Bhagavata-Purana 9
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








BhP_09.01.001/0 śrīrājovāca
BhP_09.01.001/1 manvantarāṇi sarvāṇi tvayoktāni śrutāni me
BhP_09.01.001/2 vīryāṇyanantavīryasya harestatra kṛtāni ca
BhP_09.01.002/1 yo 'sau satyavrato nāma rājarṣirdraviḍeśvaraḥ
BhP_09.01.002/2 jñānaṃ yo 'tītakalpānte lebhe puruṣasevayā
BhP_09.01.003/1 sa vai vivasvataḥ putro manurāsīditi śrutam
BhP_09.01.003/2 tvattastasya sutāḥ proktā ikṣvākupramukhā nṛpāḥ
BhP_09.01.004/1 teṣāṃ vaṃśaṃ pṛthag brahman vaṃśānucaritāni ca
BhP_09.01.004/2 kīrtayasva mahābhāga nityaṃ śuśrūṣatāṃ hi naḥ
BhP_09.01.005/1 ye bhūtā ye bhaviṣyāśca bhavantyadyatanāśca ye
BhP_09.01.005/2 teṣāṃ naḥ puṇyakīrtīnāṃ sarveṣāṃ vada vikramān
BhP_09.01.006/0 śrīsūta uvāca
BhP_09.01.006/1 evaṃ parīkṣitā rājñā sadasi brahmavādinām
BhP_09.01.006/2 pṛṣṭaḥ provāca bhagavāñ chukaḥ paramadharmavit
BhP_09.01.007/0 śrīśuka uvāca
BhP_09.01.007/1 śrūyatāṃ mānavo vaṃśaḥ prācuryeṇa parantapa
BhP_09.01.007/2 na śakyate vistarato vaktuṃ varṣaśatairapi
BhP_09.01.008/1 parāvareṣāṃ bhūtānāmātmā yaḥ puruṣaḥ paraḥ
BhP_09.01.008/2 sa evāsīdidaṃ viśvaṃ kalpānte 'nyan na kiñcana
BhP_09.01.009/1 tasya nābheḥ samabhavat padmakoṣo hiraṇmayaḥ
BhP_09.01.009/2 tasmin jajñe mahārāja svayambhūścaturānanaḥ
BhP_09.01.010/1 marīcirmanasastasya jajñe tasyāpi kaśyapaḥ
BhP_09.01.010/2 dākṣāyaṇyāṃ tato 'dityāṃ vivasvān abhavat sutaḥ
BhP_09.01.011/1 tato manuḥ śrāddhadevaḥ saṃjñāyāmāsa bhārata
BhP_09.01.011/2 śraddhāyāṃ janayāmāsa daśa putrān sa ātmavān
BhP_09.01.012/1 ikṣvākunṛgaśaryāti diṣṭadhṛṣṭakarūṣakān
BhP_09.01.012/2 nariṣyantaṃ pṛṣadhraṃ ca nabhagaṃ ca kaviṃ vibhuḥ
BhP_09.01.013/1 aprajasya manoḥ pūrvaṃ vasiṣṭho bhagavān kila
BhP_09.01.013/2 mitrāvaruṇayoriṣṭiṃ prajārthamakarodvibhuḥ
BhP_09.01.014/1 tatra śraddhā manoḥ patnī hotāraṃ samayācata
BhP_09.01.014/2 duhitrarthamupāgamya praṇipatya payovratā
BhP_09.01.015/1 preṣito 'dhvaryuṇā hotā vyacarat tat samāhitaḥ
BhP_09.01.015/2 gṛhīte haviṣi vācā vaṣaṭkāraṃ gṛṇan dvijaḥ
BhP_09.01.016/1 hotustadvyabhicāreṇa kanyelā nāma sābhavat
BhP_09.01.016/2 tāṃ vilokya manuḥ prāha nātituṣṭamanā gurum
BhP_09.01.017/1 bhagavan kimidaṃ jātaṃ karma vo brahmavādinām
BhP_09.01.017/2 viparyayamaho kaṣṭaṃ maivaṃ syādbrahmavikriyā
BhP_09.01.018/1 yūyaṃ brahmavido yuktāstapasā dagdhakilbiṣāḥ
BhP_09.01.018/2 kutaḥ saṅkalpavaiṣamyamanṛtaṃ vibudheṣv iva
BhP_09.01.019/1 niśamya tadvacastasya bhagavān prapitāmahaḥ
BhP_09.01.019/2 hoturvyatikramaṃ jñātvā babhāṣe ravinandanam
BhP_09.01.020/1 etat saṅkalpavaiṣamyaṃ hotuste vyabhicārataḥ
BhP_09.01.020/2 tathāpi sādhayiṣye te suprajāstvaṃ svatejasā
BhP_09.01.021/1 evaṃ vyavasito rājan bhagavān sa mahāyaśāḥ
BhP_09.01.021/2 astauṣīdādipuruṣamilāyāḥ puṃstvakāmyayā
BhP_09.01.022/1 tasmai kāmavaraṃ tuṣṭo bhagavān harirīśvaraḥ
BhP_09.01.022/2 dadāv ilābhavat tena sudyumnaḥ puruṣarṣabhaḥ
BhP_09.01.023/1 sa ekadā mahārāja vicaran mṛgayāṃ vane
BhP_09.01.023/2 vṛtaḥ katipayāmātyairaśvamāruhya saindhavam
BhP_09.01.024/1 pragṛhya ruciraṃ cāpaṃ śarāṃśca paramādbhutān
BhP_09.01.024/2 daṃśito 'numṛgaṃ vīro jagāma diśamuttarām
BhP_09.01.025/1 sukumāravanaṃ meroradhastāt praviveśa ha
BhP_09.01.025/2 yatrāste bhagavān charvo ramamāṇaḥ sahomayā
BhP_09.01.026/1 tasmin praviṣṭa evāsau sudyumnaḥ paravīrahā
BhP_09.01.026/2 apaśyat striyamātmānamaśvaṃ ca vaḍavāṃ nṛpa
BhP_09.01.027/1 tathā tadanugāḥ sarve ātmaliṅgaviparyayam
BhP_09.01.027/2 dṛṣṭvā vimanaso 'bhūvan vīkṣamāṇāḥ parasparam
BhP_09.01.028/0 śrīrājovāca
BhP_09.01.028/1 kathamevaṃ guṇo deśaḥ kena vā bhagavan kṛtaḥ
BhP_09.01.028/2 praśnamenaṃ samācakṣva paraṃ kautūhalaṃ hi naḥ
BhP_09.01.029/0 śrīśuka uvāca
BhP_09.01.029/1 ekadā giriśaṃ draṣṭumṛṣayastatra suvratāḥ
BhP_09.01.029/2 diśo vitimirābhāsāḥ kurvantaḥ samupāgaman
BhP_09.01.030/1 tān vilokyāmbikā devī vivāsā vrīḍitā bhṛśam
BhP_09.01.030/2 bharturaṅkāt samutthāya nīvīmāśv atha paryadhāt
BhP_09.01.031/1 ṛṣayo 'pi tayorvīkṣya prasaṅgaṃ ramamāṇayoḥ
BhP_09.01.031/2 nivṛttāḥ prayayustasmān naranārāyaṇāśramam
BhP_09.01.032/1 tadidaṃ bhagavān āha priyāyāḥ priyakāmyayā
BhP_09.01.032/2 sthānaṃ yaḥ praviśedetat sa vai yoṣidbhavediti
BhP_09.01.033/1 tata ūrdhvaṃ vanaṃ tadvai puruṣā varjayanti hi
BhP_09.01.033/2 sā cānucarasaṃyuktā vicacāra vanādvanam
BhP_09.01.034/1 atha tāmāśramābhyāśe carantīṃ pramadottamām
BhP_09.01.034/2 strībhiḥ parivṛtāṃ vīkṣya cakame bhagavān budhaḥ
BhP_09.01.035/1 sāpi taṃ cakame subhrūḥ somarājasutaṃ patim
BhP_09.01.035/2 sa tasyāṃ janayāmāsa purūravasamātmajam
BhP_09.01.036/1 evaṃ strītvamanuprāptaḥ sudyumno mānavo nṛpaḥ
BhP_09.01.036/2 sasmāra sa kulācāryaṃ vasiṣṭhamiti śuśruma
BhP_09.01.037/1 sa tasya tāṃ daśāṃ dṛṣṭvā kṛpayā bhṛśapīḍitaḥ
BhP_09.01.037/2 sudyumnasyāśayan puṃstvamupādhāvata śaṅkaram
BhP_09.01.038/1 tuṣṭastasmai sa bhagavān ṛṣaye priyamāvahan
BhP_09.01.038/2 svāṃ ca vācamṛtāṃ kurvannidamāha viśāmpate
BhP_09.01.039/1 māsaṃ pumān sa bhavitā māsaṃ strī tava gotrajaḥ
BhP_09.01.039/2 itthaṃ vyavasthayā kāmaṃ sudyumno 'vatu medinīm
BhP_09.01.040/1 ācāryānugrahāt kāmaṃ labdhvā puṃstvaṃ vyavasthayā
BhP_09.01.040/2 pālayāmāsa jagatīṃ nābhyanandan sma taṃ prajāḥ
BhP_09.01.041/1 tasyotkalo gayo rājan vimalaśca trayaḥ sutāḥ
BhP_09.01.041/2 dakṣiṇāpatharājāno babhūvurdharmavatsalāḥ
BhP_09.01.042/1 tataḥ pariṇate kāle pratiṣṭhānapatiḥ prabhuḥ
BhP_09.01.042/2 purūravasa utsṛjya gāṃ putrāya gato vanam
BhP_09.02.001/0 śrīśuka uvāca
BhP_09.02.001/1 evaṃ gate 'tha sudyumne manurvaivasvataḥ sute
BhP_09.02.001/2 putrakāmastapastepe yamunāyāṃ śataṃ samāḥ
BhP_09.02.002/1 tato 'yajan manurdevamapatyārthaṃ hariṃ prabhum
BhP_09.02.002/2 ikṣvākupūrvajān putrān lebhe svasadṛśān daśa
BhP_09.02.003/1 pṛṣadhrastu manoḥ putro gopālo guruṇā kṛtaḥ
BhP_09.02.003/2 pālayāmāsa gā yatto rātryāṃ vīrāsanavrataḥ
BhP_09.02.004/1 ekadā prāviśadgoṣṭhaṃ śārdūlo niśi varṣati
BhP_09.02.004/2 śayānā gāva utthāya bhītāstā babhramurvraje
BhP_09.02.005/1 ekāṃ jagrāha balavān sā cukrośa bhayāturā
BhP_09.02.005/2 tasyāstu kranditaṃ śrutvā pṛṣadhro 'nusasāra ha
BhP_09.02.006/1 khaḍgamādāya tarasā pralīnoḍugaṇe niśi
BhP_09.02.006/2 ajānannacchinodbabhroḥ śiraḥ śārdūlaśaṅkayā
BhP_09.02.007/1 vyāghro 'pi vṛkṇaśravaṇo nistriṃśāgrāhatastataḥ
BhP_09.02.007/2 niścakrāma bhṛśaṃ bhīto raktaṃ pathi samutsṛjan
BhP_09.02.008/1 manyamāno hataṃ vyāghraṃ pṛṣadhraḥ paravīrahā
BhP_09.02.008/2 adrākṣīt svahatāṃ babhruṃ vyuṣṭāyāṃ niśi duḥkhitaḥ
BhP_09.02.009/1 taṃ śaśāpa kulācāryaḥ kṛtāgasamakāmataḥ
BhP_09.02.009/2 na kṣatrabandhuḥ śūdrastvaṃ karmaṇā bhavitāmunā
BhP_09.02.010/1 evaṃ śaptastu guruṇā pratyagṛhṇāt kṛtāñjaliḥ
BhP_09.02.010/2 adhārayadvrataṃ vīra ūrdhvaretā munipriyam
BhP_09.02.011/1 vāsudeve bhagavati sarvātmani pare 'male
BhP_09.02.011/2 ekāntitvaṃ gato bhaktyā sarvabhūtasuhṛt samaḥ
BhP_09.02.012/1 vimuktasaṅgaḥ śāntātmā saṃyatākṣo 'parigrahaḥ
BhP_09.02.012/2 yadṛcchayopapannena kalpayan vṛttimātmanaḥ
BhP_09.02.013/1 ātmanyātmānamādhāya jñānatṛptaḥ samāhitaḥ
BhP_09.02.013/2 vicacāra mahīmetāṃ jaḍāndhabadhirākṛtiḥ
BhP_09.02.014/1 evaṃ vṛtto vanaṃ gatvā dṛṣṭvā dāvāgnimutthitam
BhP_09.02.014/2 tenopayuktakaraṇo brahma prāpa paraṃ muniḥ
BhP_09.02.015/1 kaviḥ kanīyān viṣayeṣu niḥspṛho visṛjya rājyaṃ saha bandhubhirvanam
BhP_09.02.015/2 niveśya citte puruṣaṃ svarociṣaṃ viveśa kaiśoravayāḥ paraṃ gataḥ
BhP_09.02.016/1 karūṣān mānavādāsan kārūṣāḥ kṣatrajātayaḥ
BhP_09.02.016/2 uttarāpathagoptāro brahmaṇyā dharmavatsalāḥ
BhP_09.02.017/1 dhṛṣṭāddhārṣṭamabhūt kṣatraṃ brahmabhūyaṃ gataṃ kṣitau
BhP_09.02.017/2 nṛgasya vaṃśaḥ sumatirbhūtajyotistato vasuḥ
BhP_09.02.018/1 vasoḥ pratīkastatputra oghavān oghavatpitā
BhP_09.02.018/2 kanyā caughavatī nāma sudarśana uvāha tām
BhP_09.02.019/1 citraseno nariṣyantādṛkṣastasya suto 'bhavat
BhP_09.02.019/2 tasya mīḍhvāṃstataḥ pūrṇa indrasenastu tatsutaḥ
BhP_09.02.020/1 vītihotrastv indrasenāt tasya satyaśravā abhūt
BhP_09.02.020/2 uruśravāḥ sutastasya devadattastato 'bhavat
BhP_09.02.021/1 tato 'gniveśyo bhagavān agniḥ svayamabhūt sutaḥ
BhP_09.02.021/2 kānīna iti vikhyāto jātūkarṇyo mahān ṛṣiḥ
BhP_09.02.022/1 tato brahmakulaṃ jātamāgniveśyāyanaṃ nṛpa
BhP_09.02.022/2 nariṣyantānvayaḥ prokto diṣṭavaṃśamataḥ śṛṇu
BhP_09.02.023/1 nābhāgo diṣṭaputro 'nyaḥ karmaṇā vaiśyatāṃ gataḥ
BhP_09.02.023/2 bhalandanaḥ sutastasya vatsaprītirbhalandanāt
BhP_09.02.024/1 vatsaprīteḥ sutaḥ prāṃśustatsutaṃ pramatiṃ viduḥ
BhP_09.02.024/2 khanitraḥ pramatestasmāc cākṣuṣo 'tha viviṃśatiḥ
BhP_09.02.025/1 viviṃśateḥ suto rambhaḥ khanīnetro 'sya dhārmikaḥ
BhP_09.02.025/2 karandhamo mahārāja tasyāsīdātmajo nṛpa
BhP_09.02.026/1 tasyāvīkṣit suto yasya maruttaścakravartyabhūt
BhP_09.02.026/2 saṃvarto 'yājayadyaṃ vai mahāyogyaṅgiraḥsutaḥ
BhP_09.02.027/1 maruttasya yathā yajño na tathānyo 'sti kaścana
BhP_09.02.027/2 sarvaṃ hiraṇmayaṃ tv āsīdyat kiñcic cāsya śobhanam
BhP_09.02.028/1 amādyadindraḥ somena dakṣiṇābhirdvijātayaḥ
BhP_09.02.028/2 marutaḥ pariveṣṭāro viśvedevāḥ sabhāsadaḥ
BhP_09.02.029/1 maruttasya damaḥ putrastasyāsīdrājyavardhanaḥ
BhP_09.02.029/2 sudhṛtistatsuto jajñe saudhṛteyo naraḥ sutaḥ
BhP_09.02.030/1 tatsutaḥ kevalastasmāddhundhumān vegavāṃstataḥ
BhP_09.02.030/2 budhastasyābhavadyasya tṛṇabindurmahīpatiḥ
BhP_09.02.031/1 taṃ bheje 'lambuṣā devī bhajanīyaguṇālayam
BhP_09.02.031/2 varāpsarā yataḥ putrāḥ kanyā celavilābhavat
BhP_09.02.032/1 yasyāmutpādayāmāsa viśravā dhanadaṃ sutam
BhP_09.02.032/2 prādāya vidyāṃ paramāmṛṣiryogeśvaraḥ pituḥ
BhP_09.02.033/1 viśālaḥ śūnyabandhuśca dhūmraketuśca tatsutāḥ
BhP_09.02.033/2 viśālo vaṃśakṛdrājā vaiśālīṃ nirmame purīm
BhP_09.02.034/1 hemacandraḥ sutastasya dhūmrākṣastasya cātmajaḥ
BhP_09.02.034/2 tatputrāt saṃyamādāsīt kṛśāśvaḥ sahadevajaḥ
BhP_09.02.035/1 kṛśāśvāt somadatto 'bhūdyo 'śvamedhairiḍaspatim
BhP_09.02.035/2 iṣṭvā puruṣamāpāgryāṃ gatiṃ yogeśvarāśritām
BhP_09.02.036/1 saumadattistu sumatistatputro janamejayaḥ
BhP_09.02.036/2 ete vaiśālabhūpālāstṛṇabindoryaśodharāḥ
BhP_09.03.001/0 śrīśuka uvāca
BhP_09.03.001/1 śaryātirmānavo rājā brahmiṣṭhaḥ sambabhūva ha
BhP_09.03.001/2 yo vā aṅgirasāṃ satre dvitīyamaharūcivān
BhP_09.03.002/1 sukanyā nāma tasyāsīt kanyā kamalalocanā
BhP_09.03.002/2 tayā sārdhaṃ vanagato hyagamac cyavanāśramam
BhP_09.03.003/1 sā sakhībhiḥ parivṛtā vicinvantyaṅghripān vane
BhP_09.03.003/2 valmīkarandhre dadṛśe khadyote iva jyotiṣī
BhP_09.03.004/1 te daivacoditā bālā jyotiṣī kaṇṭakena vai
BhP_09.03.004/2 avidhyan mugdhabhāvena susrāvāsṛk tato bahiḥ
BhP_09.03.005/1 śakṛnmūtranirodho 'bhūt sainikānāṃ ca tatkṣaṇāt
BhP_09.03.005/2 rājarṣistamupālakṣya puruṣān vismito 'bravīt
BhP_09.03.006/1 apyabhadraṃ na yuṣmābhirbhārgavasya viceṣṭitam
BhP_09.03.006/2 vyaktaṃ kenāpi nastasya kṛtamāśramadūṣaṇam
BhP_09.03.007/1 sukanyā prāha pitaraṃ bhītā kiñcit kṛtaṃ mayā
BhP_09.03.007/2 dve jyotiṣī ajānantyā nirbhinne kaṇṭakena vai
BhP_09.03.008/1 duhitustadvacaḥ śrutvā śaryātirjātasādhvasaḥ
BhP_09.03.008/2 muniṃ prasādayāmāsa valmīkāntarhitaṃ śanaiḥ
BhP_09.03.009/1 tadabhiprāyamājñāya prādādduhitaraṃ muneḥ
BhP_09.03.009/2 kṛcchrān muktastamāmantrya puraṃ prāyāt samāhitaḥ
BhP_09.03.010/1 sukanyā cyavanaṃ prāpya patiṃ paramakopanam
BhP_09.03.010/2 prīṇayāmāsa cittajñā apramattānuvṛttibhiḥ
BhP_09.03.011/1 kasyacit tv atha kālasya nāsatyāv āśramāgatau
BhP_09.03.011/2 tau pūjayitvā provāca vayo me dattamīśvarau
BhP_09.03.012/1 grahaṃ grahīṣye somasya yajñe vāmapyasomapoḥ
BhP_09.03.012/2 kriyatāṃ me vayorūpaṃ pramadānāṃ yadīpsitam
BhP_09.03.013/1 bāḍhamityūcaturvipramabhinandya bhiṣaktamau
BhP_09.03.013/2 nimajjatāṃ bhavān asmin hrade siddhavinirmite
BhP_09.03.014/1 ityukto jarayā grasta deho dhamanisantataḥ
BhP_09.03.014/2 hradaṃ praveśito 'śvibhyāṃ valīpalitavigrahaḥ
BhP_09.03.015/1 puruṣāstraya uttasthurapīvyā vanitāpriyāḥ
BhP_09.03.015/2 padmasrajaḥ kuṇḍalinastulyarūpāḥ suvāsasaḥ
BhP_09.03.016/1 tān nirīkṣya varārohā sarūpān sūryavarcasaḥ
BhP_09.03.016/2 ajānatī patiṃ sādhvī aśvinau śaraṇaṃ yayau
BhP_09.03.017/1 darśayitvā patiṃ tasyai pātivratyena toṣitau
BhP_09.03.017/2 ṛṣimāmantrya yayaturvimānena triviṣṭapam
BhP_09.03.018/1 yakṣyamāṇo 'tha śaryātiścyavanasyāśramaṃ gataḥ
BhP_09.03.018/2 dadarśa duhituḥ pārśve puruṣaṃ sūryavarcasam
BhP_09.03.019/1 rājā duhitaraṃ prāha kṛtapādābhivandanām
BhP_09.03.019/2 āśiṣaścāprayuñjāno nātiprītimanā iva
BhP_09.03.020/1 cikīrṣitaṃ te kimidaṃ patistvayā pralambhito lokanamaskṛto muniḥ
BhP_09.03.020/2 yat tvaṃ jarāgrastamasatyasammataṃ vihāya jāraṃ bhajase 'mumadhvagam
BhP_09.03.021/1 kathaṃ matiste 'vagatānyathā satāṃ kulaprasūte kuladūṣaṇaṃ tv idam
BhP_09.03.021/2 bibharṣi jāraṃ yadapatrapā kulaṃ pituśca bhartuśca nayasyadhastamaḥ
BhP_09.03.022/1 evaṃ bruvāṇaṃ pitaraṃ smayamānā śucismitā
BhP_09.03.022/2 uvāca tāta jāmātā tavaiṣa bhṛgunandanaḥ
BhP_09.03.023/1 śaśaṃsa pitre tat sarvaṃ vayorūpābhilambhanam
BhP_09.03.023/2 vismitaḥ paramaprītastanayāṃ pariṣasvaje
BhP_09.03.024/1 somena yājayan vīraṃ grahaṃ somasya cāgrahīt
BhP_09.03.024/2 asomaporapyaśvinoścyavanaḥ svena tejasā
BhP_09.03.025/1 hantuṃ tamādade vajraṃ sadyo manyuramarṣitaḥ
BhP_09.03.025/2 savajraṃ stambhayāmāsa bhujamindrasya bhārgavaḥ
BhP_09.03.026/1 anvajānaṃstataḥ sarve grahaṃ somasya cāśvinoḥ
BhP_09.03.026/2 bhiṣajāv iti yat pūrvaṃ somāhutyā bahiṣkṛtau
BhP_09.03.027/1 uttānabarhirānarto bhūriṣeṇa iti trayaḥ
BhP_09.03.027/2 śaryāterabhavan putrā ānartādrevato 'bhavat
BhP_09.03.028/1 so 'ntaḥsamudre nagarīṃ vinirmāya kuśasthalīm
BhP_09.03.028/2 āsthito 'bhuṅkta viṣayān ānartādīn arindama
BhP_09.03.029/1 tasya putraśataṃ jajñe kakudmijyeṣṭhamuttamam
BhP_09.03.029/2 kakudmī revatīṃ kanyāṃ svāmādāya vibhuṃ gataḥ
BhP_09.03.030/1 putryā varaṃ paripraṣṭuṃ brahmalokamapāvṛtam
BhP_09.03.030/2 āvartamāne gāndharve sthito 'labdhakṣaṇaḥ kṣaṇam
BhP_09.03.031/1 tadanta ādyamānamya svābhiprāyaṃ nyavedayat
BhP_09.03.031/2 tac chrutvā bhagavān brahmā prahasya tamuvāca ha
BhP_09.03.032/1 aho rājan niruddhāste kālena hṛdi ye kṛtāḥ
BhP_09.03.032/2 tat putrapautranapt-ṇāṃ gotrāṇi ca na śṛṇmahe
BhP_09.03.033/1 kālo 'bhiyātastriṇava caturyugavikalpitaḥ
BhP_09.03.033/2 tadgaccha devadevāṃśo baladevo mahābalaḥ
BhP_09.03.034/1 kanyāratnamidaṃ rājan nararatnāya dehi bhoḥ
BhP_09.03.034/2 bhuvo bhārāvatārāya bhagavān bhūtabhāvanaḥ
BhP_09.03.035/1 avatīrṇo nijāṃśena puṇyaśravaṇakīrtanaḥ
BhP_09.03.035/2 ityādiṣṭo 'bhivandyājaṃ nṛpaḥ svapuramāgataḥ
BhP_09.03.035/3 tyaktaṃ puṇyajanatrāsādbhrātṛbhirdikṣv avasthitaiḥ
BhP_09.03.036/1 sutāṃ dattvānavadyāṅgīṃ balāya balaśāline
BhP_09.03.036/2 badaryākhyaṃ gato rājā taptuṃ nārāyaṇāśramam
BhP_09.04.001/0 śrīśuka uvāca
BhP_09.04.001/1 nābhāgo nabhagāpatyaṃ yaṃ tataṃ bhrātaraḥ kavim
BhP_09.04.001/2 yaviṣṭhaṃ vyabhajan dāyaṃ brahmacāriṇamāgatam
BhP_09.04.002/1 bhrātaro 'bhāṅkta kiṃ mahyaṃ bhajāma pitaraṃ tava
BhP_09.04.002/2 tvāṃ mamāryāstatābhāṅkṣurmā putraka tadādṛthāḥ
BhP_09.04.003/1 ime aṅgirasaḥ satramāsate 'dya sumedhasaḥ
BhP_09.04.003/2 ṣaṣṭhaṃ ṣaṣṭhamupetyāhaḥ kave muhyanti karmaṇi
BhP_09.04.004/1 tāṃstvaṃ śaṃsaya sūkte dve vaiśvadeve mahātmanaḥ
BhP_09.04.004/2 te svaryanto dhanaṃ satra pariśeṣitamātmanaḥ
BhP_09.04.005/1 dāsyanti te 'tha tān arccha tathā sa kṛtavān yathā
BhP_09.04.005/2 tasmai dattvā yayuḥ svargaṃ te satrapariśeṣaṇam
BhP_09.04.006/1 taṃ kaścit svīkariṣyantaṃ puruṣaḥ kṛṣṇadarśanaḥ
BhP_09.04.006/2 uvācottarato 'bhyetya mamedaṃ vāstukaṃ vasu
BhP_09.04.007/1 mamedamṛṣibhirdattamiti tarhi sma mānavaḥ
BhP_09.04.007/2 syān nau te pitari praśnaḥ pṛṣṭavān pitaraṃ yathā
BhP_09.04.008/1 yajñavāstugataṃ sarvamucchiṣṭamṛṣayaḥ kvacit
BhP_09.04.008/2 cakrurhi bhāgaṃ rudrāya sa devaḥ sarvamarhati
BhP_09.04.009/1 nābhāgastaṃ praṇamyāha taveśa kila vāstukam
BhP_09.04.009/2 ityāha me pitā brahmañ chirasā tvāṃ prasādaye
BhP_09.04.010/1 yat te pitāvadaddharmaṃ tvaṃ ca satyaṃ prabhāṣase
BhP_09.04.010/2 dadāmi te mantradṛśo jñānaṃ brahma sanātanam
BhP_09.04.011/1 gṛhāṇa draviṇaṃ dattaṃ matsatrapariśeṣitam
BhP_09.04.011/2 ityuktvāntarhito rudro bhagavān dharmavatsalaḥ
BhP_09.04.012/1 ya etat saṃsmaret prātaḥ sāyaṃ ca susamāhitaḥ
BhP_09.04.012/2 kavirbhavati mantrajño gatiṃ caiva tathātmanaḥ
BhP_09.04.013/1 nābhāgādambarīṣo 'bhūn mahābhāgavataḥ kṛtī
BhP_09.04.013/2 nāspṛśadbrahmaśāpo 'pi yaṃ na pratihataḥ kvacit
BhP_09.04.014/0 śrīrājovāca
BhP_09.04.014/1 bhagavan chrotumicchāmi rājarṣestasya dhīmataḥ
BhP_09.04.014/2 na prābhūdyatra nirmukto brahmadaṇḍo duratyayaḥ
BhP_09.04.015/0 śrīśuka uvāca
BhP_09.04.015/1 ambarīṣo mahābhāgaḥ saptadvīpavatīṃ mahīm
BhP_09.04.015/2 avyayāṃ ca śriyaṃ labdhvā vibhavaṃ cātulaṃ bhuvi
BhP_09.04.016/1 mene 'tidurlabhaṃ puṃsāṃ sarvaṃ tat svapnasaṃstutam
BhP_09.04.016/2 vidvān vibhavanirvāṇaṃ tamo viśati yat pumān
BhP_09.04.017/1 vāsudeve bhagavati tadbhakteṣu ca sādhuṣu
BhP_09.04.017/2 prāpto bhāvaṃ paraṃ viśvaṃ yenedaṃ loṣṭravat smṛtam
BhP_09.04.018/1 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane
BhP_09.04.018/2 karau harermandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye
BhP_09.04.019/1 mukundaliṅgālayadarśane dṛśau tadbhṛtyagātrasparśe 'ṅgasaṅgamam
BhP_09.04.019/2 ghrāṇaṃ ca tatpādasarojasaurabhe śrīmattulasyā rasanāṃ tadarpite
BhP_09.04.020/1 pādau hareḥ kṣetrapadānusarpaṇe śiro hṛṣīkeśapadābhivandane
BhP_09.04.020/2 kāmaṃ ca dāsye na tu kāmakāmyayā yathottamaślokajanāśrayā ratiḥ
BhP_09.04.021/1 evaṃ sadā karmakalāpamātmanaḥ pare 'dhiyajñe bhagavatyadhokṣaje
BhP_09.04.021/2 sarvātmabhāvaṃ vidadhan mahīmimāṃ tanniṣṭhaviprābhihitaḥ śaśāsa ha
BhP_09.04.022/1 īje 'śvamedhairadhiyajñamīśvaraṃ mahāvibhūtyopacitāṅgadakṣiṇaiḥ
BhP_09.04.022/2 tatairvasiṣṭhāsitagautamādibhir dhanvanyabhisrotamasau sarasvatīm
BhP_09.04.023/1 yasya kratuṣu gīrvāṇaiḥ sadasyā ṛtvijo janāḥ
BhP_09.04.023/2 tulyarūpāścānimiṣā vyadṛśyanta suvāsasaḥ
BhP_09.04.024/1 svargo na prārthito yasya manujairamarapriyaḥ
BhP_09.04.024/2 śṛṇvadbhirupagāyadbhiruttamaślokaceṣṭitam
BhP_09.04.025/1 saṃvardhayanti yat kāmāḥ svārājyaparibhāvitāḥ
BhP_09.04.025/2 durlabhā nāpi siddhānāṃ mukundaṃ hṛdi paśyataḥ
BhP_09.04.026/1 sa itthaṃ bhaktiyogena tapoyuktena pārthivaḥ
BhP_09.04.026/2 svadharmeṇa hariṃ prīṇan sarvān kāmān śanairjahau
BhP_09.04.027/1 gṛheṣu dāreṣu suteṣu bandhuṣu dvipottamasyandanavājivastuṣu
BhP_09.04.027/2 akṣayyaratnābharaṇāmbarādiṣv anantakośeṣv akarodasanmatim
BhP_09.04.028/1 tasmā adāddhariścakraṃ pratyanīkabhayāvaham
BhP_09.04.028/2 ekāntabhaktibhāvena prīto bhaktābhirakṣaṇam
BhP_09.04.029/1 ārirādhayiṣuḥ kṛṣṇaṃ mahiṣyā tulyaśīlayā
BhP_09.04.029/2 yuktaḥ sāṃvatsaraṃ vīro dadhāra dvādaśīvratam
BhP_09.04.030/1 vratānte kārtike māsi trirātraṃ samupoṣitaḥ
BhP_09.04.030/2 snātaḥ kadācit kālindyāṃ hariṃ madhuvane 'rcayat
BhP_09.04.031/1 mahābhiṣekavidhinā sarvopaskarasampadā
BhP_09.04.031/2 abhiṣicyāmbarākalpairgandhamālyārhaṇādibhiḥ
BhP_09.04.032/1 tadgatāntarabhāvena pūjayāmāsa keśavam
BhP_09.04.032/2 brāhmaṇāṃśca mahābhāgān siddhārthān api bhaktitaḥ
BhP_09.04.033/1 gavāṃ rukmaviṣāṇīnāṃ rūpyāṅghrīṇāṃ suvāsasām
BhP_09.04.033/2 payaḥśīlavayorūpa vatsopaskarasampadām
BhP_09.04.034/1 prāhiṇot sādhuviprebhyo gṛheṣu nyarbudāni ṣaṭ
BhP_09.04.034/2 bhojayitvā dvijān agre svādv annaṃ guṇavattamam
BhP_09.04.035/1 labdhakāmairanujñātaḥ pāraṇāyopacakrame
BhP_09.04.035/2 tasya tarhyatithiḥ sākṣāddurvāsā bhagavān abhūt
BhP_09.04.036/1 tamānarcātithiṃ bhūpaḥ pratyutthānāsanārhaṇaiḥ
BhP_09.04.036/2 yayāce 'bhyavahārāya pādamūlamupāgataḥ
BhP_09.04.037/1 pratinandya sa tāṃ yācñāṃ kartumāvaśyakaṃ gataḥ
BhP_09.04.037/2 nimamajja bṛhaddhyāyan kālindīsalile śubhe
BhP_09.04.038/1 muhūrtārdhāvaśiṣṭāyāṃ dvādaśyāṃ pāraṇaṃ prati
BhP_09.04.038/2 cintayāmāsa dharmajño dvijaistaddharmasaṅkaṭe
BhP_09.04.039/1 brāhmaṇātikrame doṣo dvādaśyāṃ yadapāraṇe
BhP_09.04.039/2 yat kṛtvā sādhu me bhūyādadharmo vā na māṃ spṛśet
BhP_09.04.040/1 ambhasā kevalenātha kariṣye vratapāraṇam
BhP_09.04.040/2 āhurabbhakṣaṇaṃ viprā hyaśitaṃ nāśitaṃ ca tat
BhP_09.04.041/1 ityapaḥ prāśya rājarṣiścintayan manasācyutam
BhP_09.04.041/2 pratyacaṣṭa kuruśreṣṭha dvijāgamanameva saḥ
BhP_09.04.042/1 durvāsā yamunākūlāt kṛtāvaśyaka āgataḥ
BhP_09.04.042/2 rājñābhinanditastasya bubudhe ceṣṭitaṃ dhiyā
BhP_09.04.043/1 manyunā pracaladgātro bhrukuṭīkuṭilānanaḥ
BhP_09.04.043/2 bubhukṣitaśca sutarāṃ kṛtāñjalimabhāṣata
BhP_09.04.044/1 aho asya nṛśaṃsasya śriyonmattasya paśyata
BhP_09.04.044/2 dharmavyatikramaṃ viṣṇorabhaktasyeśamāninaḥ
BhP_09.04.045/1 yo māmatithimāyātamātithyena nimantrya ca
BhP_09.04.045/2 adattvā bhuktavāṃstasya sadyaste darśaye phalam
BhP_09.04.046/1 evaṃ bruvāṇa utkṛtya jaṭāṃ roṣapradīpitaḥ
BhP_09.04.046/2 tayā sa nirmame tasmai kṛtyāṃ kālānalopamām
BhP_09.04.047/1 tāmāpatantīṃ jvalatīmasihastāṃ padā bhuvam
BhP_09.04.047/2 vepayantīṃ samudvīkṣya na cacāla padān nṛpaḥ
BhP_09.04.048/1 prāg diṣṭaṃ bhṛtyarakṣāyāṃ puruṣeṇa mahātmanā
BhP_09.04.048/2 dadāha kṛtyāṃ tāṃ cakraṃ kruddhāhimiva pāvakaḥ
BhP_09.04.049/1 tadabhidravadudvīkṣya svaprayāsaṃ ca niṣphalam
BhP_09.04.049/2 durvāsā dudruve bhīto dikṣu prāṇaparīpsayā
BhP_09.04.050/1 tamanvadhāvadbhagavadrathāṅgaṃ dāvāgniruddhūtaśikho yathāhim
BhP_09.04.050/2 tathānuṣaktaṃ munirīkṣamāṇo guhāṃ vivikṣuḥ prasasāra meroḥ
BhP_09.04.051/1 diśo nabhaḥ kṣmāṃ vivarān samudrān lokān sapālāṃstridivaṃ gataḥ saḥ
BhP_09.04.051/2 yato yato dhāvati tatra tatra sudarśanaṃ duṣprasahaṃ dadarśa
BhP_09.04.052/1 alabdhanāthaḥ sa sadā kutaścit santrastacitto 'raṇameṣamāṇaḥ
BhP_09.04.052/2 devaṃ viriñcaṃ samagādvidhātas trāhyātmayone 'jitatejaso mām
BhP_09.04.053/0 śrībrahmovāca
BhP_09.04.053/1 sthānaṃ madīyaṃ sahaviśvametat krīḍāvasāne dviparārdhasaṃjñe
BhP_09.04.053/2 bhrūbhaṅgamātreṇa hi sandidhakṣoḥ kālātmano yasya tirobhaviṣyati
BhP_09.04.054/1 ahaṃ bhavo dakṣabhṛgupradhānāḥ prajeśabhūteśasureśamukhyāḥ
BhP_09.04.054/2 sarve vayaṃ yanniyamaṃ prapannā mūrdhnyārpitaṃ lokahitaṃ vahāmaḥ
BhP_09.04.055/1 pratyākhyāto viriñcena viṣṇucakropatāpitaḥ
BhP_09.04.055/2 durvāsāḥ śaraṇaṃ yātaḥ śarvaṃ kailāsavāsinam
BhP_09.04.056/0 śrīśaṅkara uvāca
BhP_09.04.056/1 vayaṃ na tāta prabhavāma bhūmni yasmin pare 'nye 'pyajajīvakośāḥ
BhP_09.04.056/2 bhavanti kāle na bhavanti hīdṛśāḥ sahasraśo yatra vayaṃ bhramāmaḥ
BhP_09.04.057/1 ahaṃ sanatkumāraśca nārado bhagavān ajaḥ
BhP_09.04.057/2 kapilo 'pāntaratamo devalo dharma āsuriḥ
BhP_09.04.058/1 marīcipramukhāścānye siddheśāḥ pāradarśanāḥ
BhP_09.04.058/2 vidāma na vayaṃ sarve yanmāyāṃ māyayāvṛtāḥ
BhP_09.04.059/1 tasya viśveśvarasyedaṃ śastraṃ durviṣahaṃ hi naḥ
BhP_09.04.059/2 tamevaṃ śaraṇaṃ yāhi hariste śaṃ vidhāsyati
BhP_09.04.060/1 tato nirāśo durvāsāḥ padaṃ bhagavato yayau
BhP_09.04.060/2 vaikuṇṭhākhyaṃ yadadhyāste śrīnivāsaḥ śriyā saha
BhP_09.04.061/1 sandahyamāno 'jitaśastravahninā tatpādamūle patitaḥ savepathuḥ
BhP_09.04.061/2 āhācyutānanta sadīpsita prabho kṛtāgasaṃ māvahi viśvabhāvana
BhP_09.04.062/1 ajānatā te paramānubhāvaṃ kṛtaṃ mayāghaṃ bhavataḥ priyāṇām
BhP_09.04.062/2 vidhehi tasyāpacitiṃ vidhātar mucyeta yannāmnyudite nārako 'pi
BhP_09.04.063/0 śrībhagavān uvāca
BhP_09.04.063/1 ahaṃ bhaktaparādhīno hyasvatantra iva dvija
BhP_09.04.063/2 sādhubhirgrastahṛdayo bhaktairbhaktajanapriyaḥ
BhP_09.04.064/1 nāhamātmānamāśāse madbhaktaiḥ sādhubhirvinā
BhP_09.04.064/2 śriyaṃ cātyantikīṃ brahman yeṣāṃ gatirahaṃ parā
BhP_09.04.065/1 ye dārāgāraputrāpta prāṇān vittamimaṃ param
BhP_09.04.065/2 hitvā māṃ śaraṇaṃ yātāḥ kathaṃ tāṃstyaktumutsahe
BhP_09.04.066/1 mayi nirbaddhahṛdayāḥ sādhavaḥ samadarśanāḥ
BhP_09.04.066/2 vaśe kurvanti māṃ bhaktyā satstriyaḥ satpatiṃ yathā
BhP_09.04.067/1 matsevayā pratītaṃ te sālokyādicatuṣṭayam
BhP_09.04.067/2 necchanti sevayā pūrṇāḥ kuto 'nyat kālaviplutam
BhP_09.04.068/1 sādhavo hṛdayaṃ mahyaṃ sādhūnāṃ hṛdayaṃ tv aham
BhP_09.04.068/2 madanyat te na jānanti nāhaṃ tebhyo manāg api
BhP_09.04.069/1 upāyaṃ kathayiṣyāmi tava vipra śṛṇuṣva tat
BhP_09.04.069/2 ayaṃ hyātmābhicāraste yatastaṃ yāhi mā ciram
BhP_09.04.069/3 sādhuṣu prahitaṃ tejaḥ prahartuḥ kurute 'śivam
BhP_09.04.070/1 tapo vidyā ca viprāṇāṃ niḥśreyasakare ubhe
BhP_09.04.070/2 te eva durvinītasya kalpete karturanyathā
BhP_09.04.071/1 brahmaṃstadgaccha bhadraṃ te nābhāgatanayaṃ nṛpam
BhP_09.04.071/2 kṣamāpaya mahābhāgaṃ tataḥ śāntirbhaviṣyati
BhP_09.05.001/0 śrīśuka uvāca
BhP_09.05.001/1 evaṃ bhagavatādiṣṭo durvāsāścakratāpitaḥ
BhP_09.05.001/2 ambarīṣamupāvṛtya tatpādau duḥkhito 'grahīt
BhP_09.05.002/1 tasya sodyamamāvīkṣya pādasparśavilajjitaḥ
BhP_09.05.002/2 astāvīt taddharerastraṃ kṛpayā pīḍito bhṛśam
BhP_09.05.003/0 ambarīṣa uvāca
BhP_09.05.003/1 tvamagnirbhagavān sūryastvaṃ somo jyotiṣāṃ patiḥ
BhP_09.05.003/2 tvamāpastvaṃ kṣitirvyoma vāyurmātrendriyāṇi ca
BhP_09.05.004/1 sudarśana namastubhyaṃ sahasrārācyutapriya
BhP_09.05.004/2 sarvāstraghātin viprāya svasti bhūyā iḍaspate
BhP_09.05.005/1 tvaṃ dharmastvamṛtaṃ satyaṃ tvaṃ yajño 'khilayajñabhuk
BhP_09.05.005/2 tvaṃ lokapālaḥ sarvātmā tvaṃ tejaḥ pauruṣaṃ param
BhP_09.05.006/1 namaḥ sunābhākhiladharmasetave hyadharmaśīlāsuradhūmaketave
BhP_09.05.006/2 trailokyagopāya viśuddhavarcase manojavāyādbhutakarmaṇe gṛṇe
BhP_09.05.007/1 tvattejasā dharmamayena saṃhṛtaṃ tamaḥ prakāśaśca dṛśo mahātmanām
BhP_09.05.007/2 duratyayaste mahimā girāṃ pate tvadrūpametat sadasat parāvaram
BhP_09.05.008/1 yadā visṛṣṭastvamanañjanena vai balaṃ praviṣṭo 'jita daityadānavam
BhP_09.05.008/2 bāhūdarorvaṅghriśirodharāṇi vṛścannajasraṃ pradhane virājase
BhP_09.05.009/1 sa tvaṃ jagattrāṇa khalaprahāṇaye nirūpitaḥ sarvasaho gadābhṛtā
BhP_09.05.009/2 viprasya cāsmatkuladaivahetave vidhehi bhadraṃ tadanugraho hi naḥ
BhP_09.05.010/1 yadyasti dattamiṣṭaṃ vā svadharmo vā svanuṣṭhitaḥ
BhP_09.05.010/2 kulaṃ no vipradaivaṃ ceddvijo bhavatu vijvaraḥ
BhP_09.05.011/1 yadi no bhagavān prīta ekaḥ sarvaguṇāśrayaḥ
BhP_09.05.011/2 sarvabhūtātmabhāvena dvijo bhavatu vijvaraḥ
BhP_09.05.012/0 śrīśuka uvāca
BhP_09.05.012/1 iti saṃstuvato rājño viṣṇucakraṃ sudarśanam
BhP_09.05.012/2 aśāmyat sarvato vipraṃ pradahadrājayācñayā
BhP_09.05.013/1 sa mukto 'strāgnitāpena durvāsāḥ svastimāṃstataḥ
BhP_09.05.013/2 praśaśaṃsa tamurvīśaṃ yuñjānaḥ paramāśiṣaḥ
BhP_09.05.014/0 durvāsā uvāca
BhP_09.05.014/1 aho anantadāsānāṃ mahattvaṃ dṛṣṭamadya me
BhP_09.05.014/2 kṛtāgaso 'pi yadrājan maṅgalāni samīhase
BhP_09.05.015/1 duṣkaraḥ ko nu sādhūnāṃ dustyajo vā mahātmanām
BhP_09.05.015/2 yaiḥ saṅgṛhīto bhagavān sātvatāmṛṣabho hariḥ
BhP_09.05.016/1 yannāmaśrutimātreṇa pumān bhavati nirmalaḥ
BhP_09.05.016/2 tasya tīrthapadaḥ kiṃ vā dāsānāmavaśiṣyate
BhP_09.05.017/1 rājannanugṛhīto 'haṃ tvayātikaruṇātmanā
BhP_09.05.017/2 madaghaṃ pṛṣṭhataḥ kṛtvā prāṇā yan me 'bhirakṣitāḥ
BhP_09.05.018/1 rājā tamakṛtāhāraḥ pratyāgamanakāṅkṣayā
BhP_09.05.018/2 caraṇāv upasaṅgṛhya prasādya samabhojayat
BhP_09.05.019/1 so 'śitvādṛtamānītamātithyaṃ sārvakāmikam
BhP_09.05.019/2 tṛptātmā nṛpatiṃ prāha bhujyatāmiti sādaram
BhP_09.05.020/1 prīto 'smyanugṛhīto 'smi tava bhāgavatasya vai
BhP_09.05.020/2 darśanasparśanālāpairātithyenātmamedhasā
BhP_09.05.021/1 karmāvadātametat te gāyanti svaḥstriyo muhuḥ
BhP_09.05.021/2 kīrtiṃ paramapuṇyāṃ ca kīrtayiṣyati bhūriyam
BhP_09.05.022/0 śrīśuka uvāca
BhP_09.05.022/1 evaṃ saṅkīrtya rājānaṃ durvāsāḥ paritoṣitaḥ
BhP_09.05.022/2 yayau vihāyasāmantrya brahmalokamahaitukam
BhP_09.05.023/1 saṃvatsaro 'tyagāt tāvadyāvatā nāgato gataḥ
BhP_09.05.023/2 munistaddarśanākāṅkṣo rājābbhakṣo babhūva ha
BhP_09.05.024/1 gate 'tha durvāsasi so 'mbarīṣo dvijopayogātipavitramāharat
BhP_09.05.024/2 ṛṣervimokṣaṃ vyasanaṃ ca vīkṣya mene svavīryaṃ ca parānubhāvam
BhP_09.05.025/1 evaṃ vidhānekaguṇaḥ sa rājā parātmani brahmaṇi vāsudeve
BhP_09.05.025/2 kriyākalāpaiḥ samuvāha bhaktiṃ yayāviriñcyān nirayāṃścakāra
BhP_09.05.026/0 śrīśuka uvāca
BhP_09.05.026/1 athāmbarīṣastanayeṣu rājyaṃ samānaśīleṣu visṛjya dhīraḥ
BhP_09.05.026/2 vanaṃ viveśātmani vāsudeve mano dadhaddhvastaguṇapravāhaḥ
BhP_09.05.027/1 ityetat puṇyamākhyānamambarīṣasya bhūpate
BhP_09.05.027/2 saṅkīrtayannanudhyāyan bhakto bhagavato bhavet
BhP_09.05.028/1 ambarīṣasya caritaṃ ye śṛṇvanti mahātmanaḥ
BhP_09.05.028/2 muktiṃ prayānti te sarve bhaktyā viṣṇoḥ prasādataḥ
BhP_09.06.001/0 śrīśuka uvāca
BhP_09.06.001/1 virūpaḥ ketumān chambhurambarīṣasutāstrayaḥ
BhP_09.06.001/2 virūpāt pṛṣadaśvo 'bhūt tatputrastu rathītaraḥ
BhP_09.06.002/1 rathītarasyāprajasya bhāryāyāṃ tantave 'rthitaḥ
BhP_09.06.002/2 aṅgirā janayāmāsa brahmavarcasvinaḥ sutān
BhP_09.06.003/1 ete kṣetraprasūtā vai punastv āṅgirasāḥ smṛtāḥ
BhP_09.06.003/2 rathītarāṇāṃ pravarāḥ kṣetropetā dvijātayaḥ
BhP_09.06.004/1 kṣuvatastu manorjajñe ikṣvākurghrāṇataḥ sutaḥ
BhP_09.06.004/2 tasya putraśatajyeṣṭhā vikukṣinimidaṇḍakāḥ
BhP_09.06.005/1 teṣāṃ purastādabhavannāryāvarte nṛpā nṛpa
BhP_09.06.005/2 pañcaviṃśatiḥ paścāc ca trayo madhye 'pare 'nyataḥ
BhP_09.06.006/1 sa ekadāṣṭakāśrāddhe ikṣvākuḥ sutamādiśat
BhP_09.06.006/2 māṃsamānīyatāṃ medhyaṃ vikukṣe gaccha mā ciram
BhP_09.06.007/1 tatheti sa vanaṃ gatvā mṛgān hatvā kriyārhaṇān
BhP_09.06.007/2 śrānto bubhukṣito vīraḥ śaśaṃ cādadapasmṛtiḥ
BhP_09.06.008/1 śeṣaṃ nivedayāmāsa pitre tena ca tadguruḥ
BhP_09.06.008/2 coditaḥ prokṣaṇāyāha duṣṭametadakarmakam
BhP_09.06.009/1 jñātvā putrasya tat karma guruṇābhihitaṃ nṛpaḥ
BhP_09.06.009/2 deśān niḥsārayāmāsa sutaṃ tyaktavidhiṃ ruṣā
BhP_09.06.010/1 sa tu vipreṇa saṃvādaṃ jñāpakena samācaran
BhP_09.06.010/2 tyaktvā kalevaraṃ yogī sa tenāvāpa yat param
BhP_09.06.011/1 pitaryuparate 'bhyetya vikukṣiḥ pṛthivīmimām
BhP_09.06.011/2 śāsadīje hariṃ yajñaiḥ śaśāda iti viśrutaḥ
BhP_09.06.012/1 purañjayastasya suta indravāha itīritaḥ
BhP_09.06.012/2 kakutstha iti cāpyuktaḥ śṛṇu nāmāni karmabhiḥ
BhP_09.06.013/1 kṛtānta āsīt samaro devānāṃ saha dānavaiḥ
BhP_09.06.013/2 pārṣṇigrāho vṛto vīro devairdaityaparājitaiḥ
BhP_09.06.014/1 vacanāddevadevasya viṣṇorviśvātmanaḥ prabhoḥ
BhP_09.06.014/2 vāhanatve vṛtastasya babhūvendro mahāvṛṣaḥ
BhP_09.06.015/1 sa sannaddho dhanurdivyamādāya viśikhān chitān
BhP_09.06.015/2 stūyamānastamāruhya yuyutsuḥ kakudi sthitaḥ
BhP_09.06.016/1 tejasāpyāyito viṣṇoḥ puruṣasya mahātmanaḥ
BhP_09.06.016/2 pratīcyāṃ diśi daityānāṃ nyaruṇat tridaśaiḥ puram
BhP_09.06.017/1 taistasya cābhūt pradhanaṃ tumulaṃ lomaharṣaṇam
BhP_09.06.017/2 yamāya bhallairanayaddaityān abhiyayurmṛdhe
BhP_09.06.018/1 tasyeṣupātābhimukhaṃ yugāntāgnimivolbaṇam
BhP_09.06.018/2 visṛjya dudruvurdaityā hanyamānāḥ svamālayam
BhP_09.06.019/1 jitvā paraṃ dhanaṃ sarvaṃ sastrīkaṃ vajrapāṇaye
BhP_09.06.019/2 pratyayacchat sa rājarṣiriti nāmabhirāhṛtaḥ
BhP_09.06.020/1 purañjayasya putro 'bhūdanenāstatsutaḥ pṛthuḥ
BhP_09.06.020/2 viśvagandhistataścandro yuvanāśvastu tatsutaḥ
BhP_09.06.021/1 śrāvastastatsuto yena śrāvastī nirmame purī
BhP_09.06.021/2 bṛhadaśvastu śrāvastistataḥ kuvalayāśvakaḥ
BhP_09.06.022/1 yaḥ priyārthamutaṅkasya dhundhunāmāsuraṃ balī
BhP_09.06.022/2 sutānāmekaviṃśatyā sahasrairahanadvṛtaḥ
BhP_09.06.023/1 dhundhumāra iti khyātastatsutāste ca jajvaluḥ
BhP_09.06.023/2 dhundhormukhāgninā sarve traya evāvaśeṣitāḥ
BhP_09.06.024/1 dṛḍhāśvaḥ kapilāśvaśca bhadrāśva iti bhārata
BhP_09.06.024/2 dṛḍhāśvaputro haryaśvo nikumbhastatsutaḥ smṛtaḥ
BhP_09.06.025/1 bahulāśvo nikumbhasya kṛśāśvo 'thāsya senajit
BhP_09.06.025/2 yuvanāśvo 'bhavat tasya so 'napatyo vanaṃ gataḥ
BhP_09.06.026/1 bhāryāśatena nirviṇṇa ṛṣayo 'sya kṛpālavaḥ
BhP_09.06.026/2 iṣṭiṃ sma vartayāṃ cakruraindrīṃ te susamāhitāḥ
BhP_09.06.027/1 rājā tadyajñasadanaṃ praviṣṭo niśi tarṣitaḥ
BhP_09.06.027/2 dṛṣṭvā śayānān viprāṃstān papau mantrajalaṃ svayam
BhP_09.06.028/1 utthitāste niśamyātha vyudakaṃ kalaśaṃ prabho
BhP_09.06.028/2 papracchuḥ kasya karmedaṃ pītaṃ puṃsavanaṃ jalam
BhP_09.06.029/1 rājñā pītaṃ viditvā vai īśvaraprahitena te
BhP_09.06.029/2 īśvarāya namaścakruraho daivabalaṃ balam
BhP_09.06.030/1 tataḥ kāla upāvṛtte kukṣiṃ nirbhidya dakṣiṇam
BhP_09.06.030/2 yuvanāśvasya tanayaścakravartī jajāna ha
BhP_09.06.031/1 kaṃ dhāsyati kumāro 'yaṃ stanye rorūyate bhṛśam
BhP_09.06.031/2 māṃ dhātā vatsa mā rodīritīndro deśinīmadāt
BhP_09.06.032/1 na mamāra pitā tasya vipradevaprasādataḥ
BhP_09.06.032/2 yuvanāśvo 'tha tatraiva tapasā siddhimanvagāt
BhP_09.06.033/1 trasaddasyuritīndro 'ṅga vidadhe nāma yasya vai
BhP_09.06.033/2 yasmāt trasanti hyudvignā dasyavo rāvaṇādayaḥ
BhP_09.06.034/1 yauvanāśvo 'tha māndhātā cakravartyavanīṃ prabhuḥ
BhP_09.06.034/2 saptadvīpavatīmekaḥ śaśāsācyutatejasā
BhP_09.06.035/1 īje ca yajñaṃ kratubhirātmavidbhūridakṣiṇaiḥ
BhP_09.06.035/2 sarvadevamayaṃ devaṃ sarvātmakamatīndriyam
BhP_09.06.036/1 dravyaṃ mantro vidhiryajño yajamānastathartvijaḥ
BhP_09.06.036/2 dharmo deśaśca kālaśca sarvametadyadātmakam
BhP_09.06.037/1 yāvat sūrya udeti sma yāvac ca pratitiṣṭhati
BhP_09.06.037/2 tat sarvaṃ yauvanāśvasya māndhātuḥ kṣetramucyate
BhP_09.06.038/1 śaśabindorduhitari bindumatyāmadhān nṛpaḥ
BhP_09.06.038/2 purukutsamambarīṣaṃ mucukundaṃ ca yoginam
BhP_09.06.038/3 teṣāṃ svasāraḥ pañcāśat saubhariṃ vavrire patim
BhP_09.06.039/1 yamunāntarjale magnastapyamānaḥ paraṃ tapaḥ
BhP_09.06.039/2 nirvṛtiṃ mīnarājasya dṛṣṭvā maithunadharmiṇaḥ
BhP_09.06.040/1 jātaspṛho nṛpaṃ vipraḥ kanyāmekāmayācata
BhP_09.06.040/2 so 'pyāha gṛhyatāṃ brahman kāmaṃ kanyā svayaṃvare
BhP_09.06.041/1 sa vicintyāpriyaṃ strīṇāṃ jaraṭho 'hamasanmataḥ
BhP_09.06.041/2 valīpalita ejatka ityahaṃ pratyudāhṛtaḥ
BhP_09.06.042/1 sādhayiṣye tathātmānaṃ surastrīṇāmabhīpsitam
BhP_09.06.042/2 kiṃ punarmanujendrāṇāmiti vyavasitaḥ prabhuḥ
BhP_09.06.043/1 muniḥ praveśitaḥ kṣatrā kanyāntaḥpuramṛddhimat
BhP_09.06.043/2 vṛtaḥ sa rājakanyābhirekaṃ pañcāśatā varaḥ
BhP_09.06.044/1 tāsāṃ kalirabhūdbhūyāṃstadarthe 'pohya sauhṛdam
BhP_09.06.044/2 mamānurūpo nāyaṃ va iti tadgatacetasām
BhP_09.06.045/1 sa bahvṛcastābhirapāraṇīya tapaḥśriyānarghyaparicchadeṣu
BhP_09.06.045/2 gṛheṣu nānopavanāmalāmbhaḥ saraḥsu saugandhikakānaneṣu
BhP_09.06.046/1 mahārhaśayyāsanavastrabhūṣaṇa snānānulepābhyavahāramālyakaiḥ
BhP_09.06.046/2 svalaṅkṛtastrīpuruṣeṣu nityadā reme 'nugāyaddvijabhṛṅgavandiṣu
BhP_09.06.047/1 yadgārhasthyaṃ tu saṃvīkṣya saptadvīpavatīpatiḥ
BhP_09.06.047/2 vismitaḥ stambhamajahāt sārvabhaumaśriyānvitam
BhP_09.06.048/1 evaṃ gṛheṣv abhirato viṣayān vividhaiḥ sukhaiḥ
BhP_09.06.048/2 sevamāno na cātuṣyadājyastokairivānalaḥ
BhP_09.06.049/1 sa kadācidupāsīna ātmāpahnavamātmanaḥ
BhP_09.06.049/2 dadarśa bahvṛcācāryo mīnasaṅgasamutthitam
BhP_09.06.050/1 aho imaṃ paśyata me vināśaṃ tapasvinaḥ saccaritavratasya
BhP_09.06.050/2 antarjale vāricaraprasaṅgāt pracyāvitaṃ brahma ciraṃ dhṛtaṃ yat
BhP_09.06.051/1 saṅgaṃ tyajeta mithunavratīnāṃ mumukṣuḥ
BhP_09.06.051/2 sarvātmanā na visṛjedbahirindriyāṇi
BhP_09.06.051/3 ekaścaran rahasi cittamananta īśe
BhP_09.06.051/4 yuñjīta tadvratiṣu sādhuṣu cet prasaṅgaḥ
BhP_09.06.052/1 ekastapasvyahamathāmbhasi matsyasaṅgāt
BhP_09.06.052/2 pañcāśadāsamuta pañcasahasrasargaḥ
BhP_09.06.052/3 nāntaṃ vrajāmyubhayakṛtyamanorathānāṃ
BhP_09.06.052/4 māyāguṇairhṛtamatirviṣaye 'rthabhāvaḥ
BhP_09.06.053/1 evaṃ vasan gṛhe kālaṃ virakto nyāsamāsthitaḥ
BhP_09.06.053/2 vanaṃ jagāmānuyayustatpatnyaḥ patidevatāḥ
BhP_09.06.054/1 tatra taptvā tapastīkṣṇamātmadarśanamātmavān
BhP_09.06.054/2 sahaivāgnibhirātmānaṃ yuyoja paramātmani
BhP_09.06.055/1 tāḥ svapatyurmahārāja nirīkṣyādhyātmikīṃ gatim
BhP_09.06.055/2 anvīyustatprabhāveṇa agniṃ śāntamivārciṣaḥ
BhP_09.07.001/0 śrīśuka uvāca
BhP_09.07.001/1 māndhātuḥ putrapravaro yo 'mbarīṣaḥ prakīrtitaḥ
BhP_09.07.001/2 pitāmahena pravṛto yauvanāśvastu tatsutaḥ
BhP_09.07.001/3 hārītastasya putro 'bhūn māndhātṛpravarā ime
BhP_09.07.002/1 narmadā bhrātṛbhirdattā purukutsāya yoragaiḥ
BhP_09.07.002/2 tayā rasātalaṃ nīto bhujagendraprayuktayā
BhP_09.07.003/1 gandharvān avadhīt tatra vadhyān vai viṣṇuśaktidhṛk
BhP_09.07.003/2 nāgāl labdhavaraḥ sarpādabhayaṃ smaratāmidam
BhP_09.07.004/1 trasaddasyuḥ paurukutso yo 'naraṇyasya dehakṛt
BhP_09.07.004/2 haryaśvastatsutastasmāt prāruṇo 'tha tribandhanaḥ
BhP_09.07.005/1 tasya satyavrataḥ putrastriśaṅkuriti viśrutaḥ
BhP_09.07.005/2 prāptaścāṇḍālatāṃ śāpādguroḥ kauśikatejasā
BhP_09.07.006/1 saśarīro gataḥ svargamadyāpi divi dṛśyate
BhP_09.07.006/2 pātito 'vākśirā devaistenaiva stambhito balāt
BhP_09.07.007/1 traiśaṅkavo hariścandro viśvāmitravasiṣṭhayoḥ
BhP_09.07.007/2 yannimittamabhūdyuddhaṃ pakṣiṇorbahuvārṣikam
BhP_09.07.008/1 so 'napatyo viṣaṇṇātmā nāradasyopadeśataḥ
BhP_09.07.008/2 varuṇaṃ śaraṇaṃ yātaḥ putro me jāyatāṃ prabho
BhP_09.07.009/1 yadi vīro mahārāja tenaiva tvāṃ yaje iti
BhP_09.07.009/2 tatheti varuṇenāsya putro jātastu rohitaḥ
BhP_09.07.010/1 jātaḥ suto hyanenāṅga māṃ yajasveti so 'bravīt
BhP_09.07.010/2 yadā paśurnirdaśaḥ syādatha medhyo bhavediti
BhP_09.07.011/1 nirdaśe ca sa āgatya yajasvetyāha so 'bravīt
BhP_09.07.011/2 dantāḥ paśoryaj jāyerannatha medhyo bhavediti
BhP_09.07.012/1 dantā jātā yajasveti sa pratyāhātha so 'bravīt
BhP_09.07.012/2 yadā patantyasya dantā atha medhyo bhavediti
BhP_09.07.013/1 paśornipatitā dantā yajasvetyāha so 'bravīt
BhP_09.07.013/2 yadā paśoḥ punardantā jāyante 'tha paśuḥ śuciḥ
BhP_09.07.014/1 punarjātā yajasveti sa pratyāhātha so 'bravīt
BhP_09.07.014/2 sānnāhiko yadā rājan rājanyo 'tha paśuḥ śuciḥ
BhP_09.07.015/1 iti putrānurāgeṇa snehayantritacetasā
BhP_09.07.015/2 kālaṃ vañcayatā taṃ tamukto devastamaikṣata
BhP_09.07.016/1 rohitastadabhijñāya pituḥ karma cikīrṣitam
BhP_09.07.016/2 prāṇaprepsurdhanuṣpāṇiraraṇyaṃ pratyapadyata
BhP_09.07.017/1 pitaraṃ varuṇagrastaṃ śrutvā jātamahodaram
BhP_09.07.017/2 rohito grāmameyāya tamindraḥ pratyaṣedhata
BhP_09.07.018/1 bhūmeḥ paryaṭanaṃ puṇyaṃ tīrthakṣetraniṣevaṇaiḥ
BhP_09.07.018/2 rohitāyādiśac chakraḥ so 'pyaraṇye 'vasat samām
BhP_09.07.019/1 evaṃ dvitīye tṛtīye caturthe pañcame tathā
BhP_09.07.019/2 abhyetyābhyetya sthaviro vipro bhūtvāha vṛtrahā
BhP_09.07.020/1 ṣaṣṭhaṃ saṃvatsaraṃ tatra caritvā rohitaḥ purīm
BhP_09.07.020/2 upavrajannajīgartādakrīṇān madhyamaṃ sutam
BhP_09.07.021/1 śunaḥśephaṃ paśuṃ pitre pradāya samavandata
BhP_09.07.021/2 tataḥ puruṣamedhena hariścandro mahāyaśāḥ
BhP_09.07.022/1 muktodaro 'yajaddevān varuṇādīn mahatkathaḥ
BhP_09.07.022/2 viśvāmitro 'bhavat tasmin hotā cādhvaryurātmavān
BhP_09.07.023/1 jamadagnirabhūdbrahmā vasiṣṭho 'yāsyaḥ sāmagaḥ
BhP_09.07.023/2 tasmai tuṣṭo dadāv indraḥ śātakaumbhamayaṃ ratham
BhP_09.07.024/1 śunaḥśephasya māhātmyamupariṣṭāt pracakṣyate
BhP_09.07.024/2 satyaṃ sāraṃ dhṛtiṃ dṛṣṭvā sabhāryasya ca bhūpateḥ
BhP_09.07.025/1 viśvāmitro bhṛśaṃ prīto dadāv avihatāṃ gatim
BhP_09.07.025/2 manaḥ pṛthivyāṃ tāmadbhistejasāpo 'nilena tat
BhP_09.07.026/1 khe vāyuṃ dhārayaṃstac ca bhūtādau taṃ mahātmani
BhP_09.07.026/2 tasmin jñānakalāṃ dhyātvā tayājñānaṃ vinirdahan
BhP_09.07.027/1 hitvā tāṃ svena bhāvena nirvāṇasukhasaṃvidā
BhP_09.07.027/2 anirdeśyāpratarkyeṇa tasthau vidhvastabandhanaḥ
BhP_09.08.001/0 śrīśuka uvāca
BhP_09.08.001/1 harito rohitasutaścampastasmādvinirmitā
BhP_09.08.001/2 campāpurī sudevo 'to vijayo yasya cātmajaḥ
BhP_09.08.002/1 bharukastatsutastasmādvṛkastasyāpi bāhukaḥ
BhP_09.08.002/2 so 'ribhirhṛtabhū rājā sabhāryo vanamāviśat
BhP_09.08.003/1 vṛddhaṃ taṃ pañcatāṃ prāptaṃ mahiṣyanumariṣyatī
BhP_09.08.003/2 aurveṇa jānatātmānaṃ prajāvantaṃ nivāritā
BhP_09.08.004/1 ājñāyāsyai sapatnībhirgaro datto 'ndhasā saha
BhP_09.08.004/2 saha tenaiva sañjātaḥ sagarākhyo mahāyaśāḥ
BhP_09.08.005/1 sagaraścakravartyāsīt sāgaro yatsutaiḥ kṛtaḥ
BhP_09.08.005/2 yastālajaṅghān yavanāñ chakān haihayabarbarān
BhP_09.08.006/1 nāvadhīdguruvākyena cakre vikṛtaveṣiṇaḥ
BhP_09.08.006/2 muṇḍān chmaśrudharān kāṃścin muktakeśārdhamuṇḍitān
BhP_09.08.007/1 anantarvāsasaḥ kāṃścidabahirvāsaso 'parān
BhP_09.08.007/2 so 'śvamedhairayajata sarvavedasurātmakam
BhP_09.08.008/1 aurvopadiṣṭayogena harimātmānamīśvaram
BhP_09.08.008/2 tasyotsṛṣṭaṃ paśuṃ yajñe jahārāśvaṃ purandaraḥ
BhP_09.08.009/1 sumatyāstanayā dṛptāḥ piturādeśakāriṇaḥ
BhP_09.08.009/2 hayamanveṣamāṇāste samantān nyakhanan mahīm
BhP_09.08.010/1 prāgudīcyāṃ diśi hayaṃ dadṛśuḥ kapilāntike
BhP_09.08.010/2 eṣa vājiharaścaura āste mīlitalocanaḥ
BhP_09.08.011/1 hanyatāṃ hanyatāṃ pāpa iti ṣaṣṭisahasriṇaḥ
BhP_09.08.011/2 udāyudhā abhiyayurunmimeṣa tadā muniḥ
BhP_09.08.012/1 svaśarīrāgninā tāvan mahendrahṛtacetasaḥ
BhP_09.08.012/2 mahadvyatikramahatā bhasmasādabhavan kṣaṇāt
BhP_09.08.013/1 na sādhuvādo munikopabharjitā nṛpendraputrā iti sattvadhāmani
BhP_09.08.013/2 kathaṃ tamo roṣamayaṃ vibhāvyate jagatpavitrātmani khe rajo bhuvaḥ
BhP_09.08.014/1 yasyeritā sāṅkhyamayī dṛḍheha naur yayā mumukṣustarate duratyayam
BhP_09.08.014/2 bhavārṇavaṃ mṛtyupathaṃ vipaścitaḥ parātmabhūtasya kathaṃ pṛthaṅmatiḥ
BhP_09.08.015/1 yo 'samañjasa ityuktaḥ sa keśinyā nṛpātmajaḥ
BhP_09.08.015/2 tasya putro 'ṃśumān nāma pitāmahahite rataḥ
BhP_09.08.016/1 asamañjasa ātmānaṃ darśayannasamañjasam
BhP_09.08.016/2 jātismaraḥ purā saṅgādyogī yogādvicālitaḥ
BhP_09.08.017/1 ācaran garhitaṃ loke jñātīnāṃ karma vipriyam
BhP_09.08.017/2 sarayvāṃ krīḍato bālān prāsyadudvejayan janam
BhP_09.08.018/1 evaṃ vṛttaḥ parityaktaḥ pitrā snehamapohya vai
BhP_09.08.018/2 yogaiśvaryeṇa bālāṃstān darśayitvā tato yayau
BhP_09.08.019/1 ayodhyāvāsinaḥ sarve bālakān punarāgatān
BhP_09.08.019/2 dṛṣṭvā visismire rājan rājā cāpyanvatapyata
BhP_09.08.020/1 aṃśumāṃścodito rājñā turagānveṣaṇe yayau
BhP_09.08.020/2 pitṛvyakhātānupathaṃ bhasmānti dadṛśe hayam
BhP_09.08.021/1 tatrāsīnaṃ muniṃ vīkṣya kapilākhyamadhokṣajam
BhP_09.08.021/2 astaut samāhitamanāḥ prāñjaliḥ praṇato mahān
BhP_09.08.022/0 aṃśumān uvāca
BhP_09.08.022/1 na paśyati tvāṃ paramātmano 'jano na budhyate 'dyāpi samādhiyuktibhiḥ
BhP_09.08.022/2 kuto 'pare tasya manaḥśarīradhī visargasṛṣṭā vayamaprakāśāḥ
BhP_09.08.023/1 ye dehabhājastriguṇapradhānā guṇān vipaśyantyuta vā tamaśca
BhP_09.08.023/2 yanmāyayā mohitacetasastvāṃ viduḥ svasaṃsthaṃ na bahiḥprakāśāḥ
BhP_09.08.024/1 taṃ tvāṃ ahaṃ jñānaghanaṃ svabhāva pradhvastamāyāguṇabhedamohaiḥ
BhP_09.08.024/2 sanandanādyairmunibhirvibhāvyaṃ kathaṃ vimūḍhaḥ paribhāvayāmi
BhP_09.08.025/1 praśānta māyāguṇakarmaliṅgam anāmarūpaṃ sadasadvimuktam
BhP_09.08.025/2 jñānopadeśāya gṛhītadehaṃ namāmahe tvāṃ puruṣaṃ purāṇam
BhP_09.08.026/1 tvanmāyāracite loke vastubuddhyā gṛhādiṣu
BhP_09.08.026/2 bhramanti kāmalobherṣyā mohavibhrāntacetasaḥ
BhP_09.08.027/1 adya naḥ sarvabhūtātman kāmakarmendriyāśayaḥ
BhP_09.08.027/2 mohapāśo dṛḍhaśchinno bhagavaṃstava darśanāt
BhP_09.08.028/0 śrīśuka uvāca
BhP_09.08.028/1 itthaṃ gītānubhāvastaṃ bhagavān kapilo muniḥ
BhP_09.08.028/2 aṃśumantamuvācedamanugrāhya dhiyā nṛpa
BhP_09.08.029/0 śrībhagavān uvāca
BhP_09.08.029/1 aśvo 'yaṃ nīyatāṃ vatsa pitāmahapaśustava
BhP_09.08.029/2 ime ca pitaro dagdhā gaṅgāmbho 'rhanti netarat
BhP_09.08.030/1 taṃ parikramya śirasā prasādya hayamānayat
BhP_09.08.030/2 sagarastena paśunā yajñaśeṣaṃ samāpayat
BhP_09.08.031/1 rājyamaṃśumate nyasya niḥspṛho muktabandhanaḥ
BhP_09.08.031/2 aurvopadiṣṭamārgeṇa lebhe gatimanuttamām
BhP_09.09.001/0 śrīśuka uvāca
BhP_09.09.001/1 aṃśumāṃśca tapastepe gaṅgānayanakāmyayā
BhP_09.09.001/2 kālaṃ mahāntaṃ nāśaknot tataḥ kālena saṃsthitaḥ
BhP_09.09.002/1 dilīpastatsutastadvadaśaktaḥ kālameyivān
BhP_09.09.002/2 bhagīrathastasya sutastepe sa sumahat tapaḥ
BhP_09.09.003/1 darśayāmāsa taṃ devī prasannā varadāsmi te
BhP_09.09.003/2 ityuktaḥ svamabhiprāyaṃ śaśaṃsāvanato nṛpaḥ
BhP_09.09.004/1 ko 'pi dhārayitā vegaṃ patantyā me mahītale
BhP_09.09.004/2 anyathā bhūtalaṃ bhittvā nṛpa yāsye rasātalam
BhP_09.09.005/1 kiṃ cāhaṃ na bhuvaṃ yāsye narā mayyāmṛjantyagham
BhP_09.09.005/2 mṛjāmi tadaghaṃ kvāhaṃ rājaṃstatra vicintyatām
BhP_09.09.006/0 śrībhagīratha uvāca
BhP_09.09.006/1 sādhavo nyāsinaḥ śāntā brahmiṣṭhā lokapāvanāḥ
BhP_09.09.006/2 harantyaghaṃ te 'ṅgasaṅgāt teṣv āste hyaghabhiddhariḥ
BhP_09.09.007/1 dhārayiṣyati te vegaṃ rudrastv ātmā śarīriṇām
BhP_09.09.007/2 yasminnotamidaṃ protaṃ viśvaṃ śāṭīva tantuṣu
BhP_09.09.008/1 ityuktvā sa nṛpo devaṃ tapasātoṣayac chivam
BhP_09.09.008/2 kālenālpīyasā rājaṃstasyeśaścāśv atuṣyata
BhP_09.09.009/1 tatheti rājñābhihitaṃ sarvalokahitaḥ śivaḥ
BhP_09.09.009/2 dadhārāvahito gaṅgāṃ pādapūtajalāṃ hareḥ
BhP_09.09.010/1 bhagīrathaḥ sa rājarṣirninye bhuvanapāvanīm
BhP_09.09.010/2 yatra svapit-ṇāṃ dehā bhasmībhūtāḥ sma śerate
BhP_09.09.011/1 rathena vāyuvegena prayāntamanudhāvatī
BhP_09.09.011/2 deśān punantī nirdagdhān āsiñcat sagarātmajān
BhP_09.09.012/1 yajjalasparśamātreṇa brahmadaṇḍahatā api
BhP_09.09.012/2 sagarātmajā divaṃ jagmuḥ kevalaṃ dehabhasmabhiḥ
BhP_09.09.013/1 bhasmībhūtāṅgasaṅgena svaryātāḥ sagarātmajāḥ
BhP_09.09.013/2 kiṃ punaḥ śraddhayā devīṃ sevante ye dhṛtavratāḥ
BhP_09.09.014/1 na hyetat paramāścaryaṃ svardhunyā yadihoditam
BhP_09.09.014/2 anantacaraṇāmbhoja prasūtāyā bhavacchidaḥ
BhP_09.09.015/1 sanniveśya mano yasmiñ chraddhayā munayo 'malāḥ
BhP_09.09.015/2 traiguṇyaṃ dustyajaṃ hitvā sadyo yātāstadātmatām
BhP_09.09.016/1 śruto bhagīrathāj jajñe tasya nābho 'paro 'bhavat
BhP_09.09.016/2 sindhudvīpastatastasmādayutāyustato 'bhavat
BhP_09.09.017/1 ṛtūparṇo nalasakho yo 'śvavidyāmayān nalāt
BhP_09.09.017/2 dattvākṣahṛdayaṃ cāsmai sarvakāmastu tatsutam
BhP_09.09.018/1 tataḥ sudāsastatputro damayantīpatirnṛpaḥ
BhP_09.09.018/2 āhurmitrasahaṃ yaṃ vai kalmāṣāṅghrimuta kvacit
BhP_09.09.018/3 vasiṣṭhaśāpādrakṣo 'bhūdanapatyaḥ svakarmaṇā
BhP_09.09.019/0 śrīrājovāca
BhP_09.09.019/1 kiṃ nimitto guroḥ śāpaḥ saudāsasya mahātmanaḥ
BhP_09.09.019/2 etadveditumicchāmaḥ kathyatāṃ na raho yadi
BhP_09.09.020/0 śrīśuka uvāca
BhP_09.09.020/1 saudāso mṛgayāṃ kiñcic caran rakṣo jaghāna ha
BhP_09.09.020/2 mumoca bhrātaraṃ so 'tha gataḥ praticikīrṣayā
BhP_09.09.021/1 sañcintayannaghaṃ rājñaḥ sūdarūpadharo gṛhe
BhP_09.09.021/2 gurave bhoktukāmāya paktvā ninye narāmiṣam
BhP_09.09.022/1 parivekṣyamāṇaṃ bhagavān vilokyābhakṣyamañjasā
BhP_09.09.022/2 rājānamaśapat kruddho rakṣo hyevaṃ bhaviṣyasi
BhP_09.09.023/1 rakṣaḥkṛtaṃ tadviditvā cakre dvādaśavārṣikam
BhP_09.09.023/2 so 'pyapo 'ñjalimādāya guruṃ śaptuṃ samudyataḥ
BhP_09.09.024/1 vārito madayantyāpo ruśatīḥ pādayorjahau
BhP_09.09.024/2 diśaḥ khamavanīṃ sarvaṃ paśyan jīvamayaṃ nṛpaḥ
BhP_09.09.025/1 rākṣasaṃ bhāvamāpannaḥ pāde kalmāṣatāṃ gataḥ
BhP_09.09.025/2 vyavāyakāle dadṛśe vanaukodampatī dvijau
BhP_09.09.026/1 kṣudhārto jagṛhe vipraṃ tatpatnyāhākṛtārthavat
BhP_09.09.026/2 na bhavān rākṣasaḥ sākṣādikṣvākūṇāṃ mahārathaḥ
BhP_09.09.027/1 madayantyāḥ patirvīra nādharmaṃ kartumarhasi
BhP_09.09.027/2 dehi me 'patyakāmāyā akṛtārthaṃ patiṃ dvijam
BhP_09.09.028/1 deho 'yaṃ mānuṣo rājan puruṣasyākhilārthadaḥ
BhP_09.09.028/2 tasmādasya vadho vīra sarvārthavadha ucyate
BhP_09.09.029/1 eṣa hi brāhmaṇo vidvāṃstapaḥśīlaguṇānvitaḥ
BhP_09.09.029/2 ārirādhayiṣurbrahma mahāpuruṣasaṃjñitam
BhP_09.09.029/3 sarvabhūtātmabhāvena bhūteṣv antarhitaṃ guṇaiḥ
BhP_09.09.030/1 so 'yaṃ brahmarṣivaryaste rājarṣipravarādvibho
BhP_09.09.030/2 kathamarhati dharmajña vadhaṃ piturivātmajaḥ
BhP_09.09.031/1 tasya sādhorapāpasya bhrūṇasya brahmavādinaḥ
BhP_09.09.031/2 kathaṃ vadhaṃ yathā babhrormanyate sanmato bhavān
BhP_09.09.032/1 yadyayaṃ kriyate bhakṣyastarhi māṃ khāda pūrvataḥ
BhP_09.09.032/2 na jīviṣye vinā yena kṣaṇaṃ ca mṛtakaṃ yathā
BhP_09.09.033/1 evaṃ karuṇabhāṣiṇyā vilapantyā anāthavat
BhP_09.09.033/2 vyāghraḥ paśumivākhādat saudāsaḥ śāpamohitaḥ
BhP_09.09.034/1 brāhmaṇī vīkṣya didhiṣuṃ puruṣādena bhakṣitam
BhP_09.09.034/2 śocantyātmānamurvīśamaśapat kupitā satī
BhP_09.09.035/1 yasmān me bhakṣitaḥ pāpa kāmārtāyāḥ patistvayā
BhP_09.09.035/2 tavāpi mṛtyurādhānādakṛtaprajña darśitaḥ
BhP_09.09.036/1 evaṃ mitrasahaṃ śaptvā patilokaparāyaṇā
BhP_09.09.036/2 tadasthīni samiddhe 'gnau prāsya bharturgatiṃ gatā
BhP_09.09.037/1 viśāpo dvādaśābdānte maithunāya samudyataḥ
BhP_09.09.037/2 vijñāpya brāhmaṇīśāpaṃ mahiṣyā sa nivāritaḥ
BhP_09.09.038/1 ata ūrdhvaṃ sa tatyāja strīsukhaṃ karmaṇāprajāḥ
BhP_09.09.038/2 vasiṣṭhastadanujñāto madayantyāṃ prajāmadhāt
BhP_09.09.039/1 sā vai sapta samā garbhamabibhran na vyajāyata
BhP_09.09.039/2 jaghne 'śmanodaraṃ tasyāḥ so 'śmakastena kathyate
BhP_09.09.040/1 aśmakādbāliko jajñe yaḥ strībhiḥ parirakṣitaḥ
BhP_09.09.040/2 nārīkavaca ityukto niḥkṣatre mūlako 'bhavat
BhP_09.09.041/1 tato daśarathastasmāt putra aiḍaviḍistataḥ
BhP_09.09.041/2 rājā viśvasaho yasya khaṭvāṅgaścakravartyabhūt
BhP_09.09.042/1 yo devairarthito daityān avadhīdyudhi durjayaḥ
BhP_09.09.042/2 muhūrtamāyurjñātvaitya svapuraṃ sandadhe manaḥ
BhP_09.09.043/1 na me brahmakulāt prāṇāḥ kuladaivān na cātmajāḥ
BhP_09.09.043/2 na śriyo na mahī rājyaṃ na dārāścātivallabhāḥ
BhP_09.09.044/1 na bālye 'pi matirmahyamadharme ramate kvacit
BhP_09.09.044/2 nāpaśyamuttamaślokādanyat kiñcana vastv aham
BhP_09.09.045/1 devaiḥ kāmavaro datto mahyaṃ tribhuvaneśvaraiḥ
BhP_09.09.045/2 na vṛṇe tamahaṃ kāmaṃ bhūtabhāvanabhāvanaḥ
BhP_09.09.046/1 ye vikṣiptendriyadhiyo devāste svahṛdi sthitam
BhP_09.09.046/2 na vindanti priyaṃ śaśvadātmānaṃ kimutāpare
BhP_09.09.047/1 atheśamāyāraciteṣu saṅgaṃ guṇeṣu gandharvapuropameṣu
BhP_09.09.047/2 rūḍhaṃ prakṛtyātmani viśvakartur bhāvena hitvā tamahaṃ prapadye
BhP_09.09.048/1 iti vyavasito buddhyā nārāyaṇagṛhītayā
BhP_09.09.048/2 hitvānyabhāvamajñānaṃ tataḥ svaṃ bhāvamāsthitaḥ
BhP_09.09.049/1 yat tadbrahma paraṃ sūkṣmamaśūnyaṃ śūnyakalpitam
BhP_09.09.049/2 bhagavān vāsudeveti yaṃ gṛṇanti hi sātvatāḥ
BhP_09.10.001/0 śrīśuka uvāca
BhP_09.10.001/1 khaṭvāṅgāddīrghabāhuśca raghustasmāt pṛthuśravāḥ
BhP_09.10.001/2 ajastato mahārājastasmāddaśaratho 'bhavat
BhP_09.10.002/1 tasyāpi bhagavān eṣa sākṣādbrahmamayo hariḥ
BhP_09.10.002/2 aṃśāṃśena caturdhāgāt putratvaṃ prārthitaḥ suraiḥ
BhP_09.10.002/3 rāmalakṣmaṇabharata śatrughnā iti saṃjñayā
BhP_09.10.003/1 tasyānucaritaṃ rājannṛṣibhistattvadarśibhiḥ
BhP_09.10.003/2 śrutaṃ hi varṇitaṃ bhūri tvayā sītāpatermuhuḥ
BhP_09.10.004/1 gurvarthe tyaktarājyo vyacaradanuvanaṃ padmapadbhyāṃ priyāyāḥ
BhP_09.10.004/2 pāṇisparśākṣamābhyāṃ mṛjitapatharujo yo harīndrānujābhyām
BhP_09.10.004/3 vairūpyāc chūrpaṇakhyāḥ priyaviraharuṣāropitabhrūvijṛmbha
BhP_09.10.004/4 trastābdhirbaddhasetuḥ khaladavadahanaḥ kosalendro 'vatān naḥ
BhP_09.10.005/1 viśvāmitrādhvare yena mārīcādyā niśācarāḥ
BhP_09.10.005/2 paśyato lakṣmaṇasyaiva hatā nairṛtapuṅgavāḥ
BhP_09.10.006/1 yo lokavīrasamitau dhanuraiśamugraṃ
BhP_09.10.006/2 sītāsvayaṃvaragṛhe triśatopanītam
BhP_09.10.006/3 ādāya bālagajalīla ivekṣuyaṣṭiṃ
BhP_09.10.006/4 sajjyīkṛtaṃ nṛpa vikṛṣya babhañja madhye
BhP_09.10.007/1 jitvānurūpaguṇaśīlavayo 'ṅgarūpāṃ
BhP_09.10.007/2 sītābhidhāṃ śriyamurasyabhilabdhamānām
BhP_09.10.007/3 mārge vrajan bhṛgupatervyanayat prarūḍhaṃ
BhP_09.10.007/4 darpaṃ mahīmakṛta yastrirarājabījām
BhP_09.10.008/1 yaḥ satyapāśaparivītapiturnideśaṃ
BhP_09.10.008/2 straiṇasya cāpi śirasā jagṛhe sabhāryaḥ
BhP_09.10.008/3 rājyaṃ śriyaṃ praṇayinaḥ suhṛdo nivāsaṃ
BhP_09.10.008/4 tyaktvā yayau vanamasūn iva muktasaṅgaḥ
BhP_09.10.009/1 rakṣaḥsvasurvyakṛta rūpamaśuddhabuddhes
BhP_09.10.009/2 tasyāḥ kharatriśiradūṣaṇamukhyabandhūn
BhP_09.10.009/3 jaghne caturdaśasahasramapāraṇīya
BhP_09.10.009/4 kodaṇḍapāṇiraṭamāna uvāsa kṛcchram
BhP_09.10.010/1 sītākathāśravaṇadīpitahṛcchayena
BhP_09.10.010/2 sṛṣṭaṃ vilokya nṛpate daśakandhareṇa
BhP_09.10.010/3 jaghne 'dbhutaiṇavapuṣāśramato 'pakṛṣṭo
BhP_09.10.010/4 mārīcamāśu viśikhena yathā kamugraḥ
BhP_09.10.011/1 rakṣo 'dhamena vṛkavadvipine 'samakṣaṃ
BhP_09.10.011/2 vaideharājaduhitaryapayāpitāyām
BhP_09.10.011/3 bhrātrā vane kṛpaṇavat priyayā viyuktaḥ
BhP_09.10.011/4 strīsaṅgināṃ gatimiti prathayaṃścacāra
BhP_09.10.012/1 dagdhvātmakṛtyahatakṛtyamahan kabandhaṃ
BhP_09.10.012/2 sakhyaṃ vidhāya kapibhirdayitāgatiṃ taiḥ
BhP_09.10.012/3 buddhvātha vālini hate plavagendrasainyair
BhP_09.10.012/4 velāmagāt sa manujo 'jabhavārcitāṅghriḥ
BhP_09.10.013/1 yadroṣavibhramavivṛttakaṭākṣapāta
BhP_09.10.013/2 sambhrāntanakramakaro bhayagīrṇaghoṣaḥ
BhP_09.10.013/3 sindhuḥ śirasyarhaṇaṃ parigṛhya rūpī
BhP_09.10.013/4 pādāravindamupagamya babhāṣa etat
BhP_09.10.014/1 na tvāṃ vayaṃ jaḍadhiyo nu vidāma bhūman
BhP_09.10.014/2 kūṭasthamādipuruṣaṃ jagatāmadhīśam
BhP_09.10.014/3 yatsattvataḥ suragaṇā rajasaḥ prajeśā
BhP_09.10.014/4 manyośca bhūtapatayaḥ sa bhavān guṇeśaḥ
BhP_09.10.015/1 kāmaṃ prayāhi jahi viśravaso 'vamehaṃ
BhP_09.10.015/2 trailokyarāvaṇamavāpnuhi vīra patnīm
BhP_09.10.015/3 badhnīhi setumiha te yaśaso vitatyai
BhP_09.10.015/4 gāyanti digvijayino yamupetya bhūpāḥ
BhP_09.10.016/1 baddhvodadhau raghupatirvividhādrikūṭaiḥ
BhP_09.10.016/2 setuṃ kapīndrakarakampitabhūruhāṅgaiḥ
BhP_09.10.016/3 sugrīvanīlahanumatpramukhairanīkair
BhP_09.10.016/4 laṅkāṃ vibhīṣaṇadṛśāviśadagradagdhām
BhP_09.10.017/1 sā vānarendrabalaruddhavihārakoṣṭha
BhP_09.10.017/2 śrīdvāragopurasadovalabhīviṭaṅkā
BhP_09.10.017/3 nirbhajyamānadhiṣaṇadhvajahemakumbha
BhP_09.10.017/4 śṛṅgāṭakā gajakulairhradinīva ghūrṇā
BhP_09.10.018/1 rakṣaḥpatistadavalokya nikumbhakumbha
BhP_09.10.018/2 dhūmrākṣadurmukhasurāntakanarāntakādīn
BhP_09.10.018/3 putraṃ prahastamatikāyavikampanādīn
BhP_09.10.018/4 sarvānugān samahinodatha kumbhakarṇam
BhP_09.10.019/1 tāṃ yātudhānapṛtanāmasiśūlacāpa
BhP_09.10.019/2 prāsarṣṭiśaktiśaratomarakhaḍgadurgām
BhP_09.10.019/3 sugrīvalakṣmaṇamarutsutagandhamāda
BhP_09.10.019/4 nīlāṅgadarkṣapanasādibhiranvito 'gāt
BhP_09.10.020/1 te 'nīkapā raghupaterabhipatya sarve
BhP_09.10.020/2 dvandvaṃ varūthamibhapattirathāśvayodhaiḥ
BhP_09.10.020/3 jaghnurdrumairgirigadeṣubhiraṅgadādyāḥ
BhP_09.10.020/4 sītābhimarṣahatamaṅgalarāvaṇeśān
BhP_09.10.021/1 rakṣaḥpatiḥ svabalanaṣṭimavekṣya ruṣṭa
BhP_09.10.021/2 āruhya yānakamathābhisasāra rāmam
BhP_09.10.021/3 svaḥsyandane dyumati mātalinopanīte
BhP_09.10.021/4 vibhrājamānamahanan niśitaiḥ kṣurapraiḥ
BhP_09.10.022/1 rāmastamāha puruṣādapurīṣa yan naḥ
BhP_09.10.022/2 kāntāsamakṣamasatāpahṛtā śvavat te
BhP_09.10.022/3 tyaktatrapasya phalamadya jugupsitasya
BhP_09.10.022/4 yacchāmi kāla iva karturalaṅghyavīryaḥ
BhP_09.10.023/1 evaṃ kṣipan dhanuṣi sandhitamutsasarja
BhP_09.10.023/2 bāṇaṃ sa vajramiva taddhṛdayaṃ bibheda
BhP_09.10.023/3 so 'sṛg vaman daśamukhairnyapatadvimānād
BhP_09.10.023/4 dhāheti jalpati jane sukṛtīva riktaḥ
BhP_09.10.024/1 tato niṣkramya laṅkāyā yātudhānyaḥ sahasraśaḥ
BhP_09.10.024/2 mandodaryā samaṃ tatra prarudantya upādravan
BhP_09.10.025/1 svān svān bandhūn pariṣvajya lakṣmaṇeṣubhirarditān
BhP_09.10.025/2 ruruduḥ susvaraṃ dīnā ghnantya ātmānamātmanā
BhP_09.10.026/1 hā hatāḥ sma vayaṃ nātha lokarāvaṇa rāvaṇa
BhP_09.10.026/2 kaṃ yāyāc charaṇaṃ laṅkā tvadvihīnā parārditā
BhP_09.10.027/1 na vai veda mahābhāga bhavān kāmavaśaṃ gataḥ
BhP_09.10.027/2 tejo 'nubhāvaṃ sītāyā yena nīto daśāmimām
BhP_09.10.028/1 kṛtaiṣā vidhavā laṅkā vayaṃ ca kulanandana
BhP_09.10.028/2 dehaḥ kṛto 'nnaṃ gṛdhrāṇāmātmā narakahetave
BhP_09.10.029/0 śrīśuka uvāca
BhP_09.10.029/1 svānāṃ vibhīṣaṇaścakre kosalendrānumoditaḥ
BhP_09.10.029/2 pitṛmedhavidhānena yaduktaṃ sāmparāyikam
BhP_09.10.030/1 tato dadarśa bhagavān aśokavanikāśrame
BhP_09.10.030/2 kṣāmāṃ svavirahavyādhiṃ śiṃśapāmūlamāśritām
BhP_09.10.031/1 rāmaḥ priyatamāṃ bhāryāṃ dīnāṃ vīkṣyānvakampata
BhP_09.10.031/2 ātmasandarśanāhlāda vikasanmukhapaṅkajām
BhP_09.10.032/1 āropyāruruhe yānaṃ bhrātṛbhyāṃ hanumadyutaḥ
BhP_09.10.032/2 vibhīṣaṇāya bhagavān dattvā rakṣogaṇeśatām
BhP_09.10.033/1 laṅkāmāyuśca kalpāntaṃ yayau cīrṇavrataḥ purīm
BhP_09.10.033/2 avakīryamāṇaḥ sukusumairlokapālārpitaiḥ pathi
BhP_09.10.034/1 upagīyamānacaritaḥ śatadhṛtyādibhirmudā
BhP_09.10.034/2 gomūtrayāvakaṃ śrutvā bhrātaraṃ valkalāmbaram
BhP_09.10.035/1 mahākāruṇiko 'tapyaj jaṭilaṃ sthaṇḍileśayam
BhP_09.10.035/2 bharataḥ prāptamākarṇya paurāmātyapurohitaiḥ
BhP_09.10.036/1 pāduke śirasi nyasya rāmaṃ pratyudyato 'grajam
BhP_09.10.036/2 nandigrāmāt svaśibirādgītavāditraniḥsvanaiḥ
BhP_09.10.037/1 brahmaghoṣeṇa ca muhuḥ paṭhadbhirbrahmavādibhiḥ
BhP_09.10.037/2 svarṇakakṣapatākābhirhaimaiścitradhvajai rathaiḥ
BhP_09.10.038/1 sadaśvai rukmasannāhairbhaṭaiḥ puraṭavarmabhiḥ
BhP_09.10.038/2 śreṇībhirvāramukhyābhirbhṛtyaiścaiva padānugaiḥ
BhP_09.10.039/1 pārameṣṭhyānyupādāya paṇyānyuccāvacāni ca
BhP_09.10.039/2 pādayornyapatat premṇā praklinnahṛdayekṣaṇaḥ
BhP_09.10.040/1 pāduke nyasya purataḥ prāñjalirbāṣpalocanaḥ
BhP_09.10.040/2 tamāśliṣya ciraṃ dorbhyāṃ snāpayan netrajairjalaiḥ
BhP_09.10.041/1 rāmo lakṣmaṇasītābhyāṃ viprebhyo ye 'rhasattamāḥ
BhP_09.10.041/2 tebhyaḥ svayaṃ namaścakre prajābhiśca namaskṛtaḥ
BhP_09.10.042/1 dhunvanta uttarāsaṅgān patiṃ vīkṣya cirāgatam
BhP_09.10.042/2 uttarāḥ kosalā mālyaiḥ kiranto nanṛturmudā
BhP_09.10.043/1 pāduke bharato 'gṛhṇāc cāmaravyajanottame
BhP_09.10.043/2 vibhīṣaṇaḥ sasugrīvaḥ śvetacchatraṃ marutsutaḥ
BhP_09.10.044/1 dhanurniṣaṅgān chatrughnaḥ sītā tīrthakamaṇḍalum
BhP_09.10.044/2 abibhradaṅgadaḥ khaḍgaṃ haimaṃ carmarkṣarāṇ nṛpa
BhP_09.10.045/1 puṣpakastho nutaḥ strībhiḥ stūyamānaśca vandibhiḥ
BhP_09.10.045/2 vireje bhagavān rājan grahaiścandra ivoditaḥ
BhP_09.10.046/1 bhrātrābhinanditaḥ so 'tha sotsavāṃ prāviśat purīm
BhP_09.10.046/2 praviśya rājabhavanaṃ gurupatnīḥ svamātaram
BhP_09.10.047/1 gurūn vayasyāvarajān pūjitaḥ pratyapūjayat
BhP_09.10.047/2 vaidehī lakṣmaṇaścaiva yathāvat samupeyatuḥ
BhP_09.10.048/1 putrān svamātarastāstu prāṇāṃstanva ivotthitāḥ
BhP_09.10.048/2 āropyāṅke 'bhiṣiñcantyo bāṣpaughairvijahuḥ śucaḥ
BhP_09.10.049/1 jaṭā nirmucya vidhivat kulavṛddhaiḥ samaṃ guruḥ
BhP_09.10.049/2 abhyaṣiñcadyathaivendraṃ catuḥsindhujalādibhiḥ
BhP_09.10.050/1 evaṃ kṛtaśiraḥsnānaḥ suvāsāḥ sragvyalaṅkṛtaḥ
BhP_09.10.050/2 svalaṅkṛtaiḥ suvāsobhirbhrātṛbhirbhāryayā babhau
BhP_09.10.051/1 agrahīdāsanaṃ bhrātrā praṇipatya prasāditaḥ
BhP_09.10.051/2 prajāḥ svadharmaniratā varṇāśramaguṇānvitāḥ
BhP_09.10.051/3 jugopa pitṛvadrāmo menire pitaraṃ ca tam
BhP_09.10.052/1 tretāyāṃ vartamānāyāṃ kālaḥ kṛtasamo 'bhavat
BhP_09.10.052/2 rāme rājani dharmajñe sarvabhūtasukhāvahe
BhP_09.10.053/1 vanāni nadyo girayo varṣāṇi dvīpasindhavaḥ
BhP_09.10.053/2 sarve kāmadughā āsan prajānāṃ bharatarṣabha
BhP_09.10.054/1 nādhivyādhijarāglāni duḥkhaśokabhayaklamāḥ
BhP_09.10.054/2 mṛtyuścānicchatāṃ nāsīdrāme rājanyadhokṣaje
BhP_09.10.055/1 ekapatnīvratadharo rājarṣicaritaḥ śuciḥ
BhP_09.10.055/2 svadharmaṃ gṛhamedhīyaṃ śikṣayan svayamācarat
BhP_09.10.056/1 premṇānuvṛttyā śīlena praśrayāvanatā satī
BhP_09.10.056/2 bhiyā hriyā ca bhāvajñā bhartuḥ sītāharan manaḥ
BhP_09.11.001/0 śrīśuka uvāca
BhP_09.11.001/1 bhagavān ātmanātmānaṃ rāma uttamakalpakaiḥ
BhP_09.11.001/2 sarvadevamayaṃ devamīje 'thācāryavān makhaiḥ
BhP_09.11.002/1 hotre 'dadāddiśaṃ prācīṃ brahmaṇe dakṣiṇāṃ prabhuḥ
BhP_09.11.002/2 adhvaryave pratīcīṃ vā uttarāṃ sāmagāya saḥ
BhP_09.11.003/1 ācāryāya dadau śeṣāṃ yāvatī bhūstadantarā
BhP_09.11.003/2 anyamāna idaṃ kṛtsnaṃ brāhmaṇo 'rhati niḥspṛhaḥ
BhP_09.11.004/1 ityayaṃ tadalaṅkāra vāsobhyāmavaśeṣitaḥ
BhP_09.11.004/2 tathā rājñyapi vaidehī saumaṅgalyāvaśeṣitā
BhP_09.11.005/1 te tu brāhmaṇadevasya vātsalyaṃ vīkṣya saṃstutam
BhP_09.11.005/2 prītāḥ klinnadhiyastasmai pratyarpyedaṃ babhāṣire
BhP_09.11.006/1 aprattaṃ nastvayā kiṃ nu bhagavan bhuvaneśvara
BhP_09.11.006/2 yan no 'ntarhṛdayaṃ viśya tamo haṃsi svarociṣā
BhP_09.11.007/1 namo brahmaṇyadevāya rāmāyākuṇṭhamedhase
BhP_09.11.007/2 uttamaślokadhuryāya nyastadaṇḍārpitāṅghraye
BhP_09.11.008/1 kadācil lokajijñāsurgūḍho rātryāmalakṣitaḥ
BhP_09.11.008/2 caran vāco 'śṛṇodrāmo bhāryāmuddiśya kasyacit
BhP_09.11.009/1 nāhaṃ bibharmi tvāṃ duṣṭāmasatīṃ paraveśmagām
BhP_09.11.009/2 straiṇo hi bibhṛyāt sītāṃ rāmo nāhaṃ bhaje punaḥ
BhP_09.11.010/1 iti lokādbahumukhāddurārādhyādasaṃvidaḥ
BhP_09.11.010/2 patyā bhītena sā tyaktā prāptā prācetasāśramam
BhP_09.11.011/1 antarvatnyāgate kāle yamau sā suṣuve sutau
BhP_09.11.011/2 kuśo lava iti khyātau tayoścakre kriyā muniḥ
BhP_09.11.012/1 aṅgadaścitraketuśca lakṣmaṇasyātmajau smṛtau
BhP_09.11.012/2 takṣaḥ puṣkala ityāstāṃ bharatasya mahīpate
BhP_09.11.013/1 subāhuḥ śrutasenaśca śatrughnasya babhūvatuḥ
BhP_09.11.013/2 gandharvān koṭiśo jaghne bharato vijaye diśām
BhP_09.11.014/1 tadīyaṃ dhanamānīya sarvaṃ rājñe nyavedayat
BhP_09.11.014/2 śatrughnaśca madhoḥ putraṃ lavaṇaṃ nāma rākṣasam
BhP_09.11.014/3 hatvā madhuvane cakre mathurāṃ nāma vai purīm
BhP_09.11.015/1 munau nikṣipya tanayau sītā bhartrā vivāsitā
BhP_09.11.015/2 dhyāyantī rāmacaraṇau vivaraṃ praviveśa ha
BhP_09.11.016/1 tac chrutvā bhagavān rāmo rundhannapi dhiyā śucaḥ
BhP_09.11.016/2 smaraṃstasyā guṇāṃstāṃstān nāśaknodroddhumīśvaraḥ
BhP_09.11.017/1 strīpuṃprasaṅga etādṛk sarvatra trāsamāvahaḥ
BhP_09.11.017/2 apīśvarāṇāṃ kimuta grāmyasya gṛhacetasaḥ
BhP_09.11.018/1 tata ūrdhvaṃ brahmacaryaṃ dhāryannajuhot prabhuḥ
BhP_09.11.018/2 trayodaśābdasāhasramagnihotramakhaṇḍitam
BhP_09.11.019/1 smaratāṃ hṛdi vinyasya viddhaṃ daṇḍakakaṇṭakaiḥ
BhP_09.11.019/2 svapādapallavaṃ rāma ātmajyotiragāt tataḥ
BhP_09.11.020/1 nedaṃ yaśo raghupateḥ surayācñayātta
BhP_09.11.020/2 līlātanoradhikasāmyavimuktadhāmnaḥ
BhP_09.10.020/3 rakṣovadho jaladhibandhanamastrapūgaiḥ
BhP_09.10.020/4 kiṃ tasya śatruhanane kapayaḥ sahāyāḥ
BhP_09.11.021/1 yasyāmalaṃ nṛpasadaḥsu yaśo 'dhunāpi
BhP_09.11.021/2 gāyantyaghaghnamṛṣayo digibhendrapaṭṭam
BhP_09.11.021/3 taṃ nākapālavasupālakirīṭajuṣṭa
BhP_09.11.021/4 pādāmbujaṃ raghupatiṃ śaraṇaṃ prapadye
BhP_09.11.022/1 sa yaiḥ spṛṣṭo 'bhidṛṣṭo vā saṃviṣṭo 'nugato 'pi vā
BhP_09.11.022/2 kosalāste yayuḥ sthānaṃ yatra gacchanti yoginaḥ
BhP_09.11.023/1 puruṣo rāmacaritaṃ śravaṇairupadhārayan
BhP_09.11.023/2 ānṛśaṃsyaparo rājan karmabandhairvimucyate
BhP_09.11.024/0 śrīrājovāca
BhP_09.11.024/1 kathaṃ sa bhagavān rāmo bhrāt-n vā svayamātmanaḥ
BhP_09.11.024/2 tasmin vā te 'nvavartanta prajāḥ paurāśca īśvare
BhP_09.11.025/0 śrībādarāyaṇiruvāca
BhP_09.11.025/1 athādiśaddigvijaye bhrāt-ṃstribhuvaneśvaraḥ
BhP_09.11.025/2 ātmānaṃ darśayan svānāṃ purīmaikṣata sānugaḥ
BhP_09.11.026/1 āsiktamārgāṃ gandhodaiḥ kariṇāṃ madaśīkaraiḥ
BhP_09.11.026/2 svāminaṃ prāptamālokya mattāṃ vā sutarāmiva
BhP_09.11.027/1 prāsādagopurasabhā caityadevagṛhādiṣu
BhP_09.11.027/2 vinyastahemakalaśaiḥ patākābhiśca maṇḍitām
BhP_09.11.028/1 pūgaiḥ savṛntai rambhābhiḥ paṭṭikābhiḥ suvāsasām
BhP_09.11.028/2 ādarśairaṃśukaiḥ sragbhiḥ kṛtakautukatoraṇām
BhP_09.11.029/1 tamupeyustatra tatra paurā arhaṇapāṇayaḥ
BhP_09.11.029/2 āśiṣo yuyujurdeva pāhīmāṃ prāk tvayoddhṛtām
BhP_09.11.030/1 tataḥ prajā vīkṣya patiṃ cirāgataṃ didṛkṣayotsṛṣṭagṛhāḥ striyo narāḥ
BhP_09.11.030/2 āruhya harmyāṇyaravindalocanam atṛptanetrāḥ kusumairavākiran
BhP_09.11.031/1 atha praviṣṭaḥ svagṛhaṃ juṣṭaṃ svaiḥ pūrvarājabhiḥ
BhP_09.11.031/2 anantākhilakoṣāḍhyamanarghyoruparicchadam
BhP_09.11.032/1 vidrumodumbaradvārairvaidūryastambhapaṅktibhiḥ
BhP_09.11.032/2 sthalairmārakataiḥ svacchairbhrājatsphaṭikabhittibhiḥ
BhP_09.11.033/1 citrasragbhiḥ paṭṭikābhirvāsomaṇigaṇāṃśukaiḥ
BhP_09.11.033/2 muktāphalaiścidullāsaiḥ kāntakāmopapattibhiḥ
BhP_09.11.034/1 dhūpadīpaiḥ surabhibhirmaṇḍitaṃ puṣpamaṇḍanaiḥ
BhP_09.11.034/2 strīpumbhiḥ surasaṅkāśairjuṣṭaṃ bhūṣaṇabhūṣaṇaiḥ
BhP_09.11.035/1 tasmin sa bhagavān rāmaḥ snigdhayā priyayeṣṭayā
BhP_09.11.035/2 reme svārāmadhīrāṇāmṛṣabhaḥ sītayā kila
BhP_09.11.036/1 bubhuje ca yathākālaṃ kāmān dharmamapīḍayan
BhP_09.11.036/2 varṣapūgān bahūn nṝṇāmabhidhyātāṅghripallavaḥ
BhP_09.12.001/0 śrīśuka uvāca
BhP_09.12.001/1 kuśasya cātithistasmān niṣadhastatsuto nabhaḥ
BhP_09.12.001/2 puṇḍarīko 'tha tatputraḥ kṣemadhanvābhavat tataḥ
BhP_09.12.002/1 devānīkastato 'nīhaḥ pāriyātro 'tha tatsutaḥ
BhP_09.12.002/2 tato balasthalastasmādvajranābho 'rkasambhavaḥ
BhP_09.12.003/1 sagaṇastatsutastasmādvidhṛtiścābhavat sutaḥ
BhP_09.12.003/2 tato hiraṇyanābho 'bhūdyogācāryastu jaimineḥ
BhP_09.12.004/1 śiṣyaḥ kauśalya ādhyātmaṃ yājñavalkyo 'dhyagādyataḥ
BhP_09.12.004/2 yogaṃ mahodayamṛṣirhṛdayagranthibhedakam
BhP_09.12.005/1 puṣpo hiraṇyanābhasya dhruvasandhistato 'bhavat
BhP_09.12.005/2 sudarśano 'thāgnivarṇaḥ śīghrastasya maruḥ sutaḥ
BhP_09.12.006/1 so 'sāv āste yogasiddhaḥ kalāpagrāmamāsthitaḥ
BhP_09.12.006/2 kalerante sūryavaṃśaṃ naṣṭaṃ bhāvayitā punaḥ
BhP_09.12.007/1 tasmāt prasuśrutastasya sandhistasyāpyamarṣaṇaḥ
BhP_09.12.007/2 mahasvāṃstatsutastasmādviśvabāhurajāyata
BhP_09.12.008/1 tataḥ prasenajit tasmāt takṣako bhavitā punaḥ
BhP_09.12.008/2 tato bṛhadbalo yastu pitrā te samare hataḥ
BhP_09.12.009/1 ete hīkṣvākubhūpālā atītāḥ śṛṇv anāgatān
BhP_09.12.009/2 bṛhadbalasya bhavitā putro nāmnā bṛhadraṇaḥ
BhP_09.12.010/1 ūrukriyaḥ sutastasya vatsavṛddho bhaviṣyati
BhP_09.12.010/2 prativyomastato bhānurdivāko vāhinīpatiḥ
BhP_09.12.011/1 sahadevastato vīro bṛhadaśvo 'tha bhānumān
BhP_09.12.011/2 pratīkāśvo bhānumataḥ supratīko 'tha tatsutaḥ
BhP_09.12.012/1 bhavitā marudevo 'tha sunakṣatro 'tha puṣkaraḥ
BhP_09.12.012/2 tasyāntarikṣastatputraḥ sutapāstadamitrajit
BhP_09.12.013/1 bṛhadrājastu tasyāpi barhistasmāt kṛtañjayaḥ
BhP_09.12.013/2 raṇañjayastasya sutaḥ sañjayo bhavitā tataḥ
BhP_09.12.014/1 tasmāc chākyo 'tha śuddhodo lāṅgalastatsutaḥ smṛtaḥ
BhP_09.12.014/2 tataḥ prasenajit tasmāt kṣudrako bhavitā tataḥ
BhP_09.12.015/1 raṇako bhavitā tasmāt surathastanayastataḥ
BhP_09.12.015/2 sumitro nāma niṣṭhānta ete bārhadbalānvayāḥ
BhP_09.12.016/1 ikṣvākūṇāmayaṃ vaṃśaḥ sumitrānto bhaviṣyati
BhP_09.12.016/2 yatastaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau
BhP_09.13.001/0 śrīśuka uvāca
BhP_09.13.001/1 nimirikṣvākutanayo vasiṣṭhamavṛtartvijam
BhP_09.13.001/2 ārabhya satraṃ so 'pyāha śakreṇa prāg vṛto 'smi bhoḥ
BhP_09.13.002/1 taṃ nirvartyāgamiṣyāmi tāvan māṃ pratipālaya
BhP_09.13.002/2 tūṣṇīmāsīdgṛhapatiḥ so 'pīndrasyākaron makham
BhP_09.13.003/1 nimittaścalamidaṃ vidvān satramārabhatāmātmavān
BhP_09.13.003/2 ṛtvigbhiraparaistāvan nāgamadyāvatā guruḥ
BhP_09.13.004/1 śiṣyavyatikramaṃ vīkṣya taṃ nirvartyāgato guruḥ
BhP_09.13.004/2 aśapat patatāddeho nimeḥ paṇḍitamāninaḥ
BhP_09.13.005/1 nimiḥ pratidadau śāpaṃ gurave 'dharmavartine
BhP_09.13.005/2 tavāpi patatāddeho lobhāddharmamajānataḥ
BhP_09.13.006/1 ityutsasarja svaṃ dehaṃ nimiradhyātmakovidaḥ
BhP_09.13.006/2 mitrāvaruṇayorjajñe urvaśyāṃ prapitāmahaḥ
BhP_09.13.007/1 gandhavastuṣu taddehaṃ nidhāya munisattamāḥ
BhP_09.13.007/2 samāpte satrayāge ca devān ūcuḥ samāgatān
BhP_09.13.008/1 rājño jīvatu deho 'yaṃ prasannāḥ prabhavo yadi
BhP_09.13.008/2 tathetyukte nimiḥ prāha mā bhūn me dehabandhanam
BhP_09.13.009/1 yasya yogaṃ na vāñchanti viyogabhayakātarāḥ
BhP_09.13.009/2 bhajanti caraṇāmbhojaṃ munayo harimedhasaḥ
BhP_09.13.010/1 dehaṃ nāvarurutse 'haṃ duḥkhaśokabhayāvaham
BhP_09.13.010/2 sarvatrāsya yato mṛtyurmatsyānāmudake yathā
BhP_09.13.011/0 devā ūcuḥ
BhP_09.13.011/1 videha uṣyatāṃ kāmaṃ locaneṣu śarīriṇām
BhP_09.13.011/2 unmeṣaṇanimeṣābhyāṃ lakṣito 'dhyātmasaṃsthitaḥ
BhP_09.13.012/1 arājakabhayaṃ n-ṇāṃ manyamānā maharṣayaḥ
BhP_09.13.012/2 dehaṃ mamanthuḥ sma nimeḥ kumāraḥ samajāyata
BhP_09.13.013/1 janmanā janakaḥ so 'bhūdvaidehastu videhajaḥ
BhP_09.13.013/2 mithilo mathanāj jāto mithilā yena nirmitā
BhP_09.13.014/1 tasmādudāvasustasya putro 'bhūn nandivardhanaḥ
BhP_09.13.014/2 tataḥ suketustasyāpi devarāto mahīpate
BhP_09.13.015/1 tasmādbṛhadrathastasya mahāvīryaḥ sudhṛtpitā
BhP_09.13.015/2 sudhṛterdhṛṣṭaketurvai haryaśvo 'tha marustataḥ
BhP_09.13.016/1 maroḥ pratīpakastasmāj jātaḥ kṛtaratho yataḥ
BhP_09.13.016/2 devamīḍhastasya putro viśruto 'tha mahādhṛtiḥ
BhP_09.13.017/1 kṛtirātastatastasmān mahāromā ca tatsutaḥ
BhP_09.13.017/2 svarṇaromā sutastasya hrasvaromā vyajāyata
BhP_09.13.018/1 tataḥ śīradhvajo jajñe yajñārthaṃ karṣato mahīm
BhP_09.13.018/2 sītā śīrāgrato jātā tasmāt śīradhvajaḥ smṛtaḥ
BhP_09.13.019/1 kuśadhvajastasya putrastato dharmadhvajo nṛpaḥ
BhP_09.13.019/2 dharmadhvajasya dvau putrau kṛtadhvajamitadhvajau
BhP_09.13.020/1 kṛtadhvajāt keśidhvajaḥ khāṇḍikyastu mitadhvajāt
BhP_09.13.020/2 kṛtadhvajasuto rājannātmavidyāviśāradaḥ
BhP_09.13.021/1 khāṇḍikyaḥ karmatattvajño bhītaḥ keśidhvajāddrutaḥ
BhP_09.13.021/2 bhānumāṃstasya putro 'bhūc chatadyumnastu tatsutaḥ
BhP_09.13.022/1 śucistu tanayastasmāt sanadvājaḥ suto 'bhavat
BhP_09.13.022/2 ūrjaketuḥ sanadvājādajo 'tha purujit sutaḥ
BhP_09.13.023/1 ariṣṭanemistasyāpi śrutāyustat supārśvakaḥ
BhP_09.13.023/2 tataścitraratho yasya kṣemādhirmithilādhipaḥ
BhP_09.13.024/1 tasmāt samarathastasya sutaḥ satyarathastataḥ
BhP_09.13.024/2 āsīdupagurustasmādupagupto 'gnisambhavaḥ
BhP_09.13.025/1 vasvananto 'tha tatputro yuyudho yat subhāṣaṇaḥ
BhP_09.13.025/2 śrutastato jayastasmādvijayo 'smādṛtaḥ sutaḥ
BhP_09.13.026/1 śunakastatsuto jajñe vītahavyo dhṛtistataḥ
BhP_09.13.026/2 bahulāśvo dhṛtestasya kṛtirasya mahāvaśī
BhP_09.13.027/1 ete vai maithilā rājannātmavidyāviśāradāḥ
BhP_09.13.027/2 yogeśvaraprasādena dvandvairmuktā gṛheṣv api
BhP_09.14.001/0 śrīśuka uvāca
BhP_09.14.001/1 athātaḥ śrūyatāṃ rājan vaṃśaḥ somasya pāvanaḥ
BhP_09.14.001/2 yasminnailādayo bhūpāḥ kīrtyante puṇyakīrtayaḥ
BhP_09.14.002/1 sahasraśirasaḥ puṃso nābhihradasaroruhāt
BhP_09.14.002/2 jātasyāsīt suto dhāturatriḥ pitṛsamo guṇaiḥ
BhP_09.14.003/1 tasya dṛgbhyo 'bhavat putraḥ somo 'mṛtamayaḥ kila
BhP_09.14.003/2 viprauṣadhyuḍugaṇānāṃ brahmaṇā kalpitaḥ patiḥ
BhP_09.14.004/1 so 'yajadrājasūyena vijitya bhuvanatrayam
BhP_09.14.004/2 patnīṃ bṛhaspaterdarpāt tārāṃ nāmāharadbalāt
BhP_09.14.005/1 yadā sa devaguruṇā yācito 'bhīkṣṇaśo madāt
BhP_09.14.005/2 nātyajat tatkṛte jajñe suradānavavigrahaḥ
BhP_09.14.006/1 śukro bṛhaspaterdveṣādagrahīt sāsuroḍupam
BhP_09.14.006/2 haro gurusutaṃ snehāt sarvabhūtagaṇāvṛtaḥ
BhP_09.14.007/1 sarvadevagaṇopeto mahendro gurumanvayāt
BhP_09.14.007/2 surāsuravināśo 'bhūt samarastārakāmayaḥ
BhP_09.14.008/1 nivedito 'thāṅgirasā somaṃ nirbhartsya viśvakṛt
BhP_09.14.008/2 tārāṃ svabhartre prāyacchadantarvatnīmavait patiḥ
BhP_09.14.009/1 tyaja tyajāśu duṣprajñe matkṣetrādāhitaṃ paraiḥ
BhP_09.14.009/2 nāhaṃ tvāṃ bhasmasāt kuryāṃ striyaṃ sāntānike 'sati
BhP_09.14.010/1 tatyāja vrīḍitā tārā kumāraṃ kanakaprabham
BhP_09.14.010/2 spṛhāmāṅgirasaścakre kumāre soma eva ca
BhP_09.14.011/1 mamāyaṃ na tavetyuccaistasmin vivadamānayoḥ
BhP_09.14.011/2 papracchurṛṣayo devā naivoce vrīḍitā tu sā
BhP_09.14.012/1 kumāro mātaraṃ prāha kupito 'līkalajjayā
BhP_09.14.012/2 kiṃ na vacasyasadvṛtte ātmāvadyaṃ vadāśu me
BhP_09.14.013/1 brahmā tāṃ raha āhūya samaprākṣīc ca sāntvayan
BhP_09.14.013/2 somasyetyāha śanakaiḥ somastaṃ tāvadagrahīt
BhP_09.14.014/1 tasyātmayonirakṛta budha ityabhidhāṃ nṛpa
BhP_09.14.014/2 buddhyā gambhīrayā yena putreṇāpoḍurāṇ mudam
BhP_09.14.015/1 tataḥ purūravā jajñe ilāyāṃ ya udāhṛtaḥ
BhP_09.14.015/2 tasya rūpaguṇaudārya śīladraviṇavikramān
BhP_09.14.016/1 śrutvorvaśīndrabhavane gīyamānān surarṣiṇā
BhP_09.14.016/2 tadantikamupeyāya devī smaraśarārditā
BhP_09.14.017/1 mitrāvaruṇayoḥ śāpādāpannā naralokatām
BhP_09.14.017/2 niśamya puruṣaśreṣṭhaṃ kandarpamiva rūpiṇam
BhP_09.14.017/3 dhṛtiṃ viṣṭabhya lalanā upatasthe tadantike
BhP_09.14.018/1 sa tāṃ vilokya nṛpatirharṣeṇotphullalocanaḥ
BhP_09.14.018/2 uvāca ślakṣṇayā vācā devīṃ hṛṣṭatanūruhaḥ
BhP_09.14.019/0 śrīrājovāca
BhP_09.14.019/1 svāgataṃ te varārohe āsyatāṃ karavāma kim
BhP_09.14.019/2 saṃramasva mayā sākaṃ ratirnau śāśvatīḥ samāḥ
BhP_09.14.020/0 urvaśyuvāca
BhP_09.14.020/1 kasyāstvayi na sajjeta mano dṛṣṭiśca sundara
BhP_09.14.020/2 yadaṅgāntaramāsādya cyavate ha riraṃsayā
BhP_09.14.021/1 etāv uraṇakau rājan nyāsau rakṣasva mānada
BhP_09.14.021/2 saṃraṃsye bhavatā sākaṃ ślāghyaḥ strīṇāṃ varaḥ smṛtaḥ
BhP_09.14.022/1 ghṛtaṃ me vīra bhakṣyaṃ syān nekṣe tvānyatra maithunāt
BhP_09.14.022/2 vivāsasaṃ tat tatheti pratipede mahāmanāḥ
BhP_09.14.023/1 aho rūpamaho bhāvo naralokavimohanam
BhP_09.14.023/2 ko na seveta manujo devīṃ tvāṃ svayamāgatām
BhP_09.14.024/1 tayā sa puruṣaśreṣṭho ramayantyā yathārhataḥ
BhP_09.14.024/2 reme suravihāreṣu kāmaṃ caitrarathādiṣu
BhP_09.14.025/1 ramamāṇastayā devyā padmakiñjalkagandhayā
BhP_09.14.025/2 tanmukhāmodamuṣito mumude 'hargaṇān bahūn
BhP_09.14.026/1 apaśyannurvaśīmindro gandharvān samacodayat
BhP_09.14.026/2 urvaśīrahitaṃ mahyamāsthānaṃ nātiśobhate
BhP_09.14.027/1 te upetya mahārātre tamasi pratyupasthite
BhP_09.14.027/2 urvaśyā uraṇau jahrurnyastau rājani jāyayā
BhP_09.14.028/1 niśamyākranditaṃ devī putrayornīyamānayoḥ
BhP_09.14.028/2 hatāsmyahaṃ kunāthena napuṃsā vīramāninā
BhP_09.14.029/1 yadviśrambhādahaṃ naṣṭā hṛtāpatyā ca dasyubhiḥ
BhP_09.14.029/2 yaḥ śete niśi santrasto yathā nārī divā pumān
BhP_09.14.030/1 iti vāksāyakairbiddhaḥ pratottrairiva kuñjaraḥ
BhP_09.14.030/2 niśi nistriṃśamādāya vivastro 'bhyadravadruṣā
BhP_09.14.031/1 te visṛjyoraṇau tatra vyadyotanta sma vidyutaḥ
BhP_09.14.031/2 ādāya meṣāv āyāntaṃ nagnamaikṣata sā patim
BhP_09.14.032/1 ailo 'pi śayane jāyāmapaśyan vimanā iva
BhP_09.14.032/2 taccitto vihvalaḥ śocan babhrāmonmattavan mahīm
BhP_09.14.033/1 sa tāṃ vīkṣya kurukṣetre sarasvatyāṃ ca tatsakhīḥ
BhP_09.14.033/2 pañca prahṛṣṭavadanaḥ prāha sūktaṃ purūravāḥ
BhP_09.14.034/1 aho jāye tiṣṭha tiṣṭha ghore na tyaktumarhasi
BhP_09.14.034/2 māṃ tvamadyāpyanirvṛtya vacāṃsi kṛṇavāvahai
BhP_09.14.035/1 sudeho 'yaṃ patatyatra devi dūraṃ hṛtastvayā
BhP_09.14.035/2 khādantyenaṃ vṛkā gṛdhrāstvatprasādasya nāspadam
BhP_09.14.036/0 urvaśyuvāca
BhP_09.14.036/1 mā mṛthāḥ puruṣo 'si tvaṃ mā sma tvādyurvṛkā ime
BhP_09.14.036/2 kvāpi sakhyaṃ na vai strīṇāṃ vṛkāṇāṃ hṛdayaṃ yathā
BhP_09.14.037/1 striyo hyakaruṇāḥ krūrā durmarṣāḥ priyasāhasāḥ
BhP_09.14.037/2 ghnantyalpārthe 'pi viśrabdhaṃ patiṃ bhrātaramapyuta
BhP_09.14.038/1 vidhāyālīkaviśrambhamajñeṣu tyaktasauhṛdāḥ
BhP_09.14.038/2 navaṃ navamabhīpsantyaḥ puṃścalyaḥ svairavṛttayaḥ
BhP_09.14.039/1 saṃvatsarānte hi bhavān ekarātraṃ mayeśvaraḥ
BhP_09.14.039/2 raṃsyatyapatyāni ca te bhaviṣyantyaparāṇi bhoḥ
BhP_09.14.040/1 antarvatnīmupālakṣya devīṃ sa prayayau purīm
BhP_09.14.040/2 punastatra gato 'bdānte urvaśīṃ vīramātaram
BhP_09.14.041/1 upalabhya mudā yuktaḥ samuvāsa tayā niśām
BhP_09.14.041/2 athainamurvaśī prāha kṛpaṇaṃ virahāturam
BhP_09.14.042/1 gandharvān upadhāvemāṃstubhyaṃ dāsyanti māmiti
BhP_09.14.042/2 tasya saṃstuvatastuṣṭā agnisthālīṃ dadurnṛpa
BhP_09.14.042/3 urvaśīṃ manyamānastāṃ so 'budhyata caran vane
BhP_09.14.043/1 sthālīṃ nyasya vane gatvā gṛhān ādhyāyato niśi
BhP_09.14.043/2 tretāyāṃ sampravṛttāyāṃ manasi trayyavartata
BhP_09.14.044/1 sthālīsthānaṃ gato 'śvatthaṃ śamīgarbhaṃ vilakṣya saḥ
BhP_09.14.044/2 tena dve araṇī kṛtvā urvaśīlokakāmyayā
BhP_09.14.045/1 urvaśīṃ mantrato dhyāyannadharāraṇimuttarām
BhP_09.14.045/2 ātmānamubhayormadhye yat tat prajananaṃ prabhuḥ
BhP_09.14.046/1 tasya nirmanthanāj jāto jātavedā vibhāvasuḥ
BhP_09.14.046/2 trayyā sa vidyayā rājñā putratve kalpitastrivṛt
BhP_09.14.047/1 tenāyajata yajñeśaṃ bhagavantamadhokṣajam
BhP_09.14.047/2 urvaśīlokamanvicchan sarvadevamayaṃ harim
BhP_09.14.048/1 eka eva purā vedaḥ praṇavaḥ sarvavāṅmayaḥ
BhP_09.14.048/2 devo nārāyaṇo nānya eko 'gnirvarṇa eva ca
BhP_09.14.049/1 purūravasa evāsīt trayī tretāmukhe nṛpa
BhP_09.14.049/2 agninā prajayā rājā lokaṃ gāndharvameyivān
BhP_09.15.001/0 śrībādarāyaṇiruvāca
BhP_09.15.001/1 ailasya corvaśīgarbhāt ṣaḍ āsannātmajā nṛpa
BhP_09.15.001/2 āyuḥ śrutāyuḥ satyāyū rayo 'tha vijayo jayaḥ
BhP_09.15.002/1 śrutāyorvasumān putraḥ satyāyośca śrutañjayaḥ
BhP_09.15.002/2 rayasya suta ekaśca jayasya tanayo 'mitaḥ
BhP_09.15.003/1 bhīmastu vijayasyātha kāñcano hotrakastataḥ
BhP_09.15.003/2 tasya jahnuḥ suto gaṅgāṃ gaṇḍūṣīkṛtya yo 'pibat
BhP_09.15.003/3 jahnostu purustasyātha balākaścātmajo 'jakaḥ
BhP_09.15.004/1 tataḥ kuśaḥ kuśasyāpi kuśāmbustanayo vasuḥ
BhP_09.15.004/2 kuśanābhaśca catvāro gādhirāsīt kuśāmbujaḥ
BhP_09.15.005/1 tasya satyavatīṃ kanyāmṛcīko 'yācata dvijaḥ
BhP_09.15.005/2 varaṃ visadṛśaṃ matvā gādhirbhārgavamabravīt
BhP_09.15.006/1 ekataḥ śyāmakarṇānāṃ hayānāṃ candravarcasām
BhP_09.15.006/2 sahasraṃ dīyatāṃ śulkaṃ kanyāyāḥ kuśikā vayam
BhP_09.15.007/1 ityuktastanmataṃ jñātvā gataḥ sa varuṇāntikam
BhP_09.15.007/2 ānīya dattvā tān aśvān upayeme varānanām
BhP_09.15.008/1 sa ṛṣiḥ prārthitaḥ patnyā śvaśrvā cāpatyakāmyayā
BhP_09.15.008/2 śrapayitvobhayairmantraiścaruṃ snātuṃ gato muniḥ
BhP_09.15.009/1 tāvat satyavatī mātrā svacaruṃ yācitā satī
BhP_09.15.009/2 śreṣṭhaṃ matvā tayāyacchan mātre māturadat svayam
BhP_09.15.010/1 tadviditvā muniḥ prāha patnīṃ kaṣṭamakāraṣīḥ
BhP_09.15.010/2 ghoro daṇḍadharaḥ putro bhrātā te brahmavittamaḥ
BhP_09.15.011/1 prasāditaḥ satyavatyā maivaṃ bhūriti bhārgavaḥ
BhP_09.15.011/2 atha tarhi bhavet pautrojamadagnistato 'bhavat
BhP_09.15.012/1 sā cābhūt sumahatpuṇyā kauśikī lokapāvanī
BhP_09.15.012/2 reṇoḥ sutāṃ reṇukāṃ vai jamadagniruvāha yām
BhP_09.15.013/1 tasyāṃ vai bhārgavaṛṣeḥ sutā vasumadādayaḥ
BhP_09.15.013/2 yavīyān jajña eteṣāṃ rāma ityabhiviśrutaḥ
BhP_09.15.014/1 yamāhurvāsudevāṃśaṃ haihayānāṃ kulāntakam
BhP_09.15.014/2 triḥsaptakṛtvo ya imāṃ cakre niḥkṣatriyāṃ mahīm
BhP_09.15.015/1 dṛptaṃ kṣatraṃ bhuvo bhāramabrahmaṇyamanīnaśat
BhP_09.15.015/2 rajastamovṛtamahan phalgunyapi kṛte 'ṃhasi
BhP_09.15.016/0 śrīrājovāca
BhP_09.15.016/1 kiṃ tadaṃho bhagavato rājanyairajitātmabhiḥ
BhP_09.15.016/2 kṛtaṃ yena kulaṃ naṣṭaṃ kṣatriyāṇāmabhīkṣṇaśaḥ
BhP_09.15.017/0 śrībādarāyaṇiruvāca
BhP_09.15.017/1 haihayānāmadhipatirarjunaḥ kṣatriyarṣabhaḥ
BhP_09.15.017/2 dattaṃ nārāyaṇāṃśāṃśamārādhya parikarmabhiḥ
BhP_09.15.018/1 bāhūn daśaśataṃ lebhe durdharṣatvamarātiṣu
BhP_09.15.018/2 avyāhatendriyaujaḥ śrī tejovīryayaśobalam
BhP_09.15.019/1 yogeśvaratvamaiśvaryaṃ guṇā yatrāṇimādayaḥ
BhP_09.15.019/2 cacārāvyāhatagatirlokeṣu pavano yathā
BhP_09.15.020/1 strīratnairāvṛtaḥ krīḍan revāmbhasi madotkaṭaḥ
BhP_09.15.020/2 vaijayantīṃ srajaṃ bibhradrurodha saritaṃ bhujaiḥ
BhP_09.15.021/1 viplāvitaṃ svaśibiraṃ pratisrotaḥsarijjalaiḥ
BhP_09.15.021/2 nāmṛṣyat tasya tadvīryaṃ vīramānī daśānanaḥ
BhP_09.15.022/1 gṛhīto līlayā strīṇāṃ samakṣaṃ kṛtakilbiṣaḥ
BhP_09.15.022/2 māhiṣmatyāṃ sanniruddho mukto yena kapiryathā
BhP_09.15.023/1 sa ekadā tu mṛgayāṃ vicaran vijane vane
BhP_09.15.023/2 yadṛcchayāśramapadaṃ jamadagnerupāviśat
BhP_09.15.024/1 tasmai sa naradevāya munirarhaṇamāharat
BhP_09.15.024/2 sasainyāmātyavāhāya haviṣmatyā tapodhanaḥ
BhP_09.15.025/1 sa vai ratnaṃ tu taddṛṣṭvā ātmaiśvaryātiśāyanam
BhP_09.15.025/2 tan nādriyatāgnihotryāṃ sābhilāṣaḥ sahaihayaḥ
BhP_09.15.026/1 havirdhānīmṛṣerdarpān narān hartumacodayat
BhP_09.15.026/2 te ca māhiṣmatīṃ ninyuḥ savatsāṃ krandatīṃ balāt
BhP_09.15.027/1 atha rājani niryāte rāma āśrama āgataḥ
BhP_09.15.027/2 śrutvā tat tasya daurātmyaṃ cukrodhāhirivāhataḥ
BhP_09.15.028/1 ghoramādāya paraśuṃ satūṇaṃ varma kārmukam
BhP_09.15.028/2 anvadhāvata durmarṣo mṛgendra iva yūthapam
BhP_09.15.029/1 tamāpatantaṃ bhṛguvaryamojasā dhanurdharaṃ bāṇaparaśvadhāyudham
BhP_09.15.029/2 aiṇeyacarmāmbaramarkadhāmabhir yutaṃ jaṭābhirdadṛśe purīṃ viśan
BhP_09.15.030/1 acodayaddhastirathāśvapattibhir gadāsibāṇarṣṭiśataghniśaktibhiḥ
BhP_09.15.030/2 akṣauhiṇīḥ saptadaśātibhīṣaṇās tā rāma eko bhagavān asūdayat
BhP_09.15.031/1 yato yato 'sau praharatparaśvadho mano 'nilaujāḥ paracakrasūdanaḥ
BhP_09.15.031/2 tataś tatas chinnabhujorukandharā nipetururvyāṃ hatasūtavāhanāḥ
BhP_09.15.032/1 dṛṣṭvā svasainyaṃ rudhiraughakardame raṇājire rāmakuṭhārasāyakaiḥ
BhP_09.15.032/2 vivṛkṇavarmadhvajacāpavigrahaṃ nipātitaṃ haihaya āpatadruṣā
BhP_09.15.033/1 athārjunaḥ pañcaśateṣu bāhubhir dhanuḥṣu bāṇān yugapat sa sandadhe
BhP_09.15.033/2 rāmāya rāmo 'strabhṛtāṃ samagraṇīs tānyekadhanveṣubhirācchinat samam
BhP_09.15.034/1 punaḥ svahastairacalān mṛdhe 'ṅghripān utkṣipya vegādabhidhāvato yudhi
BhP_09.15.034/2 bhujān kuṭhāreṇa kaṭhoraneminā ciccheda rāmaḥ prasabhaṃ tv aheriva
BhP_09.15.035/1 kṛttabāhoḥ śirastasya gireḥ śṛṅgamivāharat
BhP_09.15.035/2 hate pitari tatputrā ayutaṃ dudruvurbhayāt
BhP_09.15.036/1 agnihotrīmupāvartya savatsāṃ paravīrahā
BhP_09.15.036/2 samupetyāśramaṃ pitre parikliṣṭāṃ samarpayat
BhP_09.15.037/1 svakarma tat kṛtaṃ rāmaḥ pitre bhrātṛbhya eva ca
BhP_09.15.037/2 varṇayāmāsa tac chrutvājamadagnirabhāṣata
BhP_09.15.038/1 rāma rāma mahābāho bhavān pāpamakāraṣīt
BhP_09.15.038/2 avadhīn naradevaṃ yat sarvadevamayaṃ vṛthā
BhP_09.15.039/1 vayaṃ hi brāhmaṇāstāta kṣamayārhaṇatāṃ gatāḥ
BhP_09.15.039/2 yayā lokagururdevaḥ pārameṣṭhyamagāt padam
BhP_09.15.040/1 kṣamayā rocate lakṣmīrbrāhmī saurī yathā prabhā
BhP_09.15.040/2 kṣamiṇāmāśu bhagavāṃstuṣyate harirīśvaraḥ
BhP_09.15.041/1 rājño mūrdhābhiṣiktasya vadho brahmavadhādguruḥ
BhP_09.15.041/2 tīrthasaṃsevayā cāṃho jahyaṅgācyutacetanaḥ
BhP_09.16.001/0 śrīśuka uvāca
BhP_09.16.001/1 pitropaśikṣito rāmastatheti kurunandana
BhP_09.16.001/2 saṃvatsaraṃ tīrthayātrāṃ caritvāśramamāvrajat
BhP_09.16.002/1 kadācidreṇukā yātā gaṅgāyāṃ padmamālinam
BhP_09.16.002/2 gandharvarājaṃ krīḍantamapsarobhirapaśyata
BhP_09.16.003/1 vilokayantī krīḍantamudakārthaṃ nadīṃ gatā
BhP_09.16.003/2 homavelāṃ na sasmāra kiñcic citrarathaspṛhā
BhP_09.16.004/1 kālātyayaṃ taṃ vilokya muneḥ śāpaviśaṅkitā
BhP_09.16.004/2 āgatya kalaśaṃ tasthau purodhāya kṛtāñjaliḥ
BhP_09.16.005/1 vyabhicāraṃ munirjñātvā patnyāḥ prakupito 'bravīt
BhP_09.16.005/2 ghnataināṃ putrakāḥ pāpāmityuktāste na cakrire
BhP_09.16.006/1 rāmaḥ sañcoditaḥ pitrā bhrāt-n mātrā sahāvadhīt
BhP_09.16.006/2 prabhāvajño muneḥ samyak samādhestapasaśca saḥ
BhP_09.16.007/1 vareṇa cchandayāmāsa prītaḥ satyavatīsutaḥ
BhP_09.16.007/2 vavre hatānāṃ rāmo 'pi jīvitaṃ cāsmṛtiṃ vadhe
BhP_09.16.008/1 uttasthuste kuśalino nidrāpāya ivāñjasā
BhP_09.16.008/2 piturvidvāṃstapovīryaṃ rāmaścakre suhṛdvadham
BhP_09.16.009/1 ye 'rjunasya sutā rājan smarantaḥ svapiturvadham
BhP_09.16.009/2 rāmavīryaparābhūtā lebhire śarma na kvacit
BhP_09.16.010/1 ekadāśramato rāme sabhrātari vanaṃ gate
BhP_09.16.010/2 vairaṃ siṣādhayiṣavo labdhacchidrā upāgaman
BhP_09.16.011/1 dṛṣṭvāgnyāgāra āsīnamāveśitadhiyaṃ munim
BhP_09.16.011/2 bhagavatyuttamaśloke jaghnuste pāpaniścayāḥ
BhP_09.16.012/1 yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ
BhP_09.16.012/2 prasahya śira utkṛtya ninyuste kṣatrabandhavaḥ
BhP_09.16.013/1 reṇukā duḥkhaśokārtā nighnantyātmānamātmanā
BhP_09.16.013/2 rāma rāmeti tāteti vicukrośoccakaiḥ satī
BhP_09.16.014/1 tadupaśrutya dūrasthā hā rāmetyārtavat svanam
BhP_09.16.014/2 tvarayāśramamāsādya dadṛśuḥ pitaraṃ hatam
BhP_09.16.015/1 te duḥkharoṣāmarṣārti śokavegavimohitāḥ
BhP_09.16.015/2 hā tāta sādho dharmiṣṭha tyaktvāsmān svargato bhavān
BhP_09.16.016/1 vilapyaivaṃ piturdehaṃ nidhāya bhrātṛṣu svayam
BhP_09.16.016/2 pragṛhya paraśuṃ rāmaḥ kṣatrāntāya mano dadhe
BhP_09.16.017/1 gatvā māhiṣmatīṃ rāmo brahmaghnavihataśriyam
BhP_09.16.017/2 teṣāṃ sa śīrṣabhī rājan madhye cakre mahāgirim
BhP_09.16.018/1 tadraktena nadīṃ ghorāmabrahmaṇyabhayāvahām
BhP_09.16.018/2 hetuṃ kṛtvā pitṛvadhaṃ kṣatre 'maṅgalakāriṇi
BhP_09.16.019/1 triḥsaptakṛtvaḥ pṛthivīṃ kṛtvā niḥkṣatriyāṃ prabhuḥ
BhP_09.16.019/2 samantapañcake cakre śoṇitodān hradān nava
BhP_09.16.020/1 pituḥ kāyena sandhāya śira ādāya barhiṣi
BhP_09.16.020/2 sarvadevamayaṃ devamātmānamayajan makhaiḥ
BhP_09.16.021/1 dadau prācīṃ diśaṃ hotre brahmaṇe dakṣiṇāṃ diśam
BhP_09.16.021/2 adhvaryave pratīcīṃ vai udgātre uttarāṃ diśam
BhP_09.16.022/1 anyebhyo 'vāntaradiśaḥ kaśyapāya ca madhyataḥ
BhP_09.16.022/2 āryāvartamupadraṣṭre sadasyebhyastataḥ param
BhP_09.16.023/1 tataścāvabhṛthasnāna vidhūtāśeṣakilbiṣaḥ
BhP_09.16.023/2 sarasvatyāṃ mahānadyāṃ reje vyabbhra ivāṃśumān
BhP_09.16.024/1 svadehaṃ jamadagnistu labdhvā saṃjñānalakṣaṇam
BhP_09.16.024/2 ṛṣīṇāṃ maṇḍale so 'bhūt saptamo rāmapūjitaḥ
BhP_09.16.025/1 jāmadagnyo 'pi bhagavān rāmaḥ kamalalocanaḥ
BhP_09.16.025/2 āgāminyantare rājan vartayiṣyati vai bṛhat
BhP_09.16.026/1 āste 'dyāpi mahendrādrau nyastadaṇḍaḥ praśāntadhīḥ
BhP_09.16.026/2 upagīyamānacaritaḥ siddhagandharvacāraṇaiḥ
BhP_09.16.027/1 evaṃ bhṛguṣu viśvātmā bhagavān harirīśvaraḥ
BhP_09.16.027/2 avatīrya paraṃ bhāraṃ bhuvo 'han bahuśo nṛpān
BhP_09.16.028/1 gādherabhūn mahātejāḥ samiddha iva pāvakaḥ
BhP_09.16.028/2 tapasā kṣātramutsṛjya yo lebhe brahmavarcasam
BhP_09.16.029/1 viśvāmitrasya caivāsan putrā ekaśataṃ nṛpa
BhP_09.16.029/2 madhyamastu madhucchandā madhucchandasa eva te
BhP_09.16.030/1 putraṃ kṛtvā śunaḥśephaṃ devarātaṃ ca bhārgavam
BhP_09.16.030/2 ājīgartaṃ sutān āha jyeṣṭha eṣa prakalpyatām
BhP_09.16.031/1 yo vai hariścandramakhe vikrītaḥ puruṣaḥ paśuḥ
BhP_09.16.031/2 stutvā devān prajeśādīn mumuce pāśabandhanāt
BhP_09.16.032/1 yo rāto devayajane devairgādhiṣu tāpasaḥ
BhP_09.16.032/2 devarāta iti khyātaḥ śunaḥśephastu bhārgavaḥ
BhP_09.16.033/1 ye madhucchandaso jyeṣṭhāḥ kuśalaṃ menire na tat
BhP_09.16.033/2 aśapat tān muniḥ kruddho mlecchā bhavata durjanāḥ
BhP_09.16.034/1 sa hovāca madhucchandāḥ sārdhaṃ pañcāśatā tataḥ
BhP_09.16.034/2 yan no bhavān sañjānīte tasmiṃstiṣṭhāmahe vayam
BhP_09.16.035/1 jyeṣṭhaṃ mantradṛśaṃ cakrustvāmanvañco vayaṃ sma hi
BhP_09.16.035/2 viśvāmitraḥ sutān āha vīravanto bhaviṣyatha
BhP_09.16.035/3 ye mānaṃ me 'nugṛhṇanto vīravantamakarta mām
BhP_09.16.036/1 eṣa vaḥ kuśikā vīro devarātastamanvita
BhP_09.16.036/2 anye cāṣṭakahārīta jayakratumadādayaḥ
BhP_09.16.037/1 evaṃ kauśikagotraṃ tu viśvāmitraiḥ pṛthagvidham
BhP_09.16.037/2 pravarāntaramāpannaṃ taddhi caivaṃ prakalpitam
BhP_09.17.001/0 śrībādarāyaṇiruvāca
BhP_09.17.001/1 yaḥ purūravasaḥ putra āyustasyābhavan sutāḥ
BhP_09.17.001/2 nahuṣaḥ kṣatravṛddhaśca rajī rābhaśca vīryavān
BhP_09.17.002/1 anenā iti rājendra śṛṇu kṣatravṛdho 'nvayam
BhP_09.17.002/2 kṣatravṛddhasutasyāsan suhotrasyātmajāstrayaḥ
BhP_09.17.003/1 kāśyaḥ kuśo gṛtsamada iti gṛtsamadādabhūt
BhP_09.17.003/2 śunakaḥ śaunako yasya bahvṛcapravaro muniḥ
BhP_09.17.004/1 kāśyasya kāśistatputro rāṣṭro dīrghatamaḥpitā
BhP_09.17.004/2 dhanvantarirdīrghatamasa āyurvedapravartakaḥ
BhP_09.17.005/1 yajñabhug vāsudevāṃśaḥ smṛtamātrārtināśanaḥ
BhP_09.17.005/2 tatputraḥ ketumān asya jajñe bhīmarathastataḥ
BhP_09.17.006/1 divodāso dyumāṃstasmāt pratardana iti smṛtaḥ
BhP_09.17.006/2 sa eva śatrujidvatsa ṛtadhvaja itīritaḥ
BhP_09.17.006/3 tathā kuvalayāśveti prokto 'larkādayastataḥ
BhP_09.17.007/1 ṣaṣṭiṃ varṣasahasrāṇi ṣaṣṭiṃ varṣaśatāni ca
BhP_09.17.007/2 nālarkādaparo rājan bubhuje medinīṃ yuvā
BhP_09.17.008/1 alarkāt santatistasmāt sunītho 'tha niketanaḥ
BhP_09.17.008/2 dharmaketuḥ sutastasmāt satyaketurajāyata
BhP_09.17.009/1 dhṛṣṭaketustatastasmāt sukumāraḥ kṣitīśvaraḥ
BhP_09.17.009/2 vītihotro 'sya bhargo 'to bhārgabhūmirabhūn nṛpa
BhP_09.17.010/1 itīme kāśayo bhūpāḥ kṣatravṛddhānvayāyinaḥ
BhP_09.17.010/2 rābhasya rabhasaḥ putro gambhīraścākriyastataḥ
BhP_09.17.011/1 tadgotraṃ brahmavij jajñe śṛṇu vaṃśamanenasaḥ
BhP_09.17.011/2 śuddhastataḥ śucistasmāc citrakṛddharmasārathiḥ
BhP_09.17.012/1 tataḥ śāntarajo jajñe kṛtakṛtyaḥ sa ātmavān
BhP_09.17.012/2 rajeḥ pañcaśatānyāsan putrāṇāmamitaujasām
BhP_09.17.013/1 devairabhyarthito daityān hatvendrāyādadāddivam
BhP_09.17.013/2 indrastasmai punardattvā gṛhītvā caraṇau rajeḥ
BhP_09.17.014/1 ātmānamarpayāmāsa prahrādādyariśaṅkitaḥ
BhP_09.17.014/2 pitaryuparate putrā yācamānāya no daduḥ
BhP_09.17.015/1 triviṣṭapaṃ mahendrāya yajñabhāgān samādaduḥ
BhP_09.17.015/2 guruṇā hūyamāne 'gnau balabhit tanayān rajeḥ
BhP_09.17.016/1 avadhīdbhraṃśitān mārgān na kaścidavaśeṣitaḥ
BhP_09.17.016/2 kuśāt pratiḥ kṣātravṛddhāt sañjayastatsuto jayaḥ
BhP_09.17.017/1 tataḥ kṛtaḥ kṛtasyāpi jajñe haryabalo nṛpaḥ
BhP_09.17.017/2 sahadevastato hīno jayasenastu tatsutaḥ
BhP_09.17.018/1 saṅkṛtistasya ca jayaḥ kṣatradharmā mahārathaḥ
BhP_09.17.018/2 kṣatravṛddhānvayā bhūpā ime śṛṇv atha nāhuṣān
BhP_09.18.001/0 śrīśuka uvāca
BhP_09.18.001/1 yatiryayātiḥ saṃyātirāyatirviyatiḥ kṛtiḥ
BhP_09.18.001/2 ṣaḍ ime nahuṣasyāsannindriyāṇīva dehinaḥ
BhP_09.18.002/1 rājyaṃ naicchadyatiḥ pitrā dattaṃ tatpariṇāmavit
BhP_09.18.002/2 yatra praviṣṭaḥ puruṣa ātmānaṃ nāvabudhyate
BhP_09.18.003/1 pitari bhraṃśite sthānādindrāṇyā dharṣaṇāddvijaiḥ
BhP_09.18.003/2 prāpite 'jagaratvaṃ vai yayātirabhavan nṛpaḥ
BhP_09.18.004/1 catasṛṣv ādiśaddikṣu bhrāt-n bhrātā yavīyasaḥ
BhP_09.18.004/2 kṛtadāro jugoporvīṃ kāvyasya vṛṣaparvaṇaḥ
BhP_09.18.005/0 śrīrājovāca
BhP_09.18.005/1 brahmarṣirbhagavān kāvyaḥ kṣatrabandhuśca nāhuṣaḥ
BhP_09.18.005/2 rājanyaviprayoḥ kasmādvivāhaḥ pratilomakaḥ
BhP_09.18.006/0 śrīśuka uvāca
BhP_09.18.006/1 ekadā dānavendrasya śarmiṣṭhā nāma kanyakā
BhP_09.18.006/2 sakhīsahasrasaṃyuktā guruputryā ca bhāminī
BhP_09.18.007/1 devayānyā purodyāne puṣpitadrumasaṅkule
BhP_09.18.007/2 vyacarat kalagītāli nalinīpuline 'balā
BhP_09.18.008/1 tā jalāśayamāsādya kanyāḥ kamalalocanāḥ
BhP_09.18.008/2 tīre nyasya dukūlāni vijahruḥ siñcatīrmithaḥ
BhP_09.18.009/1 vīkṣya vrajantaṃ giriśaṃ saha devyā vṛṣasthitam
BhP_09.18.009/2 sahasottīrya vāsāṃsi paryadhurvrīḍitāḥ striyaḥ
BhP_09.18.010/1 śarmiṣṭhājānatī vāso guruputryāḥ samavyayat
BhP_09.18.010/2 svīyaṃ matvā prakupitā devayānīdamabravīt
BhP_09.18.011/1 aho nirīkṣyatāmasyā dāsyāḥ karma hyasāmpratam
BhP_09.18.011/2 asmaddhāryaṃ dhṛtavatī śunīva haviradhvare
BhP_09.18.012/1 yairidaṃ tapasā sṛṣṭaṃ mukhaṃ puṃsaḥ parasya ye
BhP_09.18.012/2 dhāryate yairiha jyotiḥ śivaḥ panthāḥ pradarśitaḥ
BhP_09.18.013/1 yān vandantyupatiṣṭhante lokanāthāḥ sureśvarāḥ
BhP_09.18.013/2 bhagavān api viśvātmā pāvanaḥ śrīniketanaḥ
BhP_09.18.014/1 vayaṃ tatrāpi bhṛgavaḥ śiṣyo 'syā naḥ pitāsuraḥ
BhP_09.18.014/2 asmaddhāryaṃ dhṛtavatī śūdro vedamivāsatī
BhP_09.18.015/1 evaṃ kṣipantīṃ śarmiṣṭhā guruputrīmabhāṣata
BhP_09.18.015/2 ruṣā śvasantyuraṅgīva dharṣitā daṣṭadacchadā
BhP_09.18.016/1 ātmavṛttamavijñāya katthase bahu bhikṣuki
BhP_09.18.016/2 kiṃ na pratīkṣase 'smākaṃ gṛhān balibhujo yathā
BhP_09.18.017/1 evaṃvidhaiḥ suparuṣaiḥ kṣiptvācāryasutāṃ satīm
BhP_09.18.017/2 śarmiṣṭhā prākṣipat kūpe vāsaścādāya manyunā
BhP_09.18.018/1 tasyāṃ gatāyāṃ svagṛhaṃ yayātirmṛgayāṃ caran
BhP_09.18.018/2 prāpto yadṛcchayā kūpe jalārthī tāṃ dadarśa ha
BhP_09.18.019/1 dattvā svamuttaraṃ vāsastasyai rājā vivāsase
BhP_09.18.019/2 gṛhītvā pāṇinā pāṇimujjahāra dayāparaḥ
BhP_09.18.020/1 taṃ vīramāhauśanasī premanirbharayā girā
BhP_09.18.020/2 rājaṃstvayā gṛhīto me pāṇiḥ parapurañjaya
BhP_09.18.021/1 hastagrāho 'paro mā bhūdgṛhītāyāstvayā hi me
BhP_09.18.021/2 eṣa īśakṛto vīra sambandho nau na pauruṣaḥ
BhP_09.18.021/3 yadidaṃ kūpamagnāyā bhavato darśanaṃ mama
BhP_09.18.022/1 na brāhmaṇo me bhavitā hastagrāho mahābhuja
BhP_09.18.022/2 kacasya bārhaspatyasya śāpādyamaśapaṃ purā
BhP_09.18.023/1 yayātiranabhipretaṃ daivopahṛtamātmanaḥ
BhP_09.18.023/2 manastu tadgataṃ buddhvā pratijagrāha tadvacaḥ
BhP_09.18.024/1 gate rājani sā dhīre tatra sma rudatī pituḥ
BhP_09.18.024/2 nyavedayat tataḥ sarvamuktaṃ śarmiṣṭhayā kṛtam
BhP_09.18.025/1 durmanā bhagavān kāvyaḥ paurohityaṃ vigarhayan
BhP_09.18.025/2 stuvan vṛttiṃ ca kāpotīṃ duhitrā sa yayau purāt
BhP_09.18.026/1 vṛṣaparvā tamājñāya pratyanīkavivakṣitam
BhP_09.18.026/2 guruṃ prasādayan mūrdhnā pādayoḥ patitaḥ pathi
BhP_09.18.027/1 kṣaṇārdhamanyurbhagavān śiṣyaṃ vyācaṣṭa bhārgavaḥ
BhP_09.18.027/2 kāmo 'syāḥ kriyatāṃ rājan naināṃ tyaktumihotsahe
BhP_09.18.028/1 tathetyavasthite prāha devayānī manogatam
BhP_09.18.028/2 pitrā dattā yato yāsye sānugā yātu māmanu
BhP_09.18.029/1 pitrā dattā devayānyai śarmiṣṭhā sānugā tadā
BhP_09.18.029/2 svānāṃ tat saṅkaṭaṃ vīkṣya tadarthasya ca gauravam
BhP_09.18.029/3 devayānīṃ paryacarat strīsahasreṇa dāsavat
BhP_09.18.030/1 nāhuṣāya sutāṃ dattvā saha śarmiṣṭhayośanā
BhP_09.18.030/2 tamāha rājan charmiṣṭhāmādhāstalpe na karhicit
BhP_09.18.031/1 vilokyauśanasīṃ rājañ charmiṣṭhā suprajāṃ kvacit
BhP_09.18.031/2 tameva vavre rahasi sakhyāḥ patimṛtau satī
BhP_09.18.032/1 rājaputryārthito 'patye dharmaṃ cāvekṣya dharmavit
BhP_09.18.032/2 smaran chukravacaḥ kāle diṣṭamevābhyapadyata
BhP_09.18.033/1 yaduṃ ca turvasuṃ caiva devayānī vyajāyata
BhP_09.18.033/2 druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī
BhP_09.18.034/1 garbhasambhavamāsuryā bharturvijñāya māninī
BhP_09.18.034/2 devayānī piturgehaṃ yayau krodhavimūrchitā
BhP_09.18.035/1 priyāmanugataḥ kāmī vacobhirupamantrayan
BhP_09.18.035/2 na prasādayituṃ śeke pādasaṃvāhanādibhiḥ
BhP_09.18.036/1 śukrastamāha kupitaḥ strīkāmānṛtapūruṣa
BhP_09.18.036/2 tvāṃ jarā viśatāṃ manda virūpakaraṇī nṛṇām
BhP_09.18.037/0 śrīyayātiruvāca
BhP_09.18.037/1 atṛpto 'smyadya kāmānāṃ brahman duhitari sma te
BhP_09.18.037/2 vyatyasyatāṃ yathākāmaṃ vayasā yo 'bhidhāsyati
BhP_09.18.038/1 iti labdhavyavasthānaḥ putraṃ jyeṣṭhamavocata
BhP_09.18.038/2 yado tāta pratīcchemāṃ jarāṃ dehi nijaṃ vayaḥ
BhP_09.18.039/1 mātāmahakṛtāṃ vatsa na tṛpto viṣayeṣv aham
BhP_09.18.039/2 vayasā bhavadīyena raṃsye katipayāḥ samāḥ
BhP_09.18.040/0 śrīyaduruvāca
BhP_09.18.040/1 notsahe jarasā sthātumantarā prāptayā tava
BhP_09.18.040/2 aviditvā sukhaṃ grāmyaṃ vaitṛṣṇyaṃ naiti pūruṣaḥ
BhP_09.18.041/1 turvasuścoditaḥ pitrā druhyuścānuśca bhārata
BhP_09.18.041/2 pratyācakhyuradharmajñā hyanitye nityabuddhayaḥ
BhP_09.18.042/1 apṛcchat tanayaṃ pūruṃ vayasonaṃ guṇādhikam
BhP_09.18.042/2 na tvamagrajavadvatsa māṃ pratyākhyātumarhasi
BhP_09.18.043/0 śrīpūruruvāca
BhP_09.18.043/1 ko nu loke manuṣyendra piturātmakṛtaḥ pumān
BhP_09.18.043/2 pratikartuṃ kṣamo yasya prasādādvindate param
BhP_09.18.044/1 uttamaścintitaṃ kuryāt proktakārī tu madhyamaḥ
BhP_09.18.044/2 adhamo 'śraddhayā kuryādakartoccaritaṃ pituḥ
BhP_09.18.045/1 iti pramuditaḥ pūruḥ pratyagṛhṇāj jarāṃ pituḥ
BhP_09.18.045/2 so 'pi tadvayasā kāmān yathāvaj jujuṣe nṛpa
BhP_09.18.046/1 saptadvīpapatiḥ saṃyak pitṛvat pālayan prajāḥ
BhP_09.18.046/2 yathopajoṣaṃ viṣayāñ jujuṣe 'vyāhatendriyaḥ
BhP_09.18.047/1 devayānyapyanudinaṃ manovāgdehavastubhiḥ
BhP_09.18.047/2 preyasaḥ paramāṃ prītimuvāha preyasī rahaḥ
BhP_09.18.048/1 ayajadyajñapuruṣaṃ kratubhirbhūridakṣiṇaiḥ
BhP_09.18.048/2 sarvadevamayaṃ devaṃ sarvavedamayaṃ harim
BhP_09.18.049/1 yasminnidaṃ viracitaṃ vyomnīva jaladāvaliḥ
BhP_09.18.049/2 nāneva bhāti nābhāti svapnamāyāmanorathaḥ
BhP_09.18.050/1 tameva hṛdi vinyasya vāsudevaṃ guhāśayam
BhP_09.18.050/2 nārāyaṇamaṇīyāṃsaṃ nirāśīrayajat prabhum
BhP_09.18.051/1 evaṃ varṣasahasrāṇi manaḥṣaṣṭhairmanaḥsukham
BhP_09.18.051/2 vidadhāno 'pi nātṛpyat sārvabhaumaḥ kadindriyaiḥ
BhP_09.19.001/0 śrīśuka uvāca
BhP_09.19.001/1 sa itthamācaran kāmān straiṇo 'pahnavamātmanaḥ
BhP_09.19.001/2 buddhvā priyāyai nirviṇṇo gāthāmetāmagāyata
BhP_09.19.002/1 śṛṇu bhārgavyamūṃ gāthāṃ madvidhācaritāṃ bhuvi
BhP_09.19.002/2 dhīrā yasyānuśocanti vane grāmanivāsinaḥ
BhP_09.19.003/1 basta eko vane kaścidvicinvan priyamātmanaḥ
BhP_09.19.003/2 dadarśa kūpe patitāṃ svakarmavaśagāmajām
BhP_09.19.004/1 tasyā uddharaṇopāyaṃ bastaḥ kāmī vicintayan
BhP_09.19.004/2 vyadhatta tīrthamuddhṛtya viṣāṇāgreṇa rodhasī
BhP_09.19.005/1 sottīrya kūpāt suśroṇī tameva cakame kila
BhP_09.19.005/2 tayā vṛtaṃ samudvīkṣya bahvyo 'jāḥ kāntakāminīḥ
BhP_09.19.006/1 pīvānaṃ śmaśrulaṃ preṣṭhaṃ mīḍhvāṃsaṃ yābhakovidam
BhP_09.19.006/2 sa eko 'javṛṣastāsāṃ bahvīnāṃ rativardhanaḥ
BhP_09.19.006/3 reme kāmagrahagrasta ātmānaṃ nāvabudhyata
BhP_09.19.007/1 tameva preṣṭhatamayā ramamāṇamajānyayā
BhP_09.19.007/2 vilokya kūpasaṃvignā nāmṛṣyadbastakarma tat
BhP_09.19.008/1 taṃ durhṛdaṃ suhṛdrūpaṃ kāminaṃ kṣaṇasauhṛdam
BhP_09.19.008/2 indriyārāmamutsṛjya svāminaṃ duḥkhitā yayau
BhP_09.19.009/1 so 'pi cānugataḥ straiṇaḥ kṛpaṇastāṃ prasāditum
BhP_09.19.009/2 kurvanniḍaviḍākāraṃ nāśaknot pathi sandhitum
BhP_09.19.010/1 tasya tatra dvijaḥ kaścidajāsvāmyacchinadruṣā
BhP_09.19.010/2 lambantaṃ vṛṣaṇaṃ bhūyaḥ sandadhe 'rthāya yogavit
BhP_09.19.011/1 sambaddhavṛṣaṇaḥ so 'pi hyajayā kūpalabdhayā
BhP_09.19.011/2 kālaṃ bahutithaṃ bhadre kāmairnādyāpi tuṣyati
BhP_09.19.012/1 tathāhaṃ kṛpaṇaḥ subhru bhavatyāḥ premayantritaḥ
BhP_09.19.012/2 ātmānaṃ nābhijānāmi mohitastava māyayā
BhP_09.19.013/1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ
BhP_09.19.013/2 na duhyanti manaḥprītiṃ puṃsaḥ kāmahatasya te
BhP_09.19.014/1 na jātu kāmaḥ kāmānāmupabhogena śāṃyati
BhP_09.19.014/2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate
BhP_09.19.015/1 yadā na kurute bhāvaṃ sarvabhūteṣv amaṅgalam
BhP_09.19.015/2 samadṛṣṭestadā puṃsaḥ sarvāḥ sukhamayā diśaḥ
BhP_09.19.016/1 yā dustyajā durmatibhirjīryato yā na jīryate
BhP_09.19.016/2 tāṃ tṛṣṇāṃ duḥkhanivahāṃ śarmakāmo drutaṃ tyajet
BhP_09.19.017/1 mātrā svasrā duhitrā vā nāviviktāsano bhavet
BhP_09.19.017/2 balavān indriyagrāmo vidvāṃsamapi karṣati
BhP_09.19.018/1 pūrṇaṃ varṣasahasraṃ me viṣayān sevato 'sakṛt
BhP_09.19.018/2 tathāpi cānusavanaṃ tṛṣṇā teṣūpajāyate
BhP_09.19.019/1 tasmādetāmahaṃ tyaktvā brahmaṇyadhyāya mānasam
BhP_09.19.019/2 nirdvandvo nirahaṅkāraścariṣyāmi mṛgaiḥ saha
BhP_09.19.020/1 dṛṣṭaṃ śrutamasadbuddhvā nānudhyāyen na sandiśet
BhP_09.19.020/2 saṃsṛtiṃ cātmanāśaṃ ca tatra vidvān sa ātmadṛk
BhP_09.19.021/1 ityuktvā nāhuṣo jāyāṃ tadīyaṃ pūrave vayaḥ
BhP_09.19.021/2 dattvā svajarasaṃ tasmādādade vigataspṛhaḥ
BhP_09.19.022/1 diśi dakṣiṇapūrvasyāṃ druhyuṃ dakṣiṇato yadum
BhP_09.19.022/2 pratīcyāṃ turvasuṃ cakra udīcyāmanumīśvaram
BhP_09.19.023/1 bhūmaṇḍalasya sarvasya pūrumarhattamaṃ viśām
BhP_09.19.023/2 abhiṣicyāgrajāṃstasya vaśe sthāpya vanaṃ yayau
BhP_09.19.024/1 āsevitaṃ varṣapūgān ṣaḍvargaṃ viṣayeṣu saḥ
BhP_09.19.024/2 kṣaṇena mumuce nīḍaṃ jātapakṣa iva dvijaḥ
BhP_09.19.025/1 sa tatra nirmuktasamastasaṅga ātmānubhūtyā vidhutatriliṅgaḥ
BhP_09.19.025/2 pare 'male brahmaṇi vāsudeve lebhe gatiṃ bhāgavatīṃ pratītaḥ
BhP_09.19.026/1 śrutvā gāthāṃ devayānī mene prastobhamātmanaḥ
BhP_09.19.026/2 strīpuṃsoḥ snehavaiklavyāt parihāsamiveritam
BhP_09.19.027/1 sā sannivāsaṃ suhṛdāṃ prapāyāmiva gacchatām
BhP_09.19.027/2 vijñāyeśvaratantrāṇāṃ māyāviracitaṃ prabhoḥ
BhP_09.19.028/1 sarvatra saṅgamutsṛjya svapnaupamyena bhārgavī
BhP_09.19.028/2 kṛṣṇe manaḥ samāveśya vyadhunol liṅgamātmanaḥ
BhP_09.19.029/1 namastubhyaṃ bhagavate vāsudevāya vedhase
BhP_09.19.029/2 sarvabhūtādhivāsāya śāntāya bṛhate namaḥ
BhP_09.20.001/0 śrībādarāyaṇiruvāca
BhP_09.20.001/1 pūrorvaṃśaṃ pravakṣyāmi yatra jāto 'si bhārata
BhP_09.20.001/2 yatra rājarṣayo vaṃśyā brahmavaṃśyāśca jajñire
BhP_09.20.002/1 janamejayo hyabhūt pūroḥ pracinvāṃstatsutastataḥ
BhP_09.20.002/2 pravīro 'tha manusyurvai tasmāc cārupado 'bhavat
BhP_09.20.003/1 tasya sudyurabhūt putrastasmādbahugavastataḥ
BhP_09.20.003/2 saṃyātistasyāhaṃyātī raudrāśvastatsutaḥ smṛtaḥ
BhP_09.20.004/1 ṛteyustasya kakṣeyuḥ sthaṇḍileyuḥ kṛteyukaḥ
BhP_09.20.004/2 jaleyuḥ sannateyuśca dharmasatyavrateyavaḥ
BhP_09.20.005/1 daśaite 'psarasaḥ putrā vaneyuścāvamaḥ smṛtaḥ
BhP_09.20.005/2 ghṛtācyāmindriyāṇīva mukhyasya jagadātmanaḥ
BhP_09.20.006/1 ṛteyo rantināvo 'bhūt trayastasyātmajā nṛpa
BhP_09.20.006/2 sumatirdhruvo 'pratirathaḥ kaṇvo 'pratirathātmajaḥ
BhP_09.20.007/1 tasya medhātithistasmāt praskannādyā dvijātayaḥ
BhP_09.20.007/2 putro 'bhūt sumate rebhirduṣmantastatsuto mataḥ
BhP_09.20.008/1 duṣmanto mṛgayāṃ yātaḥ kaṇvāśramapadaṃ gataḥ
BhP_09.20.008/2 tatrāsīnāṃ svaprabhayā maṇḍayantīṃ ramāmiva
BhP_09.20.009/1 vilokya sadyo mumuhe devamāyāmiva striyam
BhP_09.20.009/2 babhāṣe tāṃ varārohāṃ bhaṭaiḥ katipayairvṛtaḥ
BhP_09.20.010/1 taddarśanapramuditaḥ sannivṛttapariśramaḥ
BhP_09.20.010/2 papraccha kāmasantaptaḥ prahasañ ślakṣṇayā girā
BhP_09.20.011/1 kā tvaṃ kamalapatrākṣi kasyāsi hṛdayaṅgame
BhP_09.20.011/2 kiṃ svic cikīrṣitaṃ tatra bhavatyā nirjane vane
BhP_09.20.012/1 vyaktaṃ rājanyatanayāṃ vedmyahaṃ tvāṃ sumadhyame
BhP_09.20.012/2 na hi cetaḥ pauravāṇāmadharme ramate kvacit
BhP_09.20.013/0 śrīśakuntalovāca
BhP_09.20.013/1 viśvāmitrātmajaivāhaṃ tyaktā menakayā vane
BhP_09.20.013/2 vedaitadbhagavān kaṇvo vīra kiṃ karavāma te
BhP_09.20.014/1 āsyatāṃ hyaravindākṣa gṛhyatāmarhaṇaṃ ca naḥ
BhP_09.20.014/2 bhujyatāṃ santi nīvārā uṣyatāṃ yadi rocate
BhP_09.20.015/0 śrīduṣmanta uvāca
BhP_09.20.015/1 upapannamidaṃ subhru jātāyāḥ kuśikānvaye
BhP_09.20.015/2 svayaṃ hi vṛṇute rājñāṃ kanyakāḥ sadṛśaṃ varam
BhP_09.20.016/1 omityukte yathādharmamupayeme śakuntalām
BhP_09.20.016/2 gāndharvavidhinā rājā deśakālavidhānavit
BhP_09.20.017/1 amoghavīryo rājarṣirmahiṣyāṃ vīryamādadhe
BhP_09.20.017/2 śvobhūte svapuraṃ yātaḥ kālenāsūta sā sutam
BhP_09.20.018/1 kaṇvaḥ kumārasya vane cakre samucitāḥ kriyāḥ
BhP_09.20.018/2 baddhvā mṛgendraṃ tarasā krīḍati sma sa bālakaḥ
BhP_09.20.019/1 taṃ duratyayavikrāntamādāya pramadottamā
BhP_09.20.019/2 hareraṃśāṃśasambhūtaṃ bharturantikamāgamat
BhP_09.20.020/1 yadā na jagṛhe rājā bhāryāputrāv aninditau
BhP_09.20.020/2 śṛṇvatāṃ sarvabhūtānāṃ khe vāg āhāśarīriṇī
BhP_09.20.021/1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ
BhP_09.20.021/2 bharasva putraṃ duṣmanta māvamaṃsthāḥ śakuntalām
BhP_09.20.022/1 retodhāḥ putro nayati naradeva yamakṣayāt
BhP_09.20.022/2 tvaṃ cāsya dhātā garbhasya satyamāha śakuntalā
BhP_09.20.023/1 pitaryuparate so 'pi cakravartī mahāyaśāḥ
BhP_09.20.023/2 mahimā gīyate tasya hareraṃśabhuvo bhuvi
BhP_09.20.024/1 cakraṃ dakṣiṇahaste 'sya padmakośo 'sya pādayoḥ
BhP_09.20.024/2 īje mahābhiṣekeṇa so 'bhiṣikto 'dhirāḍ vibhuḥ
BhP_09.20.025/1 pañcapañcāśatā medhyairgaṅgāyāmanu vājibhiḥ
BhP_09.20.025/2 māmateyaṃ purodhāya yamunāmanu ca prabhuḥ
BhP_09.20.026/1 aṣṭasaptatimedhyāśvān babandha pradadadvasu
BhP_09.20.026/2 bharatasya hi dauṣmanteragniḥ sācīguṇe citaḥ
BhP_09.20.026/3 sahasraṃ badvaśo yasmin brāhmaṇā gā vibhejire
BhP_09.20.027/1 trayastriṃśacchataṃ hyaśvān baddhvā vismāpayan nṛpān
BhP_09.20.027/2 dauṣmantiratyagān māyāṃ devānāṃ gurumāyayau
BhP_09.20.028/1 mṛgān chukladataḥ kṛṣṇān hiraṇyena parīvṛtān
BhP_09.20.028/2 adāt karmaṇi maṣṇāre niyutāni caturdaśa
BhP_09.20.029/1 bharatasya mahat karma na pūrve nāpare nṛpāḥ
BhP_09.20.029/2 naivāpurnaiva prāpsyanti bāhubhyāṃ tridivaṃ yathā
BhP_09.20.030/1 kirātahūṇān yavanān pauṇḍrān kaṅkān khaśān chakān
BhP_09.20.030/2 abrahmaṇyanṛpāṃścāhan mlecchān digvijaye 'khilān
BhP_09.20.031/1 jitvā purāsurā devān ye rasaukāṃsi bhejire
BhP_09.20.031/2 devastriyo rasāṃ nītāḥ prāṇibhiḥ punarāharat
BhP_09.20.032/1 sarvān kāmān duduhatuḥ prajānāṃ tasya rodasī
BhP_09.20.032/2 samāstriṇavasāhasrīrdikṣu cakramavartayat
BhP_09.20.033/1 sa saṃrāḍ lokapālākhyamaiśvaryamadhirāṭ śriyam
BhP_09.20.033/2 cakraṃ cāskhalitaṃ prāṇān mṛṣetyupararāma ha
BhP_09.20.034/1 tasyāsan nṛpa vaidarbhyaḥ patnyastisraḥ susammatāḥ
BhP_09.20.034/2 jaghnustyāgabhayāt putrān nānurūpā itīrite
BhP_09.20.035/1 tasyaivaṃ vitathe vaṃśe tadarthaṃ yajataḥ sutam
BhP_09.20.035/2 marutstomena maruto bharadvājamupādaduḥ
BhP_09.20.036/1 antarvatnyāṃ bhrātṛpatnyāṃ maithunāya bṛhaspatiḥ
BhP_09.20.036/2 pravṛtto vārito garbhaṃ śaptvā vīryamupāsṛjat
BhP_09.20.037/1 taṃ tyaktukāmāṃ mamatāṃ bhartustyāgaviśaṅkitām
BhP_09.20.037/2 nāmanirvācanaṃ tasya ślokamenaṃ surā jaguḥ
BhP_09.20.038/1 mūḍhe bhara dvājamimaṃ bhara dvājaṃ bṛhaspate
BhP_09.20.038/2 yātau yaduktvā pitarau bharadvājastatastv ayam
BhP_09.20.039/1 codyamānā surairevaṃ matvā vitathamātmajam
BhP_09.20.039/2 vyasṛjan maruto 'bibhran datto 'yaṃ vitathe 'nvaye
BhP_09.21.001/0 śrīśuka uvāca
BhP_09.21.001/1 vitathasya sutān manyorbṛhatkṣatro jayastataḥ
BhP_09.21.001/2 mahāvīryo naro gargaḥ saṅkṛtistu narātmajaḥ
BhP_09.21.002/1 guruśca rantidevaśca saṅkṛteḥ pāṇḍunandana
BhP_09.21.002/2 rantidevasya mahimā ihāmutra ca gīyate
BhP_09.21.003/1 viyadvittasya dadato labdhaṃ labdhaṃ bubhukṣataḥ
BhP_09.21.003/2 niṣkiñcanasya dhīrasya sakuṭumbasya sīdataḥ
BhP_09.21.004/1 vyatīyuraṣṭacatvāriṃśadahānyapibataḥ kila
BhP_09.21.004/2 ghṛtapāyasasaṃyāvaṃ toyaṃ prātarupasthitam
BhP_09.21.005/1 kṛcchraprāptakuṭumbasya kṣuttṛḍbhyāṃ jātavepathoḥ
BhP_09.21.005/2 atithirbrāhmaṇaḥ kāle bhoktukāmasya cāgamat
BhP_09.21.006/1 tasmai saṃvyabhajat so 'nnamādṛtya śraddhayānvitaḥ
BhP_09.21.006/2 hariṃ sarvatra sampaśyan sa bhuktvā prayayau dvijaḥ
BhP_09.21.007/1 athānyo bhokṣyamāṇasya vibhaktasya mahīpateḥ
BhP_09.21.007/2 vibhaktaṃ vyabhajat tasmai vṛṣalāya hariṃ smaran
BhP_09.21.008/1 yāte śūdre tamanyo 'gādatithiḥ śvabhirāvṛtaḥ
BhP_09.21.008/2 rājan me dīyatāmannaṃ sagaṇāya bubhukṣate
BhP_09.21.009/1 sa ādṛtyāvaśiṣṭaṃ yadbahumānapuraskṛtam
BhP_09.21.009/2 tac ca dattvā namaścakre śvabhyaḥ śvapataye vibhuḥ
BhP_09.21.010/1 pānīyamātramuccheṣaṃ tac caikaparitarpaṇam
BhP_09.21.010/2 pāsyataḥ pulkaso 'bhyāgādapo dehyaśubhāya me
BhP_09.21.011/1 tasya tāṃ karuṇāṃ vācaṃ niśamya vipulaśramām
BhP_09.21.011/2 kṛpayā bhṛśasantapta idamāhāmṛtaṃ vacaḥ
BhP_09.21.012/1 na kāmaye 'haṃ gatimīśvarāt parām aṣṭarddhiyuktāmapunarbhavaṃ vā
BhP_09.21.012/2 ārtiṃ prapadye 'khiladehabhājām antaḥsthito yena bhavantyaduḥkhāḥ
BhP_09.21.013/1 kṣuttṛṭśramo gātraparibhramaśca dainyaṃ klamaḥ śokaviṣādamohāḥ
BhP_09.21.013/2 sarve nivṛttāḥ kṛpaṇasya jantor jijīviṣorjīvajalārpaṇān me
BhP_09.21.014/1 iti prabhāṣya pānīyaṃ mriyamāṇaḥ pipāsayā
BhP_09.21.014/2 pulkasāyādadāddhīro nisargakaruṇo nṛpaḥ
BhP_09.21.015/1 tasya tribhuvanādhīśāḥ phaladāḥ phalamicchatām
BhP_09.21.015/2 ātmānaṃ darśayāṃ cakrurmāyā viṣṇuvinirmitāḥ
BhP_09.21.016/1 sa vai tebhyo namaskṛtya niḥsaṅgo vigataspṛhaḥ
BhP_09.21.016/2 vāsudeve bhagavati bhaktyā cakre manaḥ param
BhP_09.21.017/1 īśvarālambanaṃ cittaṃ kurvato 'nanyarādhasaḥ
BhP_09.21.017/2 māyā guṇamayī rājan svapnavat pratyalīyata
BhP_09.21.018/1 tatprasaṅgānubhāvena rantidevānuvartinaḥ
BhP_09.21.018/2 abhavan yoginaḥ sarve nārāyaṇaparāyaṇāḥ
BhP_09.21.019/1 gargāc chinistato gārgyaḥ kṣatrādbrahma hyavartata
BhP_09.21.019/2 duritakṣayo mahāvīryāt tasya trayyāruṇiḥ kaviḥ
BhP_09.21.020/1 puṣkarāruṇirityatra ye brāhmaṇagatiṃ gatāḥ
BhP_09.21.020/2 bṛhatkṣatrasya putro 'bhūddhastī yaddhastināpuram
BhP_09.21.021/1 ajamīḍho dvimīḍhaśca purumīḍhaśca hastinaḥ
BhP_09.21.021/2 ajamīḍhasya vaṃśyāḥ syuḥ priyamedhādayo dvijāḥ
BhP_09.21.022/1 ajamīḍhādbṛhadiṣustasya putro bṛhaddhanuḥ
BhP_09.21.022/2 bṛhatkāyastatastasya putra āsīj jayadrathaḥ
BhP_09.21.023/1 tatsuto viśadastasya syenajit samajāyata
BhP_09.21.023/2 rucirāśvo dṛḍhahanuḥ kāśyo vatsaśca tatsutāḥ
BhP_09.21.024/1 rucirāśvasutaḥ pāraḥ pṛthusenastadātmajaḥ
BhP_09.21.024/2 pārasya tanayo nīpastasya putraśataṃ tv abhūt
BhP_09.21.025/1 sa kṛtvyāṃ śukakanyāyāṃ brahmadattamajījanat
BhP_09.21.025/2 yogī sa gavi bhāryāyāṃ viṣvaksenamadhāt sutam
BhP_09.21.026/1 jaigīṣavyopadeśena yogatantraṃ cakāra ha
BhP_09.21.026/2 udaksenastatastasmādbhallāṭo bārhadīṣavāḥ
BhP_09.21.027/1 yavīnaro dvimīḍhasya kṛtimāṃstatsutaḥ smṛtaḥ
BhP_09.21.027/2 nāmnā satyadhṛtistasya dṛḍhanemiḥ supārśvakṛt
BhP_09.21.028/1 supārśvāt sumatistasya putraḥ sannatimāṃstataḥ
BhP_09.21.028/2 kṛtī hiraṇyanābhādyo yogaṃ prāpya jagau sma ṣaṭ
BhP_09.21.029/1 saṃhitāḥ prācyasāmnāṃ vai nīpo hyudgrāyudhastataḥ
BhP_09.21.029/2 tasya kṣemyaḥ suvīro 'tha suvīrasya ripuñjayaḥ
BhP_09.21.030/1 tato bahuratho nāma purumīḍho 'prajo 'bhavat
BhP_09.21.030/2 nalinyāmajamīḍhasya nīlaḥ śāntistu tatsutaḥ
BhP_09.21.031/1 śānteḥ suśāntistatputraḥ purujo 'rkastato 'bhavat
BhP_09.21.031/2 bharmyāśvastanayastasya pañcāsan mudgalādayaḥ
BhP_09.21.032/1 yavīnaro bṛhadviśvaḥ kāmpillaḥ sañjayaḥ sutāḥ
BhP_09.21.032/2 bharmyāśvaḥ prāha putrā me pañcānāṃ rakṣaṇāya hi
BhP_09.21.033/1 viṣayāṇāmalamime iti pañcālasaṃjñitāḥ
BhP_09.21.033/2 mudgalādbrahmanirvṛttaṃ gotraṃ maudgalyasaṃjñitam
BhP_09.21.034/1 mithunaṃ mudgalādbhārmyāddivodāsaḥ pumān abhūt
BhP_09.21.034/2 ahalyā kanyakā yasyāṃ śatānandastu gautamāt
BhP_09.21.035/1 tasya satyadhṛtiḥ putro dhanurvedaviśāradaḥ
BhP_09.21.035/2 śaradvāṃstatsuto yasmādurvaśīdarśanāt kila
BhP_09.21.036/1 śarastambe 'patadreto mithunaṃ tadabhūc chubham
BhP_09.21.036/2 taddṛṣṭvā kṛpayāgṛhṇāc chāntanurmṛgayāṃ caran
BhP_09.21.036/3 kṛpaḥ kumāraḥ kanyā ca droṇapatnyabhavat kṛpī
BhP_09.22.001/0 śrīśuka uvāca
BhP_09.22.001/1 mitrāyuśca divodāsāc cyavanastatsuto nṛpa
BhP_09.22.001/2 sudāsaḥ sahadevo 'tha somako jantujanmakṛt
BhP_09.22.002/1 tasya putraśataṃ teṣāṃ yavīyān pṛṣataḥ sutaḥ
BhP_09.22.002/2 sa tasmāddrupado jajñe sarvasampatsamanvitaḥ
BhP_09.22.002/3 drupadāddraupadī tasya dhṛṣṭadyumnādayaḥ sutāḥ
BhP_09.22.003/1 dhṛṣṭadyumnāddhṛṣṭaketurbhārmyāḥ pāñcālakā ime
BhP_09.22.003/2 yo 'jamīḍhasuto hyanya ṛkṣaḥ saṃvaraṇastataḥ
BhP_09.22.004/1 tapatyāṃ sūryakanyāyāṃ kurukṣetrapatiḥ kuruḥ
BhP_09.22.004/2 parīkṣiḥ sudhanurjahnurniṣadhaśca kuroḥ sutāḥ
BhP_09.22.005/1 suhotro 'bhūt sudhanuṣaścyavano 'tha tataḥ kṛtī
BhP_09.22.005/2 vasustasyoparicaro bṛhadrathamukhāstataḥ
BhP_09.22.006/1 kuśāmbamatsyapratyagra cedipādyāśca cedipāḥ
BhP_09.22.006/2 bṛhadrathāt kuśāgro 'bhūdṛṣabhastasya tatsutaḥ
BhP_09.22.007/1 jajñe satyahito 'patyaṃ puṣpavāṃstatsuto jahuḥ
BhP_09.22.007/2 anyasyāmapi bhāryāyāṃ śakale dve bṛhadrathāt
BhP_09.22.008/1 ye mātrā bahirutsṛṣṭe jarayā cābhisandhite
BhP_09.22.008/2 jīva jīveti krīḍantyā jarāsandho 'bhavat sutaḥ
BhP_09.22.009/1 tataśca sahadevo 'bhūt somāpiryac chrutaśravāḥ
BhP_09.22.009/2 parīkṣiranapatyo 'bhūt suratho nāma jāhnavaḥ
BhP_09.22.010/1 tato vidūrathastasmāt sārvabhaumastato 'bhavat
BhP_09.22.010/2 jayasenastattanayo rādhiko 'to 'yutāyv abhūt
BhP_09.22.011/1 tataścākrodhanastasmāddevātithiramuṣya ca
BhP_09.22.011/2 ṛkṣastasya dilīpo 'bhūt pratīpastasya cātmajaḥ
BhP_09.22.012/1 devāpiḥ śāntanustasya bāhlīka iti cātmajāḥ
BhP_09.22.012/2 pitṛrājyaṃ parityajya devāpistu vanaṃ gataḥ
BhP_09.22.013/1 abhavac chāntanū rājā prāṅ mahābhiṣasaṃjñitaḥ
BhP_09.22.013/2 yaṃ yaṃ karābhyāṃ spṛśati jīrṇaṃ yauvanameti saḥ
BhP_09.22.014/1 śāntimāpnoti caivāgryāṃ karmaṇā tena śāntanuḥ
BhP_09.22.014/2 samā dvādaśa tadrājye na vavarṣa yadā vibhuḥ
BhP_09.22.015/1 śāntanurbrāhmaṇairuktaḥ parivettāyamagrabhuk
BhP_09.22.015/2 rājyaṃ dehyagrajāyāśu purarāṣṭravivṛddhaye
BhP_09.22.016/1 evamukto dvijairjyeṣṭhaṃ chandayāmāsa so 'bravīt
BhP_09.22.016/2 tanmantriprahitairviprairvedādvibhraṃśito girā
BhP_09.22.017/1 vedavādātivādān vai tadā devo vavarṣa ha
BhP_09.22.017/2 devāpiryogamāsthāya kalāpagrāmamāśritaḥ
BhP_09.22.018/1 somavaṃśe kalau naṣṭe kṛtādau sthāpayiṣyati
BhP_09.22.018/2 bāhlīkāt somadatto 'bhūdbhūrirbhūriśravāstataḥ
BhP_09.22.019/1 śalaśca śāntanorāsīdgaṅgāyāṃ bhīṣma ātmavān
BhP_09.22.019/2 sarvadharmavidāṃ śreṣṭho mahābhāgavataḥ kaviḥ
BhP_09.22.020/1 vīrayūthāgraṇīryena rāmo 'pi yudhi toṣitaḥ
BhP_09.22.020/2 śāntanordāsakanyāyāṃ jajñe citrāṅgadaḥ sutaḥ
BhP_09.22.021/1 vicitravīryaścāvarajo nāmnā citrāṅgado hataḥ
BhP_09.22.021/2 yasyāṃ parāśarāt sākṣādavatīrṇo hareḥ kalā
BhP_09.22.022/1 vedagupto muniḥ kṛṣṇo yato 'hamidamadhyagām
BhP_09.22.022/2 hitvā svaśiṣyān pailādīn bhagavān bādarāyaṇaḥ
BhP_09.22.023/1 mahyaṃ putrāya śāntāya paraṃ guhyamidaṃ jagau
BhP_09.22.023/2 vicitravīryo 'thovāha kāśīrājasute balāt
BhP_09.22.024/1 svayaṃvarādupānīte ambikāmbālike ubhe
BhP_09.22.024/2 tayorāsaktahṛdayo gṛhīto yakṣmaṇā mṛtaḥ
BhP_09.22.025/1 kṣetre 'prajasya vai bhrāturmātrokto bādarāyaṇaḥ
BhP_09.22.025/2 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat
BhP_09.22.026/1 gāndhāryāṃ dhṛtarāṣṭrasya jajñe putraśataṃ nṛpa
BhP_09.22.026/2 tatra duryodhano jyeṣṭho duḥśalā cāpi kanyakā
BhP_09.22.027/1 śāpān maithunaruddhasya pāṇḍoḥ kuntyāṃ mahārathāḥ
BhP_09.22.027/2 jātā dharmānilendrebhyo yudhiṣṭhiramukhāstrayaḥ
BhP_09.22.028/1 nakulaḥ sahadevaśca mādryāṃ nāsatyadasrayoḥ
BhP_09.22.028/2 draupadyāṃ pañca pañcabhyaḥ putrāste pitaro 'bhavan
BhP_09.22.029/1 yudhiṣṭhirāt prativindhyaḥ śrutaseno vṛkodarāt
BhP_09.22.029/2 arjunāc chrutakīrtistu śatānīkastu nākuliḥ
BhP_09.22.030/1 sahadevasuto rājan chrutakarmā tathāpare
BhP_09.22.030/2 yudhiṣṭhirāt tu pauravyāṃ devako 'tha ghaṭotkacaḥ
BhP_09.22.031/1 bhīmasenāddhiḍimbāyāṃ kālyāṃ sarvagatastataḥ
BhP_09.22.031/2 sahadevāt suhotraṃ tu vijayāsūta pārvatī
BhP_09.22.032/1 kareṇumatyāṃ nakulo naramitraṃ tathārjunaḥ
BhP_09.22.032/2 irāvantamulupyāṃ vai sutāyāṃ babhruvāhanam
BhP_09.22.032/3 maṇipurapateḥ so 'pi tatputraḥ putrikāsutaḥ
BhP_09.22.033/1 tava tātaḥ subhadrāyāmabhimanyurajāyata
BhP_09.22.033/2 sarvātirathajidvīra uttarāyāṃ tato bhavān
BhP_09.22.034/1 parikṣīṇeṣu kuruṣu drauṇerbrahmāstratejasā
BhP_09.22.034/2 tvaṃ ca kṛṣṇānubhāvena sajīvo mocito 'ntakāt
BhP_09.22.035/1 taveme tanayāstāta janamejayapūrvakāḥ
BhP_09.22.035/2 śrutaseno bhīmasena ugrasenaśca vīryavān
BhP_09.22.036/1 janamejayastvāṃ viditvā takṣakān nidhanaṃ gatam
BhP_09.22.036/2 sarpān vai sarpayāgāgnau sa hoṣyati ruṣānvitaḥ
BhP_09.22.037/1 kālaṣeyaṃ purodhāya turaṃ turagamedhaṣāṭ
BhP_09.22.037/2 samantāt pṛthivīṃ sarvāṃ jitvā yakṣyati cādhvaraiḥ
BhP_09.22.038/1 tasya putraḥ śatānīko yājñavalkyāt trayīṃ paṭhan
BhP_09.22.038/2 astrajñānaṃ kriyājñānaṃ śaunakāt parameṣyati
BhP_09.22.039/1 sahasrānīkastatputrastataścaivāśvamedhajaḥ
BhP_09.22.039/2 asīmakṛṣṇastasyāpi nemicakrastu tatsutaḥ
BhP_09.22.040/1 gajāhvaye hṛte nadyā kauśāmbyāṃ sādhu vatsyati
BhP_09.22.040/2 uktastataścitrarathastasmāc chucirathaḥ sutaḥ
BhP_09.22.041/1 tasmāc ca vṛṣṭimāṃstasya suṣeṇo 'tha mahīpatiḥ
BhP_09.22.041/2 sunīthastasya bhavitā nṛcakṣuryat sukhīnalaḥ
BhP_09.22.042/1 pariplavaḥ sutastasmān medhāvī sunayātmajaḥ
BhP_09.22.042/2 nṛpañjayastato dūrvastimistasmāj janiṣyati
BhP_09.22.043/1 timerbṛhadrathastasmāc chatānīkaḥ sudāsajaḥ
BhP_09.22.043/2 śatānīkāddurdamanastasyāpatyaṃ mahīnaraḥ
BhP_09.22.044/1 daṇḍapāṇirnimistasya kṣemako bhavitā yataḥ
BhP_09.22.044/2 brahmakṣatrasya vai yonirvaṃśo devarṣisatkṛtaḥ
BhP_09.22.045/1 kṣemakaṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau
BhP_09.22.045/2 atha māgadharājāno bhāvino ye vadāmi te
BhP_09.22.046/1 bhavitā sahadevasya mārjāriryac chrutaśravāḥ
BhP_09.22.046/2 tato yutāyustasyāpi niramitro 'tha tatsutaḥ
BhP_09.22.047/1 sunakṣatraḥ sunakṣatrādbṛhatseno 'tha karmajit
BhP_09.22.047/2 tataḥ sutañjayādvipraḥ śucistasya bhaviṣyati
BhP_09.22.048/1 kṣemo 'tha suvratastasmāddharmasūtraḥ samastataḥ
BhP_09.22.048/2 dyumatseno 'tha sumatiḥ subalo janitā tataḥ
BhP_09.22.049/1 sunīthaḥ satyajidatha viśvajidyadripuñjayaḥ
BhP_09.22.049/2 bārhadrathāśca bhūpālā bhāvyāḥ sāhasravatsaram
BhP_09.23.001/0 śrīśuka uvāca
BhP_09.23.001/1 anoḥ sabhānaraścakṣuḥ pareṣṇuśca trayaḥ sutāḥ
BhP_09.23.001/2 sabhānarāt kālanaraḥ sṛñjayastatsutastataḥ
BhP_09.23.002/1 janamejayastasya putro mahāśālo mahāmanāḥ
BhP_09.23.002/2 uśīnarastitikṣuśca mahāmanasa ātmajau
BhP_09.23.003/1 śibirvaraḥ kṛmirdakṣaścatvārośīnarātmajāḥ
BhP_09.23.003/2 vṛṣādarbhaḥ sudhīraśca madraḥ kekaya ātmavān
BhP_09.23.004/1 śibeścatvāra evāsaṃstitikṣośca ruṣadrathaḥ
BhP_09.23.004/2 tato homo 'tha sutapā baliḥ sutapaso 'bhavat
BhP_09.23.005/1 aṅgavaṅgakaliṅgādyāḥ suhmapuṇḍrauḍrasaṃjñitāḥ
BhP_09.23.005/2 jajñire dīrghatamaso baleḥ kṣetre mahīkṣitaḥ
BhP_09.23.006/1 cakruḥ svanāmnā viṣayān ṣaḍ imān prācyakāṃśca te
BhP_09.23.006/2 khalapāno 'ṅgato jajñe tasmāddivirathastataḥ
BhP_09.23.007/1 suto dharmaratho yasya jajñe citraratho 'prajāḥ
BhP_09.23.007/2 romapāda iti khyātastasmai daśarathaḥ sakhā
BhP_09.23.008/1 śāntāṃ svakanyāṃ prāyacchadṛṣyaśṛṅga uvāha yām
BhP_09.23.008/2 deve 'varṣati yaṃ rāmā āninyurhariṇīsutam
BhP_09.23.009/1 nāṭyasaṅgītavāditrairvibhramāliṅganārhaṇaiḥ
BhP_09.23.009/2 sa tu rājño 'napatyasya nirūpyeṣṭiṃ marutvate
BhP_09.23.010/1 prajāmadāddaśaratho yena lebhe 'prajāḥ prajāḥ
BhP_09.23.010/2 caturaṅgo romapādāt pṛthulākṣastu tatsutaḥ
BhP_09.23.011/1 bṛhadratho bṛhatkarmā bṛhadbhānuśca tatsutāḥ
BhP_09.23.011/2 ādyādbṛhanmanāstasmāj jayadratha udāhṛtaḥ
BhP_09.23.012/1 vijayastasya sambhūtyāṃ tato dhṛtirajāyata
BhP_09.23.012/2 tato dhṛtavratastasya satkarmādhirathastataḥ
BhP_09.23.013/1 yo 'sau gaṅgātaṭe krīḍan mañjūṣāntargataṃ śiśum
BhP_09.23.013/2 kuntyāpaviddhaṃ kānīnamanapatyo 'karot sutam
BhP_09.23.014/1 vṛṣasenaḥ sutastasya karṇasya jagatīpate
BhP_09.23.014/2 druhyośca tanayo babhruḥ setustasyātmajastataḥ
BhP_09.23.015/1 ārabdhastasya gāndhārastasya dharmastato dhṛtaḥ
BhP_09.23.015/2 dhṛtasya durmadastasmāt pracetāḥ prācetasaḥ śatam
BhP_09.23.016/1 mlecchādhipatayo 'bhūvannudīcīṃ diśamāśritāḥ
BhP_09.23.016/2 turvasośca suto vahnirvahnerbhargo 'tha bhānumān
BhP_09.23.017/1 tribhānustatsuto 'syāpi karandhama udāradhīḥ
BhP_09.23.017/2 marutastatsuto 'putraḥ putraṃ pauravamanvabhūt
BhP_09.23.018/1 duṣmantaḥ sa punarbheje svavaṃśaṃ rājyakāmukaḥ
BhP_09.23.018/2 yayāterjyeṣṭhaputrasya yadorvaṃśaṃ nararṣabha
BhP_09.23.019/1 varṇayāmi mahāpuṇyaṃ sarvapāpaharaṃ nṛṇām
BhP_09.23.019/2 yadorvaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate
BhP_09.23.020/1 yatrāvatīrṇo bhagavān paramātmā narākṛtiḥ
BhP_09.23.020/2 yadoḥ sahasrajit kroṣṭā nalo ripuriti śrutāḥ
BhP_09.23.021/1 catvāraḥ sūnavastatra śatajit prathamātmajaḥ
BhP_09.23.021/2 mahāhayo reṇuhayo haihayaśceti tatsutāḥ
BhP_09.23.022/1 dharmastu haihayasuto netraḥ kunteḥ pitā tataḥ
BhP_09.23.022/2 sohañjirabhavat kuntermahiṣmān bhadrasenakaḥ
BhP_09.23.023/1 durmado bhadrasenasya dhanakaḥ kṛtavīryasūḥ
BhP_09.23.023/2 kṛtāgniḥ kṛtavarmā ca kṛtaujā dhanakātmajāḥ
BhP_09.23.024/1 arjunaḥ kṛtavīryasya saptadvīpeśvaro 'bhavat
BhP_09.23.024/2 dattātreyāddhareraṃśāt prāptayogamahāguṇaḥ
BhP_09.23.025/1 na nūnaṃ kārtavīryasya gatiṃ yāsyanti pārthivāḥ
BhP_09.23.025/2 yajñadānatapoyogaiḥ śrutavīryadayādibhiḥ
BhP_09.23.026/1 pañcāśīti sahasrāṇi hyavyāhatabalaḥ samāḥ
BhP_09.23.026/2 anaṣṭavittasmaraṇo bubhuje 'kṣayyaṣaḍvasu
BhP_09.23.027/1 tasya putrasahasreṣu pañcaivorvaritā mṛdhe
BhP_09.23.027/2 jayadhvajaḥ śūraseno vṛṣabho madhurūrjitaḥ
BhP_09.23.028/1 jayadhvajāt tālajaṅghastasya putraśataṃ tv abhūt
BhP_09.23.028/2 kṣatraṃ yat tālajaṅghākhyamaurvatejopasaṃhṛtam
BhP_09.23.029/1 teṣāṃ jyeṣṭho vītihotro vṛṣṇiḥ putro madhoḥ smṛtaḥ
BhP_09.23.029/2 tasya putraśataṃ tv āsīdvṛṣṇijyeṣṭhaṃ yataḥ kulam
BhP_09.23.030/1 mādhavā vṛṣṇayo rājan yādavāśceti saṃjñitāḥ
BhP_09.23.030/2 yaduputrasya ca kroṣṭoḥ putro vṛjinavāṃstataḥ
BhP_09.23.031/1 svāhito 'to viṣadgurvai tasya citrarathastataḥ
BhP_09.23.031/2 śaśabindurmahāyogī mahābhāgo mahān abhūt
BhP_09.23.032/1 caturdaśamahāratnaścakravartyaparājitaḥ
BhP_09.23.032/2 tasya patnīsahasrāṇāṃ daśānāṃ sumahāyaśāḥ
BhP_09.23.033/1 daśalakṣasahasrāṇi putrāṇāṃ tāsv ajījanat
BhP_09.23.033/2 teṣāṃ tu ṣaṭ pradhānānāṃ pṛthuśravasa ātmajaḥ
BhP_09.23.034/1 dharmo nāmośanā tasya hayamedhaśatasya yāṭ
BhP_09.23.034/2 tatsuto rucakastasya pañcāsannātmajāḥ śṛṇu
BhP_09.23.035/1 purujidrukmarukmeṣu pṛthujyāmaghasaṃjñitāḥ
BhP_09.23.035/2 jyāmaghastv aprajo 'pyanyāṃ bhāryāṃ śaibyāpatirbhayāt
BhP_09.23.036/1 nāvindac chatrubhavanādbhojyāṃ kanyāmahāraṣīt
BhP_09.23.036/2 rathasthāṃ tāṃ nirīkṣyāha śaibyā patimamarṣitā
BhP_09.23.037/1 keyaṃ kuhaka matsthānaṃ rathamāropiteti vai
BhP_09.23.037/2 snuṣā tavetyabhihite smayantī patimabravīt
BhP_09.23.038/1 ahaṃ bandhyāsapatnī ca snuṣā me yujyate katham
BhP_09.23.038/2 janayiṣyasi yaṃ rājñi tasyeyamupayujyate
BhP_09.23.039/1 anvamodanta tadviśve devāḥ pitara eva ca
BhP_09.23.039/2 śaibyā garbhamadhāt kāle kumāraṃ suṣuve śubham
BhP_09.23.039/3 sa vidarbha iti prokta upayeme snuṣāṃ satīm
BhP_09.24.001/0 śrīśuka uvāca
BhP_09.24.001/1 tasyāṃ vidarbho 'janayat putrau nāmnā kuśakrathau
BhP_09.24.001/2 tṛtīyaṃ romapādaṃ ca vidarbhakulanandanam
BhP_09.24.002/1 romapādasuto babhrurbabhroḥ kṛtirajāyata
BhP_09.24.002/2 uśikastatsutastasmāc cediścaidyādayo nṛpāḥ
BhP_09.24.003/1 krathasya kuntiḥ putro 'bhūd vṛṣṇistasyātha nirvṛtiḥ
BhP_09.24.003/2 tato daśārho nāmnābhūt tasya vyomaḥ sutastataḥ
BhP_09.24.004/1 jīmūto vikṛtistasya yasya bhīmarathaḥ sutaḥ
BhP_09.24.004/2 tato navarathaḥ putro jāto daśarathastataḥ
BhP_09.24.005/1 karambhiḥ śakuneḥ putro devarātastadātmajaḥ
BhP_09.24.005/2 devakṣatrastatastasya madhuḥ kuruvaśādanuḥ
BhP_09.24.006/1 puruhotrastv anoḥ putrastasyāyuḥ sātvatastataḥ
BhP_09.24.006/2 bhajamāno bhajirdivyo vṛṣṇirdevāvṛdho 'ndhakaḥ
BhP_09.24.007/1 sātvatasya sutāḥ sapta mahābhojaśca māriṣa
BhP_09.24.007/2 bhajamānasya nimlociḥ kiṅkaṇo dhṛṣṭireva ca
BhP_09.24.008/1 ekasyāmātmajāḥ patnyāmanyasyāṃ ca trayaḥ sutāḥ
BhP_09.24.008/2 śatājic ca sahasrājidayutājiditi prabho
BhP_09.24.009/1 babhrurdevāvṛdhasutastayoḥ ślokau paṭhantyamū
BhP_09.24.009/2 yathaiva śṛṇumo dūrāt sampaśyāmastathāntikāt
BhP_09.24.010/1 babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛdhaḥ samaḥ
BhP_09.24.010/2 puruṣāḥ pañcaṣaṣṭiśca ṣaṭsahasrāṇi cāṣṭa ca
BhP_09.24.011/1 ye 'mṛtatvamanuprāptā babhrordevāvṛdhādapi
BhP_09.24.011/2 mahābhojo 'tidharmātmā bhojā āsaṃstadanvaye
BhP_09.24.012/1 vṛṣṇeḥ sumitraḥ putro 'bhūdyudhājic ca parantapa
BhP_09.24.012/2 śinistasyānamitraśca nighno 'bhūdanamitrataḥ
BhP_09.24.013/1 satrājitaḥ prasenaśca nighnasyāthāsatuḥ sutau
BhP_09.24.013/2 anamitrasuto yo 'nyaḥ śinistasya ca satyakaḥ
BhP_09.24.014/1 yuyudhānaḥ sātyakirvai jayastasya kuṇistataḥ
BhP_09.24.014/2 yugandharo 'namitrasya vṛṣṇiḥ putro 'parastataḥ
BhP_09.24.015/1 śvaphalkaścitrarathaśca gāndinyāṃ ca śvaphalkataḥ
BhP_09.24.015/2 akrūrapramukhā āsan putrā dvādaśa viśrutāḥ
BhP_09.24.016/1 āsaṅgaḥ sārameyaśca mṛduro mṛduvidgiriḥ
BhP_09.24.016/2 dharmavṛddhaḥ sukarmā ca kṣetropekṣo 'rimardanaḥ
BhP_09.24.017/1 śatrughno gandhamādaśca pratibāhuśca dvādaśa
BhP_09.24.017/2 teṣāṃ svasā sucārākhyā dvāv akrūrasutāv api
BhP_09.24.018/1 devavān upadevaśca tathā citrarathātmajāḥ
BhP_09.24.018/2 pṛthurvidūrathādyāśca bahavo vṛṣṇinandanāḥ
BhP_09.24.019/1 kukuro bhajamānaśca śuciḥ kambalabarhiṣaḥ
BhP_09.24.019/2 kukurasya suto vahnirvilomā tanayastataḥ
BhP_09.24.020/1 kapotaromā tasyānuḥ sakhā yasya ca tumburuḥ
BhP_09.24.020/2 andhakāddundubhistasmādavidyotaḥ punarvasuḥ
BhP_09.24.021/1 tasyāhukaścāhukī ca kanyā caivāhukātmajau
BhP_09.24.021/2 devakaścograsenaśca catvāro devakātmajāḥ
BhP_09.24.022/1 devavān upadevaśca sudevo devavardhanaḥ
BhP_09.24.022/2 teṣāṃ svasāraḥ saptāsan dhṛtadevādayo nṛpa
BhP_09.24.023/1 śāntidevopadevā ca śrīdevā devarakṣitā
BhP_09.24.023/2 sahadevā devakī ca vasudeva uvāha tāḥ
BhP_09.24.024/1 kaṃsaḥ sunāmā nyagrodhaḥ kaṅkaḥ śaṅkuḥ suhūstathā
BhP_09.24.024/2 rāṣṭrapālo 'tha dhṛṣṭiśca tuṣṭimān augrasenayaḥ
BhP_09.24.025/1 kaṃsā kaṃsavatī kaṅkā śūrabhū rāṣṭrapālikā
BhP_09.24.025/2 ugrasenaduhitaro vasudevānujastriyaḥ
BhP_09.24.026/1 śūro vidūrathādāsīdbhajamānastu tatsutaḥ
BhP_09.24.026/2 śinistasmāt svayaṃ bhojo hṛdikastatsuto mataḥ
BhP_09.24.027/1 devamīḍhaḥ śatadhanuḥ kṛtavarmeti tatsutāḥ
BhP_09.24.027/2 devamīḍhasya śūrasya māriṣā nāma patnyabhūt
BhP_09.24.028/1 tasyāṃ sa janayāmāsa daśa putrān akalmaṣān
BhP_09.24.028/2 vasudevaṃ devabhāgaṃ devaśravasamānakam
BhP_09.24.029/1 sṛñjayaṃ śyāmakaṃ kaṅkaṃ śamīkaṃ vatsakaṃ vṛkam
BhP_09.24.029/2 devadundubhayo nedurānakā yasya janmani
BhP_09.24.030/1 vasudevaṃ hareḥ sthānaṃ vadantyānakadundubhim
BhP_09.24.030/2 pṛthā ca śrutadevā ca śrutakīrtiḥ śrutaśravāḥ
BhP_09.24.031/1 rājādhidevī caiteṣāṃ bhaginyaḥ pañca kanyakāḥ
BhP_09.24.031/2 kunteḥ sakhyuḥ pitā śūro hyaputrasya pṛthāmadāt
BhP_09.24.032/1 sāpa durvāsaso vidyāṃ devahūtīṃ pratoṣitāt
BhP_09.24.032/2 tasyā vīryaparīkṣārthamājuhāva raviṃ śuciḥ
BhP_09.24.033/1 tadaivopāgataṃ devaṃ vīkṣya vismitamānasā
BhP_09.24.033/2 pratyayārthaṃ prayuktā me yāhi deva kṣamasva me
BhP_09.24.034/1 amoghaṃ devasandarśamādadhe tvayi cātmajam
BhP_09.24.034/2 yoniryathā na duṣyeta kartāhaṃ te sumadhyame
BhP_09.24.035/1 iti tasyāṃ sa ādhāya garbhaṃ sūryo divaṃ gataḥ
BhP_09.24.035/2 sadyaḥ kumāraḥ sañjajñe dvitīya iva bhāskaraḥ
BhP_09.24.036/1 taṃ sātyajan nadītoye kṛcchrāl lokasya bibhyatī
BhP_09.24.036/2 prapitāmahastāmuvāha pāṇḍurvai satyavikramaḥ
BhP_09.24.037/1 śrutadevāṃ tu kārūṣo vṛddhaśarmā samagrahīt
BhP_09.24.037/2 yasyāmabhūddantavakra ṛṣiśapto diteḥ sutaḥ
BhP_09.24.038/1 kaikeyo dhṛṣṭaketuśca śrutakīrtimavindata
BhP_09.24.038/2 santardanādayastasyāṃ pañcāsan kaikayāḥ sutāḥ
BhP_09.24.039/1 rājādhidevyāmāvantyau jayaseno 'janiṣṭa ha
BhP_09.24.039/2 damaghoṣaścedirājaḥ śrutaśravasamagrahīt
BhP_09.24.040/1 śiśupālaḥ sutastasyāḥ kathitastasya sambhavaḥ
BhP_09.24.040/2 devabhāgasya kaṃsāyāṃ citraketubṛhadbalau
BhP_09.24.041/1 kaṃsavatyāṃ devaśravasaḥ suvīra iṣumāṃstathā
BhP_09.24.041/2 bakaḥ kaṅkāt tu kaṅkāyāṃ satyajit purujit tathā
BhP_09.24.042/1 sṛñjayo rāṣṭrapālyāṃ ca vṛṣadurmarṣaṇādikān
BhP_09.24.042/2 harikeśahiraṇyākṣau śūrabhūmyāṃ ca śyāmakaḥ
BhP_09.24.043/1 miśrakeśyāmapsarasi vṛkādīn vatsakastathā
BhP_09.24.043/2 takṣapuṣkaraśālādīn durvākṣyāṃ vṛka ādadhe
BhP_09.24.044/1 sumitrārjunapālādīn samīkāt tu sudāmanī
BhP_09.24.044/2 ānakaḥ karṇikāyāṃ vai ṛtadhāmājayāv api
BhP_09.24.045/1 pauravī rohiṇī bhadrā madirā rocanā ilā
BhP_09.24.045/2 devakīpramukhāścāsan patnya ānakadundubheḥ
BhP_09.24.046/1 balaṃ gadaṃ sāraṇaṃ ca durmadaṃ vipulaṃ dhruvam
BhP_09.24.046/2 vasudevastu rohiṇyāṃ kṛtādīn udapādayat
BhP_09.24.047/1 subhadro bhadrabāhuśca durmado bhadra eva ca
BhP_09.24.047/2 pauravyāstanayā hyete bhūtādyā dvādaśābhavan
BhP_09.24.048/1 nandopanandakṛtaka śūrādyā madirātmajāḥ
BhP_09.24.048/2 kauśalyā keśinaṃ tv ekamasūta kulanandanam
BhP_09.24.049/1 rocanāyāmato jātā hastahemāṅgadādayaḥ
BhP_09.24.049/2 ilāyāmuruvalkādīn yadumukhyān ajījanat
BhP_09.24.050/1 vipṛṣṭho dhṛtadevāyāmeka ānakadundubheḥ
BhP_09.24.050/2 śāntidevātmajā rājan praśamaprasitādayaḥ
BhP_09.24.051/1 rājanyakalpavarṣādyā upadevāsutā daśa
BhP_09.24.051/2 vasuhaṃsasuvaṃśādyāḥ śrīdevāyāstu ṣaṭ sutāḥ
BhP_09.24.052/1 devarakṣitayā labdhā nava cātra gadādayaḥ
BhP_09.24.052/2 vasudevaḥ sutān aṣṭāv ādadhe sahadevayā
BhP_09.24.053/1 pravaraśrutamukhyāṃśca sākṣāddharmo vasūn iva
BhP_09.24.053/2 vasudevastu devakyāmaṣṭa putrān ajījanat
BhP_09.24.054/1 kīrtimantaṃ suṣeṇaṃ ca bhadrasenamudāradhīḥ
BhP_09.24.054/2 ṛjuṃ sammardanaṃ bhadraṃ saṅkarṣaṇamahīśvaram
BhP_09.24.055/1 aṣṭamastu tayorāsīt svayameva hariḥ kila
BhP_09.24.055/2 subhadrā ca mahābhāgā tava rājan pitāmahī
BhP_09.24.056/1 yadā yadā hi dharmasya kṣayo vṛddhiśca pāpmanaḥ
BhP_09.24.056/2 tadā tu bhagavān īśa ātmānaṃ sṛjate hariḥ
BhP_09.24.057/1 na hyasya janmano hetuḥ karmaṇo vā mahīpate
BhP_09.24.057/2 ātmamāyāṃ vineśasya parasya draṣṭurātmanaḥ
BhP_09.24.058/1 yan māyāceṣṭitaṃ puṃsaḥ sthityutpattyapyayāya hi
BhP_09.24.058/2 anugrahastannivṛtterātmalābhāya ceṣyate
BhP_09.24.059/1 akṣauhiṇīnāṃ patibhirasurairnṛpalāñchanaiḥ
BhP_09.24.059/2 bhuva ākramyamāṇāyā abhārāya kṛtodyamaḥ
BhP_09.24.060/1 karmāṇyaparimeyāṇi manasāpi sureśvaraiḥ
BhP_09.24.060/2 sahasaṅkarṣaṇaścakre bhagavān madhusūdanaḥ
BhP_09.24.061/1 kalau janiṣyamāṇānāṃ duḥkhaśokatamonudam
BhP_09.24.061/2 anugrahāya bhaktānāṃ supuṇyaṃ vyatanodyaśaḥ
BhP_09.24.062/1 yasmin satkarṇapīyuṣe yaśastīrthavare sakṛt
BhP_09.24.062/2 śrotrāñjalirupaspṛśya dhunute karmavāsanām
BhP_09.24.063/1 bhojavṛṣṇyandhakamadhu śūrasenadaśārhakaiḥ
BhP_09.24.063/2 ślāghanīyehitaḥ śaśvat kurusṛñjayapāṇḍubhiḥ
BhP_09.24.064/1 snigdhasmitekṣitodārairvākyairvikramalīlayā
BhP_09.24.064/2 nṛlokaṃ ramayāmāsa mūrtyā sarvāṅgaramyayā
BhP_09.24.065/1 yasyānanaṃ makarakuṇḍalacārukarṇa bhrājatkapolasubhagaṃ savilāsahāsam
BhP_09.24.065/2 nityotsavaṃ na tatṛpurdṛśibhiḥ pibantyo nāryo narāśca muditāḥ kupitā nimeśca
BhP_09.24.066/1 jāto gataḥ pitṛgṛhādvrajamedhitārtho hatvā ripūn sutaśatāni kṛtorudāraḥ
BhP_09.24.066/2 utpādya teṣu puruṣaḥ kratubhiḥ samīje ātmānamātmanigamaṃ prathayan janeṣu
BhP_09.24.067/1 pṛthvyāḥ sa vai gurubharaṃ kṣapayan kurūṇāmantaḥsamutthakalinā yudhi bhūpacamvaḥ
BhP_09.24.067/2 dṛṣṭyā vidhūya vijaye jayamudvighoṣya procyoddhavāya ca paraṃ samagāt svadhāma