Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_10.01.001/0 श्री-राजोवाच BhP_10.01.001/1 कथितो वंश-विस्तारो भवता सोम-सूर्ययोः BhP_10.01.001/3 राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम् BhP_10.01.002/1 यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम BhP_10.01.002/3 तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः BhP_10.01.003/1 अवतीर्य यदोर् वंशे भगवान् भूत-भावनः BhP_10.01.003/3 कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् BhP_10.01.004/1 निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् BhP_10.01.004/3 क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् BhP_10.01.005/1 पितामहा मे समरे ऽमरञ्जयैर् देवव्रताद्यातिरथैस् तिमिङ्गिलैः BhP_10.01.005/3 दुरत्ययं कौरव-सैन्य-सागरं कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः BhP_10.01.006/1 द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं सन्तान-बीजं कुरु-पाण्डवानाम् BhP_10.01.006/3 जुगोप कुक्षिं गत आत्त-चक्रो मातुश् च मे यः शरणं गतायाः BhP_10.01.007/1 वीर्याणि तस्याखिल-देह-भाजाम् अन्तर् बहिः पूरुष-काल-रूपैः BhP_10.01.007/3 प्रयच्छतो मृत्युम् उतामृतं च माया-मनुष्यस्य वदस्व विद्वन् BhP_10.01.008/1 रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया BhP_10.01.008/3 देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना BhP_10.01.009/1 कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः BhP_10.01.009/3 क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः BhP_10.01.010/1 व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः BhP_10.01.010/3 भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम् BhP_10.01.011/1 देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः BhP_10.01.011/3 यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः BhP_10.01.012/1 एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् BhP_10.01.012/3 वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् BhP_10.01.013/1 नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते BhP_10.01.013/3 पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् BhP_10.01.014/0 सूत उवाच BhP_10.01.014/1 एवं निशम्य भृगु-नन्दन साधु-वादं BhP_10.01.014/2 वैयासकिः स भगवान् अथ विष्णु-रातम् BhP_10.01.014/3 प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं BhP_10.01.014/4 व्याहर्तुम् आरभत भागवत-प्रधानः BhP_10.01.015/0 श्री-शुक उवाच BhP_10.01.015/1 सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम BhP_10.01.015/3 वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः BhP_10.01.016/1 वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि BhP_10.01.016/3 वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा BhP_10.01.017/1 भूमिर् दृप्त-नृप-व्याज- दैत्यानीक-शतायुतैः BhP_10.01.017/3 आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ BhP_10.01.018/1 गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः BhP_10.01.018/3 उपस्थितान्तिके तस्मै व्यसनं समवोचत BhP_10.01.019/1 ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह BhP_10.01.019/3 जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः BhP_10.01.020/1 तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् BhP_10.01.020/3 पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः BhP_10.01.021/1 गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह BhP_10.01.021/3 गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम् BhP_10.01.022/1 पुरैव पुंसावधृतो धरा-ज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् BhP_10.01.022/3 स यावद् उर्व्या भरम् ईश्वरेश्वरः स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि BhP_10.01.023/1 वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः BhP_10.01.023/3 जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः BhP_10.01.024/1 वासुदेव-कलानन्तः सहस्र-वदनः स्वराट् BhP_10.01.024/3 अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया BhP_10.01.025/1 विष्णोर् माया भगवती यया सम्मोहितं जगत् BhP_10.01.025/3 आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति BhP_10.01.026/0 श्री-शुक उवाच BhP_10.01.026/1 इत्य् आदिश्यामर-गणान् प्रजापति-पतिर् विभुः BhP_10.01.026/3 आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ BhP_10.01.027/1 शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् BhP_10.01.027/3 माथुर्ठछूरसेनांश् च विषयान् बुभुजे पुरा BhP_10.01.028/1 राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् BhP_10.01.028/3 मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः BhP_10.01.029/1 तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः BhP_10.01.029/3 देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् BhP_10.01.030/1 उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया BhP_10.01.030/3 रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः BhP_10.01.031/1 चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् BhP_10.01.031/3 अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् BhP_10.01.032/1 दासीनां सुकुमारीणां द्वे शते समलङ्कृते BhP_10.01.032/3 दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः BhP_10.01.033/1 शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् BhP_10.01.033/3 प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम् BhP_10.01.034/1 पथि प्रग्रहिणं कंसम् आभाष्याहाशरीर-वाक् BhP_10.01.034/3 अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसे ऽबुध BhP_10.01.035/1 इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः BhP_10.01.035/3 भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचे ऽग्रहीत् BhP_10.01.036/1 तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् BhP_10.01.036/3 वसुदेवो महा-भाग उवाच परिसान्त्वयन् BhP_10.01.037/0 श्री-वसुदेव उवाच BhP_10.01.037/1 श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः BhP_10.01.037/3 स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि BhP_10.01.038/1 मृत्युर् जन्मवतां वीर देहेन सह जायते BhP_10.01.038/3 अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः BhP_10.01.039/1 देहे पञ्चत्वम् आपन्ने देही कर्मानुगो ऽवशः BhP_10.01.039/3 देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः BhP_10.01.040/1 व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति BhP_10.01.040/3 यथा तृण-जलौकैवं देही कर्म-गतिं गतः BhP_10.01.041/1 स्वप्ने यथा पश्यति देहम् ईदृशं मनोरथेनाभिनिविष्ट-चेतनः BhP_10.01.041/3 दृष्ट-श्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः BhP_10.01.042/1 यतो यतो धावति दैव-चोदितं मनो विकारात्मकम् आप पञ्चसु BhP_10.01.042/3 गुणेषु माया-रोचितेषु देह्य् असौ प्रपद्यमानः सह तेन जायते BhP_10.01.043/1 ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः BhP_10.01.043/2 समीर-वेगानुगतं विभाव्यते BhP_10.01.043/3 एवं स्व-माया-रचितेष्व् असौ पुमान् BhP_10.01.043/4 गुणेषु रागानुगतो विमुह्यति BhP_10.01.044/1 तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः BhP_10.01.044/3 आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् BhP_10.01.045/1 एषा तवानुजा बाला कृपणा पुत्रिकोपमा BhP_10.01.045/3 हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः BhP_10.01.046/0 श्री-शुक उवाच BhP_10.01.046/1 एवं स सामभिर् भेदैर् बोध्यमानो ऽपि दारुणः BhP_10.01.046/3 न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः BhP_10.01.047/1 निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः BhP_10.01.047/3 प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत BhP_10.01.048/1 मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् BhP_10.01.048/3 यद्य् असौ न निवर्तेत नापराधो ऽस्ति देहिनः BhP_10.01.049/1 प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् BhP_10.01.049/3 सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् BhP_10.01.050/1 विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया BhP_10.01.050/3 उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् BhP_10.01.051/1 अग्नेर् यथा दारु-वियोग-योगयोर् अदृष्टतो ऽन्यन् न निमित्तम् अस्ति BhP_10.01.051/3 एवं हि जन्तोर् अपि दुर्विभाव्यः शरीर-संयोग-वियोग-हेतुः BhP_10.01.052/1 एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् BhP_10.01.052/3 पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम् BhP_10.01.053/1 प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् BhP_10.01.053/3 मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् BhP_10.01.054/0 श्री-वसुदेव उवाच BhP_10.01.054/1 न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् BhP_10.01.054/3 पुत्रान् समर्पयिष्ये ऽस्या यतस् ते भयम् उत्थितम् BhP_10.01.055/0 श्री-शुक उवाच BhP_10.01.055/1 स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् BhP_10.01.055/3 वसुदेवो ऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् BhP_10.01.056/1 अथ काल उपावृत्ते देवकी सर्व-देवता BhP_10.01.056/3 पुत्रान् प्रसुषुवे चाष्टौ कन्यां चैवानुवत्सरम् BhP_10.01.057/1 कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः BhP_10.01.057/3 अर्पयाम् आस कृच्छ्रेण सो ऽनृताद् अतिविह्वलः BhP_10.01.058/1 किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् BhP_10.01.058/3 किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् BhP_10.01.059/1 दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् BhP_10.01.059/3 कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत् BhP_10.01.060/1 प्रतियातु कुमारो ऽयं न ह्य् अस्माद् अस्ति मे भयम् BhP_10.01.060/3 अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल BhP_10.01.061/1 तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः BhP_10.01.061/3 नाभ्यनन्दत तद्-वाक्यम् असतो ऽविजितात्मनः BhP_10.01.062/1 नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः BhP_10.01.062/3 वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः BhP_10.01.063/1 सर्वे वै देवता-प्राया उभयोर् अपि भारत BhP_10.01.063/3 ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः BhP_10.01.064/1 एतत् कंसाय भगव्ठछशंसाभ्येत्य नारदः BhP_10.01.064/3 भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् BhP_10.01.065/1 ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति BhP_10.01.065/3 देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति BhP_10.01.066/1 देवकीं वसुदेवं च निगृह्य निगडैर् गृहे BhP_10.01.066/3 जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया BhP_10.01.067/1 मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा BhP_10.01.067/3 घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि BhP_10.01.068/1 आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् BhP_10.01.068/3 महासुरं कालनेमिं यदुभिः स व्यरुध्यत BhP_10.01.069/1 उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् BhP_10.01.069/3 स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः BhP_10.02.001/0 श्री-शुक उवाच BhP_10.02.001/1 प्रलम्ब-बक-चाणूर- तृणावर्त-महाशनैः BhP_10.02.001/3 मुष्टिकारिष्ट-द्विविद- पूतना-केशी-धेनुकैः BhP_10.02.002/1 अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः BhP_10.02.002/3 यदूनां कदनं चक्रे बली मागध-संश्रयः BhP_10.02.003/1 ते पीडिता निविविशुः कुरु-पञ्चाल-केकयान् BhP_10.02.003/3 शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि BhP_10.02.004/1 एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते BhP_10.02.004/3 हतेषु षट्सु बालेषु देवक्या औग्रसेनिना BhP_10.02.005/1 सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते BhP_10.02.005/3 गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः BhP_10.02.006/1 भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् BhP_10.02.006/3 यदूनां निज-नाथानां योगमायां समादिशत् BhP_10.02.007/1 गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् BhP_10.02.007/3 रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले BhP_10.02.007/5 अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि BhP_10.02.008/1 देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् BhP_10.02.008/3 तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय BhP_10.02.009/1 अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे BhP_10.02.009/3 प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि BhP_10.02.010/1 अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् BhP_10.02.010/3 धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम् BhP_10.02.011/1 नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि BhP_10.02.011/3 दुर्गेति भद्रकालीति विजया वैष्णवीति च BhP_10.02.012/1 कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च BhP_10.02.012/3 माया नारायणीशानी शारदेत्य् अम्बिकेति च BhP_10.02.013/1 गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि BhP_10.02.013/3 रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात् BhP_10.02.014/1 सन्दिष्टैवं भगवता तथेत्य् ओम् इति तद्-वचः BhP_10.02.014/3 प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् BhP_10.02.015/1 गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया BhP_10.02.015/3 अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः BhP_10.02.016/1 भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः BhP_10.02.016/3 आविवेशांश-भागेन मन आनकदुन्दुभेः BhP_10.02.017/1 स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः BhP_10.02.017/3 दुरासदो ऽतिदुर्धर्षो भूतानां सम्बभूव ह BhP_10.02.018/1 ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी BhP_10.02.018/3 दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः BhP_10.02.019/1 सा देवकी सर्व-जगन्-निवास- निवास-भूता नितरां न रेजे BhP_10.02.019/3 भोजेन्द्र-गेहे ऽग्नि-शिखेव रुद्धा सरस्वती ज्ञान-खले यथा सती BhP_10.02.020/1 तां वीक्ष्य कंसः प्रभयाजितान्तरां BhP_10.02.020/2 विरोचयन्तीं भवनं शुचि-स्मिताम् BhP_10.02.020/3 आहैष मे प्राण-हरो हरिर् गुहां BhP_10.02.020/4 ध्रुवं श्रितो यन् न पुरेयम् ईदृशी BhP_10.02.021/1 किम् अद्य तस्मिन् करणीयम् आशु मे यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् BhP_10.02.021/3 स्त्रियाः स्वसुर् गुरुमत्या वधो ऽयं यशः श्रियं हन्त्य् अनुकालम् आयुः BhP_10.02.022/1 स एष जीवन् खलु सम्परेतो वर्तेत यो ऽत्यन्त-नृशंसितेन BhP_10.02.022/3 देहे मृते तं मनुजाः शपन्ति गन्ता तमो ऽन्धं तनु-मानिनो ध्रुवम् BhP_10.02.023/1 इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः BhP_10.02.023/3 आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत् BhP_10.02.024/1 आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् BhP_10.02.024/3 चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् BhP_10.02.025/1 ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः BhP_10.02.025/3 देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् BhP_10.02.026/1 सत्य-व्रतं सत्य-परं त्रि-सत्यं BhP_10.02.026/2 सत्यस्य योनिं निहितं च सत्ये BhP_10.02.026/3 सत्यस्य सत्यम् ऋत-सत्य-नेत्रं BhP_10.02.026/4 सत्यात्मकं त्वां शरणं प्रपन्नाः BhP_10.02.027/1 एकायनो ऽसौ द्वि-फलस् त्रि-मूलश् चतू-रसः पञ्च-विधः षड्-आत्मा BhP_10.02.027/3 सप्त-त्वग् अष्ट-विटपो नवाक्षो दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः BhP_10.02.028/1 त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च BhP_10.02.028/3 त्वन्-मायया संवृत-चेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये BhP_10.02.029/1 बिभर्षि रूपाण्य् अवबोध आत्मा क्षेमाय लोकस्य चराचरस्य BhP_10.02.029/3 सत्त्वोपपन्नानि सुखावहानि सताम् अभद्राणि मुहुः खलानाम् BhP_10.02.030/1 त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि समाधिनावेशित-चेतसैके BhP_10.02.030/3 त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम् BhP_10.02.031/1 स्वयं समुत्तीर्य सुदुस्तरं द्युमन् BhP_10.02.031/2 भवार्णवं भीमम् अदभ्र-सौहृदाः BhP_10.02.031/3 भवत्-पदाम्भोरुह-नावम् अत्र ते BhP_10.02.031/4 निधाय याताः सद्-अनुग्रहो भवान् BhP_10.02.032/1 ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् BhP_10.02.032/2 त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः BhP_10.02.032/3 आरुह्य कृच्छ्रेण परं पदं ततः BhP_10.02.032/4 पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः BhP_10.02.033/1 तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः BhP_10.02.033/3 त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो BhP_10.02.034/1 सत्त्वं विशुद्धं श्रयते भवान् स्थितौ BhP_10.02.034/2 शरीरिणां श्रेय-उपायनं वपुः BhP_10.02.034/3 वेद-क्रिया-योग-तपः-समाधिभिस् BhP_10.02.034/4 तवार्हणं येन जनः समीहते BhP_10.02.035/1 सत्त्वं न चेद् धातर् इदं निजं भवेद् BhP_10.02.035/2 विज्ञानम् अज्ञान-भिदापमार्जनम् BhP_10.02.035/3 गुण-प्रकाशैर् अनुमीयते भवान् BhP_10.02.035/4 प्रकाशते यस्य च येन वा गुणः BhP_10.02.036/1 न नाम-रूपे गुण-जन्म-कर्मभिर् निरूपितव्ये तव तस्य साक्षिणः BhP_10.02.036/3 मनो-वचोभ्याम् अनुमेय-वर्त्मनो देव क्रियायां प्रतियन्त्य् अथापि हि BhP_10.02.037/1 शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् BhP_10.02.037/2 नामानि रूपाणि च मङ्गलानि ते BhP_10.02.037/3 क्रियासु यस् त्वच्-चरणारविन्दयोर् BhP_10.02.037/4 आविष्ट-चेता न भवाय कल्पते BhP_10.02.038/1 दिष्ट्या हरे ऽस्या भवतः पदो भुवो BhP_10.02.038/2 भारो ऽपनीतस् तव जन्मनेशितुः BhP_10.02.038/3 दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर् BhP_10.02.038/4 द्रक्ष्याम गां द्यां च तवानुकम्पिताम् BhP_10.02.039/1 न ते ऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे BhP_10.02.039/3 भवो निरोधः स्थितिर् अप्य् अविद्यया कृता यतस् त्वय्य् अभयाश्रयात्मनि BhP_10.02.040/1 मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस- BhP_10.02.040/2 राजन्य-विप्र-विबुधेषु कृतावतारः BhP_10.02.040/3 त्वं पासि नस् त्रि-भुवनं च यथाधुनेश BhP_10.02.040/4 भारं भुवो हर यदूत्तम वन्दनं ते BhP_10.02.041/1 दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् BhP_10.02.041/2 अंशेन साक्षाद् भगवान् भवाय नः BhP_10.02.041/3 माभूद् भयं bhoja-pater mumårùor BhP_10.02.041/4 गोप्ता यदूनां भविता तवात्मजः BhP_10.02.042/0 श्री-शुक उवाच BhP_10.02.042/1 इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा BhP_10.02.042/3 ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् BhP_10.03.001/0 श्री-शुक उवाच BhP_10.03.001/1 अथ सर्व-गुणोपेतः कालः परम-शोभनः BhP_10.03.001/3 यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम् BhP_10.03.002/1 दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् BhP_10.03.002/3 मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा BhP_10.03.003/1 नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः BhP_10.03.003/3 द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः BhP_10.03.004/1 ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः BhP_10.03.004/3 अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत BhP_10.03.005/1 मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् BhP_10.03.005/3 जायमाने ऽजने तस्मिन् नेदुर् दुन्दुभयः समम् BhP_10.03.006/1 जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः BhP_10.03.006/3 विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा BhP_10.03.007/1 मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः BhP_10.03.007/3 मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् BhP_10.03.008/1 निशीथे तम-उद्भूते जायमाने जनार्दने BhP_10.03.008/3 देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः BhP_10.03.008/5 आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः BhP_10.03.009/1 तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् BhP_10.03.009/3 श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं पीताम्बरं सान्द्र-पयोद-सौभगम् BhP_10.03.010/1 महार्ह-वैदूर्य-किरीट-कुण्डल- त्विषा परिष्वक्त-सहस्र-कुन्तलम् BhP_10.03.010/3 उद्दाम-काञ्च्य्-अङ्गद-कङ्कणादिभिर् विरोचमानं वसुदेव ऐक्षत BhP_10.03.011/1 स विस्मयोत्फुल्ल-विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस् तदा BhP_10.03.011/3 कृष्णावतारोत्सव-सम्भ्रमो ऽस्पृशन् मुदा द्विजेभ्यो ऽयुतम् आप्लुतो गवाम् BhP_10.03.012/1 अथैनम् अस्तौद् अवधार्य पूरुषं परं नताङ्गः कृत-धीः कृताञ्जलिः BhP_10.03.012/3 स्व-रोचिषा भारत सूतिका-गृहं विरोचयन्तं गत-भीः प्रभाव-वित् BhP_10.03.013/0 श्री-वसुदेव उवाच BhP_10.03.013/1 विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः BhP_10.03.013/3 केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् BhP_10.03.014/1 स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् BhP_10.03.014/3 तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे BhP_10.03.015/1 यथेमे ऽविकृता भावास् तथा ते विकृतैः सह BhP_10.03.015/3 नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि BhP_10.03.016/1 सन्निपत्य समुत्पाद्य दृश्यन्ते ऽनुगता इव BhP_10.03.016/3 प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः BhP_10.03.017/1 एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर् ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः BhP_10.03.017/3 अनावृतत्वाद् बहिर् अन्तरं न ते सर्वस्य सर्वात्मन आत्म-वस्तुनः BhP_10.03.018/1 य आत्मनो दृश्य-गुणेषु सन्न् इति व्यवस्यते स्व-व्यतिरेकतो ऽबुधः BhP_10.03.018/3 विनानुवादं न च तन् मनीषितं सम्यग् यतस् त्यक्तम् उपाददत् पुमान् BhP_10.03.019/1 त्वत्तो ऽस्य जन्म-स्थिति-संयमान् विभो BhP_10.03.019/2 वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् BhP_10.03.019/3 त्वयीश्वरे ब्रह्मणि नो विरुध्यते BhP_10.03.019/4 त्वद्-आश्रयत्वाद् उपचर्यते गुणैः BhP_10.03.020/1 स त्वं त्रि-लोक-स्थितये स्व-मायया BhP_10.03.020/2 बिभर्षि शुक्लं खलु वर्णम् आत्मनः BhP_10.03.020/3 सर्गाय रक्तं रजसोपबृंहितं BhP_10.03.020/4 कृष्णं च वर्णं तमसा जनात्यये BhP_10.03.021/1 त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहे ऽवतीर्णो ऽसि ममाखिलेश्वर BhP_10.03.021/3 राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः BhP_10.03.022/1 अयं त्व् असभ्यस् तव जन्म नौ गृहे BhP_10.03.022/2 श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर BhP_10.03.022/3 स ते ऽवतारं पुरुषैः समर्पितं BhP_10.03.022/4 श्रुत्वाधुनैवाभिसरत्य् उदायुधः BhP_10.03.023/0 श्री-शुक उवाच BhP_10.03.023/1 अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् BhP_10.03.023/3 देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता BhP_10.03.024/0 श्री-देवक्य् उवाच BhP_10.03.024/1 रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं BhP_10.03.024/2 ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् BhP_10.03.024/3 सत्ता-मात्रं निर्विशेषं निरीहं BhP_10.03.024/4 स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः BhP_10.03.025/1 नष्टे लोके द्वि-परार्धावसाने महा-भूतेष्व् आदि-भूतं गतेषु BhP_10.03.025/3 व्यक्ते ऽव्यक्तं काल-वेगेन याते भवान् एकः शिष्यते ऽशेष-संज्ञः BhP_10.03.026/1 यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो BhP_10.03.026/2 चेष्टाम् आहुश् चेष्टते येन विश्वम् BhP_10.03.026/3 निमेषादिर् वत्सरान्तो महीयांस् BhP_10.03.026/4 तं त्वेशानं क्षेम-धाम प्रपद्ये BhP_10.03.027/1 मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् BhP_10.03.027/3 त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति BhP_10.03.028/1 स त्वं घोराद् उग्रसेनात्मजान् नस् त्राहि त्रस्तान् भृत्य-वित्रास-हासि BhP_10.03.028/3 रूपं चेदं पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः BhP_10.03.029/1 जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन BhP_10.03.029/3 समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः BhP_10.03.030/1 उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् BhP_10.03.030/3 शङ्ख-चक्र-गदा-पद्म- श्रिया जुष्टं चतुर्-भुजम् BhP_10.03.031/1 विश्वं यद् एतत् स्व-तनौ निशान्ते यथावकाशं पुरुषः परो भवान् BhP_10.03.031/3 बिभर्ति सो ऽयं मम गर्भगो ऽभूद् अहो नृ-लोकस्य विडम्बनं हि तत् BhP_10.03.032/0 श्री-भगवान् उवाच BhP_10.03.032/1 त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति BhP_10.03.032/3 तदायं सुतपा नाम प्रजापतिर् अकल्मषः BhP_10.03.033/1 युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः BhP_10.03.033/3 सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः BhP_10.03.034/1 वर्ष-वातातप-हिम- घर्म-काल-गुणान् अनु BhP_10.03.034/3 सहमानौ श्वास-रोध- विनिर्धूत-मनो-मलौ BhP_10.03.035/1 शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा BhP_10.03.035/3 मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः BhP_10.03.036/1 एवं वां तप्यतोस् तीव्रं तपः परम-दुष्करम् BhP_10.03.036/3 दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः BhP_10.03.037/1 तदा वां परितुष्टो ऽहम् अमुना वपुषानघे BhP_10.03.037/3 तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः BhP_10.03.038/1 प्रादुरासं वरद-राड् युवयोः काम-दित्सया BhP_10.03.038/3 व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः BhP_10.03.039/1 अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती BhP_10.03.039/3 न वव्राथे ऽपवर्गं मे मोहितौ देव-मायया BhP_10.03.040/1 गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् BhP_10.03.040/3 ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ BhP_10.03.041/1 अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् BhP_10.03.041/3 अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः BhP_10.03.042/1 तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् BhP_10.03.042/3 उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः BhP_10.03.043/1 तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् BhP_10.03.043/3 जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति BhP_10.03.044/1 एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे BhP_10.03.044/3 नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते BhP_10.03.045/1 युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् BhP_10.03.045/3 चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् BhP_10.03.046/0 श्री-शुक उवाच BhP_10.03.046/1 इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया BhP_10.03.046/3 पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः BhP_10.03.047/1 ततश् च शौरिर् भगवत्-प्रचोदितः BhP_10.03.047/2 सुतं समादाय स सूतिका-गृहात् BhP_10.03.047/3 यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा BhP_10.03.047/4 या योगमायाजनि नन्द-जायया BhP_10.03.048/1 तया हृत-प्रत्यय-सर्व-वृत्तिषु द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ BhP_10.03.048/3 द्वारश् च सर्वाः पिहिता दुरत्यया बृहत्-कपाटायस-कील-शृङ्खलैः BhP_10.03.049/1 ताः कृष्ण-वाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः BhP_10.03.049/3 ववर्ष पर्जन्य उपांशु-गर्जितः शेषो ऽन्वगाद् वारि निवारयन् फणैः BhP_10.03.050/1 मघोनि वर्षत्य् असकृद् यमानुजा गम्भीर-तोयौघ-जवोर्मि-फेनिला BhP_10.03.050/3 भयानकावर्त-शताकुला नदी मार्गं ददौ सिन्धुर् इव श्रियः पतेः BhP_10.03.051/1 नन्द-व्रजं शौरिर् उपेत्य तत्र तान् BhP_10.03.051/2 गोपान् प्रसुप्तान् उपलभ्य निद्रया BhP_10.03.051/3 सुतं यशोदा-शयने निधाय तत्- BhP_10.03.051/4 सुताम् उपादाय पुनर् गृहान् अगात् BhP_10.03.052/1 देवक्याः शयने न्यस्य वसुदेवो ऽथ दारिकाम् BhP_10.03.052/3 प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः BhP_10.03.053/1 यशोदा नन्द-पत्नी च जातं परम् अबुध्यत BhP_10.03.053/3 न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः BhP_10.04.001/0 श्री-शुक उवाच BhP_10.04.001/1 बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः BhP_10.04.001/3 ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः BhP_10.04.002/1 ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् BhP_10.04.002/3 आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते BhP_10.04.003/1 स तल्पात् तूर्णम् उत्थाय कालो ऽयम् इति विह्वलः BhP_10.04.003/3 सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः BhP_10.04.004/1 तम् आह भ्रातरं देवी कृपणा करुणं सती BhP_10.04.004/3 स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि BhP_10.04.005/1 बहवो हिंसिता भ्रातः शिशवः पावकोपमाः BhP_10.04.005/3 त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम् BhP_10.04.006/1 नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो BhP_10.04.006/3 दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् BhP_10.04.007/0 श्री-शुक उवाच BhP_10.04.007/1 उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् BhP_10.04.007/3 याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः BhP_10.04.008/1 तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् BhP_10.04.008/3 अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः BhP_10.04.009/1 सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता BhP_10.04.009/3 अदृश्यतानुजा विष्णोः सायुधाष्ट-महाभुजा BhP_10.04.010/1 दिव्य-स्रग्-अम्बरालेप- रत्नाभरण-भूषिता BhP_10.04.010/3 धनुः-शूलेषु-चर्मासि- शङ्ख-चक्र-गदा-धरा BhP_10.04.011/1 सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः BhP_10.04.011/3 उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत् BhP_10.04.012/1 किं मया हतया मन्द जातः खलु तवान्त-कृत् BhP_10.04.012/3 यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा BhP_10.04.013/1 इति प्रभाष्य तं देवी माया भगवती भुवि BhP_10.04.013/3 बहु-नाम-निकेतेषु बहु-नामा बभूव ह BhP_10.04.014/1 तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः BhP_10.04.014/3 देवकीं वसुदेवं च विमुच्य प्रश्रितो ऽब्रवीत् BhP_10.04.015/1 अहो भगिन्य् अहो भाम मया वां बत पाप्मना BhP_10.04.015/3 पुरुषाद इवापत्यं बहवो हिंसिताः सुताः BhP_10.04.016/1 स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः BhP_10.04.016/3 कान् लोकान् वै गमिष्यामि ब्रह्म-हेव मृतः श्वसन् BhP_10.04.017/1 दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् BhP_10.04.017/3 यद्-विश्रम्भाद् अहं पापः स्वसुर् निहतव्ठछिशून् BhP_10.04.018/1 मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः BhP_10.04.018/3 जान्तवो न सदैकत्र दैवाधीनास् तदासते BhP_10.04.019/1 भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च BhP_10.04.019/3 नायम् आत्मा तथैतेषु विपर्येति यथैव भूः BhP_10.04.020/1 यथानेवं-विदो भेदो यत आत्म-विपर्ययः BhP_10.04.020/3 देह-योग-वियोगौ च संसृतिर् न निवर्तते BhP_10.04.021/1 तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि BhP_10.04.021/3 मानुशोच यतः सर्वः स्व-कृतं विन्दते ऽवशः BhP_10.04.022/1 यावद् धतो ऽस्मि हन्तास्मी- त्य् आत्मानं मन्यते ऽस्व-दृक् BhP_10.04.022/3 तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात् BhP_10.04.023/1 क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः BhP_10.04.023/3 इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् BhP_10.04.024/1 मोचयाम् आस निगडाद् विश्रब्धः कन्यका-गिरा BhP_10.04.024/3 देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम् BhP_10.04.025/1 भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी BhP_10.04.025/3 व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह BhP_10.04.026/1 एवम् एतन् महा-भाग यथा वदसि देहिनाम् BhP_10.04.026/3 अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः BhP_10.04.027/1 शोक-हर्ष-भय-द्वेष- लोभ-मोह-मदान्विताः BhP_10.04.027/3 मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः BhP_10.04.028/0 श्री-शुक उवाच BhP_10.04.028/1 कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः BhP_10.04.028/3 देवकी-वसुदेवाभ्याम् अनुज्ञातो ऽविशद् गृहम् BhP_10.04.029/1 तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः BhP_10.04.029/3 तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया BhP_10.04.030/1 आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः BhP_10.04.030/3 देवान् प्रति कृतामर्षा दैतेया नाति-कोविदाः BhP_10.04.031/1 एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु BhP_10.04.031/3 अनिर्दशान् निर्दशांश् च हनिष्यामो ऽद्य वै शिशून् BhP_10.04.032/1 किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः BhP_10.04.032/3 नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव BhP_10.04.033/1 अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः BhP_10.04.033/3 जिजीविषव उत्सृज्य पलायन-परा ययुः BhP_10.04.034/1 केचित् प्राञ्जलयो दीना न्यस्त-शस्त्रा दिवौकसः BhP_10.04.034/3 मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः BhP_10.04.035/1 न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् BhP_10.04.035/3 हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः BhP_10.04.036/1 किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः BhP_10.04.036/3 रहो-जुषा किं हरिणा शम्भुना वा वनौकसा BhP_10.04.036/5 किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता BhP_10.04.037/1 तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे BhP_10.04.037/3 ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान् BhP_10.04.038/1 यथामयो ऽङ्गे समुपेक्षितो नृभिर् न शक्यते रूढ-पदश् चिकित्सितुम् BhP_10.04.038/3 यथेन्द्रिय-ग्राम उपेक्षितस् तथा रिपुर् महान् बद्ध-बलो न चाल्यते BhP_10.04.039/1 मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः BhP_10.04.039/3 तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः BhP_10.04.040/1 तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः BhP_10.04.040/3 तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः BhP_10.04.041/1 विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः BhP_10.04.041/3 श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः BhP_10.04.042/1 स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः BhP_10.04.042/3 तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः BhP_10.04.042/5 अयं वै तद्-वधोपायो यद् ऋषीणां विहिंसनम् BhP_10.04.043/0 श्री-शुक उवाच BhP_10.04.043/1 एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः BhP_10.04.043/3 ब्रह्म-हिंसां हितं मेने काल-पाशावृतो ऽसुरः BhP_10.04.044/1 सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् BhP_10.04.044/3 काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् BhP_10.04.045/1 ते वै रजः-प्रकृतयस् तमसा मूढ-चेतसः BhP_10.04.045/3 सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः BhP_10.04.046/1 आयुः श्रियं यशो धर्मं लोकान् आशिष एव च BhP_10.04.046/3 हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः BhP_10.05.001/0 श्री-शुक उवाच BhP_10.05.001/1 नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः BhP_10.05.001/3 आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः BhP_10.05.002/1 वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै BhP_10.05.002/3 कारयाम् आस विधिवत् पितृ-देवार्चनं तथा BhP_10.05.003/1 धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते BhP_10.05.003/3 तिलाद्रीन् सप्त रत्नौघ- शातकौम्भाम्बरावृतान् BhP_10.05.004/1 कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया BhP_10.05.004/3 शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया BhP_10.05.005/1 सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः BhP_10.05.005/3 गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः BhP_10.05.006/1 व्रजः सम्मृष्ट-संसिक्त- द्वाराजिर-गृहान्तरः BhP_10.05.006/3 चित्र-ध्वज-पताका-स्रक्- चैल-पल्लव-तोरणैः BhP_10.05.007/1 गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः BhP_10.05.007/3 विचित्र-धातु-बर्हस्रग्- वस्त्र-काञ्चन-मालिनः BhP_10.05.008/1 महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः BhP_10.05.008/3 गोपाः समाययू राजन् नानोपायन-पाणयः BhP_10.05.009/1 गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् BhP_10.05.009/3 आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः BhP_10.05.010/1 नव-कुङ्कुम-किञ्जल्क- मुख-पङ्कज-भूतयः BhP_10.05.010/3 बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः BhP_10.05.011/1 गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश् BhP_10.05.011/2 चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः BhP_10.05.011/3 नन्दालयं स-वलया व्रजतीर् विरेजुर् BhP_10.05.011/4 व्यालोल-कुण्डल-पयोधर-हार-शोभाः BhP_10.05.012/1 ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके BhP_10.05.012/3 हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्यो ऽजनम् उज्जगुः BhP_10.05.013/1 अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे BhP_10.05.013/3 कृष्णे विश्वेश्वरे ऽनन्ते नन्दस्य व्रजम् आगते BhP_10.05.014/1 गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः BhP_10.05.014/3 आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः BhP_10.05.015/1 नन्दो महा-मनास् तेभ्यो वासो ऽलङ्कार-गो-धनम् BhP_10.05.015/3 सूत-मागध-वन्दिभ्यो ये ऽन्ये विद्योपजीविनः BhP_10.05.016/1 तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् BhP_10.05.016/3 विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च BhP_10.05.017/1 रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता BhP_10.05.017/3 व्यचरद् दिव्य-वास-स्रक्- कण्ठाभरण-भूषिता BhP_10.05.018/1 तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् BhP_10.05.018/3 हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप BhP_10.05.019/1 गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः BhP_10.05.019/3 नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह BhP_10.05.020/1 वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् BhP_10.05.020/3 ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् BhP_10.05.021/1 तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् BhP_10.05.021/3 प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः BhP_10.05.022/1 पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः BhP_10.05.022/3 प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते BhP_10.05.023/1 दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते BhP_10.05.023/3 प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत BhP_10.05.024/1 दिष्ट्या संसार-चक्रे ऽस्मिन् वर्तमानः पुनर्-भवः BhP_10.05.024/3 उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम् BhP_10.05.025/1 नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् BhP_10.05.025/3 ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा BhP_10.05.026/1 कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् BhP_10.05.026/3 बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः BhP_10.05.027/1 भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे BhP_10.05.027/3 तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः BhP_10.05.028/1 पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः BhP_10.05.028/3 न तेषु क्लिश्यमानेषु त्रि-वर्गो ऽर्थाय कल्पते BhP_10.05.029/0 श्री-नन्द उवाच BhP_10.05.029/1 अहो ते देवकी-पुत्राः कंसेन बहवो हताः BhP_10.05.029/3 एकावशिष्टावरजा कन्या सापि दिवं गता BhP_10.05.030/1 नूनं ह्य् अदृष्ट-निष्ठो ऽयम् अदृष्ट-परमो जनः BhP_10.05.030/3 अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति BhP_10.05.031/0 श्री-वसुदेव उवाच BhP_10.05.031/1 करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः BhP_10.05.031/3 नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले BhP_10.05.032/0 श्री-शुक उवाच BhP_10.05.032/1 इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः BhP_10.05.032/3 अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम् BhP_10.06.001/0 श्री-शुक उवाच BhP_10.06.001/1 नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् BhP_10.06.001/3 हरिं जगाम शरणम् उत्पातागम-शङ्कितः BhP_10.06.002/1 कंसेन प्रहिता घोरा पूतना बाल-घातिनी BhP_10.06.002/3 शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु BhP_10.06.003/1 न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु BhP_10.06.003/3 कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि BhP_10.06.004/1 सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् BhP_10.06.004/3 योषित्वा माययात्मानं प्राविशत् काम-चारिणी BhP_10.06.005/1 तां केश-बन्ध-व्यतिषक्त-मल्लिकां BhP_10.06.005/2 बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् BhP_10.06.005/3 सुवाससं कल्पित-कर्ण-भूषण- BhP_10.06.005/4 त्विषोल्लसत्-कुन्तल-मण्डिताननाम् BhP_10.06.006/1 वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् BhP_10.06.006/2 मनो हरन्तीं वनितां व्रजौकसाम् BhP_10.06.006/3 अमंसताम्भोज-करेण रूपिणीं BhP_10.06.006/4 गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् BhP_10.06.007/1 बाल-ग्रहस् तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे ऽसद्-अन्तकम् BhP_10.06.007/3 बालं प्रतिच्छन्न-निजोरु-तेजसं ददर्श तल्पे ऽग्निम् इवाहितं भसि BhP_10.06.008/1 विबुध्य तां बालक-मारिका-ग्रहं चराचरात्मा स निमीलितेक्षणः BhP_10.06.008/3 अनन्तम् आरोपयद् अङ्कम् अन्तकं यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः BhP_10.06.009/1 तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां वीक्ष्यान्तरा कोष-परिच्छदासिवत् BhP_10.06.009/3 वर-स्त्रियं तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् BhP_10.06.010/1 तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं BhP_10.06.010/2 घोराङ्कम् आदाय शिशोर् ददाव् अथ BhP_10.06.010/3 गाढं कराभ्यां भगवान् प्रपीड्य तत्- BhP_10.06.010/4 प्राणैः समं रोष-समन्वितो ऽपिबत् BhP_10.06.011/1 सा मुञ्च मुञ्चालम् इति प्रभाषिणी निष्पीड्यमानाखिल-जीव-मर्मणि BhP_10.06.011/3 विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न-गात्रा क्षिपती रुरोद ह BhP_10.06.012/1 तस्याः स्वनेनातिगभीर-रंहसा साद्रिर् मही द्यौश् च चचाल स-ग्रहा BhP_10.06.012/3 रसा दिशश् च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया BhP_10.06.013/1 निशा-चरीत्थं व्यथित-स्तना व्यसुर् BhP_10.06.013/2 व्यादाय केशांश् चरणौ भुजाव् अपि BhP_10.06.013/3 प्रसार्य गोष्ठे निज-रूपम् आस्थिता BhP_10.06.013/4 वज्राहतो वृत्र इवापतन् नृप BhP_10.06.014/1 पतमानो ऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् BhP_10.06.014/3 चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् BhP_10.06.015/1 ईषा-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् BhP_10.06.015/3 गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम् BhP_10.06.016/1 अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् BhP_10.06.016/3 बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम् BhP_10.06.017/1 सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् BhP_10.06.017/3 पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः BhP_10.06.018/1 बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् BhP_10.06.018/3 गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः BhP_10.06.019/1 यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः BhP_10.06.019/3 रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः BhP_10.06.020/1 गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् BhP_10.06.020/3 रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः BhP_10.06.021/1 गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् BhP_10.06.021/3 न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत BhP_10.06.022/1 अव्याद् अजो ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू BhP_10.06.022/2 यज्ञो ऽच्युतः कटि-तटं जठरं हयास्यः BhP_10.06.022/3 हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं BhP_10.06.022/4 विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् BhP_10.06.023/1 चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् BhP_10.06.023/2 त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च BhP_10.06.023/3 कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् BhP_10.06.023/4 तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् BhP_10.06.024/1 इन्द्रियाणि हृषीकेशः प्राणान् नारायणो ऽवतु BhP_10.06.024/3 श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरो ऽवतु BhP_10.06.025/1 पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः BhP_10.06.025/3 क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः BhP_10.06.026/1 व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः BhP_10.06.026/3 भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः BhP_10.06.027/1 डाकिन्यो यातुधान्यश् च कुष्माण्डा ये ऽर्भक-ग्रहाः BhP_10.06.027/3 भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः BhP_10.06.028/1 कोटरा रेवती ज्येष्ठा पूतना मातृकादयः BhP_10.06.028/3 उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः BhP_10.06.029/1 स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये BhP_10.06.029/3 सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः BhP_10.06.030/0 श्री-शुक उवाच BhP_10.06.030/1 इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् BhP_10.06.030/3 पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् BhP_10.06.031/1 तावन् नन्दादयो गोपा मथुराया व्रजं गताः BhP_10.06.031/3 विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः BhP_10.06.032/1 नूनं बतर्षिः सञ्जातो योगेशो वा समास सः BhP_10.06.032/3 स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः BhP_10.06.033/1 कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः BhP_10.06.033/3 दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठ-वेष्टितम् BhP_10.06.034/1 दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः BhP_10.06.034/3 उत्थितः कृष्ण-निर्भुक्त- सपद्य् आहत-पाप्मनः BhP_10.06.035/1 पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना BhP_10.06.035/3 जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् BhP_10.06.036/1 किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने BhP_10.06.036/3 यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा BhP_10.06.037/1 पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः BhP_10.06.037/3 अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् BhP_10.06.038/1 यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् BhP_10.06.038/3 कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो ऽनुमातरः BhP_10.06.039/1 पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् BhP_10.06.039/3 भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः BhP_10.06.040/1 तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् BhP_10.06.040/3 न पुनः कल्पते राजन् संसारो ऽज्ञान-सम्भवः BhP_10.06.041/1 कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः BhP_10.06.041/3 किम् इदं कुत एवेति वदन्तो व्रजम् आययुः BhP_10.06.042/1 ते तत्र वर्णितं गोपैः पूतनागमनादिकम् BhP_10.06.042/3 श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः BhP_10.06.043/1 नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः BhP_10.06.043/3 मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह BhP_10.06.044/1 य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् BhP_10.06.044/3 शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् BhP_10.07.001/0 श्री-राजोवाच10070011 येन येनावतारेण भगवान् हरिर् ईश्वरः BhP_10.07.001/3 करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो BhP_10.07.002/1 यच्-छृण्वतो ऽपैत्य् अरतिर् वितृष्णा सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः BhP_10.07.002/3 भक्तिर् हरौ तत्-पुरुषे च सख्यं तद् एव हारं वद मन्यसे चेत् BhP_10.07.003/1 अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् BhP_10.07.003/3 मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः BhP_10.07.004/0 श्री-शुक उवाच BhP_10.07.004/1 कदाचिद् औत्थानिक-कौतुकाप्लवे जन्मर्क्ष-योगे समवेत-योषिताम् BhP_10.07.004/3 वादित्र-गीत-द्विज-मन्त्र-वाचकैश् चकार सूनोर् अभिषेचनं सती BhP_10.07.005/1 नन्दस्य पत्नी कृत-मज्जनादिकं विप्रैः कृत-स्वस्त्ययनं सुपूजितैः BhP_10.07.005/3 अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः सञ्जात-निद्राक्षम् अशीशयच् छनैः BhP_10.07.006/1 औत्थानिकौत्सुक्य-मना मनस्विनी समागतान् पूजयती व्रजौकसः BhP_10.07.006/3 नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणाव् उदक्षिपत् BhP_10.07.007/1 अधः-शयानस्य शिशोर् अनो ऽल्पक- प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत BhP_10.07.007/3 विध्वस्त-नाना-रस-कुप्य-भाजनं व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम् BhP_10.07.008/1 दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय BhP_10.07.008/2 औत्थानिके कर्मणि याः समागताः BhP_10.07.008/3 नन्दादयश् चाद्भुत-दर्शनाकुलाः BhP_10.07.008/4 कथं स्वयं वै शकटं विपर्यगात् BhP_10.07.009/1 ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः BhP_10.07.009/3 रुदतानेन पादेन क्षिप्तम् एतन् न संशयः BhP_10.07.010/1 न ते श्रद्दधिरे गोपा बाल-भाषितम् इत्य् उत BhP_10.07.010/3 अप्रमेयं बलं तस्य बालकस्य न ते विदुः BhP_10.07.011/1 रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता BhP_10.07.011/3 कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् BhP_10.07.012/1 पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् BhP_10.07.012/3 विप्रा हुत्वार्चयां चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः BhP_10.07.013/1 ये ऽसूयानृत-दम्भेर्षा- हिंसा-मान-विवर्जिताः BhP_10.07.013/3 न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः BhP_10.07.014/1 इति बालकम् आदाय सामर्ग्-यजुर्-उपाकृतैः BhP_10.07.014/3 जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः BhP_10.07.015/1 वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः BhP_10.07.015/3 हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम् BhP_10.07.016/1 गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः BhP_10.07.016/3 आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत BhP_10.07.017/1 विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः BhP_10.07.017/3 ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् BhP_10.07.018/1 एकदारोहम् आरूढं लालयन्ती सुतं सती BhP_10.07.018/3 गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत् BhP_10.07.019/1 भूमौ निधाय तं गोपी विस्मिता भार-पीडिता BhP_10.07.019/3 महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु BhP_10.07.020/1 दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः BhP_10.07.020/3 चक्रवात-स्वरूपेण जहारासीनम् अर्भकम् BhP_10.07.021/1 गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः BhP_10.07.021/3 ईरयन् सुमहा-घोर- शब्देन प्रदिशो दिशः BhP_10.07.022/1 मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् BhP_10.07.022/3 सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः BhP_10.07.023/1 नापश्यत् कश्चनात्मानं परं चापि विमोहितः BhP_10.07.023/3 तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः BhP_10.07.024/1 इति खर-पवन-चक्र-पांशु-वर्षे सुत-पदवीम् अबलाविलक्ष्य माता BhP_10.07.024/3 अतिकरुणम् अनुस्मरन्त्य् अशोचद् भुवि पतिता मृत-वत्सका यथा गौः BhP_10.07.025/1 रुदितम् अनुनिशम्य तत्र गोप्यो भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः BhP_10.07.025/3 रुरुदुर् अनुपलभ्य नन्द-सूनुं पवन उपारत-पांशु-वर्ष-वेगे BhP_10.07.026/1 तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् BhP_10.07.026/3 कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत् BhP_10.07.027/1 तम् अश्मानं मन्यमान आत्मनो गुरु-मत्तया BhP_10.07.027/3 गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् BhP_10.07.028/1 गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः BhP_10.07.028/3 अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे BhP_10.07.029/1 तम् अन्तरिक्षात् पतितं शिलायां विशीर्ण-सर्वावयवं करालम् BhP_10.07.029/3 पुरं यथा रुद्र-शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः BhP_10.07.030/1 प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् BhP_10.07.030/3 तं स्वस्तिमन्तं पुरुषाद-नीतं विहायसा मृत्यु-मुखात् प्रमुक्तम् BhP_10.07.030/5 गोप्यश् च गोपाः किल नन्द-मुख्या लब्ध्वा पुनः प्रापुर् अतीव मोदम् BhP_10.07.031/1 अहो बतात्य्-अद्भुतम् एष रक्षसा बालो निवृत्तिं गमितो ऽभ्यगात् पुनः BhP_10.07.031/3 हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते BhP_10.07.032/1 किं नस् तपश् चीर्णम् अधोक्षजार्चनं BhP_10.07.032/2 पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् BhP_10.07.032/3 यत् सम्परेतः पुनर् एव बालको BhP_10.07.032/4 दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः BhP_10.07.033/1 दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्वने BhP_10.07.033/3 वसुदेव-वचो भूयो मानयाम् आस विस्मितः BhP_10.07.034/1 एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी BhP_10.07.034/3 प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता BhP_10.07.035/1 पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् BhP_10.07.035/3 मुखं लालयती राजञ् जृम्भतो ददृशे इदम् BhP_10.07.036/1 खं रोदसी ज्योतिर्-अनीकम् आशाः सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च BhP_10.07.036/3 द्वीपान् नगांस् तद्-दुहितॄर् वनानि भूतानि यानि स्थिर-जङ्गमानि BhP_10.07.037/1 सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः BhP_10.07.037/3 सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता BhP_10.08.001/0 श्री-शुक उवाच BhP_10.08.001/1 गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः BhP_10.08.001/3 व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः BhP_10.08.002/1 तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय कृताञ्जलिः BhP_10.08.002/3 आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम् BhP_10.08.003/1 सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् BhP_10.08.003/3 नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् BhP_10.08.004/1 महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् BhP_10.08.004/3 निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् BhP_10.08.005/1 ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् BhP_10.08.005/3 प्रणीतं भवता येन पुमान् वेद परावरम् BhP_10.08.006/1 त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि BhP_10.08.006/3 बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः BhP_10.08.007/0 श्री-गर्ग उवाच BhP_10.08.007/1 यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा BhP_10.08.007/3 सुतं मया संस्कृतं ते मन्यते देवकी-सुतम् BhP_10.08.008/1 कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः BhP_10.08.008/3 देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति BhP_10.08.009/1 इति सञ्चिन्तयञ् छ्रुत्वा देवक्या दारिका-वचः BhP_10.08.009/3 अपि हन्ता गताशङ्कस् तर्हि तन् नो ऽनयो भवेत् BhP_10.08.010/0 श्री-नन्द उवाच BhP_10.08.010/1 अलक्षितो ऽस्मिन् रहसि मामकैर् अपि गो-व्रजे BhP_10.08.010/3 कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् BhP_10.08.011/0 श्री-शुक उवाच BhP_10.08.011/1 एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् BhP_10.08.011/3 चकार नाम-करणं गूढो रहसि बालयोः BhP_10.08.012/0 श्री-गर्ग उवाच BhP_10.08.012/1 अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः BhP_10.08.012/3 आख्यास्यते राम इति बलाधिक्याद् बलं विदुः BhP_10.08.012/5 यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि BhP_10.08.013/1 आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः BhP_10.08.013/3 शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः BhP_10.08.014/1 प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः BhP_10.08.014/3 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते BhP_10.08.015/1 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते BhP_10.08.015/3 गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः BhP_10.08.016/1 एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः BhP_10.08.016/3 अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ BhP_10.08.017/1 पुरानेन व्रज-पते साधवो दस्यु-पीडिताः BhP_10.08.017/3 अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः BhP_10.08.018/1 य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः BhP_10.08.018/3 नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः BhP_10.08.019/1 तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः BhP_10.08.019/3 श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः BhP_10.08.020/0 श्री-शुक उवाच BhP_10.08.020/1 इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते BhP_10.08.020/3 नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् BhP_10.08.021/1 कालेन व्रजताल्पेन गोकुले राम-केशवौ BhP_10.08.021/3 जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः BhP_10.08.022/1 ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ BhP_10.08.022/2 घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु BhP_10.08.022/3 तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं BhP_10.08.022/4 मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः BhP_10.08.023/1 तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ BhP_10.08.023/2 पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् BhP_10.08.023/3 दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य BhP_10.08.023/4 मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् BhP_10.08.024/1 यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् BhP_10.08.024/2 अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः BhP_10.08.024/3 वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ BhP_10.08.024/4 प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः BhP_10.08.025/1 शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः BhP_10.08.025/2 क्रीडा-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् BhP_10.08.025/3 गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ BhP_10.08.025/4 शेकात आपतुर् अलं मनसो ऽनवस्थाम् BhP_10.08.026/1 कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले BhP_10.08.026/3 अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा BhP_10.08.027/1 ततस् तु भगवान् कृष्णो वयस्यैर् व्रज-बालकैः BhP_10.08.027/3 सह-रामो व्रज-स्त्रीणां चिक्रीडे जनयन् मुदम् BhP_10.08.028/1 कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् BhP_10.08.028/3 शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः BhP_10.08.029/1 वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः BhP_10.08.029/2 स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः BhP_10.08.029/3 मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति BhP_10.08.029/4 द्रव्यालाभे सगृह-कुपितो यात्य् उपक्रोश्य तोकान् BhP_10.08.030/1 हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् BhP_10.08.030/2 छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् BhP_10.08.030/3 ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं BhP_10.08.030/4 काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः BhP_10.08.031/1 एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ BhP_10.08.031/2 स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते BhP_10.08.031/3 इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर् BhP_10.08.031/4 व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् BhP_10.08.032/1 एकदा क्रीडमानास् ते रामाद्या गोप-दारकाः BhP_10.08.032/3 कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् BhP_10.08.033/1 सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी BhP_10.08.033/3 यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् अभाषत BhP_10.08.034/1 कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः BhP_10.08.034/3 वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् BhP_10.08.035/1 नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः BhP_10.08.035/3 यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् BhP_10.08.036/1 यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः BhP_10.08.036/3 व्यादत्ताव्याहतैश्वर्यः क्रीडा-मनुज-बालकः BhP_10.08.037/1 सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः BhP_10.08.037/3 साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम् BhP_10.08.038/1 ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च BhP_10.08.038/3 वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः BhP_10.08.039/1 एतद् विचित्रं सह-जीव-काल- स्वभाव-कर्माशय-लिङ्ग-भेदम् BhP_10.08.039/3 सूनोस् तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानम् अवाप शङ्काम् BhP_10.08.040/1 किं स्वप्न एतद् उत देवमाया किं वा मदीयो बत बुद्धि-मोहः BhP_10.08.040/3 अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म-योगः BhP_10.08.041/1 अथो यथावन् न वितर्क-गोचरं चेतो-मनः-कर्म-वचोभिर् अञ्जसा BhP_10.08.041/3 यद्-आश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्-पदम् BhP_10.08.042/1 अहं ममासौ पतिर् एष मे सुतो व्रजेश्वरस्याखिल-वित्तपा सती BhP_10.08.042/3 गोप्यश् च गोपाः सह-गोधनाश् च मे यन्-माययेत्थं कुमतिः स मे गतिः BhP_10.08.043/1 इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः BhP_10.08.043/3 वैष्णवीं व्यतनोन् मायां पुत्र-स्नेहमयीं विभुः BhP_10.08.044/1 सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् BhP_10.08.044/3 प्रवृद्ध-स्नेह-कलिल- हृदयासीद् यथा पुरा BhP_10.08.045/1 त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः BhP_10.08.045/3 उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् BhP_10.08.046/0 श्री-राजोवाच BhP_10.08.046/1 नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् BhP_10.08.046/3 यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः BhP_10.08.047/1 पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् BhP_10.08.047/3 गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् BhP_10.08.048/0 श्री-शुक उवाच BhP_10.08.048/1 द्रोणो वसूनां प्रवरो धरया भार्यया सह BhP_10.08.048/3 करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह BhP_10.08.049/1 जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ BhP_10.08.049/3 भक्तिः स्यात् परमा लोके ययाञ्जो दुर्गतिं तरेत् BhP_10.08.050/1 अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः BhP_10.08.050/3 जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् BhP_10.08.051/1 ततो भक्तिर् भगवति पुत्री-भूते जनार्दने BhP_10.08.051/3 दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत BhP_10.08.052/1 कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः BhP_10.08.052/3 सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया BhP_10.09.001/0 श्री-शुक उवाच BhP_10.09.001/1 एकदा गृह-दासीषु यशोदा नन्द-गेहिनी BhP_10.09.001/3 कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि BhP_10.09.002/1 यानि यानीह गीतानि तद्-बाल-चरितानि च BhP_10.09.002/3 दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत BhP_10.09.003/1 क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं BhP_10.09.003/2 पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः BhP_10.09.003/3 रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च BhP_10.09.003/4 स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ BhP_10.09.004/1 तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः BhP_10.09.004/3 गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् BhP_10.09.005/1 तम् अङ्कम् आरूढम् अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् BhP_10.09.005/3 अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते BhP_10.09.006/1 सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् BhP_10.09.006/3 भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः BhP_10.09.007/1 उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्-अमत्रकम् BhP_10.09.007/3 भग्नं विलोक्य स्व-सुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती BhP_10.09.008/1 उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् BhP_10.09.008/3 हैयङ्गवं चौर्य-विशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः BhP_10.09.009/1 ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् BhP_10.09.009/2 ततो ऽवरुह्यापससार भीतवत् BhP_10.09.009/3 गोप्य् अन्वधावन् न यम् आप योगिनां BhP_10.09.009/4 क्षमं प्रवेष्टुं तपसेरितं मनः BhP_10.09.010/1 अन्वञ्चमाना जननी बृहच्-चलच्- छ्रोणी-भराक्रान्त-गतिः सुमध्यमा BhP_10.09.010/3 जवेन विस्रंसित-केश-बन्धन- च्युत-प्रसूनानुगतिः परामृशत् BhP_10.09.011/1 कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना BhP_10.09.011/3 उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् BhP_10.09.012/1 त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला BhP_10.09.012/3 इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा BhP_10.09.013/1 न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् BhP_10.09.013/3 पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः BhP_10.09.014/1 तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् BhP_10.09.014/3 गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा BhP_10.09.015/1 तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः BhP_10.09.015/3 द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधे ऽन्यच् च गोपिका BhP_10.09.016/1 यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे BhP_10.09.016/3 तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् BhP_10.09.017/1 एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि BhP_10.09.017/3 गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् BhP_10.09.018/1 स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः BhP_10.09.018/3 दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने BhP_10.09.019/1 एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता BhP_10.09.019/3 स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे BhP_10.09.020/1 नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया BhP_10.09.020/3 प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् BhP_10.09.021/1 नायं सुखापो भगवान् देहिनां गोपिका-सुतः BhP_10.09.021/3 ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह BhP_10.09.022/1 कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः BhP_10.09.022/3 अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ BhP_10.09.023/1 पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् BhP_10.09.023/3 नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ BhP_10.10.001/0 श्री-राजोवाच BhP_10.10.001/1 कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् BhP_10.10.001/3 यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः BhP_10.10.002/0 श्री-शुक उवाच BhP_10.10.002/1 रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ BhP_10.10.002/3 कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ BhP_10.10.003/1 वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ BhP_10.10.003/3 स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने BhP_10.10.004/1 अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि BhP_10.10.004/3 चिक्रीडतुर् युवतिभिर् गजाव् इव करेणुभिः BhP_10.10.005/1 यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव BhP_10.10.005/3 अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत BhP_10.10.006/1 तं दृष्ट्वा व्रीडिता देव्यो विवस्त्राः शाप-शङ्किताः BhP_10.10.006/3 वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ BhP_10.10.007/1 तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ BhP_10.10.007/3 तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ BhP_10.10.008/0 श्री-नारद उवाच BhP_10.10.008/1 न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः BhP_10.10.008/3 श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः BhP_10.10.009/1 हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः BhP_10.10.009/3 मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम् BhP_10.10.010/1 देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् BhP_10.10.010/3 भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः BhP_10.10.011/1 देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च BhP_10.10.011/3 मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनो ऽपि वा BhP_10.10.012/1 एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् BhP_10.10.012/3 को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते ऽसतः BhP_10.10.013/1 असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् BhP_10.10.013/3 आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते BhP_10.10.014/1 यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् BhP_10.10.014/3 जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः BhP_10.10.015/1 दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह BhP_10.10.015/3 कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः BhP_10.10.016/1 नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः BhP_10.10.016/3 इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते BhP_10.10.017/1 दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः BhP_10.10.017/3 सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति BhP_10.10.018/1 साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् BhP_10.10.018/3 उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः BhP_10.10.019/1 तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः BhP_10.10.019/3 तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः BhP_10.10.020/1 यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ BhP_10.10.020/3 न विवाससम् आत्मानं विजानीतः सुदुर्मदौ BhP_10.10.021/1 अतो ऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः BhP_10.10.021/3 स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात् BhP_10.10.022/1 वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते BhP_10.10.022/3 वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः BhP_10.10.023/0 श्री-शुक उवाच BhP_10.10.023/1 एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् BhP_10.10.023/3 नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ BhP_10.10.024/1 ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः BhP_10.10.024/3 जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ BhP_10.10.025/1 देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ BhP_10.10.025/3 तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना BhP_10.10.026/1 इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ BhP_10.10.026/3 आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् BhP_10.10.027/1 बालेन निष्कर्षयतान्वग् उलूखलं तद् BhP_10.10.027/2 दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ BhP_10.10.027/3 निष्पेततुः परम-विक्रमितातिवेप- BhP_10.10.027/4 स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ BhP_10.10.028/1 तत्र श्रिया परमया ककुभः स्फुरन्तौ BhP_10.10.028/2 सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः BhP_10.10.028/3 कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं BhP_10.10.028/4 बद्धाञ्जली विरजसाव् इदम् ऊचतुः स्म BhP_10.10.029/1 कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः BhP_10.10.029/3 व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः BhP_10.10.030/1 त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः BhP_10.10.030/3 त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः BhP_10.10.031/1 त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी BhP_10.10.031/3 त्वम् एव पुरुषो ऽध्यक्षः सर्व-क्षेत्र-विकार-वित् BhP_10.10.032/1 गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः BhP_10.10.032/3 को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः BhP_10.10.033/1 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे BhP_10.10.033/3 आत्म-द्योत-गुणैश् छन्न- महिम्ने ब्रह्मणे नमः BhP_10.10.034/1 यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः BhP_10.10.034/3 तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः BhP_10.10.035/1 स भवान् सर्व-लोकस्य भवाय विभवाय च BhP_10.10.035/3 अवतीर्णो ऽंश-भागेन साम्प्रतं पतिर् आशिषाम् BhP_10.10.036/1 नमः परम-कल्याण नमः परम-मङ्गल BhP_10.10.036/3 वासुदेवाय शान्ताय यदूनां पतये नमः BhP_10.10.037/1 अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ BhP_10.10.037/3 दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात् BhP_10.10.038/1 वाणी गुणानुकथने श्रवणौ कथायां BhP_10.10.038/2 हस्तौ च कर्मसु मनस् तव पादयोर् नः BhP_10.10.038/3 स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे BhP_10.10.038/4 दृष्टिः सतां दर्शने ऽस्तु भवत्-तनूनाम् BhP_10.10.039/0 श्री-शुक उवाच BhP_10.10.039/1 इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः BhP_10.10.039/3 दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ BhP_10.10.040/0 श्री-भगवान् उवाच BhP_10.10.040/1 ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना BhP_10.10.040/3 यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशो ऽनुग्रहः कृतः BhP_10.10.041/1 साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् BhP_10.10.041/3 दर्शनान् नो भवेद् बन्धः पुंसो ऽक्ष्णोः सवितुर् यथा BhP_10.10.042/1 तद् गच्छतं मत्-परमौ नलकूवर सादनम् BhP_10.10.042/3 सञ्जातो मयि भावो वाम् ईप्सितः परमो ऽभवः BhP_10.10.043/0 श्री-शुक उवाच BhP_10.10.043/1 इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः BhP_10.10.043/3 बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम् BhP_10.11.001/0 श्री-शुक उवाच BhP_10.11.001/1 गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् BhP_10.11.001/3 तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः BhP_10.11.002/1 भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ BhP_10.11.002/3 बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम् BhP_10.11.003/1 उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् BhP_10.11.003/3 कस्येदं कुत आश्चर्यम् उत्पात इति कातराः BhP_10.11.004/1 बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् BhP_10.11.004/3 विकर्षता मध्य-गेन पुरुषाव् अप्य् अचक्ष्महि BhP_10.11.005/1 न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् BhP_10.11.005/3 बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः BhP_10.11.006/1 उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् BhP_10.11.006/3 विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह BhP_10.11.007/1 गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् BhP_10.11.007/3 उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् BhP_10.11.008/1 बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् BhP_10.11.008/3 बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् BhP_10.11.009/1 दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् BhP_10.11.009/3 व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः BhP_10.11.010/1 क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः BhP_10.11.010/3 फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः BhP_10.11.011/1 फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् BhP_10.11.011/3 फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च BhP_10.11.012/1 सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् BhP_10.11.012/3 रामं च रोहिणी देवी क्रीडन्तं बालकैर् भृशम् BhP_10.11.013/1 नोपेयातां यदाहूतौ क्रीडा-सङ्गेन पुत्रकौ BhP_10.11.013/3 यशोदां प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम् BhP_10.11.014/1 क्रीडन्तं सा सुतं बालैर् अतिवेलं सहाग्रजम् BhP_10.11.014/3 यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी BhP_10.11.015/1 कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब BhP_10.11.015/3 अलं विहारैः क्षुत्-क्षान्तः क्रीडा-श्रान्तो ऽसि पुत्रक BhP_10.11.016/1 हे रामागच्छ ताताशु सानुजः कुल-नन्दन BhP_10.11.016/3 प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति BhP_10.11.017/1 प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः BhP_10.11.017/3 एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः BhP_10.11.018/1 धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह BhP_10.11.018/3 जन्मर्क्षं ते ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः BhP_10.11.019/1 पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् BhP_10.11.019/3 त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः BhP_10.11.020/1 इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीर् नृप BhP_10.11.020/3 हस्ते गृहीत्वा सह-रामम् अच्युतं नीत्वा स्व-वाटं कृतवत्य् अथोदयम् BhP_10.11.021/0 श्री-शुक उवाच BhP_10.11.021/1 गोप-वृद्धा महोत्पातान् अनुभूय बृहद्वने BhP_10.11.021/3 नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन् BhP_10.11.022/1 तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-'धिकः BhP_10.11.022/3 देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः BhP_10.11.023/1 उत्थातव्यम् इतो ऽस्माभिर् गोकुलस्य हितैषिभिः BhP_10.11.023/3 आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः BhP_10.11.024/1 मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ BhP_10.11.024/3 हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् BhP_10.11.025/1 चक्र-वातेन नीतो ऽयं दैत्येन विपदं वियत् BhP_10.11.025/3 शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः BhP_10.11.026/1 यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः BhP_10.11.026/3 असाव् अन्यतमो वापि तद् अप्य् अच्युत-रक्षणम् BhP_10.11.027/1 यावद् औत्पातिको ऽरिष्टो व्रजं नाभिभवेद् इतः BhP_10.11.027/3 तावद् बालान् उपादाय यास्यामो ऽन्यत्र सानुगाः BhP_10.11.028/1 वनं वृन्दावनं नाम पशव्यं नव-काननम् BhP_10.11.028/3 गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम् BhP_10.11.029/1 तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् BhP_10.11.029/3 गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते BhP_10.11.030/1 तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः BhP_10.11.030/3 व्रजान् स्वान् स्वान् समायुज्य ययू रूढ-परिच्छदाः BhP_10.11.031/1 वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च BhP_10.11.031/3 अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः BhP_10.11.032/1 गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः BhP_10.11.032/3 तूर्य-घोषेण महता ययुः सह-पुरोहिताः BhP_10.11.033/1 गोप्यो रूढ-रथा नूत्न- कुच-कुङ्कुम-कान्तयः BhP_10.11.033/3 कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः BhP_10.11.034/1 तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते BhP_10.11.034/3 रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके BhP_10.11.035/1 वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् BhP_10.11.035/3 तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् BhP_10.11.036/1 वृन्दावनं गोवर्धनं यमुना-पुलिनानि च BhP_10.11.036/3 वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप BhP_10.11.037/1 एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः BhP_10.11.037/3 कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः BhP_10.11.038/1 अविदूरे व्रज-भुवः सह गोपाल-दारकैः BhP_10.11.038/3 चारयाम् आसतुर् वत्सान् नाना-क्रीडा-परिच्छदौ BhP_10.11.039/1 क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् BhP_10.11.039/3 क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः BhP_10.11.040/1 वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् BhP_10.11.040/3 अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा BhP_10.11.041/1 कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः BhP_10.11.041/3 वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत् BhP_10.11.042/1 तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः BhP_10.11.042/3 दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् BhP_10.11.043/1 गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः BhP_10.11.043/3 भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् BhP_10.11.043/5 स कपित्थैर् महा-कायः पात्यमानैः पपात ह BhP_10.11.044/1 तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति BhP_10.11.044/3 देवाश् च परिसन्तुष्टा बभूवुः पुष्प-वर्षिणः BhP_10.11.045/1 तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ BhP_10.11.045/3 सप्रातर्-आशौ गो-वत्सांश् चारयन्तौ विचेरतुः BhP_10.11.046/1 स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा BhP_10.11.046/3 गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् BhP_10.11.047/1 ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् BhP_10.11.047/3 तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् BhP_10.11.048/1 स वै बको नाम महान् असुरो बक-रूप-धृक् BhP_10.11.048/3 आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डो ऽग्रसद् बली BhP_10.11.049/1 कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः BhP_10.11.049/3 बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः BhP_10.11.050/1 तं तालु-मूलं प्रदहन्तम् अग्निवद् गोपाल-सूनुं पितरं जगद्-गुरोः BhP_10.11.050/3 चच्छर्द सद्यो ऽतिरुषाक्षतं बकस् तुण्डेन हन्तुं पुनर् अभ्यपद्यत BhP_10.11.051/1 तम् आपतन्तं स निगृह्य तुण्डयोर् दोर्भ्यां बकं कंस-सखं सतां पतिः BhP_10.11.051/3 पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् BhP_10.11.052/1 तदा बकारिं सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिकादिभिः BhP_10.11.052/3 समीडिरे चानक-शङ्ख-संस्तवैस् तद् वीक्ष्य गोपाल-सुता विसिस्मिरे BhP_10.11.053/1 मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः BhP_10.11.053/3 स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः BhP_10.11.054/1 श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः BhP_10.11.054/3 प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः BhP_10.11.055/1 अहो बतास्य बालस्य बहवो मृत्यवो ऽभवन् BhP_10.11.055/3 अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् BhP_10.11.056/1 अथाप्य् अभिभवन्त्य् एनं नैव ते घोर-दर्शनाः BhP_10.11.056/3 जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् BhP_10.11.057/1 अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् BhP_10.11.057/3 गर्गो यद् आह भगवान् अन्वभावि तथैव तत् BhP_10.11.058/1 इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा BhP_10.11.058/3 कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् BhP_10.11.059/1 एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे BhP_10.11.059/3 निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः BhP_10.12.001/0 श्री-शुक उवाच BhP_10.12.001/1 क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्य-वत्सपान् BhP_10.12.001/3 प्रबोधयञ् छृङ्ग-रवेण चारुणा विनिर्गतो वत्स-पुरःसरो हरिः BhP_10.12.002/1 तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः BhP_10.12.002/3 स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा BhP_10.12.003/1 कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् BhP_10.12.003/3 चारयन्तो ऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह BhP_10.12.004/1 फल-प्रबाल-स्तवक- सुमनः-पिच्छ-धातुभिः BhP_10.12.004/3 काच-गुञ्जा-मणि-स्वर्ण- भूषिता अप्य् अभूषयन् BhP_10.12.005/1 मुष्णन्तो ऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः BhP_10.12.005/3 तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः BhP_10.12.006/1 यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् BhP_10.12.006/3 अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे BhP_10.12.007/1 केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन BhP_10.12.007/3 केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे BhP_10.12.008/1 विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः BhP_10.12.008/3 बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः BhP_10.12.009/1 विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् BhP_10.12.009/3 विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु BhP_10.12.010/1 साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः BhP_10.12.010/3 विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् BhP_10.12.011/1 इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन BhP_10.12.011/3 मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः BhP_10.12.012/1 यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो BhP_10.12.012/2 धृतात्मभिर् योगिभिर् अप्य् अलभ्यः BhP_10.12.012/3 स एव यद्-दृग्-विषयः स्वयं स्थितः BhP_10.12.012/4 किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् BhP_10.12.013/1 अथाघ-नामाभ्यपतन् महासुरस् तेषां सुख-क्रीडन-वीक्षणाक्षमः BhP_10.12.013/3 नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते BhP_10.12.014/1 दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः BhP_10.12.014/2 कंसानुशिष्टः स बकी-बकानुजः BhP_10.12.014/3 अयं तु मे सोदर-नाश-कृत् तयोर् BhP_10.12.014/4 द्वयोर् ममैनं स-बलं हनिष्ये BhP_10.12.015/1 एते यदा मत्-सुहृदोस् तिलापः कृतास् तदा नष्ट-समा व्रजौकसः BhP_10.12.015/3 प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राण-भृतो हि ये ते BhP_10.12.016/1 इति व्यवस्याजगरं बृहद् वपुः स योजनायाम-महाद्रि-पीवरम् BhP_10.12.016/3 धृत्वाद्भुतं व्यात्त-गुहाननं तदा पथि व्यशेत ग्रसनाशया खलः BhP_10.12.017/1 धराधरोष्ठो जलदोत्तरोष्ठो दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः BhP_10.12.017/3 ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः परुषानिल-श्वास-दवेक्षणोष्णः BhP_10.12.018/1 दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् BhP_10.12.018/3 व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया BhP_10.12.019/1 अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् BhP_10.12.019/3 अस्मत्-सङ्ग्रसन-व्यात्त- व्याल-तुण्डायते न वा BhP_10.12.020/1 सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् BhP_10.12.020/3 अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम् BhP_10.12.021/1 प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे BhP_10.12.021/3 तुङ्ग-शृङ्गालयो ऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत BhP_10.12.022/1 आस्तृतायाम-मार्गो ऽयं रसनां प्रतिगर्जति BhP_10.12.022/3 एषां अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम् BhP_10.12.023/1 दावोष्ण-खर-वातो ऽयं श्वासवद् भाति पश्यत BhP_10.12.023/3 तद्-दग्ध-सत्त्व-दुर्गन्धो ऽप्य् अन्तर्-आमिष-गन्धवत् BhP_10.12.024/1 अस्मान् किम् अत्र ग्रसिता निविष्टान् अयं तथा चेद् बकवद् विनङ्क्ष्यति BhP_10.12.024/3 क्षणाद् अनेनेति बकार्य्-उशन्-मुखं वीक्ष्योद्धसन्तः कर-ताडनैर् ययुः BhP_10.12.025/1 इत्थं मिथो ऽतथ्यम् अतज्-ज्ञ-भाषितं BhP_10.12.025/2 श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते BhP_10.12.025/3 रक्षो विदित्वाखिल-भूत-हृत्-स्थितः BhP_10.12.025/4 स्वानां निरोद्धुं भगवान् मनो दधे BhP_10.12.026/1 तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः स-वत्साः BhP_10.12.026/3 प्रतीक्षमाणेन बकारि-वेशनं हत-स्व-कान्त-स्मरणेन रक्षसा BhP_10.12.027/1 तान् वीक्ष्य कृष्णः सकलाभय-प्रदो BhP_10.12.027/2 ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् BhP_10.12.027/3 दीनांश् च मृत्योर् जठराग्नि-घासान् BhP_10.12.027/4 घृणार्दितो दिष्ट-कृतेन विस्मितः BhP_10.12.028/1 कृत्यं किम् अत्रास्य खलस्य जीवनं BhP_10.12.028/2 न वा अमीषां च सतां विहिंसनम् BhP_10.12.028/3 द्वयं कथं स्याद् इति संविचिन्त्य BhP_10.12.028/4 ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः BhP_10.12.029/1 तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः BhP_10.12.029/3 जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः BhP_10.12.030/1 तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् BhP_10.12.030/3 चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले BhP_10.12.031/1 ततो ऽतिकायस्य निरुद्ध-मार्गिणो ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः BhP_10.12.031/3 पूर्णो ऽन्तर्-अङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहिः BhP_10.12.032/1 तेनैव सर्वेषु बहिर् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् BhP_10.12.032/3 दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर् वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ BhP_10.12.033/1 पीनाहि-भोगोत्थितम् अद्भुतं महज् ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश BhP_10.12.033/3 प्रतीक्ष्य खे ऽवस्थितम् ईश-निर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् BhP_10.12.034/1 ततो ऽतिहृष्टाः स्व-कृतो ऽकृतार्हणं BhP_10.12.034/2 पुष्पैः सुगा अप्सरसश् च नर्तनैः BhP_10.12.034/3 गीतैः सुरा वाद्य-धराश् च वाद्यकैः BhP_10.12.034/4 स्तवैश् च विप्रा जय-निःस्वनैर् गणाः BhP_10.12.035/1 तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका- जयादि-नैकोत्सव-मङ्गल-स्वनान् BhP_10.12.035/3 श्रुत्वा स्व-धाम्नो ऽन्त्य् अज आगतो ऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् BhP_10.12.036/1 राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् BhP_10.12.036/3 व्रजौकसां बहु-तिथं बभूवाक्रीड-गह्वरम् BhP_10.12.037/1 एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् BhP_10.12.037/3 मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे BhP_10.12.038/1 नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः BhP_10.12.038/3 अघो ऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् BhP_10.12.039/1 सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् BhP_10.12.039/3 स एव नित्यात्म-सुखानुभूत्य्-अभि- व्युदस्त-मायो ऽन्तर्-गतो हि किं पुनः BhP_10.12.040/0 श्री-सूत उवाच BhP_10.12.040/1 इत्थं द्विजा यादवदेव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् BhP_10.12.040/3 पप्रच्छ भूयो ऽपि तद् एव पुण्यं वैयासकिं यन् निगृहीत-चेताः BhP_10.12.041/0 श्री-राजोवाच BhP_10.12.041/1 ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् BhP_10.12.041/3 यत् कौमारे हरि-कृतं जगुः पौगण्डके ऽर्भकाः BhP_10.12.042/1 तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो BhP_10.12.042/3 नूनम् एतद् धरेर् एव माया भवति नान्यथा BhP_10.12.043/1 वयं धन्यतमा लोके गुरो ऽपि क्षत्र-बन्धवः BhP_10.12.043/3 वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम् BhP_10.12.044/0 श्री-सूत उवाच BhP_10.12.044/1 इत्थं स्म पृष्टः स तु बादरायणिस् BhP_10.12.044/2 तत्-स्मारितानन्त-हृताखिलेन्द्रियः BhP_10.12.044/3 कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः BhP_10.12.044/4 प्रत्याह तं भागवतोत्तमोत्तम BhP_10.13.001/0 श्री-शुक उवाच BhP_10.13.001/1 साधु पृष्टं महा-भाग त्वया भागवतोत्तम BhP_10.13.001/3 यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः BhP_10.13.002/1 सताम् अयं सार-भृतां निसर्गो यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि BhP_10.13.002/3 प्रति-क्षणं नव्य-वद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता BhP_10.13.003/1 शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते BhP_10.13.003/3 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत BhP_10.13.004/1 तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् BhP_10.13.004/3 सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् BhP_10.13.005/1 अहो ऽतिरम्यं पुलिनं वयस्याः स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् BhP_10.13.005/3 स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक- ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम् BhP_10.13.006/1 अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः BhP_10.13.006/3 वत्साः समीपे ऽपः पीत्वा चरन्तु शनकैस् तृणम् BhP_10.13.007/1 तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले BhP_10.13.007/3 मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा BhP_10.13.008/1 कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् BhP_10.13.008/2 अभ्याननाः फुल्ल-दृशो व्रजार्भकाः BhP_10.13.008/3 सहोपविष्टा विपिने विरेजुश् BhP_10.13.008/4 छदा यथाम्भोरुह-कर्णिकायाः BhP_10.13.009/1 केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः BhP_10.13.009/3 शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः BhP_10.13.010/1 सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् BhP_10.13.010/3 हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः BhP_10.13.011/1 बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे BhP_10.13.011/2 वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु BhP_10.13.011/3 तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः BhP_10.13.011/4 स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः BhP_10.13.012/1 भारतैवं वत्स-पेषु भुञ्जानेष्व् अच्युतात्मसु BhP_10.13.012/3 वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः BhP_10.13.013/1 तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् BhP_10.13.013/3 मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् BhP_10.13.014/1 इत्य् उक्त्वाद्रि-दरी-कुञ्ज- गह्वरेष्व् आत्म-वत्सकान् BhP_10.13.014/3 विचिन्वन् भगवान् कृष्णः सपाणि-कवलो ययौ BhP_10.13.015/1 अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् BhP_10.13.015/2 द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् BhP_10.13.015/3 नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा BhP_10.13.015/4 दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् BhP_10.13.016/1 ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् BhP_10.13.016/3 उभाव् अपि वने कृष्णो विचिकाय समन्ततः BhP_10.13.017/1 क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् BhP_10.13.017/3 सर्वं विधि-कृतं कृष्णः सहसावजगाम ह BhP_10.13.018/1 ततः कृष्णो मुदं कर्तुं तन्-मातॄणां च कस्य च BhP_10.13.018/3 उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः BhP_10.13.019/1 यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं BhP_10.13.019/2 यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् BhP_10.13.019/3 यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं BhP_10.13.019/4 सर्वं विष्णुमयं गिरो ऽङ्ग-वद् अजः सर्व-स्वरूपो बभौ BhP_10.13.020/1 स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः BhP_10.13.020/3 क्रीडन्न् आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम् BhP_10.13.021/1 तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः BhP_10.13.021/3 तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान् BhP_10.13.022/1 तन्-मातरो वेणु-रव-त्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् BhP_10.13.022/3 स्नेह-स्नुत-स्तन्य-पयः-सुधासवं मत्वा परं ब्रह्म सुतान् अपाययन् BhP_10.13.023/1 ततो नृपोन्मर्दन-मज्ज-लेपना- लङ्कार-रक्षा-तिलकाशनादिभिः BhP_10.13.023/3 संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो याम-यमेन माधवः BhP_10.13.024/1 गावस् ततो गोष्ठम् उपेत्य सत्वरं हुङ्कार-घोषैः परिहूत-सङ्गतान् BhP_10.13.024/3 स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवद् औधसं पयः BhP_10.13.025/1 गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना BhP_10.13.025/3 पुरोवद् आस्व् अपि हरेस् तोकता मायया विना BhP_10.13.026/1 व्रजौकसां स्व-तोकेषु sneha-vally आब्दम् अन्वहम् BhP_10.13.026/3 शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् BhP_10.13.027/1 इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः BhP_10.13.027/3 पालयन् वत्सपो वर्षं चिक्रीडे वन-गोष्ठयोः BhP_10.13.028/1 एकदा चारयन् वत्सान् स-रामो वनम् आविशत् BhP_10.13.028/3 पञ्च-षासु त्रि-यामासु हायनापूरणीष्व् अजः BhP_10.13.029/1 ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् BhP_10.13.029/3 गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम् BhP_10.13.030/1 दृष्ट्वाथ तत्-स्नेह-वशो ऽस्मृतात्मा स गो-व्रजो ऽत्यात्मप-दुर्ग-मार्गः BhP_10.13.030/3 द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो ऽगाद् धुङ्कृतैर् आस्रु-पया जवेन BhP_10.13.031/1 समेत्य गावो ऽधो वत्सान् वत्सवत्यो ऽप्य् अपाययन् BhP_10.13.031/3 गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः BhP_10.13.032/1 गोपास् तद्-रोधनायास- मौघ्य-लज्जोरु-मन्युना BhP_10.13.032/3 दुर्गाध्व-कृच्छ्रतो ऽभ्येत्य गो-वत्सैर् ददृशुः सुतान् BhP_10.13.033/1 तद्-ईक्षणोत्प्रेम-रसाप्लुताशया जातानुरागा गत-मन्यवो ऽर्भकान् BhP_10.13.033/3 उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते BhP_10.13.034/1 ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः BhP_10.13.034/3 कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः BhP_10.13.035/1 व्रजस्य रामः प्रेमर्धेर् वीक्ष्यउत्कण्ठ्यम् अनुक्षणम् BhP_10.13.035/3 मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत् BhP_10.13.036/1 किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि BhP_10.13.036/3 व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते BhP_10.13.037/1 केयं वा कुत आयाता दैवी वा नार्य् उतासुरी BhP_10.13.037/3 प्रायो मायास्तु मे भर्तुर् नान्या मे ऽपि विमोहिनी BhP_10.13.038/1 इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि BhP_10.13.038/3 सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः BhP_10.13.039/1 नैते सुरेशा ऋषयो न चैते त्वम् एव भासीश भिद्-आश्रये ऽपि BhP_10.13.039/3 सर्वं पृथक् त्वं निगमात् कथं वदेत्य् उक्तेन वृत्तं प्रभुणा बलो ऽवैत् BhP_10.13.040/1 तावद् एत्यात्मभूर् आत्म- मानेन त्रुट्य्-अनेहसा BhP_10.13.040/3 पुरोवद् आब्दं क्रीडन्तं ददृशे स-कलं हरिम् BhP_10.13.041/1 यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि BhP_10.13.041/3 मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः BhP_10.13.042/1 इत एते ऽत्र कुत्रत्या मन्-माया-मोहितेतरे BhP_10.13.042/3 तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् BhP_10.13.043/1 एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः BhP_10.13.043/3 सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन BhP_10.13.044/1 एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् BhP_10.13.044/3 स्वयैव माययाजो ऽपि स्वयम् एव विमोहितः BhP_10.13.045/1 तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि BhP_10.13.045/3 महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः BhP_10.13.046/1 तावत् सर्वे वत्स-पालाः पश्यतो ऽजस्य तत्-क्षणात् BhP_10.13.046/3 व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः BhP_10.13.047/1 चतुर्-भुजाः शङ्ख-चक्र- गदा-राजीव-पाणयः BhP_10.13.047/3 किरीटिनः कुण्डलिनो हारिणो वन-मालिनः BhP_10.13.048/1 श्रीवत्साङ्गद-दो-रत्न- कम्बु-कङ्कण-पाणयः BhP_10.13.048/3 नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः BhP_10.13.049/1 आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः BhP_10.13.049/3 कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः BhP_10.13.050/1 चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः BhP_10.13.050/3 स्वकार्थानाम् इव रजः- सत्त्वाभ्यां स्रष्टृ-पालकाः BhP_10.13.051/1 आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः BhP_10.13.051/3 नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः BhP_10.13.052/1 अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः BhP_10.13.052/3 चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः BhP_10.13.053/1 काल-स्वभाव-संस्कार- काम-कर्म-गुणादिभिः BhP_10.13.053/3 स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः BhP_10.13.054/1 सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः BhP_10.13.054/3 अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम् BhP_10.13.055/1 एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनो ऽखिलान् BhP_10.13.055/3 यस्य भासा सर्वम् इदं विभाति स-चराचरम् BhP_10.13.056/1 ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः BhP_10.13.056/3 तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका BhP_10.13.057/1 इतीरेशे ऽतर्क्ये निज-महिमनि स्व-प्रमितिके BhP_10.13.057/2 परत्राजातो ऽतन्-निरसन-मुख-ब्रह्मक-मितौ BhP_10.13.057/3 अनीशे ऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति BhP_10.13.057/4 चच्छादाजो ज्ञात्वा सपदि परमो ऽजा-जवनिकाम् BhP_10.13.058/1 ततो ऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः BhP_10.13.058/3 कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना BhP_10.13.059/1 सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरः-स्थितम् BhP_10.13.059/3 वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् BhP_10.13.060/1 यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः BhP_10.13.060/3 मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् BhP_10.13.061/1 तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं BhP_10.13.061/2 ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् BhP_10.13.061/3 वत्सान् सखीन् इव पुरा परितो विचिन्वद् BhP_10.13.061/4 एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट BhP_10.13.062/1 दृष्ट्वा त्वरेण निज-धोरणतो ऽवतीर्य BhP_10.13.062/2 पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य BhP_10.13.062/3 स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं BhP_10.13.062/4 नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् BhP_10.13.063/1 उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् BhP_10.13.063/3 आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः BhP_10.13.064/1 शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः BhP_10.13.064/3 कृताञ्जलिः प्रश्रयवान् समाहितः स-वेपथुर् गद्गदयैलतेलया BhP_10.14.001/0 श्री-ब्रह्मोवाच BhP_10.14.001/1 नौमीड्य ते ऽभ्र-वपुषे तडिद्-अम्बराय BhP_10.14.001/2 गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय BhP_10.14.001/3 वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- BhP_10.14.001/4 लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय BhP_10.14.002/1 अस्यापि देव वपुषो मद्-अनुग्रहस्य स्वेच्छा-मयस्य न तु भूत-मयस्य को ऽपि BhP_10.14.002/3 नेशे महि त्व् अवसितुं मनसान्तरेण साक्षात् तवैव किम् उतात्म-सुखानुभूतेः BhP_10.14.003/1 ज्ञाने प्रयासम् उदपास्य नमन्त एव BhP_10.14.003/2 जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् BhP_10.14.003/3 स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् BhP_10.14.003/4 ये प्रायशो ऽजित जितो ऽप्य् असि तैस् त्रि-लोक्याम् BhP_10.14.004/1 श्रेयः-सृतिं भक्तिम् उदस्य ते विभो BhP_10.14.004/2 क्लिश्यन्ति ये केवल-बोध-लब्धये BhP_10.14.004/3 तेषाम् असौ क्लेशल एव शिष्यते BhP_10.14.004/4 नान्यद् यथा स्थूल-तुषावघातिनाम् BhP_10.14.005/1 पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया BhP_10.14.005/3 विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे ऽञ्जो ऽच्युत ते गतिं पराम् BhP_10.14.006/1 तथापि भूमन् महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः BhP_10.14.006/3 अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्य-बोध्यात्मतया न चान्यथा BhP_10.14.007/1 गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीऋनस्य क ईशिरे ऽस्य BhP_10.14.007/3 कालेन यैर् वा विमिताः सु-कल्पैर् भू-पांशवः खे मिहिका द्यु-भासः BhP_10.14.008/1 तत् ते ऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् BhP_10.14.008/3 हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् BhP_10.14.009/1 पश्येश मे ऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायि-मायिनि BhP_10.14.009/3 मायां वितत्येक्षितुम् आत्म-वैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ BhP_10.14.010/1 अतः क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः BhP_10.14.010/3 अजावलेपान्ध-तमो-'न्ध-चक्षुष एषो ऽनुकम्प्यो मयि नाथवान् इति BhP_10.14.011/1 क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- BhP_10.14.011/2 संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः BhP_10.14.011/3 क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- BhP_10.14.011/4 वाताध्व-रोम-विवरस्य च ते महित्वम् BhP_10.14.012/1 उत्क्षेपणं गर्भ-गतस्य पादयोः किं कल्पते मातुर् अधोक्षजागसे BhP_10.14.012/3 किम् अस्ति-नास्ति-व्यपदेश-भूषितं तवास्ति कुक्षेः कियद् अप्य् अनन्तः BhP_10.14.013/1 जगत्-त्रयान्तोदधि-सम्प्लवोदे नारायणस्योदर-नाभि-नालात् BhP_10.14.013/3 विनिर्गतो ऽजस् त्व् इति वाङ् न वै मृषा किन्त्व् ईश्वर त्वन् न विनिर्गतो ऽस्मि BhP_10.14.014/1 नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी BhP_10.14.014/3 नारायणो ऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया BhP_10.14.015/1 तच् चेज् जल-स्थं तव सज् जगद्-वपुः BhP_10.14.015/2 किं मे न दृष्टं भगवंस् तदैव BhP_10.14.015/3 किं वा सु-दृष्टं हृदि मे तदैव BhP_10.14.015/4 किं नो सपद्य् एव पुनर् व्यदर्शि BhP_10.14.016/1 अत्रैव माया-धमनावतारे ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य BhP_10.14.016/3 कृत्स्नस्य चान्तर् जठरे जनन्या मायात्वम् एव प्रकटी-कृतं ते BhP_10.14.017/1 यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा BhP_10.14.017/3 तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना BhP_10.14.018/1 अद्यैव त्वद् ऋते ऽस्य किं मम न ते मायात्वम् आदर्शितम् BhP_10.14.018/2 एको ऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि BhP_10.14.018/3 तावन्तो ऽसि चतुर्-भुजास् तद् अखिलैः साकं मयोपासितास् BhP_10.14.018/4 तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते BhP_10.14.019/1 अजानतां त्वत्-पदवीम् अनात्मन्य् आत्मात्मना भासि वितत्य मायाम् BhP_10.14.019/3 सृष्टाव् इवाहं जगतो विधान इव त्वम् एषो ऽन्त इव त्रिनेत्रः BhP_10.14.020/1 सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि तिर्यक्षु यादःस्व् अपि ते ऽजनस्य BhP_10.14.020/3 जन्मासतां दुर्मद-निग्रहाय प्रभो विधातः सद्-अनुग्रहाय च BhP_10.14.021/1 को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रि-लोक्याम् BhP_10.14.021/3 क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योग-मायाम् BhP_10.14.022/1 तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं BhP_10.14.022/2 स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् BhP_10.14.022/3 त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते BhP_10.14.022/4 मायात उद्यद् अपि यत् सद् इवावभाति BhP_10.14.023/1 एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं-ज्योतिर् अनन्त आद्यः BhP_10.14.023/3 नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितो ऽमृतः BhP_10.14.024/1 एवं-विधं त्वां सकलात्मनाम् अपि स्वात्मानम् आत्मात्मतया विचक्षते BhP_10.14.024/3 गुर्व्-अर्क-लब्धोपनिषत्-सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् BhP_10.14.025/1 आत्मानम् एवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् BhP_10.14.025/3 ज्ञानेन भूयो ऽपि च तत् प्रलीयते रज्ज्वाम् अहेर् भोग-भवाभवौ यथा BhP_10.14.026/1 अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात् BhP_10.14.026/3 अजस्र-चित्य् आत्मनि केवले परे विचार्यमाणे तरणाव् इवाहनी BhP_10.14.027/1 त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च BhP_10.14.027/3 आत्मा पुनर् बहिर् मृग्य अहो ऽज्ञ-जनताज्ञता BhP_10.14.028/1 अन्तर्-भवे ऽनन्त भवन्तम् एव ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः BhP_10.14.028/3 असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण सन्तं गुणं तं किम् उ यन्ति सन्तः BhP_10.14.029/1 अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि BhP_10.14.029/3 जानाति तत्त्वं भगवन्-महिम्नो न चान्य एको ऽपि चिरं विचिन्वन् BhP_10.14.030/1 तद् अस्तु मे नाथ स भूरि-भागो भवे ऽत्र वान्यत्र तु वा तिरश्चाम् BhP_10.14.030/3 येनाहम् एको ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् BhP_10.14.031/1 अहो ऽति-धन्या व्रज-गो-रमण्यः स्तन्यामृतं पीतम् अतीव ते मुदा BhP_10.14.031/3 यासां विभो वत्सतरात्मजात्मना यत्-तृप्तये ऽद्यापि न चालम् अध्वराः BhP_10.14.032/1 अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् BhP_10.14.032/3 यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् BhP_10.14.033/1 एषां तु भाग्य-महिमाच्युत तावद् आस्ताम् BhP_10.14.033/2 एकादशैव हि वयं बत भूरि-भागाः BhP_10.14.033/3 एतद्-धृषीक-चषकैर् असकृत् पिबामः BhP_10.14.033/4 शर्वादयो ऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते BhP_10.14.034/1 तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां BhP_10.14.034/2 यद् गोकुले ऽपि कतमाङ्घ्रि-रजो-'भिषेकम् BhP_10.14.034/3 यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् BhP_10.14.034/4 त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव BhP_10.14.035/1 एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् BhP_10.14.035/2 चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति BhP_10.14.035/3 सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता BhP_10.14.035/4 यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते BhP_10.14.036/1 तावद् रागादयः स्तेनास् तावत् कारा-गृहं गृहम् BhP_10.14.036/3 तावन् मोहो ऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः BhP_10.14.037/1 प्रपञ्चं निष्प्रपञ्चो ऽपि विडम्बयसि भू-तले BhP_10.14.037/3 प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो BhP_10.14.038/1 जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो BhP_10.14.038/3 मनसो वपुषो वाचो वैभवं तव गो-चरः BhP_10.14.039/1 अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् BhP_10.14.039/3 त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् BhP_10.14.040/1 श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् BhP_10.14.040/2 क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् BhP_10.14.040/3 उद्धर्म-शार्वर-हर क्षिति-राक्षस-ध्रुग् BhP_10.14.040/4 à-कल्पम् आर्कम् अर्हन् भगवन् नमस् ते BhP_10.14.041/0 श्री-शुक उवाच BhP_10.14.041/1 इत्य् अभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः BhP_10.14.041/3 नत्वाभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत BhP_10.14.042/1 ततो ऽनुज्ञाप्य भगवान् स्व-भुवं प्राग् अवस्थितान् BhP_10.14.042/3 वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम् BhP_10.14.043/1 एकस्मिन्न् अपि याते ऽब्दे प्राणेशं चान्तरात्मनः BhP_10.14.043/3 कृष्ण-मायाहता राजन् क्षणार्धं मेनिरे ऽर्भकाः BhP_10.14.044/1 किं किं न विस्मरन्तीह माया-मोहित-चेतसः BhP_10.14.044/3 यन्-मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृतात्मकम् BhP_10.14.045/1 ऊचुश् च सुहृदः कृष्णं स्व्-आगतं ते ऽति-रंहसा BhP_10.14.045/3 नैको ऽप्य् अभोजि कवल एहीतः साधु भुज्यताम् BhP_10.14.046/1 ततो हसन् हृषीकेशो ऽभ्यवहृत्य सहार्भकैः BhP_10.14.046/3 दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् BhP_10.14.047/1 बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः BhP_10.14.047/2 प्रोद्दाम-वेणु-दल-शृङ्ग-रवोत्सवाढ्यः BhP_10.14.047/3 वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् BhP_10.14.047/4 गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् BhP_10.14.048/1 अद्यानेन महा-व्यालो यशोदा-नन्द-सूनुना BhP_10.14.048/3 हतो ऽविता वयं चास्माद् इति बाला व्रजे जगुः BhP_10.14.049/0 श्री-राजोवाच BhP_10.14.049/1 ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् BhP_10.14.049/3 यो ऽभूत-पूर्वस् तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् BhP_10.14.050/0 श्री-शुक उवाच BhP_10.14.050/1 सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः BhP_10.14.050/3 इतरे ऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि BhP_10.14.051/1 तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् BhP_10.14.051/3 न तथा ममतालम्बि- पुत्र-वित्त-गृहादिषु BhP_10.14.052/1 देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम BhP_10.14.052/3 यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम् BhP_10.14.053/1 देहो ऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्म-वत् प्रियः BhP_10.14.053/3 यज् जीर्यत्य् अपि देहे ऽस्मिन् जीविताशा बलीयसी BhP_10.14.054/1 तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् BhP_10.14.054/3 तद्-अर्थम् एव सकलं जगद् एतच् चराचरम् BhP_10.14.055/1 कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् BhP_10.14.055/3 जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया BhP_10.14.056/1 वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च BhP_10.14.056/3 भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन BhP_10.14.057/1 सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः BhP_10.14.057/3 तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् BhP_10.14.058/1 समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः BhP_10.14.058/3 भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् BhP_10.14.059/1 एतत् ते सर्वम् आख्यातं यत् पृष्टो ऽहम् इह त्वया BhP_10.14.059/3 तत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम् BhP_10.14.060/1 एतत् सुहृद्भिश् चरितं मुरारेर् अघार्दनं शाद्वल-जेमनं च BhP_10.14.060/3 व्यक्तेतरद् रूपम् अजोर्व्-अभिष्टवं शृण्वन् गृणन्न् एति नरो ऽखिलार्थान् BhP_10.14.061/1 एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे BhP_10.14.061/3 निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः BhP_10.15.001/0 श्री-शुक उवाच BhP_10.15.001/1 ततश् च पौगण्ड-वयः-श्रीतौ व्रजे BhP_10.15.001/2 बभूवतुस् तौ पशु-पाल-सम्मतौ BhP_10.15.001/3 गाश् चारयन्तौ सखिभिः समं पदैर् BhP_10.15.001/4 वृन्दावनं पुण्यम् अतीव चक्रतुः BhP_10.15.002/1 तन् माधवो वेणुम् उदीरयन् वृतो गोपैर् गृणद्भिः स्व-यशो बलान्वितः BhP_10.15.002/3 पशून् पुरस्कृत्य पशव्यम् आविशद् विहर्तु-कामः कुसुमाकरं वनम् BhP_10.15.003/1 तन् मञ्जु-घोषालि-मृग-द्विजाकुलं महन्-मनः-प्रख्य-पयः-सरस्वता BhP_10.15.003/3 वातेन जुष्टं शत-पत्र-गन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे BhP_10.15.004/1 स तत्र तत्रारुण-पल्लव-श्रिया फल-प्रसूनोरु-भरेण पादयोः BhP_10.15.004/3 स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्न् इवाहाग्र-जम् आदि-पूरुषः BhP_10.15.005/0 श्री-भगवान् उवाच BhP_10.15.005/1 अहो अमी देव-वरामरार्चितं पादाम्बुजं ते सुमनः-फलार्हणम् BhP_10.15.005/3 नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमो-'पहत्यै तरु-जन्म यत्-कृतम् BhP_10.15.006/1 एते ऽलिनस् तव यशो ऽखिल-लोक-तीर्थं BhP_10.15.006/2 गायन्त आदि-पुरुषानुपथं भजन्ते BhP_10.15.006/3 प्रायो अमी मुनि-गणा भवदीय-मुख्या BhP_10.15.006/4 गूढं वने ऽपि न जहत्य् अनघात्म-दैवम् BhP_10.15.007/1 नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः BhP_10.15.007/2 कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन BhP_10.15.007/3 सूक्तैश् च कोकिल-गणा गृहम् आगताय BhP_10.15.007/4 धन्या वनौकस इयान् हि सतां निसर्गः BhP_10.15.008/1 धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- BhP_10.15.008/2 पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः BhP_10.15.008/3 नद्यो ऽद्रयः खग-मृगाः सदयावलोकैर् BhP_10.15.008/4 गोप्यो ऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः BhP_10.15.009/0 श्री-शुक उवाच BhP_10.15.009/1 एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् BhP_10.15.009/3 रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः BhP_10.15.010/1 क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः BhP_10.15.010/3 उपगीयमान-चरितः पथि सङ्कर्षणान्वितः BhP_10.15.011/1 अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् BhP_10.15.011/3 क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम् BhP_10.15.011/5 क्वचिच् च काल-हंसानाम् अनुकूजति कूजितम् BhP_10.15.011/7 अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् BhP_10.15.012/1 मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् BhP_10.15.012/3 क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया BhP_10.15.013/1 चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः BhP_10.15.013/3 अनुरौति स्म सत्त्वानां भीत-वद् व्याघ्र-सिंहयोः BhP_10.15.014/1 क्वचित् क्रीडा-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् BhP_10.15.014/3 स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः BhP_10.15.015/1 नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः BhP_10.15.015/3 गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः BhP_10.15.016/1 क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः BhP_10.15.016/3 वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः BhP_10.15.017/1 पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः BhP_10.15.017/3 अपरे हत-पाप्मानो व्यजनैः समवीजयन् BhP_10.15.018/1 अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः BhP_10.15.018/3 गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः BhP_10.15.019/1 एवं निगूढात्म-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् BhP_10.15.019/3 रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः BhP_10.15.020/1 श्रीदामा नाम गोपालो राम-केशवयोः सखा BhP_10.15.020/3 सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् BhP_10.15.021/1 राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण BhP_10.15.021/3 इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् BhP_10.15.022/1 फलानि तत्र भूरीणि पतन्ति पतितानि च BhP_10.15.022/3 सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना BhP_10.15.023/1 सो ऽति-वीर्यो ऽसुरो राम हे कृष्ण खर-रूप-धृक् BhP_10.15.023/3 आत्म-तुल्य-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः BhP_10.15.024/1 तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् BhP_10.15.024/3 न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम् BhP_10.15.025/1 विद्यन्ते ऽभुक्त-पूर्वाणि फलानि सुरभीणि च BhP_10.15.025/3 एष वै सुरभिर् गन्धो विषूचीनो ऽवगृह्यते BhP_10.15.026/1 प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् BhP_10.15.026/3 वाञ्छास्ति महती राम गम्यतां यदि रोचते BhP_10.15.027/1 एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया BhP_10.15.027/3 प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू BhP_10.15.028/1 बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् BhP_10.15.028/3 फलानि पातयाम् आस मतङ्-गज इवौजसा BhP_10.15.029/1 फलानां पततां शब्दं निशम्यासुर-रासभः BhP_10.15.029/3 अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन् BhP_10.15.030/1 समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली BhP_10.15.030/3 निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः BhP_10.15.031/1 पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः BhP_10.15.031/3 चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा BhP_10.15.032/1 स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना BhP_10.15.032/3 चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम् BhP_10.15.033/1 तेनाहतो महा-तालो वेपमानो बृहच्-छिराः BhP_10.15.033/3 पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सो ऽपि चापरम् BhP_10.15.034/1 बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः BhP_10.15.034/3 तालाश् चकम्पिरे सर्वे महा-वातेरिता इव BhP_10.15.035/1 नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे BhP_10.15.035/3 ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः BhP_10.15.036/1 ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये BhP_10.15.036/3 क्रोष्टारो ऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः BhP_10.15.037/1 तांस् तान् आपततः कृष्णो रामश् च नृप लीलया BhP_10.15.037/3 गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु BhP_10.15.038/1 फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः BhP_10.15.038/3 रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम् BhP_10.15.039/1 तयोस् तत् सु-महत् कर्म निशम्य विबुधादयः BhP_10.15.039/3 मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः BhP_10.15.040/1 अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः BhP_10.15.040/3 तृणं च पशवश् चेरुर् हत-धेनुक-कानने BhP_10.15.041/1 कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः BhP_10.15.041/3 स्तूयमानो ऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् BhP_10.15.042/1 तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- BhP_10.15.042/2 वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् BhP_10.15.042/3 वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं BhP_10.15.042/4 गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः BhP_10.15.043/1 पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् BhP_10.15.043/2 तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि BhP_10.15.043/3 तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं BhP_10.15.043/4 सव्रीड-हास-विनयं यद् अपाङ्ग-मोक्षम् BhP_10.15.044/1 तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले BhP_10.15.044/3 यथा-कामं यथा-कालं व्यधत्तां परमाशिषः BhP_10.15.045/1 गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः BhP_10.15.045/3 नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ BhP_10.15.046/1 जनन्य्-उपहृतं प्राश्य स्वाद्य् अन्नम् उपलालितौ BhP_10.15.046/3 संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे BhP_10.15.047/1 एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् BhP_10.15.047/3 ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः BhP_10.15.048/1 अथ गावश् च गोपाश् च निदाघातप-पीडिताः BhP_10.15.048/3 दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम् BhP_10.15.049/1 विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः BhP_10.15.049/3 निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह BhP_10.15.050/1 वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः BhP_10.15.050/3 ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत् BhP_10.15.051/1 ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् BhP_10.15.051/3 आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् BhP_10.15.052/1 अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् BhP_10.15.052/3 पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः BhP_10.16.001/0 श्री-शुक उवाच BhP_10.16.001/1 विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः BhP_10.16.001/3 तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् BhP_10.16.002/0 श्री-राजोवाच BhP_10.16.002/1 कथम् अन्तर्-जले ऽगाधे न्यगृह्णाद् भगवान् अहिम् BhP_10.16.002/3 स वै बहु-युगावासं यथासीद् विप्र कथ्यताम् BhP_10.16.003/1 ब्रह्मन् भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः BhP_10.16.003/3 गोपालोदार-चरितं कस् तृप्येतामृतं जुषन् BhP_10.16.004/0 श्री-शुक उवाच BhP_10.16.004/1 कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना BhP_10.16.004/3 श्रप्यमाण-पया यस्मिन् पतन्त्य् उपरि-गाः खगाः BhP_10.16.005/1 विप्रुष्मता विषदोर्मि- मारुतेनाभिमर्शिताः BhP_10.16.005/3 म्रियन्ते तीर-गा यस्य प्राणिनः स्थिर-जङ्गमाः BhP_10.16.006/1 तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन BhP_10.16.006/2 दुष्टां नदीं च खल-संयमनावतारः BhP_10.16.006/3 कृष्णः कदम्बम् अधिरुह्य ततो ऽति-तुङ्गम् BhP_10.16.006/4 आस्फोट्य गाढ-रशनो न्यपतद् विषोदे BhP_10.16.007/1 सर्प-ह्रदः पुरुष-सार-निपात-वेग- BhP_10.16.007/2 सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः BhP_10.16.007/3 पर्यक् प्लुतो विष-कषाय-बिभीषणोर्मिर् BhP_10.16.007/4 धावन् धनुः-शतम् अनन्त-बलस्य किं तत् BhP_10.16.008/1 तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण- BhP_10.16.008/2 वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य BhP_10.16.008/3 आश्रुत्य तत् स्व-सदनाभिभवं निरीक्ष्य BhP_10.16.008/4 चक्षुः-श्रवाः समसरत् तद् अमृष्यमाणः BhP_10.16.009/1 तं प्रेक्षणीय-सुकुमार-घनावदातं BhP_10.16.009/2 श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् BhP_10.16.009/3 क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं BhP_10.16.009/4 सन्दश्य मर्मसु रुषा भुजया चछाद BhP_10.16.010/1 तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् BhP_10.16.010/2 आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः BhP_10.16.010/3 कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा BhP_10.16.010/4 दुःखानुशोक-भय-मूढ-धियो निपेतुः BhP_10.16.011/1 गावो वृषा वत्सतर्यः क्रन्दमानाः सु-दुःखिताः BhP_10.16.011/3 कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे BhP_10.16.012/1 अथ व्रजे महोत्पातास् त्रि-विधा ह्य् अति-दारुणाः BhP_10.16.012/3 उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्न-भय-शंसिनः BhP_10.16.013/1 तान् आलक्ष्य भयोद्विग्ना गोपा नन्द-पुरोगमाः BhP_10.16.013/3 विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् BhP_10.16.014/1 तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्-विदः BhP_10.16.014/3 तत्-प्राणास् तन्-मनस्कास् ते दुःख-शोक-भयातुराः BhP_10.16.015/1 à-बाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः BhP_10.16.015/3 निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः BhP_10.16.016/1 तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः BhP_10.16.016/3 प्रहस्य किञ्चिन् नोवाच प्रभाव-ज्ञो ऽनुजस्य सः BhP_10.16.017/1 ते ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः BhP_10.16.017/3 भगवल्-लक्षणैर् जग्मुः पदव्या यमुना-तटम् BhP_10.16.018/1 ते तत्र तत्राब्ज-यवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्-पतेः BhP_10.16.018/3 मार्गे गवाम् अन्य-पदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः BhP_10.16.019/1 अन्तर् ह्रदे भुजग-भोग-परीतम् आरात् BhP_10.16.019/2 कृष्णं निरीहम् उपलभ्य जलाशयान्ते BhP_10.16.019/3 गोपांश् च मूढ-धिषणान् परितः पशूंश् च BhP_10.16.019/4 सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः BhP_10.16.020/1 गोप्यो ऽनुरक्त-मनसो भगवत्य् अनन्ते BhP_10.16.020/2 तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः BhP_10.16.020/3 ग्रस्ते ऽहिना प्रियतमे भृश-दुःख-तप्ताः BhP_10.16.020/4 शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रि-लोकम् BhP_10.16.021/1 ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टां BhP_10.16.021/2 तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः BhP_10.16.021/3 तास् ता व्रज-प्रिय-कथाः कथयन्त्य आसन् BhP_10.16.021/4 कृष्णानने ऽर्पित-दृशो मृतक-प्रतीकाः BhP_10.16.022/1 कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् BhP_10.16.022/3 प्रत्यषेधत् स भगवान् रामः कृष्णानुभाव-वित् BhP_10.16.023/1 इत्थम् स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य BhP_10.16.023/2 स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः BhP_10.16.023/3 आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः BhP_10.16.023/4 स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्ग-बन्धात् BhP_10.16.024/1 तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् BhP_10.16.024/2 त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः BhP_10.16.024/3 तस्थौ श्वसञ् छ्वसन-रन्ध्र-विषाम्बरीष- BhP_10.16.024/4 स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः BhP_10.16.025/1 तं जिह्वया द्वि-शिखया परिलेलिहानं BhP_10.16.025/2 द्वे सृक्वणी ह्य् अति-कराल-विषाग्नि-दृष्टिम् BhP_10.16.025/3 क्रीडन्न् अमुं परिससार यथा खगेन्द्रो BhP_10.16.025/4 बभ्राम सो ऽप्य् अवसरं प्रसमीक्षमाणः BhP_10.16.026/1 एवं परिभ्रम-हतौजसम् उन्नतांसम् BhP_10.16.026/2 आनम्य तत्-पृथु-शिरःस्व् अधिरूढ आद्यः BhP_10.16.026/3 तन्-मूर्ध-रत्न-निकर-स्पर्शाति-ताम्र- BhP_10.16.026/4 पादाम्बुजो ऽखिल-कलादि-गुरुर् ननर्त BhP_10.16.027/1 तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- BhP_10.16.027/2 गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः BhP_10.16.027/3 प्रीत्या मृदङ्ग-पणवानक-वाद्य-गीत- BhP_10.16.027/4 पुष्पोपहार-नुतिभिः सहसोपसेदुः BhP_10.16.028/1 यद् यच् छिरो न नमते ऽङ्ग शतैक-शीर्ष्णस् BhP_10.16.028/2 तत् तन् ममर्द खर-दण्ड-धरो ऽङ्घ्रि-पातैः BhP_10.16.028/3 क्षीणायुषो भ्रमत उल्बणम् आस्यतो ऽसृङ् BhP_10.16.028/4 नस्तो वमन् परम-कश्मलम् आप नागः BhP_10.16.029/1 तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु BhP_10.16.029/2 यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः BhP_10.16.029/3 नृत्यन् पदानुनमयन् दमयां बभूव BhP_10.16.029/4 पुष्पैः प्रपूजित इवेह पुमान् पुराणः BhP_10.16.030/1 तच्-चित्र-ताण्डव-विरुग्न-फणा-सहस्रो BhP_10.16.030/2 रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः BhP_10.16.030/3 स्मृत्वा चराचर-गुरुं पुरुषं पुराणं BhP_10.16.030/4 नारायणं तम् अरणं मनसा जगाम BhP_10.16.031/1 कृष्णस्य गर्भ-जगतो ऽति-भरावसन्नं BhP_10.16.031/2 पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् BhP_10.16.031/3 दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य BhP_10.16.031/4 आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः BhP_10.16.032/1 तास् तं सु-विग्न-मनसो ऽथ पुरस्कृतार्भाः BhP_10.16.032/2 कायं निधाय भुवि भूत-पतिं प्रणेमुः BhP_10.16.032/3 साध्व्यः कृताञ्जलि-पुटाः शमलस्य भर्तुर् BhP_10.16.032/4 मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः BhP_10.16.033/0 नाग-पत्न्य ऊचुः BhP_10.16.033/1 न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् BhP_10.16.033/2 तवावतारः खल-निग्रहाय BhP_10.16.033/3 रिपोः सुतानाम् अपि तुल्य-दृष्टिर् BhP_10.16.033/4 धत्से दमं फलम् एवानुशंसन् BhP_10.16.034/1 अनुग्रहो ऽयं भवतः कृतो हि नो दण्डो ऽसतां ते खलु कल्मषापहः BhP_10.16.034/3 यद् दन्दशूकत्वम् अमुष्य देहिनः क्रोधो ऽपि ते ऽनुग्रह एव सम्मतः BhP_10.16.035/1 तपः सुतप्तं किम् अनेन पूर्वं निरस्त-मानेन च मान-देन BhP_10.16.035/3 धर्मो ऽथ वा सर्व-जनानुकम्पया यतो भवांस् तुष्यति सर्व-जीवः BhP_10.16.036/1 कस्यानुभावो ऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्परशाधिकारः BhP_10.16.036/3 यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सु-चिरं धृत-व्रता BhP_10.16.037/1 न नाक-पृष्ठं न च सार्व-भौमं BhP_10.16.037/2 न पारमेष्ठ्यं न रसाधिपत्यम् BhP_10.16.037/3 न योग-सिद्धीर् अपुनर्-भवं वा BhP_10.16.037/4 वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः BhP_10.16.038/1 तद् एष नाथाप दुरापम् अन्यैस् तमो-जनिः क्रोध-वशो ऽप्य् अहीशः BhP_10.16.038/3 संसार-चक्रे भ्रमतः शरीरिणो यद्-इच्छतः स्याद् विभवः समक्षः BhP_10.16.039/1 नमस् तुभ्यं भगवते पुरुषाय महात्मने BhP_10.16.039/3 भूतावासाय भूताय पराय परमात्मने BhP_10.16.040/1 ज्ञान-विज्ञान-नीधये ब्रह्मणे ऽनन्त-शक्तये BhP_10.16.040/3 अगुणायाविकाराय नमस् ते प्राकृताय च BhP_10.16.041/1 कालाय काल-नाभाय कालावयव-साक्षिणे BhP_10.16.041/3 विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे BhP_10.16.042/1 भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने BhP_10.16.042/3 त्रि-गुणेनाभिमानेन गूढ-स्वात्मानुभूतये BhP_10.16.043/1 नमो ऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते BhP_10.16.043/3 नाना-वादानुरोधाय वाच्य-वाचक-शक्तये BhP_10.16.044/1 नमः प्रमाण-मूलाय कवये शास्त्र-योनये BhP_10.16.044/3 प्रवृत्ताय निवृत्ताय निगमाय नमो नमः BhP_10.16.045/1 नमः कृष्णाय रामाय वसुदेव-सुताय च BhP_10.16.045/3 प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः BhP_10.16.046/1 नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च BhP_10.16.046/3 गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे BhP_10.16.047/1 अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये BhP_10.16.047/3 हृषीकेश नमस् ते ऽस्तु मुनये मौन-शीलिने BhP_10.16.048/1 परावर-गति-ज्ञाय सर्वाध्यक्षाय ते नमः BhP_10.16.048/3 अविश्वाय च विश्वाय तद्-द्रष्ट्रे ऽस्य च हेतवे BhP_10.16.049/1 त्वं ह्य् अस्य जन्म-स्थिति-संयमान् विभो BhP_10.16.049/2 गुणैर् अनीहो ऽकृत-काल-शक्ति-धृक् BhP_10.16.049/3 तत्-तत्-स्वभावान् प्रतिबोधयन् सतः BhP_10.16.049/4 समीक्षयामोघ-विहार ईहसे BhP_10.16.050/1 तस्यैव ते ऽमूस् तनवस् त्रि-लोक्यां BhP_10.16.050/2 शान्ता अशान्ता उत मूढ-योनयः BhP_10.16.050/3 शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां BhP_10.16.050/4 स्थातुश् च ते धर्म-परीप्सयेहतः BhP_10.16.051/1 अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः BhP_10.16.051/3 क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः BhP_10.16.052/1 अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः BhP_10.16.052/3 स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम् BhP_10.16.053/1 विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया BhP_10.16.053/3 यच्-छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् BhP_10.16.054/0 श्री-शुक उवाच BhP_10.16.054/1 इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः BhP_10.16.054/3 मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः BhP_10.16.055/1 प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् BhP_10.16.055/3 कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः BhP_10.16.056/0 कालिय उवाच BhP_10.16.056/1 वयं खलाः सहोत्पत्त्या तमसा दीर्घ-मन्यवः BhP_10.16.056/3 स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्-ग्रहः BhP_10.16.057/1 त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम् BhP_10.16.057/3 नाना-स्वभाव-वीर्यौजो- योनि-बीजाशयाकृति BhP_10.16.058/1 वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः BhP_10.16.058/3 कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम् BhP_10.16.059/1 भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः BhP_10.16.059/3 अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः BhP_10.16.060/0 श्री-शुक उवाच BhP_10.16.060/1 इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः BhP_10.16.060/3 नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् BhP_10.16.060/5 स्व-ज्ञात्य्-अपत्य-दाराढ्यो गो-नृभिर् भुज्यते नदी BhP_10.16.061/1 य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् BhP_10.16.061/3 कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् BhP_10.16.062/1 यो ऽस्मिन् स्नात्वा मद्-आक्रीडे देवादींस् तर्पयेज् जलैः BhP_10.16.062/3 उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते BhP_10.16.063/1 द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः BhP_10.16.063/3 यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-लाञ्छितम् BhP_10.16.064/0 श्री-ऋषिर् उवाच BhP_10.16.064/1 मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा BhP_10.16.064/3 तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम् BhP_10.16.065/1 दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः BhP_10.16.065/3 दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया BhP_10.16.066/1 पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् BhP_10.16.066/3 ततः प्रीतो ऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् BhP_10.16.067/1 स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह BhP_10.16.067/3 तदैव सामृत-जला यमुना निर्विषाभवत् BhP_10.16.067/7 अनुग्रहाद् भगवतः क्रीडा-मानुष-रूपिणः BhP_10.17.001/0 श्री-राजोवाच BhP_10.17.001/1 नागालयं रमणकं कथं तत्याज कालियः BhP_10.17.001/3 कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् BhP_10.17.002/0 श्री-शुक उवाच BhP_10.17.002/1 उपहार्यैः सर्प-जनैर् मासि मासीह यो बलिः BhP_10.17.002/3 वानस्पत्यो महा-बाहो नागानां प्राङ्-निरूपितः BhP_10.17.003/1 स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि BhP_10.17.003/3 गोपीथायात्मनः सर्वे सुपर्णाय महात्मने BhP_10.17.004/1 विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः BhP_10.17.004/3 कदर्थी-कृत्य गरुडं स्वयं तं बुभुजे बलिम् BhP_10.17.005/1 तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः BhP_10.17.005/3 विजिघांसुर् महा-वेगः कालियं समपाद्रवत् BhP_10.17.006/1 तम् आपतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः BhP_10.17.006/3 दद्भिः सुपर्णं व्यदशद् दद्-आयुधः कराल-जिह्रोच्छ्वसितोग्र-लोचनः BhP_10.17.007/1 तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान् BhP_10.17.007/2 प्रचण्ड-वेगो मधुसूदनासनः BhP_10.17.007/3 पक्षेण सव्येन हिरण्य-रोचिषा BhP_10.17.007/4 जघान कद्रु-सुतम् उग्र-विक्रमः BhP_10.17.008/1 सुपर्ण-पक्षाभिहतः कालियो ऽतीव विह्वलः BhP_10.17.008/3 ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम् BhP_10.17.009/1 तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् BhP_10.17.009/3 निवारितः सौभरिणा प्रसह्य क्षुधितो ऽहरत् BhP_10.17.010/1 मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते BhP_10.17.010/3 कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् BhP_10.17.011/1 अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति BhP_10.17.011/3 सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् BhP_10.17.012/1 तत् कालियः परं वेद नान्यः कश्चन लेलिहः BhP_10.17.012/3 अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः BhP_10.17.013/1 कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् BhP_10.17.013/3 महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् BhP_10.17.014/1 उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः BhP_10.17.014/3 प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे BhP_10.17.015/1 यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव BhP_10.17.015/3 कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि BhP_10.17.016/1 रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् BhP_10.17.016/3 प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत BhP_10.17.016/5 गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् BhP_10.17.017/1 नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः BhP_10.17.017/3 ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः BhP_10.17.018/1 देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे BhP_10.17.018/3 नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत् BhP_10.17.019/1 यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती BhP_10.17.019/3 परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः BhP_10.17.020/1 तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः BhP_10.17.020/3 ऊषुर् व्रयौकसो गावः कालिन्द्या उपकूलतः BhP_10.17.021/1 तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् BhP_10.17.021/3 सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे BhP_10.17.022/1 तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः BhP_10.17.022/3 कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम् BhP_10.17.023/1 कृष्ण कृष्ण महा-भग हे रामामित-विक्रम BhP_10.17.023/3 एष घोरतमो वह्निस् तावकान् ग्रसते हि नः BhP_10.17.024/1 सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो BhP_10.17.024/3 न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् BhP_10.17.025/1 इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः BhP_10.17.025/3 तम् अग्निम् अपिबत् तीव्रम् अनन्तो ऽनन्त-शक्ति-धृक् BhP_10.18.001/0 श्री-शुक उवाच BhP_10.18.001/1 अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः BhP_10.18.001/3 अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम् BhP_10.18.002/1 व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया BhP_10.18.002/3 ग्रीष्मो नामर्तुर् अभवन् नाति-प्रेय्ठछरीरिणाम् BhP_10.18.003/1 स च वृन्दावन-गुणैर् वसन्त इव लक्षितः BhP_10.18.003/3 यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः BhP_10.18.004/1 यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् BhP_10.18.004/3 शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल-मण्डितम् BhP_10.18.005/1 सरित्-सरः-प्रस्रवणोर्मि-वायुना कह्लार-कञ्जोत्पल-रेणु-हारिणा BhP_10.18.005/3 न विद्यते यत्र वनौकसां दवो निदाघ-वह्न्य्-अर्क-भवो ऽति-शाद्वले BhP_10.18.006/1 अगाध-तोय-ह्रदिनी-तटोर्मिभिर् द्रवत्-पुरीष्याः पुलिनैः समन्ततः BhP_10.18.006/3 न यत्र चण्डांशु-करा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते BhP_10.18.007/1 वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् BhP_10.18.007/3 गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम् BhP_10.18.008/1 क्रीडिष्यमाणस् तत् क्र्ष्णो भगवान् बल-संयुतः BhP_10.18.008/3 वेणुं विरणयन् गोपैर् गो-धनैः संवृतो ऽविशत् BhP_10.18.009/1 प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः BhP_10.18.009/3 राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः BhP_10.18.010/1 कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् BhP_10.18.010/3 वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे BhP_10.18.011/1 गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ BhP_10.18.011/3 ईडिरे कृष्ण-रामौ च नटा इव नटं नृप BhP_10.18.012/1 भ्रमणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः BhP_10.18.012/3 चिक्रीडतुर् नियुद्धेन काक-पक्ष-धरौ क्वचित् BhP_10.18.013/1 क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् BhP_10.18.013/3 शशंसतुर् महा-राज साधु साध्व् इति वादिनौ BhP_10.18.014/1 क्वचिद् बिल्वैः क्वचित् कुम्भैः क्वचामलक-मुष्टिभिः BhP_10.18.014/3 अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया BhP_10.18.015/1 क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः BhP_10.18.015/3 कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया BhP_10.18.016/1 एवं तौ लोक-सिद्धाभिः क्रीडाभिश् चेरतुर् वने BhP_10.18.016/3 नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च BhP_10.18.017/1 पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः BhP_10.18.017/3 गोप-रूपी प्रलम्बो ऽगाद् असुरस् तज्-जिहीर्षया BhP_10.18.018/1 तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः BhP_10.18.018/3 अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन् BhP_10.18.019/1 तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-वित् BhP_10.18.019/3 हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् BhP_10.18.020/1 तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ BhP_10.18.020/3 कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे BhP_10.18.021/1 आचेरुर् विविधाः क्रीडा वाह्य-वाहक-लक्षणाः BhP_10.18.021/3 यत्रारोहन्ति जेतारो वहन्ति च पराजिताः BhP_10.18.022/1 वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् BhP_10.18.022/3 भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः BhP_10.18.023/1 राम-सङ्घट्टिनो यर्हि श्रीदाम-वृषभादयः BhP_10.18.023/3 क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप BhP_10.18.024/1 उवाह कृष्णो भगवान् श्रीदामानं पराजितः BhP_10.18.024/3 वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम् BhP_10.18.025/1 अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः BhP_10.18.025/3 वहन् द्रुततरं प्रागाद् अवरोहणतः परम् BhP_10.18.026/1 तम् उद्वहन् धरणि-धरेन्द्र-गौरवं BhP_10.18.026/2 महासुरो विगत-रयो निजं वपुः BhP_10.18.026/3 स आस्थितः पुरट-परिच्छदो बभौ BhP_10.18.026/4 तडिद्-द्युमान् उडुपति-वाड् इवाम्बुदः BhP_10.18.027/1 निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् BhP_10.18.027/2 प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् BhP_10.18.027/3 ज्वलच्-छिखं कटक-किरीट-कुण्डल- BhP_10.18.027/4 त्विषाद्भुतं हलधर ईषद् अत्रसत् BhP_10.18.028/1 अथागत-स्मृतिर् अभयो रिपुं बलो विहाय सार्थम् इव हरन्तम् आत्मनः BhP_10.18.028/3 रुषाहनच् छिरसि दृढेन मुष्टिना सुराधिपो गिरिम् इव वज्र-रंहसा BhP_10.18.029/1 स आहतः सपदि विशीर्ण-मस्तको मुखाद् वमन् रुधिरम् अपस्मृतो ऽसुरः BhP_10.18.029/3 महा-रवं व्यसुर् अपतत् समीरयन् गिरिर् यथा मघवत आयुधाहतः BhP_10.18.030/1 दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना BhP_10.18.030/3 गोपाः सु-विस्मिता आसन् साधु साध्व् इति वादिनः BhP_10.18.031/1 आशिषो ऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् BhP_10.18.031/3 प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः BhP_10.18.032/1 पापे प्रलम्बे निहते देवाः परम-निर्वृताः BhP_10.18.032/3 अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति BhP_10.19.001/0 श्री-शुक उवाच BhP_10.19.001/1 क्रीडासक्तेषु गोपेषु तद्-गावो दूर-चारिणीः BhP_10.19.001/3 स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम् BhP_10.19.002/1 अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् BhP_10.19.002/3 ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः BhP_10.19.003/1 ते ऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा BhP_10.19.003/3 जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् BhP_10.19.004/1 तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् BhP_10.19.004/3 मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः BhP_10.19.005/1 मुञ्जाटव्यां भ्रष्ट-मार्गं क्रन्दमानं स्व-गोधनम् BhP_10.19.005/3 सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् BhP_10.19.006/1 ता आहूता भगवता मेघ-गम्भीरया गिरा BhP_10.19.006/3 स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः BhP_10.19.007/1 ततः समन्ताद् दव-धूमकेतुर् यदृच्छयाभूत् क्षय-कृद् वनौकसाम् BhP_10.19.007/3 समीरितः सारथिनोल्बणोल्मुकैर् विलेलिहानः स्थिर-जङ्गमान् महान् BhP_10.19.008/1 तम् आपतन्तं परितो दवाग्निं गोपाश् च गावः प्रसमीक्ष्य भीताः BhP_10.19.008/3 ऊचुश् च कृष्णं स-बलं प्रपन्ना यथा हरिं मृत्यु-भयार्दिता जनाः BhP_10.19.009/1 कृष्ण कृष्ण महा-वीर हे रामामोघ विक्रम BhP_10.19.009/3 दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः BhP_10.19.010/1 नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् BhP_10.19.010/3 वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः BhP_10.19.011/0 श्री-शुक उवाच BhP_10.19.011/1 वचो निशम्य कृपणं बन्धूनां भगवान् हरिः BhP_10.19.011/3 निमीलयत मा भैष्ट लोचनानीत्य् अभाषत BhP_10.19.012/1 तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् BhP_10.19.012/3 पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् BhP_10.19.013/1 ततश् च ते ऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः BhP_10.19.013/3 निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः BhP_10.19.014/1 कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् BhP_10.19.014/3 दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरे ऽमरम् BhP_10.19.015/1 गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः BhP_10.19.015/3 वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः BhP_10.19.016/1 गोपीनां परमानन्द आसीद् गोविन्द-दर्शने BhP_10.19.016/3 क्षणं युग-शतम् इव यासां येन विनाभवत् BhP_10.20.001/0 श्री-शुक उवाच BhP_10.20.001/1 तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः BhP_10.20.001/3 गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च BhP_10.20.002/1 गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः BhP_10.20.002/3 मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ BhP_10.20.003/1 ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा BhP_10.20.003/3 विद्योतमान-परिधिर् विस्फूर्जित-नभस्-तला BhP_10.20.004/1 सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः BhP_10.20.004/3 अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्मेव स-गुणं बभौ BhP_10.20.005/1 अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु BhP_10.20.005/3 स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते BhP_10.20.006/1 तडिद्वन्तो महा-मेघाश् चण्ड -श्वसन -वेपिताः BhP_10.20.006/3 प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव BhP_10.20.007/1 तपः-कृशा देव-मीढा आसीद् वर्षीयसी मही BhP_10.20.007/3 यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम् BhP_10.20.008/1 निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः BhP_10.20.008/3 यथा पापेन पाषण्डा न हि वेदाः कलौ युगे BhP_10.20.009/1 श्रुत्वा पर्जन्य-निनदं मण्डुकाः ससृजुर् गिरः BhP_10.20.009/3 तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये BhP_10.20.010/1 आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्यो ऽनुशुष्यतीः BhP_10.20.010/3 पुंसो यथास्वतन्त्रस्य देह-द्रविण -सम्पदः BhP_10.20.011/1 हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता BhP_10.20.011/3 उच्छिलीन्ध्र-कृत-च्छाया नृणां श्रीर् इव भूर् अभूत् BhP_10.20.012/1 क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणां मुदं ददुः BhP_10.20.012/3 मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् BhP_10.20.013/1 जल-स्थलौकसः सर्वे नव-वारि-निषेवया BhP_10.20.013/3 अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया BhP_10.20.014/1 सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् BhP_10.20.014/3 अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा BhP_10.20.015/1 गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः BhP_10.20.015/3 अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः BhP_10.20.016/1 मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः BhP_10.20.016/3 नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः BhP_10.20.017/1 लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः BhP_10.20.017/3 स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव BhP_10.20.018/1 धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् BhP_10.20.018/3 व्यक्ते गुण-व्यतिकरे ऽगुणवान् पुरुषो यथा BhP_10.20.019/1 न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः BhP_10.20.019/3 अहं-मत्या भासितया स्व-भासा पुरुषो यथा BhP_10.20.020/1 मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः BhP_10.20.020/3 गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे BhP_10.20.021/1 पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः BhP_10.20.021/3 प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया BhP_10.20.022/1 सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः BhP_10.20.022/3 गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः BhP_10.20.023/1 जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे BhP_10.20.023/3 पाषण्डिनाम् असद्-वादैर् वेद-मार्गाः कलौ यथा BhP_10.20.024/1 व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः BhP_10.20.024/3 यथाशिषो विश्-पतयः काले काले द्विजेरिताः BhP_10.20.025/1 एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत् BhP_10.20.025/3 गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः BhP_10.20.026/1 धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा BhP_10.20.026/3 ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः BhP_10.20.027/1 वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः BhP_10.20.027/3 जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः BhP_10.20.028/1 क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति BhP_10.20.028/3 निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः BhP_10.20.029/1 दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके BhP_10.20.029/3 सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः BhP_10.20.030/1 शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् BhP_10.20.030/3 तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः BhP_10.20.031/1 प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् BhP_10.20.031/3 भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् BhP_10.20.032/1 एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे BhP_10.20.032/3 शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला BhP_10.20.033/1 शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः BhP_10.20.033/3 भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया BhP_10.20.034/1 व्योम्नो ऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् BhP_10.20.034/3 शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् BhP_10.20.035/1 सर्व-स्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः BhP_10.20.035/3 यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः BhP_10.20.036/1 गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् BhP_10.20.036/3 यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा BhP_10.20.037/1 नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः BhP_10.20.037/3 यथायुर् अन्व्-अहं क्षय्यं नरा मूढाः कुटुम्बिनः BhP_10.20.038/1 गाध-वारि-चरास् तापम् अविन्दञ् छरद्-अर्क-जम् BhP_10.20.038/3 यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः BhP_10.20.039/1 शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः BhP_10.20.039/3 यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु BhP_10.20.040/1 निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे BhP_10.20.040/3 आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः BhP_10.20.041/1 केदारेभ्यस् त्व् अपो ऽगृह्णन् कर्षका दृढ-सेतुभिः BhP_10.20.041/3 यथा प्राणैः स्रवज् ज्ञानं तन्-निरोधेन योगिनः BhP_10.20.042/1 शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपो ऽहरत् BhP_10.20.042/3 देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम् BhP_10.20.043/1 खम् अशोभत निर्मेघं शरद्-विमल-तारकम् BhP_10.20.043/3 सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम् BhP_10.20.044/1 अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी BhP_10.20.044/3 यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि BhP_10.20.045/1 आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् BhP_10.20.045/3 जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः BhP_10.20.046/1 गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् BhP_10.20.046/3 अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव BhP_10.20.047/1 उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना BhP_10.20.047/3 राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप BhP_10.20.048/1 पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः BhP_10.20.048/3 बभौ भूः पक्व-शष्याढ्या कलाभ्यां नितरां हरेः BhP_10.20.049/1 वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे BhP_10.20.049/3 वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते BhP_10.21.001/0 श्री-शुक उवाच BhP_10.21.001/1 इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना BhP_10.21.001/3 न्यविशद् वायुना वातं स -गो-गोपालको ऽच्युतः BhP_10.21.002/1 कुसुमित-वनराजि-शुष्मि-भृङ्ग द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् BhP_10.21.002/3 मधुपतिर् अवगाह्य चारयन् गाः सह-पशु-पाल-बलश् चुकूज वेणुम् BhP_10.21.003/1 तद् व्रज-स्त्रिय आश्रुत्य वेणु-गीतं स्मरोदयम् BhP_10.21.003/3 काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन् BhP_10.21.004/1 तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् BhP_10.21.004/3 नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप BhP_10.21.005/1 बर्हापीडं नट-वर-वपुः कर्णयोः कर्णिकारं BhP_10.21.005/2 बिभ्रद् वासः कनक-कपिशं वैजयन्तीं च मालाम् BhP_10.21.005/3 रन्ध्रान् वेणोर् अधर-सुधयापूरयन् गोप-वृन्दैर् BhP_10.21.005/4 वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः BhP_10.21.006/1 इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् BhP_10.21.006/3 श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्यो ऽभिरेभिरे BhP_10.21.007/0 श्री-गोप्य ऊचुः BhP_10.21.007/1 अक्षण्वतां फलम् इदं न परं विदामः BhP_10.21.007/2 सख्यः पशून् अनविवेशयतोर् वयस्यैः BhP_10.21.007/3 वक्त्रं व्रजेश-सुतयोर् अनवेणु-जुष्टं BhP_10.21.007/4 यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् BhP_10.21.008/1 चूत-प्रवाल-बर्ह-स्तबकोत्पलाब्ज मालानुपृक्त-परिधान-विचित्र-वेशौ BhP_10.21.008/3 मध्ये विरेजतुर् अलं पशु-पाल-गोष्ठ्यां रङ्गे यथा नट-वरौ क्वच गायमानौ BhP_10.21.009/1 गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् BhP_10.21.009/2 दामोदराधर-सुधाम् अपि गोपिकानाम् BhP_10.21.009/3 भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो BhP_10.21.009/4 हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्यः BhP_10.21.010/1 वृन्दावनं सखि भुवो वितनोति कीऋतिं BhP_10.21.010/2 यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि BhP_10.21.010/3 गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं BhP_10.21.010/4 प्रेक्ष्याद्रि-सान्व्-अवरतान्य-समस्त-सत्त्वम् BhP_10.21.011/1 धन्याः स्म मूढ-गतयो ऽपि हरिण्य एता BhP_10.21.011/2 या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् BhP_10.21.011/3 आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः BhP_10.21.011/4 पूजां दधुर् विरचितां प्रणयावलोकैः BhP_10.21.012/1 कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं BhP_10.21.012/2 श्रुत्वा च तत्-क्वणित-वेणु-विविक्त-गीतम् BhP_10.21.012/3 देव्यो विमान-गतयः स्मर-नुन्न-सारा BhP_10.21.012/4 भ्रश्यत्-प्रसून-कबरा मुमुहुर् विनीव्यः BhP_10.21.013/1 गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत BhP_10.21.013/2 पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः BhP_10.21.013/3 शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् BhP_10.21.013/4 गोविन्दम् आत्मनि दृशाश्रु-कलाः स्पृशन्त्यः BhP_10.21.014/1 प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् BhP_10.21.014/2 कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् BhP_10.21.014/3 आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् BhP_10.21.014/4 शृण्वन्ति मीलित-दृशो विगतान्य-वाचः BhP_10.21.015/1 नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् BhP_10.21.015/2 आवर्त-लक्षित-मनोभव-भग्न-वेगाः BhP_10.21.015/3 आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर् BhP_10.21.015/4 गृह्णन्ति पाद-युगलं कमलोपहाराः BhP_10.21.016/1 दृष्ट्वातपे व्रज-पशून् सह राम-गोपैः BhP_10.21.016/2 सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् BhP_10.21.016/3 प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः BhP_10.21.016/4 सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् BhP_10.21.017/1 पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग BhP_10.21.017/2 श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन BhP_10.21.017/3 तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन BhP_10.21.017/4 लिम्पन्त्य आनन-कुचेषु जहुस् तद्-आधिम् BhP_10.21.018/1 हन्तायम् अद्रिर् अबला हरि-दास-वर्यो BhP_10.21.018/2 यद् राम-कृष्ण-चरण-स्परश-प्रमोदः BhP_10.21.018/3 मानं तनोति सह-गो-गणयोस् तयोर् यत् BhP_10.21.018/4 पानीय-सूयवस-कन्दर-कन्दमूलैः BhP_10.21.019/1 गा गोपकैर् अनु-वनं नयतोर् उदार BhP_10.21.019/2 वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः BhP_10.21.019/3 अस्पन्दनं गति-मतां पुलकस् तरुणां BhP_10.21.019/4 निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् BhP_10.21.020/1 एवं-विधा भगवतो या वृन्दावन-चारिणः BhP_10.21.020/3 वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्-मयतां ययुः BhP_10.22.001/0 श्री-शुक उवाच BhP_10.22.001/1 हेमन्ते प्रथमे मासि नन्द-व्रज-कमारिकाः BhP_10.22.001/3 चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् BhP_10.22.002/1 आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते ऽरुणे BhP_10.22.002/3 कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् BhP_10.22.003/1 गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः BhP_10.22.003/3 उच्चावचैश् चोपहारैः प्रवाल-फल-तण्डुलैः BhP_10.22.004/1 कात्यायनि महा-माये महा-योगिन्य् अधीश्वरि BhP_10.22.004/3 नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः BhP_10.22.004/5 इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कमारिकाः BhP_10.22.005/1 एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः BhP_10.22.005/3 भद्रकालीं समानर्चुर् भूयान् नन्द-सुतः पतिः BhP_10.22.006/1 ऊषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः BhP_10.22.006/3 कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् BhP_10.22.007/1 नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्व-वत् BhP_10.22.007/3 वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा BhP_10.22.008/1 भगवांस् तद् अभिप्रेत्य कृष्नो योगेश्वरेश्वरः BhP_10.22.008/3 वयस्यैर् आवृतस् तत्र गतस् तत्-कर्म-सिद्धये BhP_10.22.009/1 तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः BhP_10.22.009/3 हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह BhP_10.22.010/1 अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् BhP_10.22.010/3 सत्यं ब्रवाणि नो नर्म यद् यूयं व्रत-कर्शिताः BhP_10.22.011/1 न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः BhP_10.22.011/3 एकैकशः प्रतीच्छध्वं सहैवेति सु-मध्यमाः BhP_10.22.012/1 तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम-परिप्लुताः BhP_10.22.012/3 व्रीडिताः प्रेक्ष्य चान्योन्यं जात-हासा न निर्ययुः BhP_10.22.013/1 एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः BhP_10.22.013/3 à-कण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन् BhP_10.22.014/1 मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् BhP_10.22.014/3 जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः BhP_10.22.015/1 श्यामसुन्दर ते दास्यः करवाम तवोदितम् BhP_10.22.015/3 देहि वासांसि धर्म-ज्ञ नो चेद् राज्ञे ब्रुवाम हे BhP_10.22.016/0 श्री-भगवान् उवाच BhP_10.22.016/1 भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ BhP_10.22.016/3 अत्रागत्य स्व-वासांसि प्रतीच्छत शुचि-स्मिताः BhP_10.22.016/5 नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति BhP_10.22.017/1 ततो जलाशयात् सर्वा दारिकाः शीत-वेपिताः BhP_10.22.017/3 पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः BhP_10.22.018/1 भगवान् आहता वीक्ष्य शुद्ध -भाव-प्रसादितः BhP_10.22.018/3 स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम् BhP_10.22.019/1 यूयं विवस्त्रा यद् अपो धृत-व्रता व्यगाहतैतत् तद् उ देव-हेलनम् BhP_10.22.019/3 बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तये ऽंहसः कृत्वा नमो ऽधो-वसनं प्रगृह्यताम् BhP_10.22.020/1 इत्य् अच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् BhP_10.22.020/3 तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः BhP_10.22.021/1 तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः BhP_10.22.021/3 वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः BhP_10.22.022/1 दृढं प्रलब्धास् त्रपया च हापिताः BhP_10.22.022/2 प्रस्तोभिताः क्रीडन-वच् च कारिताः BhP_10.22.022/3 वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं BhP_10.22.022/4 ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः BhP_10.22.023/1 परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः BhP_10.22.023/3 गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः BhP_10.22.024/1 तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया BhP_10.22.024/3 धृत-व्रतानां सङ्कल्पम् आह दामोदरो ऽबलाः BhP_10.22.025/1 सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् BhP_10.22.025/3 मयानुमोदितः सो ऽसौ सत्यो भवितुम् अर्हति BhP_10.22.026/1 न मय्य् आवेशित-धियां कामः कामाय कल्पते BhP_10.22.026/3 भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते BhP_10.22.027/1 याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः BhP_10.22.027/3 यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः BhP_10.22.028/0 श्री-शुक उवाच BhP_10.22.028/1 इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः BhP_10.22.028/3 ध्यायन्त्यस् तत्-पदाम्भोजम् कृच्छ्रान् निर्विविशुर् व्रजम् BhP_10.22.029/1 अथ गोपैः परिवृतो भगवान् देवकी-सुतः BhP_10.22.029/3 वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः BhP_10.22.030/1 निदघार्कातपे तिग्मे छायाभिः स्वाभिर् आत्मनः BhP_10.22.030/3 आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः BhP_10.22.031/1 हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन BhP_10.22.031/3 विशाल वृषभौजस्विन् देवप्रस्थ वरूथप BhP_10.22.032/1 पश्यतैतान् महा-भागान् परार्थैकान्त-जीवितान् BhP_10.22.032/3 वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः BhP_10.22.033/1 अहो एषां वरं जन्म सर्व -प्राण्य्-उपजीवनम् BhP_10.22.033/3 सु-जनस्येव येषां वै विमुखा यान्ति नार्थिनः BhP_10.22.034/1 पत्र-पुष्प-फल-च्छाया- मूल-वल्कल-दारुभिः BhP_10.22.034/3 गन्ध-निर्यास-भस्मास्थि- तोक्मैः कामान् वितन्वते BhP_10.22.035/1 एतावज् जन्म-साफल्यं देहिनाम् इह देहिषु BhP_10.22.035/3 प्राणैर् अर्थैर् धिया वाचा श्रेय-आचरणं सदा BhP_10.22.036/1 इति प्रवाल-स्तबक- फल-पुष्प-दलोत्करैः BhP_10.22.036/3 तरूणां नम्र-शाखानां मध्यतो यमुनां गतः BhP_10.22.037/1 तत्र गाः पाययित्वापः सु-मृष्टाः शीतलाः शिवाः BhP_10.22.037/3 ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् BhP_10.22.038/1 तस्या उपवने कामं चारयन्तः पशून् नृप BhP_10.22.038/3 कृष्ण-रामाव् उपागम्य क्षुध्-आर्ता इदम् अब्रवन् BhP_10.23.001/0 श्री-गोप ऊचुः BhP_10.23.001/1 राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण BhP_10.23.001/3 एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः BhP_10.23.002/0 श्री-शुक उवाच BhP_10.23.002/1 इति विज्ञापितो गोपैर् भगवान् देवकी-सुतः BhP_10.23.002/3 भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत् BhP_10.23.003/1 प्रयात देव-यजनं ब्राह्मणा ब्रह्म-वादिनः BhP_10.23.003/3 सत्रम् आङ्गिरसं नाम ह्य् आसते स्वर्ग-काम्यया BhP_10.23.004/1 तत्र गत्वौदनं गोपा याचतास्मद्-विसर्जिताः BhP_10.23.004/3 कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् BhP_10.23.005/1 इत्य् आदिष्टा भगवता गत्वा याचन्त ते तथा BhP_10.23.005/3 कृताञ्जलि-पुटा विप्रान् दण्ड-वत् पतिता भुवि BhP_10.23.006/1 हे भूमि-देवाः शृणुत कृष्णस्यादेश-कारिणः BhP_10.23.006/3 प्राप्त्ठजानीत भद्रं वो गोपान् नो राम-चोदितान् BhP_10.23.007/1 गाश् चारयन्ताव् अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ BhP_10.23.007/3 तयोर् द्विजा ओदनम् अर्थिनोर् यदि श्रद्धा च वो यच्छत धर्म-वित्तमाः BhP_10.23.008/1 दीक्षायाः पशु-संस्थायाः सौत्रामण्याश् च सत्तमाः BhP_10.23.008/3 अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति BhP_10.23.009/1 इति ते भगवद्-याच्ञां शृण्वन्तो ऽपि न शुश्रुवुः BhP_10.23.009/3 क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः BhP_10.23.010/1 देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः BhP_10.23.010/3 देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः BhP_10.23.011/1 तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् BhP_10.23.011/3 मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो na menire BhP_10.23.012/1 na te yad om iti procur na neti ca parantapa BhP_10.23.012/3 गोपा निराशाः प्रत्येत्य तथोचुः कृष्ण-रामयोः BhP_10.23.013/1 तद् उपाकर्ण्य भगवान् प्रहस्य जगद्-ईश्वरः BhP_10.23.013/3 व्याजहार पुनर् गोपान् दर्शयन् लौकिकीं गतिम् BhP_10.23.014/1 मां ज्ञापयत पत्नीभ्यः स-सङ्कर्षणम् आगतम् BhP_10.23.014/3 दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया BhP_10.23.015/1 गत्वाथ पत्नी-शालायां दृष्ट्वासीनाः स्व्-अलङ्कृताः BhP_10.23.015/3 नत्वा द्विज-सतीर् गोपाः प्रश्रिता इदम् अब्रुवन् BhP_10.23.016/1 नमो वो विप्र-पत्नीभ्यो निबोधत वचांसि नः BhP_10.23.016/3 इतो ऽविदूरे चरता कृष्णेनेहेषिता वयम् BhP_10.23.017/1 गाश् चारयन् स गोपालैः स-रामो दूरम् आगतः BhP_10.23.017/3 बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् BhP_10.23.018/1 श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः BhP_10.23.018/3 तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः BhP_10.23.019/1 चतुर्-विधं बहु-गुणम् अन्नम् आदाय भाजनैः BhP_10.23.019/3 अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः BhP_10.23.020/1 निषिध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः BhP_10.23.020/3 भगवत्य् उत्तम-श्लोके दीर्घ-श्रुत -धृताशयाः BhP_10.23.021/1 यमुनोपवने ऽशोक नव-पल्लव-मण्डिते BhP_10.23.021/3 विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः BhP_10.23.022/1 श्यामं हिरण्य-परिधिं वनमाल्य-बर्ह- BhP_10.23.022/2 धातु-प्रवाल-नट-वेषम् अनव्रतांसे BhP_10.23.022/3 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं BhP_10.23.022/4 कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् BhP_10.23.023/1 प्रायः-श्रुत-प्रियतमोदय-कर्ण-पूरैर् BhP_10.23.023/2 यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्द्रैः BhP_10.23.023/3 अन्तः प्रवेश्य सु-चिरं परिरभ्य तापं BhP_10.23.023/4 प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र BhP_10.23.024/1 तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया BhP_10.23.024/3 विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः BhP_10.23.025/1 स्वागतं वो महा-भागा आस्यतां करवाम किम् BhP_10.23.025/3 यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः BhP_10.23.026/1 नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ-दर्शिनः BhP_10.23.026/3 अहइतुक्य् अव्यवहितां भक्तिम् आत्म-प्रिये यथा BhP_10.23.027/1 प्राण-बुद्धि-मनः-स्वात्म दारापत्य-धनादयः BhP_10.23.027/3 यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः BhP_10.23.028/1 तद् यात देव-यजनं पतयो वो द्विजातयः BhP_10.23.028/3 स्व-सत्रं पारयिष्यन्ति युष्माभिर् गृह-मेधिनः BhP_10.23.029/0 श्री-पत्न्य ऊचुः BhP_10.23.029/1 मैवं विभो ऽर्हति भवान् गदितुं न्र्-शंसं BhP_10.23.029/2 सत्यं कुरुष्व निगमं तव पद-मूलम् BhP_10.23.029/3 प्राप्ता वयं तुलसि-दाम पदावसृष्टं BhP_10.23.029/4 केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् BhP_10.23.030/1 गृह्णन्ति नो न पतयः पितरौ सुता वा BhP_10.23.030/2 न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये BhP_10.23.030/3 तस्माद् भवत्-प्रपदयोः पतितात्मनां नो BhP_10.23.030/4 नान्या भवेद् गतिर् अरिन्दम तद् विधेहि BhP_10.23.031/0 श्री-भगवान् उवाच BhP_10.23.031/1 पतयो नाभ्यसूयेरन् पितृ-भ्रातृ-सुतादयः BhP_10.23.031/3 लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते BhP_10.23.032/1 न प्रीतये ऽनुरागाय ह्य् अङ्ग-सङ्गो नृणाम् इह BhP_10.23.032/3 तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ BhP_10.23.033/1 श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् BhP_10.23.033/3 न तथा सन्निकर्षेण प्रतियात ततो गृहान् BhP_10.23.034/0 श्री-शुक उवाच BhP_10.23.034/1 इत्य् उक्ता द्विज-पत्न्यस् ता यज्ञ-वाटं पुनर् गताः BhP_10.23.034/3 ते चानसूयवस् ताभिः स्त्रीभिः सत्रम् अपारयन् BhP_10.23.035/1 तत्रैका विधृता भर्त्रा भगवन्तं यथा-श्रुतम् BhP_10.23.035/3 हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम् BhP_10.23.036/1 भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् BhP_10.23.036/3 चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः BhP_10.23.037/1 एवं लीला-नर-वपुर् न्र्-लोकम् अनुशीलयन् BhP_10.23.037/3 रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः BhP_10.23.038/1 अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः BhP_10.23.038/3 यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः BhP_10.23.039/1 दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् BhP_10.23.039/3 आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् BhP_10.23.040/1 धिग् जन्म नस् त्रि-वृद् यत् तद् धिग् व्रतं धिग् बहु-ज्ञताम् BhP_10.23.040/3 धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखा ये त्व् अधोक्षजे BhP_10.23.041/1 नूनं भगवतो माया योगिनाम् अपि मोहिनी BhP_10.23.041/3 यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः BhP_10.23.042/1 अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ BhP_10.23.042/3 दुरन्त-भावं यो ऽविध्यन् मृत्यु-पाशान् गृहाभिधान् BhP_10.23.043/1 नासां द्विजाति-संस्कारो न निवासो गुराव् अपि BhP_10.23.043/3 न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः BhP_10.23.044/1 तथापि ह्य् उत्तमः-श्लोके कृष्णे योगेश्वरेश्वरे BhP_10.23.044/3 भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि BhP_10.23.045/1 ननु स्वार्थ-विमूढानां प्रमत्तानां गृहेहया BhP_10.23.045/3 अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः BhP_10.23.046/1 अन्यथा पूर्ण-कामस्य कैवल्याद्य्-अशिषां पतेः BhP_10.23.046/3 ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् BhP_10.23.047/1 हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् BhP_10.23.047/3 स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी BhP_10.23.048/1 देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः BhP_10.23.048/3 देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः BhP_10.23.049/1 स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः BhP_10.23.049/3 जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूढा न विद्महे BhP_10.23.050/1 तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे BhP_10.23.050/3 यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु BhP_10.23.051/1 स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् BhP_10.23.051/3 अविज्ञतानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् BhP_10.23.052/1 इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः BhP_10.23.052/3 दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् BhP_10.24.001/0 श्री-शुक उवाच BhP_10.24.001/1 भगवान् अपि तत्रैव बलदेवेन संयुतः BhP_10.24.001/3 अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान् BhP_10.24.002/1 तद्-अभिज्ञो ऽपि भगवान् सर्वात्मा सर्व-दर्शनः BhP_10.24.002/3 प्रश्रयावनतो ऽपृच्छद् वृद्धान् नन्द-पुरोगमान् BhP_10.24.003/1 कथ्यतां मे पितः को ऽयं सम्भ्रमो व उपागतः BhP_10.24.003/3 किं फलं कस्य वोद्देशः केन वा साध्यते मखः BhP_10.24.004/1 एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः BhP_10.24.004/3 न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनाम् इह BhP_10.24.004/5 अस्त्य् अस्व-पर-दृष्टीनाम् अमित्रोदास्त-विद्विषाम् BhP_10.24.005/1 उदासीनो ऽरि-वद् वर्ज्य BhP_10.24.005/2 आत्म-वत् सुहृद् उच्यते BhP_10.24.006/1 ज्ञत्वाज्ञात्वा च कर्माणि जनो ऽयम् अनुतिष्ठति BhP_10.24.006/3 विदुषः कर्म-सिद्धिः स्याद् यथा नाविदुषो भवेत् BhP_10.24.007/1 तत्र तावत् क्रिया-योगो भवतां किं विचारितः BhP_10.24.007/3 अथ वा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् BhP_10.24.008/0 श्री-नन्द उवाच BhP_10.24.008/1 पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः BhP_10.24.008/3 ते ऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः BhP_10.24.009/1 तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् BhP_10.24.009/3 द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः BhP_10.24.010/1 तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे BhP_10.24.010/3 पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः BhP_10.24.011/1 य एनं विसृजेद् धर्मं परम्पर्यागतं नरः BhP_10.24.011/3 कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् BhP_10.24.012/0 श्री-शुक उवाच BhP_10.24.012/1 वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् BhP_10.24.012/3 इन्द्राय मन्युं जनयन् पितरं प्राह केशवः BhP_10.24.013/0 श्री-भगवान् उवाच BhP_10.24.013/1 कर्मणा जायते जन्तुः कर्मणैव प्रलीयते BhP_10.24.013/3 सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते BhP_10.24.014/1 अस्ति चेद् ईश्वरः कश्चित् फल-रूप्य् अन्य-कर्मणाम् BhP_10.24.014/3 कर्तारं भजते सो ऽपि न ह्य् अकर्तुः प्रभुर् हि सः BhP_10.24.015/1 किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् BhP_10.24.015/3 अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम् BhP_10.24.016/1 स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते BhP_10.24.016/3 स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम् BhP_10.24.017/1 देहान् उच्चावच्ठजन्तुः प्राप्योत्सृजति कर्मणा BhP_10.24.017/3 शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः BhP_10.24.018/1 तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् BhP_10.24.018/3 अन्जसा येन वर्तेत तद् एवास्य हि दैवतम् BhP_10.24.019/1 आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति BhP_10.24.019/3 न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा BhP_10.24.020/1 वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः BhP_10.24.020/3 वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया BhP_10.24.021/1 कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते BhP_10.24.021/3 वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयो ऽनिशम् BhP_10.24.022/1 सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः BhP_10.24.022/3 रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् BhP_10.24.023/1 रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः BhP_10.24.023/3 प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति BhP_10.24.024/1 न नः पुरोजनपदा न ग्रामा न गृहा वयम् BhP_10.24.024/3 वनौकसस् तात नित्यं वन-शैल-निवासिनः BhP_10.24.025/1 तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः BhP_10.24.025/3 य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः BhP_10.24.026/1 पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः BhP_10.24.026/3 संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् BhP_10.24.027/1 हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्म-वादिभिः BhP_10.24.027/3 अन्नं बहु-गुणं तेभ्यो देयं वो धेनु-दक्षिणाः BhP_10.24.028/1 अन्येभ्यश् चाश्व-चाण्डाल- पतितेभ्यो यथार्हतः BhP_10.24.028/3 यवसं च गवां दत्त्वा गिरये दीयतां बलिः BhP_10.24.029/1 स्व्-अलङ्कृता भुक्तवन्तः स्व्-अनुलिप्ताः सु-वाससः BhP_10.24.029/3 प्रदक्षिणां च कुरुत गो-विप्रानल-पर्वतान् BhP_10.24.030/1 एतन् मम मतं तात क्रियतां यदि रोचते BhP_10.24.030/3 अयं गो-ब्राह्मणाद्रीणां मह्यं च दयितो मखः BhP_10.24.031/0 श्री-शुक उवाच BhP_10.24.031/1 कालात्मना भगवता शक्र-दर्प-जिघांसया BhP_10.24.031/3 प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः BhP_10.24.032/1 तथा च व्यदधुः सर्वं यथाह मधुसूदनः BhP_10.24.032/3 वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान् BhP_10.24.033/1 उपहृत्य बलीन् सम्यग् आदृता यवसं गवाम् BhP_10.24.033/3 गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् BhP_10.24.034/1 अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्व्-अलङ्कृताः BhP_10.24.034/3 गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः BhP_10.24.035/1 कृष्णस् त्व् अन्यतमं रूपं गोप-विश्रम्भणं गतः BhP_10.24.035/3 शैलो ऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्-वपुः BhP_10.24.036/1 तस्मै नमो व्रज-जनैः सह चक्र आत्मनात्मने BhP_10.24.036/3 अहो पश्यत शैलो ऽसौ रूपी नो ऽनुग्रहं व्यधात् BhP_10.24.037/1 एषो ऽवजानतो मर्त्यान् काम-रूपी वनौकसः BhP_10.24.037/3 हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् BhP_10.24.038/1 इत्य् अद्रि-गो-द्विज-मखं वासुदेव-प्रचोदिताः BhP_10.24.038/3 यथा विधाय ते गोपा सह-कृष्णा व्रजं ययुः BhP_10.25.001/0 श्री-शुक उवाच BhP_10.25.001/1 इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप BhP_10.25.001/3 गोपेभ्यः कृष्ण-नाथेभ्यो नन्दादिभ्यश् चुकोप ह BhP_10.25.002/1 गणं सांवर्तकं नाम मेघानां चान्त-कारीणाम् BhP_10.25.002/3 इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत BhP_10.25.003/1 अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् BhP_10.25.003/3 कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् BhP_10.25.004/1 यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः BhP_10.25.004/3 विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् BhP_10.25.005/1 वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् BhP_10.25.005/3 कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् BhP_10.25.006/1 एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् BhP_10.25.006/3 धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् BhP_10.25.007/1 अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् BhP_10.25.007/3 मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया BhP_10.25.008/0 श्री-शुक उवाच BhP_10.25.008/1 इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः BhP_10.25.008/3 नन्द-गोकुलम् आसारैः पीडयाम् आसुर् ओजसा BhP_10.25.009/1 विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः BhP_10.25.009/3 तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः BhP_10.25.010/1 स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः BhP_10.25.010/3 जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् BhP_10.25.011/1 अत्य्-आसाराति-वातेन पशवो जात-वेपनाः BhP_10.25.011/3 गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः BhP_10.25.012/1 शिरः सुतांश् च कायेन प्रच्छाद्यासार-पीडिताः BhP_10.25.012/3 वेपमाना भगवतः पाद-मूलम् उपाययुः BhP_10.25.013/1 कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो BhP_10.25.013/3 त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल BhP_10.25.014/1 शिला-वर्षाति-वातेन हन्यमानम् अचेतनम् BhP_10.25.014/3 निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः BhP_10.25.015/1 अपर्त्व् अत्य्-उल्बणं वर्षम् अति-वातं शिला-मयम् BhP_10.25.015/3 स्व-यागे विहते ऽस्माभिर् इन्द्रो नाशाय वर्षति BhP_10.25.016/1 तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये BhP_10.25.016/3 लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः BhP_10.25.017/1 न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः BhP_10.25.017/3 मत्तो ऽसतां मान-भङ्गः प्रशमायोपकल्पते BhP_10.25.018/1 तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् BhP_10.25.018/3 गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः BhP_10.25.019/1 इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् BhP_10.25.019/3 दधार लीलया विष्णुश् छत्राकम् इव बालकः BhP_10.25.020/1 अथाह भगवान् गोपान् हे ऽम्ब तात व्रजौकसः BhP_10.25.020/3 यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः BhP_10.25.021/1 न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् BhP_10.25.021/3 वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः BhP_10.25.022/1 तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः BhP_10.25.022/3 यथावकाशं स-धनाः स-व्रजाः सोपजीविनः BhP_10.25.023/1 क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः BhP_10.25.023/3 वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् BhP_10.25.024/1 कृष्ण-योगानुभावं तं निशम्येन्द्रो ऽति-विस्मितः BhP_10.25.024/3 निस्तम्भो भ्रष्ट-सङ्कल्पः स्वान् मेघान् सन्न्यवारयत् BhP_10.25.025/1 खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् BhP_10.25.025/3 निशम्योपरतं गोपान् गोवर्धन-धरो ऽब्रवीत् BhP_10.25.026/1 निर्यात त्यजत त्रासं गोपाः स-स्त्री-धनार्भकाः BhP_10.25.026/3 उपारतं वात-वर्षं व्युद-प्रायाश् च निम्नगाः BhP_10.25.027/1 ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गो-धनम् BhP_10.25.027/3 शकटोढोपकरणं स्त्री-बाल-स्थविराः शनैः BhP_10.25.028/1 भगवान् अपि तं शैलं स्व-स्थाने पूर्व-वत् प्रभुः BhP_10.25.028/3 पश्यतां सर्व-भूतानां स्थापयाम् आस लीलया BhP_10.25.029/1 तं प्रेम-वेगान् निर्भृता व्रजौकसो BhP_10.25.029/2 यथा समीयुः परिरम्भणादिभिः BhP_10.25.029/3 गोप्यश् च स-स्नेहम् अपूजयन् मुदा BhP_10.25.029/4 दध्य्-अक्षताद्भिर् युयुजुः सद्-आशिषः BhP_10.25.030/1 यशोदा रोहिणी नन्दो रामश् च बलिनां वरः BhP_10.25.030/3 कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः BhP_10.25.031/1 दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः BhP_10.25.031/3 तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव BhP_10.25.032/1 शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः BhP_10.25.032/3 जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप BhP_10.25.033/1 ततो ऽनुरक्तैः पशुपैः परिश्रितो राजन् स्व-गोष्ठं स-बलो ऽव्रजद् धरिः BhP_10.25.033/3 तथा-विधान्य् अस्य कृतानि गोपिका गायन्त्य ईयुर् मुदिता हृदि-स्पृशः BhP_10.26.001/0 श्री-शुक उवाच BhP_10.26.001/1 एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते BhP_10.26.001/3 अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः BhP_10.26.002/1 बालकस्य यद् एतानि कर्माण्य् अत्य्-अद्भुतानि वै BhP_10.26.002/3 कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम् BhP_10.26.003/1 यः सप्त-हायनो बालः करेणैकेन लीलया BhP_10.26.003/3 कथं बिभ्रद् गिरि-वरं पुष्करं गज-राड् इव BhP_10.26.004/1 तोकेनामीलिताक्षेण पूतनाया महौजसः BhP_10.26.004/3 पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः BhP_10.26.005/1 हिन्वतो ऽधः शयानस्य मास्यस्य चरणाव् उदक् BhP_10.26.005/3 अनो ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् BhP_10.26.006/1 एक-हायन आसीनो ह्रियमाणो विहायसा BhP_10.26.006/3 दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम् BhP_10.26.007/1 क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले BhP_10.26.007/3 गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् BhP_10.26.008/1 वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः BhP_10.26.008/3 हन्तु-कामं बकं दोर्भ्यां मुखतो ऽरिम् अपाटयत् BhP_10.26.009/1 वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया BhP_10.26.009/3 हत्वा न्यपातयत् तेन कपित्थानि च लीलया BhP_10.26.010/1 हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः BhP_10.26.010/3 चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम् BhP_10.26.011/1 प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना BhP_10.26.011/3 अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः BhP_10.26.012/1 आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् BhP_10.26.012/3 प्रसह्योद्वास्य यमुनां चक्रे ऽसौ निर्विषोदकाम् BhP_10.26.013/1 दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् BhP_10.26.013/3 नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् BhP_10.26.014/1 क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् BhP_10.26.014/3 ततो नो जायते शङ्का व्रज-नाथ तवात्मजे BhP_10.26.015/0 श्री-नन्द उवाच BhP_10.26.015/1 श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके BhP_10.26.015/3 एनम् कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह BhP_10.26.016/1 वर्णास् त्रयः किलास्यासन् गृह्णतो ऽनु-युगं तनूः BhP_10.26.016/3 शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः BhP_10.26.017/1 प्रागयं वसुदेवस्य क्वचिज् जातस् तवात्मजः BhP_10.26.017/3 वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते BhP_10.26.018/1 बहूनि सन्ति नामानि रूपाणि च सुतस्य ते BhP_10.26.018/3 गुण -कर्मानुरूपाणि तान्य् अहं वेद नो जनाः BhP_10.26.019/1 एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः BhP_10.26.019/3 अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ BhP_10.26.020/1 पुरानेन व्रज-पते साधवो दस्यु-पीडिताः BhP_10.26.020/3 अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः BhP_10.26.021/1 य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः BhP_10.26.021/3 नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः BhP_10.26.022/1 तस्मान् नन्द कुमारो ऽयं नारायण-समो गुणैः BhP_10.26.022/3 श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः BhP_10.26.023/1 इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते BhP_10.26.023/3 मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् BhP_10.26.024/1 इति नन्द-वचः श्रुत्वा गर्ग-गीतं तं व्रजौकसः BhP_10.26.024/3 मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः BhP_10.26.025/1 देवे वर्षति यज्ञ-विप्लव-रुषा वज्रास्म-वर्षानिलैः BhP_10.26.025/2 सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् BhP_10.26.025/3 उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा BhP_10.26.025/4 बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् BhP_10.27.001/0 श्री-शुक उवाच BhP_10.27.001/1 गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे BhP_10.27.001/3 गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च BhP_10.27.002/1 विविक्त उपसङ्गम्य व्रीडीतः कृत-हेलनः BhP_10.27.002/3 पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा BhP_10.27.003/1 दृष्ट-श्रुतानुभावो ऽस्य कृष्णस्यामित-तेजसः BhP_10.27.003/3 नष्ट-त्रि-लोकेश-मद इदम् आह कृताञ्जलिः BhP_10.27.004/0 इन्द्र उवाच BhP_10.27.004/1 विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् BhP_10.27.004/3 माया-मयो ऽयं गुण-सम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः BhP_10.27.005/1 कुतो नु तद्-धेतव ईश तत्-कृता लोभादयो ये ऽबुध-लिन्ग-भावाः BhP_10.27.005/3 तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय BhP_10.27.006/1 पिता गुरुस् त्वं जगताम् अधीशो दुरत्ययः काल उपात्त-दण्डः BhP_10.27.006/3 हिताय चेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगद्-ईश-मानिनाम् BhP_10.27.007/1 ये मद्-विधाज्ञा जगद्-ईश-मानिनस् त्वां वीक्ष्य काले ऽभयम् आशु तन्-मदम् BhP_10.27.007/3 हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया ईहा खलानाम् अपि ते ऽनुशासनम् BhP_10.27.008/1 स त्वं ममैश्वर्य-मद-प्लुतस्य कृतागसस् ते ऽविदुषः प्रभावम् BhP_10.27.008/3 क्षन्तुं प्रभो ऽथार्हसि मूढ-चेतसो मैवं पुनर् भून् मतिर् ईश मे ऽसती BhP_10.27.009/1 तवावतारो ऽयम् अधोक्षजेह भुवो भराणाम् उरु-भार-जन्मनाम् BhP_10.27.009/3 चमू-पतीनाम् अभवाय देव भवाय युष्मच्-चरणानुवर्तिनाम् BhP_10.27.010/1 नमस् तुभ्यं भगवते पुरुषाय महात्मने BhP_10.27.010/3 वासुदेवाय कृष्णाय सात्वतां पतये नमः BhP_10.27.011/1 स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये BhP_10.27.011/3 सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः BhP_10.27.012/1 मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः BhP_10.27.012/3 चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना BhP_10.27.013/1 त्वयेशानुगृहीतो ऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः BhP_10.27.013/3 ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः BhP_10.27.014/0 श्री-शुक उवाच BhP_10.27.014/1 एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् BhP_10.27.014/3 मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् BhP_10.27.015/0 श्री-भगवान् उवाच BhP_10.27.015/1 मया ते ऽकारि मघवन् मख-भङ्गो ऽनुगृह्णता BhP_10.27.015/3 मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम् BhP_10.27.016/1 माम् ऐश्वर्य-श्री-मदान्धो दण्ड पाणिं न पश्यति BhP_10.27.016/3 तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् BhP_10.27.017/1 गम्यतां शक्र भद्रं वः क्रियतां मे ऽनुशासनम् BhP_10.27.017/3 स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः BhP_10.27.018/1 अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी BhP_10.27.018/3 स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम् BhP_10.27.019/0 सुरभिर् उवाच BhP_10.27.019/1 कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव BhP_10.27.019/3 भवता लोक-नाथेन स-नाथा वयम् अच्युत BhP_10.27.020/1 त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते BhP_10.27.020/3 भवाय भव गो-विप्र देवानां ये च साधवः BhP_10.27.021/1 इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् BhP_10.27.021/3 अवतीर्णो ऽसि विश्वात्मन् भूमेर् भारापनुत्तये BhP_10.27.022/0 ÷çã-शुक उवाच BhP_10.27.022/1 एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः BhP_10.27.022/3 जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः BhP_10.27.023/1 इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः BhP_10.27.023/3 अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् BhP_10.27.024/1 तत्रागतास् तुम्बुरु-नारदादयो गन्धर्व-विद्याधर-सिद्ध-चारणाः BhP_10.27.024/3 जगुर् यशो लोक-मलापहं हरेः सुराङ्गनाः सन्ननृतुर् मुदान्विताः BhP_10.27.025/1 तं तुष्टुवुर् देव-निकाय-केतवो ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः BhP_10.27.025/3 लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो गावस् तदा गाम् अनयन् पयो-द्रुताम् BhP_10.27.026/1 नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः BhP_10.27.026/3 अकृष्ट-पच्यौषधयो गिरयो ऽबिभ्रन् उन् मणीन् BhP_10.27.027/1 कृष्णे ऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन BhP_10.27.027/3 निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः BhP_10.27.028/1 इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः BhP_10.27.028/3 अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् BhP_10.28.001/0 श्री-बादरायणिर् उवाच BhP_10.28.001/1 एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् BhP_10.28.001/3 स्नातुं नन्दस् तु कालिन्द्यां द्वादश्यां जलम् आविशत् BhP_10.28.002/1 तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो ऽन्तिकम् BhP_10.28.002/3 अवज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि BhP_10.28.003/1 चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः BhP_10.28.003/3 भगवांस् तद् उपश्रुत्य पितरं वरुणाहृतम् BhP_10.28.003/5 तद्-अन्तिकं गतो राजन् स्वानाम् अभय-दो विभुः BhP_10.28.004/1 प्राप्तं वीक्ष्य हृषीकेशं लोक-पालः सपर्यया BhP_10.28.004/3 महत्या पूजयित्वाह तद्-दर्शन-महोत्सवः BhP_10.28.005/0 श्री-वरुण उवाच BhP_10.28.005/1 अद्य मे निभृतो देहो ऽद्यैवार्थो ऽधिगतः प्रभो BhP_10.28.005/3 त्वत्-पाद-भाजो भगवन्न् अवापुः पारम् अध्वनः BhP_10.28.006/1 नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने BhP_10.28.006/3 न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना BhP_10.28.007/1 अजानता मामकेन मूढेनाकार्य-वेदिना BhP_10.28.007/3 आनीतो ऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति BhP_10.28.008/1 ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् BhP_10.28.008/3 गोविन्द नीयताम् एष पिता ते पितृ-वत्सल BhP_10.28.009/0 श्री-शुक उवाच BhP_10.28.009/1 एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः BhP_10.28.009/3 आदायागात् स्व-पितरं बन्धूनां चावहन् मुदम् BhP_10.28.010/1 नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् BhP_10.28.010/3 कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् BhP_10.28.011/1 ते चउत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् BhP_10.28.011/3 अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः BhP_10.28.012/1 इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् BhP_10.28.012/3 सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् BhP_10.28.013/1 जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः BhP_10.28.013/3 उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् BhP_10.28.014/1 इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः BhP_10.28.014/3 दर्शयाम् आस लोकं स्वं गोपानां तमसः परम् BhP_10.28.015/1 सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् BhP_10.28.015/3 यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः BhP_10.28.016/1 ते तु ब्रह्म-ह्रदम् नीता मग्नाः कृष्णेन चोद्धृताः BhP_10.28.016/3 ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा BhP_10.28.017/1 नन्दादयस् तु तं दृष्ट्वा परमानन्द-निवृताः BhP_10.28.017/3 कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सु-विस्मिताः BhP_10.29.001/0 श्री-बादरायणिर् उवाच BhP_10.29.001/1 भगवान् अपि ता ràtçãþ शारदोत्फुल्ल-मल्लिकाः BhP_10.29.001/3 वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः BhP_10.29.002/1 तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः BhP_10.29.002/3 स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घ-दर्शनः BhP_10.29.003/1 दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलं BhP_10.29.003/2 रमाननाभं नव-कुङ्कुमारुणम् BhP_10.29.003/3 वनं च तत्-कोमल-गोभी रञ्जितं BhP_10.29.003/4 जगौ कलं वाम-दृशां मनोहरम् BhP_10.29.004/1 निशम्य गीतां तद् अनङ्ग-वर्धनं व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः BhP_10.29.004/3 आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जव-लोल-कुण्डलाः BhP_10.29.005/1 दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः BhP_10.29.005/3 पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः BhP_10.29.006/1 परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः BhP_10.29.006/3 शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यो ऽपास्य भोजनम् BhP_10.29.007/1 लिम्पन्त्यः प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने BhP_10.29.007/3 व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः BhP_10.29.008/1 ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृ-बन्धुभिः BhP_10.29.008/3 गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः BhP_10.29.009/1 अन्तर्-गृह-गताः काश्चिद् गोप्यो ऽलब्ध-विनिर्गमाः BhP_10.29.009/3 कृष्णं तद्-भावना-युक्ता दध्युर् मीलित-लोचनाः BhP_10.29.010/1 दुःसह-प्रेष्ठ-विरह- तीव्र-ताप-धुताशुभाः BhP_10.29.010/3 ध्यान-प्राप्ताच्युताश्लेष- निर्वृत्या क्षीण-मङ्गलाः BhP_10.29.011/1 तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः BhP_10.29.011/3 जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः BhP_10.29.012/0 श्री-परीक्षिद् उवाच BhP_10.29.012/1 कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने BhP_10.29.012/3 गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् BhP_10.29.013/0 श्री-शुक उवाच BhP_10.29.013/1 उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः BhP_10.29.013/3 द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः BhP_10.29.014/1 नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप BhP_10.29.014/3 अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः BhP_10.29.015/1 कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च BhP_10.29.015/3 नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते BhP_10.29.016/1 न चैवं विस्मयः कार्यो भवता भगवत्य् अजे BhP_10.29.016/3 योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते BhP_10.29.017/1 ता दृष्ट्वान्तिकम् आयाता भगवान् व्रज-योषितः BhP_10.29.017/3 अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् BhP_10.29.018/0 श्री-भगवान् उवाच BhP_10.29.018/1 स्वागतं वो महा-भागाः प्रियं किं करवाणि वः BhP_10.29.018/3 व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् BhP_10.29.019/1 रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता BhP_10.29.019/3 प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सु-मध्यमाः BhP_10.29.020/1 मातरः पितरः पुत्रा भ्रातरः पतयश् च वः BhP_10.29.020/3 विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् BhP_10.29.021/1 दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् BhP_10.29.021/3 यमुनानिल-लीलैजत् तरु-पल्लव-शोभितम् BhP_10.29.022/1 तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः BhP_10.29.022/3 क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत BhP_10.29.023/1 अथ वा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः BhP_10.29.023/3 आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः BhP_10.29.024/1 भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया BhP_10.29.024/3 तद्-बन्धूनां च कल्याणः प्रजानां चानुपोषणम् BhP_10.29.025/1 दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनो ऽपि वा BhP_10.29.025/3 पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी BhP_10.29.026/1 अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् BhP_10.29.026/3 जुगुप्सितं च सर्वत्र ह्य् औपपत्यं कुल-स्त्रियः BhP_10.29.027/1 श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् BhP_10.29.027/3 न तथा सन्निकर्षेण प्रतियात ततो गृहान् BhP_10.29.028/0 श्री-शुक उवाच BhP_10.29.028/1 इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-भाषितम् BhP_10.29.028/3 विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् BhP_10.29.029/1 कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् BhP_10.29.029/2 बिम्बाधराणि चरणेन भुवः लिखन्त्यः BhP_10.29.029/3 अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि BhP_10.29.029/4 तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् BhP_10.29.030/1 प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं BhP_10.29.030/2 कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः BhP_10.29.030/3 नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् BhP_10.29.030/4 संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः BhP_10.29.031/0 श्री-गोप्य ऊचुः BhP_10.29.031/1 मैवं विभो ऽर्हति भवान् गदितुं नृ-शंसं BhP_10.29.031/2 सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् BhP_10.29.031/3 भक्ता भजस्व दुरवग्रह मा त्यजास्मान् BhP_10.29.031/4 देवो यथादि-पुरुषो भजते मुमुक्षून् BhP_10.29.032/1 यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग BhP_10.29.032/2 स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् BhP_10.29.032/3 अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे BhP_10.29.032/4 प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा BhP_10.29.033/1 कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् BhP_10.29.033/2 नित्य-प्रिये पति-सुतादिभिर् आर्ति-दैः किम् BhP_10.29.033/3 तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या BhP_10.29.033/4 आशां धृतां त्वयि चिराद् अरविन्द-नेत्र BhP_10.29.034/1 चित्तं सुखेन भवतापहृतं गृहेषु BhP_10.29.034/2 यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये BhP_10.29.034/3 पादौ पदं न चलतस् तव पाद-मूलाद् BhP_10.29.034/4 यामः कथं व्रजम् अथो करवाम किं वा BhP_10.29.035/1 सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण BhP_10.29.035/2 हासावलोक-कल-गीत-ज-हृच्-छयाग्निम् BhP_10.29.035/3 नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा BhP_10.29.035/4 ध्यानेन याम पदयोः पदवीं सखे ते BhP_10.29.036/1 यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया BhP_10.29.036/2 दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य BhP_10.29.036/3 अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः BhP_10.29.036/4 स्थातुंस् त्वयाभिरमिता बत पारयामः BhP_10.29.037/1 श्रीर् यत् पदाम्बुज-रजश् चकमे तुलस्या BhP_10.29.037/2 लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् BhP_10.29.037/3 यस्याः स्व-वीक्षण उतान्य-सुर-प्रयासस् BhP_10.29.037/4 तद्वद् वयं च तव पाद-रजः प्रपन्नाः BhP_10.29.038/1 तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रि-मूलं BhP_10.29.038/2 प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः BhP_10.29.038/3 त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम BhP_10.29.038/4 तप्तात्मनां पुरुष-भूषण देहि दास्यम् BhP_10.29.039/1 वीक्ष्यालकावृत-मुखं तव कुण्दल-श्री BhP_10.29.039/2 गण्ड-स्थलाधर-सुधं हसितावलोकम् BhP_10.29.039/3 दत्ताभयं च भुज-दण्ड-युगं विलोक्य BhP_10.29.039/4 वक्षः श्रियैक-रमणं च भवाम दास्यः BhP_10.29.040/1 kà stry अङ्ग ते कल-पदायत-वेणु-गीत- BhP_10.29.040/2 सम्मोहितार्य-चरितान् न चलेत् त्रि-लोक्याम् BhP_10.29.040/3 त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं BhP_10.29.040/4 यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् BhP_10.29.041/1 व्यक्तं भवान् व्रज-भयार्ति-हरो ऽभिजातो BhP_10.29.041/2 देवो यथादि-पुरुषः सुर-लोक-गोप्ता BhP_10.29.041/3 तन् नो निधेहि कर-पङ्कजम् आर्त-बन्धो BhP_10.29.041/4 तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् BhP_10.29.042/0 श्री-शुक उवाच BhP_10.29.042/1 इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः BhP_10.29.042/3 प्रहस्य स-दयं गोपीर् आत्मारामो ऽप्य् अरीरमत् BhP_10.29.043/1 ताभिः समेताभिर् उदार-चेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः BhP_10.29.043/3 उदार-हास-द्विज-कुन्द-दीधतिर् व्यरोचतइणाङ्क इवोडुभिर् वृतः BhP_10.29.044/1 उपगीयमान उद्गायन् वनिता-शत-यूथपः BhP_10.29.044/3 मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् BhP_10.29.045/1 नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् BhP_10.29.045/3 जुष्टं तत्-तरलानन्दि कुमुदामोद-वायुना BhP_10.29.046/1 बाहु-प्रसार-परिरम्भ-करालकोरु नीवी-स्तनालभन-नर्म-नखाग्र-पातैः BhP_10.29.046/3 क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयां चकार BhP_10.29.047/1 एवं भगवतः कृष्णाल् लब्ध-माना महात्मनः BhP_10.29.047/3 आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्य् अधिकं भुवि BhP_10.29.048/1 तासां तत्-सौभग-मदं वीक्ष्य मानं च केशवः BhP_10.29.048/3 प्रशमाय प्रसादाय तत्रैवान्तरधीयत BhP_10.30.001/0 श्री-शुक उवाच BhP_10.30.001/1 अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः BhP_10.30.001/3 अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् BhP_10.30.002/1 गत्यानुराग-स्मित-विभ्रमेक्षितैर् मनो-रमालाप-विहार-विभ्रमैः BhP_10.30.002/3 आक्षिप्त-चित्ताः प्रमदा रमा-पतेस् तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः BhP_10.30.003/1 गति-स्मित-प्रेक्षण-भाषणादिषु प्रियाः प्रियस्य प्रतिरूढ-मूर्तयः BhP_10.30.003/3 असाव् अहं त्व् इत्य् अबलास् तद्-आत्मिका न्यवेदिषुः कृष्ण-विहार-विभ्रमाः BhP_10.30.004/1 गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तक-वद् वनाद् वनम् BhP_10.30.004/3 पप्रच्छुर् आकाश-वद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् BhP_10.30.005/1 दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः BhP_10.30.005/3 नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः BhP_10.30.006/1 कच्चित् कुरबकाशोक- नाग-पुन्नाग-चम्पकाः BhP_10.30.006/3 रामानुजो मानिनीनाम् इतो दर्प-हर-स्मितः BhP_10.30.007/1 कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये BhP_10.30.007/3 सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ऽच्युतः BhP_10.30.008/1 मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति-यूथिके BhP_10.30.008/3 प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः BhP_10.30.009/1 चूत-प्रियाल-पनसासन-कोविदार जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः BhP_10.30.009/3 ये ऽन्ये परार्थ-भवका यमुनोपकूलाः शंसन्तु कृष्ण-पदवीं रहितात्मनां नः BhP_10.30.010/1 किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- BhP_10.30.010/2 स्पर्शोत्सवोत्पुलकिताङ्ग-नहैर् विभासि BhP_10.30.010/3 अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा BhP_10.30.010/4 आहो वराह-वपुषः परिरम्भणेन BhP_10.30.011/1 अप्य् एण-पत्न्य् उपगतः प्रिययेह गात्रैस् BhP_10.30.011/2 तन्वन् दृशां सखि सु-निर्वृतिम् अच्युतो वः BhP_10.30.011/3 कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः BhP_10.30.011/4 कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः BhP_10.30.012/1 बाहुं प्रियांस उपधाय गृहीत-पद्मो BhP_10.30.012/2 रामानुजस् तुलसिकालि-कुलैर् मदान्धैः BhP_10.30.012/3 अन्वीयमान इह वस् तरवः प्रणामं BhP_10.30.012/4 किं वाभिनन्दति चरन् प्रणयावलोकैः BhP_10.30.013/1 पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः BhP_10.30.013/3 नूनं तत्-करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो BhP_10.30.014/1 इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः BhP_10.30.014/3 लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिकाः BhP_10.30.015/1 कस्याचित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् BhP_10.30.015/3 तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम् BhP_10.30.016/1 दैत्यायित्वा जहारान्याम् एको कृष्णार्भ-भावनाम् BhP_10.30.016/3 रिङ्गयाम् आस काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः BhP_10.30.017/1 कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन BhP_10.30.017/3 वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् BhP_10.30.018/1 आहूय दूर-गा यद्वत् कृष्णस् तम् अनुवर्ततीम् BhP_10.30.018/3 वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति BhP_10.30.019/1 कस्याञ्चित् स्व-भुजं न्यस्य चलन्त्य् आहापरा ननु BhP_10.30.019/3 कृष्णो ऽहं पश्यत गतिं ललिताम् इति तन्-मनाः BhP_10.30.020/1 मा भैष्ट वात-वर्षाभ्यां तत्-त्राणं विहितं मय BhP_10.30.020/3 इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम् BhP_10.30.021/1 आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप BhP_10.30.021/3 दुष्टाहे गच्छ जातो ऽहं खलानाम् ननु दण्ड-कृत् BhP_10.30.022/1 तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् BhP_10.30.022/3 चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा BhP_10.30.023/1 बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले BhP_10.30.023/3 बध्नामि भाण्ड-भेत्तारं हैयङ्गव-मुषं त्व् इति BhP_10.30.023/5 भीता सु-दृक् पिधायास्यं भेजे भीति-विडम्बनम् BhP_10.30.024/1 एवं कृष्णं पृच्छमाना व्र्ण्दावन-लतास् तरून् BhP_10.30.024/3 व्यचक्षत वनोद्देशे पदानि परमात्मनः BhP_10.30.025/1 पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः BhP_10.30.025/3 लक्ष्यन्ते हि ध्वजाम्भोज- वज्राङ्कुश-यवादिभिः BhP_10.30.026/1 तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्यो ऽग्रतोऽबलाः BhP_10.30.026/3 वध्वाः पदैः सु-पृक्तानि विलोक्यार्ताः समब्रुवन् BhP_10.30.027/1 कस्याः पदानि चैतानि याताया नन्द-सूनुना BhP_10.30.027/3 अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा BhP_10.30.028/1 अनयाराधितो नूनं भगवान् हरिर् ईश्वरः BhP_10.30.028/3 यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः BhP_10.30.029/1 धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः BhP_10.30.029/3 यान् ब्रह्मेशौ रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये BhP_10.30.030/1 तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् BhP_10.30.030/3 यैकापहृत्य गोपीनाम् रहो भुन्क्ते ऽच्युताधरम् BhP_10.30.030/5 न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः BhP_10.30.030/7 खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः BhP_10.30.031/1 इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् BhP_10.30.031/3 गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः BhP_10.30.031/5 अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना BhP_10.30.032/1 अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः BhP_10.30.032/3 प्रपदाक्रमण एते पश्यतासकले पदे BhP_10.30.033/1 केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् BhP_10.30.033/3 तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् BhP_10.30.034/1 रेमे तया चात्म-रत आत्मारामो ऽप्य् अखण्डितः BhP_10.30.034/3 कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् BhP_10.30.035/1 इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः BhP_10.30.035/3 यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने BhP_10.30.036/1 सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् BhP_10.30.036/3 हित्वा गोपीः काम-याना माम् असौ भजते प्रियः BhP_10.30.037/1 ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत् BhP_10.30.037/3 न पारये ऽहं चलितुं नय मां यत्र ते मनः BhP_10.30.038/1 एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति BhP_10.30.038/3 ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत BhP_10.30.039/1 हा नाथ रमण प्रेष्ठ क्वासि क्वासि महा-भुज BhP_10.30.039/3 दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् BhP_10.30.040/0 श्री-शुक उवाच BhP_10.30.040/1 अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरितः BhP_10.30.040/3 ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम् BhP_10.30.041/1 तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् BhP_10.30.041/3 अवमानं च दौरात्म्याद् विस्मयं परमं ययुः BhP_10.30.042/1 ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते BhP_10.30.042/3 तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः BhP_10.30.043/1 तन्-मनस्कास् तद्-अलापास् तद्-विचेष्टास् तद्-आत्मिकाः BhP_10.30.043/3 तद्-गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः BhP_10.30.044/1 पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः BhP_10.30.044/3 समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः BhP_10.31.001/0 गोप्य ऊचुः BhP_10.31.001/1 जयति ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि BhP_10.31.001/3 दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते BhP_10.31.002/1 शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा BhP_10.31.002/3 सुरत-नाथ ते ऽशुल्क-दासिका वर-द निघ्नतो नेह किं वधः BhP_10.31.003/1 विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् BhP_10.31.003/3 वृष-मयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः BhP_10.31.004/1 न खलु गोपीका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् BhP_10.31.004/3 विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले BhP_10.31.005/1 विरचिताभयं वृष्णि-धूर्य ते चरणम् ईयुषां संसृतेर् भयात् BhP_10.31.005/3 कर-सरोरुहं कान्त काम-दं शिरसि धेहि नः श्री-कर-ग्रहम् BhP_10.31.006/1 व्रज-जनार्ति-हन् वीर योषितां निज-जन-स्मय-ध्वंसन-स्मित BhP_10.31.006/3 भज सखे भवत्-किङ्करीः स्म नो जलरुहाननं चारु दर्शय BhP_10.31.007/1 प्रणत-देहिनां पाप-कर्षणं तृण-चरानुगं श्री-निकेतनम् BhP_10.31.007/3 फणि-फणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्-छयम् BhP_10.31.008/1 मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्करेक्षण BhP_10.31.008/3 विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः BhP_10.31.009/1 तव कथामृतं तप्त-जीवनं कविभिर् ईडितं कल्मषापहम् BhP_10.31.009/3 श्रवण-मङ्गलं श्रीमद् आततं भुवि गृणन्ति ये भूरि-दा जनाः BhP_10.31.010/1 प्रहसितं प्रिय-प्रेम-वीक्षणं विहरणं च ते ध्यान-मङ्गलम् BhP_10.31.010/3 रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि BhP_10.31.011/1 चलसि यद् व्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् BhP_10.31.011/3 शिल-तृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति BhP_10.31.012/1 दिन-परिक्षये नील-कुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् BhP_10.31.012/3 घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि BhP_10.31.013/1 प्रणत-काम-दं पद्मजार्चितं धरणि-मण्डनं ध्येयम् आपदि BhP_10.31.013/3 चरण-पङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधि-हन् BhP_10.31.014/1 सुरत-वर्धनं शोक-नाशनं स्वरित-वेणुना सुष्ठु चुम्बितम् BhP_10.31.014/3 इतर-राग-विस्मारणं नृणां वितर वीर नस् ते ऽधरामृतम् BhP_10.31.015/1 अटति यद् भवान् अह्नि काननं त्रुटि युगायते त्वाम् अपश्यताम् BhP_10.31.015/3 कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षतां पक्ष्म-कृद् दृशाम् BhP_10.31.016/1 पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः BhP_10.31.016/3 गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि BhP_10.31.017/1 रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् BhP_10.31.017/3 बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अति-स्पृहा मुह्यते मनः BhP_10.31.018/1 व्रज-वनौकसां व्यक्तिर् अङ्ग ते वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् BhP_10.31.018/3 त्यज मनाक् च नस् त्वत्-स्पृहात्मनां स्व-जन-हृद्-रुजां यन् निषूदनम् BhP_10.31.019/1 यत् ते सुजात-चरणाम्बुरुहं स्तनेषु BhP_10.31.019/2 भीताः शनैः प्रिय दधीमहि कर्कशेषु BhP_10.31.019/3 तेनाटवीम् अटसि तद् व्यथते न किं स्वित् BhP_10.31.019/4 कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः BhP_10.32.001/0 श्री-शुक उवाच BhP_10.32.001/1 इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा BhP_10.32.001/3 रुरुदुः सु-स्वरं राजन् कृष्ण-दर्शन-लालसाः BhP_10.32.002/1 तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः BhP_10.32.002/3 पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः BhP_10.32.003/1 तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः BhP_10.32.003/3 उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् BhP_10.32.004/1 काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिना मुदा BhP_10.32.004/3 काचिद् दधार तद्-बाहुम् अंसे चन्दन-भूषितम् BhP_10.32.005/1 काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् BhP_10.32.005/3 एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् BhP_10.32.006/1 एका भ्रु-कुटिम् आबध्य प्रेम-संरम्भ-विह्वला BhP_10.32.006/3 घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा BhP_10.32.007/1 अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् BhP_10.32.007/3 आपीतम् अपि नातृप्यत् सन्तस् तच्-चरणं यथा BhP_10.32.008/1 तं काचिन् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च BhP_10.32.008/3 पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता BhP_10.32.009/1 सर्वास् ताः केशवालोक- परमोत्सव-निर्वृताः BhP_10.32.009/3 जहुर् विरह-जं तापं प्राज्ञं प्राप्य यथा जनाः BhP_10.32.010/1 ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः BhP_10.32.010/3 व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा BhP_10.32.011/1 ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः BhP_10.32.011/3 विकसत्-कुन्द-मन्दार सुरभ्य्-अनिल-षट्पदम् BhP_10.32.012/1 शरच्-चन्द्रांशु-सन्दोह- ध्वस्त-दोषा-तमः शिवम् BhP_10.32.012/3 कृष्णाया हस्त-तरला चित-कोमल-वालुकम् BhP_10.32.013/1 तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः BhP_10.32.013/3 स्वैर् उत्तरीयैः कुच-कुङ्कुमाङ्कितैर् अचीकॢपन्न् आसनम् आत्म-बन्धवे BhP_10.32.014/1 तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्-हृदि कल्पितासनः BhP_10.32.014/3 चकास गोपी-परिषद्-गतो ऽर्चितस् त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् BhP_10.32.015/1 सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा BhP_10.32.015/3 संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे BhP_10.32.016/0 श्री-गोप्य ऊचुः BhP_10.32.016/1 भजतो ऽनुभजन्त्य् एक एक एतद्-विपर्ययम् BhP_10.32.016/3 नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः BhP_10.32.017/0 श्री-भगवान् उवाच BhP_10.32.017/1 मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते BhP_10.32.017/3 न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा BhP_10.32.018/1 भजन्त्य् अभजतो ये वै करुणाः पितरौ यथा BhP_10.32.018/3 धर्मो निरपवादो ऽत्र सौहृदं च सु-मध्यमाः BhP_10.32.019/1 भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः BhP_10.32.019/3 आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरु-द्रुहः BhP_10.32.020/1 नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये BhP_10.32.020/3 यथाधनो लब्ध-धने विनष्टे तच्-चिन्तयान्यन् निभृतो न वेद BhP_10.32.021/1 एवं मद्-अर्थोज्झित-लोक-वेद स्वानाम् हि वो मय्य् अनुवृत्तये ऽबलाः BhP_10.32.021/3 मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः BhP_10.32.022/1 न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः BhP_10.32.022/3 या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना BhP_10.33.001/0 श्री-शुक उवाच BhP_10.33.001/1 इत्थं भगवतो गोप्यः श्रुत्वा वाचः सु-पेशलाः BhP_10.33.001/3 जहुर् विरह-जं तापं तद्-अङ्गोपचिताशिषः BhP_10.33.002/1 तत्रारभत गोविन्दो रास-क्रीडाम् अनुव्रतैः BhP_10.33.002/3 स्त्री-रत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्ध-बाहुभिः BhP_10.33.003/1 रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः BhP_10.33.003/3 योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः BhP_10.33.003/5 प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः BhP_10.33.003/7 यं मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् BhP_10.33.003/9 दिवौकसां स-दाराणाम् औत्सुक्यापहृतात्मनाम् BhP_10.33.004/1 ततो दुन्दुभयो नेदुर् निपेतुः पुष्प-वृष्टयः BhP_10.33.004/3 जगुर् गन्धर्व-पतयः स-स्त्रीकास् तद्-यशो ऽमलम् BhP_10.33.005/1 वलयानां नूपुराणां किङ्किणीनां च योषिताम् BhP_10.33.005/3 स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले BhP_10.33.006/1 तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः BhP_10.33.006/3 मध्ये मणीनां हैमानां महा-मरकतो यथा BhP_10.33.007/1 पाद-न्यासैर् भुज-विधुतिभिः स-स्मितैर् भ्रू-विलासैर् BhP_10.33.007/2 भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्ड-लोलैः BhP_10.33.007/3 स्विद्यन्-मुख्यः कवर-रसनाग्रन्थयः कृष्ण-वध्वो BhP_10.33.007/4 गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः BhP_10.33.008/1 उच्चैर् जगुर् नृत्यमाना रक्त-कण्ठ्यो रति-प्रियाः BhP_10.33.008/3 कृष्णाभिमर्श-मुदिता यद्-गीतेनेदम् आवृतम् BhP_10.33.009/1 काचित् समं मुकुन्देन स्वर-जातीर् अमिश्रिताः BhP_10.33.009/3 उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति BhP_10.33.009/5 तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् BhP_10.33.010/1 काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदा-भृतः BhP_10.33.010/3 जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका BhP_10.33.011/1 तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् BhP_10.33.011/3 चन्दनालिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह BhP_10.33.012/1 कस्याश्चिन् नाट्य-विक्षिप्त कुण्डल-त्विष-मण्डितम् BhP_10.33.012/3 गण्डं गण्डे सन्दधत्याः प्रादात् ताम्बूल-चर्वितम् BhP_10.33.013/1 नृत्यती गायती काचित् कूजन् नूपुर-मेखला BhP_10.33.013/3 पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् BhP_10.33.014/1 गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् BhP_10.33.014/3 गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तम् विजह्रिरे BhP_10.33.015/1 कर्णोत्पलालक-विटङ्क-कपोल-घर्म- BhP_10.33.015/2 वक्त्र-श्रियो वलय-नूपुर-घोष-वाद्यैः BhP_10.33.015/3 गोप्यः समं भगवता ननृतुः स्व-केश- BhP_10.33.015/4 स्रस्त-स्रजो भ्रमर-गायक-रास-गोष्ठ्याम् BhP_10.33.016/1 एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासैः BhP_10.33.016/3 रेमे रमेशो व्रज-सुन्दरीभिर् यथार्भकः स्व-प्रतिबिम्ब-विभ्रमः BhP_10.33.017/1 तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुच-पट्टिकां वा BhP_10.33.017/3 नाञ्जः प्रतिव्योढुम् अलं व्रज-स्त्रियो विस्रस्त-मालाभरणाः कुरूद्वह BhP_10.33.018/1 कृष्ण-विक्रीडितं वीक्ष्य मुमुहुः खे-चर-स्त्रियः BhP_10.33.018/3 कामार्दिताः शशाङ्कश् च स-गणो विस्मितो ऽभवत् BhP_10.33.019/1 कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः BhP_10.33.019/3 रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया BhP_10.33.020/1 तासां रति-विहारेण श्रान्तानां वदनानि सः BhP_10.33.020/3 प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना BhP_10.33.021/1 गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्- BhP_10.33.021/2 गण्ड-श्रिया सुधित-हास-निरीक्षणेन BhP_10.33.021/3 मानं दधत्य ऋषभस्य जगुः कृतानि BhP_10.33.021/4 पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः BhP_10.33.022/1 ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- BhP_10.33.022/2 घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः BhP_10.33.022/3 गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः BhP_10.33.022/4 श्रान्तो गजीभिर् इभ-राड् इव भिन्न-सेतुः BhP_10.33.023/1 सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः BhP_10.33.023/2 प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग BhP_10.33.023/3 वैमानिकैः कुसुम-वर्षिभिर् ईद्यमानो BhP_10.33.023/4 रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः BhP_10.33.024/1 ततश् च कृष्णोपवने जल-स्थल प्रसून-गन्धानिल-जुष्ट-दिक्-तटे BhP_10.33.024/3 चचार भृङ्ग-प्रमदा-गणावृतो यथा मद-च्युद् द्विरदः करेणुभिः BhP_10.33.025/1 एवं शशाङ्कांशु-विराजिता निशाः स सत्य-कामो ऽनुरताबला-गणः BhP_10.33.025/3 सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः BhP_10.33.026/0 श्री-परीक्षिद् उवाच BhP_10.33.026/1 संस्थापनाय धर्मस्य प्रशमायेतरस्य च BhP_10.33.026/3 अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः BhP_10.33.027/1 स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता BhP_10.33.027/3 प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् BhP_10.33.028/1 आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् BhP_10.33.028/3 किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत BhP_10.33.029/0 श्री-शुक उवाच BhP_10.33.029/1 धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् BhP_10.33.029/3 तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा BhP_10.33.030/1 नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः BhP_10.33.030/3 विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो ऽब्धि-जं विषम् BhP_10.33.031/1 ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् BhP_10.33.031/3 तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् BhP_10.33.032/1 कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते BhP_10.33.032/3 विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो BhP_10.33.033/1 किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् BhP_10.33.033/3 ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः BhP_10.33.034/1 यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता BhP_10.33.034/2 योग-प्रभाव-विधुताखिल-कर्म-बन्धाः BhP_10.33.034/3 स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् BhP_10.33.034/4 तस्येच्छयात्त-वपुषः कुत एव बन्धः BhP_10.33.035/1 गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् BhP_10.33.035/3 यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् BhP_10.33.036/1 अनुग्रहाय भक्तानां मानुषं देहम् आस्थितः BhP_10.33.036/3 भजते तादृशीः क्रीड याः श्रुत्वा तत्-परो भवेत् BhP_10.33.037/1 नासूयन् खलु कृष्णाय मोहितास् तस्य मायया BhP_10.33.037/3 मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः BhP_10.33.038/1 ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः BhP_10.33.038/3 अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः BhP_10.33.039/1 विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः BhP_10.33.039/2 श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः BhP_10.33.039/3 भक्तिं परां भगवति प्रतिलभ्य कामं BhP_10.33.039/4 हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः BhP_10.34.001/0 श्री-शुक उवाच BhP_10.34.001/1 एकदा देव-यात्रायां गोपाला जात-कौतुकाः BhP_10.34.001/3 अनोभिर् अनडुद्-युक्तैः प्रययुस् ते ऽम्बिका-वनम् BhP_10.34.002/1 तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं विभुम् BhP_10.34.002/3 आनर्चुर् अर्हणैर् भक्त्या देवीं च णृपते ऽम्बिकाम् BhP_10.34.003/1 गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः BhP_10.34.003/3 ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति BhP_10.34.004/1 ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः BhP_10.34.004/3 रजनीं तां महा-भागा नन्द-सुनन्दकादयः BhP_10.34.005/1 कश्चिन् महान् अहिस् तस्मिन् विपिने ऽति-बुभुक्षितः BhP_10.34.005/3 यदृच्छयागतो नन्दं शयानम् उर-गो ऽग्रसीत् BhP_10.34.006/1 स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् BhP_10.34.006/3 सर्पो मां ग्रसते तात प्रपन्नं परिमोचय BhP_10.34.007/1 तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः BhP_10.34.007/3 ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः BhP_10.34.008/1 अलातैर् दह्यमानो ऽपि नामुञ्चत् तम् उरङ्गमः BhP_10.34.008/3 तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः BhP_10.34.009/1 स वै भगवतः श्रीमत् पाद-स्पर्श-हताशुभः BhP_10.34.009/3 भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम् BhP_10.34.010/1 तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् BhP_10.34.010/3 दीप्यमानेन वपुषा पुरुषं हेम-मालिनम् BhP_10.34.011/1 को भवान् परया लक्ष्म्या रोचते ऽद्भुत-दर्शनः BhP_10.34.011/3 कथं जुगुप्सिताम् एतां गतिं वा प्रापितो ऽवशः BhP_10.34.012/0 सर्प उवाच BhP_10.34.012/1 अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः BhP_10.34.012/3 श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः BhP_10.34.013/1 ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः BhP_10.34.013/3 तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना BhP_10.34.014/1 शापो मे ऽनुग्रहायैव कृतस् तैः करुणात्मभिः BhP_10.34.014/3 यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः BhP_10.34.015/1 तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् BhP_10.34.015/3 आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीव-हन् BhP_10.34.016/1 प्रपन्नो ऽस्मि महा-योगिन् महा-पुरुष सत्-पते BhP_10.34.016/3 अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर BhP_10.34.017/1 ब्रह्म-दण्डाद् विमुक्तो ऽहं सद्यस् ते ऽच्युत दर्शनात् BhP_10.34.017/3 यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च BhP_10.34.017/5 सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते BhP_10.34.018/1 इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च BhP_10.34.018/3 सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः BhP_10.34.019/1 निशाम्य कृष्णस्य तद् आत्म-वैभवं BhP_10.34.019/2 व्रजौकसो विस्मित-चेतसस् ततः BhP_10.34.019/3 समाप्य तस्मिन् नियमं पुनर् व्रजं BhP_10.34.019/4 णृपाययुस् तत् कथयन्त आदृताः BhP_10.34.020/1 कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः BhP_10.34.020/3 विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् BhP_10.34.021/1 उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः BhP_10.34.021/3 स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-'म्बरौ BhP_10.34.022/1 निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् BhP_10.34.022/3 मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना BhP_10.34.023/1 जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् BhP_10.34.023/3 तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम् BhP_10.34.024/1 गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप BhP_10.34.024/3 स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः BhP_10.34.025/1 एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्त-वत् BhP_10.34.025/3 शङ्खचूड इति ख्यातो धनदानुचरो ऽभ्यगात् BhP_10.34.026/1 तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् BhP_10.34.026/3 क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः BhP_10.34.027/1 क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् BhP_10.34.027/3 यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् BhP_10.34.028/1 मा भैष्टेत्य् अभयारावौ शाल-हस्तौ तरस्विनौ BhP_10.34.028/3 आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् BhP_10.34.029/1 स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् BhP_10.34.029/3 विषृज्य स्त्री-जनं मूढः प्राद्रवज् जीवितेच्छया BhP_10.34.030/1 तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति BhP_10.34.030/3 जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः BhP_10.34.031/1 अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः BhP_10.34.031/3 जहार मुष्टिनैवाङ्ग सह-चूड-मणिं विभुः BhP_10.34.032/1 शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् BhP_10.34.032/3 अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् BhP_10.35.001/0 श्री-शुक उवाच BhP_10.35.001/1 गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः BhP_10.35.001/3 कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् BhP_10.35.002/0 श्री-गोप्य ऊचुः BhP_10.35.002/1 वाम-बाहु-कृत-वाम-कपोलो वल्गित-भ्रुर् अधरार्पित-वेणुम् BhP_10.35.002/3 कोमलाङ्गुलिभिर् आश्रित-मार्गं गोप्य ईरयति यत्र मुकुन्दः BhP_10.35.003/1 व्योम-यान-वनिताः सह सिद्धैर् विस्मितास् तद् उपधार्य स-लज्जाः BhP_10.35.003/3 काम-मार्गण-समर्पित-चित्ताः कश्मलं ययुर् अपस्मृत-नीव्यः BhP_10.35.004/1 हन्त चित्रम् अबलाः शृणुतेदं हार-हास उरसि स्थिर-विद्युत् BhP_10.35.004/3 नन्द-सूनुर् अयम् आर्त-जनानां नर्म-दो यर्हि कूजित-वेणुः BhP_10.35.005/1 वृन्दशो व्रज-वृषा मृग-गावो वेणु-वाद्य-हृत-चेतस आरात् BhP_10.35.005/3 दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन् BhP_10.35.006/1 बर्हिण-स्तबक-धातु-पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः BhP_10.35.006/3 कर्हिचित् स-बल आलि स गोपैर् गाः समाह्वयति यत्र मुकुन्दः BhP_10.35.007/1 तर्हि भग्न-गतयः सरितो वै तत्-पदाम्बुज-रजो ऽनिल-नीतम् BhP_10.35.007/3 स्पृहयतीर् वयम् इवाबहु-पुण्याः प्रेम-वेपित-भुजाः स्तिमितापः BhP_10.35.008/1 अनुचरैः समनुवर्णित-वीर्य आदि-पूरुष इवाचल-भूतिः BhP_10.35.008/3 वन-चरो गिरि-तटेषु चरन्तीर् वेणुनाह्वयति गाः स यदा हि BhP_10.35.009/1 वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-फलाढ्याः BhP_10.35.009/3 प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म BhP_10.35.010/1 दर्शनीय-तिलको वन-माला- दिव्य-गन्ध-तुलसी-मधु-मत्तैः BhP_10.35.010/3 अलि-कुलैर् अलघु गीताम् अभीष्टम् आद्रियन् यर्हि सन्धित-वेणुः BhP_10.35.011/1 सरसि सारस-हंस-विहङ्गाश् चारु-गीता-हृत-चेतस एत्य BhP_10.35.011/3 हरिम् उपासत ते यत-चित्ता हन्त मीलित-दृशो धृत-मौनाः BhP_10.35.012/1 सह-बलः स्रग्-अवतंस-विलासः सानुषु क्षिति-भृतो व्रज-देव्यः BhP_10.35.012/3 हर्षयन् यर्हि वेणु-रवेण जात-हर्ष उपरम्भति विश्वम् BhP_10.35.013/1 महद्-अतिक्रमण-शङ्कित-चेता मन्द-मन्दम् अनुगर्जति मेघः BhP_10.35.013/3 सुहृदम् अभ्यवर्षत् सुमनोभिश् छायया च विदधत् प्रतपत्रम् BhP_10.35.014/1 विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः BhP_10.35.014/3 तव सुतः सति यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः BhP_10.35.015/1 सवनशस् तद् उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः BhP_10.35.015/3 कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः BhP_10.35.016/1 निज-पदाब्ज-दलैर् ध्वज-वज्र नीरजाङ्कुश-विचित्र-ललामैः BhP_10.35.016/3 व्रज-भुवः शमयन् खुर-तोदं वर्ष्म-धुर्य-गतिर् ईडित-वेणुः BhP_10.35.017/1 व्रजति तेन वयं स-विलास वीक्षणार्पित-मनोभव-वेगाः BhP_10.35.017/3 कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा BhP_10.35.018/1 मणि-धरः क्वचिद् आगणयन् गा मालया दयित-गन्ध-तुलस्याः BhP_10.35.018/3 प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र BhP_10.35.019/1 क्वणित-वेणु-रव-वञ्चित-चित्ताः कृष्णम् अन्वसत कृष्ण-गृहिण्यः BhP_10.35.019/3 गुण-गणार्णम् अनुगत्य हरिण्यो गोपिका इव विमुक्त-गृहाशाः BhP_10.35.020/1 कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् BhP_10.35.020/3 नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार BhP_10.35.021/1 मन्द-वायुर् उपवात्य् अनकूलं मानयन् मलयज-स्पर्शेन BhP_10.35.021/3 वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः BhP_10.35.022/1 वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः BhP_10.35.022/3 कृत्स्न-गो-धनम् उपोह्य दिनान्ते गीत-वेणुर् अनुगेडित-कीर्तिः BhP_10.35.023/1 उत्सवं श्रम-रुचापि दृशीनाम् उन्नयन् खुर-रजश्-छुरित-स्रक् BhP_10.35.023/3 दित्सयैति सुहृद्-आसिष एष देवकी-जठर-भूर् उडु-राजः BhP_10.35.024/1 मद-विघूर्णित-लोचन ईषत् मान-दः स्व-सुहृदां वन-माली BhP_10.35.024/3 बदर-पाण्डु-वदनो मृदु-गण्डं मण्डयन् कनक-कुण्डल-लक्ष्म्या BhP_10.35.025/1 यदु-पतिर् द्विरद-राज-विहारो यामिनी-पतिर् इवैष दिनान्ते BhP_10.35.025/3 मुदित-वक्त्र उपयाति दुरन्तं मोचयन् व्रज-गवां दिन-तापम् BhP_10.35.026/0 श्री-शुक उवाच BhP_10.35.026/1 एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः BhP_10.35.026/3 रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः BhP_10.36.001/0 श्री बादरायणिर् उवाच BhP_10.36.001/1 अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः BhP_10.36.001/3 महीम् महा-ककुत्-कायः कम्पयन् खुर-विक्षताम् BhP_10.36.002/1 रम्भमाणः खरतरं पदा च विलिखन् महीम् BhP_10.36.002/3 उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् BhP_10.36.002/5 किञ्चित् किञ्चिच् छकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः BhP_10.36.003/1 यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् BhP_10.36.003/3 पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै BhP_10.36.004/1 निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया BhP_10.36.004/3 तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः BhP_10.36.005/1 पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् BhP_10.36.005/3 कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः BhP_10.36.006/1 भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् BhP_10.36.006/3 मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् BhP_10.36.007/1 गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम BhP_10.36.007/3 मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् BhP_10.36.008/1 इत्य् आस्फोत्याच्युतो ऽरिष्टं तल-शब्देन कोपयन् BhP_10.36.008/3 सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः BhP_10.36.009/1 सो ऽप्य् एवं कोपितो ऽरिष्टः खुरेणावनिम् उल्लिखन् BhP_10.36.009/3 उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् BhP_10.36.010/1 अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनो ऽच्युतम् BhP_10.36.010/3 कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तो ऽशनिर् यथा BhP_10.36.011/1 गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः BhP_10.36.011/3 प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा BhP_10.36.012/1 सो ऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् BhP_10.36.012/3 आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः BhP_10.36.013/1 तम् आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले BhP_10.36.013/3 निष्पीडयाम् आस यथार्द्रम् अम्बरं कृत्वा विषाणेन जघान सो ऽपतत् BhP_10.36.014/1 असृग् वमन् मूत्र-शकृत् समुत्सृजन् क्षिपंश् च पादान् अनवस्थितेक्षणः BhP_10.36.014/3 जगाम कृच्छ्रं निरृतेर् अथ क्षयं पुष्पैः किरन्तो हरिम् ईडिरे सुराः BhP_10.36.015/1 एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः BhP_10.36.015/3 विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः BhP_10.36.016/1 अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा BhP_10.36.016/3 कंसायाथाह भगवान् नारदो देव-दर्शनः BhP_10.36.017/1 यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च BhP_10.36.017/3 रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता BhP_10.36.017/5 न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः BhP_10.36.018/1 निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः BhP_10.36.018/3 निशातम् असिम् आदत्त वसुदेव-जिघांसया BhP_10.36.019/1 निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः BhP_10.36.019/3 ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया BhP_10.36.020/1 प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् BhP_10.36.020/3 प्रेषयाम् आस हन्येतां भवता राम-केशवौ BhP_10.36.021/1 ततो मुष्टिक-चाणूर शल-तोशलकादिकान् BhP_10.36.021/3 अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-राट् BhP_10.36.022/1 भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ BhP_10.36.022/3 नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः BhP_10.36.023/1 राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः BhP_10.36.023/3 भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया BhP_10.36.024/1 मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः BhP_10.36.024/3 पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् BhP_10.36.025/1 महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् BhP_10.36.025/3 द्विपः कुवलयापीडो जहि तेन ममाहितौ BhP_10.36.026/1 आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि BhP_10.36.026/3 विशसन्तु पशून् मेध्यान् भूत-राजाय मीढुषे BhP_10.36.027/1 इत्य् आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् BhP_10.36.027/3 गृहीत्वा पाणिना पाणिं ततो ऽक्रूरम् उवाच ह BhP_10.36.028/1 भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः BhP_10.36.028/3 नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु BhP_10.36.029/1 अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् BhP_10.36.029/3 यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः BhP_10.36.030/1 गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः BhP_10.36.030/3 आसाते ताव् इहानेन रथेनानय मा चिरम् BhP_10.36.031/1 निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः BhP_10.36.031/3 ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः BhP_10.36.032/1 घातयिष्य इहानीतौ काल-कल्पेन हस्तिना BhP_10.36.032/3 यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः BhP_10.36.033/1 तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् BhP_10.36.033/3 तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् BhP_10.36.034/1 उग्रसेनं च पितरं स्थविरं राज्य-कामुकं BhP_10.36.034/3 तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम BhP_10.36.035/1 ततश् चैषा मही मित्र BhP_10.36.035/2 भवित्री नष्ट-कण्टका BhP_10.36.036/1 जरासन्धो मम गुरुर् द्विविदो दयितः सखा BhP_10.36.036/3 शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः BhP_10.36.036/5 तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान् BhP_10.36.037/1 एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ BhP_10.36.037/3 धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम् BhP_10.36.038/0 श्री-अक्रूर उवाच BhP_10.36.038/1 राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् BhP_10.36.038/3 सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम् BhP_10.36.039/1 मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि BhP_10.36.039/3 युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते BhP_10.36.040/0 श्री-शुक उवाच BhP_10.36.040/1 एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विषृज्य सः BhP_10.36.040/3 प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् BhP_10.37.001/0 श्री-शुक उवाच BhP_10.37.001/1 केशी तु कंस-प्रहितः खुरैर् महीं BhP_10.37.001/2 महा-हयो निर्जरयन् मनो-जवः BhP_10.37.001/3 सटावधूताभ्र-विमान-सङ्कुलं BhP_10.37.001/4 कुर्वन् नभो हेषित-भीषिताखिलः BhP_10.37.002/1 तं त्रासयन्तं भगवान् स्व-गोकुलं BhP_10.37.002/2 तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् BhP_10.37.002/3 आत्मानम् आजौ मृगयन्तम् अग्र-णीर् BhP_10.37.002/4 उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् BhP_10.37.003/1 स तं निशाम्याभिमुखो मखेन खं BhP_10.37.003/2 पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः BhP_10.37.003/3 जघान पद्भ्याम् अरविन्द-लोचनं BhP_10.37.003/4 दुरासदश् चण्ड-जवो दुरत्ययः BhP_10.37.004/1 तद् वञ्चयित्वा तम् अधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः BhP_10.37.004/3 सावज्ञम् उत्सृज्य धनुः-शतान्तरे यथोरगं तार्क्ष्य-सुतो व्यवस्थितः BhP_10.37.005/1 सः लब्ध-संज्ञः पुनर् उत्थितो रुषा BhP_10.37.005/2 व्यादाय केशी तरसापतद् धरिम् BhP_10.37.005/3 सो ऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् BhP_10.37.005/4 प्रवेशयाम् आस यथोरगं बिले BhP_10.37.006/1 दन्ता निपेतुर् भगवद्-भुज-स्पृशस् BhP_10.37.006/2 ते केशिनस् तप्त-मय-स्पृशो यथा BhP_10.37.006/3 बाहुश् च तद्-देह-गतो महात्मनो BhP_10.37.006/4 यथामयः संववृधे उपेक्षितः BhP_10.37.007/1 समेधमानेन स कृष्ण-बाहुना निरुद्ध-वायुश् चरणांश् च विक्षिपन् BhP_10.37.007/3 प्रस्विन्न-गात्रः परिवृत्त-लोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः BhP_10.37.008/1 तद्-देहतः कर्कटिका-फलोपमाद् व्यसोर् अपाकृष्य भुजं महा-भुजः BhP_10.37.008/3 अविस्मितो ऽयत्न-हतारिकः सुरैः प्रसून-वर्षैर् वर्षद्भिर् ईडितः BhP_10.37.009/1 देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप BhP_10.37.009/3 कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् अभाषत BhP_10.37.010/1 कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर BhP_10.37.010/3 वासुदेवाखिलावास सात्वतां प्रवर प्रभो BhP_10.37.011/1 त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् BhP_10.37.011/3 गूढो गुहा-शयः साक्षी महा-पुरुष ईश्वरः BhP_10.37.012/1 आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् BhP_10.37.012/3 तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः BhP_10.37.013/1 स त्वं भूधर-भूतानां दैत्य-प्रमथ-रक्षसाम् BhP_10.37.013/3 अवतीर्णो विनाशाय साधुनां रक्षणाय च BhP_10.37.014/1 दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः BhP_10.37.014/3 यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् BhP_10.37.015/1 चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् BhP_10.37.015/3 कंसं च निहतं द्रक्ष्ये परश्वो ऽहनि ते विभो BhP_10.37.016/1 तस्यानु शङ्ख-यवन- मुराणां नरकस्य च BhP_10.37.016/3 पारिजातापहरणम् इन्द्रस्य च पराजयम् BhP_10.37.017/1 उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् BhP_10.37.017/3 नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते BhP_10.37.018/1 स्यमन्तकस्य च मणेर् आदानं सह भार्यया BhP_10.37.018/3 मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः BhP_10.37.019/1 पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् BhP_10.37.019/3 दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ BhP_10.37.020/1 यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् BhP_10.37.020/3 कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि BhP_10.37.021/1 अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै BhP_10.37.021/3 अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः BhP_10.37.022/1 विशुद्ध-विज्ञान-घनं स्व-संस्थया BhP_10.37.022/2 समाप्त-सर्वार्थम् अमोघ-वाञ्छितम् BhP_10.37.022/3 स्व-तेजसा नित्य-निवृत्त-माया- BhP_10.37.022/4 गुण-प्रवाहं भगवन्तम् ईमहि BhP_10.37.023/1 त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया विनिर्मिताशेष-विशेष-कल्पनम् BhP_10.37.023/3 क्रीडार्थम् अद्यात्त-मनुष्य-विग्रहं नतो ऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् BhP_10.37.024/0 श्री-शुक उवाच BhP_10.37.024/1 एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः BhP_10.37.024/3 प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः BhP_10.37.025/1 भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे BhP_10.37.025/3 पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः BhP_10.37.026/1 एकदा ते पशून् पालाश् चारयन्तो ऽद्रि-सानुषु BhP_10.37.026/3 चक्रुर् निलायन-क्रीडाश् चोर-पालापदेशतः BhP_10.37.027/1 तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप BhP_10.37.027/3 मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः BhP_10.37.028/1 मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् BhP_10.37.028/3 मेषायितान् अपोवाह प्रायश् चोरायितो बहून् BhP_10.37.029/1 गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः BhP_10.37.029/3 शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः BhP_10.37.030/1 तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् BhP_10.37.030/3 गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा BhP_10.37.031/1 स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली BhP_10.37.031/3 इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः BhP_10.37.032/1 तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले BhP_10.37.032/3 पश्यतां दिवि देवानां पशु-मारम् अमारयत् BhP_10.37.033/1 गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः BhP_10.37.033/3 स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम् BhP_10.38.001/0 श्री-शुक उवाच BhP_10.38.001/1 अक्रूरो ऽपि च तां रात्रिं मधु-पुर्यां महा-मतिः BhP_10.38.001/3 उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् BhP_10.38.002/1 गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे BhP_10.38.002/3 भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् BhP_10.38.003/1 किं मयाचरितं भद्रं किं तप्तं परमं तपः BhP_10.38.003/3 किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् BhP_10.38.004/1 ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् BhP_10.38.004/3 विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः BhP_10.38.005/1 मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् BhP_10.38.005/3 ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन BhP_10.38.006/1 ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः BhP_10.38.006/3 यन् नमस्ये भगवतो योगि-ध्येयान्घ्रि-पङ्कजम् BhP_10.38.007/1 कंसो बताद्याकृत मे ऽत्य्-अनुग्रहं द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना हरेः BhP_10.38.007/3 कृतावतारस्य दुरत्ययं तमः पूर्वे ऽतरन् यन्-नख-मण्डल-त्विषा BhP_10.38.008/1 यद् अर्चितं ब्रह्म-भवादिभिः सुरैः BhP_10.38.008/2 श्रिया च देव्या मुनिभिः स-सात्वतैः BhP_10.38.008/3 गो-चारणायानुचरैश् चरद् वने BhP_10.38.008/4 यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् BhP_10.38.009/1 द्रक्ष्यामि नूनं सु-कपोल-नासिकं स्मितावलोकारुण-कञ्ज-लोचनम् BhP_10.38.009/3 मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः BhP_10.38.010/1 अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया BhP_10.38.010/3 लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः BhP_10.38.011/1 य ईक्षिताहं-रहितो ऽप्य् असत्-सतोः स्व-तेजसापास्त-तमो-भिदा-भ्रमः BhP_10.38.011/3 स्व-माययात्मन् रचितैस् तद्-ईक्षया प्राणाक्ष-धीभिः सदनेष्व् अभीयते BhP_10.38.012/1 यस्याखिलामीव-हभिः सु-मङ्गलैः वाचो विमिश्रा गुण-कर्म-जन्मभिः BhP_10.38.012/3 प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास् तद्-विरक्ताः शव-शोभना मताः BhP_10.38.013/1 स चावतीर्णः किल सत्वतान्वये स्व-सेतु-पालामर-वर्य-शर्म-कृत् BhP_10.38.013/3 यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यद् अशेष-मङ्गलम् BhP_10.38.014/1 तं त्व् अद्य नूनं महतां गतिं गुरुं BhP_10.38.014/2 त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् BhP_10.38.014/3 रूपं दधानं श्रिय ईप्सितास्पदं BhP_10.38.014/4 द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः BhP_10.38.015/1 अथावरूढः सपदीशयो रथात् प्रधान-पुंसोश् चरणं स्व-लब्धये BhP_10.38.015/3 धिया धृतं योगिभिर् अप्य् अहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः BhP_10.38.016/1 अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः BhP_10.38.016/2 शिरस्य् अधास्यन् निज-हस्त-पङ्कजम् BhP_10.38.016/3 दत्ताभयं काल-भुजाङ्ग-रंहसा BhP_10.38.016/4 प्रोद्वेजितानां शरणैषिणां णृनाम् BhP_10.38.017/1 समर्हणं यत्र निधाय कौशिकस् तथा बलिश् चाप जगत्-त्रयेन्द्रताम् BhP_10.38.017/3 यद् वा विहारे व्रज-योषितां श्रमं स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत् BhP_10.38.018/1 न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः BhP_10.38.018/2 कंसस्य दूतः प्रहितो ऽपि विश्व-दृक् BhP_10.38.018/3 यो ऽन्तर् बहिश् चेतस एतद् ईहितं BhP_10.38.018/4 क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा BhP_10.38.019/1 अप्य् अङ्घ्रि-मूले ऽवहितं कृताञ्जलिं BhP_10.38.019/2 माम् ईक्षिता स-स्मितम् आर्द्रया दृशा BhP_10.38.019/3 सपद्य् अपध्वस्त-समस्त-किल्बिषो BhP_10.38.019/4 वोढा मुदं वीत-विशङ्क ऊर्जिताम् BhP_10.38.020/1 सुहृत्तमं ज्ञातिम् अनन्य-दैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते ऽथ माम् BhP_10.38.020/3 आत्मा हि तीर्थी-क्रियते तदैव मे बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः BhP_10.38.021/1 लब्ध्वाङ्ग-सङ्गम् प्रणतम् कृताञ्जलिं BhP_10.38.021/2 मां वक्ष्यते ऽक्रूर ततेत्य् उरुश्रवाः BhP_10.38.021/3 तदा वयं जन्म-भृतो महीयसा BhP_10.38.021/4 नैवादृतो यो धिग् अमुष्य जन्म तत् BhP_10.38.022/1 न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा BhP_10.38.022/3 तथापि भक्तान् भजते यथा तथा सुर-द्रुमो यद्वद् उपाश्रितो ऽर्थ-दः BhP_10.38.023/1 किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ BhP_10.38.023/3 गृहं प्रवेष्याप्त-समस्त-सत्कृतं सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु BhP_10.38.024/0 श्री-शुक उवाच BhP_10.38.024/1 इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयो ऽध्वनि BhP_10.38.024/3 रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप BhP_10.38.025/1 पदानि तस्याखिल-लोक-पाल- किरीट-जुष्टामल-पाद-रेणोः BhP_10.38.025/3 ददर्श गोष्ठे क्षिति-कौतुकानि विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः BhP_10.38.026/1 तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः BhP_10.38.026/2 प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः BhP_10.38.026/3 रथाद् अवस्कन्द्य स तेष्व् अचेष्टत BhP_10.38.026/4 प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति BhP_10.38.027/1 देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् BhP_10.38.027/3 सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः BhP_10.38.028/1 ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ BhP_10.38.028/2 पीत-नीलाम्बर-धरौ शरद्-अम्बुरहेक्षणौ BhP_10.38.029/1 किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ BhP_10.38.029/3 सु-मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ BhP_10.38.030/1 ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् BhP_10.38.030/3 शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ BhP_10.38.031/1 उदार-रुचिर-क्रीडौ स्रग्विणौ वन-मालिनौ BhP_10.38.031/3 पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ BhP_10.38.032/1 प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती BhP_10.38.032/3 अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ BhP_10.38.033/1 दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया BhP_10.38.033/3 यथा मारकतः शैलो रौप्यश् च कनकाचितौ BhP_10.38.034/1 रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः स्नेह-विह्वलः BhP_10.38.034/3 पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः BhP_10.38.035/1 भगवद्-दर्शनाह्लाद- बाष्प-पर्याकुलेक्षणः BhP_10.38.035/3 पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप BhP_10.38.036/1 भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना BhP_10.38.036/3 परिरेभे ऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः BhP_10.38.037/1 सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः BhP_10.38.037/3 गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् BhP_10.38.038/1 पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् BhP_10.38.038/3 प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत् BhP_10.38.039/1 निवेद्य गां चातिथये संवाह्य श्रान्तम् आडृतः BhP_10.38.039/3 अन्नं बहु-गुणं मेध्यं श्रद्धयोपाहरद् विभुः BhP_10.38.040/1 तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् BhP_10.38.040/3 मख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः BhP_10.38.041/1 पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे BhP_10.38.041/3 कंसे जीवति दाशार्ह सौन-पाला इवावयः BhP_10.38.042/1 यो ऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः BhP_10.38.042/3 किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे BhP_10.38.043/1 इत्थं सूनृतया वाचा नन्देन सु-सभाजितः BhP_10.38.043/3 अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम् BhP_10.39.001/0 श्री-शुक उवाच BhP_10.39.001/1 सुखोपविष्टः पर्यङ्के रम-कृष्णोरु-मानितः BhP_10.39.001/3 लेभे मनोरथान् सर्वान् पथि यान् स चकार ह BhP_10.39.002/1 किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने BhP_10.39.002/3 तथापि तत्-परा राजन् न हि वाञ्छन्ति किञ्चन BhP_10.39.003/1 सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः BhP_10.39.003/3 सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम् BhP_10.39.004/0 श्री-भगवान् उवाच BhP_10.39.004/1 तात सौम्यागतः कच्चित् स्व्-आगतं भद्रम् अस्तु वः BhP_10.39.004/3 अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् BhP_10.39.005/1 किं नु नः कुशलं पृच्छे एधमाने कुलामये BhP_10.39.005/3 कंसे मातुल-नाम्नाङ्ग स्वानां नस् तत्-प्रजासु च BhP_10.39.006/1 अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः BhP_10.39.006/3 यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः BhP_10.39.007/1 दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् BhP_10.39.007/3 सञ्जातं वर्ण्यतां तात तवागमन-कारणम् BhP_10.39.008/0 श्री-शुक उवाच BhP_10.39.008/1 पृष्टो भगवता सर्वं वर्णयाम् आस माधवः BhP_10.39.008/3 वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम् BhP_10.39.009/1 यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् BhP_10.39.009/3 यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः BhP_10.39.010/1 श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा BhP_10.39.010/3 प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः BhP_10.39.011/1 गोपान् समादिशत् सो ऽपि गृह्यतां सर्व-गो-रसः BhP_10.39.011/3 उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च BhP_10.39.012/1 यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् BhP_10.39.012/3 द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल BhP_10.39.012/5 एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले BhP_10.39.013/1 गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् BhP_10.39.013/3 राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् BhP_10.39.014/1 काश्चित् तत्-कृत-हृत्-ताप श्वास-म्लान-मुख-श्रियः BhP_10.39.014/3 स्रंसद्-दुकूल-वलय केश-ग्रन्थ्यश् च काश्चन BhP_10.39.015/1 अन्याश् च तद्-अनुध्यान निवृत्ताशेष-वृत्तयः BhP_10.39.015/3 नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव BhP_10.39.016/1 स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः BhP_10.39.016/3 हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः BhP_10.39.017/1 गतिं सु-ललितां चेष्टां स्निग्ध-हासावलोकनम् BhP_10.39.017/3 शोकापहानि नर्माणि प्रोद्दाम-चरितानि च BhP_10.39.018/1 चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः BhP_10.39.018/3 समेताः सङ्घशः procur अश्रु-मुख्यो ऽच्युताशयाः BhP_10.39.019/0 श्री-गोप्य ऊचुः BhP_10.39.019/1 अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः BhP_10.39.019/3 तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं विक्रीडितं ते ऽर्भक-चेष्टितं यथा BhP_10.39.020/1 यस् त्वं प्रदर्श्यासित-कुन्तलावृतं BhP_10.39.020/2 मुकुन्द-वक्त्रं सु-कपोलम् उन्-नसम् BhP_10.39.020/3 शोकापनोद-स्मित-लेश-सुन्दरं BhP_10.39.020/4 करोषि पारोक्ष्यम् असाधु ते कृतम् BhP_10.39.021/1 क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् BhP_10.39.021/2 चक्षुर् हि दत्तं हरसे बताज्ञ-वत् BhP_10.39.021/3 येनैक-देशे ऽखिल-सर्ग-सौष्ठवं BhP_10.39.021/4 त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः BhP_10.39.022/1 न नन्द-सूनुः क्षण-भङ्ग-सौहृदः BhP_10.39.022/2 समीक्षते नः स्व-कृतातुरा बत BhP_10.39.022/3 विहाय गेहान् स्व-जनान् सुतान् पतींस् BhP_10.39.022/4 तद्-दास्यम् अद्धोपगता नव-प्रियः BhP_10.39.023/1 सुखं प्रभाता रजनीयम् आशिषः सत्या बभूवुः पुर-योषितां ध्रुवम् BhP_10.39.023/3 याः संप्रविष्टस्य मुखं व्रजस्-पतेः पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम् BhP_10.39.024/1 तासां मुकुन्दो मधु-मञ्जु-भाषितैर् BhP_10.39.024/2 गृहीत-चित्तः पर-वान् मनस्व्य् अपि BhP_10.39.024/3 कथं पुनर् नः प्रतियास्यते ऽबला BhP_10.39.024/4 ग्राम्याः सलज्ज-स्मित-विभ्रमैर् भ्रमन् BhP_10.39.025/1 अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् BhP_10.39.025/3 महोत्सवः श्री-रमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम् BhP_10.39.026/1 मैतद्-विधस्याकरुणस्य नाम भूद् अक्रूर इत्य् एतद् अतीव दारुणः BhP_10.39.026/3 यो ऽसाव् अनाश्वास्य सु-दुःखितम् जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः BhP_10.39.027/1 अनार्द्र-धीर् एष समास्थितो रथं तम् अन्व् अमी च त्वरयन्ति दुर्मदाः BhP_10.39.027/3 गोपा अनोभिः स्थविरैर् उपेक्षितं दैवं च नो ऽद्य प्रतिकूलम् ईहते BhP_10.39.028/1 निवारयामः समुपेत्य माधवं किं नो ऽकरिष्यन् कुल-वृद्ध-बान्धवाः BhP_10.39.028/3 मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद् दैवेन विध्वंसित-दीन-चेतसाम् BhP_10.39.029/1 यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र BhP_10.39.029/2 लीलावलोक-परिरम्भण-रास-गोष्ठाम् BhP_10.39.029/3 नीताः स्म नः क्षणम् इव क्षणदा विना तं BhP_10.39.029/4 गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् BhP_10.39.030/1 यो ऽह्नः क्षये व्रजम् अनन्त-सखः परीतो BhP_10.39.030/2 गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् BhP_10.39.030/3 वेणुं क्वणन् स्मित-कताक्ष-निरीक्षणेन BhP_10.39.030/4 चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम BhP_10.39.031/0 श्री-शुक उवाच BhP_10.39.031/1 एवं ब्रुवाणा विरहातुरा भृशं व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः BhP_10.39.031/3 विसृज्य लज्जां रुरुदुः स्म सु-स्वरं गोविन्द दामोदर माधवेति BhP_10.39.032/1 स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ BhP_10.39.032/3 अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम् BhP_10.39.033/1 गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः BhP_10.39.033/3 आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान् BhP_10.39.034/1 गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः BhP_10.39.034/3 प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे BhP_10.39.035/1 तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाणे यदूत्तमः BhP_10.39.035/3 सान्त्वयाम् अस स-प्रेमैर् आयास्य इति दौत्यकैः BhP_10.39.036/1 यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च BhP_10.39.036/3 अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः BhP_10.39.037/1 ता निराशा निववृतुर् गोविन्द-विनिवर्तने BhP_10.39.037/3 विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् BhP_10.39.038/1 भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप BhP_10.39.038/3 रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् BhP_10.39.039/1 तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् BhP_10.39.039/3 वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत् BhP_10.39.040/1 अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि BhP_10.39.040/3 कालिन्द्या ह्रदम् आगत्य स्नानं विधि-वद् आचरत् BhP_10.39.041/1 निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् BhP_10.39.041/3 ताव् एव ददृशे ऽक्रूरो राम-कृष्णौ समन्वितौ BhP_10.39.042/1 तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः BhP_10.39.042/3 तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः BhP_10.39.043/1 तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः BhP_10.39.043/3 न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः BhP_10.39.044/1 भूयस् तत्रापि सो ऽद्राक्षीत् स्तूयमानम् अहीश्वरम् BhP_10.39.044/3 सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः BhP_10.39.045/1 सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् BhP_10.39.045/3 नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम् BhP_10.39.046/1 तस्योत्सङ्गे घन-स्यामं पीत-कौशेय-वाससम् BhP_10.39.046/3 पुरुषं चतुर्-भुजं शान्तम् पद्म-पत्रारुणेक्षणम् BhP_10.39.047/1 चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् BhP_10.39.047/3 सु-भ्रून्नसं चरु-कर्णं सु-कपोलारुणाधरम् BhP_10.39.048/1 प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् BhP_10.39.048/3 कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम् BhP_10.39.049/1 बृहत्-कति-तत-श्रोणि करभोरु-द्वयान्वितम् BhP_10.39.049/3 चारु-जानु-युगं चारु जङ्घा-युगल-संयुतम् BhP_10.39.050/1 तुङ्ग-गुल्फारुण-नख व्रात-दीधितिभिर् वृतम् BhP_10.39.050/3 नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम् BhP_10.39.051/1 सु-महार्ह-मणि-व्रात किरीट-कटकाङ्गदैः BhP_10.39.051/3 कटि-सूत्र-ब्रह्म-सूत्र हार-नूपुर-कुण्डलैः BhP_10.39.052/1 भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् BhP_10.39.052/3 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभं वन-मालिनम् BhP_10.39.053/1 सुनन्द-नन्द-प्रमुखैः पर्षदैः सनकादिभिः BhP_10.39.053/3 सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः BhP_10.39.054/1 प्रह्राद-नारद-वसु प्रमुखैर् भागवतोत्तमैः BhP_10.39.054/3 स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः BhP_10.39.055/1 श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया BhP_10.39.055/3 विद्ययाविद्यया शक्त्या मायया च निषेवितम् BhP_10.39.056/1 विलोक्य सु-भृशं प्रीतो भक्त्या परमया युतः BhP_10.39.056/3 हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः BhP_10.39.057/1 गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः BhP_10.39.057/3 प्रणम्य मूर्ध्नावहितः कृताञ्जलि-पुटः शनैः BhP_10.40.001/0 श्री-अक्रूर उवाच BhP_10.40.001/1 नतो ऽस्म्य् अहं त्वाखिल-हेतु-हेतुं नारायणं पूरुषम् आद्यम् अव्ययम् BhP_10.40.001/3 यन्-नाभि-जाताद् अरविन्द-कोषाद् ब्रह्माविरासीद् यत एष लोकः BhP_10.40.002/1 भूस् तोयम् अग्निः पवनं खम् आदिर् महान् अजादिर् मन इन्द्रियाणि BhP_10.40.002/3 सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस् ते जगतो ऽङ्ग-भूताः BhP_10.40.003/1 नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो ऽनात्मतया गृहीतः BhP_10.40.003/3 अजो ऽनुबद्धः स गुणैर् अजाया गुणात् परं वेद न ते स्वरूपम् BhP_10.40.004/1 त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् BhP_10.40.004/3 साध्यात्मं साधिभूतं च साधिदैवं च साधवः BhP_10.40.005/1 त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः BhP_10.40.005/3 यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया BhP_10.40.006/1 एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः BhP_10.40.006/3 ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् BhP_10.40.007/1 अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते BhP_10.40.007/3 यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् BhP_10.40.008/1 त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् BhP_10.40.008/3 बह्व्-आचार्य-विभेदेन भगवन्तर्न् उपासते BhP_10.40.009/1 सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् BhP_10.40.009/3 ये ऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो BhP_10.40.010/1 यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो BhP_10.40.010/3 विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयो ऽन्ततः BhP_10.40.011/1 सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः BhP_10.40.011/3 तेषु हि प्राकृताः प्रोता à-ब्रह्म-स्थावरादयः BhP_10.40.012/1 तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये BhP_10.40.012/2 सर्वात्मने सर्व-धियां च साक्षिणे BhP_10.40.012/3 गुण-प्रवाहो ऽयम् अविद्यया कृतः BhP_10.40.012/4 प्रवर्तते देव-नृ-तिर्यग्-आत्मसु BhP_10.40.013/1 अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं BhP_10.40.013/2 सूर्यो नभो नाभिर् अथो दिशः श्रुतिः BhP_10.40.013/3 द्यौः कं सुरेन्द्रास् तव बाहवो ऽर्णवाः BhP_10.40.013/4 कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् BhP_10.40.014/1 रोमाणि वृक्षौषधयः शिरोरुहा BhP_10.40.014/2 मेघाः परस्यास्थि-नखानि ते ऽद्रयः BhP_10.40.014/3 निमेषणं रात्र्य्-अहनी प्रजापतिर् BhP_10.40.014/4 मेढ्रस् तु वृष्टिस् तव वीर्यम् इष्यते BhP_10.40.015/1 त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता लोकाः स-पाला बहु-जीव-सङ्कुलाः BhP_10.40.015/3 यथा जले सञ्जिहते जलौकसो ऽप्य् उदुम्बरे वा मशका मनो-मये BhP_10.40.016/1 यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि BhP_10.40.016/3 तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः BhP_10.40.017/1 नमः कारण-मत्स्याय प्रलयाब्धि-चराय च BhP_10.40.017/3 हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे BhP_10.40.018/1 अकूपाराय बृहते नमो मन्दर-धारिणे BhP_10.40.018/3 क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये BhP_10.40.019/1 नमस् ते ऽद्भुत-सिंहाय साधु-लोक-भयापह BhP_10.40.019/3 वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च BhP_10.40.020/1 नमो भृगुणां पतये दृप्त-क्षत्र-वन-च्छिदे BhP_10.40.020/3 नमस् ते रघु-वर्याय रावणान्त-कराय च BhP_10.40.021/1 नमस् ते वासुदेवाय नमः सङ्कर्षणाय च BhP_10.40.021/3 प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः BhP_10.40.022/1 नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने BhP_10.40.022/3 म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे BhP_10.40.023/1 भगवन् जीव-लोको ऽयं मोहितस् तव मायया BhP_10.40.023/3 अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु BhP_10.40.024/1 अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु BhP_10.40.024/3 भ्रमामि स्वप्न-कल्पेषु मूढः सत्य-धिया विभो BhP_10.40.025/1 अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् BhP_10.40.025/3 द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम् BhP_10.40.026/1 यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः BhP_10.40.026/3 अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः BhP_10.40.027/1 नोत्सहे ऽहं कृपण-धीः काम-कर्म-हतं मनः BhP_10.40.027/3 रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः BhP_10.40.028/1 सो ऽहं तवाङ्घ्र्य्-उपगतो ऽस्म्य् असतां दुरापं BhP_10.40.028/2 तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये BhP_10.40.028/3 पुंसो भवेद् यर्हि संसरणापवर्गस् BhP_10.40.028/4 त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् BhP_10.40.029/1 नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे BhP_10.40.029/3 पुरुषेश-प्रधानाय ब्रह्मणे ऽनन्त-शक्तये BhP_10.40.030/1 नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च BhP_10.40.030/3 हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो BhP_10.41.001/0 श्री-शुक उवाच BhP_10.41.001/1 स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः BhP_10.41.001/3 भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः BhP_10.41.002/1 सो ऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः BhP_10.41.002/3 कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् BhP_10.41.003/1 तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् BhP_10.41.003/3 भूमौ वियति तोये वा तथा त्वां लक्षयामहे BhP_10.41.004/0 श्री-अक्रूर उवाच BhP_10.41.004/1 अद्भुतानीह यावन्ति भूमौ वियति वा जले BhP_10.41.004/3 त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः BhP_10.41.005/1 यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले BhP_10.41.005/3 तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् BhP_10.41.006/1 इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः BhP_10.41.006/3 मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये BhP_10.41.007/1 मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः BhP_10.41.007/3 वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः BhP_10.41.008/1 तावद् व्रजौकसस् तत्र नन्द-गोपादयो ऽग्रतः BhP_10.41.008/3 पुरोपवनम् आसाद्य प्रतीक्षन्तो ऽवतस्थिरे BhP_10.41.009/1 तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः BhP_10.41.009/3 गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव BhP_10.41.010/1 भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् BhP_10.41.010/3 वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् BhP_10.41.011/0 श्री-अक्रूर उवाच BhP_10.41.011/1 नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो BhP_10.41.011/3 त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल BhP_10.41.012/1 आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज BhP_10.41.012/3 सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम BhP_10.41.013/1 पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् BhP_10.41.013/3 यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः BhP_10.41.014/1 अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् BhP_10.41.014/3 ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या BhP_10.41.015/1 आपस् ते ऽङ्घ्र्य्-अवनेजन्यस् त्रींल् लोकान् शुचयो ऽपुनन् BhP_10.41.015/3 शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः BhP_10.41.016/1 देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन BhP_10.41.016/3 यदूत्तमोत्तमः-श्लोक नारायण नमो ऽस्तु ते BhP_10.41.017/0 श्री-भगवन् उवाच BhP_10.41.017/1 आयास्ये भवतो गेहम् अहम् अर्य-समन्वितः BhP_10.41.017/3 यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम् BhP_10.41.018/0 श्री-शुक उवाच BhP_10.41.018/1 एवम् उक्तो भगवता सो ऽक्रूरो विमना इव BhP_10.41.018/3 पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ BhP_10.41.019/1 अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः BhP_10.41.019/3 मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः BhP_10.41.020/1 ददर्श तां स्फाटिक-तुण्ग-गोपुर- द्वारां बृहद्-धेम-कपाट-तोरणाम् BhP_10.41.020/3 ताम्रार-कोष्ठां परिखा-दुरासदाम् उद्यान-रम्योपवनोपशोभिताम् BhP_10.41.021/1 सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः श्रेणी-सभाभिर् भवनैर् उपस्कृताम् BhP_10.41.021/3 वैदूर्य-वज्रामल-नील-विद्रुमैर् मुक्ता-हरिद्भिर् वलभीषु वेदिषु BhP_10.41.022/1 जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व् आविष्ट-पारावत-बर्हि-नादिताम् BhP_10.41.022/3 संसिक्त-रथ्यापण-मार्ग-चत्वरां प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम् BhP_10.41.023/1 आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः प्रसून-दीपावलिभिः स-पल्लवैः BhP_10.41.023/3 स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः स्व्-अलङ्कृत-द्वार-गृहां स-पट्टिकैः BhP_10.41.024/1 तां सम्प्रविष्टौ वसुदेव-नन्दनौ वृतौ वयस्यैर् नरदेव-वर्त्मना BhP_10.41.024/3 द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः BhP_10.41.025/1 काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा BhP_10.41.025/2 विस्मृत्य चैकं युगलेष्व् अथापराः BhP_10.41.025/3 कृतैक-पत्र-श्रवनैक-नूपुरा BhP_10.41.025/4 नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् BhP_10.41.026/1 अश्नन्त्य एकास् तद् अपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः BhP_10.41.026/3 स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो ऽर्भम् अपोह्य मातरः BhP_10.41.027/1 मनांसि तासाम् अरविन्द-लोचनः प्रगल्भ-लीला-हसितावलोकैः BhP_10.41.027/3 जहार मत्त-द्विरदेन्द्र-विक्रमो दृशां ददच् छ्री-रमणात्मनोत्सवम् BhP_10.41.028/1 दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं BhP_10.41.028/2 तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः BhP_10.41.028/3 आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं BhP_10.41.028/4 हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् BhP_10.41.029/1 प्रासाद-शिखरारूढाः प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः BhP_10.41.029/3 अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ BhP_10.41.030/1 दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः BhP_10.41.030/3 ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः BhP_10.41.031/1 ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् BhP_10.41.031/3 या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ BhP_10.41.032/1 रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः BhP_10.41.032/3 दृष्ट्वायाचत वासांसि धौतान्य् अत्य्-उत्तमानि च BhP_10.41.033/1 देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः BhP_10.41.033/3 भविष्यति परं श्रेयो दातुस् ते नात्र संशयः BhP_10.41.034/1 स याचितो भगवता परिपूर्णेन सर्वतः BhP_10.41.034/3 साक्षेपं रुषितः प्राह भृत्यो राज्ञः सु-दुर्मदः BhP_10.41.035/1 ईदृशान्य् एव वासांसी नित्यं गिरि-वने-चरः BhP_10.41.035/3 परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ BhP_10.41.036/1 याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा BhP_10.41.036/3 बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै BhP_10.41.037/1 एवं विकत्थमानस्य कुपितो देवकी-सुतः BhP_10.41.037/3 रजकस्य कराग्रेण शिरः कायाद् अपातयत् BhP_10.41.038/1 तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै BhP_10.41.038/3 दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे ऽच्युतः BhP_10.41.039/1 वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा BhP_10.41.039/3 शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् BhP_10.41.040/1 ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् BhP_10.41.040/3 विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः BhP_10.41.041/1 नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः BhP_10.41.041/3 स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ BhP_10.41.042/1 तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः BhP_10.41.042/3 श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम् BhP_10.41.043/1 ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः BhP_10.41.043/3 तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि BhP_10.41.044/1 तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः BhP_10.41.044/3 पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः BhP_10.41.045/1 प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो BhP_10.41.045/3 पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् BhP_10.41.046/1 भवन्तौ किल विश्वस्य जगतः कारणं परम् BhP_10.41.046/3 अवतीर्णाव् इहांशेन क्षेमाय च भवाय च BhP_10.41.047/1 न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः BhP_10.41.047/3 समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि BhP_10.41.048/1 ताव् अज्ञापयतं भृत्यं किम् अहं करवाणि वाम् BhP_10.41.048/3 पुंसो ऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते BhP_10.41.049/1 इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः BhP_10.41.049/3 शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ BhP_10.41.050/1 ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ BhP_10.41.050/3 प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान् BhP_10.41.051/1 सो ऽपि वव्रे ऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि BhP_10.41.051/3 तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् BhP_10.41.052/1 इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् BhP_10.41.052/3 बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः BhP_10.42.001/0 श्री-शुक उवाच BhP_10.42.001/1 अथ व्रजन् राज-पथेन माधवः स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् BhP_10.42.001/3 विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रस-प्रदः BhP_10.42.002/1 का त्वं वरोर्व् एतद् उ हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः BhP_10.42.002/3 देह्य् आवयोर् अङ्ग-विलेपम् उत्तमं श्रेयस् ततस् ते न चिराद् भविष्यति BhP_10.42.003/0 सैरन्ध्र्य् उवाच BhP_10.42.003/1 दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता BhP_10.42.003/2 त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि BhP_10.42.003/3 मद्-भावितं भोज-पतेर् अति-प्रियं BhP_10.42.003/4 विना युवां को ऽन्यतमस् तद् अर्हति BhP_10.42.004/1 रूप-पेशल-माधुर्य हसितालाप-वीक्षितैः BhP_10.42.004/3 धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् BhP_10.42.005/1 ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना BhP_10.42.005/3 सम्प्राप्त-पर-भागेन शुशुभाते ऽनुरञ्जितौ BhP_10.42.006/1 प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् BhP_10.42.006/3 ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् BhP_10.42.007/1 पद्भ्याम् आक्रम्य प्रपदे द्र्य्-अङ्गुल्य्-उत्तान-पाणिना BhP_10.42.007/3 प्रगृह्य चिबुके ऽध्यात्मम् उदनीनमद् अच्युतः BhP_10.42.008/1 सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा BhP_10.42.008/3 मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा BhP_10.42.009/1 ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् BhP_10.42.009/3 उत्तरीयान्तम् अकृष्य स्मयन्ती जात-हृच्-छया BhP_10.42.010/1 एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे BhP_10.42.010/3 त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ BhP_10.42.011/1 एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः BhP_10.42.011/3 मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह BhP_10.42.012/1 एष्यामि ते गृहं सु-भ्रु पुंसाम् आधि-विकर्शनम् BhP_10.42.012/3 साधितार्थो ऽगृहाणां नः पान्थानां त्वं परायणम् BhP_10.42.013/1 विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः BhP_10.42.013/3 नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजो ऽर्चितः BhP_10.42.014/1 तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः BhP_10.42.014/3 विस्रस्त-वासः-कवर वलया लेख्य-मूर्तयः BhP_10.42.015/1 ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः BhP_10.42.015/3 तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् BhP_10.42.016/1 पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् BhP_10.42.016/3 वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे BhP_10.42.017/1 करेण वामेन स-लीलम् उद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् BhP_10.42.017/3 नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षु-दण्डं मद-कर्य् उरुक्रमः BhP_10.42.018/1 धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः BhP_10.42.018/3 पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत् BhP_10.42.019/1 तद्-रक्षिणः सानुचरं कुपिता आततायिनः BhP_10.42.019/3 गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति BhP_10.42.020/1 अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ BhP_10.42.020/3 क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः BhP_10.42.021/1 बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः BhP_10.42.021/3 निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः BhP_10.42.022/1 तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः BhP_10.42.022/3 तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ BhP_10.42.023/1 तयोर् विचरतोः स्वैरम् आदित्यो ऽस्तम् उपेयिवान् BhP_10.42.023/3 कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः BhP_10.42.024/1 गोप्यो मुकुन्द-विगमे विरहातुरा या आशासताशिष ऋता मधु-पुर्य् अभूवन् BhP_10.42.024/3 सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं हित्वेतरान् नु भजतश् चकमे ऽयनं श्रीः BhP_10.42.025/1 अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् BhP_10.42.025/3 ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम् BhP_10.42.026/1 कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च BhP_10.42.026/3 वधं निशम्य गोविन्द- राम-विक्रीडितं परम् BhP_10.42.027/1 दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः BhP_10.42.027/3 बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च BhP_10.42.028/1 अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि BhP_10.42.028/3 असत्य् अपि द्वितीये च द्वै-रूप्यं ज्योतिषां तथा BhP_10.42.029/1 छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः BhP_10.42.029/3 स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम् BhP_10.42.030/1 स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् BhP_10.42.030/3 यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः BhP_10.42.031/1 अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च BhP_10.42.031/3 पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया BhP_10.42.032/1 व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते BhP_10.42.032/3 कारयाम् आस वै कंसो मल्ल-क्रीडा-महोत्सवम् BhP_10.42.033/1 आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे BhP_10.42.033/3 मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः BhP_10.42.034/1 तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः BhP_10.42.034/3 यथोपजोषं विविशू राजानश् च कृतासनाः BhP_10.42.035/1 कंसः परिवृतो ऽमात्यै राज-मञ्च उपाविशत् BhP_10.42.035/3 मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता BhP_10.42.036/1 वाद्यमानेसु तूर्येषु मल्ल-तालोत्तरेषु च BhP_10.42.036/3 मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत BhP_10.42.037/1 चाणूरो मुष्टिकः कूतः शलस् तोशल एव च BhP_10.42.037/3 त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः BhP_10.42.038/1 नन्द-गोपादयो गोपा भोज-राज-समाहुताः BhP_10.42.038/3 निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् BhP_10.43.001/0 श्री-शुक उवाच BhP_10.43.001/1 अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप BhP_10.43.001/3 मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः BhP_10.43.002/1 रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् BhP_10.43.002/3 अपश्यत् कुवलयापीडं कृष्णो ऽम्बष्ठ-प्रचोदितम् BhP_10.43.003/1 बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् BhP_10.43.003/3 उवाच हस्तिपं वाचा मेघ-नाद-गभीरया BhP_10.43.004/1 अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् BhP_10.43.004/3 नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम् BhP_10.43.005/1 एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् BhP_10.43.005/3 चोदयाम् आस कृष्णाय कालान्तक-यमोपमम् BhP_10.43.006/1 करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् BhP_10.43.006/3 कराद् विगलितः सो ऽमुं निहत्याङ्घ्रिष्व् अलीयत BhP_10.43.007/1 सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् BhP_10.43.007/3 परामृशत् पुष्करेण स प्रसह्य विनिर्गतः BhP_10.43.008/1 पुच्छे प्रगृह्याति-बलं धनुषः पञ्च-विंशतिम् BhP_10.43.008/3 विचकर्ष यथा नागं सुपर्ण इव लीलया BhP_10.43.009/1 स पर्यावर्तमानेन सव्य-दक्षिणतो ऽच्युतः BhP_10.43.009/3 बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः BhP_10.43.010/1 ततो ऽभिमखम् अभ्येत्य पाणिनाहत्य वारणम् BhP_10.43.010/3 प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे BhP_10.43.011/1 स धावन् kçãdayà भूमौ पतित्वा सहसोत्थितः BhP_10.43.011/3 तम् मत्वा पतितं क्रुद्धो दन्ताभ्यां सो ऽहनत् क्षितिम् BhP_10.43.012/1 स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्य्-अमर्षितः BhP_10.43.012/3 चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा BhP_10.43.013/1 तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः BhP_10.43.013/3 निगृह्य पाणिना हस्तं पातयाम् आस भू-तले BhP_10.43.014/1 पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया BhP_10.43.014/3 दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः BhP_10.43.015/1 मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् BhP_10.43.015/3 अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः BhP_10.43.015/5 विरूढ-स्वेद-कणिका वदनाम्बुरुहो बभौ BhP_10.43.016/1 वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ BhP_10.43.016/3 रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ BhP_10.43.017/1 मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् BhP_10.43.017/2 गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः BhP_10.43.017/3 मृत्युर् भोज-पतेर् विराड् अविदुषां तत्त्वं परं योगिनां BhP_10.43.017/4 वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः BhP_10.43.018/1 हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ BhP_10.43.018/3 कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप BhP_10.43.019/1 तौ रेजतू रङ्ग-गतौ महा-भुजौ विचित्र-वेषाभरण-स्रग्-अम्बरौ BhP_10.43.019/3 यथा नटाव् उत्तम-वेष-धारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् BhP_10.43.020/1 निरीक्ष्य ताव् उत्तम-पूरुषौ जना मञ्च-स्थिता नागर-राष्ट्रका नृप BhP_10.43.020/3 प्रहर्ष-वेगोत्कलितेक्षणाननाः पपुर् न तृप्ता नयनैस् तद्-आननम् BhP_10.43.021/1 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया BhP_10.43.021/3 जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः BhP_10.43.022/1 ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् BhP_10.43.022/3 तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव BhP_10.43.023/1 एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि BhP_10.43.023/3 अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि BhP_10.43.024/1 एष वै किल देवक्यां जातो नीतश् च गोकुलम् BhP_10.43.024/3 कालम् एतं वसन् गूढो ववृधे नन्द-वेश्मनि BhP_10.43.025/1 पूतनानेन नीतान्तं चक्रवातश् च दानवः BhP_10.43.025/3 अर्जुनौ गुह्यकः केशी धेनुको ऽन्ये च तद्-विधाः BhP_10.43.026/1 गावः स-पाला एतेन दावाग्नेः परिमोचिताः BhP_10.43.026/3 कालियो दमितः सर्प इन्द्रश् च विमदः कृतः BhP_10.43.027/1 सप्ताहम् एक-हस्तेन धृतो ऽद्रि-प्रवरो ऽमुना BhP_10.43.027/3 वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम् BhP_10.43.028/1 गोप्यो ऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् BhP_10.43.028/3 पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा BhP_10.43.029/1 वदन्त्य् अनेन वंशो ऽयं यदोः सु-बहु-विश्रुतः BhP_10.43.029/3 श्रियं यशो महत्वं च लप्स्यते परिरक्षितः BhP_10.43.030/1 अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः BhP_10.43.030/3 प्रलम्बो निहतो येन वत्सको ये बकादयः BhP_10.43.031/1 जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च BhP_10.43.031/3 कृष्ण-रामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत् BhP_10.43.032/1 हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ BhP_10.43.032/3 नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा BhP_10.43.033/1 प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः BhP_10.43.033/3 मनसा कर्मणा वाचा विपरीतम् अतो ऽन्यथा BhP_10.43.034/1 नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् BhP_10.43.034/3 वनेषु मल्ल-युद्धेन क्रीडन्तश् चारयन्ति गाः BhP_10.43.035/1 तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे BhP_10.43.035/3 भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः BhP_10.43.036/1 तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः BhP_10.43.036/3 नियुद्धम् आत्मनो ऽभीष्टं मन्यमानो ऽभिनन्द्य च BhP_10.43.037/1 प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः BhP_10.43.037/3 करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः BhP_10.43.038/1 बाला वयं तुल्य-बलैः क्रीडिष्यामो यथोचितम् BhP_10.43.038/3 भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः BhP_10.43.039/0 चाणूर उवाच BhP_10.43.039/1 न बालो न किशोरस् त्वं बलश् च बलिनां वरः BhP_10.43.039/3 लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत् BhP_10.43.040/1 तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयो ऽत्र वै BhP_10.43.040/3 मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः BhP_10.44.001/0 श्री-शुक उवाच BhP_10.44.001/1 एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः BhP_10.44.001/3 आससादाथ चणूरं मुष्ट्तिकं रोहिणी-सुतः BhP_10.44.002/1 हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः BhP_10.44.002/3 विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया BhP_10.44.003/1 अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी BhP_10.44.003/3 शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः BhP_10.44.004/1 परिभ्रामण-विक्षेप- परिरम्भावपातनैः BhP_10.44.004/3 उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् BhP_10.44.005/1 उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि BhP_10.44.005/3 परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः BhP_10.44.006/1 तद् बलाबलवद् युद्धं समेताः सर्व-योषितः BhP_10.44.006/3 ऊचुः परस्परं राजन् सानुकम्पा वरूथशः BhP_10.44.007/1 महान् अयं बताधर्म एषां राज-सभा-सदाम् BhP_10.44.007/3 ये बलाबलवद् युद्धं राज्ञो ऽन्विच्छन्ति पश्यतः BhP_10.44.008/1 क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ BhP_10.44.008/3 क्व चाति-सुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ BhP_10.44.009/1 धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् BhP_10.44.009/3 यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् BhP_10.44.010/1 न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् BhP_10.44.010/3 अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते BhP_10.44.011/1 वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् BhP_10.44.011/3 वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः BhP_10.44.012/1 किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् BhP_10.44.012/3 मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम् BhP_10.44.013/1 पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग BhP_10.44.013/2 गूढः पुराण-पुरुषो वन-चित्र-माल्यः BhP_10.44.013/3 गाः पालयन् सह-बलः क्वणयंश् च वेणुं BhP_10.44.013/4 विक्रीदयाञ्चति गिरित्र-रमार्चिताङ्घ्रिः BhP_10.44.014/1 गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं BhP_10.44.014/2 लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् BhP_10.44.014/3 दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् BhP_10.44.014/4 एकान्त-धाम यशसः श्रीय ऐश्वरस्य BhP_10.44.015/1 या दोहने ऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ BhP_10.44.015/3 गायन्ति चैनम् अनुरक्त-धियो ऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः BhP_10.44.016/1 प्रातर् व्रजाद् व्रजत आविशतश् च सायं BhP_10.44.016/2 गोभिः समं क्वणयतो ऽस्य निशम्य वेणुम् BhP_10.44.016/3 निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः BhP_10.44.016/4 पश्यन्ति स-स्मित-मुखं स-दयावलोकम् BhP_10.44.017/1 एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः BhP_10.44.017/3 शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ BhP_10.44.018/1 स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ BhP_10.44.018/3 पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् BhP_10.44.019/1 तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ BhP_10.44.019/3 युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ BhP_10.44.020/1 भगवद्-गात्र-निष्पातैर् वज्र-नीष्पेष-निष्ठुरैः BhP_10.44.020/3 चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह BhP_10.44.021/1 स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ BhP_10.44.021/3 भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत BhP_10.44.022/1 नाचलत् तत्-प्रहारेण मालाहत इव द्विपः BhP_10.44.022/3 बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः BhP_10.44.023/1 भू-पृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् BhP_10.44.023/3 विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत् BhP_10.44.024/1 तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै BhP_10.44.024/3 बलभद्रेण बलिना तलेनाभिहतो भृशम् BhP_10.44.025/1 प्रवेपितः स रुधिरम् उद्वमन् मुखतो ऽर्दितः BhP_10.44.025/3 व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः BhP_10.44.026/1 ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः BhP_10.44.026/3 अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना BhP_10.44.027/1 तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः BhP_10.44.027/3 द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः BhP_10.44.028/1 चाणूरे मुष्टिके कूटे शले तोशलके हते BhP_10.44.028/3 शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः BhP_10.44.029/1 गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः BhP_10.44.029/3 वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ BhP_10.44.030/1 जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः BhP_10.44.030/3 ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति BhP_10.44.031/1 हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-राट् BhP_10.44.031/3 न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह BhP_10.44.032/1 निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् BhP_10.44.032/3 धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् BhP_10.44.033/1 वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः BhP_10.44.033/3 उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः BhP_10.44.034/1 एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः BhP_10.44.034/3 लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् BhP_10.44.035/1 तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् BhP_10.44.035/3 मनस्वी सहसोत्थाय जगृहे सो ऽसि-चर्मणी BhP_10.44.036/1 तं खड्ग-पाणिं विचरन्तम् आशु श्येनं यथा दक्षिण-सव्यम् अम्बरे BhP_10.44.036/3 समग्रहीद् दुर्विषहोग्र-तेजा यथोरगं तार्क्ष्य-सुतः प्रसह्य BhP_10.44.037/1 प्रगृह्य केशेषु चलत्-किरीतं निपात्य रङ्गोपरि तुङ्ग-मञ्चात् BhP_10.44.037/3 तस्योपरिष्टात् स्वयम् अब्ज-नाभः पपात विश्वाश्रय आत्म-तन्त्रः BhP_10.44.038/1 तं सम्परेतं विचकर्ष भूमौ हरिर् यथेभं जगतो विपश्यतः BhP_10.44.038/3 हा हेति शब्दः सु-महांस् तदाभूद् उदीरितः सर्व-जनैर् नरेन्द्र BhP_10.44.039/1 स नित्यदोद्विग्न-धिया तम् ईश्वरं पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् BhP_10.44.039/3 ददर्श चक्रायुधम् अग्रतो यतस् तद् एव रूपं दुरवापम् आप BhP_10.44.040/1 तस्यानुजा भ्रातरो ऽष्टौ कङ्क-न्यग्रोधकादयः BhP_10.44.040/3 अभ्यधावन्न् अति-क्रुद्धा भ्रातुर् निर्वेश-कारिणः BhP_10.44.041/1 तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः BhP_10.44.041/3 अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः BhP_10.44.042/1 नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः BhP_10.44.042/3 पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः BhP_10.44.043/1 तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः BhP_10.44.043/3 तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः BhP_10.44.044/1 शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः BhP_10.44.044/3 विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः BhP_10.44.045/1 हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल BhP_10.44.045/3 त्वया हतेन निहता वयं ते स-गृह-प्रजाः BhP_10.44.046/1 त्वया विरहिता पत्या पुरीयं पुरुषर्षभ BhP_10.44.046/3 न शोभते वयम् इव निवृत्तोत्सव-मङ्गला BhP_10.44.047/1 अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् BhP_10.44.047/3 तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम् BhP_10.44.048/1 सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः BhP_10.44.048/3 गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते BhP_10.44.049/0 श्री-शुक उवाच BhP_10.44.049/1 राज-योषित आश्वास्य भगवांल् लोक-भावनः BhP_10.44.049/3 याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् BhP_10.44.050/1 मातरं पितरं चैव मोचयित्वाथ बन्धनात् BhP_10.44.050/3 कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः BhP_10.44.051/1 देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ BhP_10.44.051/3 कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ BhP_10.45.001/0 श्री-शुक उवाच BhP_10.45.001/1 पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः BhP_10.45.001/3 मा भूद् इति निजां मायां ततान जन-मोहिनीम् BhP_10.45.002/1 उवाच पितराव् एत्य साग्रजः सात्वनर्षभः BhP_10.45.002/3 प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् BhP_10.45.003/1 नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि BhP_10.45.003/3 बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् BhP_10.45.004/1 न लब्धो दैव-हतयोर् वासो नौ भवद्-अन्तिके BhP_10.45.004/3 यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम् BhP_10.45.005/1 सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः BhP_10.45.005/3 न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा BhP_10.45.006/1 यस् तयोर् आत्मजः कल्प आत्मना च धनेन च BhP_10.45.006/3 वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि BhP_10.45.007/1 मातरं पितरं वृद्धं भार्यां साध्वीं सुतम् शिशुम् BhP_10.45.007/3 गुरुं विप्रं प्रपन्नं च कल्पो ऽबिभ्रच् छ्वसन्-मृतः BhP_10.45.008/1 तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः BhP_10.45.008/3 मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः BhP_10.45.009/1 तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः BhP_10.45.009/3 अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् BhP_10.45.010/0 श्री-शुक उवाच BhP_10.45.010/1 इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा BhP_10.45.010/3 मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् BhP_10.45.011/1 सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ BhP_10.45.011/3 न किञ्चिद् ऊचतू राजन् बाष्प-कण्ठौ विमोहितौ BhP_10.45.012/1 एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः BhP_10.45.012/3 मातामहं तूग्रसेनं यदूनाम् अकरोन् णृपम् BhP_10.45.013/1 आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि BhP_10.45.013/3 ययाति-शापाद् यदुभिर् नासितव्यं नृपासने BhP_10.45.014/1 मयि भृत्य उपासीने भवतो विबुधादयः BhP_10.45.014/3 बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः BhP_10.45.015/1 सर्वान् स्वान् ज्ञति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् BhP_10.45.015/3 यदु-वृष्ण्य्-अन्धक-मधु दाशार्ह-कुकुरादिकान् BhP_10.45.016/1 सभाजितान् समाश्वास्य विदेशावास-कर्शितान् BhP_10.45.016/3 न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् BhP_10.45.017/1 कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः BhP_10.45.017/3 गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः BhP_10.45.018/1 वीक्षन्तो ऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् BhP_10.45.018/3 नित्यं प्रमुदितं श्रीमत् स-दय-स्मित-वीक्षणम् BhP_10.45.019/1 तत्र प्रवयसो ऽप्य् आसन् युवानो ऽति-बलौजसः BhP_10.45.019/3 पिबन्तो ऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः BhP_10.45.020/1 अथ नन्दं समसाद्य भगवान् देवकी-सुतः BhP_10.45.020/3 सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः BhP_10.45.021/1 पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् BhP_10.45.021/3 पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनो ऽपि हि BhP_10.45.022/1 स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् BhP_10.45.022/3 शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे BhP_10.45.023/1 यात यूयं व्रजंन् तात वयं च स्नेह-दुःखितान् BhP_10.45.023/3 ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् BhP_10.45.024/1 एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः BhP_10.45.024/3 वासो-'लङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम् BhP_10.45.025/1 इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः BhP_10.45.025/3 पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ BhP_10.45.026/1 अथ शूर-सुतो राजन् पुत्रयोः समकारयत् BhP_10.45.026/3 पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम् BhP_10.45.027/1 तेभ्यो ऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः BhP_10.45.027/3 स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः BhP_10.45.028/1 याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः BhP_10.45.028/3 ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः BhP_10.45.029/1 ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सु-व्रतौ BhP_10.45.029/3 गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ BhP_10.45.030/1 प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ BhP_10.45.030/3 नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः BhP_10.45.031/1 अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः BhP_10.45.031/3 काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम् BhP_10.45.032/1 यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् BhP_10.45.032/3 ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ BhP_10.45.033/1 तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः BhP_10.45.033/3 प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः BhP_10.45.034/1 स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा BhP_10.45.034/3 तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम् BhP_10.45.035/1 सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ BhP_10.45.035/3 सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप BhP_10.45.036/1 अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः BhP_10.45.036/3 गुरु-दक्षिणयाचार्यं छन्दयाम् आसतुर् नृप BhP_10.45.037/1 द्विजस् तयोस् तं महिमानम् अद्भुतं BhP_10.45.037/2 संलोक्ष्य राजन्न् अति-मानुसीं मतिम् BhP_10.45.037/3 सम्मन्त्र्य पत्न्या स महार्णवे मृतं BhP_10.45.037/4 बालं प्रभासे वरयां बभूव ह BhP_10.45.038/1 तेथेत्य् अथारुह्य महा-रथौ रथं BhP_10.45.038/2 प्रभासम् आसाद्य दुरन्त-विक्रमौ BhP_10.45.038/3 वेलाम् उपव्रज्य निषीदतुः क्षनं BhP_10.45.038/4 सिन्धुर् विदित्वार्हनम् आहरत् तयोः BhP_10.45.039/1 तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् BhP_10.45.039/3 यो ऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा BhP_10.45.040/0 श्री-समुद्र उवाच BhP_10.45.040/1 न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् BhP_10.45.040/3 अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरो ऽसुरः BhP_10.45.041/1 आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः BhP_10.45.041/3 जलम् आविश्य तं हत्वा नापश्यद् उदरे ऽर्भकम् BhP_10.45.042/1 तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् BhP_10.45.042/3 ततः संयमनीं नाम यमस्य दयितां पुरीम् BhP_10.45.043/1 गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः BhP_10.45.043/2 शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः BhP_10.45.044/1 तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् BhP_10.45.044/3 उवाचावनतः कृष्णं सर्व-भूताशयालयम् BhP_10.45.044/5 लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम् BhP_10.45.045/0 श्री-भगवान् उवाच BhP_10.45.045/1 गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् BhP_10.45.045/3 आनयस्व महा-राज मच्-छासन-पुरस्कृतः BhP_10.45.046/1 तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ BhP_10.45.046/3 दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः BhP_10.45.047/0 श्री-गुरुर् उवाच BhP_10.45.047/1 सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः BhP_10.45.047/3 को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते BhP_10.45.048/1 गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी BhP_10.45.048/3 छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च BhP_10.45.049/1 गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा BhP_10.45.049/3 आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै BhP_10.45.050/1 समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ BhP_10.45.050/3 अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव BhP_10.46.001/0 श्री-शुक उवाच BhP_10.46.001/1 वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा BhP_10.46.001/3 शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः BhP_10.46.002/1 तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् BhP_10.46.002/3 गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः BhP_10.46.003/1 गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह BhP_10.46.003/3 गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय BhP_10.46.004/1 ता मन्-मनस्का तृष्ट्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः BhP_10.46.004/3 माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः BhP_10.46.004/5 ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् BhP_10.46.005/1 मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः BhP_10.46.005/3 स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः BhP_10.46.006/1 धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन BhP_10.46.006/3 प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः BhP_10.46.007/0 श्री-शुक उवाच BhP_10.46.007/1 इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः BhP_10.46.007/3 आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम् BhP_10.46.008/1 प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ BhP_10.46.008/3 छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः BhP_10.46.009/1 वासितार्थे ऽभियुध्यद्भिर् नादितं शुश्मिभिर् वृषैः BhP_10.46.009/3 धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान् BhP_10.46.010/1 इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः BhP_10.46.010/3 गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च BhP_10.46.011/1 गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः BhP_10.46.011/3 स्व्-अलङ्कृताभिर् गोपीभिर् गोपैश् च सु-विराजितम् BhP_10.46.012/1 अग्न्य्-अर्कातिथि-गो-विप्र- पितृ-देवार्चनान्वितैः BhP_10.46.012/3 धूप-दीपैश् च माल्यैश् च गोपावासैर् मनो-रमम् BhP_10.46.013/1 सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् BhP_10.46.013/3 हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम् BhP_10.46.014/1 तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् BhP_10.46.014/3 नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् BhP_10.46.015/1 भोजितं परमान्नेन संविष्टं कशिपौ सुखम् BhP_10.46.015/3 गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः BhP_10.46.016/1 कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः BhP_10.46.016/3 आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-व्रतः BhP_10.46.017/1 दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना BhP_10.46.017/3 साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा BhP_10.46.018/1 अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् BhP_10.46.018/3 गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् BhP_10.46.019/1 अप्य् आयास्यति गोविन्दः स्व-जनान् सकृद् ईक्षितुम् BhP_10.46.019/3 तर्हि द्रक्ष्याम तद्-वक्त्रं सु-नसं सु-स्मितेक्षणम् BhP_10.46.020/1 दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः BhP_10.46.020/3 दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सु-महात्मना BhP_10.46.021/1 स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् BhP_10.46.021/3 हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः BhP_10.46.022/1 सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् BhP_10.46.022/3 आक्रीडान् ईक्ष्यमाणानां मनो याति तद्-आत्मताम् BhP_10.46.023/1 मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ BhP_10.46.023/3 सुराणां महद्-अर्थाय गर्गस्य वचनं यथा BhP_10.46.024/1 कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा BhP_10.46.024/3 अवधिष्टां लीलयैव पशून् इव मृगाधिपः BhP_10.46.025/1 ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-राट् BhP_10.46.025/3 बभञ्जइकेन हस्तेन सप्ताहम् अदधाद् गिरिम् BhP_10.46.026/1 प्रलम्बो धेनुको ऽरिष्टस् तृणावर्तो बकादयः BhP_10.46.026/3 दैत्याः सुरासुर-जितो हता येनेह लीलया BhP_10.46.027/0 श्री-शुक उवाच BhP_10.46.027/1 इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः BhP_10.46.027/3 अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः BhP_10.46.028/1 यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च BhP_10.46.028/3 शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा BhP_10.46.029/1 तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः BhP_10.46.029/3 वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा BhP_10.46.030/0 श्री-उद्धव उवाच BhP_10.46.030/1 युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द BhP_10.46.030/3 नारायणे ऽखिल-गुरौ यत् कृता मतिर् ईदृशी BhP_10.46.031/1 एतौ हि विश्वस्य च बीज-योनी रामो मुकुन्दः पुरुषः प्रधानम् BhP_10.46.031/3 अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ BhP_10.46.032/1 यस्मिन् जनः प्राण-वियोग-काले क्षनं समावेश्य मनो ऽविशुद्धम् BhP_10.46.032/3 निर्हृत्य कर्माशयम् आशु याति परां गतिं ब्रह्म-मयो ऽर्क-वर्णः BhP_10.46.033/1 तस्मिन् भवन्ताव् अखिलात्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ BhP_10.46.033/3 भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सु-कृत्यम् BhP_10.46.034/1 आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः BhP_10.46.034/3 प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः BhP_10.46.035/1 हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् BhP_10.46.035/3 यद् आह वः समागत्य कृष्णः सत्यं करोति तत् BhP_10.46.036/1 मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके BhP_10.46.036/3 अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि BhP_10.46.037/1 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः BhP_10.46.037/3 नोत्तमो नाधमो वापि स-मानस्यासमो ऽपि वा BhP_10.46.038/1 न माता न पिता तस्य न भार्या न सुतादयः BhP_10.46.038/3 नात्मीयो न परश् चापि न देहो जन्म एव च BhP_10.46.039/1 न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु BhP_10.46.039/3 क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते BhP_10.46.040/1 सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् BhP_10.46.040/3 क्रीडन्न् अतीतो ऽपि गुणैः सृजत्य् अवन् हन्त्य् अजः BhP_10.46.041/1 यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते BhP_10.46.041/3 चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः BhP_10.46.042/1 युवयोर् एव नैवायम् आत्मजो भगवान् हरिः BhP_10.46.042/3 सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः BhP_10.46.043/1 दृष्टं श्रुतं भूत-भवद्-भविष्यत् BhP_10.46.043/2 स्थास्नुश् चरिष्णुर् महद् अल्पकं च BhP_10.46.043/3 विनाच्युताद् वस्तु तरां न वाच्यं BhP_10.46.043/4 स एव सर्वं परमात्म-भूतः BhP_10.46.044/1 एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् BhP_10.46.044/3 गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीन्य् अमन्थुन् BhP_10.46.045/1 ता दीप-दीप्तैर् मणिभिर् विरेजू रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः BhP_10.46.045/3 चलन्-नितम्ब-स्तन-हार-कुण्डल- त्विषत्-कपोलारुण-कुङ्कुमाननाः BhP_10.46.046/1 उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः BhP_10.46.046/3 दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् BhP_10.46.047/1 भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः BhP_10.46.047/3 दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् BhP_10.46.048/1 अक्रूर आगतः किं वा यः कंसस्यार्थ-साधकः BhP_10.46.048/3 येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः BhP_10.46.049/1 किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् BhP_10.46.049/3 ततः स्त्रीणां वदन्तीनाम् उद्धवो ऽगात् कृताह्निकः BhP_10.47.001/0 श्री-शुक उवाच BhP_10.47.001/1 तं वीक्ष्य कृषानुचरं व्रज-स्त्रियः BhP_10.47.001/2 प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् BhP_10.47.001/3 पीताम्बरं पुष्कर-मालिनं लसन्- BhP_10.47.001/4 मुखारविन्दं परिमृष्ट-कुण्डलम् BhP_10.47.002/1 सु-विस्मिताः को ऽयम् अपीव्य-दर्शनः BhP_10.47.002/2 कुतश् च कस्याच्युत-वेष-भूषणः BhP_10.47.002/3 इति स्म सर्वाः परिवव्रुर् उत्सुकास् BhP_10.47.002/4 तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् BhP_10.47.003/1 तं प्रश्रयेणावनताः सु-सत्-कृतं स-व्रीड-हासेक्षण-सूनृतादिभिः BhP_10.47.003/3 रहस्य् अपृच्छन्न् उपविष्टम् आसने विज्ञाय सन्देश-हरं रमा-पतेः BhP_10.47.004/1 जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् BhP_10.47.004/3 भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया BhP_10.47.005/1 अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे BhP_10.47.005/3 स्नेहानुबन्धो बन्धूनां मुनेर् अपि सु-दुस्त्यजः BhP_10.47.006/1 अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् BhP_10.47.006/3 पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः BhP_10.47.007/1 निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः BhP_10.47.007/3 अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम् BhP_10.47.008/1 खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् BhP_10.47.008/3 दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् BhP_10.47.009/1 इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः BhP_10.47.009/3 कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः BhP_10.47.010/1 गायन्त्यः प्रीय-कर्माणि रुदन्त्यश् च गत-ह्रियः BhP_10.47.010/3 तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः BhP_10.47.011/1 काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् BhP_10.47.011/3 प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् BhP_10.47.012/0 गोप्य् उवाच BhP_10.47.012/1 मधुप कितव-बन्धो मा स्पृशङ्घ्रिं सपत्न्याः BhP_10.47.012/2 कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः BhP_10.47.012/3 वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं BhP_10.47.012/4 यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् BhP_10.47.013/1 सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा BhP_10.47.013/2 सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् BhP_10.47.013/3 परिचरति कथं तत्-पाद-पद्मं नु पद्मा BhP_10.47.013/4 ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः BhP_10.47.014/1 किम् इह बहु षड्-अङ्घ्रे गायसि त्वं यदूनाम् BhP_10.47.014/2 अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् BhP_10.47.014/3 विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः BhP_10.47.014/4 क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः BhP_10.47.015/1 दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः BhP_10.47.015/2 कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः BhP_10.47.015/3 चरण-रज उपास्ते यस्य भूतिर् वयं का BhP_10.47.015/4 अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः BhP_10.47.016/1 विसृज शिरसि पादं वेद्म्य् अहं चातु-कारैर् BhP_10.47.016/2 अनुनय-विदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् BhP_10.47.016/3 स्व-कृत इह विषृष्टापत्य-पत्य्-अन्य-लोका BhP_10.47.016/4 व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् BhP_10.47.017/1 मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा BhP_10.47.017/2 स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् BhP_10.47.017/3 बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् BhP_10.47.017/4 तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः BhP_10.47.018/1 यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- BhP_10.47.018/2 सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः BhP_10.47.018/3 सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना BhP_10.47.018/4 बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति BhP_10.47.019/1 वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः BhP_10.47.019/2 कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः BhP_10.47.019/3 ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र BhP_10.47.019/4 स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता BhP_10.47.020/1 प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं BhP_10.47.020/2 वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग BhP_10.47.020/3 नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं BhP_10.47.020/4 सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते BhP_10.47.021/1 अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते BhP_10.47.021/2 स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् BhP_10.47.021/3 क्वचिद् अपि स कथा नः किङ्करीणां गृणीते BhP_10.47.021/4 भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु BhP_10.47.022/0 श्री-शुक उवाच BhP_10.47.022/1 अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः BhP_10.47.022/3 सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् अभाषत BhP_10.47.023/0 श्री-उद्धव उवाच BhP_10.47.023/1 अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः BhP_10.47.023/3 वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः BhP_10.47.024/1 दान-व्रत-तपो-होम जप-स्वाध्याय-संयमैः BhP_10.47.024/3 श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते BhP_10.47.025/1 भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा BhP_10.47.025/3 भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा BhP_10.47.026/1 दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च BhP_10.47.026/3 हित्वावृनीत यूयं यत् कृष्णाख्यं पुरुषं परम् BhP_10.47.027/1 सर्वात्म-भावो ऽधिकृतो भवतीनाम् अधोक्षजे BhP_10.47.027/3 विरहेण महा-भागा महान् मे ऽनुग्रहः कृतः BhP_10.47.028/1 श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः BhP_10.47.028/3 यम् आदायागतो भद्रा अहं भर्तू रहस्-करः BhP_10.47.029/0 श्री-भगवान् उवाच BhP_10.47.029/1 भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् BhP_10.47.029/3 यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही BhP_10.47.029/5 तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः BhP_10.47.030/1 आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये BhP_10.47.030/3 आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना BhP_10.47.031/1 आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः BhP_10.47.031/3 सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते BhP_10.47.032/1 येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः BhP_10.47.032/3 तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत BhP_10.47.033/1 एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् BhP_10.47.033/3 त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः BhP_10.47.034/1 यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् BhP_10.47.034/3 मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया BhP_10.47.035/1 यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते BhP_10.47.035/3 स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे BhP_10.47.036/1 मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् BhP_10.47.036/3 अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ BhP_10.47.037/1 या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः BhP_10.47.037/3 अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया BhP_10.47.038/0 श्री-शुक उवाच BhP_10.47.038/1 एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः BhP_10.47.038/3 ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः BhP_10.47.039/0 गोप्य ऊचुः BhP_10.47.039/1 दिष्ट्याहितो हतः कंसो यदूनां सानुगो ऽघ-कृत् BhP_10.47.039/3 दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्ते ऽच्युतो ऽधुना BhP_10.47.040/1 कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् BhP_10.47.040/3 प्रीतिं नः स्निग्ध-सव्रीड- हासोदारेक्षणार्चितः BhP_10.47.041/1 कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् BhP_10.47.041/3 नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः BhP_10.47.042/1 अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् BhP_10.47.042/3 गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथान्तरे BhP_10.47.043/1 ताः किं निशाः स्मरति यासु तदा प्रियाभिर् BhP_10.47.043/2 वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये BhP_10.47.043/3 रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम् BhP_10.47.043/4 अस्माभिर् ईडित-मनोज्ञ-कथः कदाचित् BhP_10.47.044/1 अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा BhP_10.47.044/3 सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः BhP_10.47.045/1 कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः BhP_10.47.045/3 नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः BhP_10.47.046/1 किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः BhP_10.47.046/3 श्री-पतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः BhP_10.47.047/1 परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला BhP_10.47.047/3 तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया BhP_10.47.048/1 क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् BhP_10.47.048/3 अनिच्छतो ऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् BhP_10.47.049/1 सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे BhP_10.47.049/3 सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो BhP_10.47.050/1 पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत BhP_10.47.050/3 श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः BhP_10.47.051/1 गत्या ललितयोदार- हास-लीलावलोकनैः BhP_10.47.051/3 माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे BhP_10.47.052/1 हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन BhP_10.47.052/3 मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् BhP_10.47.053/0 श्री-शुक उवाच BhP_10.47.053/1 ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः BhP_10.47.053/3 उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् BhP_10.47.054/1 उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः BhP_10.47.054/3 कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् BhP_10.47.055/1 यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः BhP_10.47.055/3 व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया BhP_10.47.056/1 सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् BhP_10.47.056/3 कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् BhP_10.47.057/1 दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् BhP_10.47.057/3 उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ BhP_10.47.058/1 एताः परं तनु-भृतो भुवि गोप-वध्वो BhP_10.47.058/2 गोविन्द एव निखिलात्मनि रूढ-भावाः BhP_10.47.058/3 वाञ्छन्ति यद् भव-भियो मुनयो वयं च BhP_10.47.058/4 किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य BhP_10.47.059/1 क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः BhP_10.47.059/2 कृष्णे क्व चैष परमात्मनि रूढ-भावः BhP_10.47.059/3 नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् BhP_10.47.059/4 छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः BhP_10.47.060/1 नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः BhP_10.47.060/2 स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः BhP_10.47.060/3 रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- BhP_10.47.060/4 लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् BhP_10.47.061/1 आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां BhP_10.47.061/2 वृन्दावने किम् अपि गुल्म-लतौषधीनाम् BhP_10.47.061/3 या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा BhP_10.47.061/4 भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् BhP_10.47.062/1 या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् BhP_10.47.062/2 योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् BhP_10.47.062/3 कृष्णस्य तद् भगवतः चरणारविन्दं BhP_10.47.062/4 न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् BhP_10.47.063/1 वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः BhP_10.47.063/3 यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् BhP_10.47.064/0 श्री-शुक उवाच BhP_10.47.064/1 अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च BhP_10.47.064/3 गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् BhP_10.47.065/1 तं निर्गतं समासाद्य नानोपायन-पाणयः BhP_10.47.065/3 नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः BhP_10.47.066/1 मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः BhP_10.47.066/3 वाचो ऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु BhP_10.47.067/1 कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया BhP_10.47.067/3 मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे BhP_10.47.068/1 एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप BhP_10.47.068/3 उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम् BhP_10.47.069/1 कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् BhP_10.47.069/3 वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् BhP_10.48.001/0 श्री-शुक उवाच BhP_10.48.001/1 अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः BhP_10.48.001/3 सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ BhP_10.48.002/1 महार्होपस्करैर् आढ्यं कामोपायोपबृंहितम् BhP_10.48.002/3 मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः BhP_10.48.002/5 धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम् BhP_10.48.003/1 गृहं तम् आयान्तम् अवेक्ष्य सासनात् सद्यः समुत्थाय हि जात-सम्भ्रमा BhP_10.48.003/3 यथोपसङ्गम्य सखीभिर् अच्युतं सभाजयाम् आस सद्-आसनादिभिः BhP_10.48.004/1 तथोद्धवः साधुतयाभिपूजितो न्यषीदद् उर्व्याम् अभिमृश्य चासनम् BhP_10.48.004/3 कृष्णो ऽपि तूर्णं शयनं महा-धनं विवेश लोकाचरितान्य् अनुव्रतः BhP_10.48.005/1 सा मज्जनालेप-दुकूल-भूषण स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः BhP_10.48.005/3 प्रसाधितात्मोपससार माधवं स-व्रीड-लीलोत्स्मित-विभ्रमेक्षितैः BhP_10.48.006/1 आहूय कान्तां नव-सङ्गम-ह्रिया विशङ्कितां कङ्कण-भूषिते करे BhP_10.48.006/3 प्रगृह्य शय्याम् अधिवेश्य रामया रेमे ऽनुलेपार्पण-पुण्य-लेशया BhP_10.48.007/1 सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर् BhP_10.48.007/2 जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती BhP_10.48.007/3 दोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम् BhP_10.48.007/4 आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् BhP_10.48.008/1 सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् BhP_10.48.008/3 अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत BhP_10.48.009/1 सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया BhP_10.48.009/3 रमस्व नोत्सहे त्यक्तुं सङ्गं ते ऽम्बुरुहेक्षण BhP_10.48.010/1 तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः BhP_10.48.010/3 सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत् BhP_10.48.011/1 दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् BhP_10.48.011/3 यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ BhP_10.48.012/1 अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः BhP_10.48.012/3 किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रीय-काम्यया BhP_10.48.013/1 स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स्व-बान्धवान् BhP_10.48.013/3 प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च BhP_10.48.014/1 ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः BhP_10.48.014/3 पूजयाम् आस विधि-वत् कृतासन-परिग्रहान् BhP_10.48.015/1 पादावनेजनीर् आपो धारयन् शिरसा नृप BhP_10.48.015/3 अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः BhP_10.48.016/1 अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् BhP_10.48.016/3 प्रश्रयावनतो ऽक्रूरः कृष्ण-रामाव् अभाषत BhP_10.48.017/1 दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् BhP_10.48.017/3 भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् BhP_10.48.018/1 युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ BhP_10.48.018/3 भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् BhP_10.48.019/1 आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः BhP_10.48.019/3 ईयते बहुधा ब्रह्मन् श्रु त-प्रत्यक्ष-गोचरम् BhP_10.48.020/1 यथा हि भूतेषु चराचरेषु मह्य्-आदयो योनिषु भान्ति नाना BhP_10.48.020/3 एवं भवान् केवल आत्म-योनिष्व् आत्मात्म-तन्त्रो बहुधा विभाति BhP_10.48.021/1 सृजस्य् अथो लुम्पसि पासि विश्वं रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः BhP_10.48.021/3 न बध्यसे तद्-गुण-कर्मभिर् वा ज्ञानात्मनस् ते क्व च बन्ध-हेतुः BhP_10.48.022/1 देहाद्य्-उपाधेर् अनिरूपितत्वाद् भवो न साक्षान् न भिदात्मनः स्यात् BhP_10.48.022/3 अतो न बन्धस् तव नैव मोक्षः स्याताम् निकामस् त्वयि नो ऽविवेकः BhP_10.48.023/1 त्वयोदितो ऽयं जगतो हिताय यदा यदा वेद-पथः पुराणः BhP_10.48.023/3 बाध्येत पाषण्ड-पथैर् असद्भिस् तदा भवान् सत्त्व-गुणं बिभर्ति BhP_10.48.024/1 स त्वम् प्रभो ऽद्य वसुदेव-गृहे ऽवतीर्णः BhP_10.48.024/2 स्वांशेन भारम् अपनेतुम् इहासि भूमेः BhP_10.48.024/3 अक्षौहिणी-शत-वधेन सुरेतरांश- BhP_10.48.024/4 राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् BhP_10.48.025/1 अद्येश नो वसतयः खलु भूरि-भागा BhP_10.48.025/2 यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः BhP_10.48.025/3 यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति BhP_10.48.025/4 स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः BhP_10.48.026/1 कः पण्डितस् त्वद् अपरं शरणं समीयाद् BhP_10.48.026/2 भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् BhP_10.48.026/3 सर्वान् ददाति सुहृदो भजतो ऽभिकामान् BhP_10.48.026/4 आत्मानम् अप्य् उपचयापचयौ न यस्य BhP_10.48.027/1 दिष्ट्या जनार्दन भवान् इह नः प्रतीतो BhP_10.48.027/2 योगेश्वरैर् अपि दुराप-गतिः सुरेशैः BhP_10.48.027/3 छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह- BhP_10.48.027/4 देहादि-मोह-रशनां भवदीय-मायाम् BhP_10.48.028/1 इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः BhP_10.48.028/3 अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव BhP_10.48.029/0 श्री-भगवान् उवाच BhP_10.48.029/1 त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा BhP_10.48.029/3 वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः BhP_10.48.030/1 भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः BhP_10.48.030/3 श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः BhP_10.48.031/1 न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः BhP_10.48.031/3 ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः BhP_10.48.032/1 स भवान् सुहृदां वै नः श्रेयान् श्रेयश्-चिकीर्षया BhP_10.48.032/3 जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् BhP_10.48.033/1 पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः BhP_10.48.033/3 आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम BhP_10.48.034/1 तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः BhP_10.48.034/3 समो न वर्तते नूनं दुष्पुत्र-वश-गो ऽन्ध-दृक् BhP_10.48.035/1 गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा BhP_10.48.035/3 विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् BhP_10.48.036/1 इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः BhP_10.48.036/3 सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ BhP_10.49.001/0 श्री-शुक उवाच BhP_10.49.001/1 स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-'ङ्कितम् BhP_10.49.001/3 ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम् BhP_10.49.002/1 सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् BhP_10.49.002/3 कर्नं सुयोधनं द्रौणिं पाण्डवान् सुहृदो ऽपरान् BhP_10.49.003/1 यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः BhP_10.49.003/3 सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम् BhP_10.49.004/1 उवास कतिचिन् मासान् राज्ञो वृत्त-विवित्सया BhP_10.49.004/3 दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः BhP_10.49.005/1 तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् BhP_10.49.005/3 प्रजानुरागं पार्थेषु न सहद्भिश् चिकीऋषितम् BhP_10.49.006/1 कृतं च धार्तराष्ट्रैर् यद् गर-दानाद्य् अपेशलम् BhP_10.49.006/3 आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च BhP_10.49.007/1 पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् BhP_10.49.007/3 उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा BhP_10.49.008/1 अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे BhP_10.49.008/3 भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च BhP_10.49.009/1 भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः BhP_10.49.009/3 पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः BhP_10.49.010/1 सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव BhP_10.49.010/3 सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान् BhP_10.49.011/1 कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन BhP_10.49.011/3 प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् BhP_10.49.012/1 नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् BhP_10.49.012/3 बिभ्यतां मृत्यु-संसाराद् ईस्वरस्यापवर्गिकात् BhP_10.49.013/1 नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने BhP_10.49.013/3 योगेश्वराय योगाय त्वाम् अहं शरणं गता BhP_10.49.014/0 श्री-शुक उवाच BhP_10.49.014/1 इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् BhP_10.49.014/3 प्रारुदद् दुःखिता राजन् भवतां प्रपितामही BhP_10.49.015/1 सम-दुःख-सुखो ऽक्रूरो विदुरश् च महा-यशाः BhP_10.49.015/3 सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः BhP_10.49.016/1 यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् BhP_10.49.016/3 अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् BhP_10.49.017/0 अक्रूर उवाच BhP_10.49.017/1 भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन BhP_10.49.017/3 भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः BhP_10.49.018/1 धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् BhP_10.49.018/3 वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि BhP_10.49.019/1 अन्यथा त्व् आचरंल् लोके गर्हितो यास्यसे तमः BhP_10.49.019/3 तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च BhP_10.49.020/1 नेह चात्यन्त-संवासः कस्यचित् केनचित् सह BhP_10.49.020/3 राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः BhP_10.49.021/1 एकः प्रसूयते जन्तुर् एक एव प्रलीयते BhP_10.49.021/3 एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् BhP_10.49.022/1 अधर्मोपचितं वित्तं हरन्त्य् अन्ये ऽल्प-मेधसः BhP_10.49.022/3 सम्भोजनीयापदेशैर् जलानीव जलौकसः BhP_10.49.023/1 पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् BhP_10.49.023/3 ते ऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः BhP_10.49.024/1 स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः BhP_10.49.024/3 असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् तमः BhP_10.49.025/1 तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् BhP_10.49.025/3 वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो BhP_10.49.026/0 धृतराष्ट्र उवाच BhP_10.49.026/1 यथा वदति कल्याणीं वाचं दान-पते भवान् BhP_10.49.026/3 तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् BhP_10.49.027/1 तथापि सूनृता सौम्य हृदि न स्थीयते चले BhP_10.49.027/3 पुत्रानुराग-विषमे विद्युत् सौदामनी यथा BhP_10.49.028/1 ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् BhP_10.49.028/3 भूमेर् भारावताराय यो ऽवतीर्णो यदोः कुले BhP_10.49.029/1 यो दुर्विमर्श-पथया निज-माययेदं BhP_10.49.029/2 सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः BhP_10.49.029/3 तस्मै नमो दुरवबोध-विहार-तन्त्र- BhP_10.49.029/4 संसार-चक्र-गतये परमेश्वराय BhP_10.49.030/0 श्री-शुक उवाच BhP_10.49.030/1 इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः BhP_10.49.030/3 सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् BhP_10.49.031/1 शशंस राम-कृष्णाभ्यां धृतराष्ट्र-विचेष्टितम् BhP_10.49.031/3 पाण्दवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम् BhP_10.50.001/0 श्री-शुक उवाच BhP_10.50.001/1 अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ BhP_10.50.001/3 मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान् BhP_10.50.002/1 पित्रे मगध-राजाय जरासन्धाय दुःखिते BhP_10.50.002/3 वेदयां चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् BhP_10.50.003/1 स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृप BhP_10.50.003/3 अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् BhP_10.50.004/1 अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संवृतः BhP_10.50.004/3 यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम् BhP_10.50.005/1 निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् BhP_10.50.005/3 स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम् BhP_10.50.006/1 चिन्तयाम् आस भगवान् हरिः कारण-मानुषः BhP_10.50.006/3 तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम् BhP_10.50.007/1 हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् BhP_10.50.007/3 मागधेन समानीतं वश्यानां सर्व-भूभुजाम् BhP_10.50.008/1 अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः BhP_10.50.008/3 मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् BhP_10.50.009/1 एतद्-अर्थो ऽवतारो ऽयं भू-भार-हरणाय मे BhP_10.50.009/3 संरक्षणाय साधूनां कृतो ऽन्येषां वधाय च BhP_10.50.010/1 अन्यो ऽपि धर्म-रक्षायै देहः संभ्रियते मया BhP_10.50.010/3 विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् BhP_10.50.011/1 एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ BhP_10.50.011/3 रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ BhP_10.50.012/1 आयुधानि च दिव्यानि पुराणानि यदृच्छया BhP_10.50.012/3 दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् BhP_10.50.013/1 पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो BhP_10.50.013/3 एष ते रथ आयातो दयितान्य् आयुधानि च BhP_10.50.014/1 एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् BhP_10.50.014/3 त्रयो-विंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु BhP_10.50.015/1 एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् BhP_10.50.015/3 निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ BhP_10.50.016/1 शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः BhP_10.50.016/3 ततो ऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः BhP_10.50.017/1 ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम BhP_10.50.017/3 न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया BhP_10.50.017/5 गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् BhP_10.50.018/1 तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह BhP_10.50.018/3 हित्वा वा मच्-छरैश् छिन्नं देहं स्वर् याहि मां जहि BhP_10.50.019/0 श्री-भगवान् उवाच BhP_10.50.019/1 न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् BhP_10.50.019/3 न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः BhP_10.50.020/0 श्री-शुक उवाच BhP_10.50.020/1 जरा-सुतस् ताव् अभिसृत्य माधवौ महा-बलौघेन बलीयसावृनोत् BhP_10.50.020/3 स-सैन्य-यान-ध्वज-वाजि-सारथी सूर्यानलौ वायुर् इवाभ्र-रेणुभिः BhP_10.50.021/1 सुपर्ण-ताल-ध्वज-चिहित्नौ रथाव् BhP_10.50.021/2 अलक्षयन्त्यो हरि-रामयोर् मृधे BhP_10.50.021/3 स्त्रियः पुराट्टालक-हर्म्य-गोपुरं BhP_10.50.021/4 समाश्रिताः सम्मुमुहुः शुचार्दितः BhP_10.50.022/1 हरिः परानीक-पयोमुचां मुहुः शिलीमुखात्य्-उल्बण-वर्ष-पीडितम् BhP_10.50.022/3 स्व-सैन्यम् आलोक्य सुरासुरार्चितं व्यस्फूर्जयच् छार्ङ्ग-शरासनोत्तमम् BhP_10.50.023/1 गृह्णन् निशङ्गाद् अथ सन्दधच् छरान् BhP_10.50.023/2 विकृष्य मुञ्चन् शित-बाण-पूगान् BhP_10.50.023/3 निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन् BhP_10.50.023/4 निरन्तरं यद्वद् अलात-चक्रम् BhP_10.50.024/1 निर्भिन्न-कुम्भाः करिणो निपेतुर् अनेकशो ऽश्वाः शर-वृक्ण-कन्धराः BhP_10.50.024/3 रथा हताश्व-ध्वज-सूत-नायकाः पदायतश् छिन्न-भुजोरु-कन्धराः BhP_10.50.025/1 सञ्छिद्यमान-द्विपदेभ-वाजिनाम् अङ्ग-प्रसूताः शतशो ऽसृग्-आपगाः BhP_10.50.025/3 भुजाहयः पूरुष-शीर्ष-कच्छपा हत-द्विप-द्वीप-हय ग्रहाकुलाः BhP_10.50.026/1 करोरु-मीना नर-केश-शैवला धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः BhP_10.50.026/3 अच्छूरिकावर्त-भयानका महा- मणि-प्रवेकाभरणाश्म-शर्कराः BhP_10.50.027/1 प्रवर्तिता भीरु-भयावहा मृधे मनस्विनां हर्ष-करीः परस्परम् BhP_10.50.027/3 विनिघ्नतारीन् मुषलेन दुर्मदान् सङ्कर्षणेनापरीमेय-तेजसा BhP_10.50.028/1 बलं तद् अङ्गार्णव-दुर्ग-भैरवं दुरन्त-पारं मगधेन्द्र-पालितम् BhP_10.50.028/3 क्षयं प्रणीतं वसुदेव-पुत्रयोर् विक्रीडितं तज् जगद्-ईशयोः परम् BhP_10.50.029/1 स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः BhP_10.50.029/2 समीहिते ऽनन्त-गुणः स्व-लीलया BhP_10.50.029/3 न तस्य चित्रं पर-पक्ष-निग्रहस् BhP_10.50.029/4 तथापि मर्त्यानुविधस्य वर्ण्यते BhP_10.50.030/1 जग्राह विरथं रामो जरासन्धं महा-बलम् BhP_10.50.030/3 हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा BhP_10.50.031/1 बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः BhP_10.50.031/3 वारयाम् आस गोविन्दस् तेन कार्य-चिकीर्षया BhP_10.50.032/1 सा मुक्तो लोक-नाथाभ्यां व्रीडितो वीर-सम्मतः BhP_10.50.032/3 तपसे कृत-सङ्कल्पो वारितः पथि राजभिः BhP_10.50.033/1 वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि BhP_10.50.033/3 स्व-कर्म-बन्ध-प्राप्तो ऽयं यदुभिस् ते पराभवः BhP_10.50.034/1 हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा BhP_10.50.034/3 उपेक्षितो भगवता मगधान् दुर्मना ययौ BhP_10.50.035/1 मुकुन्दो ऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः BhP_10.50.035/3 विकीर्यमाणः कुसुमैस् त्रीदशैर् अनुमोदितः BhP_10.50.036/1 माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः BhP_10.50.036/3 उपगीयमान-विजयः सूत-मागध-वन्दिभिः BhP_10.50.037/1 शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः BhP_10.50.037/3 वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ BhP_10.50.038/1 सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभ्यलङ्कृताम् BhP_10.50.038/3 निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम् BhP_10.50.039/1 निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः BhP_10.50.039/3 निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः BhP_10.50.040/1 आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् BhP_10.50.040/3 यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः BhP_10.50.041/1 एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः BhP_10.50.041/3 युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः BhP_10.50.042/1 अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा BhP_10.50.042/3 हतेषु स्वेष्व् अनीकेषु त्यक्तो ऽगाद् अरिभिर् नृपः BhP_10.50.043/1 अष्टादशम सङ्ग्राम आगामिनि तद्-अन्तरा BhP_10.50.043/3 नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत BhP_10.50.044/1 रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः BhP_10.50.044/3 नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान् BhP_10.50.045/1 तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण सहायवान् BhP_10.50.045/3 अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् BhP_10.50.046/1 यवनो ऽयं निरुन्धे ऽस्मान् अद्य तावन् महा-बलः BhP_10.50.046/3 मागधो ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति BhP_10.50.047/1 आवयोः युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः BhP_10.50.047/3 बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली BhP_10.50.048/1 तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् BhP_10.50.048/3 तत्र ज्ञातीन् समाधाय यवनं घातयामहे BhP_10.50.049/1 इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् BhP_10.50.049/3 अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् BhP_10.50.050/1 दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्प-नैपुणम् BhP_10.50.050/3 रथ्या-चत्वर-वीथीभिर् यथा-वास्तु विनिर्मितम् BhP_10.50.051/1 सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् BhP_10.50.051/3 हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः BhP_10.50.052/1 राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः BhP_10.50.052/3 रत्न-कूतैर् गृहैर् हेमैर् महा-मारकत-स्थलैः BhP_10.50.053/1 वास्तोष्पतीनां च गृहैर् वल्लभीभिश् च निर्मितम् BhP_10.50.053/3 चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत् BhP_10.50.054/1 सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः BhP_10.50.054/3 यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते BhP_10.50.055/1 श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् BhP_10.50.055/3 अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान् BhP_10.50.056/1 यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये BhP_10.50.056/3 सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप BhP_10.50.057/1 तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः BhP_10.50.057/3 प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः BhP_10.50.057/5 निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः BhP_10.51.001/0 श्री-शुक उवाच BhP_10.51.001/1 तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् BhP_10.51.001/3 दर्शनीयतमं श्यामं पीत-कौशेय-वाससम् BhP_10.51.002/1 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् BhP_10.51.002/3 पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम् BhP_10.51.003/1 नित्य-प्रमुदितं श्रीमत् सु-कपोलं शुचि-स्मितम् BhP_10.51.003/3 मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम् BhP_10.51.004/1 वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-लाञ्छनः BhP_10.51.004/3 चतुर्-भुजो ऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः BhP_10.51.005/1 लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति BhP_10.51.005/3 निरायुधश् चलन् पद्भ्यां योत्स्ये ऽनेन निरायुधः BhP_10.51.006/1 इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् BhP_10.51.006/3 अन्वधावज् जिघृक्षुस् तं दुरापम् अपि योगिनाम् BhP_10.51.007/1 हस्त-प्राप्तम् इवात्मानं हरीणा स पदे पदे BhP_10.51.007/3 नीतो दर्शयता दूरं यवनेशो ऽद्रि-कन्दरम् BhP_10.51.008/1 पलायनं यदु-कुले जातस्य तव नोचितम् BhP_10.51.008/3 इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः BhP_10.51.009/1 एवं क्षिप्तो ऽपि भगवान् प्राविशद् गिरि-कन्दरम् BhP_10.51.009/3 सो ऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् BhP_10.51.010/1 नन्व् असौ दूरम् आनीय शेते माम् इह साधु-वत् BhP_10.51.010/3 इति मत्वाच्युतं मूढस् तं पदा समताडयत् BhP_10.51.011/1 स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने BhP_10.51.011/3 दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् BhP_10.51.012/1 स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत BhP_10.51.012/3 देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात् BhP_10.51.013/0 श्री-राजोवाच BhP_10.51.013/1 को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च BhP_10.51.013/3 कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः BhP_10.51.014/0 श्री-शुक उवाच BhP_10.51.014/1 स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् BhP_10.51.014/3 मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः BhP_10.51.015/1 स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे BhP_10.51.015/3 असुरेभ्यः परित्रस्तैस् तद्-रक्षां सो ऽकरोच् चिरम् BhP_10.51.016/1 लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् BhP_10.51.016/3 राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् BhP_10.51.017/1 नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् BhP_10.51.017/3 अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः BhP_10.51.018/1 सुता महिष्यो भवतो ज्ञातयो ऽमात्य-मन्त्रिनः BhP_10.51.018/3 प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः BhP_10.51.019/1 कालो बलीयान् बलिनां भगवान् ईश्वरो ऽव्ययः BhP_10.51.019/3 प्रजाः कालयते क्रीडन् पशु-पालो यथा पशून् BhP_10.51.020/1 वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः BhP_10.51.020/3 एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः BhP_10.51.021/1 एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः BhP_10.51.021/3 अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया BhP_10.51.022/1 यवने भस्म-सान् नीते भगवान् सात्वतर्षभः BhP_10.51.022/3 आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते BhP_10.51.023/1 तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् BhP_10.51.023/3 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभेन विराजितम् BhP_10.51.024/1 चतुर्-भुजं रोचमानं वैजयन्त्या च मालया BhP_10.51.024/3 चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् BhP_10.51.025/1 प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् BhP_10.51.025/3 अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम् BhP_10.51.026/1 पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः BhP_10.51.026/3 शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा BhP_10.51.027/0 श्री-मुचुकुन्द उवाच BhP_10.51.027/1 को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे BhP_10.51.027/3 पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके BhP_10.51.028/1 किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः BhP_10.51.028/3 सूर्यः सोमो महेन्द्रो वा लोक-पालो परो ऽपि वा BhP_10.51.029/1 मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् BhP_10.51.029/3 यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा BhP_10.51.030/1 शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव BhP_10.51.030/3 स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते BhP_10.51.031/1 वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः BhP_10.51.031/3 मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो BhP_10.51.032/1 चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः BhP_10.51.032/3 शये ऽस्मिन् विजने कामं केनाप्य् उत्थापितो ऽधुना BhP_10.51.033/1 सो ऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना BhP_10.51.033/3 अनन्तरं भवान् श्रीमांल् लक्षितो ऽमित्र-शासनः BhP_10.51.034/1 तेजसा ते ऽविषह्येण भूरि द्रष्टुं न शक्नुमः BhP_10.51.034/3 हतौजसा महा-भाग माननीयो ऽसि देहिनाम् BhP_10.51.035/1 एवं सम्भाषितो राज्ञा भगवान् भूत-भावनः BhP_10.51.035/3 प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया BhP_10.51.036/0 श्री-भगवान् उवाच BhP_10.51.036/1 जन्म-कर्माभिधानानि सन्ति मे ऽङ्ग सहस्रशः BhP_10.51.036/3 न शक्यन्ते ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि BhP_10.51.037/1 क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः BhP_10.51.037/3 गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित् BhP_10.51.038/1 काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप BhP_10.51.038/3 अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः BhP_10.51.039/1 तथाप्य् अद्यतनान्य् अङ्ग शृनुष्व गदतो मम BhP_10.51.039/3 विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये BhP_10.51.040/1 भूमेर् भारायमाणानाम् असुराणां क्षयाय च BhP_10.51.040/3 अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः BhP_10.51.040/5 वदन्ति वासुदेवेति वसुदेव-सुतं हि माम् BhP_10.51.041/1 कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः BhP_10.51.041/3 अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा BhP_10.51.042/1 सो ऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः BhP_10.51.042/3 प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः BhP_10.51.043/1 वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते BhP_10.51.043/3 मां प्रसन्नो जनः कश्चिन् न भूयो ऽर्हति शोचितुम् BhP_10.51.044/0 श्री-शुक उवाच BhP_10.51.044/1 इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः BhP_10.51.044/3 ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन् BhP_10.51.045/0 श्री-मुचुकुन्द उवाच BhP_10.51.045/1 विमोहितो ऽयं जन ईश मायया त्वदीयया त्वां न भजत्य् अनर्थ-दृक् BhP_10.51.045/3 सुखाय दुःख-प्रभवेषु सज्जते गृहेषु योषित् पुरुषश् च वञ्चितः BhP_10.51.046/1 लब्ध्वा जनो दुर्लभम् अत्र मानुषं BhP_10.51.046/2 कथञ्चिद् अव्यङ्गम् अयत्नतो ऽनघ BhP_10.51.046/3 पादारविन्दं न भजत्य् असन्-मतिर् BhP_10.51.046/4 गृहान्ध-कूपे पतितो यथा पशुः BhP_10.51.047/1 ममैष कालो ऽजित निष्फलो गतो राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः BhP_10.51.047/3 मर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् आसज्जमानस्य दुरन्त-चिन्तया BhP_10.51.048/1 कलेवरे ऽस्मिन् घट-कुड्य-सन्निभे BhP_10.51.048/2 निरूढ-मानो नर-देव इत्य् अहम् BhP_10.51.048/3 वृतो रथेभाश्व-पदात्य्-अनीकपैर् BhP_10.51.048/4 गां पर्यटंस् त्वागणयन् सु-दुर्मदः BhP_10.51.049/1 प्रमत्तम् उच्चैर् इतिकृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् BhP_10.51.049/3 त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः BhP_10.51.050/1 पुरा रथैर् हेम-परिष्कृतैश् चरन् BhP_10.51.050/2 मतं-गजैर् वा नर-देव-संज्ञितः BhP_10.51.050/3 स एव कालेन दुरत्ययेन ते BhP_10.51.050/4 कलेवरो विट्-कृमि-भस्म-संज्ञितः BhP_10.51.051/1 निर्जित्य दिक्-चक्रम् अभूत-विग्रहो वरासन-स्थः सम-राज-वन्दितः BhP_10.51.051/3 गृहेषु मैथुन्य-सुखेषु योषितां क्रीडा-मृगः पूरुष ईश नीयते BhP_10.51.052/1 करोति कर्माणि तपः-सुनिष्ठितो निवृत्त-भोगस् तद्-अपेक्षयाददत् BhP_10.51.052/3 पुनश् च भूयासम् अहं स्व-राड् इति प्रवृद्ध-तर्षो न सुखाय कल्पते BhP_10.51.053/1 भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत सत्-समागमः BhP_10.51.053/3 सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः BhP_10.51.054/1 मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया BhP_10.51.054/3 यः प्रार्थ्यते साधुभिर् एक-चर्यया वनं विविक्षद्भिर् अखण्ड-भूमि-पैः BhP_10.51.055/1 न कामये ऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो BhP_10.51.055/3 आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम् BhP_10.51.056/1 तस्माद् विसृज्याशिष ईश सर्वतो रजस्-तमः-सत्त्व-गुणानुबन्धनाः BhP_10.51.056/3 निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञाप्ति-मात्रं पुरुषं व्रजाम्य् अहम् BhP_10.51.057/1 चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर् BhP_10.51.057/2 अवितृष-षड्-अमित्रो ऽलब्ध-शान्तिः कथञ्चित् BhP_10.51.057/3 शरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् BhP_10.51.057/4 अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश BhP_10.51.058/0 श्री-भगवान् उवाच BhP_10.51.058/1 सार्वभौम महा-राज मतिस् ते विमलोर्जिता BhP_10.51.058/3 वरैः प्रलोभितस्यापि न कामैर् विहता यतः BhP_10.51.059/1 प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् BhP_10.51.059/3 न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित् BhP_10.51.060/1 युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः BhP_10.51.060/3 अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् BhP_10.51.061/1 विचरस्व महीं कामं मय्य् आवेशित-मानसः BhP_10.51.061/3 अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी BhP_10.51.062/1 क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः BhP_10.51.062/3 समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः BhP_10.51.063/1 जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः BhP_10.51.063/3 भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् BhP_10.52.001/0 श्री-शुक उवाच BhP_10.52.001/1 इत्थं सो ऽनग्रहीतो ऽन्ग कृष्णेनेक्ष्वाकु नन्दनः BhP_10.52.001/3 तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात् BhP_10.52.002/1 संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् BhP_10.52.002/3 मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम् BhP_10.52.003/1 तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः BhP_10.52.003/3 समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् BhP_10.52.004/1 बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् BhP_10.52.004/3 सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम् BhP_10.52.005/1 भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् BhP_10.52.005/3 हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम् BhP_10.52.006/1 नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः BhP_10.52.006/3 आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः BhP_10.52.007/1 विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ BhP_10.52.007/3 मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् BhP_10.52.008/1 विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीत-वत् BhP_10.52.008/3 पद्भ्यां पलाशाभ्यां चेलतुर् बहु-योजनम् BhP_10.52.009/1 पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली BhP_10.52.009/3 अन्वधावद् रथानीकैर् ईशयोर् अप्रमाण-वित् BhP_10.52.010/1 प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् BhP_10.52.010/3 प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति BhP_10.52.011/1 गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप BhP_10.52.011/3 ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् BhP_10.52.012/1 तत उत्पत्य तरसा दह्यमान-तटाद् उभौ BhP_10.52.012/3 दशैक-योजनात् तुङ्गान् निपेततुर् अधो भुवि BhP_10.52.013/1 अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ BhP_10.52.013/3 स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप BhP_10.52.014/1 सो ऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ BhP_10.52.014/3 बलम् आकृष्य सु-महन् मगधान् मागधो ययौ BhP_10.52.015/1 आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् BhP_10.52.015/3 ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् BhP_10.52.016/1 भगवान् अपि गोविन्द उपयेमे कुरूद्वह BhP_10.52.016/3 वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे BhP_10.52.017/1 प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्ष-गान् BhP_10.52.017/3 पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव BhP_10.52.018/0 श्री-राजोवाच BhP_10.52.018/1 भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् BhP_10.52.018/3 राक्षसेन विधानेन उपयेम इति श्रुतम् BhP_10.52.019/1 भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः BhP_10.52.019/3 यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत् BhP_10.52.020/1 ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः BhP_10.52.020/3 को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनाः BhP_10.52.021/0 श्री-बादरायणिर् उवाच BhP_10.52.021/1 राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् BhP_10.52.021/3 तस्य पन्चाभवन् पुत्राः कन्यैका च वरानना BhP_10.52.022/1 रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः BhP_10.52.022/3 रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती BhP_10.52.023/1 सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः BhP_10.52.023/3 गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् BhP_10.52.024/1 तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् BhP_10.52.024/3 कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे BhP_10.52.025/1 बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप BhP_10.52.025/3 ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत BhP_10.52.026/1 तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् BhP_10.52.026/3 विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् BhP_10.52.027/1 द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः BhP_10.52.027/3 अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने BhP_10.52.028/1 दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् BhP_10.52.028/3 उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः BhP_10.52.029/1 तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः BhP_10.52.029/3 पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत BhP_10.52.030/1 कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः BhP_10.52.030/3 वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा BhP_10.52.031/1 सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् BhP_10.52.031/3 अहीयमानः स्वद् धर्मात् स ह्य् अस्याखिल-काम-धुक् BhP_10.52.032/1 असन्तुष्टो ऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः BhP_10.52.032/3 अकिञ्चनो ऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः BhP_10.52.033/1 विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् BhP_10.52.033/3 निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् BhP_10.52.034/1 कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः BhP_10.52.034/3 सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः BhP_10.52.035/1 यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया BhP_10.52.035/3 सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते BhP_10.52.036/1 एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना BhP_10.52.036/3 लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत् BhP_10.52.037/0 श्री-रुक्मिण्य् उवाच BhP_10.52.037/1 श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते BhP_10.52.037/2 निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् BhP_10.52.037/3 रूपं दृशां दृशिमताम् अखिलार्थ-लाभं BhP_10.52.037/4 त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे BhP_10.52.038/1 का त्वा मुकुन्द महती कुल-शील-रूप- BhP_10.52.038/2 विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् BhP_10.52.038/3 धीरा पतिं कुलवती न वृणीत कन्या BhP_10.52.038/4 काले नृ-सिंह नर-लोक-मनो-'भिरामम् BhP_10.52.039/1 तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् BhP_10.52.039/2 आत्मार्पितश् च भवतो ऽत्र विभो विधेहि BhP_10.52.039/3 मा वीर-भागम् अभिमर्शतु चैद्य आराद् BhP_10.52.039/4 गोमायु-वन् मृग-पतेर् बलिम् अम्बुजाक्ष BhP_10.52.040/1 पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र BhP_10.52.040/2 गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः BhP_10.52.040/3 आराधितो यदि गदाग्रज एत्य पाणिं BhP_10.52.040/4 गृह्णातु मे न दमघोष-सुतादयो ऽन्ये BhP_10.52.041/1 श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् BhP_10.52.041/2 गुप्तः समेत्य पृतना-पतिभिः परीतः BhP_10.52.041/3 निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य BhP_10.52.041/4 मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् BhP_10.52.042/1 अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् BhP_10.52.042/2 त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् BhP_10.52.042/3 पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा BhP_10.52.042/4 यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् BhP_10.52.043/1 यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो BhP_10.52.043/2 वाञ्छन्त्य् उमा-पतिर् इवात्म-तमो-'पहत्यै BhP_10.52.043/3 यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं BhP_10.52.043/4 जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् BhP_10.52.044/0 ब्राह्मण उवाच BhP_10.52.044/1 इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः BhP_10.52.044/3 विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् BhP_10.53.001/0 श्री-शुक उवाच BhP_10.53.001/1 वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः BhP_10.53.001/3 प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् BhP_10.53.002/0 श्री-भगवान् उवाच BhP_10.53.002/1 तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि BhP_10.53.002/3 वेदाहम् रुक्मिणा द्वेषान् ममोद्वाहो निवारितः BhP_10.53.003/1 ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे BhP_10.53.003/3 मत्-पराम् अनवद्याङ्गीम् एधसो ऽग्नि-शिखाम् इव BhP_10.53.004/0 श्री-शुक उवाच BhP_10.53.004/1 उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः BhP_10.53.004/3 रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् BhP_10.53.005/1 स चाश्वैः शैब्य-सुग्रीव- मेघपुष्प-बलाहकैः BhP_10.53.005/3 युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः BhP_10.53.006/1 आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्ण-गैः BhP_10.53.006/3 आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः BhP_10.53.007/1 राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः BhP_10.53.007/3 शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् BhP_10.53.008/1 पुरं सम्मृष्ट-संसिक्त- मार्ग-रथ्या-चतुष्पथम् BhP_10.53.008/3 चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम् BhP_10.53.009/1 स्रग्-गन्ध-माल्याभरणैर् विरजो-'म्बर-भूषितैः BhP_10.53.009/3 जुष्टं स्त्री-पुरुषैः श्रीमद्- गृहैर् अगुरु-धूपितैः BhP_10.53.010/1 पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधि-वन् नृप BhP_10.53.010/3 भोजयित्वा यथा-न्यायं वाचयाम् आस मङ्गलम् BhP_10.53.011/1 सु-स्नातां सु-दतीं कन्यां कृत-कौतुक-मङ्गलाम् BhP_10.53.011/3 आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः BhP_10.53.012/1 चक्रुः साम-र्ग्-यजुर्-मन्त्रैर् वध्वा रक्षां द्विजोत्तमाः BhP_10.53.012/3 पुरोहितो ऽथर्व-विद् वै जुहाव ग्रह-शान्तये BhP_10.53.013/1 हिरण्य-रूप्य वासांसि तिलांश् च गुड-मिश्रितान् BhP_10.53.013/3 प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः BhP_10.53.014/1 एवं चेदि-पती राजा दमघोषः सुताय वै BhP_10.53.014/3 कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम् BhP_10.53.015/1 मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः BhP_10.53.015/3 पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्दीनं ययौ BhP_10.53.016/1 तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च BhP_10.53.016/3 निवेशयाम् आस मुदा कल्पितान्य-निवेशने BhP_10.53.017/1 तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः BhP_10.53.017/3 आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः BhP_10.53.018/1 कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् BhP_10.53.018/3 यद्य् आगत्य हरेत् कृष्नो रामाद्यैर् यदुभिर् वृतः BhP_10.53.019/1 योत्स्यामः संहतास् तेन इति निश्चित-मानसाः BhP_10.53.019/3 आजग्मुर् भू-भुजः सर्वे समग्र-बल-वाहनाः BhP_10.53.020/1 श्रुत्वैतद् भगवान् रामो विपक्षीय नृपोद्यमम् BhP_10.53.020/3 कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः BhP_10.53.021/1 बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः BhP_10.53.021/3 त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः BhP_10.53.022/1 भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः BhP_10.53.022/3 प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा BhP_10.53.023/1 अहो त्रि-यामान्तरित उद्वाहो मे ऽल्प-राधसः BhP_10.53.023/3 नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् BhP_10.53.023/5 सो ऽपि नावर्तते ऽद्यापि मत्-सन्देश-हरो द्विजः BhP_10.53.024/1 अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् BhP_10.53.024/3 मत्-पाणि-ग्रहणे नूनं नायाति हि कृतोद्यमः BhP_10.53.025/1 दुर्भगाया न मे धाता नानुकूलो महेश्वरः BhP_10.53.025/3 देवी वा विमुखी गौरी रुद्राणी गिरिजा सती BhP_10.53.026/1 एवं चिन्तयती बाला गोविन्द-हृत-मानसा BhP_10.53.026/3 न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले BhP_10.53.027/1 एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप BhP_10.53.027/3 वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-भाषिणः BhP_10.53.028/1 अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः BhP_10.53.028/3 अन्तःपुर-चरीं देवीं राज-पुत्रीम् ददर्श ह BhP_10.53.029/1 सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती BhP_10.53.029/3 आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता BhP_10.53.030/1 तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् BhP_10.53.030/3 उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति BhP_10.53.031/1 तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा BhP_10.53.031/3 न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा BhP_10.53.032/1 प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ BhP_10.53.032/3 अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः BhP_10.53.033/1 मधु-पर्कम् उपानीय वासांसि विरजांसि सः BhP_10.53.033/3 उपायनान्य् अभीष्टानि विधि-वत् समपूजयत् BhP_10.53.034/1 तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः BhP_10.53.034/3 स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा BhP_10.53.035/1 एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः BhP_10.53.035/3 यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत् BhP_10.53.036/1 कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः BhP_10.53.036/3 आगत्य नेत्राञ्जलिभिः पपुस् तन्-मुख-पङ्कजम् BhP_10.53.037/1 अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा BhP_10.53.037/3 असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः BhP_10.53.038/1 किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् BhP_10.53.038/3 अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः BhP_10.53.039/1 एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः BhP_10.53.039/3 कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् BhP_10.53.040/1 पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् BhP_10.53.040/3 सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम् BhP_10.53.041/1 यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता BhP_10.53.041/3 गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः BhP_10.53.041/5 मृडङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे BhP_10.53.042/1 नानोपहार बलिभिर् वारमुख्याः सहस्रशः BhP_10.53.042/3 स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्व्-अलङ्कृताः BhP_10.53.043/1 गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः BhP_10.53.043/3 परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः BhP_10.53.044/1 आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा BhP_10.53.044/3 उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् BhP_10.53.045/1 तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः BhP_10.53.045/3 भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम् BhP_10.53.046/1 नमस्ये त्वाम्बिके ऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् BhP_10.53.046/3 भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् BhP_10.53.047/1 अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य भूषणैः BhP_10.53.047/3 नानोपहार-बलिभिः प्रदीपावलिभिः पृथक् BhP_10.53.048/1 विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् BhP_10.53.048/3 लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः BhP_10.53.049/1 तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः BhP_10.53.049/3 ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः BhP_10.53.050/1 मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् BhP_10.53.050/3 प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना BhP_10.53.051/1 तां देव-मायाम् इव धीर-मोहिनीं सु-मध्यमां कुण्डल-मण्डिताननाम् BhP_10.53.051/3 श्यामां नितम्बार्पित-रत्न-मेखलां व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम् BhP_10.53.052/1 शुचि-स्मितां बिम्ब-फलाधर-द्युति- शोणायमान-द्विज-कुन्द-कुड्मलाम् BhP_10.53.052/3 पदा चलन्तीं कल-हंस-गामिनीं सिञ्जत्-कला-नूपुर-धाम-शोभिना BhP_10.53.053/1 विलोक्य वीरा मुमुहुः समागता यशस्विनस् तत्-कृत-हृच्-छयार्दिताः BhP_10.53.053/3 यां वीक्ष्य ते नृपतयस् तद् उदार-हास- व्रीदावलोक-हृत-चेतस उज्झितास्त्राः BhP_10.53.054/1 पेतुः क्षितौ गज-रथाश्व-गता विमूढा यात्रा-च्छलेन हरये ऽर्पयतीं स्व-शोभाम् BhP_10.53.054/3 सैवं शनैश् चलयती चल-पद्म-कोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा BhP_10.53.055/1 उत्सार्य वाम-करजैर् अलकान् अपङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च BhP_10.53.055/3 तां राज-कन्यां रथम् आरुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् BhP_10.53.056/1 रथं समारोप्य सुपर्ण-लक्षणं राजन्य-चक्रं परिभूय माधवः BhP_10.53.056/3 ततो ययौ राम-पुरोगमः शनैः शृगाल-मध्याद् इव भाग-हृद् धरिः BhP_10.53.057/1 तं मानिनः स्वाभिभवं यशः-क्षयं BhP_10.53.057/2 परे जरासन्ध-मुखा न सेहिरे BhP_10.53.057/3 अहो धिग् अस्मान् यश आत्त-धन्वनां BhP_10.53.057/4 गोपैर् हृतं केशरिणां मृगैर् इव BhP_10.54.001/0 श्री-शुक उवाच BhP_10.54.001/1 इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः BhP_10.54.001/3 स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः BhP_10.54.002/1 तान् आपतत आलोक्य यादवानीक-यूथपाः BhP_10.54.002/3 तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते BhP_10.54.003/1 अश्व-पृष्ठे गज-स्कन्धे रथोपस्थे ऽस्त्र कोविदाः BhP_10.54.003/3 मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा BhP_10.54.004/1 पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा BhP_10.54.004/3 स-व्रीड्म् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना BhP_10.54.005/1 प्रहस्य भगवान् आह मा स्म भैर् वाम-लोचने BhP_10.54.005/3 विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् BhP_10.54.006/1 तेषां तद्-विक्रमं वीरा गद-सङ्कर्षनादयः BhP_10.54.006/3 अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् BhP_10.54.007/1 पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि BhP_10.54.007/3 स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः BhP_10.54.008/1 हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवो ऽङ्घ्रयः BhP_10.54.008/3 अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च BhP_10.54.009/1 हन्यमान-बलानीका वृष्णिभिर् जय-काङ्क्षिभिः BhP_10.54.009/3 राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः BhP_10.54.010/1 शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् BhP_10.54.010/3 नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् BhP_10.54.011/1 भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज BhP_10.54.011/3 न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते BhP_10.54.012/1 यथा दारु-मयी योषित् नृत्यते कुहकेच्छया BhP_10.54.012/3 एवम् ईश्वर-तन्त्रो ऽयम् ईहते सुख-दुःखयोः BhP_10.54.013/1 शौरेः सप्त-दशाहं वै संयुगानि पराजितः BhP_10.54.013/3 त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् BhP_10.54.014/1 तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् BhP_10.54.014/3 कालेन दैव-युक्तेन जानन् विद्रावितं जगत् BhP_10.54.015/1 अधुनापि वयं सर्वे वीर-यूथप-यूथपाः BhP_10.54.015/3 पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः BhP_10.54.016/1 रिपवो जिग्युर् अधुना काल आत्मानुसारिणि BhP_10.54.016/3 तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः BhP_10.54.017/0 श्री-शुक उवाच BhP_10.54.017/1 एवं प्रबोधितो मित्रैश् चैद्यो ऽगात् सानुगः पुरम् BhP_10.54.017/3 हत-शेषाः पुनस् ते ऽपि ययुः स्वं स्वं पुरं नृपाः BhP_10.54.018/1 रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः BhP_10.54.018/3 पृष्ठतो ऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली BhP_10.54.019/1 रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् BhP_10.54.019/3 प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः BhP_10.54.020/1 अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् BhP_10.54.020/3 कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः BhP_10.54.021/1 इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः BhP_10.54.021/3 चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत् BhP_10.54.022/1 अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः BhP_10.54.022/3 नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता BhP_10.54.023/1 विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् BhP_10.54.023/3 रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् BhP_10.54.024/1 धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः BhP_10.54.024/3 आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन BhP_10.54.025/1 यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः BhP_10.54.025/3 हरिष्ये ऽद्य मदं मन्द मायिनः कूट-योधिनः BhP_10.54.026/1 यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् BhP_10.54.026/3 स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् BhP_10.54.027/1 अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः BhP_10.54.027/3 स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः BhP_10.54.028/1 तैस् तादितः शरौघैस् तु चिच्छेद धनुर् अच्युतः BhP_10.54.028/3 पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः BhP_10.54.029/1 परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ BhP_10.54.029/3 यद् यद् आयुधम् आदत्त तत् सर्वं सो ऽच्छिनद् धरिः BhP_10.54.030/1 ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया BhP_10.54.030/3 कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् BhP_10.54.031/1 तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः BhP_10.54.031/3 छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः BhP_10.54.032/1 दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला BhP_10.54.032/3 पतित्वा पादयोर् भर्तुर् उवाच करुणं सती BhP_10.54.033/0 श्री-रुक्मिण्य् उवाच BhP_10.54.033/1 योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते BhP_10.54.033/3 हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज BhP_10.54.034/0 श्री-शुक उवाच BhP_10.54.034/1 तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया BhP_10.54.034/3 कातर्य-विस्रंसित-हेम-मालया गृहीत-पादः करुणो न्यवर्तत BhP_10.54.035/1 चैलेन बद्ध्वा तम् असाधु-कारीणं स-श्मश्रु-केशं प्रवपन् व्यरूपयत् BhP_10.54.035/3 तावन् ममर्दुः पर-सैन्यम् अद्भुतं यदु-प्रवीरा नलिनीं यथा गजाः BhP_10.54.036/1 कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् BhP_10.54.036/3 तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः BhP_10.54.036/5 विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् BhP_10.54.037/1 असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् BhP_10.54.037/3 वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः BhP_10.54.038/1 मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया BhP_10.54.038/3 सुख-दुःख-दो न चान्यो ऽस्ति यतः स्व-कृत-भुक् पुमान् BhP_10.54.039/1 बन्धुर् वधार्ह-दोषो ऽपि न बन्धोर् वधम् अर्हति BhP_10.54.039/3 त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः BhP_10.54.040/1 क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः BhP_10.54.040/3 भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः BhP_10.54.041/1 राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः BhP_10.54.041/3 मानिनो ऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि BhP_10.54.042/1 तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् BhP_10.54.042/3 यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् BhP_10.54.043/1 आत्म-मोहो नृणाम् एव कल्पते देव-मायया BhP_10.54.043/3 सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम् BhP_10.54.044/1 एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् BhP_10.54.044/3 नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः BhP_10.54.045/1 देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः BhP_10.54.045/3 आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् BhP_10.54.046/1 नात्मनो ऽन्येन संयोगो वियोगश् चसतः सति BhP_10.54.046/3 तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः BhP_10.54.047/1 जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् BhP_10.54.047/3 कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव BhP_10.54.048/1 यथा शयान आत्मानं विषयान् फलम् एव च BhP_10.54.048/3 अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् BhP_10.54.049/1 तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् BhP_10.54.049/3 तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते BhP_10.54.050/0 श्री-शुक उवाच BhP_10.54.050/1 एवं भगवता तन्वी रामेण प्रतिबोधिता BhP_10.54.050/3 वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे BhP_10.54.051/1 प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः BhP_10.54.051/3 स्मरन् विरूप-करणं वितथात्म-मनोरथः BhP_10.54.051/5 चक्रे भोजकटं नाम निवासाय महत् पुरम् BhP_10.54.052/1 अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् BhP_10.54.052/3 कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा BhP_10.54.053/1 भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमि-पान् BhP_10.54.053/3 पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह BhP_10.54.054/1 तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे BhP_10.54.054/3 अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप BhP_10.54.055/1 नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः BhP_10.54.055/3 पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः BhP_10.54.056/1 सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् BhP_10.54.056/2 विचित्र-माल्याम्बर-रत्न-तोरणैः BhP_10.54.056/3 बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् BhP_10.54.056/4 आपूर्ण-कुम्भागुरु-धूप-दीपकैः BhP_10.54.057/1 सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् BhP_10.54.057/3 गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता BhP_10.54.058/1 कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः BhP_10.54.058/3 मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् BhP_10.54.059/1 रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः BhP_10.54.059/3 राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः BhP_10.54.060/1 द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् BhP_10.54.060/3 रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् BhP_10.55.001/0 श्री-शुक उवाच BhP_10.55.001/1 कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना BhP_10.55.001/3 देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत BhP_10.55.002/1 स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः BhP_10.55.002/3 प्रद्युम्न इति विख्यातः सर्वतो ऽनवमः पितुः BhP_10.55.003/1 तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् BhP_10.55.003/3 स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् BhP_10.55.004/1 तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह BhP_10.55.004/3 वृतो जालेन महता गृहीतो मत्स्य-जीविभिः BhP_10.55.005/1 तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् BhP_10.55.005/3 सूदा महानसं नीत्वा- वद्यन् सुधितिनाद्भुतम् BhP_10.55.006/1 दृष्ट्वा तद्-उदरे बालम् मायावत्यै न्यवेदयन् BhP_10.55.006/3 नारदो ऽकथयत् सर्वं तस्याः शङ्कित-चेतसः BhP_10.55.006/5 बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम् BhP_10.55.007/1 सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी BhP_10.55.007/3 पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिम् प्रतीक्षती BhP_10.55.008/1 निरूपिता शम्बरेण सा सूदौदन-साधने BhP_10.55.008/3 कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके BhP_10.55.009/1 नाति-दीर्घेण कालेन स कार्ष्णि रूढ-यौवनः BhP_10.55.009/3 जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम् BhP_10.55.010/1 सा तम् पतिं पद्म-दलायतेक्षणं प्रलम्ब-बाहुं नर-लोक-सुन्दरम् BhP_10.55.010/3 स-व्रीड-हासोत्तभित-भ्रुवेक्षती प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः BhP_10.55.011/1 ताम् अह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा BhP_10.55.011/3 मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा BhP_10.55.012/0 रतिर् उवाच BhP_10.55.012/1 भवान् नारायण-सुतः शम्बरेण हृतो गृहात् BhP_10.55.012/3 अहं ते ऽधिकृता पत्नी रतिः कामो भवान् प्रभो BhP_10.55.013/1 एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो ऽसुरः BhP_10.55.013/3 मत्स्यो ऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो BhP_10.55.014/1 तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः BhP_10.55.014/3 माया-शत-विदं तं च मायाभिर् मोहनादिभिः BhP_10.55.015/1 परीशोचति ते माता कुररीव गत-प्रजा BhP_10.55.015/3 पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा BhP_10.55.016/1 प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने BhP_10.55.016/3 मायावती महा-मायां सर्व-माया-विनाशिनीम् BhP_10.55.017/1 स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् BhP_10.55.017/3 अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् BhP_10.55.018/1 सो ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः BhP_10.55.018/3 निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः BhP_10.55.019/1 गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने BhP_10.55.019/3 प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम् BhP_10.55.020/1 ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् BhP_10.55.020/3 अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप BhP_10.55.021/1 स च मायां समाश्रित्य दैतेयीं मय-दर्शितम् BhP_10.55.021/3 मुमुचे ऽस्त्र-मयं वर्षं कार्ष्णौ वैहायसो ऽसुरः BhP_10.55.022/1 बाध्यमानो ऽस्त्र-वर्षेण रौक्मिणेयो महा-रथः BhP_10.55.022/3 सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् BhP_10.55.023/1 ततो गौह्यक-गान्धर्व- पैशाचोरग-राक्षसीः BhP_10.55.023/3 प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः BhP_10.55.024/1 निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् BhP_10.55.024/3 शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व् ओजसाहरत् BhP_10.55.025/1 आकीर्यमाणो दिवि-जैः स्तुवद्भिः कुसुमोत्करैः BhP_10.55.025/3 भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा BhP_10.55.026/1 अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् BhP_10.55.026/3 विवेश पत्न्या गगनाद् विद्युतेव बलाहकः BhP_10.55.027/1 तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् BhP_10.55.027/3 प्रलम्ब-बाहुं ताम्राक्षं सु-स्मितं रुचिराननम् BhP_10.55.028/1 स्व्-अलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः BhP_10.55.028/3 कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह BhP_10.55.029/1 अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः BhP_10.55.029/3 उपजग्मुः प्रमुदिताः स-स्त्री रत्नं सु-विस्मिताः BhP_10.55.030/1 अथ तत्रासितापाङ्गी वैदर्भी वल्गु-भाषिणी BhP_10.55.030/3 अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा BhP_10.55.031/1 को न्व् अयम् नर-वैदूर्यः कस्य वा कमलेक्षणः BhP_10.55.031/3 धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा BhP_10.55.032/1 मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् BhP_10.55.032/3 एतत्-तुल्य-वयो-रूपो यदि जीवति कुत्रचित् BhP_10.55.033/1 कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः BhP_10.55.033/3 आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः BhP_10.55.034/1 स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः BhP_10.55.034/3 अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः BhP_10.55.035/1 एवं मीमांसमणायां वैदर्भ्यां देवकी-सुतः BhP_10.55.035/3 देवक्य्-आनकदुन्दुभ्याम् उत्तमः-श्लोक आगमत् BhP_10.55.036/1 विज्ञातार्थो ऽपि भगवांस् तूष्णीम् आस जनार्दनः BhP_10.55.036/3 नारदो ऽकथयत् सर्वं शम्बराहरणादिकम् BhP_10.55.037/1 तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः BhP_10.55.037/3 अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् BhP_10.55.038/1 देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः BhP_10.55.038/3 दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् BhP_10.55.039/1 नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः BhP_10.55.039/3 अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् BhP_10.55.040/1 यं वै मुहुः पितृ-सरूप-निजेश-भावास् BhP_10.55.040/2 तन्-मातरो यद् अभजन् रह-रूढ-भावाः BhP_10.55.040/3 चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे BhP_10.55.040/4 कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः BhP_10.56.001/0 श्री-शुक उवाच BhP_10.56.001/1 सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः BhP_10.56.001/3 स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् BhP_10.56.002/0 श्री-राजोवाच BhP_10.56.002/1 सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः BhP_10.56.002/3 स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः BhP_10.56.003/0 श्री-शुक उवाच BhP_10.56.003/1 आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा BhP_10.56.003/3 प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् BhP_10.56.004/1 स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः BhP_10.56.004/3 प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः BhP_10.56.005/1 तं विलोक्य जना दूरात् तेजसा मुष्ट-दृष्टयः BhP_10.56.005/3 दीव्यते ऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः BhP_10.56.006/1 नारायण नमस् ते ऽस्तु शङ्ख-चक्र-गदा-धर BhP_10.56.006/3 दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन BhP_10.56.007/1 एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते BhP_10.56.007/3 मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः BhP_10.56.008/1 नन्व् अन्विच्छन्ति ते मार्गं त्री-लोक्यां विबुधर्षभाः BhP_10.56.008/3 ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो BhP_10.56.009/0 श्री-शुक उवाच BhP_10.56.009/1 निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः BhP_10.56.009/3 प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् BhP_10.56.010/1 सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् BhP_10.56.010/3 प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत् BhP_10.56.011/1 दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो BhP_10.56.011/3 दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयो ऽशुभाः BhP_10.56.011/5 न सन्ति मायिनस् तत्र यत्रास्ते ऽभ्यर्चितो मणिः BhP_10.56.012/1 स याचितो मणिं क्वापि यदु-राजाय शौरिणा BhP_10.56.012/3 नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन् BhP_10.56.013/1 तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् BhP_10.56.013/3 प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने BhP_10.56.014/1 प्रसेनं स-हयं हत्वा मणिम् आच्छिद्य केशरी BhP_10.56.014/3 गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता BhP_10.56.015/1 सो ऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले BhP_10.56.015/3 अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत BhP_10.56.016/1 प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः BhP_10.56.016/3 भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णे ऽजपन् जनाः BhP_10.56.017/1 भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि BhP_10.56.017/3 मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः BhP_10.56.018/1 हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने BhP_10.56.018/3 तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः BhP_10.56.019/1 ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् BhP_10.56.019/3 एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः BhP_10.56.020/1 तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-क्रीडनकं कृतम् BhP_10.56.020/3 हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थे ऽर्भकान्तिके BhP_10.56.021/1 तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् BhP_10.56.021/3 तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः BhP_10.56.022/1 स वै भगवता तेन युयुधे स्वामीनात्मनः BhP_10.56.022/3 पुरुषम् प्राकृतं मत्वा कुपितो नानुभाव-वित् BhP_10.56.023/1 द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः BhP_10.56.023/3 आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव BhP_10.56.024/1 आसीत् तद् अष्टा-विम्शाहम् इतरेतर-मुष्टिभिः BhP_10.56.024/3 वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम् BhP_10.56.025/1 कृष्ण-मुष्टि-विनिष्पात निष्पिष्टाङ्गोरु बन्धनः BhP_10.56.025/3 क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः BhP_10.56.026/1 जाने त्वां सऋव-भूतानां प्राण ओजः सहो बलम् BhP_10.56.026/3 विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम् BhP_10.56.027/1 त्वं हि विश्व-सृजाम् स्रष्टा सृष्टानाम् अपि यच् च सत् BhP_10.56.027/3 कालः कलयताम् ईशः पर आत्मा तथात्मनाम् BhP_10.56.028/1 यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् BhP_10.56.028/2 वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गलो ऽब्धिः BhP_10.56.028/3 सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का BhP_10.56.028/4 रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि BhP_10.56.029/1 इति विज्ञात-viij¤ànam ऋक्ष-राजानम् अच्युतः BhP_10.56.029/3 व्याजहार महा-राज भगवान् देवकी-सुतः BhP_10.56.030/1 अभिमृश्यारविन्दाक्षः पाणिना शं-करेण तम् BhP_10.56.030/3 कृपया परया भक्तं मेघ-गम्भीरया गिरा BhP_10.56.031/1 मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् BhP_10.56.031/3 मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना BhP_10.56.032/1 इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा BhP_10.56.032/3 अर्हणार्थम् स मणिना कृष्णायोपजहार ह BhP_10.56.033/1 अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः BhP_10.56.033/3 प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः BhP_10.56.034/1 निशम्य देवकी देवी रक्मिण्य् आनकदुन्दुभिः BhP_10.56.034/3 सुहृदो ज्ञातयो ऽशोचन् बिलात् कृष्णम् अनिर्गतम् BhP_10.56.035/1 सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः BhP_10.56.035/3 उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये BhP_10.56.036/1 तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च BhP_10.56.036/3 प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः BhP_10.56.037/1 उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् BhP_10.56.037/3 सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः BhP_10.56.038/1 सत्राजितं समाहूय सभायां राज-सन्निधौ BhP_10.56.038/3 प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् BhP_10.56.039/1 स चाति-व्रीडितो रत्नं गृहीत्वावाङ्-मुखस् ततः BhP_10.56.039/3 अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना BhP_10.56.040/1 सो ऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः BhP_10.56.040/3 कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम् BhP_10.56.041/1 किम् कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा BhP_10.56.041/3 अदीर्घ-दर्शनं क्षुद्रं मूढं द्रविण-लोलुपम् BhP_10.56.042/1 दास्ये दुहितरं तस्मै स्त्री-रत्नं रत्नम् एव च BhP_10.56.042/3 उपायो ऽयं समीचीनस् तस्य शान्तिर् न चान्यथा BhP_10.56.043/1 एवं व्यवसितो बुद्ध्या सत्राजित् स्व-सुतां शुभाम् BhP_10.56.043/3 मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह BhP_10.56.044/1 तां सत्यभामां भगवान् उपयेमे यथा-विधि BhP_10.56.044/3 बहुभिर् याचितां शील- रूपौदार्य-गुणान्विताम् BhP_10.56.045/1 भगवान् आह न मणिं प्रतीच्छामो वयं नृप BhP_10.56.045/3 तवास्तां देव-भक्तस्य वयं च फल-भागिनः BhP_10.57.001/0 श्री-बादरायणिर् उवाच BhP_10.57.001/1 विज्ञातार्थो ऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् BhP_10.57.001/3 कुन्तीं च कुल्य-करणे सह-रामो ययौ कुरून् BhP_10.57.002/1 भीष्मं कृपं स विदुरं गान्धारीं द्रोणम् एव च BhP_10.57.002/3 तुल्य-दुःखौ च सङ्गम्य हा कष्टम् इति होचतुः BhP_10.57.003/1 लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः BhP_10.57.003/3 अक्रूर-कृतवर्माणौ मनिः कस्मान् न गृह्यते BhP_10.57.004/1 यो ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नं विगर्ह्य नः BhP_10.57.004/3 कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात् BhP_10.57.005/1 एवं भिन्न-मतिस् ताभ्यां सत्राजितम् असत्तमः BhP_10.57.005/3 शयानम् अवधील् लोभात् स पापः क्षीण जीवितः BhP_10.57.006/1 स्त्रीणां विक्रोशमानानां क्रन्दन्तीनाम् अनाथ-वत् BhP_10.57.006/3 हत्वा पशून् सौनिक-वन् मणिम् आदाय जग्मिवान् BhP_10.57.007/1 सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता BhP_10.57.007/3 व्यलपत् तात तातेति हा हतास्मीति मुह्यती BhP_10.57.008/1 तैल-द्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् BhP_10.57.008/3 कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम् BhP_10.57.009/1 तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृ-लोकताम् BhP_10.57.009/3 अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः BhP_10.57.010/1 आगत्य भगवांस् तस्मात् स-भार्यः साग्रजः पुरम् BhP_10.57.010/3 शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः BhP_10.57.011/1 सो ऽपि कृतोद्यमं ज्ञात्वा भीतः प्राण-परीप्सया BhP_10.57.011/3 साहाय्ये कृतवर्माणम् अयाचत स चाब्रवीत् BhP_10.57.012/1 नाहम् ईस्वरयोः कुर्यां हेलनं राम-कृष्णयोः BhP_10.57.012/3 को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् BhP_10.57.013/1 कंसः सहानुगो ऽपीतो यद्-द्वेषात् त्याजितः श्रिया BhP_10.57.013/3 जरासन्धः सप्तदश- संयुगाद् विरथो गतः BhP_10.57.014/1 प्रत्याख्यातः स चाक्रूरं पार्ष्णि-ग्राहम् अयाचत BhP_10.57.014/3 सो ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् BhP_10.57.015/1 य इदं लीलया विश्वं सृजत्य् अवति हन्ति च BhP_10.57.015/3 चेष्टां विश्व-सृजो यस्य न विदुर् मोहिताजया BhP_10.57.016/1 यः सप्त-हायनः शैलम् उत्पाट्यैकेन पाणिना BhP_10.57.016/3 दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः BhP_10.57.017/1 नमस् तस्मै भगवते कृष्णायाद्भुत-कर्मणे BhP_10.57.017/3 अनन्तायादि-भूताय कूट-स्थायात्मने नमः BhP_10.57.018/1 प्रत्याख्यातः स तेनापि शतधन्वा महा-मणिम् BhP_10.57.018/3 तस्मिन् न्यस्याश्वम् आरुह्य शत-योजन-गं ययौ BhP_10.57.019/1 गरुड-ध्वजम् आरुह्य रथं राम-जनार्दनौ BhP_10.57.019/3 अन्वयातां महा-वेगैर् अश्वै राजन् गुरु-द्रुहम् BhP_10.57.020/1 मिथिलायाम् उपवने विसृज्य पतितं हयम् BhP_10.57.020/3 पद्भ्याम् अधावत् सन्त्रस्तः कृष्णो ऽप्य् अन्वद्रवद् रुषा BhP_10.57.021/1 पदातेर् भगवांस् तस्य पदातिस् तिग्म-नेमिना BhP_10.57.021/3 चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम् BhP_10.57.022/1 अलब्ध-मणिर् आगत्य कृष्ण आहाग्रजान्तिकम् BhP_10.57.022/3 वृथा हतः शतधनुर् मणिस् तत्र न विद्यते BhP_10.57.023/1 तत आह बलो नूनं स मणिः शतधन्वना BhP_10.57.023/3 कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज BhP_10.57.024/1 अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम BhP_10.57.024/3 इत्य् उक्त्वा मिथिलां राजन् विवेश यद-नन्दनः BhP_10.57.025/1 तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः BhP_10.57.025/3 अर्हयां आस विधि-वद् अर्हणीयं समर्हणैः BhP_10.57.026/1 उवास तस्यां कतिचिन् मिथिलायां समा विभुः BhP_10.57.026/3 मानितः प्रीति-युक्तेन जनकेन महात्मना BhP_10.57.026/5 ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः BhP_10.57.027/1 केशवो द्वारकाम् एत्य निधनं शतधन्वनः BhP_10.57.027/3 अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृद् विभुः BhP_10.57.028/1 ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै BhP_10.57.028/3 साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः BhP_10.57.029/1 अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् BhP_10.57.029/3 व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ BhP_10.57.030/1 अक्रूरे प्रोषिते ऽरिष्टान्य् आसन् वै द्वारकौकसाम् BhP_10.57.030/3 शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः BhP_10.57.031/1 इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् BhP_10.57.031/3 मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् BhP_10.57.032/1 देवे ऽवर्षति काशीशः श्वफल्कायागताय वै BhP_10.57.032/3 स्व-सुतां गाण्दिनीं प्रादात् ततो ऽवर्षत् स्म काशिषु BhP_10.57.033/1 तत्-सुतस् तत्-प्रभावो ऽसाव् अक्रूरो यत्र यत्र ह BhP_10.57.033/3 देवो ऽभिवर्षते तत्र नोपतापा न मारीकाः BhP_10.57.034/1 इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् BhP_10.57.034/3 इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः BhP_10.57.035/1 पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः BhP_10.57.035/3 विज्ञताखिल-चित्त ज्ञः स्मयमान उवाच ह BhP_10.57.036/1 ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना BhP_10.57.036/3 स्यमन्तको मनिः श्रीमान् विदितः पूर्वम् एव नः BhP_10.57.037/1 सत्राजितो ऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः BhP_10.57.037/3 दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् BhP_10.57.038/1 तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सु-व्रते मणिः BhP_10.57.038/3 किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति BhP_10.57.039/1 दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह BhP_10.57.039/3 अव्युच्छिन्ना मखास् ते ऽद्य वर्तन्ते रुक्म-वेदयः BhP_10.57.040/1 एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् BhP_10.57.040/3 आदाय वाससाच्छन्नः ददौ सूर्य-सम-प्रभम् BhP_10.57.041/1 स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः BhP_10.57.041/3 विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः BhP_10.57.042/1 यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् BhP_10.57.042/2 वीर्याढ्यं वृजिन-हरं सु-मङ्गलं च BhP_10.57.042/3 आख्यानं पठति शृणोत्य् अनुस्मरेद् वा BhP_10.57.042/4 दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् BhP_10.58.001/0 श्री-शुक उवाच BhP_10.58.001/1 एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः BhP_10.58.001/3 इन्द्रप्रस्थं गतः ÷çãmàn युयुधानादिभिर् वृतः BhP_10.58.002/1 दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् BhP_10.58.002/3 उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् BhP_10.58.003/1 परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः BhP_10.58.003/3 सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः BhP_10.58.004/1 युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् BhP_10.58.004/3 फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः BhP_10.58.005/1 परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता BhP_10.58.005/3 नवोढा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत BhP_10.58.006/1 तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः BhP_10.58.006/3 निषसादासने ऽन्ये च पूजिताः पर्युपासत BhP_10.58.007/1 पृथाम् समागत्य कृताभिवादनस् तयाति-हार्दार्द्र-दृशाभिरम्भितः BhP_10.58.007/3 आपृष्टवांस् तां कुशलं सह-स्नुषां पितृ-ष्वसारम् परिपृष्ट-बान्धवः BhP_10.58.008/1 तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना BhP_10.58.008/3 स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम् BhP_10.58.009/1 तदैव कुशलं नो ऽभूत् स-नाथास् ते कृता वयम् BhP_10.58.009/3 ज्ञतीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया BhP_10.58.010/1 न ते ऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः BhP_10.58.010/3 तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः BhP_10.58.011/0 युधिष्ठिर उवाच BhP_10.58.011/1 किं न आचरितं श्रेयो न वेदाहम् अधीश्वर BhP_10.58.011/3 योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कु-मेधसाम् BhP_10.58.012/1 इति वै वार्षिकान् मासान् राज्ञा सो ऽभ्यर्थितः सुखम् BhP_10.58.012/3 जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः BhP_10.58.013/1 एकदा रथम् आरुह्य विजयो वानर-ध्वजम् BhP_10.58.013/3 गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ BhP_10.58.014/1 साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् BhP_10.58.014/3 बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा BhP_10.58.015/1 तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् BhP_10.58.015/3 शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान् BhP_10.58.016/1 तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते BhP_10.58.016/3 तृट्-परीतः परिश्रान्तो बिभत्सुर् यमुनाम् अगात् BhP_10.58.017/1 तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ BhP_10.58.017/3 कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम् BhP_10.58.018/1 ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् BhP_10.58.018/3 पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् BhP_10.58.019/1 का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि BhP_10.58.019/3 मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने BhP_10.58.020/0 श्री-कालिन्द्य् उवाच BhP_10.58.020/1 अहं देवस्य सवितुर् दुहिता पतिम् इच्छती BhP_10.58.020/3 विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः BhP_10.58.021/1 नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् BhP_10.58.021/3 तुष्यतां मे स भगवान् मुकुन्दो ऽनाथ-संश्रयः BhP_10.58.022/1 कालिन्दीति समाख्याता वसामि यमुना-जले BhP_10.58.022/3 निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम् BhP_10.58.023/1 तथावदद् गुडाकेशो वासुदेवाय सो ऽपि ताम् BhP_10.58.023/3 रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत् BhP_10.58.024/1 यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् BhP_10.58.024/3 कारयाम् आस नगरं विचित्रं विश्वकर्मणा BhP_10.58.025/1 भगवांस् तत्र निवसन् स्वानां प्रिय-चिकीर्षया BhP_10.58.025/3 अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः BhP_10.58.026/1 सो ऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप BhP_10.58.026/3 अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः BhP_10.58.027/1 मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् BhP_10.58.027/3 यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः BhP_10.58.028/1 स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः BhP_10.58.028/3 आययौ द्वारकां भूयः सात्यकि-प्रमखैर् वृतः BhP_10.58.029/1 अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते BhP_10.58.029/3 वितन्वन् परमानन्दं स्वानां परम-मङ्गलः BhP_10.58.030/1 विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ BhP_10.58.030/3 स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम् BhP_10.58.031/1 राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः BhP_10.58.031/3 प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् BhP_10.58.032/1 नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः BhP_10.58.032/3 तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप BhP_10.58.033/1 न तां शेकुर् नृपा वोढुम् अजित्वा सप्त-गो-वृषान् BhP_10.58.033/3 तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान् BhP_10.58.034/1 तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः BhP_10.58.034/3 जगाम कौशल्य-पुरं सैन्येन महता वृतः BhP_10.58.035/1 स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः BhP_10.58.035/3 अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः BhP_10.58.036/1 वरं विलोक्याभिमतं समागतं नरेन्द्र-कन्या चकमे रमा-पतिम् BhP_10.58.036/3 भूयाद् अयं मे पतिर् आशिषो ऽनलः करोतु सत्या यदि मे धृतो व्रतः BhP_10.58.037/1 यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति BhP_10.58.037/2 ÷çãr अब्य-जः स-गिरिशः सह लोक-पालैः BhP_10.58.037/3 लीला-तनुः स्व-कृत-सेतु-परीप्सया यः BhP_10.58.037/4 काले ऽदधत् स भगवान् मम केन तुष्येत् BhP_10.58.038/1 अर्चितं पुनर् इत्य् आह नारायण जगत्-पते BhP_10.58.038/3 आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः BhP_10.58.039/0 श्री-शुक उवाच BhP_10.58.039/1 तम् आह भगवान् हृष्टः कृतासन-परिग्रहः BhP_10.58.039/3 मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन BhP_10.58.040/0 श्री-भगवान् उवाच BhP_10.58.040/1 नरेन्द्र याच्ञा कविभिर् विगर्हिता राजन्य-बन्धोर् निज-धर्म-वर्तिनः BhP_10.58.040/3 तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्क-दा वयम् BhP_10.58.041/0 श्री-राजोवाच BhP_10.58.041/1 को ऽन्यस् ते ऽभ्यधिको नाथ कन्या-वर इहेप्सितः BhP_10.58.041/3 गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी BhP_10.58.042/1 किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ BhP_10.58.042/3 पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया BhP_10.58.043/1 सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः BhP_10.58.043/3 एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः BhP_10.58.044/1 यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन BhP_10.58.044/3 वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते BhP_10.58.045/1 एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः BhP_10.58.045/3 आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् BhP_10.58.046/1 बद्ध्वा तान् दामभिः शौरिर् भग्न-दर्पान् हतौजसः BhP_10.58.046/3 व्यकर्सल् लीलया बद्धान् बालो दारु-मयान् यथा BhP_10.58.047/1 ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः BhP_10.58.047/3 तां प्रत्यगृह्णाद् भगवान् विधि-वत् सदृशीं प्रभुः BhP_10.58.048/1 राज-पत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् BhP_10.58.048/3 लेभिरे परमानन्दं जातश् च परमोत्सवः BhP_10.58.049/1 शङ्ख-भेर्य्-आनका नेदुर् गीत-वाद्य-द्विजाशिषः BhP_10.58.049/3 नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः BhP_10.58.050/1 दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः BhP_10.58.050/3 युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम् BhP_10.58.051/1 नव-नाग-सहस्राणि नागाच् छत-गुणान् रथान् BhP_10.58.051/3 रथाच् छत-गुणान् अश्वान् अश्वाच् छत-गुणान् नरान् BhP_10.58.052/1 दम्पती रथम् आरोप्य महत्या सेनया वृतौ BhP_10.58.052/3 स्नेह-प्रक्लिन्न-हृदयो यापयाम् आस कोशलः BhP_10.58.053/1 श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् BhP_10.58.053/3 भग्न-वीर्याः सु-दुर्मर्षा यदुभिर् गो-वृषैः पुरा BhP_10.58.054/1 तान् अस्यतः शर-व्रातान् बन्धु-प्रिय-कृद् अर्जुनः BhP_10.58.054/3 गाण्डीवी कालयाम् आस सिंहः क्षुद्र-मृगान् इव BhP_10.58.055/1 पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया BhP_10.58.055/3 रेमे यदूनाम् ऋषभो भगवान् देवकी-सुतः BhP_10.58.056/1 श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृ-ष्वसुः BhP_10.58.056/3 कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः BhP_10.58.057/1 सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् यताम् BhP_10.58.057/3 स्वयं-वरे जहारैकः स सुपर्णः सुधाम् इव BhP_10.58.058/1 अन्याश् चैवं-विधा भार्याः कृष्णस्यासन् सहस्रशः BhP_10.58.058/3 भौमं हत्वा तन्-निरोधाद् आहृताश् चारु-दर्शनाः BhP_10.59.001/1 श्री-राजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः BhP_10.59.001/3 निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्ग-धन्वनः BhP_10.59.002/0 श्री-शुक उवाच BhP_10.59.002/1 इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना BhP_10.59.002/3 हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम् BhP_10.59.003/1 स-भार्यो गरुडारूढः प्राग्-ज्योतिष-पुरं ययौ BhP_10.59.003/3 गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् BhP_10.59.003/5 मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् BhP_10.59.004/1 गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः BhP_10.59.004/3 चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना BhP_10.59.005/1 शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् BhP_10.59.005/3 प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः BhP_10.59.006/1 पाञ्चजन्य-ध्वनिं श्रुत्वा युगान्तशनि-भीषणम् BhP_10.59.006/3 मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात् BhP_10.59.007/1 त्रि-शूलम् उद्यम्य सु-दुर्निरीक्षणो युगान्त-सूर्यानल-रोचिर् उल्बणः BhP_10.59.007/3 ग्रसंस् त्रि-लोकीम् इव पञ्चभिर् मुखैर् अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः BhP_10.59.008/1 आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः BhP_10.59.008/3 स रोदसी सर्व-दिशो ऽम्बरं महान् आपूरयन्न् अण्ड-कटाहम् आवृणोत् BhP_10.59.009/1 तदापतद् वै त्रि-शिखं गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधोजसा BhP_10.59.009/3 मुखेषु तं चापि शरैर् अताडयत् तस्मै गदां सो ऽपि रुषा व्यमुञ्चत BhP_10.59.010/1 ताम् आपतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा BhP_10.59.010/3 उद्यम्य बाहून् अभिधावतो ऽजितः शिरांसि चक्रेण जहार लीलया BhP_10.59.011/1 व्यसुः पपाताम्भसि कृत्त-शीर्षो निकृत्त-शृङ्गो ऽद्रिर् इवेन्द्र-तेजसा BhP_10.59.011/3 तस्यात्मजाः सप्त पितुर् वधातुराः प्रतिक्रियामर्ष-जुषः समुद्यताः BhP_10.59.012/1 ताम्रो ऽन्तरिक्षः श्रवणो विभावसुर् BhP_10.59.012/2 वसुर् नभस्वान् अरुणश् च सप्तमः BhP_10.59.012/3 पीठं पुरस्कृत्य चमू-पतिं मृधे BhP_10.59.012/4 भौम-प्रयुक्ता निरगन् धृतायुधाः BhP_10.59.013/1 प्रायुञ्जतासाद्य शरान् असीन् गदाः शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः BhP_10.59.013/3 तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर् अमोघ-वीर्यस् तिलशश् चकर्त ह BhP_10.59.014/1 तान् पीठ-मुख्यान् अनयद् यम-क्षयं BhP_10.59.014/2 निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः BhP_10.59.014/3 स्वानीक-पान् अच्युत-चक्र-सायकैस् BhP_10.59.014/4 तथा निरस्तान् नरको धरा-सुतः BhP_10.59.014/5 निरीक्ष्य दुर्मर्षण आस्रवन्-मदैर् BhP_10.59.014/6 गजैः पयोधि-प्रभवैर् निराक्रमात् BhP_10.59.015/1 दृष्ट्वा स-भार्यं गरुडोपरि स्थितं BhP_10.59.015/2 सूर्योपरिष्टात् स-तडिद् घनं यथा BhP_10.59.015/3 कृष्णं स तस्मै व्यसृजच् छत-घ्नीं BhP_10.59.015/4 योधाश् च सर्वे युगपच् च विव्यधुः BhP_10.59.016/1 तद् भौम-सैन्यं भगवान् गदाग्रजो BhP_10.59.016/2 विचित्र-वाजैर् निशितैः शिलीमुखैः BhP_10.59.016/3 निकृत्त-बाहूरु-शिरोध्र-विग्रहं BhP_10.59.016/4 चकार तर्ह्य् एव हताश्व-कुञ्जरम् BhP_10.59.017/1 यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह BhP_10.59.017/3 हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रीभिः BhP_10.59.018/1 उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् BhP_10.59.018/3 गुरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः BhP_10.59.019/1 पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत BhP_10.59.020/1 दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं BhP_10.59.020/3 तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः BhP_10.59.020/5 नाकम्पत तया विद्धो मालाहत इव द्विपः BhP_10.59.021/1 शूलं भौमो ऽच्युतं हन्तुम् आददे वितथोद्यमः BhP_10.59.021/3 तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः BhP_10.59.021/5 अपाहरद् गज-स्थस्य चक्रेण क्षुर-नेमिना BhP_10.59.022/1 स-कुण्डलं चारु-किरीट-भूषणं बभौ पृथिव्यां पतितम् समुज्ज्वलम् BhP_10.59.022/3 ह हेति साध्व् इत्य् ऋषयः सुरेश्वरा माल्यैर् मुकुन्दं विकिरन्त ईदिरे BhP_10.59.023/1 ततश् च भूः कृष्णम् उपेत्य कुण्डले BhP_10.59.023/2 प्रतप्त-जाम्बूनद-रत्न-भास्वरे BhP_10.59.023/3 स-वैजयन्त्या वन-मालयार्पयत् BhP_10.59.023/4 प्राचेतसं छत्रम् अथो महा-मणिम् BhP_10.59.024/1 अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् BhP_10.59.024/3 प्राञ्जलिः प्रणता राजन् भक्ति-प्रवणया धिया BhP_10.59.025/0 भूमिर् उवाच BhP_10.59.025/1 नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर BhP_10.59.025/3 भक्तेच्छोपात्त-रूपाय परमात्मन् नमो ऽस्तु ते BhP_10.59.026/1 नमः पङ्कज-नाभाय नमः पङ्कज-मालिने BhP_10.59.026/3 नमः पङ्कज-नेत्राय नमस् तेपङ्कजाङ्घ्रये BhP_10.59.027/1 नमो भगवते तुभ्यं वासुदेवाय विष्णवे BhP_10.59.027/3 पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः BhP_10.59.028/1 अजाय जनयित्रे ऽस्य ब्रह्मणे ऽनन्त-शक्तये BhP_10.59.028/3 परावरात्मन् भूतात्मन् परमात्मन् नमो ऽस्तु ते BhP_10.59.029/1 त्वं वै सिसृक्षुर् अज उत्कटं प्रभो BhP_10.59.029/2 तमो निरोधाय बिभर्ष्य् असंवृतः BhP_10.59.029/3 स्थानाय सत्त्वं जगतो जगत्-पते BhP_10.59.029/4 कालः प्रधानं पुरुषो भवान् परः BhP_10.59.030/1 अहं पयो ज्योतिर् अथानिलो नभो मात्राणि देवा मन इन्द्रियाणि BhP_10.59.030/3 कर्ता महान् इत्य् अखिलं चराचरं त्वय्य् अद्वितीये भगवन् अयं भ्रमः BhP_10.59.031/1 तस्यात्मजो ऽयं तव पाद-पङ्कजं भीतः प्रपन्नार्ति-हरोपसादितः BhP_10.59.031/3 तत् पालयैनं कुरु हस्त-पङ्कजं शिरस्य् अमुष्याखिल-कल्मषापहम् BhP_10.59.032/0 श्री-शुक उवाच BhP_10.59.032/1 इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया BhP_10.59.032/3 दत्त्वाभयं भौम-गृहम् प्राविशत् सकलर्द्धिमत् BhP_10.59.033/1 तत्र राजन्य-कन्यानां षट्-सहस्राधिकायुतम् BhP_10.59.033/3 भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः BhP_10.59.034/1 तम् प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः BhP_10.59.034/3 मनसा वव्रिरे ऽभीष्टं पतिं दैवोपसादितम् BhP_10.59.035/1 भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् BhP_10.59.035/3 इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः BhP_10.59.036/1 ताः प्राहिणोद् द्वारवतीं सु-मृष्ट-विरजो-'म्बराः BhP_10.59.036/3 नर-यानैर् महा-कोशान् रथाश्वान् द्रविणं महात् BhP_10.59.037/1 ऐरावत-कुलेभांश् च चतुर्-दन्तांस् तरस्विनः BhP_10.59.037/3 पाण्डुरांश् च चतुः-षष्टिं प्रेरयाम् आस केशवः BhP_10.59.038/1 गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले BhP_10.59.038/3 पूजितस् त्रिदशेन्द्रेण महेन्द्र्याण्या च स-प्रियः BhP_10.59.039/1 चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति BhP_10.59.039/3 आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् BhP_10.59.040/1 स्थापितः सत्यभामाया गृहोद्यानोपशोभनः BhP_10.59.040/3 अन्वगुर् भ्रमराः स्वर्गात् तद्-गन्धासव-लम्पटाः BhP_10.59.041/1 ययाच आनम्य किरीट-कोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् BhP_10.59.041/3 सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिग् आढ्यताम् BhP_10.59.042/1 अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः BhP_10.59.042/3 यथोपयेमे भगवान् तावद्-रूप-धरो ऽव्ययः BhP_10.59.043/1 गृहेषु तासाम् अनपाय्य् अतर्क-कृन् निरस्त-साम्यातिशयेष्व् अवस्थितः BhP_10.59.043/3 रेमे रमाभिर् निज-काम-सम्प्लुतो यथेतरो गार्हक-मेधिकांश् चरन् BhP_10.59.044/1 इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता BhP_10.59.044/2 ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् BhP_10.59.044/3 भेजुर् मुदाविरतम् एधितयानुराग BhP_10.59.044/4 हासावलोक-नव-सङ्गम-जल्प-लज्जाः BhP_10.59.045/1 प्रत्युद्गमासन-वरार्हण-पद-शौच- BhP_10.59.045/2 ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः BhP_10.59.045/3 केश-प्रसार-शयन-स्नपनोपहार्यैः BhP_10.59.045/4 दासी-शता अपि विभोर् विदधुः स्म दास्यम् BhP_10.60.001/0 श्री-बादरायणिर् उवाच BhP_10.60.001/1 कर्हिचित् सुखम् आसीनं स्व-तल्प-स्थं जगद्-गुरुम् BhP_10.60.001/3 पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः BhP_10.60.002/1 यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः BhP_10.60.002/3 स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः BhP_10.60.003/1 तस्मिन् अन्तर्-गृहे भ्राजन्- मुक्ता-दाम-विलम्बिना BhP_10.60.003/3 विराजिते वितानेन दीपैर् मणि-मयैर् अपि BhP_10.60.004/1 मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते BhP_10.60.004/3 जाल-रन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसो ऽमलैः BhP_10.60.005/1 पारिजात-वनामोद- वायुनोद्यान-शालिना BhP_10.60.005/3 धूपैर् अगुरु-जै राजन् जाल-रन्ध्र-विनिर्गतैः BhP_10.60.006/1 पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे BhP_10.60.006/3 उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् BhP_10.60.007/1 वाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् BhP_10.60.007/3 तेन वीजयती देवी उपासां चक्र ईश्वरम् BhP_10.60.008/1 सोपाच्युतं क्वणयती मणि-नूपुराभ्यां BhP_10.60.008/2 रेजे ऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता BhP_10.60.008/3 वस्त्रान्त-गूढ-कुच-कुङ्कुम-शोण-हार- BhP_10.60.008/4 भासा नितम्ब-धृतया च परार्ध्य-काञ्च्या BhP_10.60.009/1 तां रूपिणीं श्रीयम् अनन्य-गतिं निरीक्ष्य BhP_10.60.009/2 या लीलया धृत-तनोर् अनुरूप-रूपा BhP_10.60.009/3 प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ- BhP_10.60.009/4 वक्त्रोल्लसत्-स्मित-सुधां हरिर् आबभाषे BhP_10.60.010/0 श्री-भगवान् उवाच BhP_10.60.010/1 राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः BhP_10.60.010/3 महानुभावैः श्रीमद्भी रूपौदार्य-बलोर्जितैः BhP_10.60.011/1 तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् BhP_10.60.011/3 दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषे ऽसमान् BhP_10.60.012/1 राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् BhP_10.60.012/3 बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् BhP_10.60.013/1 अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम् BhP_10.60.013/3 आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः BhP_10.60.014/1 निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः BhP_10.60.014/3 तस्मा त्प्रायेण न ह्य् आढ्या मां भजन्ति सु-मध्यमे BhP_10.60.015/1 ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः BhP_10.60.015/3 तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् BhP_10.60.016/1 वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया BhP_10.60.016/3 वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा BhP_10.60.017/1 अथात्मनो ऽनुरूपं वै भजस्व क्षत्रियर्षभम् BhP_10.60.017/3 येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यसे BhP_10.60.018/1 चैद्य-शाल्व-जरासन्ध दन्तवक्रादयो नृपाः BhP_10.60.018/3 मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः BhP_10.60.019/1 तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये BhP_10.60.019/3 आनितासि मया भद्रे तेजोपहरतासताम् BhP_10.60.020/1 उदासीना वयं नूनं na stry-अपत्यार्थ-कामुकाः BhP_10.60.020/3 आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्-अक्रियाः BhP_10.60.021/0 श्री-शुक उवाच BhP_10.60.021/1 एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव BhP_10.60.021/3 मन्यमानाम् अविश्लेषात् तद्-दर्प-घ्न उपारमत् BhP_10.60.022/1 इति त्रिलोकेश-पतेस् तदात्मनः प्रियस्य देव्य् अश्रुत-पूर्वम् अप्रियम् BhP_10.60.022/3 आश्रुत्य भीता हृदि जात-वेपथुश् चिन्तां दुरन्तां रुदती जगाम ह BhP_10.60.023/1 पदा सु-जातेन नखारुण-श्रीया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः BhP_10.60.023/3 आसिञ्चती कुङ्कुम-रूषितौ स्तनौ तस्थाव् अधो-मुख्य् अति-दुःख-रुद्ध-वाक् BhP_10.60.024/1 तस्याः सु-दुःख-भय-शोक-विनष्ट-बुद्धेर् BhP_10.60.024/2 हस्ताच् छ्लथद्-वलयतो व्यजनं पपात BhP_10.60.024/3 देहश् च विक्लव-धियः सहसैव मुह्यन् BhP_10.60.024/4 रम्भेव वायु-विहतो प्रविकीर्य केशान् BhP_10.60.025/1 तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् BhP_10.60.025/3 हास्य-प्रौढिम् अजानन्त्याः करुणः सो ऽन्वकम्पत BhP_10.60.026/1 पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्-भुजः BhP_10.60.026/3 केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना BhP_10.60.027/1 प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा BhP_10.60.027/3 आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम् BhP_10.60.028/1 सान्त्वयाम् आस सान्त्व-ज्ञः कृपया कृपणां प्रभुः BhP_10.60.028/3 हास्य-प्रौढि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः BhP_10.60.029/0 श्री-भगवान् उवाच BhP_10.60.029/1 मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् BhP_10.60.029/3 त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने BhP_10.60.030/1 मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् BhP_10.60.030/3 कटा-क्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् BhP_10.60.031/1 अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् BhP_10.60.031/3 यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि BhP_10.60.032/0 श्री-शुक उवाच BhP_10.60.032/1 सैवं भगवता राजन् वैदर्भी परिसान्त्विता BhP_10.60.032/3 ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ BhP_10.60.033/1 बभाष ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् BhP_10.60.033/3 स-व्रीड-हास-रुचिर- स्निग्धापाङ्गेन भारत BhP_10.60.034/0 श्री-रुक्मिण्य् उवाच BhP_10.60.034/1 नन्व् एवम् एतद् अरविन्द-विलोचनाह यद् वै भवान् भगवतो ऽसदृशी विभूम्नः BhP_10.60.034/3 क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा BhP_10.60.035/1 सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः BhP_10.60.035/2 शेते समुद्र उपलम्भन-मात्र आत्मा BhP_10.60.035/3 नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं BhP_10.60.035/4 त्वत्-सेवकैर् नृप-पदं विधुतं तमो ऽन्धम् BhP_10.60.036/1 त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां BhP_10.60.036/2 वर्त्मास्फुटं न्र्-पशुभिर् ननु दुर्विभाव्यम् BhP_10.60.036/3 यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य BhP_10.60.036/4 भूमंस् तवेहितम् अथो अनु ये भवन्तम् BhP_10.60.037/1 निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् BhP_10.60.037/2 यस्मै बलिं बलि-भुजो ऽपि हरन्त्य् अजाद्याः BhP_10.60.037/3 न त्वा विदन्त्य् असु-तृपो ऽन्तकम् आढ्यतान्धाः BhP_10.60.037/4 प्रेष्ठो भवान् बलि-भुजाम् अपि ते ऽपि तुभ्यम् BhP_10.60.038/1 त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा BhP_10.60.038/2 यद्-वाञ्छया सु-मतयो विसृजन्ति कृत्स्नम् BhP_10.60.038/3 तेषां विभो समुचितो भवतः समाजः BhP_10.60.038/4 पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न BhP_10.60.039/1 त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव BhP_10.60.039/2 आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि BhP_10.60.039/3 हित्वा भवद्-भ्रुव उदीरित-काल-वेग- BhP_10.60.039/4 ध्वस्ताशिषो ऽब्ज-भव-नाक-पतीन् कुतो ऽन्ये BhP_10.60.040/1 जाड्यं वचस् तव गदाग्रज यस् तु भूपान् BhP_10.60.040/2 विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् BhP_10.60.040/3 सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं BhP_10.60.040/4 तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः BhP_10.60.041/1 यद्-वाञ्छया नृप-शिखामणयो ऽन्ग-वैन्य- BhP_10.60.041/2 जायन्त-नाहुष-गयादय ऐक्य-पत्यम् BhP_10.60.041/3 राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष BhP_10.60.041/4 सीदन्ति ते ऽनुपदवीं त इहास्थिताः किम् BhP_10.60.042/1 कान्यं श्रयेत तव पाद-सरोज-गन्धम् BhP_10.60.042/2 आघ्राय सन्-मुखरितं जनतापवर्गम् BhP_10.60.042/3 लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य BhP_10.60.042/4 मर्त्या सदोरु-भयम् अर्थ-viviita-दृष्टिः BhP_10.60.043/1 तं त्वानुरूपम् अभजं जगताम् अधीशम् BhP_10.60.043/2 आत्मानम् अत्र च परत्र च काम-पूरम् BhP_10.60.043/3 स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या BhP_10.60.043/4 यो वै भजन्तम् उपयात्य् अनृतापवर्गः BhP_10.60.044/1 तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः BhP_10.60.044/2 स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः BhP_10.60.044/3 यत्-कर्ण-मूलम् अन्-कर्षण नोपयायाद् BhP_10.60.044/4 युष्मत्-कथा मृड-विरिञ्च-सभासु गीता BhP_10.60.045/1 त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् BhP_10.60.045/2 मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् BhP_10.60.045/3 जीवच्-छवं भजति कान्त-मतिर् विमूढा BhP_10.60.045/4 या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री BhP_10.60.046/1 अस्त्व् अम्बुजाक्ष मम ते चरणानुराग BhP_10.60.046/2 आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः BhP_10.60.046/3 यर्ह्य् अस्य वृद्धय उपात्त-रजो-'ति-मात्रो BhP_10.60.046/4 माम् ईक्षसे तद् उ ह नः परमानुकम्पा BhP_10.60.047/1 नैवालीकम् अहं मन्ये वचस् ते मधुसूदन BhP_10.60.047/3 अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् BhP_10.60.048/1 व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् BhP_10.60.048/3 बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः BhP_10.60.049/0 श्री-भगवान् उवाच BhP_10.60.049/1 साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्री प्रलम्भिता BhP_10.60.049/3 मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि BhP_10.60.050/1 यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि BhP_10.60.050/3 सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यद BhP_10.60.051/1 उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे BhP_10.60.051/3 यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता BhP_10.60.052/1 ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया BhP_10.60.052/3 कामात्मानो ऽपवर्गेशं मोहिता मम मायया BhP_10.60.053/1 मां प्राप्य मानिन्य् अपवर्ग-सम्पदं BhP_10.60.053/2 वाञ्छन्ति ये सम्पद एव तत्-पतिम् BhP_10.60.053/3 ते मन्द-भागा निरये ऽपि ये नृणां BhP_10.60.053/4 मात्रात्मकत्वात् निरयः सु-सङ्गमः BhP_10.60.054/1 दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया कृतानुवृत्तिर् भव-मोचनी खलैः BhP_10.60.054/3 सु-दुष्करासौ सुतरां दुराशिषो ह्य् असुं-भराया निकृतिं जुषः स्त्रियाः BhP_10.60.055/1 न त्वादृशीम् प्रणयिनीं गृहिणीं गृहेषु BhP_10.60.055/2 पश्यामि मानिनि यया स्व-विवाह-काले BhP_10.60.055/3 प्राप्तान् नृपान् न विगणय्य रहो-हरो मे BhP_10.60.055/4 प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य BhP_10.60.056/1 भ्रातुर् विरूप-करणं युधि निर्जितस्य BhP_10.60.056/2 प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् BhP_10.60.056/3 दुःखं समुत्थम् असहो ऽस्मद्-अयोग-भीत्या BhP_10.60.056/4 नैवाब्रवीः किम् अपि तेन वयं जितास् ते BhP_10.60.057/1 दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः BhP_10.60.057/2 प्रस्थापितो मयि चिरायति शून्यम् एतत् BhP_10.60.057/3 मत्वा जिहास इदं अङ्गम् अनन्य-योग्यं BhP_10.60.057/4 तिष्ठेत तत् त्वयि वयं प्रतिनन्दयामः BhP_10.60.058/0 श्री-शुक उवाच BhP_10.60.058/1 एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः BhP_10.60.058/3 स्व-रतो रमया रेमे नर-लोकं विडम्बयन् BhP_10.60.059/1 तथान्यासाम् अपि विभुर् गृहेसु गृहवान् इव BhP_10.60.059/3 आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः BhP_10.61.001/0 श्री-शुक उवाच BhP_10.61.001/1 एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबआः BhP_10.61.001/3 अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा BhP_10.61.002/1 गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् BhP_10.61.002/3 प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः BhP_10.61.003/1 चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- BhP_10.61.003/2 स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः BhP_10.61.003/3 सम्मोहिता भगवतो न मनो विजेतुं BhP_10.61.003/4 स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः BhP_10.61.004/1 स्मायावलोक-लव-दर्शित-भाव-हारि BhP_10.61.004/2 भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः BhP_10.61.004/3 पत्न्यस् तु शोडश-सहस्रम् अनङ्ग-बाणैर् BhP_10.61.004/4 यस्येन्द्रियं विमथितुम् करणैर् न शेकुः BhP_10.61.005/1 इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता BhP_10.61.005/2 ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् BhP_10.61.005/3 भेजुर् मुदाविरतम् एधितयानुराग- BhP_10.61.005/4 हासावलोक-नव-सङ्गम-लालसाद्यम् BhP_10.61.006/1 प्रत्युद्गमासन-वरार्हण-पाद-शौच- BhP_10.61.006/2 ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः BhP_10.61.006/3 केश-प्रसार-शयन-स्नपनोपहार्यैः BhP_10.61.006/4 दासी-शता अपि विभोर् विदधुः स्म दास्यम् BhP_10.61.007/1 तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः BhP_10.61.007/3 अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते BhP_10.61.008/1 चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् BhP_10.61.008/3 सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः BhP_10.61.009/1 चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः BhP_10.61.009/3 प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः BhP_10.61.010/1 भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा BhP_10.61.010/3 चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः BhP_10.61.011/1 श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश BhP_10.61.011/3 साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् BhP_10.61.012/1 विययश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः BhP_10.61.012/3 जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः BhP_10.61.013/1 वीरश् चन्द्रो ऽश्वसेनश् च चित्रगुर् वेगवान् वृषः BhP_10.61.013/3 आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः BhP_10.61.014/1 श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः BhP_10.61.014/3 शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमको ऽवरः BhP_10.61.015/1 प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः BhP_10.61.015/3 माद्र्याः पुत्रा महाशक्तिः सह ओजो ऽपराजितः BhP_10.61.016/1 वृको हर्षो ऽनिलो गृध्रो वर्धनोन्नाद एव च BhP_10.61.016/3 महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः BhP_10.61.017/1 सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणो ऽरिजित् BhP_10.61.017/3 जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः BhP_10.61.018/1 दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः BhP_10.61.018/3 प्रद्यम्नाच् चानिरुद्धो ऽभूद् रुक्मवत्यां महा-बलः BhP_10.61.018/5 पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे BhP_10.61.019/1 एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप BhP_10.61.019/3 मातरः कृष्ण-जातीनां सहस्राणि च षोडश BhP_10.61.020/0 श्री-राजोवाच BhP_10.61.020/1 कथं रुक्म्य् अरी-पुत्राय प्रादाद् दुहितरं युधि BhP_10.61.020/3 कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते BhP_10.61.020/5 एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः BhP_10.61.021/1 अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् BhP_10.61.021/3 विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः BhP_10.61.022/0 श्री-शुक उवाच BhP_10.61.022/1 वृतः स्वयं-वरे साक्षाद् अनण्गो ऽण्ग-युतस् तया BhP_10.61.022/3 राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि BhP_10.61.023/1 यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः BhP_10.61.023/3 व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् BhP_10.61.024/1 रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली BhP_10.61.024/3 उपयेमे विशालाक्षीं कन्यां चारुमतीं किल BhP_10.61.025/1 दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः BhP_10.61.025/3 रोचनां बद्ध-वैरो ऽपि स्वसुः प्रिय-चिकीर्षया BhP_10.61.025/5 जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः BhP_10.61.026/1 तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ BhP_10.61.026/3 पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः BhP_10.61.027/1 तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः BhP_10.61.027/3 दृप्तास् ते रुक्मिणं procur balam अक्षैर् विनिर्जय BhP_10.61.028/1 अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् BhP_10.61.028/3 इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत BhP_10.61.029/1 शतं सहस्रम् अयुतं रामस् तत्राददे पणम् BhP_10.61.029/3 तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् BhP_10.61.029/5 दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः BhP_10.61.030/1 ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः BhP_10.61.030/3 जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः BhP_10.61.031/1 मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि BhP_10.61.031/3 जात्यारुणाक्षो ऽति-रुषा न्यर्बुदं ग्लहम् आददे BhP_10.61.032/1 तं चापि जितवान् रामो धर्मेण छलम् आश्रितः BhP_10.61.032/3 रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति BhP_10.61.033/1 तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः BhP_10.61.033/3 धर्मतो वचनेनैव रुक्मी वदति वै मृषा BhP_10.61.034/1 ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः BhP_10.61.034/3 सङ्कर्षणं परिहसन् बभाषे काल-चोदितः BhP_10.61.035/1 नैवाक्ष-कोविदा यूयं गोपाला वन-गोचराः BhP_10.61.035/3 अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः BhP_10.61.036/1 रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः BhP_10.61.036/3 क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि BhP_10.61.037/1 कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे BhP_10.61.037/3 दन्तान् अपातयत् क्रुद्धो यो ऽहसद् विवृतैर् द्विजैः BhP_10.61.038/1 अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः BhP_10.61.038/3 राजानो दुद्रवर् भीता बलेन पङ्घार्दिताः BhP_10.61.039/1 निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा BhP_10.61.039/3 रक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः BhP_10.61.040/1 ततो ऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् BhP_10.61.040/3 रामादयो भोजकटाद् दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः BhP_10.62.001/0 श्री-राजोवाच BhP_10.62.001/1 बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः BhP_10.62.001/3 तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् BhP_10.62.001/5 एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि BhP_10.62.002/0 श्री-शुक उवाच BhP_10.62.002/1 बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः BhP_10.62.002/3 येन वामन-रूपाय हरये ऽदायि मेदिनी BhP_10.62.002/5 तस्यौरसः सुतो बानः शिव-भक्ति-रतः सदा BhP_10.62.002/1 मान्यो वदान्यो धीमांश् च सत्य-सन्धो दृढ-व्रतः BhP_10.62.002/3 शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा BhP_10.62.002/5 तस्य शम्भोः प्रसादेन किङ्करा इव ते ऽमराः BhP_10.62.002/1 सहस्र-बाहुर् वाद्येन ताण्दवे ऽतोषयन् मृडम् BhP_10.62.003/1 भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः BhP_10.62.003/3 वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् BhP_10.62.004/1 स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः BhP_10.62.004/3 किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम् BhP_10.62.005/1 नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् BhP_10.62.005/3 पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम् BhP_10.62.006/1 दोः-सहस्रं त्वया दत्तं परं भाराय मे ऽभवत् BhP_10.62.006/3 त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् BhP_10.62.007/1 कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् BhP_10.62.007/3 आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते ऽपि प्रदुद्रुवुः BhP_10.62.008/1 तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा BhP_10.62.008/3 त्वद्-दर्प-घ्नं भवेन् मूढ संयुगं मत्-समेन ते BhP_10.62.009/1 इत्य् उक्तः कुमतिर् हृष्टः स्व-गृहं प्राविशन् नृप BhP_10.62.009/3 प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनम् कुधीः BhP_10.62.010/1 तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् BhP_10.62.010/3 कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा BhP_10.62.011/1 सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी BhP_10.62.011/3 सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् BhP_10.62.012/1 बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता BhP_10.62.012/3 सख्य् अपृच्छत् सखीम् ऊषां कौतूहल-समन्विता BhP_10.62.013/1 कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः BhP_10.62.013/3 हस्त-ग्राहं न ते ऽद्यापि राज-पुत्र्य् उपलक्षये BhP_10.62.014/1 दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः BhP_10.62.014/3 पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः BhP_10.62.015/1 तम् अहं मृगये कान्तं पाययित्वाधरं मधु BhP_10.62.015/3 क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे BhP_10.62.016/0 चित्रलेखोवाच BhP_10.62.016/1 व्यसनं ते ऽपकर्षामि त्रि-लोक्यां यदि भाव्यते BhP_10.62.016/3 तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश BhP_10.62.017/1 इत्य् उक्त्वा देव-गन्धर्व सिद्ध-चारण-पन्नगान् BhP_10.62.017/3 दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत् BhP_10.62.018/1 मनुजेषु च सा वृष्नीन् शूरम् आनकदुन्दुभिम् BhP_10.62.018/3 व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता BhP_10.62.019/1 अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया BhP_10.62.019/3 सो ऽसाव् असाव् इति प्राह स्मयमाना मही-पते BhP_10.62.020/1 चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी BhP_10.62.020/3 ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम् BhP_10.62.021/1 तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता BhP_10.62.021/3 गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत् BhP_10.62.022/1 सा च तं सुन्दर-वरं विलोक्य मुदितानना BhP_10.62.022/3 दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् BhP_10.62.023/1 परार्ध्य-वासः-स्रग्-गन्ध- धूप-दीपासनादिभिः BhP_10.62.023/3 पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः BhP_10.62.024/1 गूढः कन्या-पुरे शश्वत्- प्रवृद्ध-स्नेहया तया BhP_10.62.024/3 नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः BhP_10.62.025/1 तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् BhP_10.62.025/3 हेतुभिर् लक्षयां चक्रुर् àpçãtàü दुरवच्छदैः BhP_10.62.026/1 भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् BhP_10.62.026/3 विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम् BhP_10.62.027/1 अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो BhP_10.62.027/3 कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे BhP_10.62.028/1 ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः BhP_10.62.028/3 त्वरितः कन्यकागारं प्राप्तो ऽद्राक्षीद् यदूद्वहम् BhP_10.62.029/1 कामात्मजं तं भुवनैक-सुन्दरं श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् BhP_10.62.029/3 बृहद्-भुजं कुण्डल-कुन्तल-त्विषा स्मितावलोकेन च मण्डिताननम् BhP_10.62.030/1 दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् BhP_10.62.030/3 बाह्वोर् दधानं मधु-मल्लिकाश्रितां तस्याग्र आसीनम् अवेक्ष्य विस्मितः BhP_10.62.031/1 स तं प्रविष्टं वृतम् आततायिभिर् भटैर् अनीकैर् अवलोक्य माधवः BhP_10.62.031/3 उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्ड-धरो जिघांसया BhP_10.62.032/1 जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकर-यूथपो ऽहनत् BhP_10.62.032/3 ते हन्यमाना भवनाद् विनिर्गता निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः BhP_10.62.033/1 तं नाग-पाशैर् बलि-नन्दनो बली घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह BhP_10.62.033/3 ऊषा भृशं शोक-विषाद-विह्वला बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत् BhP_10.63.001/0 ÷çã-शुक उवाच BhP_10.63.001/1 अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत BhP_10.63.001/3 चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् BhP_10.63.002/1 नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च BhP_10.63.002/3 प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः BhP_10.63.003/1 प्रद्युम्नो युयुधानश् च गदः साम्बो ऽथ सारणः BhP_10.63.003/3 नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः BhP_10.63.004/1 अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् BhP_10.63.004/3 रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः BhP_10.63.005/1 भज्यमान-पुरोद्यान- प्राकाराट्टाल-गोपुरम् BhP_10.63.005/3 प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्यो ऽभिनिर्ययौ BhP_10.63.006/1 बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः BhP_10.63.006/3 आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः BhP_10.63.007/1 आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् BhP_10.63.007/3 कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि BhP_10.63.008/1 कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः BhP_10.63.008/3 साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः BhP_10.63.009/1 ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः BhP_10.63.009/3 गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् BhP_10.63.010/1 शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् BhP_10.63.010/3 डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान् BhP_10.63.011/1 प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् BhP_10.63.011/3 द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः BhP_10.63.012/1 पृथग्-विधानि प्रायुङ्क्त पिणाक्य् अस्त्राणि शार्ङ्गिणे BhP_10.63.012/3 प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः BhP_10.63.013/1 ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् BhP_10.63.013/3 आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च BhP_10.63.014/1 मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् BhP_10.63.014/3 बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः BhP_10.63.015/1 स्कन्दः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः BhP_10.63.015/3 असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् BhP_10.63.016/1 कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ BhP_10.63.016/3 दुद्रुवुस् तद्-अनीकनि हत-नाथानि सर्वतः BhP_10.63.017/1 विशीर्यमाणम् स्व-बलं दृष्ट्वा बाणो ऽत्य्-अमर्षितः BhP_10.63.017/3 कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् BhP_10.63.018/1 धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै BhP_10.63.018/3 एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः BhP_10.63.019/1 तानि चिच्छेद भगवान् धनूंसि युगपद् धरिः BhP_10.63.019/3 सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् BhP_10.63.020/1 तन्-माता कोटरा नाम नग्ना मक्त-शिरोरुहा BhP_10.63.020/3 पुरो ऽवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया BhP_10.63.021/1 ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः BhP_10.63.021/3 बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम् BhP_10.63.022/1 विद्राविते भूत-गणे ज्वरस् तु त्री-शिरास् त्री-पात् BhP_10.63.022/3 अभ्यधावत दाशार्हं दहन्न् इव दिशो दश BhP_10.63.023/1 अथ नारायणः देवः तं दृष्ट्वा व्यसृजज् ज्वरम् BhP_10.63.023/3 माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ BhP_10.63.024/1 माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः BhP_10.63.024/3 अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः BhP_10.63.024/5 शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः BhP_10.63.025/0 ज्वर उवाच BhP_10.63.025/1 नमामि त्वानन्त-शक्तिं परेशम् सर्वात्मानं केवलं ज्ञप्ति-मात्रम् BhP_10.63.025/3 विश्वोत्पत्ति-स्थान-संरोध-हेतुं यत् तद् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् BhP_10.63.026/1 कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः BhP_10.63.026/3 तत्-सङ्घातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये BhP_10.63.027/1 नाना-भावैर् लीलयैवोपपन्नैर् देवान् साधून् लोक-सेतून् बिभर्षि BhP_10.63.027/3 हंस्य् उन्मार्गान् हिंसया वर्तमानान् जन्मैतत् ते भार-हाराय भूमेः BhP_10.63.028/1 तप्तो ऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्य्-उल्बणेन ज्वरेण BhP_10.63.028/3 तावत् तापो देहिनां ते ऽन्घ्रि-मूलं नो सेवेरन् यावद् आशानुबद्धाः BhP_10.63.029/0 श्री-भगवान् उवाच BhP_10.63.029/1 त्रि-शिरस् ते प्रसन्नो ऽस्मि व्येतु ते मज्-ज्वराद् भयम् BhP_10.63.029/3 यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् BhP_10.63.030/1 इत्य् उक्तो ऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः BhP_10.63.030/3 बाणस् तु रथम् आरूढः प्रागाद् योत्स्यन् जनार्दनम् BhP_10.63.031/1 ततो बाहु-सहस्रेण नानायुध-धरो ऽसुरः BhP_10.63.031/3 मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृप BhP_10.63.032/1 तस्यास्यतो ऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना BhP_10.63.032/3 चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः BhP_10.63.033/1 बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः BhP_10.63.033/3 भक्तानकम्प्य् उपव्रज्य चक्रायुधम् अभाषत BhP_10.63.034/0 श्री-रुद्र उवाच BhP_10.63.034/1 त्वं हि ब्रह्म परं ज्योतिर् गूढं ब्रह्मणि वाङ्-मये BhP_10.63.034/3 यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् BhP_10.63.035/1 नाभिर् नभो ऽग्निर् मुखम् अम्बु रेतो BhP_10.63.035/2 द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी BhP_10.63.035/3 चन्द्रो मनो यस्य दृग् अर्क आत्मा BhP_10.63.035/4 अहं समुद्रो जठरं भुजेन्द्रः BhP_10.63.036/1 रोमाणि यस्यौषधयो ऽम्बु-वाहाः BhP_10.63.036/2 केशा विरिञ्चो धिषणा विसर्गः BhP_10.63.036/3 प्रजा-पतिर् हृदयं यस्य धर्मः BhP_10.63.036/4 स वै भवान् पुरुषो लोक-कल्पः BhP_10.63.037/1 तवावतारो ऽयम् अकुण्ठ-धामन् धर्मस्य गुप्त्यै जगतो हिताय BhP_10.63.037/3 वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त BhP_10.63.038/1 त्वम् एक आद्यः पुरुषो ऽद्वितीयस् तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः BhP_10.63.038/3 प्रतीयसे ऽथापि यथा-विकारं स्व-मायया सर्व-गुण-प्रसिद्ध्यै BhP_10.63.039/1 यथैव सूर्यः पिहितश् छायया स्वया BhP_10.63.039/2 छायां च रूपाणि च सञ्चकास्ति BhP_10.63.039/3 एवं गुणेनापिहितो गुणांस् त्वम् BhP_10.63.039/4 आत्म-प्रदीपो गुणिनश् च भूमन् BhP_10.63.040/1 यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु BhP_10.63.040/3 उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे BhP_10.63.041/1 देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः BhP_10.63.041/3 यो नाद्रियेत त्वत्-पादौ स शोच्यो ह्य् आत्म-वञ्चकः BhP_10.63.042/1 यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् BhP_10.63.042/3 विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् BhP_10.63.043/1 अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः BhP_10.63.043/3 सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् BhP_10.63.044/1 तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं BhP_10.63.044/2 समं प्रसान्तं सुहृद्-आत्म-दैवम् BhP_10.63.044/3 अनन्यम् एकं जगद्-आत्म-केतं BhP_10.63.044/4 भवापवर्गाय भजाम देवम् BhP_10.63.045/1 अयं ममेष्टो दयितो ऽनुवर्ती मयाभयं दत्तम् अमुष्य देव BhP_10.63.045/3 सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्य-पतौ प्रसादः BhP_10.63.046/0 श्री-भगवान् उवाच BhP_10.63.046/1 यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव BhP_10.63.046/3 भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् BhP_10.63.047/1 अवध्यो ऽयं ममाप्य् एष वैरोचनि-सुतो ऽसुरः BhP_10.63.047/3 प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः BhP_10.63.048/1 दर्पोपशमनायास्य प्रवृक्णा बाहवो मया BhP_10.63.048/3 सूदितं च बलं भूरि यच् च भारायितं भुवः BhP_10.63.049/1 चत्वारो ऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः BhP_10.63.049/3 पार्षद-मुख्यो भवतो न कुतश्चिद्-भयो ऽसुरः BhP_10.63.050/1 इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः BhP_10.63.050/3 प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत् BhP_10.63.051/1 अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् BhP_10.63.051/3 स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः BhP_10.63.052/1 स्व-राजधानीं समलङ्कृतां ध्वजैः BhP_10.63.052/2 स-तोरणैर् उक्षित-मार्ग-चत्वराम् BhP_10.63.052/3 विवेश शङ्खानक-दुन्दुभि-स्वनैर् BhP_10.63.052/4 अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः BhP_10.63.053/1 य एवं कृष्ण-विजयं शङ्करेण च संयुगम् BhP_10.63.053/3 संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः BhP_10.64.001/0 श्री-बादरायणिर् उवाच BhP_10.64.001/1 एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः BhP_10.64.001/3 विहर्तुं साम्ब-प्रद्युम्न चारु-भानु-गदादयः BhP_10.64.002/1 क्रीडित्वा सु-चिरं तत्र विचिन्वन्तः पिपासिताः BhP_10.64.002/3 जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् BhP_10.64.003/1 कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः BhP_10.64.003/3 तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः BhP_10.64.004/1 चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः BhP_10.64.004/3 नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः BhP_10.64.005/1 तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः BhP_10.64.005/3 वीक्ष्योज्जहार वामेन तं करेण स लीलया BhP_10.64.006/1 स उत्तमः-श्लोक-कराभिमृष्टो विहाय सद्यः कृकलास-रूपम् BhP_10.64.006/3 सन्तप्त-चामीकर-चारु-वर्णः स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक् BhP_10.64.007/1 पप्रच्छ विद्वान् अपि तन्-निदानं जनेषु विख्यापयितुं मुकुन्दः BhP_10.64.007/3 कस् त्वं महा-भाग वरेण्य-रूपो देवोत्तमं त्वां गणयामि नूनम् BhP_10.64.008/1 दशाम् इमां वा कतमेन कर्मणा सम्प्रापितो ऽस्य् अतद्-अर्हः सु-भद्र BhP_10.64.008/3 आत्मानम् आख्याहि विवित्सतां नो यन् मन्यसे नः क्षमम् अत्र वक्तुम् BhP_10.64.009/0 श्री-शुक उवाच BhP_10.64.009/1 इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना BhP_10.64.009/3 माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा BhP_10.64.010/0 नृग उवाच BhP_10.64.010/1 नृगो नाम नरेन्द्रो ऽहम् इक्ष्वाकु-तनयः प्रभो BhP_10.64.010/3 दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् BhP_10.64.011/1 किं नु ते ऽविदितं नाथ सर्व-भूतात्म-साक्षिणः BhP_10.64.011/3 कालेनाव्याहत-दृशो वक्ष्ये ऽथापि तवाज्ञया BhP_10.64.012/1 यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः BhP_10.64.012/3 यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः BhP_10.64.013/1 पयस्विनीस् तरुणीः शील-रूप- गुणोपपन्नाः कपिला हेम-सृङ्गीः BhP_10.64.013/3 न्यायार्जिता रूप्य-खुराः स-वत्सा दुकूल-मालाभरणा ददाव् अहम् BhP_10.64.014/1 स्व्-अलङ्कृतेभ्यो गुण-शीलवद्भ्यः सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः BhP_10.64.014/3 तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः BhP_10.64.015/1 गो-भू-हिरण्यायतनाश्व-हस्तिनः कन्याः स-दासीस् तिल-रूप्य-शय्याः BhP_10.64.015/3 वासांसि रत्नानि परिच्छदान् रथान् इष्टं च यज्ञैश् चरितं च पूर्तम् BhP_10.64.016/1 कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने BhP_10.64.016/3 सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये BhP_10.64.017/1 तां नीयमानां तत्-स्वामी दृष्ट्रोवाच ममेति तम् BhP_10.64.017/3 ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति BhP_10.64.018/1 विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ BhP_10.64.018/3 भवान् दातापहर्तेति तच् छ्रुत्वा मे ऽभवद् भ्रमः BhP_10.64.019/1 अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै BhP_10.64.019/3 गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् BhP_10.64.020/1 भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः BhP_10.64.020/3 समुद्धरतं मां कृच्छ्रात् पतन्तं निरये ऽशुचौ BhP_10.64.021/1 नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् BhP_10.64.021/3 नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ BhP_10.64.022/1 एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् BhP_10.64.022/3 यमेन पृष्टस् तत्राहं देव-देव जगत्-पते BhP_10.64.023/1 पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् BhP_10.64.023/3 नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः BhP_10.64.024/1 पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः BhP_10.64.024/3 तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो BhP_10.64.025/1 ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव BhP_10.64.025/3 स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः BhP_10.64.026/1 स त्वं कथं मम विभो ऽक्षि-पथः परात्मा BhP_10.64.026/2 योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः BhP_10.64.026/3 साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः BhP_10.64.026/4 स्यान् मे ऽनुदृश्य इह यस्य भवापवर्गः BhP_10.64.027/1 देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम BhP_10.64.027/3 नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय BhP_10.64.028/1 अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो BhP_10.64.028/3 यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम् BhP_10.64.029/1 नमस् ते सर्व-भावाय ब्रह्मणे ऽनन्त-शक्तये BhP_10.64.029/3 कृष्णाय वासुदेवाय योगानां पतये नमः BhP_10.64.030/1 इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना BhP_10.64.030/3 अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् BhP_10.64.031/1 कृष्णः परिजनं प्राह भगवान् देवकी-सुतः BhP_10.64.031/3 ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन् BhP_10.64.032/1 दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि BhP_10.64.032/3 तेजीयसो ऽपि किम् उत राज्ञां ईश्वर-मानिनाम् BhP_10.64.033/1 नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया BhP_10.64.033/3 ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि BhP_10.64.034/1 हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति BhP_10.64.034/3 कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः BhP_10.64.035/1 ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् BhP_10.64.035/3 प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् BhP_10.64.036/1 राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते BhP_10.64.036/3 निरयं ये ऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः BhP_10.64.037/1 गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः BhP_10.64.037/3 विप्राणां हृत-वृत्तीनाम् वदान्यानां कुटुम्बिनाम् BhP_10.64.038/1 राजानो राज-कुल्याश् च तावतो ऽब्दान् निरङ्कुशाः BhP_10.64.038/3 कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः BhP_10.64.039/1 स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः BhP_10.64.039/3 षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः BhP_10.64.040/1 न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः BhP_10.64.040/3 पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनो ऽहयः BhP_10.64.041/1 विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः BhP_10.64.041/3 घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः BhP_10.64.042/1 यथाहं प्रणमे विप्रान् अनुकालं समाहितः BhP_10.64.042/3 तथा नमत यूयं च यो ऽन्यथा मे स दण्ड-भाक् BhP_10.64.043/1 ब्राह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः BhP_10.64.043/3 अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव BhP_10.64.044/1 एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः BhP_10.64.044/3 पावनः सर्व-लोकानां विवेश निज-मन्दिरम् BhP_10.65.001/0 श्री-शुक उवाच BhP_10.65.001/1 बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः BhP_10.65.001/3 सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् BhP_10.65.002/1 परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च BhP_10.65.002/3 रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः BhP_10.65.003/1 चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः BhP_10.65.003/3 इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः BhP_10.65.004/1 गोप-वृद्धांश् च विधि-वद् यविष्ठैर् अभिवन्दितः BhP_10.65.004/3 यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः BhP_10.65.005/1 समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः BhP_10.65.005/3 विश्रान्तम् सुखम् आसीनं पप्रच्छुः पर्युपागताः BhP_10.65.006/1 पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा BhP_10.65.006/3 कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः BhP_10.65.007/1 कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते BhP_10.65.007/3 कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः BhP_10.65.008/1 दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः BhP_10.65.008/3 निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः BhP_10.65.009/1 गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः BhP_10.65.009/3 कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः BhP_10.65.010/1 कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः BhP_10.65.010/3 अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति BhP_10.65.010/5 अपि वा स्मरते ऽस्माकम् अनुसेवां महा-भुजः BhP_10.65.011/1 मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि BhP_10.65.011/3 यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो BhP_10.65.012/1 ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः BhP_10.65.012/3 कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम् BhP_10.65.013/1 कथं नु गृह्णन्त्य् अनवस्थितात्मनो BhP_10.65.013/2 वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः BhP_10.65.013/3 गृह्णन्ति वै चित्र-कथस्य सुन्दर- BhP_10.65.013/4 स्मितावलोकोच्छ्वसित-स्मरातुराः BhP_10.65.014/1 किं नस् तत्-कथया गोप्यः कथाः कथयतापराः BhP_10.65.014/3 यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः BhP_10.65.015/1 इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् BhP_10.65.015/3 गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः BhP_10.65.016/1 सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः BhP_10.65.016/3 सान्त्वयाम् आस भगवान् नानानुनय-कोविदः BhP_10.65.017/1 द्वौ मासौ तत्र चावात्सीन् मधुं माधवं एव च BhP_10.65.017/3 रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् BhP_10.65.018/1 पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना BhP_10.65.018/3 यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः BhP_10.65.019/1 वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् BhP_10.65.019/3 पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत् BhP_10.65.020/1 तं गन्धं मधु-धाराया वायुनोपहृतं बलः BhP_10.65.020/3 आघ्रायोपगतस् तत्र ललनाभिः समं पपौ BhP_10.65.021/1 उपगीयमानो गन्धर्वैर् वनिता-शोभि-मण्डले BhP_10.65.021/3 रेमे करेणु-यूथेशो माहेन्द्र इव वारणः BhP_10.65.022/1 नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा BhP_10.65.022/3 गन्धर्वा मुनयो रामं तद्-वीर्यैर् ईडिरे तदा BhP_10.65.023/1 उपगीयमान-चरितो वनिताभिर् हलायुध BhP_10.65.023/3 वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः BhP_10.65.024/1 स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया BhP_10.65.024/3 बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम् BhP_10.65.025/1 स आजुहाव यमुनां जल-क्रीडार्थम् ईश्वरः BhP_10.65.025/3 निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः BhP_10.65.025/1 अनागतां हलाग्रेण कुपितो विचकर्ष ह BhP_10.65.026/1 पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता BhP_10.65.026/3 नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम् BhP_10.65.027/1 एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् BhP_10.65.027/3 उवाच चकिता वाचं पतिता पादयोर् नृप BhP_10.65.028/1 राम राम महा-बाहो न जाने तव विक्रमम् BhP_10.65.028/3 यस्यैकांशेन विधृता जगती जगतः पते BhP_10.65.029/1 परं भावं भगवतो भगवन् माम् अजानतीम् BhP_10.65.029/3 मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल BhP_10.65.030/1 ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः BhP_10.65.030/3 विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-राट् BhP_10.65.031/1 कामं विहृत्य सलिलाद् उत्तीर्णायासीताम्बरे BhP_10.65.031/3 भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् BhP_10.65.032/1 वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् BhP_10.65.032/3 रेये स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः BhP_10.65.033/1 अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना BhP_10.65.033/3 बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि BhP_10.65.034/1 एवं सर्वा निशा याता एकेव रमतो व्रजे BhP_10.65.034/3 रामस्याक्षिप्त-चित्तस्य माधुर्यैर् व्रज-योषिताम् BhP_10.66.001/0 श्री-शुक उवाच BhP_10.66.001/1 नन्द-व्रजं गते रामे करूषाधिपतिर् नृप BhP_10.66.001/3 वासुदेवो ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् BhP_10.66.002/1 त्वं वासुदेवो भगवान् अवतीऋनो जगत्-पतिः BhP_10.66.002/3 इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् BhP_10.66.003/1 दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने BhP_10.66.003/3 द्वारकायां यथा बालो नृपो बाल-कृतो ऽबुधः BhP_10.66.004/1 दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् BhP_10.66.004/3 कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत् BhP_10.66.005/1 वासुदेवो ऽवतीर्नो ऽहम् एक एव न चापरः BhP_10.66.005/3 भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज BhP_10.66.006/1 यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत BhP_10.66.006/3 त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम् BhP_10.66.007/0 श्री-शुक उवाच BhP_10.66.007/1 कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः BhP_10.66.007/3 उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा BhP_10.66.008/1 उवाच दूतं भगवान् परिहास-कथाम् अनु BhP_10.66.008/3 उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे BhP_10.66.009/1 मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः BhP_10.66.009/3 शयिष्यसे हतस् तत्र भविता शरणं शुनाम् BhP_10.66.010/1 इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् BhP_10.66.010/3 कृष्णो ऽपि रथम् आस्थाय काशीम् उपजगाम ह BhP_10.66.011/1 पौण्ड्रको ऽपि तद्-उद्योगम् उपलभ्य महा-रथः BhP_10.66.011/3 अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् BhP_10.66.012/1 तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहो ऽन्वयान् नृप BhP_10.66.012/3 अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः BhP_10.66.013/1 शङ्खार्य्-असि-गदा-शार्ङ्ग- श्रीवत्साद्य्-उपलक्षितम् BhP_10.66.013/3 बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम् BhP_10.66.014/1 कौशेय-वाससी पीते वसानं गरुड-ध्वजम् BhP_10.66.014/3 अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम् BhP_10.66.015/1 दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् BhP_10.66.015/3 यथा नटं रङ्ग-गतं विजहास भृशं हरीः BhP_10.66.016/1 शुलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः BhP_10.66.016/3 असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् BhP_10.66.017/1 कृष्णस् तु तत् पौण्ड्रक-काशिराजयोर् BhP_10.66.017/2 बलं गज-स्यन्दन-वाजि-पत्ति-मत् BhP_10.66.017/3 गदासि-चक्रेषुभिर् आर्दयद् भृशं BhP_10.66.017/4 यथा युगान्ते हुत-भुक् पृथक् प्रजाः BhP_10.66.018/1 आयोधनं तद् रथ-वाजि-कुञ्जर- द्विपत्-खरोष्ट्रैर् अरिणावखण्डितैः BhP_10.66.018/3 बभौ चितं मोद-वहं मनस्विनाम् आक्रीडनं भूत-पतेर् इवोल्बणम् BhP_10.66.019/1 अथाह पौण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् BhP_10.66.019/3 दूत-वाक्येन माम् आह तान्य् अस्त्रण्य् उत्सृजामि ते BhP_10.66.020/1 त्याजयिष्ये ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् BhP_10.66.020/3 व्रजामि शरनं ते ऽद्य यदि नेच्छामि संयुगम् BhP_10.66.021/1 इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् BhP_10.66.021/3 शिरो ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः BhP_10.66.022/1 तथा काशी-पतेः कायाच् छिर उत्कृत्य पत्रिभिः BhP_10.66.022/3 न्यपातयत् काशी-पुर्यां पद्म-कोशम् इवानिलः BhP_10.66.023/1 एवं मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः BhP_10.66.023/3 द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः BhP_10.66.024/1 स नित्यं भगवद्-ध्यान- प्रध्वस्ताखिल-बन्धनः BhP_10.66.024/3 बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयो ऽभवत् BhP_10.66.025/1 शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् BhP_10.66.025/3 किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः BhP_10.66.026/1 राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः BhP_10.66.026/3 पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् BhP_10.66.027/1 सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः BhP_10.66.027/3 निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः BhP_10.66.028/1 इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् BhP_10.66.028/3 सु-दक्षिणो ऽर्चयाम् आस परमेण समाधिना BhP_10.66.029/1 प्रीतो ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः BhP_10.66.029/3 पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम् BhP_10.66.030/1 दक्षिणाग्निं परिचर ब्राह्मणैः समम् ऋत्विजम् BhP_10.66.030/3 अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः BhP_10.66.031/1 साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः BhP_10.66.031/3 इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती BhP_10.66.032/1 ततो ऽग्निर् उत्थितः कुण्डान् मूर्तिमान् अति-भीषणः BhP_10.66.032/3 तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः BhP_10.66.033/1 दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया BhP_10.66.033/3 आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत् BhP_10.66.034/1 पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् BhP_10.66.034/3 सो ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः BhP_10.66.035/1 तम् आभिचार-दहनम् आयान्तं द्वारकौकसः BhP_10.66.035/3 विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा BhP_10.66.036/1 अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः BhP_10.66.036/3 त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम् BhP_10.66.037/1 श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् BhP_10.66.037/3 शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् BhP_10.66.038/1 सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः BhP_10.66.038/3 विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत् BhP_10.66.039/1 तत् सूर्य-कोटि-प्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानल-प्रभम् BhP_10.66.039/3 स्व-तेजसा खं ककुभो ऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निम् आर्दयत् BhP_10.66.040/1 कृत्यानलः प्रतिहतः स रथान्ग-पाणेर् BhP_10.66.040/2 अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः BhP_10.66.040/3 वाराणसीं परिसमेत्य सुदक्षिणं तं BhP_10.66.040/4 सर्त्विग्-जनं समदहत् स्व-कृतो ऽभिचारः BhP_10.66.041/1 चक्रं च विष्णोस् तद्-अनुप्रविष्टं वारानसीं साट्ट-सभालयापणाम् BhP_10.66.041/3 स-गोपुराट्टालक-कोष्ठ-सङ्कुलां स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम् BhP_10.66.042/1 दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् BhP_10.66.042/3 भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः BhP_10.66.043/1 य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् BhP_10.66.043/3 समाहितो वा शृणुयात् सर्व-पापैः प्रमुच्यते BhP_10.67.001/0 श्री-राजोवाच BhP_10.67.001/1 भुयो ऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः BhP_10.67.001/3 अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः BhP_10.67.002/0 श्री-शुक उवाच BhP_10.67.002/1 नरकस्य सखा कश्चिद् द्विविदो नाम वानरः BhP_10.67.002/3 सुग्रीव-सचिवः सो ऽथ भ्राता मैन्दस्य वीर्यवान् BhP_10.67.003/1 सख्युः सो ऽपचितिं कुर्वन् वानरो राष्ट्र-विप्लवम् BhP_10.67.003/3 पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् BhP_10.67.004/1 क्वचित् स शैलान् उत्पाट्य तैर् देशान् समचूर्णयत् BhP_10.67.004/3 आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः BhP_10.67.005/1 क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् BhP_10.67.005/3 देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत् BhP_10.67.006/1 आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् BhP_10.67.006/3 अदूषयच् छकृन्-मूत्रैर् अग्नीन् वैतानिकान् खलः BhP_10.67.007/1 पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोनी-गुहासु सः BhP_10.67.007/3 निक्षिप्य चाप्यधाच् छैलैः पेशष्कारीव कीटकम् BhP_10.67.008/1 एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः BhP_10.67.008/3 श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ BhP_10.67.009/1 तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् BhP_10.67.009/3 सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम् BhP_10.67.010/1 गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् BhP_10.67.010/3 विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् BhP_10.67.011/1 दुष्टः शाखा-मृगः शाखाम् आरूढः कम्पयन् द्रुमान् BhP_10.67.011/3 चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन् BhP_10.67.012/1 तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः BhP_10.67.012/3 हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः BhP_10.67.013/1 ता हेलयाम् आस कपिर् भ्रू-क्षेपैर् सम्मुखादिभिः BhP_10.67.013/3 दर्शयन् स्व-गुदं तासां रामस्य च निरीक्षितः BhP_10.67.014/1 तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः BhP_10.67.014/3 स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः BhP_10.67.015/1 गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् BhP_10.67.015/3 निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् BhP_10.67.015/5 कदर्थी-कृत्य बलवान् विप्रचक्रे मदोद्धतः BhP_10.67.016/1 तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान् BhP_10.67.016/3 क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया BhP_10.67.017/1 द्विविदो ऽपि महा-वीर्यः शालम् उद्यम्य पाणिना BhP_10.67.017/3 अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् BhP_10.67.018/1 तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा BhP_10.67.018/3 प्रतिजग्राह बलवान् सुनन्देनाहनच् च तम् BhP_10.67.019/1 मूषलाहत-मस्तिष्को विरेजे रक्त-धारया BhP_10.67.019/3 गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् BhP_10.67.020/1 पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा BhP_10.67.020/3 तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् BhP_10.67.021/1 ततो ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् BhP_10.67.022/1 एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः BhP_10.67.022/3 आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् BhP_10.67.023/1 ततो ऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः BhP_10.67.023/3 तत् सर्वं चूर्णयां आस लीलया मुषलायुधः BhP_10.67.024/1 स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः BhP_10.67.024/3 आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत् BhP_10.67.025/1 यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले BhP_10.67.025/3 जत्राव् अभ्यर्दयत् क्रुद्धः सो ऽपतद् रुधिरं वमन् BhP_10.67.026/1 चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः BhP_10.67.026/3 पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि BhP_10.67.027/1 जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे BhP_10.67.027/3 सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम् BhP_10.67.028/1 एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् BhP_10.67.028/3 संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत् BhP_10.68.001/0 श्री-शुक उवाच BhP_10.68.001/1 दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः BhP_10.68.001/3 स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः BhP_10.68.002/1 कौरवाः कुपिता ऊचुर् दुर्विनीतो ऽयम् अर्भकः BhP_10.68.002/3 कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात् BhP_10.68.003/1 बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः BhP_10.68.003/3 ये ऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम् BhP_10.68.004/1 निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः BhP_10.68.004/3 भग्न-दर्पाः शमं यान्ति प्राणा इव सु-संयताः BhP_10.68.005/1 इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः BhP_10.68.005/3 साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः BhP_10.68.006/1 दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महा-रथः BhP_10.68.006/3 प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः BhP_10.68.007/1 तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः BhP_10.68.007/3 आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् BhP_10.68.008/1 सो ऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः BhP_10.68.008/3 नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्र-मृगैर् इव BhP_10.68.009/1 विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः BhP_10.68.009/3 कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक् BhP_10.68.010/1 चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् BhP_10.68.010/3 रथिनश् च महेष्वासांस् तस्य तत् ते ऽभ्यपूजयन् BhP_10.68.011/1 तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् BhP_10.68.011/3 एकस् तु सारथिं जघ्ने चिच्छेदण्यः शरासनम् BhP_10.68.012/1 तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि BhP_10.68.012/3 कुमारं स्वस्य कन्यां च स्व-पुरं जयिनो ऽविशन् BhP_10.68.013/1 तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः BhP_10.68.013/3 कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः BhP_10.68.014/1 सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् BhP_10.68.014/3 नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः BhP_10.68.015/1 जगाम हास्तिन-पुरं रथेनादित्य-वर्चसा BhP_10.68.015/3 ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः BhP_10.68.016/1 गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः BhP_10.68.016/3 उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया BhP_10.68.017/1 सो ऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् BhP_10.68.017/3 दुर्योधनं च विधि-वद् रामम् आगतं अब्रवीत् BhP_10.68.018/1 ते ऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्-तमम् BhP_10.68.018/3 तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः BhP_10.68.019/1 तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् BhP_10.68.019/3 तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम् BhP_10.68.020/1 बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् BhP_10.68.020/3 परस्परम् अथो रामो बभाषे ऽविक्लवं वचः BhP_10.68.021/1 उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः BhP_10.68.021/3 तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम् BhP_10.68.022/1 यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् BhP_10.68.022/3 अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया BhP_10.68.023/1 वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः BhP_10.68.023/3 कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः BhP_10.68.024/1 अहो महच् चित्रम् इदं काल-गत्या दुरत्यया BhP_10.68.024/3 आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम् BhP_10.68.025/1 एते यौनेन सम्बद्धाः सह-शय्यासनाशनाः BhP_10.68.025/3 वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः BhP_10.68.026/1 चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् BhP_10.68.026/3 किरीटम् आसनं शय्यां भुञ्जते ऽस्मद्-उपेक्षया BhP_10.68.027/1 अलं यदूनां नरदेव-लाञ्छनैर् दातुः प्रतीपैः फणिनाम् इवामृतम् BhP_10.68.027/3 ये ऽस्मत्-प्रसादोपचिता हि यादवा आज्ञापयन्त्य् अद्य गत-त्रपा बत BhP_10.68.028/1 कथम् इन्द्रो ऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः BhP_10.68.028/3 अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः BhP_10.68.029/0 श्री-बादरायणिर् उवाच BhP_10.68.029/1 जन्म-बन्धु-श्रीयोन्नद्ध- मदास् ते भरतर्षभ BhP_10.68.029/3 आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् BhP_10.68.030/1 दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः BhP_10.68.030/3 अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः BhP_10.68.031/1 नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः BhP_10.68.031/3 तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा BhP_10.68.032/1 अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः BhP_10.68.032/3 सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः BhP_10.68.033/1 त इमे मन्द-मतयः कलहाभिरताः खलाः BhP_10.68.033/3 तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनो ऽब्रुवन् BhP_10.68.034/1 नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः BhP_10.68.034/3 शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः BhP_10.68.035/1 सुधर्माक्रम्यते येन पारिजातो ऽमराङ्घ्रिपः BhP_10.68.035/3 आनीय भुज्यते सो ऽसौ न किलाध्यासनार्हणः BhP_10.68.036/1 यस्य पाद-युगं साक्षाच् छ्रीर् उपास्ते ऽखिलेश्वरी BhP_10.68.036/3 स नार्हति किल श्रीशो नरदेव-परिच्छदान् BhP_10.68.037/1 यस्याङ्घ्रि-पङ्कज-रजो ऽखिल-लोक-पालैर् BhP_10.68.037/2 मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् BhP_10.68.037/3 ब्रह्मा भवो ऽहम् अपि यस्य कलाः कलायाः BhP_10.68.037/4 श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व BhP_10.68.038/1 भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल BhP_10.68.038/3 उपानहः किल वयं स्वयं तु कुरवः शिरः BhP_10.68.039/1 अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् BhP_10.68.039/3 असम्बद्धा giço रुक्षाः कः सहेतानुशासीता BhP_10.68.040/1 अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः BhP_10.68.040/3 गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम् BhP_10.68.041/1 लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् BhP_10.68.041/3 विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः BhP_10.68.042/1 जल-यानम् इवाघूर्णं गङ्गायां नगरं पतत् BhP_10.68.042/3 आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः BhP_10.68.043/1 तम् एव शरणं जग्मुः स-कुटुम्बा जिजीविषवः BhP_10.68.043/3 स-लक्ष्मणं पुरस्-कृत्य साम्बं प्राञ्जलयः प्रभुम् BhP_10.68.044/1 राम रामाखिलाधार प्रभावं न विदाम ते BhP_10.68.044/3 मूढानां नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् BhP_10.68.045/1 स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः BhP_10.68.045/3 लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि BhP_10.68.046/1 त्वम् एव मूर्ध्नीदम् अनन्त लीलया भू-मण्डलं बिभर्षि सहस्र-मूर्धन् BhP_10.68.046/3 अन्ते च यः स्वात्म-निरुद्ध-विश्वः शेषे ऽद्वितीयः परिशिष्यमाणः BhP_10.68.047/1 कोपस् ते ऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् BhP_10.68.047/3 बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः BhP_10.68.048/1 नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय BhP_10.68.048/3 विश्व-कर्मन् नमस् ते ऽस्तु त्वां वयं शरणं गताः BhP_10.68.049/0 श्री-शुक उवाच BhP_10.68.049/1 एवं प्रपन्नैः संविग्नैर् वेपमानायनैर् बलः BhP_10.68.049/3 प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ BhP_10.68.050/1 दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् BhP_10.68.050/3 ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान् BhP_10.68.051/1 रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् BhP_10.68.051/3 दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः BhP_10.68.052/1 प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः BhP_10.68.052/3 स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः BhP_10.68.053/1 ततः प्रविष्टः स्व-पुरं हलायुधः BhP_10.68.053/2 समेत्य बन्धून् अनुरक्त-चेतसः BhP_10.68.053/3 शशंस सर्वं यदु-पुङ्गवानां BhP_10.68.053/4 मध्ये सभायां कुरुषु स्व-चेष्टितम् BhP_10.68.054/1 अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् BhP_10.68.054/3 समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते BhP_10.69.001/0 श्री-शुक उवाच BhP_10.69.001/1 नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् BhP_10.69.001/3 कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः BhP_10.69.002/1 चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् BhP_10.69.002/3 गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् BhP_10.69.003/1 इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् BhP_10.69.003/3 पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम् BhP_10.69.004/1 उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः BhP_10.69.004/3 छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः BhP_10.69.005/1 प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः BhP_10.69.005/3 महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः BhP_10.69.006/1 विभक्त-रथ्या-पथ-चत्वरापणैः शाला-सभाभी रुचिरां सुरालयैः BhP_10.69.006/3 संसिक्त-मार्गाङ्गन-वीथि-देहलीं पतत्-पताक-ध्वज-वारितातपाम् BhP_10.69.007/1 तस्याम् अन्तः-पुरं श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः BhP_10.69.007/3 हरेः स्व-कौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् BhP_10.69.008/1 तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् BhP_10.69.008/3 विवेशैकतोमं शौरेः पत्नीनां भवनं महत् BhP_10.69.009/1 विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः BhP_10.69.009/3 इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा BhP_10.69.010/1 वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः BhP_10.69.010/3 दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः BhP_10.69.011/1 दासीभिर् निष्क-कण्ठीभिः सु-वासोभिर् अलङ्कृतम् BhP_10.69.011/3 पुम्भिः स-कञ्चुकोष्णीष सु-वस्त्र-मणि-कुण्डलैः BhP_10.69.012/1 रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त- ध्वान्तं विचित्र-वलभीषु शिखण्डिनो ऽङ्ग BhP_10.69.012/3 नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर् निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः BhP_10.69.013/1 तस्मिन् समान-गुण-रूप-वयः-सु-वेष- BhP_10.69.013/2 दासी-सहस्र-युतयानुसवं गृहिण्या BhP_10.69.013/3 विप्रो ददर्श चमर-व्यजनेन रुक्म- BhP_10.69.013/4 दण्डेन सात्वत-पतिं परिवीजयन्त्या BhP_10.69.014/1 तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री- BhP_10.69.014/2 पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः BhP_10.69.014/3 आनम्य पाद-युगलं शिरसा किरीट- BhP_10.69.014/4 जुष्टेन साञ्जलिर् अवीविशद् आसने स्वे BhP_10.69.015/1 तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना BhP_10.69.015/2 बिभ्रज् जगद्-गुरुतमो ऽपि सतां पतिर् हि BhP_10.69.015/3 ब्रह्मण्य-देव इति यद् गुण-नाम युक्तं BhP_10.69.015/4 तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् BhP_10.69.016/1 सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो BhP_10.69.016/2 नारायणो नर-सखो विधिनोदितेन BhP_10.69.016/3 वाण्याभिभाष्य मितयामृत-मिष्टया तं BhP_10.69.016/4 प्राह प्रभो भगवते करवाम हे किम् BhP_10.69.017/0 श्री-नारद उवाच BhP_10.69.017/1 नैवाद्भुतं त्वयि विभो ऽखिल-लोक-नाथे BhP_10.69.017/2 मैत्री जनेषु सकलेषु दमः खलानाम् BhP_10.69.017/3 निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां BhP_10.69.017/4 स्वैरावतार उरुगाय विदाम सुष्ठु BhP_10.69.018/1 दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं BhP_10.69.018/2 ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः BhP_10.69.018/3 संसार-कूप-पतितोत्तरणावलम्बं BhP_10.69.018/4 ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् BhP_10.69.019/1 ततो ऽन्यद् आविशद् गेहं कृष्ण-पत्न्याः स नारदः BhP_10.69.019/3 योगेश्वरेश्वरस्याङ्ग योग-माया-विवित्सया BhP_10.69.020/1 दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च BhP_10.69.020/3 पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः BhP_10.69.021/1 पृष्टश् चाविदुषेवासौ कदायातो भवान् इति BhP_10.69.021/3 क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः BhP_10.69.022/1 अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु BhP_10.69.022/3 स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् BhP_10.69.023/1 तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् BhP_10.69.023/3 ततो ऽन्यस्मिन् गृहे ऽपश्यन् मज्जनाय कृतोद्यमम् BhP_10.69.024/1 जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः BhP_10.69.024/3 भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् BhP_10.69.025/1 क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् BhP_10.69.025/3 एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु BhP_10.69.026/1 अश्वैर् गजइ रथैः क्वापि विचरन्तं गदाग्रजम् BhP_10.69.026/3 क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः BhP_10.69.027/1 मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः BhP_10.69.027/3 जल-क्रीडा-रतं क्वापि वारमुख्याबलावृतम् BhP_10.69.028/1 कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्व्-अलङ्कृताः BhP_10.69.028/3 इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च BhP_10.69.029/1 हसन्तं हास-कथया कदाचित् प्रियया गृहे BhP_10.69.029/3 क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित् BhP_10.69.030/1 ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् BhP_10.69.030/3 शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया BhP_10.69.031/1 कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् BhP_10.69.031/3 कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् BhP_10.69.032/1 पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् BhP_10.69.032/3 दारैर् वरैस् तत्-सदृशैः कल्पयन्तं विभूतिभिः BhP_10.69.033/1 प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् BhP_10.69.033/3 वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे BhP_10.69.034/1 यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः BhP_10.69.034/3 पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः BhP_10.69.035/1 चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् BhP_10.69.035/3 घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः BhP_10.69.036/1 अव्यक्त-लिन्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु BhP_10.69.036/3 क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया BhP_10.69.037/1 अथोवाच हृषीकेशं नारदः प्रहसन्न् इव BhP_10.69.037/3 योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् BhP_10.69.038/1 विदाम योग-मायास् ते दुर्दर्शा अपि मायिनाम् BhP_10.69.038/3 योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया BhP_10.69.039/1 अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् BhP_10.69.039/3 पर्यटामि तवोद्गायन् लीला भुवन-पावनीः BhP_10.69.040/0 श्री-भगवान् उवाच BhP_10.69.040/1 ब्रह्मन् धन्नस्य वक्ताहं कर्ता तद्-अनुमोदिता BhP_10.69.040/3 तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः BhP_10.69.041/0 श्री-शुक उवाच BhP_10.69.041/1 इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् BhP_10.69.041/3 तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह BhP_10.69.042/1 कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् BhP_10.69.042/3 मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः BhP_10.69.043/1 इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना BhP_10.69.043/3 सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ BhP_10.69.044/1 एवं मनुष्य-पदवीम् अनुवर्तमानो नारायणो ऽखिल-भवाय गृहीत-शक्तिः BhP_10.69.044/3 रेमे ऽण्ग षोडश-सहस्र-वराङ्गनानां स-व्रीड-सौहृद-निरीक्षण-हास-जुष्टः BhP_10.69.045/1 यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः BhP_10.69.045/2 कर्माण्य् अनन्य-विषयाणि हरीश् चकार BhP_10.69.045/3 यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा BhP_10.69.045/4 भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे BhP_10.70.001/0 श्री-शुक उवाच BhP_10.70.001/1 अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतो ऽशपन् BhP_10.70.001/3 गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः BhP_10.70.002/1 वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः BhP_10.70.002/3 गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः BhP_10.70.003/1 मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् BhP_10.70.003/3 परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता BhP_10.70.004/1 ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः BhP_10.70.004/3 दध्यौ प्रसन्न-करण आत्मानं तमसः परम् BhP_10.70.005/1 एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं स्व-संस्थया नित्य-निरस्त-कल्मषम् BhP_10.70.005/3 ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम् BhP_10.70.006/1 अथाप्लुतो ऽम्भस्य् अमले यथा-विधि BhP_10.70.006/2 क्रिया-कलापं परिधाय वाससी BhP_10.70.006/3 चकार सन्ध्योपगमादि सत्तमो BhP_10.70.006/4 हुतानलो ब्रह्म जजाप वाग्-यतः BhP_10.70.007/1 उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः BhP_10.70.007/3 देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् BhP_10.70.008/1 धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् BhP_10.70.008/3 पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम् BhP_10.70.009/1 ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह BhP_10.70.009/3 अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने BhP_10.70.010/1 गो-विप्र-देवता-वृद्ध- गुरून् भूतानि सर्वशः BhP_10.70.010/3 नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत् BhP_10.70.011/1 आत्मानं भूषयाम् आस नर-लोक-विभूषणम् BhP_10.70.011/3 वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः BhP_10.70.012/1 अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः BhP_10.70.012/3 कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् BhP_10.70.012/5 प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत BhP_10.70.013/1 संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः BhP_10.70.013/3 सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् BhP_10.70.014/1 तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् BhP_10.70.014/3 सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितो ऽग्रतः BhP_10.70.015/1 गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् BhP_10.70.015/3 सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः BhP_10.70.016/1 ईक्षितो ऽन्तः-पुर-स्त्रीणां स-व्रीड-प्रेम-वीक्षितैः BhP_10.70.016/3 कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः BhP_10.70.017/1 सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः BhP_10.70.017/3 प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः BhP_10.70.018/1 तत्रोपविस्तः परमासने विभुर् बभौ स्व-भासा ककुभो ऽवभासयन् BhP_10.70.018/3 वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो यथोडु-राजो दिवि तारका-गणैः BhP_10.70.019/1 तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् BhP_10.70.019/3 उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् BhP_10.70.020/1 मृदङ्ग-वीणा-मुरज- वेणु-ताल-दर-स्वनैः BhP_10.70.020/3 ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः BhP_10.70.021/1 तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः BhP_10.70.021/3 पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः BhP_10.70.022/1 तत्रैकः पुरुषो राजन्न् आगतो ऽपूर्व-दर्शनः BhP_10.70.022/3 विज्ञापितो भगवते प्रतीहारैः प्रवेशितः BhP_10.70.023/1 स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः BhP_10.70.023/3 राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम् BhP_10.70.024/1 ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः BhP_10.70.024/3 प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे BhP_10.70.025/0 राजान ऊचुः BhP_10.70.025/1 कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन BhP_10.70.025/3 वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः BhP_10.70.026/1 लोको विकर्म-निरतः कुशले प्रमत्तः BhP_10.70.026/2 कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे BhP_10.70.026/3 यस् तावद् अस्य बलवान् इह जीविताशां BhP_10.70.026/4 सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै BhP_10.70.027/1 लोके भव्ठजगद्-इनः कलयावतीर्णः BhP_10.70.027/2 सद्-रक्षणाय खल-निग्रहणाय चान्यः BhP_10.70.027/3 कश्चित् त्वदीयम् अतियाति निदेशम् ईश BhP_10.70.027/4 किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः BhP_10.70.028/1 स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश BhP_10.70.028/2 शश्वद्-भयेन मृतकेन धुरं वहामः BhP_10.70.028/3 हित्वा तद् आत्मनि सुखं त्वद्-अनीह-लभ्यं BhP_10.70.028/4 क्लिश्यामहे ऽति-कृपणास् तव माययेह BhP_10.70.029/1 तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो BhP_10.70.029/2 बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् BhP_10.70.029/3 यो भू-भुजो ऽयुत-मतङ्गज-वीर्यम् एको BhP_10.70.029/4 बिभ्रद् रुरोध भवने मृग-राड् इवावीः BhP_10.70.030/1 यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र BhP_10.70.030/2 भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् BhP_10.70.030/3 जित्वा नृ-लोक-निरतं सकृद् ऊढ-दर्पो BhP_10.70.030/4 युष्मत्-प्रजा रुजति नो ऽजित तद् विधेहि BhP_10.70.031/0 दूत उवाच BhP_10.70.031/1 इति मागध-संरुद्धा भवद्-दर्शन-कङ्क्षिणः BhP_10.70.031/3 प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् BhP_10.70.032/0 श्री-शुक उवाच BhP_10.70.032/1 राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः BhP_10.70.032/3 बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः BhP_10.70.033/1 तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः BhP_10.70.033/3 ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा BhP_10.70.034/1 सभाजयित्वा विधि-वत् कृतासन-परिग्रहम् BhP_10.70.034/3 बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् BhP_10.70.035/1 अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् BhP_10.70.035/3 ननु भूयान् भगवतो लोकान् पर्यटतो गुणः BhP_10.70.036/1 न हि ते ऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु BhP_10.70.036/3 अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् BhP_10.70.037/0 श्री-नारद उवाच BhP_10.70.037/1 दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्व-सृजश् च मायिनः BhP_10.70.037/3 भूतेषु भूमंश् चरतः स्व-शक्तिभिर् वह्नेर् इव च्छन्न-रुचो न मे ऽद्भुतम् BhP_10.70.038/1 तवेहितं को ऽर्हति साधु वेदितुं स्व-माययेदं सृजतो नियच्छतः BhP_10.70.038/3 यद् विद्यमानात्मतयावभासते तस्मै नमस् ते स्व-विलक्षणात्मने BhP_10.70.039/1 जीवस्य यः संसरतो विमोक्षणं न जानतो ऽनर्थ-वहाच् छरीरतः BhP_10.70.039/3 लीलावतारैः स्व-यशः प्रदीपकं प्राज्वालयत् त्वा तम् अहं प्रपद्ये BhP_10.70.040/1 अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् BhP_10.70.040/3 राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम् BhP_10.70.041/1 यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः BhP_10.70.041/3 पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् BhP_10.70.042/1 तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः BhP_10.70.042/3 दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः BhP_10.70.043/1 श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते ऽन्ते-वसायिनः BhP_10.70.043/3 तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः BhP_10.70.044/1 यस्यामलं दिवि यशः प्रथितं रसायां BhP_10.70.044/2 भूमौ च ते भुवन-मङ्गल दिग्-वितानम् BhP_10.70.044/3 मन्दाकिनीति दिवि भोगवतीति चाधो BhP_10.70.044/4 गङ्गेति चेह चरणाम्बु पुनाति विश्वम् BhP_10.70.045/0 श्री-शुक उवाच BhP_10.70.045/1 तत्र तेष्व् आत्म-पक्षेष्व् a- गृणत्सु विजिगीषया BhP_10.70.045/3 वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः BhP_10.70.046/0 श्री-भगवान् उवाच BhP_10.70.046/1 त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् BhP_10.70.046/3 अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् BhP_10.70.047/1 इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् BhP_10.70.047/3 निदेशं शिरसाधाय उद्धवः प्रत्यभाषत BhP_10.71.001/0 श्री-शुक उवाच BhP_10.71.001/1 इत्य् उदीरितम् आकर्ण्य देवऋषेर् उद्धवो ऽब्रवीत् BhP_10.71.001/3 सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः BhP_10.71.002/0 श्री-उद्धव उवाच BhP_10.71.002/1 यद् उक्तम् ऋषिना देव साचिव्यं यक्ष्यतस् त्वया BhP_10.71.002/3 कार्यं पैतृ-ष्वस्रेयस्य रक्षा च शरणैषिणाम् BhP_10.71.003/1 यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो BhP_10.71.003/3 अतो जरा-सुत-जय उभयार्थो मतो मम BhP_10.71.004/1 अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति BhP_10.71.004/3 यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः BhP_10.71.005/1 स वै दुर्विषहो राजा नागायुत-समो बले BhP_10.71.005/3 बलिनाम् अपि चान्येषां भीमं सम-बलं विना BhP_10.71.006/1 द्वै-रथे स तु जेतव्यो मा शताक्षौहिणी-युतः BhP_10.71.006/3 ब्राह्मण्यो ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् BhP_10.71.007/1 ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः BhP_10.71.007/3 हनिष्यति न सन्देहो द्वै-रथे तव सन्निधौ BhP_10.71.008/1 निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः BhP_10.71.008/3 हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव BhP_10.71.009/1 गायन्ति ते विशद-कर्म गृहेषु देव्यो BhP_10.71.009/2 राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च BhP_10.71.009/3 गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः BhP_10.71.009/4 पित्रोश् च लब्ध-शरणा मुनयो वयं च BhP_10.71.010/1 जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते BhP_10.71.010/3 प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः BhP_10.71.011/0 श्री-शुक उवाच BhP_10.71.011/1 इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् BhP_10.71.011/3 देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन् BhP_10.71.012/1 अथादिशत् प्रयाणाय भगवान् देवकी-सुतः BhP_10.71.012/3 भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः BhP_10.71.013/1 निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् BhP_10.71.013/3 सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् BhP_10.71.013/5 सूतोपनीतं स्व-रथम् आरुहद् गरुड-ध्वजम् BhP_10.71.014/1 ततो रथ-द्विप-भट-सादि-नायकैः BhP_10.71.014/2 करालया परिवृत आत्म-सेनया BhP_10.71.014/3 मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः BhP_10.71.014/4 प्रघोष-घोषित-ककुभो निरक्रमत् BhP_10.71.015/1 नृ-वाजि-काञ्चन-शिबिकाभिर् अच्युतं सहात्मजाः पतिम् अनु सु-व्रता ययुः BhP_10.71.015/3 वराम्बराभरण-विलेपन-स्रजः सु-संवृता नृभिर् असि-चर्म-पाणिभिः BhP_10.71.016/1 नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः BhP_10.71.016/2 करेणुभिः परिजन-वार-योषितः BhP_10.71.016/3 स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्- BhP_10.71.016/4 उपस्करा ययुर् अधियुज्य सर्वतः BhP_10.71.017/1 बलं बृहद्-ध्वज-पट-छत्र-चामरैर् BhP_10.71.017/2 वरायुधाभरण-किरीट-वर्मभिः BhP_10.71.017/3 दिवांशुभिस् तुमुल-रवं बभौ रवेर् BhP_10.71.017/4 यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः BhP_10.71.018/1 अथो मुनिर् यदु-पतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा BhP_10.71.018/3 निशम्य तद्-व्यवसितम् आहृतार्हणो मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः BhP_10.71.019/1 राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा BhP_10.71.019/3 मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् BhP_10.71.020/1 इत्य् उक्तः प्रस्थितो दूतो यथा-वद् अवदन् नृपान् BhP_10.71.020/3 ते ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः BhP_10.71.021/1 आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः BhP_10.71.021/3 गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान् BhP_10.71.022/1 ततो दृषद्वतीं तीर्त्वा मुकुन्दो ऽथ सरस्वतीम् BhP_10.71.022/3 पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत् BhP_10.71.023/1 तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृनाम् BhP_10.71.023/3 अजात-शत्रुर् निरगात् सोपध्यायः सुहृद्-वृतः BhP_10.71.024/1 गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा BhP_10.71.024/3 अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः BhP_10.71.025/1 दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः BhP_10.71.025/3 चिराद् दृष्टं प्रियतमं सस्वजे ऽथ पुनः पुनः BhP_10.71.026/1 दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्द-गात्रं नृ-पतिर् हताशुभः BhP_10.71.026/3 लेभे परां निर्वृतिम् अश्रु-लोचनो हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः BhP_10.71.027/1 तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः BhP_10.71.027/3 यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्ध-बाष्पाः परिरेभिरे ऽच्युतम् BhP_10.71.028/1 अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः BhP_10.71.028/3 ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः BhP_10.71.028/5 मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान् BhP_10.71.029/1 सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः BhP_10.71.029/3 मृदङ्ग-शङ्ख-पटह वीणा-पणव-गोमुखैः BhP_10.71.029/5 ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः BhP_10.71.030/1 एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः BhP_10.71.030/3 संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् BhP_10.71.031/1 संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश् BhP_10.71.031/2 चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः BhP_10.71.031/3 मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्- BhP_10.71.031/4 गन्धैर् नृभिर् युवतिभिश् च विराजमानम् BhP_10.71.032/1 उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल BhP_10.71.032/2 निर्यात-धूप-रुचिरं विलसत्-पताकम् BhP_10.71.032/3 मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर् BhP_10.71.032/4 जुष्टं ददर्श भवनैः कुरु-राज-धाम BhP_10.71.033/1 प्राप्तं निशम्य नर-लोचन-पान-पात्रम् BhP_10.71.033/2 औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः BhP_10.71.033/3 सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे BhP_10.71.033/4 द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे BhP_10.71.034/1 तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः BhP_10.71.034/2 कृष्णम् स-भार्यम् उपलभ्य गृहाधिरूढाः BhP_10.71.034/3 नार्यो विकीर्य कुसुमैर् मनसोपगुह्य BhP_10.71.034/4 सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन BhP_10.71.035/1 ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् BhP_10.71.035/2 तारा यथोडुप-सहाः किम् अकार्य् अमूभिः BhP_10.71.035/3 यच् चक्षुषां पुरुष-मौलिर् उदार-हास BhP_10.71.035/4 लीलावलोक-कलयोत्सवम् आतनोति BhP_10.71.036/1 तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः BhP_10.71.036/3 चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः BhP_10.71.037/1 अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः BhP_10.71.037/3 स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम् BhP_10.71.038/1 पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् BhP_10.71.038/3 प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे BhP_10.71.039/1 गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः BhP_10.71.039/3 पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः BhP_10.71.040/1 पितृ-स्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रे ऽभिवादनम् BhP_10.71.040/3 स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः BhP_10.71.041/1 श्वशृवा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः BhP_10.71.041/3 आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा BhP_10.71.042/1 कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् BhP_10.71.042/3 अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः BhP_10.71.043/1 सुखं निवासयाम् आस धर्म-राजो जनार्दनम् BhP_10.71.043/3 स-सैन्यं सानुगामत्यं स-भार्यं च नवं नवम् BhP_10.71.044/1 तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः BhP_10.71.044/3 मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता BhP_10.71.045/1 उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया BhP_10.71.045/3 विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः BhP_10.72.001/0 श्री-शुक उवाच BhP_10.72.001/1 एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः BhP_10.72.001/3 ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः BhP_10.72.002/1 आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः BhP_10.72.002/3 शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह BhP_10.72.003/0 श्री-युधिष्ठिर उवाच BhP_10.72.003/1 क्रतु-राजेन गोविन्द राजसूयेन पावनीः BhP_10.72.003/3 यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो BhP_10.72.004/1 त्वत्-पादुके अविरतं परि ये चरन्ति BhP_10.72.004/2 ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति BhP_10.72.004/3 विन्दन्ति ते कमल-नाभ भवापवर्गम् BhP_10.72.004/4 आशासते यदि त आशिष ईश नान्ये BhP_10.72.005/1 तद् देव-देव भवतश् चरणारविन्द- BhP_10.72.005/2 सेवानुभावम् इह पश्यतु लोक एषः BhP_10.72.005/3 ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां BhP_10.72.005/4 निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् BhP_10.72.006/1 न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् BhP_10.72.006/2 सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः BhP_10.72.006/3 संसेवतां सुर-तरोर् इव ते प्रसादः BhP_10.72.006/4 सेवानुरूपम् उदयो न विपर्ययो ऽत्र BhP_10.72.007/0 श्री-भगवान् उवाच BhP_10.72.007/1 सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन BhP_10.72.007/3 कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति BhP_10.72.008/1 ऋषीणां पितृ-देवानां सुहृदाम् अपि नः प्रभो BhP_10.72.008/3 सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-राड् अयम् BhP_10.72.009/1 विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे BhP_10.72.009/3 सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम् BhP_10.72.010/1 एते ते भ्रातरो राजंल् लोक-पालांश-सम्भवाः BhP_10.72.010/3 जितो ऽस्म्य् आत्मवता ते ऽहं दुर्जयो यो ऽकृतात्मभिः BhP_10.72.011/1 न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया BhP_10.72.011/3 विभूतिभिर् वाभिभवेद् देवो ऽपि किम् उ पार्थिवः BhP_10.72.012/0 श्री-शुक उवाच BhP_10.72.012/1 निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः BhP_10.72.012/3 भ्रातॄन् दिग्-विजये ऽयुङ्क्त विष्णु-तेजोपबृंहितान् BhP_10.72.013/1 सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः BhP_10.72.013/3 दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् BhP_10.72.013/5 प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः BhP_10.72.014/1 ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा BhP_10.72.014/3 अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते BhP_10.72.015/1 श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः BhP_10.72.015/3 आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह BhP_10.72.016/1 भीमसेनो ऽर्जुनः कृष्णो ब्रह्म-लिन्ग-धरास् त्रयः BhP_10.72.016/3 जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः BhP_10.72.017/1 ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनम् BhP_10.72.017/3 ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः BhP_10.72.018/1 राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् BhP_10.72.018/3 तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे BhP_10.72.019/1 किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः BhP_10.72.019/3 किं न देयं वदान्यानां कः परः सम-दर्शिनाम् BhP_10.72.020/1 यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् BhP_10.72.020/3 नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः BhP_10.72.021/1 हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः BhP_10.72.021/3 व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः BhP_10.72.022/0 श्री-शुक उवाच BhP_10.72.022/1 स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि BhP_10.72.022/3 राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत् BhP_10.72.023/1 राजन्य-बन्धवो ह्य् एते ब्रह्म-लिङ्गानि बिभ्रति BhP_10.72.023/3 ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् BhP_10.72.024/1 बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा BhP_10.72.024/3 ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना BhP_10.72.025/1 श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे BhP_10.72.025/3 जानन्न् अपि महीम् प्रादाद् वार्यमाणो ऽपि दैत्य-राट् BhP_10.72.026/1 जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना BhP_10.72.026/3 देहेन पतमानेन नेहता विपुलं यशः BhP_10.72.027/1 इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् BhP_10.72.027/3 हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरो ऽपि वः BhP_10.72.028/0 श्री-भगवान् उवाच BhP_10.72.028/1 युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे BhP_10.72.028/3 युद्धार्थिनो वयं प्राप्ता राजन्या नान्य-काङ्क्षिणः BhP_10.72.029/1 असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् BhP_10.72.029/3 अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् BhP_10.72.030/1 एवम् आवेदितो राजा जहासोच्चैः स्म मागधः BhP_10.72.030/3 आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः BhP_10.72.031/1 न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा BhP_10.72.031/3 मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः BhP_10.72.032/1 अयं तु वयसातुल्यो नाति-सत्त्वो न मे समः BhP_10.72.032/3 अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम BhP_10.72.033/1 इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् BhP_10.72.033/3 द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः BhP_10.72.034/1 ततः समेखले वीरौ संयुक्ताव् इतरेतरम् BhP_10.72.034/3 जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ BhP_10.72.035/1 मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च BhP_10.72.035/3 चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः BhP_10.72.036/1 ततश् चट-चटा-शब्दो वज्र-निष्पेस-सन्निभः BhP_10.72.036/3 गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः BhP_10.72.037/1 ते वै गदे भुज-जवेन निपात्यमाने BhP_10.72.037/2 अन्योन्यतो ऽंस-कटि-पाद-करोरु-जत्रुम् BhP_10.72.037/3 चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे BhP_10.72.037/4 संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः BhP_10.72.038/1 इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ BhP_10.72.038/2 क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् BhP_10.72.038/3 शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् BhP_10.72.038/4 निर्घात-वज्र-परुषस् तल-ताडनोत्थः BhP_10.72.039/1 तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः BhP_10.72.039/3 निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप BhP_10.72.040/1 शत्रोर् जन्म-मृती विद्व्ठजीवितं च जरा-कृतम् BhP_10.72.040/3 पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः BhP_10.72.041/1 सञ्चिन्त्यारी-वधोपायं भीमस्यामोघ-दर्शनः BhP_10.72.041/3 दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया BhP_10.72.042/1 तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः BhP_10.72.042/3 गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले BhP_10.72.043/1 एकम् पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः BhP_10.72.043/3 गुदतः पाटयाम् आस शाखम् इव महा-गजः BhP_10.72.044/1 एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके BhP_10.72.044/3 एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः BhP_10.72.045/1 हाहा-कारो महान् आसीन् निहते मगधेश्वरे BhP_10.72.045/3 पूजयाम् आसतुर् भीमं परिरभ्य जयाच्यतौ BhP_10.72.046/1 सहदेवं तत्-तनयं भगवान् भूत-भावनः BhP_10.72.046/3 अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः BhP_10.72.046/5 मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये BhP_10.73.001/0 श्री-शुक उवाच BhP_10.73.001/1 अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः BhP_10.73.001/3 ते निर्गता गिरिद्रोण्यां मलिना मल-वाससः BhP_10.73.002/1 क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः BhP_10.73.002/3 ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् BhP_10.73.003/1 श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् BhP_10.73.003/3 चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् BhP_10.73.004/1 पद्म-हस्तं गदा-शङ्ख रथाङ्गैर् उपलक्षितम् BhP_10.73.004/3 किरीट-हार-कटक- कटि-सूत्राङ्गदाञ्चितम् BhP_10.73.005/1 भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया BhP_10.73.005/3 पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया BhP_10.73.006/1 जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः BhP_10.73.006/3 प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः BhP_10.73.007/1 कृष्ण-सन्दर्शनाह्लाद ध्वस्त-संरोधन-क्लमाः BhP_10.73.007/3 प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः BhP_10.73.008/0 राजान ऊचुः BhP_10.73.008/1 नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय BhP_10.73.008/3 प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः BhP_10.73.009/1 नैनं नाथानुसूयामो मागधं मधुसूदन BhP_10.73.009/3 अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो BhP_10.73.010/1 राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः BhP_10.73.010/3 त्वन्-माया-मोहितो ऽनित्या मन्यते सम्पदो ऽचलाः BhP_10.73.011/1 मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् BhP_10.73.011/3 एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते BhP_10.73.012/1 वयं पुरा श्री-मद-नष्ट-दृष्टयो जिगीषयास्या इतरेतर-स्पृधः BhP_10.73.012/3 घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो मृत्युं पुरस् त्वाविगणय्य दुर्मदाः BhP_10.73.013/1 त एव कृष्णाद्य गभीर-रंहसा दुरन्ते-वीर्येण विचालिताः श्रियः BhP_10.73.013/3 कालेन तन्वा भवतो ऽनुकम्पया विनष्ट-दर्पाश् चरणौ स्मराम ते BhP_10.73.014/1 अथो न राज्यम् मृग-तृष्णि-रूपितं देहेन शश्वत् पतता रुजां भुवा BhP_10.73.014/3 उपासितव्यं स्पृहयामहे विभो क्रिया-फलं प्रेत्य च कर्ण-रोचनम् BhP_10.73.015/1 तं नः समादिशोपायं येन ते चरणाब्जयोः BhP_10.73.015/3 स्मृतिर् यथा न विरमेद् अपि संसरताम् इह BhP_10.73.016/1 कृष्णाय वासुदेवाय हरये परमात्मने BhP_10.73.016/3 प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः BhP_10.73.017/0 श्री-शुक उवाच BhP_10.73.017/1 संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः BhP_10.73.017/3 तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा BhP_10.73.018/0 श्री-भगवान् उवाच BhP_10.73.018/1 अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे BhP_10.73.018/3 सु-दृढा जायते भक्तिर् बाढम् आशंसितं तथा BhP_10.73.019/1 दिष्ट्या व्यवसितं भूपा भवन्त ऋत-भाषिणः BhP_10.73.019/3 श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम् BhP_10.73.020/1 हैहयो नहुषो वेणो रावणो नरको ऽपरे BhP_10.73.020/3 श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः BhP_10.73.021/1 भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् BhP_10.73.021/3 मां यजन्तो ऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ BhP_10.73.022/1 सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ BhP_10.73.022/3 प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ BhP_10.73.023/1 उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः BhP_10.73.023/3 मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ BhP_10.73.024/0 श्री-शुक उवाच BhP_10.73.024/1 इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः BhP_10.73.024/3 तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि BhP_10.73.025/1 सपर्यां कारयाम् आस सहदेवेन भारत BhP_10.73.025/3 नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः BhP_10.73.026/1 भोजयित्वा वरान्नेन सु-स्नातान् समलङ्कृतान् BhP_10.73.026/3 भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः BhP_10.73.027/1 ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः BhP_10.73.027/3 विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः BhP_10.73.028/1 रथान् सद्-अश्वान् आरोप्य मणि-काञ्चन-भूषितान् BhP_10.73.028/3 प्रीणय्य सुनृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत् BhP_10.73.029/1 त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना BhP_10.73.029/3 ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः BhP_10.73.030/1 जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् BhP_10.73.030/3 यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः BhP_10.73.031/1 जरासन्धं घातयित्वा भीमसेनेन केशवः BhP_10.73.031/3 पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः BhP_10.73.032/1 गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः BhP_10.73.032/3 हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः BhP_10.73.033/1 तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः BhP_10.73.033/3 मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः BhP_10.73.034/1 अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः BhP_10.73.034/3 सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् BhP_10.73.035/1 निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् BhP_10.73.035/3 आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन BhP_10.74.001/0 श्री-शुक उवाच BhP_10.74.001/1 एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः BhP_10.74.001/3 कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् BhP_10.74.002/0 श्री-युधिष्ठिर उवाच BhP_10.74.002/1 ये स्युस् त्रै-लोक्य-गुरवः सर्वे लोका महेश्वराः BhP_10.74.002/3 वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् BhP_10.74.003/1 स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् BhP_10.74.003/3 धत्ते ऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम् BhP_10.74.004/1 न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः BhP_10.74.004/3 कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः BhP_10.74.005/1 न वै ते ऽजित भक्तानां ममाहम् इति माधव BhP_10.74.005/3 त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती BhP_10.74.006/0 श्री-शुक उवाच BhP_10.74.006/1 इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः BhP_10.74.006/3 कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः BhP_10.74.007/1 द्वैपायनो भरद्वाजः सुमन्तुर् गोतमो ऽसितः BhP_10.74.007/3 वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः BhP_10.74.008/1 विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः BhP_10.74.008/3 पैलः पराशरो गर्गो वैशम्पायन एव च BhP_10.74.009/1 अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः BhP_10.74.009/3 वीतिहोत्रो मधुच्छन्दा वीरसेनो ऽकृतव्रणः BhP_10.74.010/1 उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः BhP_10.74.010/3 धृतराष्ट्रः सह-सुतो विदुरश् च महा-मतिः BhP_10.74.011/1 ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः BhP_10.74.011/3 तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप BhP_10.74.012/1 ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः BhP_10.74.012/3 कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् BhP_10.74.013/1 हैमाः किलोपकरणा वरुणस्य यथा पुरा BhP_10.74.013/3 इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः BhP_10.74.014/1 स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः BhP_10.74.014/3 मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः BhP_10.74.015/1 राजानश् च समाहूता राज-पत्न्यश् च सर्वशः BhP_10.74.015/3 राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै BhP_10.74.015/5 मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः BhP_10.74.016/1 अयाजयन् महा-राजं याजका देव-वर्चसः BhP_10.74.016/3 राजसूयेन विधि-वत् प्रचेतसम् इवामराः BhP_10.74.017/1 सूत्ये ऽहन्य् अवनी-पालो याजकान् सदसस्-पतीन् BhP_10.74.017/3 अपूजयन् महा-भागान् यथा-वत् सु-समाहितः BhP_10.74.018/1 सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः BhP_10.74.018/3 नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् BhP_10.74.019/1 अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः BhP_10.74.019/3 एष वै देवताः सर्वा देश-काल-धनादयः BhP_10.74.020/1 यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः BhP_10.74.020/3 अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः BhP_10.74.021/1 एक एवाद्वितीयो ऽसाव् ऐतद्-आत्म्यम् इदं जगत् BhP_10.74.021/3 आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः BhP_10.74.022/1 विविधानीह कर्माणि जनयन् यद्-अवेक्षया BhP_10.74.022/3 ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम् BhP_10.74.023/1 तस्मात् कृष्णाय महते दीयतां परमार्हणम् BhP_10.74.023/3 एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत् BhP_10.74.024/1 सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने BhP_10.74.024/3 देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता BhP_10.74.025/1 इत्य् उक्त्वा सहदेवो ऽभूत् तूष्णीं कृष्णानुभाव-वित् BhP_10.74.025/3 तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः BhP_10.74.026/1 श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् BhP_10.74.026/3 समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः BhP_10.74.027/1 तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः BhP_10.74.027/3 स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा BhP_10.74.028/1 वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः BhP_10.74.028/3 अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम् BhP_10.74.029/1 इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः BhP_10.74.029/3 नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः BhP_10.74.030/1 इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् BhP_10.74.030/2 उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः BhP_10.74.030/3 उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी BhP_10.74.030/4 संश्रावयन् भगवते परुषाण्य् अभीतः BhP_10.74.031/1 ईशो दुरत्ययः काल इति सत्यवती स्रुतिः BhP_10.74.031/3 वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते BhP_10.74.032/1 यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-भाषीतम् BhP_10.74.032/3 सदसस्-पतयः सर्वे कृष्णो यत् सम्मतो ऽर्हणे BhP_10.74.033/1 तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् BhP_10.74.033/3 परमऋषीन् ब्रह्म-निष्ठांल् लोक-पालैश् च पूजितान् BhP_10.74.034/1 सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः BhP_10.74.034/3 यथा काकः पुरोडाशं सपर्यां कथम् अर्हति BhP_10.74.035/1 वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः BhP_10.74.035/3 स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति BhP_10.74.036/1 ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् BhP_10.74.036/3 वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति BhP_10.74.037/1 ब्रह्मर्षि-सेवितान् देशान् हित्वैते ऽब्रह्म-वर्चसम् BhP_10.74.037/3 समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः BhP_10.74.038/1 एवम्-आदीन्य् अभद्राणि बभाषे नष्ट-मङ्गलः BhP_10.74.038/3 नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम् BhP_10.74.039/1 भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः BhP_10.74.039/3 कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदि-पं रुषा BhP_10.74.040/1 निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा BhP_10.74.040/3 ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः BhP_10.74.041/1 ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः BhP_10.74.041/3 उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः BhP_10.74.042/1 ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी BhP_10.74.042/3 भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत BhP_10.74.043/1 तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा BhP_10.74.043/3 शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः BhP_10.74.044/1 शब्दः कोलाहलो ऽथासीच् छिशुपाले हते महान् BhP_10.74.044/3 तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः BhP_10.74.045/1 चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् BhP_10.74.045/3 पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता BhP_10.74.046/1 जन्म-त्रयानुगुणित- वैर-संरब्धया धिया BhP_10.74.046/3 ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम् BhP_10.74.047/1 ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिनां विपुलाम् अदात् BhP_10.74.047/3 सर्वान् सम्पूज्य विधि-वच् चक्रे ऽवभृथम् एक-राट् BhP_10.74.048/1 साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः BhP_10.74.048/3 उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः BhP_10.74.049/1 ततो ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः BhP_10.74.049/3 ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः BhP_10.74.050/1 वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् BhP_10.74.050/3 वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः BhP_10.74.051/1 राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः BhP_10.74.051/3 ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-राड् इव BhP_10.74.052/1 राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः BhP_10.74.052/3 कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा BhP_10.74.053/1 दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् BhP_10.74.053/3 यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम् BhP_10.74.054/1 य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् BhP_10.74.054/3 राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते BhP_10.75.001/0 श्री-राजोवाच10750011 अजात-शत्रोस् तम् दृष्ट्वा राजसूय-महोदयम् BhP_10.75.001/3 सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः BhP_10.75.002/1 दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः BhP_10.75.002/3 इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् BhP_10.75.003/0 श्री-बादरायणिर् उवाच BhP_10.75.003/1 पितामहस्य ते यज्ञे राजसूये महात्मनः BhP_10.75.003/3 बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः BhP_10.75.004/1 भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः BhP_10.75.004/3 सहदेवस् तु पूजायां नकुलो द्रव्य-साधने BhP_10.75.005/1 गुरु-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने BhP_10.75.005/3 परिवेषणे द्रुपद-जा कर्णो दाने महा-मनाः BhP_10.75.006/1 युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः BhP_10.75.006/3 बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः BhP_10.75.007/1 निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा BhP_10.75.007/3 प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः BhP_10.75.008/1 ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु BhP_10.75.008/2 स्व्-इष्टेषु सूनृत-समर्हण-दक्षिणाभिः BhP_10.75.008/3 चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे BhP_10.75.008/4 चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् BhP_10.75.009/1 मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः BhP_10.75.009/3 वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे BhP_10.75.010/1 नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः BhP_10.75.010/3 वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत् BhP_10.75.011/1 चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः BhP_10.75.011/3 स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः BhP_10.75.012/1 यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः BhP_10.75.012/3 कम्पयन्तो भुवं सैन्यैर् ययमान-पुरः-सराः BhP_10.75.013/1 सदस्यर्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा BhP_10.75.013/3 देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः BhP_10.75.014/1 स्व्-अलण्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः BhP_10.75.014/3 विलिम्पन्त्यो ऽभिसिञ्चन्त्यो विजह्रुर् विविधै रसैः BhP_10.75.015/1 तैल-गोरस-गन्धोद- हरिद्रा-सान्द्र-कुङ्कुमैः BhP_10.75.015/3 पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः BhP_10.75.016/1 गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् BhP_10.75.016/2 देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो BhP_10.75.016/3 ता मातुलेय-सखिभिः परिषिच्यमानाः BhP_10.75.016/4 स-व्रीड-हास-विकसद्-वदना विरेजुः BhP_10.75.017/1 ता देवरान् उत सखीन् सिषिचुर् दृतीभिः BhP_10.75.017/2 क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः BhP_10.75.017/3 औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः BhP_10.75.017/4 क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः BhP_10.75.018/1 स सम्राड् रथम् आरुढः सद्-अश्वं रुक्म-मालिनम् BhP_10.75.018/3 व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-राड् इव BhP_10.75.019/1 पत्नी-सम्याजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः BhP_10.75.019/3 आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया BhP_10.75.020/1 देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् BhP_10.75.020/3 मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः BhP_10.75.021/1 सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः BhP_10.75.021/3 महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् BhP_10.75.022/1 अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः BhP_10.75.022/3 ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः BhP_10.75.023/1 बन्धूञ् ज्ञातीन् नृपान् मित्र- सुहृदो ऽन्यांश् च सर्वशः BhP_10.75.023/3 अभीक्ष्नं पूजयाम् आस नारायण-परो नृपः BhP_10.75.024/1 सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- BhP_10.75.024/2 उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः BhP_10.75.024/3 नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- BhP_10.75.024/4 वक्त्र-श्रियः कनक-मेखलया विरेजुः BhP_10.75.025/1 अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः BhP_10.75.025/3 ब्रह्म-क्षत्रिय-विट्-शुद्रा- राजानो ये समागताः BhP_10.75.026/1 देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः BhP_10.75.026/3 पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप BhP_10.75.027/1 हरि-दासस्य राजर्षे राजसूय-महोदयम् BhP_10.75.027/3 नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो ऽमृतं यथा BhP_10.75.028/1 ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् BhP_10.75.028/3 प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातरः BhP_10.75.029/1 भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः BhP_10.75.029/3 प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम् BhP_10.75.030/1 इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् BhP_10.75.030/3 सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः BhP_10.75.031/1 एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् BhP_10.75.031/3 अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः BhP_10.75.032/1 यस्मिंस् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर् BhP_10.75.032/2 नाना विभान्ति किल विश्व-सृजोपकॢप्ताः BhP_10.75.032/3 ताभिः पतीन् द्रुपद-राज-सुतोपतस्थे BhP_10.75.032/4 यस्यां विषक्त-हृदयः कुरु-राड् अतप्यत् BhP_10.75.033/1 यस्मिन् तदा मधु-पतेर् महिषी-सहस्रं BhP_10.75.033/2 श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् BhP_10.75.033/3 मध्ये सु-चारु कुच-कुङ्कुम-शोण-हारं BhP_10.75.033/4 श्रीमन्-मुखं प्रचल-कुण्डल-कुन्तलाढ्यम् BhP_10.75.034/1 सभायां मय-कॢप्तायां क्वापि धर्म-सुतो ऽधिराट् BhP_10.75.034/3 वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा BhP_10.75.035/1 आसीनः काञ्चने साक्षाद् आसने मघवान् इव BhP_10.75.035/3 पारमेष्ठ्य-श्रीया जुष्टः स्तूयमानश् च वन्दिभिः BhP_10.75.036/1 तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप BhP_10.75.036/3 किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा BhP_10.75.037/1 स्थले ऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थले ऽपतत् BhP_10.75.037/3 जले च स्थल-वद् भ्रान्त्या मय-माया-विमोहितः BhP_10.75.038/1 जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयो परे BhP_10.75.038/3 निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः BhP_10.75.039/1 स व्रीडितो ऽवग्-वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् BhP_10.75.039/3 हा-हेति शब्दः सु-महान् अभूत् सताम् अजात-शत्रुर् विमना इवाभवत् BhP_10.75.039/5 बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा BhP_10.75.040/1 एतत् ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया BhP_10.75.040/3 सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ BhP_10.76.001/0 श्री-शुक उवाच BhP_10.76.001/1 अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप BhP_10.76.001/3 क्रीडा-नर-शरीरस्य यथा सौभ-पतिर् हतः BhP_10.76.002/1 शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः BhP_10.76.002/3 यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा BhP_10.76.003/1 शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् BhP_10.76.003/3 अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत BhP_10.76.004/1 इति मूढः प्रतिज्ञाय देवं पशु-पतिं प्रभुम् BhP_10.76.004/3 आराधयाम् आस नृपः पांशु-मुष्टिं सकृद् ग्रसन् BhP_10.76.005/1 संवत्सरान्ते भगवान् आशु-तोष उमा-पतिः BhP_10.76.005/3 वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम् BhP_10.76.006/1 देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् BhP_10.76.006/3 अभेद्यं काम-गं वव्रे स यानं वृष्णि-भीषणम् BhP_10.76.007/1 तथेति गिरिशादिष्टो मयः पर-पुरं-जयः BhP_10.76.007/3 पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम् BhP_10.76.008/1 स लब्ध्वा काम-गं यानं तमो-धाम दुरासदम् BhP_10.76.008/3 ययस् द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन् BhP_10.76.009/1 निरुध्य सेनया शाल्वो महत्या भरतर्षभ BhP_10.76.009/3 पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः BhP_10.76.010/1 स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः BhP_10.76.010/3 विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः BhP_10.76.011/1 शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः BhP_10.76.011/3 प्रचण्डश् चक्रवातो ऽभूद् रजसाच्छादिता दिशः BhP_10.76.012/1 इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् BhP_10.76.012/3 नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही BhP_10.76.013/1 प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः BhP_10.76.013/3 म भैष्टेत्य् अभ्यधाद् वीरो रथारूढो महा-यशाः BhP_10.76.014/1 सात्यकिश् चारुदेष्णश् च साम्बो ऽक्रूरः सहानुजः BhP_10.76.014/3 हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ BhP_10.76.015/1 अपरे च महेष्व्-आसा रथ-यूथप-यूथपाः BhP_10.76.015/3 निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः BhP_10.76.016/1 ततः प्रववृते युद्धं शाल्वानां यदुभिः सह BhP_10.76.016/3 यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम् BhP_10.76.017/1 ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः BhP_10.76.017/3 क्षणेन नाशयाम् आस नैशं तम इवोष्ण-गुः BhP_10.76.018/1 विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः BhP_10.76.018/3 शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः BhP_10.76.019/1 शतेनाताडयच् छाल्वम् एकैकेनास्य सैनिकान् BhP_10.76.019/3 दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः BhP_10.76.020/1 तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः BhP_10.76.020/3 दृष्ट्वा तं पूजयाम् आसुः सर्वे स्व-पर-सैनिकाः BhP_10.76.021/1 बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते BhP_10.76.021/3 माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत् BhP_10.76.022/1 क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् BhP_10.76.022/3 अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम् BhP_10.76.023/1 यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः BhP_10.76.023/3 शाल्वस् ततस् ततो ऽमुञ्चञ् छरान् सात्वत-यूथपाः BhP_10.76.024/1 शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः BhP_10.76.024/3 पीड्यमान-पुरानीकः शाल्वो ऽमुह्यत् परेरितैः BhP_10.76.025/1 शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः BhP_10.76.025/3 न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः BhP_10.76.026/1 शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्रक् प्रपीडितः BhP_10.76.026/3 आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली BhP_10.76.027/1 प्रद्युम्नं गदया सीर्ण- वक्षः-स्थलम् अरिं-दमम् BhP_10.76.027/3 अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः BhP_10.76.028/1 लब्ध-सम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् BhP_10.76.028/3 अहो असाध्व् इदं सूत यद् रणान् मे ऽपसर्पणम् BhP_10.76.029/1 न यदूनां कुले जातः श्रूयते रण-विच्युतः BhP_10.76.029/3 विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात् BhP_10.76.030/1 किं नु वक्ष्ये ऽभिसङ्गम्य पितरौ राम-केशवौ BhP_10.76.030/3 युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् BhP_10.76.031/1 व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः BhP_10.76.031/3 क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे BhP_10.76.032/0 सारथिर् उवाच BhP_10.76.032/1 धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो BhP_10.76.032/3 सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी BhP_10.76.033/1 एतद् विदित्वा तु भवान् मयापोवाहितो रणात् BhP_10.76.033/3 उपसृष्टः परेणेति मूर्च्छितो गदया हतः BhP_10.77.001/0 श्री-शुक उवाच BhP_10.77.001/1 स उपस्पृश्य सलिलं दंशितो धृत-कार्मुकः BhP_10.77.001/3 नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् BhP_10.77.002/1 विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः BhP_10.77.002/3 प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् BhP_10.77.003/1 चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् BhP_10.77.003/3 द्वाभ्यं धनुश् च केतुं च शरेणान्येन वै शिरः BhP_10.77.004/1 गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् BhP_10.77.004/3 पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः BhP_10.77.005/1 एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् BhP_10.77.005/3 युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम् BhP_10.77.006/1 इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना BhP_10.77.006/3 राजसूये ऽथ निवृत्ते शिशुपाले च संस्थिते BhP_10.77.007/1 कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् BhP_10.77.007/3 निमित्तान्य् अति-घोराणि पश्यन् द्वारवतीं ययौ BhP_10.77.008/1 आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः BhP_10.77.008/3 राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम BhP_10.77.009/1 वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् BhP_10.77.009/3 सौभं च शाल्व-राजं च दारुकं प्राह केशवः BhP_10.77.010/1 रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै BhP_10.77.010/3 सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-राड् अयम् BhP_10.77.011/1 इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः BhP_10.77.011/3 विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् BhP_10.77.012/1 शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः BhP_10.77.012/3 प्राहरत् कृष्ण-सूतय शक्तिं भीम-रवां मृधे BhP_10.77.013/1 ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा BhP_10.77.013/3 भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् BhP_10.77.014/1 तं च षोडशभिर् विद्ध्वा बानैः सौभं च खे भ्रमत् BhP_10.77.014/3 अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः BhP_10.77.015/1 शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः BhP_10.77.015/3 बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् BhP_10.77.016/1 हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् BhP_10.77.016/3 निनद्य सौभ-राड् उच्चैर् इदम् आह जनार्दनम् BhP_10.77.017/1 यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् BhP_10.77.017/3 प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा BhP_10.77.018/1 तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् BhP_10.77.018/3 नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः BhP_10.77.019/0 श्री-भगवान् उवाच BhP_10.77.019/1 वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिके ऽन्तकम् BhP_10.77.019/3 पौरुसं दर्शयन्ति स्म शूरा न बहु-भाषिणः BhP_10.77.020/1 इत्य् उक्त्वा भगव्ठछाल्वं गदया भीम-वेगया BhP_10.77.020/3 तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक् BhP_10.77.021/1 गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत BhP_10.77.021/3 ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् BhP_10.77.021/5 देवक्या प्रहितो ऽस्मीति नत्वा प्राह वचो रुदन् BhP_10.77.022/1 कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल BhP_10.77.022/3 बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः BhP_10.77.023/1 निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः BhP_10.77.023/3 विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा BhP_10.77.024/1 कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः BhP_10.77.024/3 शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः BhP_10.77.025/1 इति ब्रुवाणे गोविन्दे सौभ-राट् प्रत्युपस्थितः BhP_10.77.025/3 वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः BhP_10.77.026/1 एष ते जनिता तातो यद्-अर्थम् इह जीवसि BhP_10.77.026/3 वधिष्ये वीक्षतस् ते ऽमुम् ईशश् चेत् पाहि बालिश BhP_10.77.027/1 एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः BhP_10.77.027/3 उत्कृत्य शिर आदाय ख-स्थं सौभं समाविशत् BhP_10.77.028/1 ततो मुहूर्तं प्रकृताव् उपप्लुतः स्व-बोध आस्ते स्व-जनानुषङ्गतः BhP_10.77.028/3 महानुभावस् तद् अबुध्यद् आसुरीं मायां स शाल्व-प्रसृतां मयोदिताम् BhP_10.77.029/1 न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यद् अच्युतः BhP_10.77.029/3 स्वाप्नं यथा चाम्बर-चारिणं रिपुं सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः BhP_10.77.030/1 एवं वदन्ति राजर्षे ऋषयः के च नान्विताः BhP_10.77.030/3 यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत BhP_10.77.031/1 क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः BhP_10.77.031/3 क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः BhP_10.77.032/1 यत्-पाद-सेवोर्जितयात्म-विद्यया हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् BhP_10.77.032/3 लभन्त आत्मीयम् अनन्तम् ऐश्वरं कुतो नु मोहः परमस्य सद्-गतेः BhP_10.77.033/1 तं शस्त्र-पूगैः प्रहरन्तम् ओजसा BhP_10.77.033/2 शाल्वं शरैः शौरिर् अमोघ-विक्रमः BhP_10.77.033/3 विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं BhP_10.77.033/4 सौभं च शत्रोर् गदया रुरोज ह BhP_10.77.034/1 तत् कृष्ण-हस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा BhP_10.77.034/3 विसृज्य तद् भू-तलम् आस्थितो गदाम् उद्यम्य शाल्वो ऽच्युतम् अभ्यगाद् द्रुतम् BhP_10.77.035/1 आधावतः स-गदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् BhP_10.77.035/3 वधाय शाल्वस्य लयार्क-सन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः BhP_10.77.036/1 जहार तेनैव शिरः स-कुण्डलं किरीट-युक्तं पुरु-मायिनो हरिः BhP_10.77.036/3 वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस् तदा नृणाम् BhP_10.77.037/1 तस्मिन् निपतिते पापे सौभे च गदया हते BhP_10.77.037/3 नेदुर् दुन्दुभयो राजन् दिवि देव-गणेरिताः BhP_10.77.037/5 सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् BhP_10.78.001/0 श्री-शुक उवाच BhP_10.78.001/1 शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः BhP_10.78.001/3 पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् BhP_10.78.002/1 एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् BhP_10.78.002/3 पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत BhP_10.78.003/1 तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः BhP_10.78.003/3 अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् BhP_10.78.004/1 गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः BhP_10.78.004/3 दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः BhP_10.78.005/1 त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि BhP_10.78.005/3 अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया BhP_10.78.006/1 तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः BhP_10.78.006/3 बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा BhP_10.78.007/1 एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् BhP_10.78.007/3 गदयाताडयन् मूर्ध्नि सिंह-वद् व्यनदच् च सः BhP_10.78.008/1 गदयाभिहतो ऽप्य् आजौ न चचाल यदूद्वहः BhP_10.78.008/3 कृष्णो ऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे BhP_10.78.009/1 गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् BhP_10.78.009/3 प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः BhP_10.78.010/1 ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् BhP_10.78.010/3 पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप BhP_10.78.011/1 विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः BhP_10.78.011/3 आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया BhP_10.78.012/1 तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना BhP_10.78.012/3 शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् BhP_10.78.013/1 एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् BhP_10.78.013/3 हत्वा दुर्विषहान् अन्यैर् ईडितः सुर-मानवैः BhP_10.78.014/1 मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः BhP_10.78.014/3 अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः BhP_10.78.015/1 उपगीयमान-विजयः कुसुमैर् अभिवर्षितः BhP_10.78.015/3 वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् BhP_10.78.016/1 एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः BhP_10.78.016/3 ईयते पशु-दृष्टीनां निर्जितो जयतीति सः BhP_10.78.017/1 श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः BhP_10.78.017/3 तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल BhP_10.78.018/1 स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् BhP_10.78.018/3 सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः BhP_10.78.019/1 पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् BhP_10.78.019/3 विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम् BhP_10.78.020/1 यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत BhP_10.78.020/3 जगाम नैमिषं यत्र ऋषयः सत्रम् आसते BhP_10.78.021/1 तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः BhP_10.78.021/3 अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन् BhP_10.78.022/1 सो ऽर्चितः स-परीवारः कृतासन-परिग्रहः BhP_10.78.022/3 रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत BhP_10.78.023/1 अप्रत्युत्थायिनं सूतम् अकृत-प्रह्वणाञ्जलिम् BhP_10.78.023/3 अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः BhP_10.78.024/1 यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः BhP_10.78.024/3 धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः BhP_10.78.025/1 ऋषेर् भगवतो भूत्वा शिष्यो ऽधीत्य बहूनि च BhP_10.78.025/3 सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः BhP_10.78.026/1 अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः BhP_10.78.026/3 न गुणाय भवन्ति स्म नटस्येवाजितात्मनः BhP_10.78.027/1 एतद्-अर्थो हि लोके ऽस्मिन्न् अवतारो मया कृतः BhP_10.78.027/3 वध्या मे धर्म-ध्वजिनस् ते हि पातकिनो ऽधिकाः BhP_10.78.028/1 एतावद् उक्त्वा भगवान् निवृत्तो ऽसद्-वधाद् अपि BhP_10.78.028/3 भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः BhP_10.78.029/1 हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः BhP_10.78.029/3 ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो BhP_10.78.030/1 अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन BhP_10.78.030/3 आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते BhP_10.78.031/1 अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा BhP_10.78.031/3 योगेश्वरस्य भवतो नाम्नायो ऽपि नियामकः BhP_10.78.032/1 यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन BhP_10.78.032/3 चरिष्यति भवांल् लोक- सङ्ग्रहो ऽनन्य-चोदितः BhP_10.78.033/0 श्री-भगवान् उवाच BhP_10.78.033/1 चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया BhP_10.78.033/3 नियमः प्रथमे कल्पे यावान् स तु विधीयताम् BhP_10.78.034/1 दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च BhP_10.78.034/3 आशासितं यत् तद् ब्रूते साधये योग-मायया BhP_10.78.035/0 ऋषय ऊचुः BhP_10.78.035/1 अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च BhP_10.78.035/3 यथा भवेद् वचः सत्यं तथा राम विधीयताम् BhP_10.78.036/0 श्री-भगवान् उवाच BhP_10.78.036/1 आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् BhP_10.78.036/3 तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान् BhP_10.78.037/1 किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ BhP_10.78.037/3 अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः BhP_10.78.038/0 ऋषय ऊचुः BhP_10.78.038/1 इल्वलस्य सुतो घोरो बल्वलो नाम दानवः BhP_10.78.038/3 स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि BhP_10.78.039/1 तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् BhP_10.78.039/3 पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम् BhP_10.78.040/1 ततश् च भारतं वर्षं परीत्य सु-समाहितः BhP_10.78.040/3 चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि BhP_10.79.001/0 श्री-शुक उवाच BhP_10.79.001/1 ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः BhP_10.79.001/3 भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः BhP_10.79.002/1 ततो ऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् BhP_10.79.002/3 अभवद् यज्ञ-शालायां सो ऽन्वदृश्यत शूल-धृक् BhP_10.79.003/1 तं विलोक्य बृहत्-कायं भिन्नाञ्जन-चयोपमम् BhP_10.79.003/3 तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रु-कुटी-मुखम् BhP_10.79.004/1 सस्मार मूषलं रामः पर-सैन्य-विदारणम् BhP_10.79.004/3 हलं च दैत्य-दमनं ते तूर्णम् उपतस्थतुः BhP_10.79.005/1 तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् BhP_10.79.005/3 मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः BhP_10.79.006/1 सो ऽपतद् भुवि निर्भिन्न- ललाटो ऽसृक् समुत्सृजन् BhP_10.79.006/3 मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतो ऽरुणः BhP_10.79.007/1 संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः BhP_10.79.007/3 अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा BhP_10.79.008/1 वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजां BhP_10.79.008/3 रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च BhP_10.79.009/1 अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः BhP_10.79.009/3 स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् BhP_10.79.010/1 अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः BhP_10.79.010/3 स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् BhP_10.79.011/1 गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः BhP_10.79.011/3 गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे BhP_10.79.012/1 उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च BhP_10.79.012/3 सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः BhP_10.79.013/1 स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् BhP_10.79.013/3 द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः BhP_10.79.014/1 काम-कोष्णीं पुरीं काञ्चीं कावेरीं च सरिद्-वराम् BhP_10.79.014/3 श्री-रन्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः BhP_10.79.015/1 ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा BhP_10.79.015/3 सामुद्रं सेतुम् अगमत् महा-पातक-नाशनम् BhP_10.79.016/1 तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः BhP_10.79.016/3 कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् BhP_10.79.017/1 तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च BhP_10.79.017/3 योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो ऽर्णवम् BhP_10.79.017/5 दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः BhP_10.79.018/1 ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् BhP_10.79.018/3 विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् BhP_10.79.019/1 ततो ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् BhP_10.79.019/3 गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः BhP_10.79.020/1 आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः BhP_10.79.020/3 तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् BhP_10.79.021/1 प्रविश्य रेवाम् अगमद् यत्र माहिष्मती पुरी BhP_10.79.021/3 मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् BhP_10.79.022/1 श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे BhP_10.79.022/3 सर्व-राजन्य-निधनं भारं मेने हृतं भुवः BhP_10.79.023/1 स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे BhP_10.79.023/3 वारयिष्यन् विनशनं जगाम यदु-नन्दनः BhP_10.79.024/1 युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि BhP_10.79.024/3 अभिवाद्याभवंस् तुष्णीं किं विवक्षुर् इहागतः BhP_10.79.025/1 गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ BhP_10.79.025/3 मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् BhP_10.79.026/1 युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर BhP_10.79.026/3 एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् BhP_10.79.027/1 तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः BhP_10.79.027/3 न लक्ष्यते जयो ऽन्यो वा विरमत्व् अफलो रणः BhP_10.79.028/1 न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् BhP_10.79.028/3 अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च BhP_10.79.029/1 दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ BhP_10.79.029/3 उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः BhP_10.79.030/1 तं पुनर् नैमिषं प्राप्तम् ऋषयो ऽयाजयन् मुदा BhP_10.79.030/3 क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम् BhP_10.79.031/1 तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः BhP_10.79.031/3 येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः BhP_10.79.032/1 स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः BhP_10.79.032/3 रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः BhP_10.79.033/1 ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः BhP_10.79.033/3 अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि BhP_10.79.034/1 यो ऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः BhP_10.79.034/3 सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् BhP_10.80.001/0 श्री-राजोवाच BhP_10.80.001/1 भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः BhP_10.80.001/3 वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो BhP_10.80.002/1 को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोक-सत्-कथाः BhP_10.80.002/3 विरमेत विशेष-ज्ञो विषण्णः काम-मार्गणैः BhP_10.80.003/1 सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ मनश् च BhP_10.80.003/3 स्मरेद् वसन्तं स्थिर-जङ्गमेषु शृणोति तत्-पुण्य-कथाः स कर्णः BhP_10.80.004/1 शिरस् तु तस्योभय-लिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः BhP_10.80.004/3 अङ्गानि विष्णोर् अथ तज्-जनानां पादोदकं यानि भजन्ति नित्यम् BhP_10.80.005/0 सूत उवाच BhP_10.80.005/1 विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः BhP_10.80.005/3 वासुदेवे भगवति निमग्न-हृदयो ऽब्रवीत् BhP_10.80.006/0 श्री-शुक उवाच BhP_10.80.006/1 कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्म-वित्तमः BhP_10.80.006/3 विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः BhP_10.80.007/1 यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी BhP_10.80.007/3 तस्य भार्या कु-चैलस्य क्षुत्-क्षामा च तथा-विधा BhP_10.80.008/1 पति-व्रता पतिं प्राह म्लायता वदनेन सा BhP_10.80.008/3 दरिद्रं सीदमाना वै वेपमानाभिगम्य च BhP_10.80.009/1 ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः BhP_10.80.009/3 ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः BhP_10.80.010/1 तम् उपैहि महा-भाग साधूनां च परायणम् BhP_10.80.010/3 दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने BhP_10.80.011/1 आस्ते ऽधुना द्वारवत्यां भोज-वृष्ण्य्-अन्धकेश्वरः BhP_10.80.011/3 स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति BhP_10.80.011/5 किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः BhP_10.80.012/1 स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः BhP_10.80.012/3 अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम् BhP_10.80.013/1 इति सञ्चिन्त्य मनसा गमनाय मतिं दधे BhP_10.80.013/3 अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम् BhP_10.80.014/1 याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् BhP_10.80.014/3 चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् BhP_10.80.015/1 स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल BhP_10.80.015/3 कृष्ण-सन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन् BhP_10.80.016/1 त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः BhP_10.80.016/3 विप्रो ऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्युत-धर्मिणाम् BhP_10.80.017/1 गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः BhP_10.80.017/3 विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा BhP_10.80.018/1 तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः BhP_10.80.018/3 सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा BhP_10.80.019/1 सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः BhP_10.80.019/3 प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः BhP_10.80.020/1 अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् BhP_10.80.020/3 उपहृत्यावनिज्यास्य पादौ पादावनेजनीः BhP_10.80.021/1 अग्रहीच् छिरसा राजन् भगवांल् लोक-पावनः BhP_10.80.021/3 व्यलिम्पद् दिव्य-गन्धेन चन्दनागुरु-कुङ्कमैः BhP_10.80.022/1 धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा BhP_10.80.022/3 अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् BhP_10.80.023/1 कु-चैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् BhP_10.80.023/3 देवी पर्यचरत् साक्षाच् चामर-व्यजनेन वै BhP_10.80.024/1 अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना BhP_10.80.024/3 विस्मितो ऽभूद् अति-प्रीत्या अवधूतं सभाजितम् BhP_10.80.025/1 किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा BhP_10.80.025/3 श्रिया हीनेन लोके ऽस्मिन् गर्हितेनाधमेन च BhP_10.80.026/1 यो ऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः BhP_10.80.026/3 पर्यङ्क-स्थां श्रियं हित्वा परिष्वक्तो ऽग्र-जो यथा BhP_10.80.027/1 कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः BhP_10.80.027/3 आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् BhP_10.80.028/0 श्री-भगवान् उवाच BhP_10.80.028/1 अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् BhP_10.80.028/3 समावृत्तेन धर्म-ज्ञ भार्योढा सदृशी न वा BhP_10.80.029/1 प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा BhP_10.80.029/3 नैवाति-प्रीयसे विद्वन् धनेषु विदितं हि मे BhP_10.80.030/1 केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः BhP_10.80.030/3 त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम् BhP_10.80.031/1 कच्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः BhP_10.80.031/3 द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते BhP_10.80.032/1 स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः BhP_10.80.032/3 आद्यो ऽङ्ग यत्राश्रमिणां यथाहं ज्ञान-दो गुरुः BhP_10.80.033/1 नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रम-वताम् इह BhP_10.80.033/3 ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् BhP_10.80.034/1 नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा BhP_10.80.034/3 तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा BhP_10.80.035/1 अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ BhP_10.80.035/3 गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित् BhP_10.80.036/1 प्रविष्टानां महारण्यम् अपर्तौ सु-महद् द्विज BhP_10.80.036/3 वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः BhP_10.80.037/1 सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः BhP_10.80.037/3 निम्नं कूलं जल-मयं न प्राज्ञायत किञ्चन BhP_10.80.038/1 वयं भृशम् तत्र महानिलाम्बुभिर् निहन्यमाना महुर् अम्बु-सम्प्लवे BhP_10.80.038/3 दिशो ऽविदन्तो ऽथ परस्परं वने गृहीत-हस्ताः परिबभ्रिमातुराः BhP_10.80.039/1 एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः BhP_10.80.039/3 अन्वेषमाणो नः शिष्यान् आचार्यो ऽपश्यद् आतुरान् BhP_10.80.040/1 अहो हे पुत्रका यूयम् अस्मद्-अर्थे ऽति-दुःखिताः BhP_10.80.040/3 आत्मा वै प्राणिनाम् प्रेष्ठस् तम् अनादृत्य मत्-पराः BhP_10.80.041/1 एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् BhP_10.80.041/3 यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ BhP_10.80.042/1 तुष्टो ऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः BhP_10.80.042/3 छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च BhP_10.80.043/1 इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि BhP_10.80.043/3 गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये BhP_10.80.044/0 श्री-ब्राह्मण उवाच BhP_10.80.044/1 किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो BhP_10.80.044/3 भवता सत्य-कामेन येषां वासो गुरोर् अभूत् BhP_10.80.045/1 यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो BhP_10.80.045/3 श्रेयसां तस्य गुरुषु वासो ऽत्यन्त-विडम्बनम् BhP_10.81.001/0 श्री-शुक उवाच BhP_10.81.001/1 स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः BhP_10.81.001/3 सर्व-भूत-मनो-'भिज्ञः स्मयमान उवाच तम् BhP_10.81.002/1 ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् BhP_10.81.002/3 प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः BhP_10.81.003/0 श्री-भगवान् उवाच BhP_10.81.003/1 किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् BhP_10.81.003/3 अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भुर्य् एव मे भवेत् BhP_10.81.003/5 भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते BhP_10.81.004/1 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति BhP_10.81.004/3 तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः BhP_10.81.005/1 इत्य् उक्तो ऽपि द्वियस् तस्मै व्रीडितः पतये श्रियः BhP_10.81.005/3 पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः BhP_10.81.006/1 सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् BhP_10.81.006/3 विज्ङायाचिन्तयन् नायं श्री-कामो माभजत् पुरा BhP_10.81.007/1 पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया BhP_10.81.007/3 प्राप्तो माम् अस्य दास्यामि सम्पदो ऽमर्त्य-दुर्लभाः BhP_10.81.008/1 इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः BhP_10.81.008/3 स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान् BhP_10.81.009/1 नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे BhP_10.81.009/3 तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुक-तण्डुलाः BhP_10.81.010/1 इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे BhP_10.81.010/3 तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः BhP_10.81.011/1 एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये BhP_10.81.011/3 अस्मिन् लोके ऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम् BhP_10.81.012/1 ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे BhP_10.81.012/3 भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्-गतं यथा BhP_10.81.013/1 श्वो-भूते विश्व-भावेन स्व-सुखेनाभिवन्दितः BhP_10.81.013/3 जगाम स्वालयं तात पथ्य् अनव्रज्य नन्दितः BhP_10.81.014/1 स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् BhP_10.81.014/3 स्व-गृहान् व्रीडितो ऽगच्छन् महद्-दर्शन-निर्वृतः BhP_10.81.015/1 अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया BhP_10.81.015/3 यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि BhP_10.81.016/1 क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः BhP_10.81.016/3 ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः BhP_10.81.017/1 निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरो यथा BhP_10.81.017/3 महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया BhP_10.81.018/1 शुश्रूषया परमया पाद-संवाहनादिभिः BhP_10.81.018/3 पूजितो देव-देवेन विप्र-देवेन देव-वत् BhP_10.81.019/1 स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् BhP_10.81.019/3 सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् BhP_10.81.020/1 अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् BhP_10.81.020/3 इति कारुणिको नूनं धनं मे ऽभूरि नाददात् BhP_10.81.021/1 इति तच् चिन्तयन्न् अन्तः प्राप्तो निय-गृहान्तिकम् BhP_10.81.021/3 सूर्यानलेन्दु-सङ्काशैर् विमानैः सर्वतो वृतम् BhP_10.81.022/1 विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः BhP_10.81.022/3 प्रोत्फुल्ल-कमुदाम्भोज- कह्लारोत्पल-वारिभिः BhP_10.81.023/1 जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः BhP_10.81.023/3 किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् BhP_10.81.024/1 एवं मीमांसमानं तं नरा नार्यो ऽमर-प्रभाः BhP_10.81.024/3 प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा BhP_10.81.025/1 पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा BhP_10.81.025/3 निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात् BhP_10.81.026/1 पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना BhP_10.81.026/3 मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे BhP_10.81.027/1 पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव BhP_10.81.027/3 दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः BhP_10.81.028/1 प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् BhP_10.81.028/3 मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा BhP_10.81.029/1 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः BhP_10.81.029/3 पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च BhP_10.81.030/1 आसनानि च हैमानि मृदूपस्तरणानि च BhP_10.81.030/3 मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च BhP_10.81.031/1 स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च BhP_10.81.032/3 रत्न-दीपान् भ्राजमानान् ललना रत्न-संयुताः BhP_10.81.032/1 विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् BhP_10.81.032/3 तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहइतुकीम् BhP_10.81.033/1 नूनं बतैतन् मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धि-हेतुः BhP_10.81.033/3 महा-विभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य BhP_10.81.034/1 नन्व् अब्रुवाणो दिशते समक्षं याचिष्णवे भूर्य् अपि भूरि-भोजः BhP_10.81.034/3 पर्जन्य-वत् तत् स्वयम् ईक्षमाणो दाशार्हकाणाम् ऋषभः सखा मे BhP_10.81.035/1 किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं BhP_10.81.035/2 सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी BhP_10.81.035/3 मयोपणीतं पृथुकैक-मुष्टिं BhP_10.81.035/4 प्रत्यग्रहीत् प्रीति-युतो महात्मा BhP_10.81.036/1 तस्यैव मे सौहृद-सख्य-मैत्री- दास्यं पुनर् जन्मनि जन्मनि स्यात् BhP_10.81.036/3 महानुभावेन गुणालयेन विषज्जतस् तत्-पुरुष-प्रसङ्गः BhP_10.81.037/1 भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर् न समर्थयत्य् अजः BhP_10.81.037/3 अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम् BhP_10.81.038/1 इत्थं व्यवसितो बुद्ध्या भक्तो ऽतीव जनार्दने BhP_10.81.038/3 विषयान् जायया त्यक्ष्यन् बुभुजे नाति-लम्पटः BhP_10.81.039/1 तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः BhP_10.81.039/3 ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् BhP_10.81.040/1 एवं स विप्रो भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् BhP_10.81.040/3 तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस् तद्-धाम लेभे ऽचिरतः सतां गतिम् BhP_10.81.041/1 एतद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः BhP_10.81.041/3 लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते BhP_10.82.001/0 श्री-शुक उवाच BhP_10.82.001/1 अथैकदा द्वारवत्यां वसतो राम-कृष्णयोः BhP_10.82.001/3 सूर्योपरागः सु-महान् आसीत् कल्प-क्षये यथा BhP_10.82.002/1 तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः BhP_10.82.002/3 समन्त-पञ्चकं क्षेत्रं ययुः श्रेयो-विधित्सया BhP_10.82.003/1 निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः BhP_10.82.003/3 नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान् BhP_10.82.004/1 ईजे च भगवान् रामो यत्रास्पृष्टो ऽपि कर्मणा BhP_10.82.004/3 लोकं सङ्ग्राहयन्न् ईशो यथान्यो ऽघापनुत्तये BhP_10.82.005/1 महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः BhP_10.82.005/3 वृष्णयश् च तथाक्रूर- वसुदेवाहुकादयः BhP_10.82.006/1 ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः BhP_10.82.006/3 गद-प्रद्युम्न-साम्बाद्याः सुचन्द्र-शुक-सारणैः BhP_10.82.006/5 आस्ते ऽनिरुद्धो रक्षायां कृतवर्मा च यूथ-पः BhP_10.82.007/1 ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः BhP_10.82.007/3 गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः BhP_10.82.008/1 व्यरोचन्त महा-तेजाः पथि काञ्चन-मालिनः BhP_10.82.008/3 दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव BhP_10.82.009/1 तत्र स्नात्वा महा-भागा उपोष्य सु-समाहिताः BhP_10.82.009/3 ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः BhP_10.82.010/1 राम-ह्रदेषु विधि-वत् पुनर् आप्लुत्य वृष्णयः BhP_10.82.010/3 ददः स्व्-अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति BhP_10.82.011/1 स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः BhP_10.82.011/3 भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु BhP_10.82.012/1 तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् BhP_10.82.012/3 मत्स्योशीनर-कौशल्य- विदर्भ-कुरु-सृञ्जयान् BhP_10.82.013/1 काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् BhP_10.82.013/3 अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप BhP_10.82.013/5 नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् BhP_10.82.014/1 अन्योन्य-सन्दर्शन-हर्ष-रंहसा प्रोत्फुल्ल-हृद्-वक्त्र-सरोरुह-श्रियः BhP_10.82.014/3 आश्लिष्य गाढं नयनैः स्रवज्-जला हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम् BhP_10.82.015/1 स्त्रियश् च संवीक्ष्य मिथो ऽति-सौहृद- BhP_10.82.015/2 स्मितामलापाङ्ग-दृशो ऽभिरेभिरे BhP_10.82.015/3 स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान् BhP_10.82.015/4 निहत्य दोर्भिः प्रणयाश्रु-लोचनाः BhP_10.82.016/1 ततो ऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः BhP_10.82.016/3 स्व्-आगतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः BhP_10.82.017/1 पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि BhP_10.82.017/3 भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः BhP_10.82.018/0 कुन्त्य् उवाच BhP_10.82.018/1 आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् BhP_10.82.018/3 यद् वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः BhP_10.82.019/1 सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि BhP_10.82.019/3 नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम् BhP_10.82.020/0 श्री-वसुदेव उवाच BhP_10.82.020/1 अम्ब मास्मान् असूयेथा दैव-क्रीडनकान् नरान् BhP_10.82.020/3 ईशस्य हि वशे लोकः कुरुते कार्यते ऽथ वा BhP_10.82.021/1 कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् BhP_10.82.021/3 एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः BhP_10.82.022/0 श्री-शुक उवाच BhP_10.82.022/1 वसुदेवोग्रसेनाद्यैर् यदुभिस् ते ऽर्चिता नृपाः BhP_10.82.022/3 आसन्न् अच्युत-सन्दर्श- परमानन्द-निर्वृताः BhP_10.82.023/1 भीष्मो द्रोणो ऽम्बिका-पुत्रो गान्धारी स-सुता तथा BhP_10.82.023/3 स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः BhP_10.82.024/1 कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् BhP_10.82.024/3 पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-राट् BhP_10.82.025/1 दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ BhP_10.82.025/3 युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः BhP_10.82.026/1 राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः BhP_10.82.026/3 श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः BhP_10.82.027/1 अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः BhP_10.82.027/3 प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान् BhP_10.82.028/1 अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह BhP_10.82.028/3 यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् BhP_10.82.029/1 यद्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति BhP_10.82.029/2 पादावनेजन-पयश् च वचश् च शास्त्रम् BhP_10.82.029/3 भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म- BhP_10.82.029/4 स्पर्शोत्थ-शक्तिर् अभिवर्षति नो ऽखिलार्थान् BhP_10.82.030/1 तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- BhP_10.82.030/2 शय्यासनाशन-सयौन-सपिण्ड-बन्धः BhP_10.82.030/3 येषां गृहे निरय-वर्त्मनि वर्ततां वः BhP_10.82.030/4 स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः BhP_10.82.031/0 श्री-शुक उवाच BhP_10.82.031/1 नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् BhP_10.82.031/3 तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया BhP_10.82.032/1 तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः BhP_10.82.032/3 परिषस्वजिरे गाढं चिर-दर्शन-कातराः BhP_10.82.033/1 वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः BhP_10.82.033/3 स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले BhP_10.82.034/1 कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च BhP_10.82.034/3 न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह BhP_10.82.035/1 ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च BhP_10.82.035/3 यशोदा च महा-भागा सुतौ विजहतुः शुचः BhP_10.82.036/1 रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् BhP_10.82.036/3 स्मरन्त्यौ तत्-कृतां मैत्रीं बाष्प-कण्ठ्यौ समूचतुः BhP_10.82.037/1 का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि BhP_10.82.037/3 अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया BhP_10.82.038/1 एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः BhP_10.82.038/2 सम्प्रीणनाभ्युदय-पोषण-पालनानि BhP_10.82.038/3 प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् BhP_10.82.038/4 न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः BhP_10.82.039/0 श्री-शुक उवाच BhP_10.82.039/1 गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं BhP_10.82.039/2 यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति BhP_10.82.039/3 दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् BhP_10.82.039/4 तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् BhP_10.82.040/1 भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः BhP_10.82.040/3 आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् BhP_10.82.041/1 अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया BhP_10.82.041/3 गतांश् चिरायित्ठछत्रु- पक्ष-क्षपण-चेतसः BhP_10.82.042/1 अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया BhP_10.82.042/3 नूनं भूतानि भगवान् युनक्ति वियुनक्ति च BhP_10.82.043/1 वायुर् यथा घनानीकं तृणं तूलं रजांसि च BhP_10.82.043/3 संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् BhP_10.82.044/1 मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते BhP_10.82.044/3 दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः BhP_10.82.045/1 अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः BhP_10.82.045/3 भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः BhP_10.82.046/1 एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः BhP_10.82.046/3 उभयं मय्य् अथ परे पश्यताभातम् अक्षरे BhP_10.82.047/0 श्री-शुक उवाच BhP_10.82.047/1 अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः BhP_10.82.047/3 तद्-अनुस्मरण-ध्वस्त- जीव-कोशास् तम् अध्यगन् BhP_10.82.048/1 आहुश् च ते नलिन-नाभ पदारविन्दं BhP_10.82.048/2 योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः BhP_10.82.048/3 संसार-कूप-पतितोत्तरणावलम्बं BhP_10.82.048/4 गेहं जुषाम् अपि मनस्य् उदियात् सदा नः BhP_10.83.001/0 श्री-शुक उवाच BhP_10.83.001/1 तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः BhP_10.83.001/3 युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदो ऽव्ययम् BhP_10.83.002/1 त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः BhP_10.83.002/3 प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः BhP_10.83.003/1 कुतो ऽशिवं त्वच्-चरणाम्बुजासवं महन्-मनस्तो मुख-निःसृतं क्वचित् BhP_10.83.003/3 पिबन्ति ये कर्ण-पुटैर् अलं प्रभो देहं-भृतां देह-कृद्-अस्मृति-च्छिदम् BhP_10.83.004/1 हि त्वात्म धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम् BhP_10.83.004/2 आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् BhP_10.83.004/3 कालोपसृष्ट-निगमावन आत्त-योग- BhP_10.83.004/4 मायाकृतिं परमहंस-गतिं नताः स्म BhP_10.83.005/0 श्री-ऋषिर् उवाच BhP_10.83.005/1 इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् BhP_10.83.005/2 अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः BhP_10.83.005/3 समेत्य गोविन्द-कथा मिथो ऽगृनंस् BhP_10.83.005/4 त्रि-लोक-गीताः शृणु वर्णयामि ते BhP_10.83.006/0 श्री-द्रौपद्य् उवाच BhP_10.83.006/1 हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले BhP_10.83.006/3 हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे BhP_10.83.007/1 हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् BhP_10.83.007/3 उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया BhP_10.83.008/0 श्री-रुक्मिण्य् उवाच BhP_10.83.008/1 चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु BhP_10.83.008/2 राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः BhP_10.83.008/3 निन्ये मृगेन्द्र इव भागम् अजावि-यूथात् BhP_10.83.008/4 तच्-छ्री-निकेत-चरणो ऽस्तु ममार्चनाय BhP_10.83.009/0 श्री-सत्यभामोवाच BhP_10.83.009/1 यो मे सनाभि-वध-तप्त-हृदा ततेन BhP_10.83.009/2 लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार BhP_10.83.009/3 जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन BhP_10.83.009/4 भीतः पितादिशत मां प्रभवे ऽपि दत्ताम् BhP_10.83.010/0 श्री-जाम्बवत्य् उवाच BhP_10.83.010/1 प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं BhP_10.83.010/2 सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् BhP_10.83.010/3 ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां BhP_10.83.010/4 पादौ प्रगृह्य मणिनाहम् अमुष्य दासी BhP_10.83.011/0 श्री-कालिन्द्य् उवाच BhP_10.83.011/1 तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया BhP_10.83.011/3 सख्योपेत्याग्रहीत् पाणिं यो ऽहं तद्-गृह-मार्जनी BhP_10.83.012/0 श्री-मित्रविन्दोवाच BhP_10.83.012/1 यो मां स्वयं-वर उपेत्य विजित्य भू-पान् BhP_10.83.012/2 निन्ये श्व-यूथ-गं इवात्म-बलिं द्विपारिः BhP_10.83.012/3 भ्रातॄंश् च मे ऽपकुरुतः स्व-पुरं श्रियौकस् BhP_10.83.012/4 तस्यास्तु मे ऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् BhP_10.83.013/0 श्री-सत्योवाच BhP_10.83.013/1 सप्तोक्षणो ऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् BhP_10.83.013/2 पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय BhP_10.83.013/3 तान् वीर-दुर्मद-हनस् तरसा निगृह्य BhP_10.83.013/4 क्रीडन् बबन्ध ह यथा शिशवो ऽज-तोकान् BhP_10.83.014/1 य इत्थं वीर्य-शुल्कां मां BhP_10.83.014/2 दासीभिश् चतुर्-अन्गिणीम् BhP_10.83.014/3 पथि निर्जित्य राजन्यान् BhP_10.83.014/4 निन्ये तद्-दास्यम् अस्तु मे BhP_10.83.015/0 श्री-भद्रोवाच10830151 पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् BhP_10.83.015/3 कृष्णे कृष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः BhP_10.83.016/1 अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि BhP_10.83.016/3 कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः BhP_10.83.017/0 श्री-लक्ष्मणोवाच BhP_10.83.017/1 ममापि राज्ञ्य् अच्युत-जन्म-कर्म श्रुत्वा मुहुर् नारद-गीतम् आस ह BhP_10.83.017/3 चित्तं मुकुन्दे किल पद्म-हस्तया वृतः सु-सम्मृश्य विहाय लोक-पान् BhP_10.83.018/1 ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः BhP_10.83.018/3 बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् BhP_10.83.019/1 यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः BhP_10.83.019/3 अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् BhP_10.83.020/1 श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् BhP_10.83.020/3 सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः सहस्रशः BhP_10.83.021/1 पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः BhP_10.83.021/3 आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः BhP_10.83.022/1 आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः BhP_10.83.022/3 à-कोष्ठं ज्यां समुत्कृष्य पेतुर् एके ऽमुनाहताः BhP_10.83.023/1 सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः BhP_10.83.023/3 भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम् BhP_10.83.024/1 मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् BhP_10.83.024/3 पार्थो यत्तो ऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् BhP_10.83.025/1 राजन्येषु निवृत्तेषु भग्न-मानेषु मानिषु BhP_10.83.025/3 भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया BhP_10.83.026/1 तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले BhP_10.83.026/3 छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते BhP_10.83.027/1 दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि BhP_10.83.027/3 देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः BhP_10.83.028/1 तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां BhP_10.83.028/2 पद्भ्यां प्रगृह्य कनकोइज्वल-रत्न-मालाम् BhP_10.83.028/3 नूत्ने निवीय परिधाय च कौशिकाग्र्ये BhP_10.83.028/4 स-व्रीड-हास-वदना कवरी-धृत-स्रक् BhP_10.83.029/1 उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- BhP_10.83.029/2 गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः BhP_10.83.029/3 राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् BhP_10.83.029/4 अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् BhP_10.83.030/1 तावन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः BhP_10.83.030/3 निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः BhP_10.83.031/1 एवं वृते भगवति मयेशे नृप-यूथपाः BhP_10.83.031/3 न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः BhP_10.83.032/1 मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् BhP_10.83.032/3 शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः BhP_10.83.033/1 दारुकश् चोदयाम् आस काञ्चनोपस्करं रथम् BhP_10.83.033/3 मिषतां भू-भुजां राज्ञि मृगाणां मृग-राड् इव BhP_10.83.034/1 ते ऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन BhP_10.83.034/3 संयत्ता उद्धृतेष्व्-आसा ग्राम-सिंहा यथा हरिम् BhP_10.83.035/1 ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः BhP_10.83.035/3 निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः BhP_10.83.036/1 ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां BhP_10.83.036/2 रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् BhP_10.83.036/3 कुशस्थलीं दिवि भुवि चाभिसंस्तुतां BhP_10.83.036/4 समाविशत् तरणिर् इव स्व-केतनम् BhP_10.83.037/1 पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् BhP_10.83.037/3 महार्ह-वासो-'लङ्कारैः शय्यासन-परिच्छदैः BhP_10.83.038/1 दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः BhP_10.83.038/3 आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः BhP_10.83.039/1 आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः BhP_10.83.039/3 सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम BhP_10.83.040/0 महिष्य ऊचुः BhP_10.83.040/1 भौमं निहत्य स-गणं युधि तेन रुद्धा BhP_10.83.040/2 ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः BhP_10.83.040/3 निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः BhP_10.83.040/4 पादाम्बुजं परिणिनाय य आप्त-कामः BhP_10.83.041/1 न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत BhP_10.83.041/3 वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् BhP_10.83.042/1 कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः BhP_10.83.042/3 कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदा-भृतः BhP_10.83.043/1 व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्द्यस् तृण-वीरुधः BhP_10.83.043/3 गावश् चारयतो गोपाः पद-स्पर्शं महात्मनः BhP_10.84.001/0 श्री-शुक उवाच BhP_10.84.001/1 श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी BhP_10.84.001/2 माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः BhP_10.84.001/3 कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं BhP_10.84.001/4 सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः BhP_10.84.002/1 इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर् नृषु BhP_10.84.002/3 आययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया BhP_10.84.003/1 द्वैपायनो नारदश् च च्यवनो देवलो ऽसितः BhP_10.84.003/3 विश्वामित्रः शतानन्दो भरद्वाजो ऽथ गौतमः BhP_10.84.004/1 रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः BhP_10.84.004/3 पुलस्त्यः कश्यपो ऽत्रिश् च मार्कण्डेयो बृहस्पतिः BhP_10.84.005/1 द्वितस् त्रितश् चैकतश् च ब्रह्म-पुत्रास् तथाङ्गिराः BhP_10.84.005/3 अगस्त्यो याज्ञवल्क्यश् च वामदेवादयो ऽपरे BhP_10.84.006/1 तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः BhP_10.84.006/3 पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान् BhP_10.84.007/1 तान् आनर्चुर् यथा सर्वे सह-रामो ऽच्युतो ऽर्चयत् BhP_10.84.007/3 स्वागतासन-पाद्यार्घ्य- माल्य-धूपानुलेपनैः BhP_10.84.008/1 उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः BhP_10.84.008/3 सदसस् तस्य महतो यत-वाचो ऽनुशृण्वतः BhP_10.84.009/0 श्री-भगवान् उवाच BhP_10.84.009/1 अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् BhP_10.84.009/3 देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम् BhP_10.84.010/1 किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् BhP_10.84.010/3 दर्शन-स्पर्शन-प्रश्न- प्रह्व-पादार्चनादिकम् BhP_10.84.011/1 न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः BhP_10.84.011/3 ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः BhP_10.84.012/1 नाग्निर् न सूर्यो न च चन्द्र-तारका BhP_10.84.012/2 न भूर् जलं खं श्वसनो ऽथ वाङ् मनः BhP_10.84.012/3 उपासिता भेद-कृतो हरन्त्य् अघं BhP_10.84.012/4 विपश्चितो घ्नन्ति मुहूर्त-सेवया BhP_10.84.013/1 यस्यात्म-बुद्धिः कुणपे त्रि-धातुके BhP_10.84.013/2 स्व-धीः कलत्रादिषु भौम इज्य-धीः BhP_10.84.013/3 यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् BhP_10.84.013/4 जनेष्व् अभिज्ञेषु स एव गो-खरः BhP_10.84.014/0 श्री-शुक उवाच BhP_10.84.014/1 निशम्येत्थं भगवतः कृष्णस्याकुण्थ-मेधसः BhP_10.84.014/3 वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः BhP_10.84.015/1 चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् BhP_10.84.015/3 जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम् BhP_10.84.016/0 श्री-मुनय ऊचुः BhP_10.84.016/1 यन्-मायया तत्त्व-विद्-उत्तमा वयं विमोहिता विश्व-सृजाम् अधीश्वराः BhP_10.84.016/3 यद् ईशितव्यायति गूढ ईहया अहो विचित्रम् भगवद्-विचेष्टितम् BhP_10.84.017/1 अनीह एतद् बहुधैक आत्मना सृजत्य् अवत्य् अत्ति न बध्यते यथा BhP_10.84.017/3 भौमैर् हि भूमिर् बहु-नाम-रूपिणी अहो विभूम्नश् चरितं विडम्बनम् BhP_10.84.018/1 अथापि काले स्व-जनाभिगुप्तये बिभर्षि सत्त्वं खल-निग्रहाय च BhP_10.84.018/3 स्व-लीलया वेद-पथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् BhP_10.84.019/1 ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः BhP_10.84.019/3 यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् BhP_10.84.020/1 तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः BhP_10.84.020/3 सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् BhP_10.84.021/1 अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः BhP_10.84.021/3 त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः BhP_10.84.022/1 नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे BhP_10.84.022/3 स्व-योगमाययाच्छन्न- महिम्ने परमात्मने BhP_10.84.023/1 न यं विदन्त्य् अमी भू-पा एकारामाश् च वृष्णयः BhP_10.84.023/3 माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् BhP_10.84.024/1 यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् BhP_10.84.024/3 नाम-मात्रेन्द्रियाभातं न वेद रहितं परम् BhP_10.84.025/1 एवं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया BhP_10.84.025/3 मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात् BhP_10.84.026/1 तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष- BhP_10.84.026/2 तीर्थास्पदं हृदि कृतं सु-विपक्व-योगैः BhP_10.84.026/3 उत्सिक्त-भक्त्य्-उपहताशय जीव-कोशा BhP_10.84.026/4 आपुर् भवद्-गतिम् अथानुगृहान भक्तान् BhP_10.84.027/0 श्री-शुक उवाच BhP_10.84.027/1 इत्य् अनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् BhP_10.84.027/3 राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः BhP_10.84.028/1 तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः BhP_10.84.028/3 प्रणम्य चोपसङ्गृह्य बभाषेदं सु-यन्त्रितः BhP_10.84.029/0 श्री-वसुदेव उवाच BhP_10.84.029/1 नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ BhP_10.84.029/3 कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम् BhP_10.84.030/0 श्री-नारद उवाच BhP_10.84.030/1 नाति-चित्रम् इदं विप्रा वसुदेवो बुभुत्सया BhP_10.84.030/3 कृष्णम् मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः BhP_10.84.031/1 सन्निकर्षो ऽत्र मर्त्यानाम् अनादरण-कारणम् BhP_10.84.031/3 गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये BhP_10.84.032/1 यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै BhP_10.84.032/3 स्वतो ऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति BhP_10.84.033/1 तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर् अव्याहतानुभवम् ईश्वरम् अद्वितीयम् BhP_10.84.033/3 प्राणादिभिः स्व-विभवैर् उपगूढम् अन्यो मन्येत सूर्यम् इव मेघ-हिमोपरागैः BhP_10.84.034/1 अथोचुर् मुनयो राजन्न् आभाष्यानल्सदुन्दभिम् BhP_10.84.034/3 सर्वेषां शृण्वतां राज्ञां तथैवाच्युत-रामयोः BhP_10.84.035/1 कर्मणा कर्म-निर्हार एष साधु-निरूपितः BhP_10.84.035/3 यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः BhP_10.84.036/1 चित्तस्योपशमो ऽयं वै कविभिः शास्त्र-चक्षुसा BhP_10.84.036/3 दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः BhP_10.84.037/1 अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः BhP_10.84.037/3 यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः BhP_10.84.038/1 वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतैषणाम् BhP_10.84.038/3 आत्म-लोकैषणां देव कालेन विसृजेद् बुधः BhP_10.84.038/5 ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम् BhP_10.84.039/1 ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितॄणां प्रभो BhP_10.84.039/3 यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् BhP_10.84.040/1 त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते BhP_10.84.040/3 यज्ञैर् देवर्णम् उन्मुच्य निरृणो ऽशरणो भव BhP_10.84.041/1 वसुदेव भवान् नूनं भक्त्या परमया हरिम् BhP_10.84.041/3 जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः BhP_10.84.042/0 श्री-शुक उवाच BhP_10.84.042/1 इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः BhP_10.84.042/3 तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च BhP_10.84.043/1 त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् BhP_10.84.043/3 तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः BhP_10.84.044/1 तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः BhP_10.84.044/3 स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः BhP_10.84.045/1 तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः BhP_10.84.045/3 दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः BhP_10.84.046/1 नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः BhP_10.84.046/3 ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः BhP_10.84.046/5 जगुः सु-कण्ठ्यो गन्धर्व्यः सङ्गीतं सह-भर्तृकाः BhP_10.84.047/1 तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः BhP_10.84.047/3 पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः BhP_10.84.048/1 ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः BhP_10.84.048/3 स्व्-अलङ्कृताभिर् विबभौ दीक्षितो ऽजिन-संवृतः BhP_10.84.049/1 तस्यर्त्विजो महा-राज रत्न-कौशेय-वाससः BhP_10.84.049/3 स-सदस्या विरेजुस् ते यथा वृत्र-हणो ऽध्वरे BhP_10.84.050/1 तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ BhP_10.84.050/3 रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः BhP_10.84.051/1 ईजे ऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः BhP_10.84.051/3 प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम् BhP_10.84.052/1 अथर्त्विग्भ्यो ऽददात् काले यथाम्नातं स दक्षिणाः BhP_10.84.052/3 स्व्-अलङ्कृतेभ्यो ऽलङ्कृत्य गो-भू-कन्या महा-धनाः BhP_10.84.053/1 पत्नी-संयाजावभृथ्यैश् चरित्वा ते महर्षयः BhP_10.84.053/3 सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः BhP_10.84.054/1 स्नातो ऽलङ्कार-वासांसि वन्दिभ्यो ऽदात् तथा स्त्रियः BhP_10.84.054/3 ततः स्व्-अलङ्कृतो वर्णान् à-श्वभ्यो ऽन्नेन पूजयत् BhP_10.84.055/1 बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा BhP_10.84.055/3 विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् BhP_10.84.056/1 सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् BhP_10.84.056/3 श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् BhP_10.84.057/1 धृतराष्ट्रो ऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ BhP_10.84.057/3 नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः BhP_10.84.058/1 बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः BhP_10.84.058/3 ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः BhP_10.84.059/1 नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः BhP_10.84.059/3 कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः BhP_10.84.060/1 वसुदेवो ऽञ्जसोत्तीर्य मनोरथ-महार्णवम् BhP_10.84.060/3 सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन् BhP_10.84.061/0 श्री-वसुदेव उवाच BhP_10.84.061/1 भ्रातर् ईश-कृतः पाशो नृनां यः स्नेह-संज्ञितः BhP_10.84.061/3 तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् BhP_10.84.062/1 अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः BhP_10.84.062/3 मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् BhP_10.84.063/1 प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि BhP_10.84.063/3 अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः BhP_10.84.064/1 मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मान-द BhP_10.84.064/3 स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक् BhP_10.84.065/0 श्री-शुक उवाच BhP_10.84.065/1 एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः BhP_10.84.065/3 रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः BhP_10.84.066/1 नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः BhP_10.84.066/3 अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् BhP_10.84.067/1 ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः BhP_10.84.067/3 परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः BhP_10.84.068/1 वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः BhP_10.84.068/3 दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ BhP_10.84.069/1 नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे BhP_10.84.069/3 मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः BhP_10.84.070/1 बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः BhP_10.84.070/3 वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः BhP_10.84.071/1 जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् BhP_10.84.071/3 यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम् BhP_10.85.001/0 श्री-बादरायणिर् उवाच BhP_10.85.001/1 अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ BhP_10.85.001/3 वसुदेवो ऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ BhP_10.85.002/1 मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् BhP_10.85.002/3 तद्-वीर्यैर् जात-विश्रम्भः परिभाष्याभ्यभाषत BhP_10.85.003/1 कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन BhP_10.85.003/3 जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ BhP_10.85.004/1 यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा BhP_10.85.004/3 स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः BhP_10.85.005/1 एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज BhP_10.85.005/3 आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज BhP_10.85.006/1 प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः BhP_10.85.006/3 पारतन्त्र्याद् वैसादृष्याद् द्वयोश् चेष्टैव चेष्टताम् BhP_10.85.007/1 कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् BhP_10.85.007/3 यत् स्थैर्यं भू-भृतां भूमेर् वृत्तिर् गन्धो ऽर्थतो भवान् BhP_10.85.008/1 तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः BhP_10.85.008/3 ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर BhP_10.85.009/1 दिशां त्वम् अवकाशो ऽसि दिशः खं स्फोट आश्रयः BhP_10.85.009/3 नादो वर्णस् त्वम् ओं-कार आकृतीनां पृथक्-कृतिः BhP_10.85.010/1 इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः BhP_10.85.010/3 अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती BhP_10.85.011/1 भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः BhP_10.85.011/3 वैकारिको विकल्पानां प्रधानम् अनुशायिनम् BhP_10.85.012/1 नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् BhP_10.85.012/3 यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् BhP_10.85.013/1 सत्त्वम् रजस् तम इति गुणास् तद्-वृत्तयश् च याः BhP_10.85.013/3 त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया BhP_10.85.014/1 तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः BhP_10.85.014/3 त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः BhP_10.85.015/1 गुण-प्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः BhP_10.85.015/3 गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः BhP_10.85.016/1 यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् BhP_10.85.016/3 स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर BhP_10.85.017/1 असाव् अहम् ममैवैते देहे चास्यान्वयादिषु BhP_10.85.017/3 स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् BhP_10.85.018/1 युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ BhP_10.85.018/3 भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह BhP_10.85.019/1 तत् ते गतो ऽस्म्य् अरणम् अद्य पदारविन्दम् BhP_10.85.019/2 आपन्न-संसृति-भयापहम् आर्त-बन्धो BhP_10.85.019/3 एतावतालम् अलम् इन्द्रिय-लालसेन BhP_10.85.019/4 मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः BhP_10.85.020/1 सूती-गृहे ननु जगाद भवान् अजो नौ BhP_10.85.020/2 सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै BhP_10.85.020/3 नाना-तनूर् गगन-वद् विदधज् जहासि BhP_10.85.020/4 को वेद भूम्न उरु-गाय विभूति-मायाम् BhP_10.85.021/0 श्री-शुक उवाच BhP_10.85.021/1 आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः BhP_10.85.021/3 प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा BhP_10.85.022/0 श्री-भगवान् उवाच BhP_10.85.022/1 वचो वः समवेतार्थं तातैतद् उपमन्महे BhP_10.85.022/3 यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः BhP_10.85.023/1 अहं यूयम् असाव् आर्य इमे च द्वारकाउकसः BhP_10.85.023/3 सर्वे ऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् BhP_10.85.024/1 आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः BhP_10.85.024/3 आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते BhP_10.85.025/1 खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् BhP_10.85.025/3 आविस्-तिरो-'ल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि BhP_10.85.026/0 श्री-शुक उवाच BhP_10.85.026/1 एवं भगवता राजन् वसुदेव उदाहृतः BhP_10.85.026/3 श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् BhP_10.85.027/1 अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता BhP_10.85.027/3 श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता BhP_10.85.028/1 कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् BhP_10.85.028/3 स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना BhP_10.85.029/0 श्री-देवक्य् उवाच BhP_10.85.029/1 राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर BhP_10.85.029/3 वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ BhP_10.85.030/1 कल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् BhP_10.85.030/3 भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे BhP_10.85.031/1 यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः BhP_10.85.031/3 भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता BhP_10.85.032/1 चिरान् मृत-सुतादाने गुरुणा किल चोदितौ BhP_10.85.032/3 आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-दक्षिणाम् BhP_10.85.033/1 तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ BhP_10.85.033/3 भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् BhP_10.85.034/0 ऋषिर् उवाच BhP_10.85.034/1 एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत BhP_10.85.034/3 सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ BhP_10.85.035/1 तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-राड् BhP_10.85.035/2 विश्वात्म-दैवं सुतरां तथात्मनः BhP_10.85.035/3 तद्-दर्शनाह्लाद-परिप्लुताशयः BhP_10.85.035/4 सद्यः समुत्थाय ननाम सान्वयः BhP_10.85.036/1 तयोः समानीय वरासनं मुदा निविष्टयोस् तत्र महात्मनोस् तयोः BhP_10.85.036/3 दधार पादाव् अवनिज्य तज् जलं स-वृन्द à-ब्रह्म पुनद् यद् अम्बु ह BhP_10.85.037/1 समर्हयाम् आस स तौ विभूतिभिर् महार्ह-वस्त्राभरणानुलेपनैः BhP_10.85.037/3 ताम्बूल-दीपामृत-भक्षणादिभिः स्व-गोत्र-वित्तात्म-समर्पणेन च BhP_10.85.038/1 स इन्द्रसेनो भगवत्-पदाम्बुजं बिभ्रन् मुहुः प्रेम-विभिन्नया धिया BhP_10.85.038/3 उवाच हानन्द-जलाकुलेक्षणः प्रहृष्ट-रोमा नृप गद्गदाक्षरम् BhP_10.85.039/0 बलिर् उवाच BhP_10.85.039/1 नमो ऽनन्ताय बृहते नमः कृष्णाय वेधसे BhP_10.85.039/3 साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने BhP_10.85.040/1 दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् BhP_10.85.040/3 रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया BhP_10.85.041/1 दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः BhP_10.85.041/3 यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः BhP_10.85.042/1 विशुद्ध-सत्त्व-धाम्न्य् अद्धा त्वयि शास्त्र-शरीरिणि BhP_10.85.042/3 नित्यं निबद्ध-वैरास् ते वयं चान्ये च तादृशाः BhP_10.85.043/1 केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः BhP_10.85.043/3 न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः BhP_10.85.044/1 इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर BhP_10.85.044/3 न विदन्त्य् अपि योगेशा योग-मायां कुतो वयम् BhP_10.85.045/1 तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत् BhP_10.85.045/2 पादारविन्द-धिषणान्य-गृहान्ध-कूपात् BhP_10.85.045/3 निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः BhP_10.85.045/4 शान्तो यथैक उत सर्व-सखैश् चरामि BhP_10.85.046/1 शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो BhP_10.85.046/3 पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते BhP_10.85.047/0 श्री-भगवान् उवाच BhP_10.85.047/1 आसन् मरीचेः षट् पुत्रा ऊर्णायां प्रथमे ऽन्तरे BhP_10.85.047/3 देवाः कं जहसुर् वीक्ष्य सुतं यभितुम् उद्यतम् BhP_10.85.048/1 तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा BhP_10.85.048/3 हिरण्यकशिपोर् जाता नीतास् ते योग-मायया BhP_10.85.049/1 देवक्या उदरे जाता राजन् कंस-विहिंसिताः BhP_10.85.049/3 सा तान् शोचत्य् आत्मजान् स्वांस् त इमे ऽध्यासते ऽन्तिके BhP_10.85.050/1 इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये BhP_10.85.050/3 ततः शापाद् विनिर्मक्ता लोकं यास्यन्ति विज्वराः BhP_10.85.051/1 स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी BhP_10.85.051/3 षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् BhP_10.85.052/1 इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ BhP_10.85.052/3 पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् BhP_10.85.053/1 तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी BhP_10.85.053/3 परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः BhP_10.85.054/1 अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् BhP_10.85.054/3 मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते BhP_10.85.055/1 पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः BhP_10.85.055/3 नारायणाङ्ग-संस्पर्श- प्रतिलब्धात्म-दर्शनाः BhP_10.85.056/1 ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् BhP_10.85.056/3 मिषतां सर्व-भूतानां ययुर् धाम दिवौकसाम् BhP_10.85.057/1 तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् BhP_10.85.057/3 मेने सु-विस्मिता मायां कृष्णस्य रचितां नृप BhP_10.85.058/1 एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः BhP_10.85.058/3 वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत BhP_10.85.059/0 श्री-सूत उवाच BhP_10.85.059/1 य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् BhP_10.85.059/2 चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः BhP_10.85.059/3 जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं BhP_10.85.059/4 भगवति कृत-चित्तो याति तत्-क्षेम-धाम BhP_10.86.001/0 श्री-राजोवाच BhP_10.86.001/1 ब्रह्मन् वेदितुम् इच्छामः स्वसारां राम-कृष्णयोः BhP_10.86.001/3 यथोपयेमे विजयो या ममासीत् पितामही BhP_10.86.002/0 श्री-शुक उवाच BhP_10.86.002/1 अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः BhP_10.86.002/3 गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः BhP_10.86.003/1 दुर्योधनाय रामस् तां दास्यतीति न चापरे BhP_10.86.003/3 तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् BhP_10.86.004/1 तत्र वै वार्षितान् मासान् अवात्सीत् स्वार्थ-साधकः BhP_10.86.004/3 पौरैः सभाजितो ऽभीक्ष्णं रामेणाजानता च सः BhP_10.86.005/1 एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् BhP_10.86.005/3 श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल BhP_10.86.006/1 सो ऽपश्यत् तत्र महतीं कन्यां वीर-मनो-हराम् BhP_10.86.006/3 प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे BhP_10.86.007/1 सापि तं चकमे वीक्ष्य नारीणां हृदयं-गमम् BhP_10.86.007/3 हसन्ती व्रीडितापङ्गी तन्-न्यस्त-हृदयेक्षणा BhP_10.86.008/1 तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः BhP_10.86.008/3 न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा BhP_10.86.009/1 महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गतां BhP_10.86.009/3 जहारानुमतः पित्रोः कृष्णस्य च महा-रथः BhP_10.86.010/1 रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् BhP_10.86.010/3 विद्राव्य क्रोशतां स्वानां स्व-भागं मृग-राड् इव BhP_10.86.011/1 तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः BhP_10.86.011/3 गृहीत-पादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः BhP_10.86.012/1 प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः BhP_10.86.012/3 महा-धनोपस्करेभ- रथाश्व-नर-योषितः BhP_10.86.013/0 श्री-शुक उवाच BhP_10.86.013/1 कृष्णस्यासीद् द्विज-श्रेष्ठः श्रुतदेव इति श्रुतः BhP_10.86.013/3 कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पतः BhP_10.86.014/1 स उवास विदेहेषु मिथिलायां गृहाश्रमी BhP_10.86.014/3 अनीहयागताहार्य- निर्वर्तित-निज-क्रियः BhP_10.86.015/1 यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत BhP_10.86.015/3 नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः BhP_10.86.016/1 तथा तद्-राष्ट्र-पालो ऽङ्ग बहुलाश्व इति श्रुतः BhP_10.86.016/3 मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ BhP_10.86.017/1 तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् BhP_10.86.017/3 आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः BhP_10.86.018/1 नारदो वामदेवो ऽत्रिः कृष्णो रामो ऽसितो ऽरुणिः BhP_10.86.018/3 अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः BhP_10.86.019/1 तत्र तत्र तम् आयान्तं पौरा जानपदा नृप BhP_10.86.019/3 उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् BhP_10.86.020/1 आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- BhP_10.86.020/2 पाञ्चाल-कुन्ति-मधु-केकय-कोशलार्णाः BhP_10.86.020/3 अन्ये च तन्-मुख-सरोजम् उदार-हास- BhP_10.86.020/4 स्निग्धेक्षणं नृप पपुर् दृशिभिर् न्र्-नार्यः BhP_10.86.021/1 तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः BhP_10.86.021/2 क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् BhP_10.86.021/3 शृण्वन् दिग्-अन्त-धवलं स्व-यशो ऽशुभ-घ्नं BhP_10.86.021/4 गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् BhP_10.86.022/1 ते ऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप BhP_10.86.022/3 अभीयुर् मुदितास् तस्मै गृहीतार्हण-पाणयः BhP_10.86.023/1 दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुलाननाशयाः BhP_10.86.023/3 कैर् धृताञ्जलिभिर् नेमुः श्रुत-पूर्वांस् तथा मुनीन् BhP_10.86.024/1 स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् BhP_10.86.024/3 मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः BhP_10.86.025/1 न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः BhP_10.86.025/3 मैथिलः श्रुतदेवश् च युगपत् संहताञ्जली BhP_10.86.026/1 भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया BhP_10.86.026/3 उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः BhP_10.86.027/1 श्रान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् BhP_10.86.027/3 आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः BhP_10.86.028/1 प्रवृद्ध-भक्त्या उद्धर्ष- हृदयास्राविलेक्षणः BhP_10.86.028/3 नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः BhP_10.86.029/1 स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् BhP_10.86.029/3 गन्ध-माल्याम्बराकल्प- धूप-दीपार्घ्य-गो-वृषैः BhP_10.86.030/1 वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् BhP_10.86.030/3 पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा BhP_10.86.031/0 श्री-बहुलाश्व उवाच BhP_10.86.031/1 भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृग् विभो BhP_10.86.031/3 अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः BhP_10.86.032/1 स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् BhP_10.86.032/3 यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः BhP_10.86.033/1 को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् BhP_10.86.033/3 निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः BhP_10.86.034/1 यो ऽवतीर्य यदोर् वंशे नृणां संसरताम् इह BhP_10.86.034/3 यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् BhP_10.86.035/1 नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे BhP_10.86.035/3 नारायणाय ऋषये सु-शान्तं तप ईयुषे BhP_10.86.036/1 दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः BhP_10.86.036/3 समेतः पाद-रजसा पुनीहीदं निमेः कुलम् BhP_10.86.037/1 इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः BhP_10.86.037/3 उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् BhP_10.86.038/1 श्रुतदेवो ऽच्युतं प्राप्तं स्व-गृःठजनको यथा BhP_10.86.038/3 नत्वा मुनीन् सु-संहृष्टो धुन्वन् वासो ननर्त ह BhP_10.86.039/1 तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः BhP_10.86.039/3 स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्यो ऽवनिजे मुदा BhP_10.86.040/1 तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् BhP_10.86.040/3 स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः BhP_10.86.041/1 फलार्हणोशीर-शिवामृताम्बुभिर् मृदा सुरभ्या तुलसी-कुशाम्बुयैः BhP_10.86.041/3 आराधयाम् आस यथोपपन्नया सपर्यया सत्त्व-विवर्धनान्धसा BhP_10.86.042/1 स तर्कयाम् आस कुतो ममान्व् अभूत् गृहान्ध-कुपे पतितस्य सङ्गमः BhP_10.86.042/3 यः सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णेन चास्यात्म-निकेत-भूसुरैः BhP_10.86.043/1 सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः BhP_10.86.043/3 स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः BhP_10.86.044/0 श्रुतदेव उवाच BhP_10.86.044/1 नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः BhP_10.86.044/3 यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया BhP_10.86.045/1 यथा शयानः पुरुषो मनसैवात्म-मायया BhP_10.86.045/3 सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते BhP_10.86.046/1 शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् BhP_10.86.046/3 णृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम् BhP_10.86.047/1 हृदि-स्थो ऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् BhP_10.86.047/3 आत्म-शक्तिभिर् अग्राह्यो ऽप्य् अन्त्य् उपेत-गुणात्मनाम् BhP_10.86.048/1 नमो ऽस्तु ते ऽध्यात्म-विदां परात्मने BhP_10.86.048/2 अनात्मने स्वात्म-विभक्त-मृत्यवे BhP_10.86.048/3 स-कारणाकारण-लिङ्गम् ईयुषे BhP_10.86.048/4 स्व-माययासंवृत-रुद्ध-दृष्टये BhP_10.86.049/1 स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे BhP_10.86.049/3 एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः BhP_10.86.050/0 श्री-शुक उवाच BhP_10.86.050/1 तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा BhP_10.86.050/3 गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह BhP_10.86.051/0 श्री-भगवान् उवाच BhP_10.86.051/1 ब्रह्मंस् ते ऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् BhP_10.86.051/3 सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः BhP_10.86.052/1 देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः BhP_10.86.052/3 शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया BhP_10.86.053/1 ब्राह्मणो जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह BhP_10.86.053/3 तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः BhP_10.86.054/1 न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् BhP_10.86.054/3 सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् BhP_10.86.055/1 दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः BhP_10.86.055/3 गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः BhP_10.86.056/1 चराचरम् इदं विश्वं भावा ये चास्य हेतवः BhP_10.86.056/3 मद्-रूपाणीति चेतस्य् आधत्ते विप्रो मद्-ईक्षया BhP_10.86.057/1 तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय BhP_10.86.057/3 एवं चेद् अर्चितो ऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः BhP_10.86.058/0 श्री-शुक उवाच BhP_10.86.058/1 स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् BhP_10.86.058/3 आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् BhP_10.86.059/1 एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् BhP_10.86.059/3 उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् BhP_10.87.001/0 श्री-परीक्षिद् उवाच BhP_10.87.001/1 ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः BhP_10.87.001/3 कथं चरन्ति श्रुतयः साक्षात् सद्-असतः परे BhP_10.87.002/0 श्री-शुक उवाच BhP_10.87.002/1 बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः BhP_10.87.002/3 मात्रार्थं च भवार्थं च आत्मने ऽकल्पनाय च BhP_10.87.003/1 सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेशां पूर्व-जैर् धृता BhP_10.87.003/3 श्र्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः BhP_10.87.004/1 अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् BhP_10.87.004/3 नारदस्य च संवादम् ऋषेर् नारायणस्य च BhP_10.87.005/1 एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः BhP_10.87.005/3 सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् BhP_10.87.006/1 यो वै भारत-वर्षे ऽस्मिन् क्षेमाय स्वस्तये नृणाम् BhP_10.87.006/3 धर्म-ज्ञान-शमोपेतम् à-कल्पाद् आस्थितस् तपः BhP_10.87.007/1 तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः BhP_10.87.007/3 परीतं प्रणतो ऽपृच्छद् इदम् एव कुरूद्वह BhP_10.87.008/1 तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वताम् इदम् BhP_10.87.008/3 यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम् BhP_10.87.009/0 श्री-भगवान् उवाच BhP_10.87.009/1 स्वायम्भुव ब्रह्म-सत्रं जन-लोके ऽभवत् पुरा BhP_10.87.009/3 तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम् BhP_10.87.010/1 श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् BhP_10.87.010/3 ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते BhP_10.87.010/5 तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि BhP_10.87.011/1 तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः BhP_10.87.011/3 अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे BhP_10.87.012/0 श्री-सनन्दन उवाच BhP_10.87.012/1 स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः BhP_10.87.012/3 तद्-अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम् BhP_10.87.013/1 यथा शयानं संराजं वन्दिनस् तत्-पराक्रमैः BhP_10.87.013/3 प्रत्यूषे ऽभेत्य सु-श्लोकैर् बोधयन्त्य् अनुजीविनः BhP_10.87.014/0 श्री-श्रुतय ऊचुः BhP_10.87.014/1 जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां BhP_10.87.014/2 त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः BhP_10.87.014/3 अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते BhP_10.87.014/4 क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः BhP_10.87.015/1 बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया BhP_10.87.015/2 यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् BhP_10.87.015/3 अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं BhP_10.87.015/4 कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् BhP_10.87.016/1 इति तव सूरयस् त्र्य्-अधिपते ऽखिल-लोक-मल- BhP_10.87.016/2 क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः BhP_10.87.016/3 किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः BhP_10.87.016/4 परम भजन्ति ये पदम् अजस्र-सुखानुभवम् BhP_10.87.017/1 दृतय इव श्वसन्त्य् असु-भृतो यदि ते ऽनुविधा BhP_10.87.017/2 महद्-अहम्-आदयो ऽण्डम् असृजन् यद्-अनुग्रहतः BhP_10.87.017/3 पुरुष-विधो ऽन्वयो ऽत्र चरमो ऽन्न-मयादिषु यः BhP_10.87.017/4 सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् BhP_10.87.018/1 उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः BhP_10.87.018/2 परिसर-पद्धतिं हृदयम् आरुणयो दहरम् BhP_10.87.018/3 तत उदगाद् अनन्त तव धाम शिरः परमं BhP_10.87.018/4 पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे BhP_10.87.019/1 स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया BhP_10.87.019/2 तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः BhP_10.87.019/3 अथ वितथास्व् अमूष्व् अवितथां तव धाम समं BhP_10.87.019/4 विरज-धियो ऽनुयन्त्य् अभिविपण्यव एक-रसम् BhP_10.87.020/1 स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं BhP_10.87.020/2 तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् BhP_10.87.020/3 इति नृ-गतिं विविच्य कवयो निगमावपनं BhP_10.87.020/4 भवत उपासते ऽङ्घ्रिम् अभवम् भुवि विश्वसिताः BhP_10.87.021/1 दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् BhP_10.87.021/2 चरित-महामृताब्धि-परिवर्त-परिश्रमणाः BhP_10.87.021/3 न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते BhP_10.87.021/4 चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः BhP_10.87.022/1 त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् BhP_10.87.022/2 चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च BhP_10.87.022/3 न बत रमन्त्य् अहो असद्-उपासनयात्म-हनो BhP_10.87.022/4 यद्-अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः BhP_10.87.023/1 निभृत-मरुन्-मनो-'क्ष-दृढ-योग-युजो हृदि यन् BhP_10.87.023/2 मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् BhP_10.87.023/3 स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो BhP_10.87.023/4 वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः BhP_10.87.024/1 क इह नु वेद बतावर-जन्म-लयो ऽग्र-सरं BhP_10.87.024/2 यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये BhP_10.87.024/3 तर्हि न सन् न चासद् उभयं न च काल-जवः BhP_10.87.024/4 किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा BhP_10.87.025/1 जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां BhP_10.87.025/2 विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः BhP_10.87.025/3 त्रि-गुण-मयः पुमान् इति भिदा यद् अबोध-कृता BhP_10.87.025/4 त्वयि न ततः परत्र स भवेद् अवबोध-रसे BhP_10.87.026/1 सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् à-मनुजात् BhP_10.87.026/2 सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः BhP_10.87.026/3 न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया BhP_10.87.026/4 स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् BhP_10.87.027/1 तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया BhP_10.87.027/2 त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः BhP_10.87.027/3 परिवयसे पशून् इव गिरा विबुधान् अपि तांस् BhP_10.87.027/4 त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः BhP_10.87.028/1 त्वम् अकरणः स्व-राड् अखिल-कारक-शक्ति-धरस् BhP_10.87.028/2 तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः BhP_10.87.028/3 वर्ष-भुजो ऽखिल-क्षिति-पतेर् इव विश्व-सृजो BhP_10.87.028/4 विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः BhP_10.87.029/1 स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो BhP_10.87.029/2 विहर उदीक्षया यदि परस्य विमुक्त ततः BhP_10.87.029/3 न हि परमस्य कश्चिद् अपरो न परश् च भवेद् BhP_10.87.029/4 वियत इवापदस्य तव शून्य-तुलां दधतः BhP_10.87.030/1 अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् BhP_10.87.030/2 तर्हि न शास्यतेति नियमो ध्रव नेतरथा BhP_10.87.030/3 अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् BhP_10.87.030/4 समम् अनुजानतां यद् अमतं मत-दुष्टतया BhP_10.87.031/1 न घटत उद्भवः प्रकृति-पूरुषयोर् अजयोर् BhP_10.87.031/2 उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् BhP_10.87.031/3 त्वयि त इमे ततो विविध-नाम-गुणैः परमे BhP_10.87.031/4 सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः BhP_10.87.032/1 नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं BhP_10.87.032/2 त्वयि सु-धियो ऽभवे दधति भावम् अनुप्रभवम् BhP_10.87.032/3 कथम् अनुवर्ततां भव-भयं तव यद् भ्रु-कुटिः BhP_10.87.032/4 सृजति मुहुस् त्रि-नेमिर् अभवच्-छरणेषु भयम् BhP_10.87.033/1 विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं BhP_10.87.033/2 य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः BhP_10.87.033/3 व्यसन-शतान्विताः समवहाय गुरोश् चरणं BhP_10.87.033/4 वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ BhP_10.87.034/1 स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् BhP_10.87.034/2 त्वयि सति किं नृणाम् श्रयत आत्मनि सर्व-रसे BhP_10.87.034/3 इति सद् अजानतां मिथुनतो रतये चरतां BhP_10.87.034/4 सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे BhP_10.87.035/1 भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् BhP_10.87.035/2 त उत भवत्-पदाम्बुज-हृदो ऽघ-भिद्-अङ्घ्रि-जलाः BhP_10.87.035/3 दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे BhP_10.87.035/4 न पुनर् उपासते पुरुष-सार-हरावसथान् BhP_10.87.036/1 सत इदं उत्थितं सद् इति चेन् ननु तर्क-हतं BhP_10.87.036/2 व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् BhP_10.87.036/3 व्यवहृतये विकल्प इषितो ऽन्ध-परम्परया BhP_10.87.036/4 भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् BhP_10.87.037/1 न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् BhP_10.87.037/2 अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे BhP_10.87.037/3 अत उपमीयते द्रविण-जाति-विकल्प-पथैर् BhP_10.87.037/4 वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः BhP_10.87.038/1 स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् BhP_10.87.038/2 भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः BhP_10.87.038/3 त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो BhP_10.87.038/4 महसि महीयसे ऽष्ट-गुणिते ऽपरिमेय-भगः BhP_10.87.039/1 यदि न समुद्धरन्ति यतयो हृदि काम-जटा BhP_10.87.039/2 दुरधिगमो ऽसतां हृदि गतो ऽस्मृत-कण्ठ-मणिः BhP_10.87.039/3 असु-तृप-योगिनाम् उभयतो ऽप्य् असुखं भगवन्न् BhP_10.87.039/4 अनपगतान्तकाद् अनधिरूढ-पदाद् भवतः BhP_10.87.040/1 त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् BhP_10.87.040/2 गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः BhP_10.87.040/3 अनु-युगम् अन्व्-अहं स-गुण गीत-परम्परया BhP_10.87.040/4 श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनु-जैः BhP_10.87.041/1 द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया BhP_10.87.041/2 त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः BhP_10.87.041/3 ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् BhP_10.87.041/4 त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः BhP_10.87.042/0 श्री-भगवान् उवाच BhP_10.87.042/1 इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् BhP_10.87.042/3 सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् BhP_10.87.043/1 इत्य् अशेष-समाम्नाय- पुराणोपनिषद्-रसः BhP_10.87.043/3 समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः BhP_10.87.044/1 त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् BhP_10.87.044/3 धारयंश् चर गां कामं कामानां भर्जनं नृणाम् BhP_10.87.045/0 श्री-शुक उवाच BhP_10.87.045/1 एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् BhP_10.87.045/3 पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः BhP_10.87.046/0 श्री-नारद उवाच BhP_10.87.046/1 नमस् तस्मै भगवते कृष्णायामल-कीर्तये BhP_10.87.046/3 यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः BhP_10.87.047/1 इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः BhP_10.87.047/3 ततो ऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे BhP_10.87.048/1 सभाजितो भगवता कृतासन-परिग्रहः BhP_10.87.048/3 तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम् BhP_10.87.049/1 इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया BhP_10.87.049/3 यथा ब्रह्मण्य् अनिर्देश्ये नीऋगुणे ऽपि मनश् चरेत् BhP_10.87.050/1 यो ऽस्योत्प्रेक्षक आदि-मध्य-निधने यो ऽव्यक्त-जीवेश्वरो BhP_10.87.050/2 यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः BhP_10.87.050/3 यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा BhP_10.87.050/4 तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् BhP_10.88.001/0 श्री-राजोवाच BhP_10.88.001/1 देवासुर-मनुष्येसु ये भजन्त्य् अशिवं शिवम् BhP_10.88.001/3 प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् BhP_10.88.002/1 एतद् वेदितुम् इच्छामः सन्देहो ऽत्र महान् हि नः BhP_10.88.002/3 विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः BhP_10.88.003/0 श्री-शुक उवाच BhP_10.88.003/1 शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः BhP_10.88.003/3 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा BhP_10.88.004/1 ततो विकारा अभवन् षोडशामीषु कञ्चन BhP_10.88.004/3 उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् BhP_10.88.005/1 हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः BhP_10.88.005/3 स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् BhP_10.88.006/1 निवृत्तेष्व् अश्व-मेधेषु राजा युष्मत्-पितामहः BhP_10.88.006/3 शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् BhP_10.88.007/1 स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः BhP_10.88.007/3 नृणां निःश्रेयसार्थाय यो ऽवतीर्णो यदोः कुले BhP_10.88.008/0 श्री-भगवान् उवाच BhP_10.88.008/1 यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः BhP_10.88.008/3 ततो ऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् BhP_10.88.009/1 स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया BhP_10.88.009/3 मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम् BhP_10.88.010/1 तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् BhP_10.88.010/3 विज्ञायात्मतया धीरः संसारात् परिमुच्यते BhP_10.88.011/1 अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः BhP_10.88.011/3 ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः BhP_10.88.011/5 मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते BhP_10.88.012/0 श्री-शुक उवाच BhP_10.88.012/1 शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः BhP_10.88.012/3 सद्यः शाप-प्रसादो ऽङ्ग शिवो ब्रह्मा न चाच्युतः BhP_10.88.013/1 अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् BhP_10.88.013/3 वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् BhP_10.88.014/1 वृको नामासुरः पुत्रः शकुनेः पथि नारदम् BhP_10.88.014/3 दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः BhP_10.88.015/1 स आह देवं गिरिशम् उपाधावाशु सिद्ध्यसि BhP_10.88.015/3 यो ऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति BhP_10.88.016/1 दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव BhP_10.88.016/3 ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम् BhP_10.88.017/1 इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः BhP_10.88.017/3 केदार आत्म-क्रव्येण जुह्वानो ग्नि-मुखं हरम् BhP_10.88.018/1 देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमे ऽहनि BhP_10.88.018/3 शिरो ऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् BhP_10.88.019/1 तदा महा-कारुणिको स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितो ऽनलात् BhP_10.88.019/3 निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः BhP_10.88.020/1 तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् BhP_10.88.020/3 प्रीयेय तोयेन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अर्द्यते वृथा BhP_10.88.021/1 देवं स वव्रे पापीयान् वरं भूत-भयावहम् BhP_10.88.021/3 यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति BhP_10.88.022/1 तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत BhP_10.88.022/3 ओं इति प्रहसंस् तस्मै ददे ऽहेर् अमृतं यथा BhP_10.88.023/1 स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः BhP_10.88.023/3 स्व-हस्तं धातुम् आरेभे सो ऽबिभ्यत् स्व-कृताच् छिवः BhP_10.88.024/1 तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः BhP_10.88.024/3 यावद् अन्तं दिवो भूमेः कष्ठानाम् उदगाद् उदक् BhP_10.88.025/1 अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः BhP_10.88.025/3 ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् BhP_10.88.026/1 यत्र नारायणः साक्षान् न्यासिनां परमो गतिः BhP_10.88.026/3 शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः BhP_10.88.027/1 तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः BhP_10.88.027/3 दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया BhP_10.88.028/1 मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् BhP_10.88.028/3 अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत् BhP_10.88.029/0 श्री-भगवान् उवाच BhP_10.88.029/1 शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः BhP_10.88.029/3 क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् BhP_10.88.030/1 यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो BhP_10.88.030/3 भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते BhP_10.88.031/0 श्री-शुक उवाच BhP_10.88.031/1 एवं भगवता पृष्टो वचसामृत-वर्षिणा BhP_10.88.031/3 गत-क्लमो ऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् BhP_10.88.032/0 श्री-भगवान् उवाच BhP_10.88.032/1 एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि BhP_10.88.032/3 यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-राट् BhP_10.88.033/1 यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ BhP_10.88.033/3 तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम् BhP_10.88.034/1 यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ BhP_10.88.034/3 तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः BhP_10.88.035/1 इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः BhP_10.88.035/3 भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात् BhP_10.88.036/1 अथापतद् भिन्न-शिराः व्रजाहत इव क्षणात् BhP_10.88.036/3 जय-शब्दो नमः-शब्दः साधु-शब्दो ऽभवद् दिवि BhP_10.88.037/1 मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे BhP_10.88.037/3 देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः BhP_10.88.038/1 मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः BhP_10.88.038/3 अहो देव महा-देव पापो ऽयं स्वेन पाप्मना BhP_10.88.039/1 हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः BhP_10.88.039/3 क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ BhP_10.88.040/1 य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः BhP_10.88.040/3 गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथारिभिः BhP_10.89.001/0 श्री-शुक उवाच BhP_10.89.001/1 सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत BhP_10.89.001/3 वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् BhP_10.89.002/1 तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप BhP_10.89.002/3 तज्-ज्ञप्त्यै प्रेषयाम् आसुः सो ऽभ्जगाद् ब्रह्मणः सभाम् BhP_10.89.003/1 न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया BhP_10.89.003/3 तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा BhP_10.89.004/1 स आत्मन्य् उत्थितम् मन्युम् आत्मजायात्मना प्रभुः BhP_10.89.004/3 अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः BhP_10.89.005/1 ततः कैलासम् अगमत् स तं देवो महेश्वरः BhP_10.89.005/3 परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा BhP_10.89.006/1 नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह BhP_10.89.006/3 शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः BhP_10.89.007/1 पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा BhP_10.89.007/3 अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः BhP_10.89.008/1 शयानं श्रिय उत्सङ्गे पदा वक्षस्य् अताडयत् BhP_10.89.008/3 तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः BhP_10.89.009/1 स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् BhP_10.89.009/3 आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् BhP_10.89.009/5 अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो BhP_10.89.010/1 पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् BhP_10.89.010/3 पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा BhP_10.89.011/1 अद्याहं भगवंल् लक्ष्म्या आसम् एकान्त-भाजनम् BhP_10.89.011/3 वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः BhP_10.89.012/0 श्री-शुक उवाच BhP_10.89.012/1 एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा BhP_10.89.012/3 निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठो ऽश्रु-लोचनः BhP_10.89.013/1 पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् BhP_10.89.013/3 स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् BhP_10.89.014/1 तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः BhP_10.89.014/3 भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम् BhP_10.89.015/1 धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् BhP_10.89.015/3 ऐश्वर्यं चाष्टधा यस्माद् यशश् चात्म-मलापहम् BhP_10.89.016/1 मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् BhP_10.89.016/3 अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् BhP_10.89.017/1 सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः BhP_10.89.017/3 भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः BhP_10.89.018/1 त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः BhP_10.89.018/3 गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम् BhP_10.89.019/0 श्री-शुक उवाच BhP_10.89.019/1 इत्थं सारस्वता विप्रा नृणाम् संशय-नुत्तये BhP_10.89.019/3 पुरुषस्य पदाम्भोज- सेवया तद्-गतिं गताः BhP_10.89.020/0 श्री-सूत उवाच BhP_10.89.020/1 इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध BhP_10.89.020/2 पीयूषं भव-भय-भित् परस्य पुंसः BhP_10.89.020/3 सु-श्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णम् BhP_10.89.020/4 पान्थो ऽध्व-भ्रमण-परिश्रमं जहाति BhP_10.89.021/0 श्री-शुक उवाच BhP_10.89.021/1 एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः BhP_10.89.021/3 जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत BhP_10.89.022/1 विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः BhP_10.89.022/3 इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः BhP_10.89.023/1 ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः BhP_10.89.023/3 क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतो ऽर्भकः BhP_10.89.024/1 हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् BhP_10.89.024/3 प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः BhP_10.89.025/1 एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च BhP_10.89.025/3 विसृज्य स नृप-द्वारि तां गाथां समगायत BhP_10.89.026/1 ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके BhP_10.89.026/3 परेते नवमे बाले ब्राह्मणं समभाषत BhP_10.89.027/1 किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः BhP_10.89.027/3 राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्रम् आसते BhP_10.89.028/1 धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः BhP_10.89.028/3 ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः BhP_10.89.029/1 अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोर् इह BhP_10.89.029/3 अनिस्तीर्ण-प्रतिज्ञो ऽग्निं प्रवेक्ष्ये हत-कल्मषः BhP_10.89.030/0 श्री-ब्राह्मण उवाच BhP_10.89.030/1 सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः BhP_10.89.030/3 अनिरुद्धो ऽप्रति-रथो न त्रातुं शक्नुवन्ति यत् BhP_10.89.031/1 तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः BhP_10.89.031/3 त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् BhP_10.89.032/0 श्री-अर्जुन उवाच BhP_10.89.032/1 नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च BhP_10.89.032/3 अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः BhP_10.89.033/1 मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् BhP_10.89.033/3 मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो BhP_10.89.034/1 एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप BhP_10.89.034/3 जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन् BhP_10.89.035/1 प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः BhP_10.89.035/3 पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः BhP_10.89.036/1 स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् BhP_10.89.036/3 दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे BhP_10.89.037/1 न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः BhP_10.89.037/3 तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम् BhP_10.89.038/1 ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः BhP_10.89.038/3 सद्यो ऽदर्शनम् आपेदे स-शरीरो विहायसा BhP_10.89.039/1 तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ BhP_10.89.039/3 मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीब-कत्थनम् BhP_10.89.040/1 न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः BhP_10.89.040/3 यस्य शेकुः परित्रातुं को ऽन्यस् तद्-अवितेश्वरः BhP_10.89.041/1 धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः BhP_10.89.041/3 दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः BhP_10.89.042/1 एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः BhP_10.89.042/3 ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः BhP_10.89.043/1 विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् BhP_10.89.043/3 आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ BhP_10.89.044/1 रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः BhP_10.89.044/3 ततो ऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः BhP_10.89.044/5 अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता BhP_10.89.045/1 दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना BhP_10.89.045/3 ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति BhP_10.89.046/1 इति सम्भाष्य भगवान् अर्जुनेन सहेश्वरः BhP_10.89.046/3 दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत् BhP_10.89.047/1 सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ BhP_10.89.047/3 लोकालोकं तथातीत्य विवेश सु-महत् तमः BhP_10.89.048/1 तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः BhP_10.89.048/3 तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ BhP_10.89.049/1 तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः BhP_10.89.049/3 सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः BhP_10.89.050/1 तमः सु-घोरं गहनं कृतं महद् BhP_10.89.050/2 विदारयद् भूरि-तरेण रोचिषा BhP_10.89.050/3 मनो-जवं निर्विविशे सुदर्शनं BhP_10.89.050/4 गुण-च्युतो राम-शरो यथा चमूः BhP_10.89.051/1 द्वारेण चक्रानुपथेन तत् तमः परं परं ज्योतिर् अनन्त-पारम् BhP_10.89.051/3 समश्नुवानं प्रसमीक्ष्य फाल्गुनः प्रताडिताक्षो पिदधे ऽक्षिणी उभे BhP_10.89.052/1 ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् BhP_10.89.052/3 तत्राद्भुतं वै भवनं द्युमत्-तमं भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम् BhP_10.89.053/1 तस्मिन् महा-भोगम् अनन्तम् अद्भुतं BhP_10.89.053/2 सहस्र-मूर्धन्य-फणा-मणि-द्युभिः BhP_10.89.053/3 विभ्राजमानं द्वि-गुणेक्षणोल्बणं BhP_10.89.053/4 सिताचलाभं शिति-कण्ठ-जिह्वम् BhP_10.89.054/1 ददर्श तद्-भोग-सुखासनं विभुं BhP_10.89.054/2 महानुभावं पुरुषोत्तमोत्तमम् BhP_10.89.054/3 सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं BhP_10.89.054/4 प्रसन्न-वक्त्रं रुचिरायतेक्षणम् BhP_10.89.055/1 महा-मणि-व्रात-किरीट-कुण्डल BhP_10.89.055/2 प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् BhP_10.89.055/3 प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं BhP_10.89.055/4 श्रीवत्स-लक्ष्मं वन-मालयावृतम् BhP_10.89.056/1 महा-मणि-व्रात-किरीट-कुण्डल BhP_10.89.056/2 प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् BhP_10.89.056/3 प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं BhP_10.89.056/4 श्रीवत्स-लक्ष्मं वन-मालयावृतम् BhP_10.89.057/1 ववन्द आत्मानम् अनन्तम् अच्युतो जिष्णुश् च तद्-दर्शन-जात-साध्वसः BhP_10.89.057/3 ताव् आह भूमा परमेष्ठिनां प्रभुर् बेद्धाञ्जली स-स्मितम् ऊर्जया गिरा BhP_10.89.058/1 द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता भुवि धर्म-गुप्तये BhP_10.89.058/3 कलावतीर्णाव् अवनेर् भरासुरान् हत्वेह भूयस् त्वरयेतम् अन्ति मे BhP_10.89.059/1 पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी BhP_10.89.059/3 धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् BhP_10.89.060/1 इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना BhP_10.89.060/3 ओं इत्य् आनम्य भूमानम् आदाय द्विज-दारकान् BhP_10.89.061/1 न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् BhP_10.89.061/3 विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः BhP_10.89.062/1 निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः BhP_10.89.062/3 यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् BhP_10.89.063/1 इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् BhP_10.89.063/3 बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-उर्जितैर् मखैः BhP_10.89.064/1 प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु BhP_10.89.064/3 यथा-कालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः BhP_10.89.065/1 हत्वा नृपान् अधर्मिष्ठान् घाटयित्वार्जुनादिभिः BhP_10.89.065/3 अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः BhP_10.90.001/0 श्री-शुक उवाच BhP_10.90.001/1 सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः BhP_10.90.001/3 सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः BhP_10.90.002/1 स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः BhP_10.90.002/3 कन्दुकादिभिर् हर्म्येषु क्रीडन्तीभिस् तडिद्-द्युभिः BhP_10.90.003/1 नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः BhP_10.90.004/1 स्व्-अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः BhP_10.90.004/3 उद्यानोपवनाढ्यायां पुष्पित-द्रुम-राजिषु BhP_10.90.005/1 निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः BhP_10.90.005/3 रेमे षोडश-साहस्र- पत्नीनां एक-वल्लभः BhP_10.90.006/1 तावद् विचित्र-रूपो ऽसौ तद्-गेहेषु महर्द्धिषु BhP_10.90.006/3 प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः BhP_10.90.007/1 वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च BhP_10.90.007/3 विजहार विगाह्याम्भो ह्रदिनीषु महोदयः BhP_10.90.007/5 कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम् BhP_10.90.008/1 उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् BhP_10.90.008/3 वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः BhP_10.90.009/1 सिच्यमानो ऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः BhP_10.90.009/3 प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर् यक्ष-राड् इव BhP_10.90.010/1 ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः BhP_10.90.010/2 सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः BhP_10.90.010/3 कान्तं स्म रेचक-जिहीर्षययोपगुह्य BhP_10.90.010/4 जात-स्मरोत्स्मय-लसद्-वदना विरेजुः BhP_10.90.011/1 कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् BhP_10.90.011/2 क्रीडाभिषङ्ग-धुत-कुन्तल-वृन्द-बन्धः BhP_10.90.011/3 सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो BhP_10.90.011/4 रेमे करेणुभिर् इवेभ-पतिः परीतः BhP_10.90.012/1 नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् BhP_10.90.012/3 क्रीडालङ्कार-वासांसि कृष्णो ऽदात् तस्य च स्त्रियः BhP_10.90.013/1 कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः BhP_10.90.013/3 नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः BhP_10.90.014/1 ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् BhP_10.90.014/3 चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु BhP_10.90.015/0 महिष्य ऊचुः BhP_10.90.015/1 कुररि विलपसि त्वं वीत-निद्रा न शेषे BhP_10.90.015/2 स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः BhP_10.90.015/3 वयम् इव सखि कच्चिद् गाढ-निर्विद्ध-चेता BhP_10.90.015/4 नलिन-नयन-हासोदार-लीलेक्षितेन BhP_10.90.016/1 नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् BhP_10.90.016/2 त्वं रोरवीषि करुणं बत चक्रवाकि BhP_10.90.016/3 दास्यं गत वयम् इवाच्युत-पाद-जुष्टां BhP_10.90.016/4 किं वा स्रजं स्पृहयसे कवरेण वोढुम् BhP_10.90.017/1 भो भोः सदा निष्टनसे उदन्वन्न् अलब्ध-निद्रो ऽधिगत-प्रजागरः BhP_10.90.017/3 किम् वा मुकुन्दापहृतात्म-लाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम् BhP_10.90.018/1 त्वं यक्ष्मणा बलवतासि गृहीत इन्दो BhP_10.90.018/2 क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि BhP_10.90.018/3 कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं BhP_10.90.018/4 विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः BhP_10.90.019/1 किं न्व् आचरितम् अस्माभिर् मलयानिल ते ऽप्रियम् BhP_10.90.019/3 गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम् BhP_10.90.020/1 मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं BhP_10.90.020/2 श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः BhP_10.90.020/3 अत्य्-उत्कण्ठः शवल-हृदयो ऽस्मद्-विधो बाष्प-धाराः BhP_10.90.020/4 स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःख-दस् तत्-प्रसङ्गः BhP_10.90.021/1 प्रिय-राव-पदानि भाषसे मृत-सञ्जीविकयानया गिरा BhP_10.90.021/3 करवाणि किम् अद्य ते प्रियं वद मे वल्गित-कण्ठ कोकिल BhP_10.90.022/1 न चलसि न वदस्य् उदार-बुद्धे क्षिति-धर चिन्तयसे महान्तम् अर्थम् BhP_10.90.022/3 अपि बत वसुदेव-नन्दनाङ्घ्रिं वयम् इव कामयसे स्तनैर् विधर्तुम् BhP_10.90.023/1 शुष्यद्-ध्रदाः करशिता बत सिन्धु-पत्न्यः BhP_10.90.023/2 सम्प्रत्य् अपास्त-कमल-श्रिय इष्ट-भर्तुः BhP_10.90.023/3 यद्वद् वयं मधु-पतेः प्रणयावलोकम् BhP_10.90.023/4 अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म BhP_10.90.024/1 हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां BhP_10.90.024/2 दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा BhP_10.90.024/3 किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं BhP_10.90.024/4 क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् BhP_10.90.025/0 श्री-शुक उवाच BhP_10.90.025/1 इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे BhP_10.90.025/3 क्रियमाणेन माधव्यो लेभिरे परमां गतिम् BhP_10.90.026/1 श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः BhP_10.90.026/3 उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः BhP_10.90.027/1 याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः BhP_10.90.027/3 जगद्-गुरुं भर्तृ-बुद्ध्या तासां किम् वर्ण्यते तपः BhP_10.90.028/1 एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः BhP_10.90.028/3 गृहं धर्मार्थ-कामानां मुहुश् चादर्शयत् पदम् BhP_10.90.029/1 आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् BhP_10.90.029/3 आसन् षोडश-साहस्रं महिष्यश् च शताधिकम् BhP_10.90.030/1 तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः BhP_10.90.030/3 रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः BhP_10.90.031/1 एकैकस्यां दश दश कृष्णो ऽजीजनद् आत्मजान् BhP_10.90.031/3 यावत्य आत्मनो भार्या अमोघ-गतिर् ईश्वरः BhP_10.90.032/1 तेषाम् उद्दाम-वीर्याणाम् अष्टा-दश महा-रथाः BhP_10.90.032/3 आसन्न् उदार-यशसस् तेषां नामानि मे शृणु BhP_10.90.033/1 प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च BhP_10.90.033/3 साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृको ऽरुणः BhP_10.90.034/1 पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः BhP_10.90.034/3 चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च BhP_10.90.035/1 एतेषाम् अपि राजेन्द्र तनु-जानां मधु-द्विषः BhP_10.90.035/3 प्रद्युम्न आसीत् प्रथमः पितृ-वद् रुक्मिणी-सुतः BhP_10.90.036/1 स रुक्मिणो दुहितरम् उपयेमे महा-रथः BhP_10.90.036/3 तस्यां ततो ऽनिरुद्धो ऽभूत् नागायत-बलान्वितः BhP_10.90.037/1 स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः BhP_10.90.037/3 वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः BhP_10.90.038/1 प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः BhP_10.90.038/3 सुबाहोः शान्तसेनो ऽभूच् छतसेनस् तु तत्-सुतः BhP_10.90.039/1 न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः BhP_10.90.039/3 अल्पायुषो ऽल्प-वीर्याश् च अब्रह्मण्याश् च जज्ञिरे BhP_10.90.040/1 यदु-वंश-प्रसूतानां पुंसां विख्यात-कर्मणाम् BhP_10.90.040/3 सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप BhP_10.90.041/1 तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च BhP_10.90.041/3 आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम् BhP_10.90.042/1 सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् BhP_10.90.042/3 यत्रायुतानाम् अयुत- लक्षेणास्ते स आहुकः BhP_10.90.043/1 देवासुराहव-हता दैतेया ये सु-दारुणाः BhP_10.90.043/3 ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे BhP_10.90.044/1 तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले BhP_10.90.044/3 अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप BhP_10.90.045/1 तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः BhP_10.90.045/3 ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः BhP_10.90.046/1 शय्यासनाटनालाप- क्रीडा-स्नानादि-कर्मसु BhP_10.90.046/3 न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः BhP_10.90.047/1 तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं BhP_10.90.047/2 विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-पर श्रीर् यद्-अर्थे ऽन्य-यत्नः BhP_10.90.047/3 यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः BhP_10.90.047/4 कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य BhP_10.90.048/1 जयति जन-निवासो देवकी-जन्म-वादो BhP_10.90.048/2 यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् BhP_10.90.048/3 स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन BhP_10.90.048/4 व्रज-पुर-वनितानां वर्धयन् काम-देवम् BhP_10.90.049/1 इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- BhP_10.90.049/2 लीला-तनोस् तद्-अनुरूप-विडम्बनानि BhP_10.90.049/3 कर्माणि कर्म-कषणानि यदूत्तमस्य BhP_10.90.049/4 श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् BhP_10.90.050/1 मर्त्यस् तयानुसवम् एधितया मुकुन्द BhP_10.90.050/2 श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति BhP_10.90.050/3 तद् धाम दुस्तर-कृतान्त-जवापवर्गं BhP_10.90.050/4 ग्रामाद् वनं क्षिति-भुजो ऽपि ययुर् यद्-अर्थाः