030/3 bhūmer bhārāyamāṇānām avatīrṇau kilādya me
BhP_10.85.031/1 yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ
BhP_10.85.031/3 bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā
BhP_10.85.032/1 cirān mṛta-sutādāne guruṇā kila coditau
BhP_10.85.032/3 āninyathuḥ pitṛ-sthānād gurave guru-dakṣiṇām
BhP_10.85.033/1 tathā me kurutaṃ kāmaṃ yuvāṃ yogeśvareśvarau
BhP_10.85.033/3 bhoja-rāja-hatān putrān kāmaye draṣṭum āhṛtān
BhP_10.85.034/0 ṛṣir uvāca
BhP_10.85.034/1 evaṃ sañcoditau mātrā rāmaḥ kṛṣṇaś ca bhārata
BhP_10.85.034/3 sutalaṃ saṃviviśatur yoga-māyām upāśritau
BhP_10.85.035/1 tasmin praviṣṭāv upalabhya daitya-rāḍ
BhP_10.85.035/2 viśvātma-daivaṃ sutarāṃ tathātmanaḥ
BhP_10.85.035/3 tad-darśanāhlāda-pariplutāśayaḥ
BhP_10.85.035/4 sadyaḥ samutthāya nanāma sānvayaḥ
BhP_10.85.036/1 tayoḥ samānīya varāsanaṃ mudā niviṣṭayos tatra mahātmanos tayoḥ
BhP_10.85.036/3 dadhāra pādāv avanijya taj jalaṃ sa-vṛnda ā-brahma punad yad ambu ha
BhP_10.85.037/1 samarhayām āsa sa tau vibhūtibhir mahārha-vastrābharaṇānulepanaiḥ
BhP_10.85.037/3 tāmbūla-dīpāmṛta-bhakṣaṇādibhiḥ sva-gotra-vittātma-samarpaṇena ca
BhP_10.85.038/1 sa indraseno bhagavat-padāmbujaṃ bibhran muhuḥ prema-vibhinnayā dhiyā
BhP_10.85.038/3 uvāca hānanda-jalākulekṣaṇaḥ prahṛṣṭa-romā nṛpa gadgadākṣaram
BhP_10.85.039/0 balir uvāca
BhP_10.85.039/1 namo 'nantāya bṛhate namaḥ kṛṣṇāya vedhase
BhP_10.85.039/3 sāṅkhya-yoga-vitānāya brahmaṇe paramātmane
BhP_10.85.040/1 darśanaṃ vāṃ hi bhūtānāṃ duṣprāpaṃ cāpy adurlabham
BhP_10.85.040/3 rajas-tamaḥ-svabhāvānāṃ yan naḥ prāptau yadṛcchayā
BhP_10.85.041/1 daitya-dānava-gandharvāḥ siddha-vidyādhra-cāraṇāḥ
BhP_10.85.041/3 yakṣa-rakṣaḥ-piśācāś ca bhūta-pramatha-nāyakāḥ
BhP_10.85.042/1 viśuddha-sattva-dhāmny addhā tvayi śāstra-śarīriṇi
BhP_10.85.042/3 nityaṃ nibaddha-vairās te vayaṃ cānye ca tādṛśāḥ
BhP_10.85.043/1 kecanodbaddha-vaireṇa bhaktyā kecana kāmataḥ
BhP_10.85.043/3 na tathā sattva-saṃrabdhāḥ sannikṛṣṭāḥ surādayaḥ
BhP_10.85.044/1 idam ittham iti prāyas tava yogeśvareśvara
BhP_10.85.044/3 na vidanty api yogeśā yoga-māyāṃ kuto vayam
BhP_10.85.045/1 tan naḥ prasīda nirapekṣa-vimṛgya-yuṣmat
BhP_10.85.045/2 pādāravinda-dhiṣaṇānya-gṛhāndha-kūpāt
BhP_10.85.045/3 niṣkramya viśva-śaraṇāṅghry-upalabdha-vṛttiḥ
BhP_10.85.045/4 śānto yathaika uta sarva-sakhaiś carāmi
BhP_10.85.046/1 śādhy asmān īśitavyeśa niṣpāpān kuru naḥ prabho
BhP_10.85.046/3 pumān yac chraddhayātiṣṭhaṃś codanāyā vimucyate
BhP_10.85.047/0 śrī-bhagavān uvāca
BhP_10.85.047/1 āsan marīceḥ ṣaṭ putrā ūrṇāyāṃ prathame 'ntare
BhP_10.85.047/3 devāḥ kaṃ jahasur vīkṣya sutaṃ yabhitum udyatam
BhP_10.85.048/1 tenāsurīm agan yonim adhunāvadya-karmaṇā
BhP_10.85.048/3 hiraṇyakaśipor jātā nītās te yoga-māyayā
BhP_10.85.049/1 devakyā udare jātā rājan kaṃsa-vihiṃsitāḥ
BhP_10.85.049/3 sā tān śocaty ātmajān svāṃs ta ime 'dhyāsate 'ntike
BhP_10.85.050/1 ita etān praṇeṣyāmo mātṛ-śokāpanuttaye
BhP_10.85.050/3 tataḥ śāpād vinirmaktā lokaṃ yāsyanti vijvarāḥ
BhP_10.85.051/1 smarodgīthaḥ pariṣvaṅgaḥ pataṅgaḥ kṣudrabhṛd ghṛṇī
BhP_10.85.051/3 ṣaḍ ime mat-prasādena punar yāsyanti sad-gatim
BhP_10.85.052/1 ity uktvā tān samādāya indrasenena pūjitau
BhP_10.85.052/3 punar dvāravatīm etya mātuḥ putrān ayacchatām
BhP_10.85.053/1 tān dṛṣṭvā bālakān devī putra-sneha-snuta-stanī
BhP_10.85.053/3 pariṣvajyāṅkam āropya mūrdhny ajighrad abhīkṣṇaśaḥ
BhP_10.85.054/1 apāyayat stanaṃ prītā suta-sparśa-parisnutam
BhP_10.85.054/3 mohitā māyayā viṣṇor yayā sṛṣṭiḥ pravartate
BhP_10.85.055/1 pītvāmṛtaṃ payas tasyāḥ pīta-śeṣaṃ gadā-bhṛtaḥ
BhP_10.85.055/3 nārāyaṇāṅga-saṃsparśa- pratilabdhātma-darśanāḥ
BhP_10.85.056/1 te namaskṛtya govindaṃ devakīṃ pitaraṃ balam
BhP_10.85.056/3 miṣatāṃ sarva-bhūtānāṃ yayur dhāma divaukasām
BhP_10.85.057/1 taṃ dṛṣṭvā devakī devī mṛtāgamana-nirgamam
BhP_10.85.057/3 mene su-vismitā māyāṃ kṛṣṇasya racitāṃ nṛpa
BhP_10.85.058/1 evaṃ-vidhāny adbhutāni kṛṣṇasya paramātmanaḥ
BhP_10.85.058/3 vīryāṇy ananta-vīryasya santy anantāni bhārata
BhP_10.85.059/0 śrī-sūta uvāca
BhP_10.85.059/1 ya idam anuśṛṇoti śrāvayed vā murāreś
BhP_10.85.059/2 caritam amṛta-kīrter varṇitaṃ vyāsa-putraiḥ
BhP_10.85.059/3 jagad-agha-bhid alaṃ tad-bhakta-sat-karṇa-pūraṃ
BhP_10.85.059/4 bhagavati kṛta-citto yāti tat-kṣema-dhāma
BhP_10.86.001/0 śrī-rājovāca
BhP_10.86.001/1 brahman veditum icchāmaḥ svasārāṃ rāma-kṛṣṇayoḥ
BhP_10.86.001/3 yathopayeme vijayo yā mamāsīt pitāmahī
BhP_10.86.002/0 śrī-śuka uvāca
BhP_10.86.002/1 arjunas tīrtha-yātrāyāṃ paryaṭann avanīṃ prabhuḥ
BhP_10.86.002/3 gataḥ prabhāsam aśṛṇon mātuleyīṃ sa ātmanaḥ
BhP_10.86.003/1 duryodhanāya rāmas tāṃ dāsyatīti na cāpare
BhP_10.86.003/3 tal-lipsuḥ sa yatir bhūtvā tri-daṇḍī dvārakām agāt
BhP_10.86.004/1 tatra vai vārṣitān māsān avātsīt svārtha-sādhakaḥ
BhP_10.86.004/3 pauraiḥ sabhājito 'bhīkṣṇaṃ rāmeṇājānatā ca saḥ
BhP_10.86.005/1 ekadā gṛham ānīya ātithyena nimantrya tam
BhP_10.86.005/3 śraddhayopahṛtaṃ bhaikṣyaṃ balena bubhuje kila
BhP_10.86.006/1 so 'paśyat tatra mahatīṃ kanyāṃ vīra-mano-harām
BhP_10.86.006/3 prīty-utphullekṣaṇas tasyāṃ bhāva-kṣubdhaṃ mano dadhe
BhP_10.86.007/1 sāpi taṃ cakame vīkṣya nārīṇāṃ hṛdayaṃ-gamam
BhP_10.86.007/3 hasantī vrīḍitāpaṅgī tan-nyasta-hṛdayekṣaṇā
BhP_10.86.008/1 tāṃ paraṃ samanudhyāyann antaraṃ prepsur arjunaḥ
BhP_10.86.008/3 na lebhe śaṃ bhramac-cittaḥ kāmenāti-balīyasā
BhP_10.86.009/1 mahatyāṃ deva-yātrāyāṃ ratha-sthāṃ durga-nirgatāṃ
BhP_10.86.009/3 jahārānumataḥ pitroḥ kṛṣṇasya ca mahā-rathaḥ
BhP_10.86.010/1 ratha-stho dhanur ādāya śūrāṃś cārundhato bhaṭān
BhP_10.86.010/3 vidrāvya krośatāṃ svānāṃ sva-bhāgaṃ mṛga-rāḍ iva
BhP_10.86.011/1 tac chrutvā kṣubhito rāmaḥ parvaṇīva mahārṇavaḥ
BhP_10.86.011/3 gṛhīta-pādaḥ kṛṣṇena suhṛdbhiś cānusāntvitaḥ
BhP_10.86.012/1 prāhiṇot pāribarhāṇi vara-vadhvor mudā balaḥ
BhP_10.86.012/3 mahā-dhanopaskarebha- rathāśva-nara-yoṣitaḥ
BhP_10.86.013/0 śrī-śuka uvāca
BhP_10.86.013/1 kṛṣṇasyāsīd dvija-śreṣṭhaḥ śrutadeva iti śrutaḥ
BhP_10.86.013/3 kṛṣṇaika-bhaktyā pūrṇārthaḥ śāntaḥ kavir alampataḥ
BhP_10.86.014/1 sa uvāsa videheṣu mithilāyāṃ gṛhāśramī
BhP_10.86.014/3 anīhayāgatāhārya- nirvartita-nija-kriyaḥ
BhP_10.86.015/1 yātrā-mātraṃ tv ahar ahar daivād upanamaty uta
BhP_10.86.015/3 nādhikaṃ tāvatā tuṣṭaḥ kriyā cakre yathocitāḥ
BhP_10.86.016/1 tathā tad-rāṣṭra-pālo 'ṅga bahulāśva iti śrutaḥ
BhP_10.86.016/3 maithilo niraham-māna ubhāv apy acyuta-priyau
BhP_10.86.017/1 tayoḥ prasanno bhagavān dārukeṇāhṛtaṃ ratham
BhP_10.86.017/3 āruhya sākaṃ munibhir videhān prayayau prabhuḥ
BhP_10.86.018/1 nārado vāmadevo 'triḥ kṛṣṇo rāmo 'sito 'ruṇiḥ
BhP_10.86.018/3 ahaṃ bṛhaspatiḥ kaṇvo maitreyaś cyavanādayaḥ
BhP_10.86.019/1 tatra tatra tam āyāntaṃ paurā jānapadā nṛpa
BhP_10.86.019/3 upatasthuḥ sārghya-hastā grahaiḥ sūryam ivoditam
BhP_10.86.020/1 ānarta-dhanva-kuru-jāṅgala-kaṅka-matsya-
BhP_10.86.020/2 pāñcāla-kunti-madhu-kekaya-kośalārṇāḥ
BhP_10.86.020/3 anye ca tan-mukha-sarojam udāra-hāsa-
BhP_10.86.020/4 snigdhekṣaṇaṃ nṛpa papur dṛśibhir nr-nāryaḥ
BhP_10.86.021/1 tebhyaḥ sva-vīkṣaṇa-vinaṣṭa-tamisra-dṛgbhyaḥ
BhP_10.86.021/2 kṣemaṃ tri-loka-gurur artha-dṛśaṃ ca yacchan
BhP_10.86.021/3 śṛṇvan dig-anta-dhavalaṃ sva-yaśo 'śubha-ghnaṃ
BhP_10.86.021/4 gītaṃ surair nṛbhir agāc chanakair videhān
BhP_10.86.022/1 te 'cyutaṃ prāptam ākarṇya paurā jānapadā nṛpa
BhP_10.86.022/3 abhīyur muditās tasmai gṛhītārhaṇa-pāṇayaḥ
BhP_10.86.023/1 dṛṣṭvā ta uttamaḥ-ślokaṃ prīty-utphulānanāśayāḥ
BhP_10.86.023/3 kair dhṛtāñjalibhir nemuḥ śruta-pūrvāṃs tathā munīn
BhP_10.86.024/1 svānugrahāya samprāptaṃ manvānau taṃ jagad-gurum
BhP_10.86.024/3 maithilaḥ śrutadevaś ca pādayoḥ petatuḥ prabhoḥ
BhP_10.86.025/1 nyamantrayetāṃ dāśārham ātithyena saha dvijaiḥ
BhP_10.86.025/3 maithilaḥ śrutadevaś ca yugapat saṃhatāñjalī
BhP_10.86.026/1 bhagavāṃs tad abhipretya dvayoḥ priya-cikīrṣayā
BhP_10.86.026/3 ubhayor āviśad geham ubhābhyāṃ tad-alakṣitaḥ
BhP_10.86.027/1 śrāntān apy atha tān dūrāj janakaḥ sva-gṛhāgatān
BhP_10.86.027/3 ānīteṣv āsanāgryeṣu sukhāsīnān mahā-manāḥ
BhP_10.86.028/1 pravṛddha-bhaktyā uddharṣa- hṛdayāsrāvilekṣaṇaḥ
BhP_10.86.028/3 natvā tad-aṅghrīn prakṣālya tad-apo loka-pāvanīḥ
BhP_10.86.029/1 sa-kuṭumbo vahan mūrdhnā pūjayāṃ cakra īśvarān
BhP_10.86.029/3 gandha-mālyāmbarākalpa- dhūpa-dīpārghya-go-vṛṣaiḥ
BhP_10.86.030/1 vācā madhurayā prīṇann idam āhānna-tarpitān
BhP_10.86.030/3 pādāv aṅka-gatau viṣṇoḥ saṃspṛśañ chanakair mudā
BhP_10.86.031/0 śrī-bahulāśva uvāca
BhP_10.86.031/1 bhavān hi sarva-bhūtānām ātmā sākṣī sva-dṛg vibho
BhP_10.86.031/3 atha nas tvat-padāmbhojaṃ smaratāṃ darśanaṃ gataḥ
BhP_10.86.032/1 sva-vacas tad ṛtaṃ kartum asmad-dṛg-gocaro bhavān
BhP_10.86.032/3 yad ātthaikānta-bhaktān me nānantaḥ śrīr ajaḥ priyaḥ
BhP_10.86.033/1 ko nu tvac-caraṇāmbhojam evaṃ-vid visṛjet pumān
BhP_10.86.033/3 niṣkiñcanānāṃ śāntānāṃ munīnāṃ yas tvam ātma-daḥ
BhP_10.86.034/1 yo 'vatīrya yador vaṃśe nṛṇāṃ saṃsaratām iha
BhP_10.86.034/3 yaśo vitene tac-chāntyai trai-lokya-vṛjināpaham
BhP_10.86.035/1 namas tubhyaṃ bhagavate kṛṣṇāyākuṇṭha-medhase
BhP_10.86.035/3 nārāyaṇāya ṛṣaye su-śāntaṃ tapa īyuṣe
BhP_10.86.036/1 dināni katicid bhūman gṛhān no nivasa dvijaiḥ
BhP_10.86.036/3 sametaḥ pāda-rajasā punīhīdaṃ nimeḥ kulam
BhP_10.86.037/1 ity upāmantrito rājñā bhagavāṃl loka-bhāvanaḥ
BhP_10.86.037/3 uvāsa kurvan kalyāṇaṃ mithilā-nara-yoṣitām
BhP_10.86.038/1 śrutadevo 'cyutaṃ prāptaṃ sva-gṛhāñ janako yathā
BhP_10.86.038/3 natvā munīn su-saṃhṛṣṭo dhunvan vāso nanarta ha
BhP_10.86.039/1 tṛṇa-pīṭha-bṛṣīṣv etān ānīteṣūpaveśya saḥ
BhP_10.86.039/3 svāgatenābhinandyāṅghrīn sa-bhāryo 'vanije mudā
BhP_10.86.040/1 tad-ambhasā mahā-bhāga ātmānaṃ sa-gṛhānvayam
BhP_10.86.040/3 snāpayāṃ cakra uddharṣo labdha-sarva-manorathaḥ
BhP_10.86.041/1 phalārhaṇośīra-śivāmṛtāmbubhir mṛdā surabhyā tulasī-kuśāmbuyaiḥ
BhP_10.86.041/3 ārādhayām āsa yathopapannayā saparyayā sattva-vivardhanāndhasā
BhP_10.86.042/1 sa tarkayām āsa kuto mamānv abhūt gṛhāndha-kupe patitasya saṅgamaḥ
BhP_10.86.042/3 yaḥ sarva-tīrthāspada-pāda-reṇubhiḥ kṛṣṇena cāsyātma-niketa-bhūsuraiḥ
BhP_10.86.043/1 sūpaviṣṭān kṛtātithyān śrutadeva upasthitaḥ
BhP_10.86.043/3 sa-bhārya-svajanāpatya uvācāṅghry-abhimarśanaḥ
BhP_10.86.044/0 śrutadeva uvāca
BhP_10.86.044/1 nādya no darśanaṃ prāptaḥ paraṃ parama-pūruṣaḥ
BhP_10.86.044/3 yarhīdaṃ śaktibhiḥ sṛṣṭvā praviṣṭo hy ātma-sattayā
BhP_10.86.045/1 yathā śayānaḥ puruṣo manasaivātma-māyayā
BhP_10.86.045/3 sṛṣṭvā lokaṃ paraṃ svāpnam anuviśyāvabhāsate
BhP_10.86.046/1 śṛṇvatāṃ gadatāṃ śaśvad arcatāṃ tvābhivandatām
BhP_10.86.046/3 ṇṛṇāṃ saṃvadatām antar hṛdi bhāsy amalātmanām
BhP_10.86.047/1 hṛdi-stho 'py ati-dūra-sthaḥ karma-vikṣipta-cetasām
BhP_10.86.047/3 ātma-śaktibhir agrāhyo 'py anty upeta-guṇātmanām
BhP_10.86.048/1 namo 'stu te 'dhyātma-vidāṃ parātmane
BhP_10.86.048/2 anātmane svātma-vibhakta-mṛtyave
BhP_10.86.048/3 sa-kāraṇākāraṇa-liṅgam īyuṣe
BhP_10.86.048/4 sva-māyayāsaṃvṛta-ruddha-dṛṣṭaye
BhP_10.86.049/1 sa tvaṃ śādhi sva-bhṛtyān naḥ kiṃ deva karavāma he
BhP_10.86.049/3 etad-anto nṛṇāṃ kleśo yad bhavān akṣi-gocaraḥ
BhP_10.86.050/0 śrī-śuka uvāca
BhP_10.86.050/1 tad-uktam ity upākarṇya bhagavān praṇatārti-hā
BhP_10.86.050/3 gṛhītvā pāṇinā pāṇiṃ prahasaṃs tam uvāca ha
BhP_10.86.051/0 śrī-bhagavān uvāca
BhP_10.86.051/1 brahmaṃs te 'nugrahārthāya samprāptān viddhy amūn munīn
BhP_10.86.051/3 sañcaranti mayā lokān punantaḥ pāda-reṇubhiḥ
BhP_10.86.052/1 devāḥ kṣetrāṇi tīrthāni darśana-sparśanārcanaiḥ
BhP_10.86.052/3 śanaiḥ punanti kālena tad apy arhattamekṣayā
BhP_10.86.053/1 brāhmaṇo janmanā śreyān sarveṣām prāṇinām iha
BhP_10.86.053/3 tapasā vidyayā tuṣṭyā kim u mat-kalayā yutaḥ
BhP_10.86.054/1 na brāhmaṇān me dayitaṃ rūpam etac catur-bhujam
BhP_10.86.054/3 sarva-veda-mayo vipraḥ sarva-deva-mayo hy aham
BhP_10.86.055/1 duṣprajñā aviditvaivam avajānanty asūyavaḥ
BhP_10.86.055/3 guruṃ māṃ vipram ātmānam arcādāv ijya-dṛṣṭayaḥ
BhP_10.86.056/1 carācaram idaṃ viśvaṃ bhāvā ye cāsya hetavaḥ
BhP_10.86.056/3 mad-rūpāṇīti cetasy ādhatte vipro mad-īkṣayā
BhP_10.86.057/1 tasmād brahma-ṛṣīn etān brahman mac-chraddhayārcaya
BhP_10.86.057/3 evaṃ ced arcito 'smy addhā nānyathā bhūri-bhūtibhiḥ
BhP_10.86.058/0 śrī-śuka uvāca
BhP_10.86.058/1 sa itthaṃ prabhunādiṣṭaḥ saha-kṛṣṇān dvijottamān
BhP_10.86.058/3 ārādhyaikātma-bhāvena maithilaś cāpa sad-gatim
BhP_10.86.059/1 evaṃ sva-bhaktayo rājan bhagavān bhakta-bhaktimān
BhP_10.86.059/3 uṣitvādiśya san-mārgaṃ punar dvāravatīm agāt
BhP_10.87.001/0 śrī-parīkṣid uvāca
BhP_10.87.001/1 brahman brahmaṇy anirdeśye nirguṇe guṇa-vṛttayaḥ
BhP_10.87.001/3 kathaṃ caranti śrutayaḥ sākṣāt sad-asataḥ pare
BhP_10.87.002/0 śrī-śuka uvāca
BhP_10.87.002/1 buddhīndriya-manaḥ-prāṇān janānām asṛjat prabhuḥ
BhP_10.87.002/3 mātrārthaṃ ca bhavārthaṃ ca ātmane 'kalpanāya ca
BhP_10.87.003/1 saiṣā hy upaniṣad brāhmī pūrveśāṃ pūrva-jair dhṛtā
BhP_10.87.003/3 śrraddhayā dhārayed yas tāṃ kṣemaṃ gacched akiñcanaḥ
BhP_10.87.004/1 atra te varṇayiṣyāmi gāthāṃ nārāyaṇānvitām
BhP_10.87.004/3 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca
BhP_10.87.005/1 ekadā nārado lokān paryaṭan bhagavat-priyaḥ
BhP_10.87.005/3 sanātanam ṛṣiṃ draṣṭuṃ yayau nārāyaṇāśramam
BhP_10.87.006/1 yo vai bhārata-varṣe 'smin kṣemāya svastaye nṛṇām
BhP_10.87.006/3 dharma-jñāna-śamopetam ā-kalpād āsthitas tapaḥ
BhP_10.87.007/1 tatropaviṣṭam ṛṣibhiḥ kalāpa-grāma-vāsibhiḥ
BhP_10.87.007/3 parītaṃ praṇato 'pṛcchad idam eva kurūdvaha
BhP_10.87.008/1 tasmai hy avocad bhagavān ṛṣīṇāṃ śṛṇvatām idam
BhP_10.87.008/3 yo brahma-vādaḥ pūrveṣāṃ jana-loka-nivāsinām
BhP_10.87.009/0 śrī-bhagavān uvāca
BhP_10.87.009/1 svāyambhuva brahma-satraṃ jana-loke 'bhavat purā
BhP_10.87.009/3 tatra-sthānāṃ mānasānāṃ munīnām ūrdhva-retasām
BhP_10.87.010/1 śvetadvīpaṃ gatavati tvayi draṣṭuṃ tad-īśvaram
BhP_10.87.010/3 brahma-vādaḥ su-saṃvṛttaḥ śrutayo yatra śerate
BhP_10.87.010/5 tatra hāyam abhūt praśnas tvaṃ māṃ yam anupṛcchasi
BhP_10.87.011/1 tulya-śruta-tapaḥ-śīlās tulya-svīyāri-madhyamāḥ
BhP_10.87.011/3 api cakruḥ pravacanam ekaṃ śuśrūṣavo 'pare
BhP_10.87.012/0 śrī-sanandana uvāca
BhP_10.87.012/1 sva-sṛṣṭam idam āpīya śayānaṃ saha śaktibhiḥ
BhP_10.87.012/3 tad-ante bodhayāṃ cakrus tal-liṅgaiḥ śrutayaḥ param
BhP_10.87.013/1 yathā śayānaṃ saṃrājaṃ vandinas tat-parākramaiḥ
BhP_10.87.013/3 pratyūṣe 'bhetya su-ślokair bodhayanty anujīvinaḥ
BhP_10.87.014/0 śrī-śrutaya ūcuḥ
BhP_10.87.014/1 jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṃ
BhP_10.87.014/2 tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ
BhP_10.87.014/3 aga-jagad-okasām akhila-śakty-avabodhaka te
BhP_10.87.014/4 kvacid ajayātmanā ca carato 'nucaren nigamaḥ
BhP_10.87.015/1 bṛhad upalabdham etad avayanty avaśeṣatayā
BhP_10.87.015/2 yata udayāstam-ayau vikṛter mṛdi vāvikṛtāt
BhP_10.87.015/3 ata ṛṣayo dadhus tvayi mano-vacanācaritaṃ
BhP_10.87.015/4 katham ayathā bhavanti bhuvi datta-padāni nṛṇām
BhP_10.87.016/1 iti tava sūrayas try-adhipate 'khila-loka-mala-
BhP_10.87.016/2 kṣapaṇa-kathāmṛtābdhim avagāhya tapāṃsi jahuḥ
BhP_10.87.016/3 kim uta punaḥ sva-dhāma-vidhutāśaya-kāla-guṇāḥ
BhP_10.87.016/4 parama bhajanti ye padam ajasra-sukhānubhavam
BhP_10.87.017/1 dṛtaya iva śvasanty asu-bhṛto yadi te 'nuvidhā
BhP_10.87.017/2 mahad-aham-ādayo 'ṇḍam asṛjan yad-anugrahataḥ
BhP_10.87.017/3 puruṣa-vidho 'nvayo 'tra caramo 'nna-mayādiṣu yaḥ
BhP_10.87.017/4 sad-asataḥ paraṃ tvam atha yad eṣv avaśeṣam ṛtam
BhP_10.87.018/1 udaram upāsate ya ṛṣi-vartmasu kūrpa-dṛśaḥ
BhP_10.87.018/2 parisara-paddhatiṃ hṛdayam āruṇayo daharam
BhP_10.87.018/3 tata udagād ananta tava dhāma śiraḥ paramaṃ
BhP_10.87.018/4 punar iha yat sametya na patanti kṛtānta-mukhe
BhP_10.87.019/1 sva-kṛta-vicitra-yoniṣu viśann iva hetutayā
BhP_10.87.019/2 taratamataś cakāssy anala-vat sva-kṛtānukṛtiḥ
BhP_10.87.019/3 atha vitathāsv amūṣv avitathāṃ tava dhāma samaṃ
BhP_10.87.019/4 viraja-dhiyo 'nuyanty abhivipaṇyava eka-rasam
BhP_10.87.020/1 sva-kṛta-pureṣv amīṣv abahir-antara-saṃvaraṇaṃ
BhP_10.87.020/2 tava puruṣaṃ vadanty akhila-śakti-dhṛto 'ṃśa-kṛtam
BhP_10.87.020/3 iti nṛ-gatiṃ vivicya kavayo nigamāvapanaṃ
BhP_10.87.020/4 bhavata upāsate 'ṅghrim abhavam bhuvi viśvasitāḥ
BhP_10.87.021/1 duravagamātma-tattva-nigamāya tavātta-tanoś
BhP_10.87.021/2 carita-mahāmṛtābdhi-parivarta-pariśramaṇāḥ
BhP_10.87.021/3 na parilaṣanti kecid apavargam apīśvara te
BhP_10.87.021/4 caraṇa-saroja-haṃsa-kula-saṅga-visṛṣṭa-gṛhāḥ
BhP_10.87.022/1 tvad-anupathaṃ kulāyam idam ātma-suhṛt-priya-vac
BhP_10.87.022/2 carati tathonmukhe tvayi hite priya ātmani ca
BhP_10.87.022/3 na bata ramanty aho asad-upāsanayātma-hano
BhP_10.87.022/4 yad-anuśayā bhramanty uru-bhaye ku-śarīra-bhṛtaḥ
BhP_10.87.023/1 nibhṛta-marun-mano-'kṣa-dṛḍha-yoga-yujo hṛdi yan
BhP_10.87.023/2 munaya upāsate tad arayo 'pi yayuḥ smaraṇāt
BhP_10.87.023/3 striya uragendra-bhoga-bhuja-daṇḍa-viṣakta-dhiyo
BhP_10.87.023/4 vayam api te samāḥ sama-dṛśo 'ṅghri-saroja-sudhāḥ
BhP_10.87.024/1 ka iha nu veda batāvara-janma-layo 'gra-saraṃ
BhP_10.87.024/2 yata udagād ṛṣir yam anu deva-gaṇā ubhaye
BhP_10.87.024/3 tarhi na san na cāsad ubhayaṃ na ca kāla-javaḥ
BhP_10.87.024/4 kim api na tatra śāstram avakṛṣya śayīta yadā
BhP_10.87.025/1 janim asataḥ sato mṛtim utātmani ye ca bhidāṃ
BhP_10.87.025/2 vipaṇam ṛtaṃ smaranty upadiśanti ta ārupitaiḥ
BhP_10.87.025/3 tri-guṇa-mayaḥ pumān iti bhidā yad abodha-kṛtā
BhP_10.87.025/4 tvayi na tataḥ paratra sa bhaved avabodha-rase
BhP_10.87.026/1 sad iva manas tri-vṛt tvayi vibhāty asad ā-manujāt
BhP_10.87.026/2 sad abhimṛśanty aśeṣam idam ātmatayātma-vidaḥ
BhP_10.87.026/3 na hi vikṛtiṃ tyajanti kanakasya tad-ātmatayā
BhP_10.87.026/4 sva-kṛtam anupraviṣṭam idam ātmatayāvasitam
BhP_10.87.027/1 tava pari ye caranty akhila-sattva-niketatayā
BhP_10.87.027/2 ta uta padākramanty avigaṇayya śiro nirṛteḥ
BhP_10.87.027/3 parivayase paśūn iva girā vibudhān api tāṃs
BhP_10.87.027/4 tvayi kṛta-sauhṛdāḥ khalu punanti na ye vimukhāḥ
BhP_10.87.028/1 tvam akaraṇaḥ sva-rāḍ akhila-kāraka-śakti-dharas
BhP_10.87.028/2 tava balim udvahanti samadanty ajayānimiṣāḥ
BhP_10.87.028/3 varṣa-bhujo 'khila-kṣiti-pater iva viśva-sṛjo
BhP_10.87.028/4 vidadhati yatra ye tv adhikṛtā bhavataś cakitāḥ
BhP_10.87.029/1 sthira-cara-jātayaḥ syur ajayottha-nimitta-yujo
BhP_10.87.029/2 vihara udīkṣayā yadi parasya vimukta tataḥ
BhP_10.87.029/3 na hi paramasya kaścid aparo na paraś ca bhaved
BhP_10.87.029/4 viyata ivāpadasya tava śūnya-tulāṃ dadhataḥ
BhP_10.87.030/1 aparimitā dhruvās tanu-bhṛto yadi sarva-gatās
BhP_10.87.030/2 tarhi na śāsyateti niyamo dhrava netarathā
BhP_10.87.030/3 ajani ca yan-mayaṃ tad avimucya niyantṛ bhavet
BhP_10.87.030/4 samam anujānatāṃ yad amataṃ mata-duṣṭatayā
BhP_10.87.031/1 na ghaṭata udbhavaḥ prakṛti-pūruṣayor ajayor
BhP_10.87.031/2 ubhaya-yujā bhavanty asu-bhṛto jala-budbuda-vat
BhP_10.87.031/3 tvayi ta ime tato vividha-nāma-guṇaiḥ parame
BhP_10.87.031/4 sarita ivārṇave madhuni lilyur aśeṣa-rasāḥ
BhP_10.87.032/1 nṛṣu tava mayayā bhramam amīṣv avagatya bhṛśaṃ
BhP_10.87.032/2 tvayi su-dhiyo 'bhave dadhati bhāvam anuprabhavam
BhP_10.87.032/3 katham anuvartatāṃ bhava-bhayaṃ tava yad bhru-kuṭiḥ
BhP_10.87.032/4 sṛjati muhus tri-nemir abhavac-charaṇeṣu bhayam
BhP_10.87.033/1 vijita-hṛṣīka-vāyubhir adānta-manas tura-gaṃ
BhP_10.87.033/2 ya iha yatanti yantum ati-lolam upāya-khidaḥ
BhP_10.87.033/3 vyasana-śatānvitāḥ samavahāya guroś caraṇaṃ
BhP_10.87.033/4 vaṇija ivāja santy akṛta-karṇa-dharā jaladhau
BhP_10.87.034/1 svajana-sutātma-dāra-dhana-dhāma-dharāsu-rathais
BhP_10.87.034/2 tvayi sati kiṃ nṛṇām śrayata ātmani sarva-rase
BhP_10.87.034/3 iti sad ajānatāṃ mithunato rataye caratāṃ
BhP_10.87.034/4 sukhayati ko nv iha sva-vihate sva-nirasta-bhage
BhP_10.87.035/1 bhuvi puru-puṇya-tīrtha-sadanāny ṛṣayo vimadās
BhP_10.87.035/2 ta uta bhavat-padāmbuja-hṛdo 'gha-bhid-aṅghri-jalāḥ
BhP_10.87.035/3 dadhati sakṛn manas tvayi ya ātmani nitya-sukhe
BhP_10.87.035/4 na punar upāsate puruṣa-sāra-harāvasathān
BhP_10.87.036/1 sata idaṃ utthitaṃ sad iti cen nanu tarka-hataṃ
BhP_10.87.036/2 vyabhicarati kva ca kva ca mṛṣā na tathobhaya-yuk
BhP_10.87.036/3 vyavahṛtaye vikalpa iṣito 'ndha-paramparayā
BhP_10.87.036/4 bhramayati bhāratī ta uru-vṛttibhir uktha-jaḍān
BhP_10.87.037/1 na yad idam agra āsa na bhaviṣyad ato nidhanād
BhP_10.87.037/2 anu mitam antarā tvayi vibhāti mṛṣaika-rase
BhP_10.87.037/3 ata upamīyate draviṇa-jāti-vikalpa-pathair
BhP_10.87.037/4 vitatha-mano-vilāsam ṛtam ity avayanty abudhāḥ
BhP_10.87.038/1 sa yad ajayā tv ajām anuśayīta guṇāṃś ca juṣan
BhP_10.87.038/2 bhajati sarūpatāṃ tad anu mṛtyum apeta-bhagaḥ
BhP_10.87.038/3 tvam uta jahāsi tām ahir iva tvacam ātta-bhago
BhP_10.87.038/4 mahasi mahīyase 'ṣṭa-guṇite 'parimeya-bhagaḥ
BhP_10.87.039/1 yadi na samuddharanti yatayo hṛdi kāma-jaṭā
BhP_10.87.039/2 duradhigamo 'satāṃ hṛdi gato 'smṛta-kaṇṭha-maṇiḥ
BhP_10.87.039/3 asu-tṛpa-yoginām ubhayato 'py asukhaṃ bhagavann
BhP_10.87.039/4 anapagatāntakād anadhirūḍha-padād bhavataḥ
BhP_10.87.040/1 tvad avagamī na vetti bhavad-uttha-śubhāśubhayor
BhP_10.87.040/2 guṇa-viguṇānvayāṃs tarhi deha-bhṛtāṃ ca giraḥ
BhP_10.87.040/3 anu-yugam anv-ahaṃ sa-guṇa gīta-paramparayā
BhP_10.87.040/4 śravaṇa-bhṛto yatas tvam apavarga-gatir manu-jaiḥ
BhP_10.87.041/1 dyu-pataya eva te na yayur antam anantatayā
BhP_10.87.041/2 tvam api yad-antarāṇḍa-nicayā nanu sāvaraṇāḥ
BhP_10.87.041/3 kha iva rajāṃsi vānti vayasā saha yac chrutayas
BhP_10.87.041/4 tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ
BhP_10.87.042/0 śrī-bhagavān uvāca
BhP_10.87.042/1 ity etad brahmaṇaḥ putrā āśrutyātmānuśāsanam
BhP_10.87.042/3 sanandanam athānarcuḥ siddhā jñātvātmano gatim
BhP_10.87.043/1 ity aśeṣa-samāmnāya- purāṇopaniṣad-rasaḥ
BhP_10.87.043/3 samuddhṛtaḥ pūrva-jātair vyoma-yānair mahātmabhiḥ
BhP_10.87.044/1 tvaṃ caitad brahma-dāyāda śraddhayātmānuśāsanam
BhP_10.87.044/3 dhārayaṃś cara gāṃ kāmaṃ kāmānāṃ bharjanaṃ nṛṇām
BhP_10.87.045/0 śrī-śuka uvāca
BhP_10.87.045/1 evaṃ sa ṛṣiṇādiṣṭaṃ gṛhītvā śraddhayātmavān
BhP_10.87.045/3 pūrṇaḥ śruta-dharo rājann āha vīra-vrato muniḥ
BhP_10.87.046/0 śrī-nārada uvāca
BhP_10.87.046/1 namas tasmai bhagavate kṛṣṇāyāmala-kīrtaye
BhP_10.87.046/3 yo dhatte sarva-bhūtānām abhavāyośatīḥ kalāḥ
BhP_10.87.047/1 ity ādyam ṛṣim ānamya tac-chiṣyāṃś ca mahātmanaḥ
BhP_10.87.047/3 tato 'gād āśramaṃ sākṣāt pitur dvaipāyanasya me
BhP_10.87.048/1 sabhājito bhagavatā kṛtāsana-parigrahaḥ
BhP_10.87.048/3 tasmai tad varṇayām āsa nārāyaṇa-mukhāc chrutam
BhP_10.87.049/1 ity etad varṇitaṃ rājan yan naḥ praśnaḥ kṛtas tvayā
BhP_10.87.049/3 yathā brahmaṇy anirdeśye nīṛguṇe 'pi manaś caret
BhP_10.87.050/1 yo 'syotprekṣaka ādi-madhya-nidhane yo 'vyakta-jīveśvaro
BhP_10.87.050/2 yaḥ sṛṣṭvedam anupraviśya ṛṣiṇā cakre puraḥ śāsti tāḥ
BhP_10.87.050/3 yaṃ sampadya jahāty ajām anuśayī suptaḥ kulāyaṃ yathā
BhP_10.87.050/4 taṃ kaivalya-nirasta-yonim abhayaṃ dhyāyed ajasraṃ harim
BhP_10.88.001/0 śrī-rājovāca
BhP_10.88.001/1 devāsura-manuṣyesu ye bhajanty aśivaṃ śivam
BhP_10.88.001/3 prāyas te dhanino bhojā na tu lakṣmyāḥ patiṃ harim
BhP_10.88.002/1 etad veditum icchāmaḥ sandeho 'tra mahān hi naḥ
BhP_10.88.002/3 viruddha-śīlayoḥ prabhvor viruddhā bhajatāṃ gatiḥ
BhP_10.88.003/0 śrī-śuka uvāca
BhP_10.88.003/1 śivaḥ śakti-yutaḥ śaśvat tri-liṅgo guṇa-saṃvṛtaḥ
BhP_10.88.003/3 vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā
BhP_10.88.004/1 tato vikārā abhavan ṣoḍaśāmīṣu kañcana
BhP_10.88.004/3 upadhāvan vibhūtīnāṃ sarvāsām aśnute gatim
BhP_10.88.005/1 harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ
BhP_10.88.005/3 sa sarva-dṛg upadraṣṭā taṃ bhajan nirguṇo bhavet
BhP_10.88.006/1 nivṛtteṣv aśva-medheṣu rājā yuṣmat-pitāmahaḥ
BhP_10.88.006/3 śṛṇvan bhagavato dharmān apṛcchad idam acyutam
BhP_10.88.007/1 sa āha bhagavāṃs tasmai prītaḥ śuśrūṣave prabhuḥ
BhP_10.88.007/3 nṛṇāṃ niḥśreyasārthāya yo 'vatīrṇo yadoḥ kule
BhP_10.88.008/0 śrī-bhagavān uvāca
BhP_10.88.008/1 yasyāham anugṛhṇāmi hariṣye tad-dhanaṃ śanaiḥ
BhP_10.88.008/3 tato 'dhanaṃ tyajanty asya svajanā duḥkha-duḥkhitam
BhP_10.88.009/1 sa yadā vitathodyogo nirviṇṇaḥ syād dhanehayā
BhP_10.88.009/3 mat-paraiḥ kṛta-maitrasya kariṣye mad-anugraham
BhP_10.88.010/1 tad brahma paramaṃ sūkṣmaṃ cin-mātraṃ sad anantakam
BhP_10.88.010/3 vijñāyātmatayā dhīraḥ saṃsārāt parimucyate
BhP_10.88.011/1 ato māṃ su-durārādhyaṃ hitvānyān bhajate janaḥ
BhP_10.88.011/3 tatas ta āśu-toṣebhyo labdha-rājya-śriyoddhatāḥ
BhP_10.88.011/5 mattāḥ pramattā vara-dān vismayanty avajānate
BhP_10.88.012/0 śrī-śuka uvāca
BhP_10.88.012/1 śāpa-prasādayor īśā brahma-viṣṇu-śivādayaḥ
BhP_10.88.012/3 sadyaḥ śāpa-prasādo 'ṅga śivo brahmā na cācyutaḥ
BhP_10.88.013/1 atra codāharantīmam itihāsaṃ purātanam
BhP_10.88.013/3 vṛkāsurāya giriśo varaṃ dattvāpa saṅkaṭam
BhP_10.88.014/1 vṛko nāmāsuraḥ putraḥ śakuneḥ pathi nāradam
BhP_10.88.014/3 dṛṣṭvāśu-toṣaṃ papraccha deveṣu triṣu durmatiḥ
BhP_10.88.015/1 sa āha devaṃ giriśam upādhāvāśu siddhyasi
BhP_10.88.015/3 yo 'lpābhyāṃ guṇa-doṣābhyām āśu tuṣyati kupyati
BhP_10.88.016/1 daśāsya-bāṇayos tuṣṭaḥ stuvator vandinor iva
BhP_10.88.016/3 aiśvaryam atulaṃ dattvā tata āpa su-saṅkaṭam
BhP_10.88.017/1 ity ādiṣṭas tam asura upādhāvat sva-gātrataḥ
BhP_10.88.017/3 kedāra ātma-kravyeṇa juhvāno gni-mukhaṃ haram
BhP_10.88.018/1 devopalabdhim aprāpya nirvedāt saptame 'hani
BhP_10.88.018/3 śiro 'vṛścat sudhitinā tat-tīrtha-klinna-mūrdhajam
BhP_10.88.019/1 tadā mahā-kāruṇiko sa dhūrjaṭir yathā vayaṃ cāgnir ivotthito 'nalāt
BhP_10.88.019/3 nigṛhya dorbhyāṃ bhujayor nyavārayat tat-sparśanād bhūya upaskṛtākṛtiḥ
BhP_10.88.020/1 tam āha cāṅgālam alaṃ vṛṇīṣva me yathābhikāmaṃ vitarāmi te varam
BhP_10.88.020/3 prīyeya toyena nṛṇāṃ prapadyatām aho tvayātmā bhṛśam ardyate vṛthā
BhP_10.88.021/1 devaṃ sa vavre pāpīyān varaṃ bhūta-bhayāvaham
BhP_10.88.021/3 yasya yasya karaṃ śīrṣṇi dhāsye sa mriyatām iti
BhP_10.88.022/1 tac chrutvā bhagavān rudro durmanā iva bhārata
BhP_10.88.022/3 oṃ iti prahasaṃs tasmai dade 'her amṛtaṃ yathā
BhP_10.88.023/1 sa tad-vara-parīkṣārthaṃ śambhor mūrdhni kilāsuraḥ
BhP_10.88.023/3 sva-hastaṃ dhātum ārebhe so 'bibhyat sva-kṛtāc chivaḥ
BhP_10.88.024/1 tenopasṛṣṭaḥ santrastaḥ parādhāvan sa-vepathuḥ
BhP_10.88.024/3 yāvad antaṃ divo bhūmeḥ kaṣṭhānām udagād udak
BhP_10.88.025/1 ajānantaḥ prati-vidhiṃ tūṣṇīm āsan sureśvarāḥ
BhP_10.88.025/3 tato vaikuṇṭham agamad bhāsvaraṃ tamasaḥ param
BhP_10.88.026/1 yatra nārāyaṇaḥ sākṣān nyāsināṃ paramo gatiḥ
BhP_10.88.026/3 śāntānāṃ nyasta-daṇḍānāṃ yato nāvartate gataḥ
BhP_10.88.027/1 taṃ tathā vyasanaṃ dṛṣṭvā bhagavān vṛjinārdanaḥ
BhP_10.88.027/3 dūrāt pratyudiyād bhūtvā baṭuko yoga-māyayā
BhP_10.88.028/1 mekhalājina-daṇḍākṣais tejasāgnir iva jvalan
BhP_10.88.028/3 abhivādayām āsa ca taṃ kuśa-pāṇir vinīta-vat
BhP_10.88.029/0 śrī-bhagavān uvāca
BhP_10.88.029/1 śākuneya bhavān vyaktaṃ śrāntaḥ kiṃ dūram āgataḥ
BhP_10.88.029/3 kṣaṇaṃ viśramyatāṃ puṃsa ātmāyaṃ sarva-kāma-dhuk
BhP_10.88.030/1 yadi naḥ śravaṇāyālaṃ yuṣmad-vyavasitaṃ vibho
BhP_10.88.030/3 bhaṇyatāṃ prāyaśaḥ pumbhir dhṛtaiḥ svārthān samīhate
BhP_10.88.031/0 śrī-śuka uvāca
BhP_10.88.031/1 evaṃ bhagavatā pṛṣṭo vacasāmṛta-varṣiṇā
BhP_10.88.031/3 gata-klamo 'bravīt tasmai yathā-pūrvam anuṣṭhitam
BhP_10.88.032/0 śrī-bhagavān uvāca
BhP_10.88.032/1 evaṃ cet tarhi tad-vākyaṃ na vayaṃ śraddadhīmahi
BhP_10.88.032/3 yo dakṣa-śāpāt paiśācyaṃ prāptaḥ preta-piśāca-rāṭ
BhP_10.88.033/1 yadi vas tatra viśrambho dānavendra jagad-gurau
BhP_10.88.033/3 tarhy aṅgāśu sva-śirasi hastaṃ nyasya pratīyatām
BhP_10.88.034/1 yady asatyaṃ vacaḥ śambhoḥ kathañcid dānavarṣabha
BhP_10.88.034/3 tadainaṃ jahy asad-vācaṃ na yad vaktānṛtaṃ punaḥ
BhP_10.88.035/1 itthaṃ bhagavataś citrair vacobhiḥ sa su-peśalaiḥ
BhP_10.88.035/3 bhinna-dhīr vismṛtaḥ śīrṣṇi sva-hastaṃ kumatir nyadhāt
BhP_10.88.036/1 athāpatad bhinna-śirāḥ vrajāhata iva kṣaṇāt
BhP_10.88.036/3 jaya-śabdo namaḥ-śabdaḥ sādhu-śabdo 'bhavad divi
BhP_10.88.037/1 mumucuḥ puṣpa-varṣāṇi hate pāpe vṛkāsure
BhP_10.88.037/3 devarṣi-pitṛ-gandharvā mocitaḥ saṅkaṭāc chivaḥ
BhP_10.88.038/1 muktaṃ giriśam abhyāha bhagavān puruṣottamaḥ
BhP_10.88.038/3 aho deva mahā-deva pāpo 'yaṃ svena pāpmanā
BhP_10.88.039/1 hataḥ ko nu mahatsv īśa jantur vai kṛta-kilbiṣaḥ
BhP_10.88.039/3 kṣemī syāt kim u viśveśe kṛtāgasko jagad-gurau
BhP_10.88.040/1 ya evam avyākṛta-śakty-udanvataḥ parasya sākṣāt paramātmano hareḥ
BhP_10.88.040/3 giritra-mokṣaṃ kathayec chṛṇoti vā vimucyate saṃsṛtibhis tathāribhiḥ
BhP_10.89.001/0 śrī-śuka uvāca
BhP_10.89.001/1 sarasvatyās taṭe rājann ṛṣayaḥ satram āsata
BhP_10.89.001/3 vitarkaḥ samabhūt teṣāṃ triṣv adhīśeṣu ko mahān
BhP_10.89.002/1 tasya jijñāsayā te vai bhṛguṃ brahma-sutaṃ nṛpa
BhP_10.89.002/3 taj-jñaptyai preṣayām āsuḥ so 'bhjagād brahmaṇaḥ sabhām
BhP_10.89.003/1 na tasmai prahvaṇaṃ stotraṃ cakre sattva-parīkṣayā
BhP_10.89.003/3 tasmai cukrodha bhagavān prajvalan svena tejasā
BhP_10.89.004/1 sa ātmany utthitam manyum ātmajāyātmanā prabhuḥ
BhP_10.89.004/3 aśīśamad yathā vahniṃ sva-yonyā vāriṇātma-bhūḥ
BhP_10.89.005/1 tataḥ kailāsam agamat sa taṃ devo maheśvaraḥ
BhP_10.89.005/3 parirabdhuṃ samārebha utthāya bhrātaraṃ mudā
BhP_10.89.006/1 naicchat tvam asy utpatha-ga iti devaś cukopa ha
BhP_10.89.006/3 śūlam udyamya taṃ hantum ārebhe tigma-locanaḥ
BhP_10.89.007/1 patitvā pādayor devī sāntvayām āsa taṃ girā
BhP_10.89.007/3 atho jagāma vaikuṇṭhaṃ yatra devo janārdanaḥ
BhP_10.89.008/1 śayānaṃ śriya utsaṅge padā vakṣasy atāḍayat
BhP_10.89.008/3 tata utthāya bhagavān saha lakṣmyā satāṃ gatiḥ
BhP_10.89.009/1 sva-talpād avaruhyātha nanāma śirasā munim
BhP_10.89.009/3 āha te svāgataṃ brahman niṣīdātrāsane kṣaṇam
BhP_10.89.009/5 ajānatām āgatān vaḥ kṣantum arhatha naḥ prabho
BhP_10.89.010/1 punīhi saha-lokaṃ māṃ loka-pālāṃś ca mad-gatān
BhP_10.89.010/3 pādodakena bhavatas tīrthānāṃ tīrtha-kāriṇā
BhP_10.89.011/1 adyāhaṃ bhagavaṃl lakṣmyā āsam ekānta-bhājanam
BhP_10.89.011/3 vatsyaty urasi me bhūtir bhavat-pāda-hatāṃhasaḥ
BhP_10.89.012/0 śrī-śuka uvāca
BhP_10.89.012/1 evaṃ bruvāṇe vaikuṇṭhe bhṛgus tan-mandrayā girā
BhP_10.89.012/3 nirvṛtas tarpitas tūṣṇīṃ bhakty-utkaṇṭho 'śru-locanaḥ
BhP_10.89.013/1 punaś ca satram āvrajya munīnāṃ brahma-vādinām
BhP_10.89.013/3 svānubhūtam aśeṣeṇa rājan bhṛgur avarṇayat
BhP_10.89.014/1 tan niśamyātha munayo vismitā mukta-saṃśayāḥ
BhP_10.89.014/3 bhūyāṃsaṃ śraddadhur viṣṇuṃ yataḥ śāntir yato 'bhayam
BhP_10.89.015/1 dharmaḥ sākṣād yato jñānaṃ vairāgyaṃ ca tad-anvitam
BhP_10.89.015/3 aiśvaryaṃ cāṣṭadhā yasmād yaśaś cātma-malāpaham
BhP_10.89.016/1 munīnāṃ nyasta-daṇḍānāṃ śāntānāṃ sama-cetasām
BhP_10.89.016/3 akiñcanānāṃ sādhūnāṃ yam āhuḥ paramāṃ gatim
BhP_10.89.017/1 sattvaṃ yasya priyā mūrtir brāhmaṇās tv iṣṭa-devatāḥ
BhP_10.89.017/3 bhajanty anāśiṣaḥ śāntā yaṃ vā nipuṇa-buddhayaḥ
BhP_10.89.018/1 tri-vidhākṛtayas tasya rākṣasā asurāḥ surāḥ
BhP_10.89.018/3 guṇinyā māyayā sṛṣṭāḥ sattvaṃ tat tīrtha-sādhanam
BhP_10.89.019/0 śrī-śuka uvāca
BhP_10.89.019/1 itthaṃ sārasvatā viprā nṛṇām saṃśaya-nuttaye
BhP_10.89.019/3 puruṣasya padāmbhoja- sevayā tad-gatiṃ gatāḥ
BhP_10.89.020/0 śrī-sūta uvāca
BhP_10.89.020/1 ity etan muni-tanayāsya-padma-gandha
BhP_10.89.020/2 pīyūṣaṃ bhava-bhaya-bhit parasya puṃsaḥ
BhP_10.89.020/3 su-ślokaṃ śravaṇa-puṭaiḥ pibaty abhīkṣṇam
BhP_10.89.020/4 pāntho 'dhva-bhramaṇa-pariśramaṃ jahāti
BhP_10.89.021/0 śrī-śuka uvāca
BhP_10.89.021/1 ekadā dvāravatyāṃ tu vipra-patnyāḥ kumārakaḥ
BhP_10.89.021/3 jāta-mātro bhuvaṃ spṛṣṭvā mamāra kila bhārata
BhP_10.89.022/1 vipro gṛhītvā mṛtakaṃ rāja-dvāry upadhāya saḥ
BhP_10.89.022/3 idaṃ provāca vilapann āturo dīna-mānasaḥ
BhP_10.89.023/1 brahma-dviṣaḥ śaṭha-dhiyo lubdhasya viṣayātmanaḥ
BhP_10.89.023/3 kṣatra-bandhoḥ karma-doṣāt pañcatvaṃ me gato 'rbhakaḥ
BhP_10.89.024/1 hiṃsā-vihāraṃ nṛpatiṃ duḥśīlam ajitendriyam
BhP_10.89.024/3 prajā bhajantyaḥ sīdanti daridrā nitya-duḥkhitāḥ
BhP_10.89.025/1 evaṃ dvitīyaṃ viprarṣis tṛtīyaṃ tv evam eva ca
BhP_10.89.025/3 visṛjya sa nṛpa-dvāri tāṃ gāthāṃ samagāyata
BhP_10.89.026/1 tām arjuna upaśrutya karhicit keśavāntike
BhP_10.89.026/3 parete navame bāle brāhmaṇaṃ samabhāṣata
BhP_10.89.027/1 kiṃ svid brahmaṃs tvan-nivāse iha nāsti dhanur-dharaḥ
BhP_10.89.027/3 rājanya-bandhur ete vai brāhmaṇāḥ satram āsate
BhP_10.89.028/1 dhana-dārātmajāpṛktā yatra śocanti brāhmaṇāḥ
BhP_10.89.028/3 te vai rājanya-veṣeṇa naṭā jīvanty asum-bharāḥ
BhP_10.89.029/1 ahaṃ prajāḥ vāṃ bhagavan rakṣiṣye dīnayor iha
BhP_10.89.029/3 anistīrṇa-pratijño 'gniṃ pravekṣye hata-kalmaṣaḥ
BhP_10.89.030/0 śrī-brāhmaṇa uvāca
BhP_10.89.030/1 saṅkarṣaṇo vāsudevaḥ pradyumno dhanvināṃ varaḥ
BhP_10.89.030/3 aniruddho 'prati-ratho na trātuṃ śaknuvanti yat
BhP_10.89.031/1 tat kathaṃ nu bhavān karma duṣkaraṃ jagad-īśvaraiḥ
BhP_10.89.031/3 tvaṃ cikīrṣasi bāliśyāt tan na śraddadhmahe vayam
BhP_10.89.032/0 śrī-arjuna uvāca
BhP_10.89.032/1 nāhaṃ saṅkarṣaṇo brahman na kṛṣṇaḥ kārṣṇir eva ca
BhP_10.89.032/3 ahaṃ vā arjuno nāma gāṇḍīvaṃ yasya vai dhanuḥ
BhP_10.89.033/1 māvamaṃsthā mama brahman vīryaṃ tryambaka-toṣaṇam
BhP_10.89.033/3 mṛtyuṃ vijitya pradhane āneṣye te prajāḥ prabho
BhP_10.89.034/1 evaṃ viśrambhito vipraḥ phālgunena parantapa
BhP_10.89.034/3 jagāma sva-gṛhaṃ prītaḥ pārtha-vīryaṃ niśāmayan
BhP_10.89.035/1 prasūti-kāla āsanne bhāryāyā dvija-sattamaḥ
BhP_10.89.035/3 pāhi pāhi prajāṃ mṛtyor ity āhārjunam āturaḥ
BhP_10.89.036/1 sa upaspṛśya śucy ambho namaskṛtya maheśvaram
BhP_10.89.036/3 divyāny astrāṇi saṃsmṛtya sajyaṃ gāṇḍīvam ādade
BhP_10.89.037/1 nyaruṇat sūtikāgāraṃ śarair nānāstra-yojitaiḥ
BhP_10.89.037/3 tiryag ūrdhvam adhaḥ pārthaś cakāra śara-pañjaram
BhP_10.89.038/1 tataḥ kumāraḥ sañjāto vipra-patnyā rudan muhuḥ
BhP_10.89.038/3 sadyo 'darśanam āpede sa-śarīro vihāyasā
BhP_10.89.039/1 tadāha vipro vijayaṃ vinindan kṛṣṇa-sannidhau
BhP_10.89.039/3 mauḍhyaṃ paśyata me yo 'haṃ śraddadhe klība-katthanam
BhP_10.89.040/1 na pradyumno nāniruddho na rāmo na ca keśavaḥ
BhP_10.89.040/3 yasya śekuḥ paritrātuṃ ko 'nyas tad-aviteśvaraḥ
BhP_10.89.041/1 dhig arjunaṃ mṛṣā-vādaṃ dhig ātma-ślāghino dhanuḥ
BhP_10.89.041/3 daivopasṛṣṭaṃ yo mauḍhyād āninīṣati durmatiḥ
BhP_10.89.042/1 evaṃ śapati viprarṣau vidyām āsthāya phālgunaḥ
BhP_10.89.042/3 yayau saṃyamanīm āśu yatrāste bhagavān yamaḥ
BhP_10.89.043/1 viprāpatyam acakṣāṇas tata aindrīm agāt purīm
BhP_10.89.043/3 āgneyīṃ nairṛtīṃ saumyāṃ vāyavyāṃ vāruṇīm atha
BhP_10.89.044/1 rasātalaṃ nāka-pṛṣṭhaṃ dhiṣṇyāny anyāny udāyudhaḥ
BhP_10.89.044/3 tato 'labdha-dvija-suto hy anistīrṇa-pratiśrutaḥ
BhP_10.89.044/5 agniṃ vivikṣuḥ kṛṣṇena pratyuktaḥ pratiṣedhatā
BhP_10.89.045/1 darśaye dvija-sūnūṃs te māvajñātmānam ātmanā
BhP_10.89.045/3 ye te naḥ kīrtiṃ vimalāṃ manuṣyāḥ sthāpayiṣyanti
BhP_10.89.046/1 iti sambhāṣya bhagavān arjunena saheśvaraḥ
BhP_10.89.046/3 divyaṃ sva-ratham āsthāya pratīcīṃ diśam āviśat
BhP_10.89.047/1 sapta dvīpān sa-sindhūṃś ca sapta sapta girīn atha
BhP_10.89.047/3 lokālokaṃ tathātītya viveśa su-mahat tamaḥ
BhP_10.89.048/1 tatrāśvāḥ śaibya-sugrīva- meghapuṣpa-balāhakāḥ
BhP_10.89.048/3 tamasi bhraṣṭa-gatayo babhūvur bharatarṣabha
BhP_10.89.049/1 tān dṛṣṭvā bhagavān kṛṣṇo mahā-yogeśvareśvaraḥ
BhP_10.89.049/3 sahasrāditya-saṅkāśaṃ sva-cakraṃ prāhiṇot puraḥ
BhP_10.89.050/1 tamaḥ su-ghoraṃ gahanaṃ kṛtaṃ mahad
BhP_10.89.050/2 vidārayad bhūri-tareṇa rociṣā
BhP_10.89.050/3 mano-javaṃ nirviviśe sudarśanaṃ
BhP_10.89.050/4 guṇa-cyuto rāma-śaro yathā camūḥ
BhP_10.89.051/1 dvāreṇa cakrānupathena tat tamaḥ paraṃ paraṃ jyotir ananta-pāram
BhP_10.89.051/3 samaśnuvānaṃ prasamīkṣya phālgunaḥ pratāḍitākṣo pidadhe 'kṣiṇī ubhe
BhP_10.89.052/1 tataḥ praviṣṭaḥ salilaṃ nabhasvatā balīyasaijad-bṛhad-ūrmi-bhūṣaṇam
BhP_10.89.052/3 tatrādbhutaṃ vai bhavanaṃ dyumat-tamaṃ bhrājan-maṇi-stambha-sahasra-śobhitam
BhP_10.89.053/1 tasmin mahā-bhogam anantam adbhutaṃ
BhP_10.89.053/2 sahasra-mūrdhanya-phaṇā-maṇi-dyubhiḥ
BhP_10.89.053/3 vibhrājamānaṃ dvi-guṇekṣaṇolbaṇaṃ
BhP_10.89.053/4 sitācalābhaṃ śiti-kaṇṭha-jihvam
BhP_10.89.054/1 dadarśa tad-bhoga-sukhāsanaṃ vibhuṃ
BhP_10.89.054/2 mahānubhāvaṃ puruṣottamottamam
BhP_10.89.054/3 sāndrāmbudābhaṃ su-piśaṅga-vāsasaṃ
BhP_10.89.054/4 prasanna-vaktraṃ rucirāyatekṣaṇam
BhP_10.89.055/1 mahā-maṇi-vrāta-kirīṭa-kuṇḍala
BhP_10.89.055/2 prabhā-parikṣipta-sahasra-kuntalam
BhP_10.89.055/3 pralamba-cārv-aṣṭa-bhujaṃ sa-kaustubhaṃ
BhP_10.89.055/4 śrīvatsa-lakṣmaṃ vana-mālayāvṛtam
BhP_10.89.056/1 mahā-maṇi-vrāta-kirīṭa-kuṇḍala
BhP_10.89.056/2 prabhā-parikṣipta-sahasra-kuntalam
BhP_10.89.056/3 pralamba-cārv-aṣṭa-bhujaṃ sa-kaustubhaṃ
BhP_10.89.056/4 śrīvatsa-lakṣmaṃ vana-mālayāvṛtam
BhP_10.89.057/1 vavanda ātmānam anantam acyuto jiṣṇuś ca tad-darśana-jāta-sādhvasaḥ
BhP_10.89.057/3 tāv āha bhūmā parameṣṭhināṃ prabhur beddhāñjalī sa-smitam ūrjayā girā
BhP_10.89.058/1 dvijātmajā me yuvayor didṛkṣuṇā mayopanītā bhuvi dharma-guptaye
BhP_10.89.058/3 kalāvatīrṇāv avaner bharāsurān hatveha bhūyas tvarayetam anti me
BhP_10.89.059/1 pūrṇa-kāmāv api yuvāṃ nara-nārāyaṇāv ṛṣī
BhP_10.89.059/3 dharmam ācaratāṃ sthityai ṛṣabhau loka-saṅgraham
BhP_10.89.060/1 ity ādiṣṭau bhagavatā tau kṛṣṇau parame-ṣṭhinā
BhP_10.89.060/3 oṃ ity ānamya bhūmānam ādāya dvija-dārakān
BhP_10.89.061/1 nyavartetāṃ svakaṃ dhāma samprahṛṣṭau yathā-gatam
BhP_10.89.061/3 viprāya dadatuḥ putrān yathā-rūpaṃ yathā-vayaḥ
BhP_10.89.062/1 niśāmya vaiṣṇavaṃ dhāma pārthaḥ parama-vismitaḥ
BhP_10.89.062/3 yat kiñcit pauruṣaṃ puṃsāṃ mene kṛṣṇānukampitam
BhP_10.89.063/1 itīdṛśāny anekāni vīryāṇīha pradarśayan
BhP_10.89.063/3 bubhuje viṣayān grāmyān īje cāty-urjitair makhaiḥ
BhP_10.89.064/1 pravavarṣākhilān kāmān prajāsu brāhmaṇādiṣu
BhP_10.89.064/3 yathā-kālaṃ yathaivendro bhagavān śraiṣṭhyam āsthitaḥ
BhP_10.89.065/1 hatvā nṛpān adharmiṣṭhān ghāṭayitvārjunādibhiḥ
BhP_10.89.065/3 añjasā vartayām āsa dharmaṃ dharma-sutādibhiḥ
BhP_10.90.001/0 śrī-śuka uvāca
BhP_10.90.001/1 sukhaṃ sva-puryāṃ nivasan dvārakāyāṃ śriyaḥ patiḥ
BhP_10.90.001/3 sarva-sampat-samṛddhāyāṃ juṣṭāyāṃ vṛṣṇi-puṅgavaiḥ
BhP_10.90.002/1 strībhiś cottama-veṣābhir nava-yauvana-kāntibhiḥ
BhP_10.90.002/3 kandukādibhir harmyeṣu krīḍantībhis taḍid-dyubhiḥ
BhP_10.90.003/1 nityaṃ saṅkula-mārgāyāṃ mada-cyudbhir mataṅ-gajaiḥ
BhP_10.90.004/1 sv-alaṅkṛtair bhaṭair aśvai rathaiś ca kanakojjvalaiḥ
BhP_10.90.004/3 udyānopavanāḍhyāyāṃ puṣpita-druma-rājiṣu
BhP_10.90.005/1 nirviśad-bhṛṅga-vihagair nāditāyāṃ samantataḥ
BhP_10.90.005/3 reme ṣoḍaśa-sāhasra- patnīnāṃ eka-vallabhaḥ
BhP_10.90.006/1 tāvad vicitra-rūpo 'sau tad-geheṣu maharddhiṣu
BhP_10.90.006/3 protphullotpala-kahlāra- kumudāmbhoja-reṇubhiḥ
BhP_10.90.007/1 vāsitāmala-toyeṣu kūjad-dvija-kuleṣu ca
BhP_10.90.007/3 vijahāra vigāhyāmbho hradinīṣu mahodayaḥ
BhP_10.90.007/5 kuca-kuṅkuma-liptāṅgaḥ parirabdhaś ca yoṣitām
BhP_10.90.008/1 upagīyamāno gandharvair mṛdaṅga-paṇavānakān
BhP_10.90.008/3 vādayadbhir mudā vīṇāṃ sūta-māgadha-vandibhiḥ
BhP_10.90.009/1 sicyamāno 'cyutas tābhir hasantībhiḥ sma recakaiḥ
BhP_10.90.009/3 pratiṣiñcan vicikrīḍe yakṣībhir yakṣa-rāḍ iva
BhP_10.90.010/1 tāḥ klinna-vastra-vivṛtoru-kuca-pradeśāḥ
BhP_10.90.010/2 siñcantya uddhṛta-bṛhat-kavara-prasūnāḥ
BhP_10.90.010/3 kāntaṃ sma recaka-jihīrṣayayopaguhya
BhP_10.90.010/4 jāta-smarotsmaya-lasad-vadanā virejuḥ
BhP_10.90.011/1 kṛṣṇas tu tat-stana-viṣajjita-kuṅkuma-srak
BhP_10.90.011/2 krīḍābhiṣaṅga-dhuta-kuntala-vṛnda-bandhaḥ
BhP_10.90.011/3 siñcan muhur yuvatibhiḥ pratiṣicyamāno
BhP_10.90.011/4 reme kareṇubhir ivebha-patiḥ parītaḥ
BhP_10.90.012/1 naṭānāṃ nartakīnāṃ ca gīta-vādyopajīvinām
BhP_10.90.012/3 krīḍālaṅkāra-vāsāṃsi kṛṣṇo 'dāt tasya ca striyaḥ
BhP_10.90.013/1 kṛṣṇasyaivaṃ viharato gaty-ālāpekṣita-smitaiḥ
BhP_10.90.013/3 narma-kṣveli-pariṣvaṅgaiḥ strīṇāṃ kila hṛtā dhiyaḥ
BhP_10.90.014/1 ūcur mukundaika-dhiyo gira unmatta-vaj jaḍam
BhP_10.90.014/3 cintayantyo 'ravindākṣaṃ tāni me gadataḥ śṛṇu
BhP_10.90.015/0 mahiṣya ūcuḥ
BhP_10.90.015/1 kurari vilapasi tvaṃ vīta-nidrā na śeṣe
BhP_10.90.015/2 svapiti jagati rātryām īśvaro gupta-bodhaḥ
BhP_10.90.015/3 vayam iva sakhi kaccid gāḍha-nirviddha-cetā
BhP_10.90.015/4 nalina-nayana-hāsodāra-līlekṣitena
BhP_10.90.016/1 netre nimīlayasi naktam adṛṣṭa-bandhus
BhP_10.90.016/2 tvaṃ roravīṣi karuṇaṃ bata cakravāki
BhP_10.90.016/3 dāsyaṃ gata vayam ivācyuta-pāda-juṣṭāṃ
BhP_10.90.016/4 kiṃ vā srajaṃ spṛhayase kavareṇa voḍhum
BhP_10.90.017/1 bho bhoḥ sadā niṣṭanase udanvann alabdha-nidro 'dhigata-prajāgaraḥ
BhP_10.90.017/3 kim vā mukundāpahṛtātma-lāñchanaḥ prāptāṃ daśāṃ tvaṃ ca gato duratyayām
BhP_10.90.018/1 tvaṃ yakṣmaṇā balavatāsi gṛhīta indo
BhP_10.90.018/2 kṣīṇas tamo na nija-dīdhitibhiḥ kṣiṇoṣi
BhP_10.90.018/3 kaccin mukunda-gaditāni yathā vayaṃ tvaṃ
BhP_10.90.018/4 vismṛtya bhoḥ sthagita-gīr upalakṣyase naḥ
BhP_10.90.019/1 kiṃ nv ācaritam asmābhir malayānila te 'priyam
BhP_10.90.019/3 govindāpāṅga-nirbhinne hṛdīrayasi naḥ smaram
BhP_10.90.020/1 megha śrīmaṃs tvam asi dayito yādavendrasya nūnaṃ
BhP_10.90.020/2 śrīvatsāṅkaṃ vayam iva bhavān dhyāyati prema-baddhaḥ
BhP_10.90.020/3 aty-utkaṇṭhaḥ śavala-hṛdayo 'smad-vidho bāṣpa-dhārāḥ
BhP_10.90.020/4 smṛtvā smṛtvā visṛjasi muhur duḥkha-das tat-prasaṅgaḥ
BhP_10.90.021/1 priya-rāva-padāni bhāṣase mṛta-sañjīvikayānayā girā
BhP_10.90.021/3 karavāṇi kim adya te priyaṃ vada me valgita-kaṇṭha kokila
BhP_10.90.022/1 na calasi na vadasy udāra-buddhe kṣiti-dhara cintayase mahāntam artham
BhP_10.90.022/3 api bata vasudeva-nandanāṅghriṃ vayam iva kāmayase stanair vidhartum
BhP_10.90.023/1 śuṣyad-dhradāḥ karaśitā bata sindhu-patnyaḥ
BhP_10.90.023/2 sampraty apāsta-kamala-śriya iṣṭa-bhartuḥ
BhP_10.90.023/3 yadvad vayaṃ madhu-pateḥ praṇayāvalokam
BhP_10.90.023/4 aprāpya muṣṭa-hṛdayāḥ puru-karśitāḥ sma
BhP_10.90.024/1 haṃsa svāgatam āsyatāṃ piba payo brūhy aṅga śaureḥ kathāṃ
BhP_10.90.024/2 dūtaṃ tvāṃ nu vidāma kaccid ajitaḥ svasty āsta uktaṃ purā
BhP_10.90.024/3 kiṃ vā naś cala-sauhṛdaḥ smarati taṃ kasmād bhajāmo vayaṃ
BhP_10.90.024/4 kṣaudrālāpaya kāma-daṃ śriyam ṛte saivaika-niṣṭhā striyām
BhP_10.90.025/0 śrī-śuka uvāca
BhP_10.90.025/1 itīdṛśena bhāvena kṛṣṇe yogeśvareśvare
BhP_10.90.025/3 kriyamāṇena mādhavyo lebhire paramāṃ gatim
BhP_10.90.026/1 śruta-mātro 'pi yaḥ strīṇāṃ prasahyākarṣate manaḥ
BhP_10.90.026/3 uru-gāyoru-gīto vā paśyantīnāṃ ca kiṃ punaḥ
BhP_10.90.027/1 yāḥ samparyacaran premṇā pāda-saṃvāhanādibhiḥ
BhP_10.90.027/3 jagad-guruṃ bhartṛ-buddhyā tāsāṃ kim varṇyate tapaḥ
BhP_10.90.028/1 evaṃ vedoditaṃ dharmam anutiṣṭhan satāṃ gatiḥ
BhP_10.90.028/3 gṛhaṃ dharmārtha-kāmānāṃ muhuś cādarśayat padam
BhP_10.90.029/1 āsthitasya paraṃ dharmaṃ kṛṣṇasya gṛha-medhinām
BhP_10.90.029/3 āsan ṣoḍaśa-sāhasraṃ mahiṣyaś ca śatādhikam
BhP_10.90.030/1 tāsāṃ strī-ratna-bhūtānām aṣṭau yāḥ prāg udāhṛtāḥ
BhP_10.90.030/3 rukmiṇī-pramukhā rājaṃs tat-putrāś cānupūrvaśaḥ
BhP_10.90.031/1 ekaikasyāṃ daśa daśa kṛṣṇo 'jījanad ātmajān
BhP_10.90.031/3 yāvatya ātmano bhāryā amogha-gatir īśvaraḥ
BhP_10.90.032/1 teṣām uddāma-vīryāṇām aṣṭā-daśa mahā-rathāḥ
BhP_10.90.032/3 āsann udāra-yaśasas teṣāṃ nāmāni me śṛṇu
BhP_10.90.033/1 pradyumnaś cāniruddhaś ca dīptimān bhānur eva ca
BhP_10.90.033/3 sāmbo madhur bṛhadbhānuś citrabhānur vṛko 'ruṇaḥ
BhP_10.90.034/1 puṣkaro vedabāhuś ca śrutadevaḥ sunandanaḥ
BhP_10.90.034/3 citrabāhur virūpaś ca kavir nyagrodha eva ca
BhP_10.90.035/1 eteṣām api rājendra tanu-jānāṃ madhu-dviṣaḥ
BhP_10.90.035/3 pradyumna āsīt prathamaḥ pitṛ-vad rukmiṇī-sutaḥ
BhP_10.90.036/1 sa rukmiṇo duhitaram upayeme mahā-rathaḥ
BhP_10.90.036/3 tasyāṃ tato 'niruddho 'bhūt nāgāyata-balānvitaḥ
BhP_10.90.037/1 sa cāpi rukmiṇaḥ pautrīṃ dauhitro jagṛhe tataḥ
BhP_10.90.037/3 vajras tasyābhavad yas tu mauṣalād avaśeṣitaḥ
BhP_10.90.038/1 pratibāhur abhūt tasmāt subāhus tasya cātmajaḥ
BhP_10.90.038/3 subāhoḥ śāntaseno 'bhūc chatasenas tu tat-sutaḥ
BhP_10.90.039/1 na hy etasmin kule jātā adhanā abahu-prajāḥ
BhP_10.90.039/3 alpāyuṣo 'lpa-vīryāś ca abrahmaṇyāś ca jajñire
BhP_10.90.040/1 yadu-vaṃśa-prasūtānāṃ puṃsāṃ vikhyāta-karmaṇām
BhP_10.90.040/3 saṅkhyā na śakyate kartum api varṣāyutair nṛpa
BhP_10.90.041/1 tisraḥ koṭyaḥ sahasrāṇām aṣṭāśīti-śatāni ca
BhP_10.90.041/3 āsan yadu-kulācāryāḥ kumārāṇām iti śrutam
BhP_10.90.042/1 saṅkhyānaṃ yādavānāṃ kaḥ kariṣyati mahātmanām
BhP_10.90.042/3 yatrāyutānām ayuta- lakṣeṇāste sa āhukaḥ
BhP_10.90.043/1 devāsurāhava-hatā daiteyā ye su-dāruṇāḥ
BhP_10.90.043/3 te cotpannā manuṣyeṣu prajā dṛptā babādhire
BhP_10.90.044/1 tan-nigrahāya hariṇā proktā devā yadoḥ kule
BhP_10.90.044/3 avatīrṇāḥ kula-śataṃ teṣām ekādhikaṃ nṛpa
BhP_10.90.045/1 teṣāṃ pramāṇaṃ bhagavān prabhutvenābhavad dhariḥ
BhP_10.90.045/3 ye cānuvartinas tasya vavṛdhuḥ sarva-yādavāḥ
BhP_10.90.046/1 śayyāsanāṭanālāpa- krīḍā-snānādi-karmasu
BhP_10.90.046/3 na viduḥ santam ātmānaṃ vṛṣṇayaḥ kṛṣṇa-cetasaḥ
BhP_10.90.047/1 tīrthaṃ cakre nṛponaṃ yad ajani yaduṣu svaḥ-sarit pāda-śaucaṃ
BhP_10.90.047/2 vidviṭ-snigdhāḥ svarūpaṃ yayur ajita-para śrīr yad-arthe 'nya-yatnaḥ
BhP_10.90.047/3 yan-nāmāmaṅgala-ghnaṃ śrutam atha gaditaṃ yat-kṛto gotra-dharmaḥ
BhP_10.90.047/4 kṛṣṇasyaitan na citraṃ kṣiti-bhara-haraṇaṃ kāla-cakrāyudhasya
BhP_10.90.048/1 jayati jana-nivāso devakī-janma-vādo
BhP_10.90.048/2 yadu-vara-pariṣat svair dorbhir asyann adharmam
BhP_10.90.048/3 sthira-cara-vṛjina-ghnaḥ su-smita-śrī-mukhena
BhP_10.90.048/4 vraja-pura-vanitānāṃ vardhayan kāma-devam
BhP_10.90.049/1 itthaṃ parasya nija-vartma-rirakṣayātta-
BhP_10.90.049/2 līlā-tanos tad-anurūpa-viḍambanāni
BhP_10.90.049/3 karmāṇi karma-kaṣaṇāni yadūttamasya
BhP_10.90.049/4 śrūyād amuṣya padayor anuvṛttim icchan
BhP_10.90.050/1 martyas tayānusavam edhitayā mukunda
BhP_10.90.050/2 śrīmat-kathā-śravaṇa-kīrtana-cintayaiti
BhP_10.90.050/3 tad dhāma dustara-kṛtānta-javāpavargaṃ
BhP_10.90.050/4 grāmād vanaṃ kṣiti-bhujo 'pi yayur yad-arthāḥ