Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_09.01.001/0 श्रीराजोवाच BhP_09.01.001/1 मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे BhP_09.01.001/2 वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च BhP_09.01.002/1 यो ऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः BhP_09.01.002/2 ज्ञानं यो ऽतीतकल्पान्ते लेभे पुरुषसेवया BhP_09.01.003/1 स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् BhP_09.01.003/2 त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः BhP_09.01.004/1 तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च BhP_09.01.004/2 कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः BhP_09.01.005/1 ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये BhP_09.01.005/2 तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् BhP_09.01.006/0 श्रीसूत उवाच BhP_09.01.006/1 एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् BhP_09.01.006/2 पृष्टः प्रोवाच भगव्ठछुकः परमधर्मवित् BhP_09.01.007/0 श्रीशुक उवाच BhP_09.01.007/1 श्रूयतां मानवो वंशः प्राचुर्येण परन्तप BhP_09.01.007/2 न शक्यते विस्तरतो वक्तुं वर्षशतैरपि BhP_09.01.008/1 परावरेषां भूतानामात्मा यः पुरुषः परः BhP_09.01.008/2 स एवासीदिदं विश्वं कल्पान्ते ऽन्यन् न किञ्चन BhP_09.01.009/1 तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः BhP_09.01.009/2 तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः BhP_09.01.010/1 मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः BhP_09.01.010/2 दाक्षायण्यां ततो ऽदित्यां विवस्वान् अभवत् सुतः BhP_09.01.011/1 ततो मनुः श्राद्धदेवः संज्ञायामास भारत BhP_09.01.011/2 श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् BhP_09.01.012/1 इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् BhP_09.01.012/2 नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः BhP_09.01.013/1 अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल BhP_09.01.013/2 मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः BhP_09.01.014/1 तत्र श्रद्धा मनोः पत्नी होतारं समयाचत BhP_09.01.014/2 दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता BhP_09.01.015/1 प्रेषितो ऽध्वर्युणा होता व्यचरत् तत् समाहितः BhP_09.01.015/2 गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः BhP_09.01.016/1 होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् BhP_09.01.016/2 तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् BhP_09.01.017/1 भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् BhP_09.01.017/2 विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया BhP_09.01.018/1 यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः BhP_09.01.018/2 कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्व् इव BhP_09.01.019/1 निशम्य तद्वचस्तस्य भगवान् प्रपितामहः BhP_09.01.019/2 होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम् BhP_09.01.020/1 एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः BhP_09.01.020/2 तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा BhP_09.01.021/1 एवं व्यवसितो राजन् भगवान् स महायशाः BhP_09.01.021/2 अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया BhP_09.01.022/1 तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः BhP_09.01.022/2 ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः BhP_09.01.023/1 स एकदा महाराज विचरन् मृगयां वने BhP_09.01.023/2 वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् BhP_09.01.024/1 प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् BhP_09.01.024/2 दंशितो ऽनुमृगं वीरो जगाम दिशमुत्तराम् BhP_09.01.025/1 सुकुमारवनं मेरोरधस्तात् प्रविवेश ह BhP_09.01.025/2 यत्रास्ते भगवान् छर्वो रममाणः सहोमया BhP_09.01.026/1 तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा BhP_09.01.026/2 अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप BhP_09.01.027/1 तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् BhP_09.01.027/2 दृष्ट्वा विमनसो ऽभूवन् वीक्षमाणाः परस्परम् BhP_09.01.028/0 श्रीराजोवाच BhP_09.01.028/1 कथमेवं गुणो देशः केन वा भगवन् कृतः BhP_09.01.028/2 प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः BhP_09.01.029/0 श्रीशुक उवाच BhP_09.01.029/1 एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः BhP_09.01.029/2 दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् BhP_09.01.030/1 तान् विलोक्याम्बिका देवी विवासा व्रीडिता भृशम् BhP_09.01.030/2 भर्तुरङ्कात् समुत्थाय नीवीमाश्व् अथ पर्यधात् BhP_09.01.031/1 ऋषयो ऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः BhP_09.01.031/2 निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम् BhP_09.01.032/1 तदिदं भगवान् आह प्रियायाः प्रियकाम्यया BhP_09.01.032/2 स्थानं यः प्रविशेदेतत् स वै योषिद्भवेदिति BhP_09.01.033/1 तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि BhP_09.01.033/2 सा चानुचरसंयुक्ता विचचार वनाद्वनम् BhP_09.01.034/1 अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् BhP_09.01.034/2 स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः BhP_09.01.035/1 सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् BhP_09.01.035/2 स तस्यां जनयामास पुरूरवसमात्मजम् BhP_09.01.036/1 एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः BhP_09.01.036/2 सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम BhP_09.01.037/1 स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः BhP_09.01.037/2 सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् BhP_09.01.038/1 तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् BhP_09.01.038/2 स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते BhP_09.01.039/1 मासं पुमान् स भविता मासं स्त्री तव गोत्रजः BhP_09.01.039/2 इत्थं व्यवस्थया कामं सुद्युम्नो ऽवतु मेदिनीम् BhP_09.01.040/1 आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया BhP_09.01.040/2 पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः BhP_09.01.041/1 तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः BhP_09.01.041/2 दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः BhP_09.01.042/1 ततः परिणते काले प्रतिष्ठानपतिः प्रभुः BhP_09.01.042/2 पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् BhP_09.02.001/0 श्रीशुक उवाच BhP_09.02.001/1 एवं गते ऽथ सुद्युम्ने मनुर्वैवस्वतः सुते BhP_09.02.001/2 पुत्रकामस्तपस्तेपे यमुनायां शतं समाः BhP_09.02.002/1 ततो ऽयजन् मनुर्देवमपत्यार्थं हरिं प्रभुम् BhP_09.02.002/2 इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश BhP_09.02.003/1 पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः BhP_09.02.003/2 पालयामास गा यत्तो रात्र्यां वीरासनव्रतः BhP_09.02.004/1 एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति BhP_09.02.004/2 शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे BhP_09.02.005/1 एकां जग्राह बलवान् सा चुक्रोश भयातुरा BhP_09.02.005/2 तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रो ऽनुससार ह BhP_09.02.006/1 खड्गमादाय तरसा प्रलीनोडुगणे निशि BhP_09.02.006/2 अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया BhP_09.02.007/1 व्याघ्रो ऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः BhP_09.02.007/2 निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् BhP_09.02.008/1 मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा BhP_09.02.008/2 अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः BhP_09.02.009/1 तं शशाप कुलाचार्यः कृतागसमकामतः BhP_09.02.009/2 न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना BhP_09.02.010/1 एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः BhP_09.02.010/2 अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् BhP_09.02.011/1 वासुदेवे भगवति सर्वात्मनि परे ऽमले BhP_09.02.011/2 एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः BhP_09.02.012/1 विमुक्तसङ्गः शान्तात्मा संयताक्षो ऽपरिग्रहः BhP_09.02.012/2 यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः BhP_09.02.013/1 आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः BhP_09.02.013/2 विचचार महीमेतां जडान्धबधिराकृतिः BhP_09.02.014/1 एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् BhP_09.02.014/2 तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः BhP_09.02.015/1 कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् BhP_09.02.015/2 निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः BhP_09.02.016/1 करूषान् मानवादासन् कारूषाः क्षत्रजातयः BhP_09.02.016/2 उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः BhP_09.02.017/1 धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ BhP_09.02.017/2 नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः BhP_09.02.018/1 वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता BhP_09.02.018/2 कन्या चौघवती नाम सुदर्शन उवाह ताम् BhP_09.02.019/1 चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतो ऽभवत् BhP_09.02.019/2 तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः BhP_09.02.020/1 वीतिहोत्रस्त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् BhP_09.02.020/2 उरुश्रवाः सुतस्तस्य देवदत्तस्ततो ऽभवत् BhP_09.02.021/1 ततो ऽग्निवेश्यो भगवान् अग्निः स्वयमभूत् सुतः BhP_09.02.021/2 कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः BhP_09.02.022/1 ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप BhP_09.02.022/2 नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु BhP_09.02.023/1 नाभागो दिष्टपुत्रो ऽन्यः कर्मणा वैश्यतां गतः BhP_09.02.023/2 भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् BhP_09.02.024/1 वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः BhP_09.02.024/2 खनित्रः प्रमतेस्तस्माच् चाक्षुषो ऽथ विविंशतिः BhP_09.02.025/1 विविंशतेः सुतो रम्भः खनीनेत्रो ऽस्य धार्मिकः BhP_09.02.025/2 करन्धमो महाराज तस्यासीदात्मजो नृप BhP_09.02.026/1 तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् BhP_09.02.026/2 संवर्तो ऽयाजयद्यं वै महायोग्यङ्गिरःसुतः BhP_09.02.027/1 मरुत्तस्य यथा यज्ञो न तथान्यो ऽस्ति कश्चन BhP_09.02.027/2 सर्वं हिरण्मयं त्व् आसीद्यत् किञ्चिच् चास्य शोभनम् BhP_09.02.028/1 अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः BhP_09.02.028/2 मरुतः परिवेष्टारो विश्वेदेवाः सभासदः BhP_09.02.029/1 मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः BhP_09.02.029/2 सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः BhP_09.02.030/1 तत्सुतः केवलस्तस्माद्धुन्धुमान् वेगवांस्ततः BhP_09.02.030/2 बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः BhP_09.02.031/1 तं भेजे ऽलम्बुषा देवी भजनीयगुणालयम् BhP_09.02.031/2 वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् BhP_09.02.032/1 यस्यामुत्पादयामास विश्रवा धनदं सुतम् BhP_09.02.032/2 प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः BhP_09.02.033/1 विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः BhP_09.02.033/2 विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम् BhP_09.02.034/1 हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः BhP_09.02.034/2 तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः BhP_09.02.035/1 कृशाश्वात् सोमदत्तो ऽभूद्यो ऽश्वमेधैरिडस्पतिम् BhP_09.02.035/2 इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् BhP_09.02.036/1 सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः BhP_09.02.036/2 एते वैशालभूपालास्तृणबिन्दोर्यशोधराः BhP_09.03.001/0 श्रीशुक उवाच BhP_09.03.001/1 शर्यातिर्मानवो राजा ब्रह्मिष्ठः सम्बभूव ह BhP_09.03.001/2 यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् BhP_09.03.002/1 सुकन्या नाम तस्यासीत् कन्या कमललोचना BhP_09.03.002/2 तया सार्धं वनगतो ह्यगमच् च्यवनाश्रमम् BhP_09.03.003/1 सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने BhP_09.03.003/2 वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी BhP_09.03.004/1 ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै BhP_09.03.004/2 अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः BhP_09.03.005/1 शकृन्मूत्रनिरोधो ऽभूत् सैनिकानां च तत्क्षणात् BhP_09.03.005/2 राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितो ऽब्रवीत् BhP_09.03.006/1 अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् BhP_09.03.006/2 व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् BhP_09.03.007/1 सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया BhP_09.03.007/2 द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै BhP_09.03.008/1 दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः BhP_09.03.008/2 मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः BhP_09.03.009/1 तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः BhP_09.03.009/2 कृच्छ्रान् मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः BhP_09.03.010/1 सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् BhP_09.03.010/2 प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः BhP_09.03.011/1 कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ BhP_09.03.011/2 तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ BhP_09.03.012/1 ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः BhP_09.03.012/2 क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् BhP_09.03.013/1 बाढमित्यूचतुर्विप्रमभिनन्द्य भिषक्तमौ BhP_09.03.013/2 निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते BhP_09.03.014/1 इत्युक्तो जरया ग्रस्त देहो धमनिसन्ततः BhP_09.03.014/2 ह्रदं प्रवेशितो ऽश्विभ्यां वलीपलितविग्रहः BhP_09.03.015/1 पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः BhP_09.03.015/2 पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः BhP_09.03.016/1 तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः BhP_09.03.016/2 अजानती पतिं साध्वी अश्विनौ शरणं ययौ BhP_09.03.017/1 दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ BhP_09.03.017/2 ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् BhP_09.03.018/1 यक्ष्यमाणो ऽथ शर्यातिश्च्यवनस्याश्रमं गतः BhP_09.03.018/2 ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् BhP_09.03.019/1 राजा दुहितरं प्राह कृतपादाभिवन्दनाम् BhP_09.03.019/2 आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव BhP_09.03.020/1 चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः BhP_09.03.020/2 यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसे ऽमुमध्वगम् BhP_09.03.021/1 कथं मतिस्ते ऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्व् इदम् BhP_09.03.021/2 बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः BhP_09.03.022/1 एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता BhP_09.03.022/2 उवाच तात जामाता तवैष भृगुनन्दनः BhP_09.03.023/1 शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् BhP_09.03.023/2 विस्मितः परमप्रीतस्तनयां परिषस्वजे BhP_09.03.024/1 सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् BhP_09.03.024/2 असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा BhP_09.03.025/1 हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः BhP_09.03.025/2 सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः BhP_09.03.026/1 अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः BhP_09.03.026/2 भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्कृतौ BhP_09.03.027/1 उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः BhP_09.03.027/2 शर्यातेरभवन् पुत्रा आनर्ताद्रेवतो ऽभवत् BhP_09.03.028/1 सो ऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् BhP_09.03.028/2 आस्थितो ऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम BhP_09.03.029/1 तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् BhP_09.03.029/2 ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः BhP_09.03.030/1 पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् BhP_09.03.030/2 आवर्तमाने गान्धर्वे स्थितो ऽलब्धक्षणः क्षणम् BhP_09.03.031/1 तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् BhP_09.03.031/2 तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह BhP_09.03.032/1 अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः BhP_09.03.032/2 तत् पुत्रपौत्रनप्त्-णां गोत्राणि च न शृण्महे BhP_09.03.033/1 कालो ऽभियातस्त्रिणव चतुर्युगविकल्पितः BhP_09.03.033/2 तद्गच्छ देवदेवांशो बलदेवो महाबलः BhP_09.03.034/1 कन्यारत्नमिदं राजन् नररत्नाय देहि भोः BhP_09.03.034/2 भुवो भारावताराय भगवान् भूतभावनः BhP_09.03.035/1 अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः BhP_09.03.035/2 इत्यादिष्टो ऽभिवन्द्याजं नृपः स्वपुरमागतः BhP_09.03.035/3 त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्व् अवस्थितैः BhP_09.03.036/1 सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने BhP_09.03.036/2 बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् BhP_09.04.001/0 श्रीशुक उवाच BhP_09.04.001/1 नाभागो नभगापत्यं यं ततं भ्रातरः कविम् BhP_09.04.001/2 यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् BhP_09.04.002/1 भ्रातरो ऽभाङ्क्त किं मह्यं भजाम पितरं तव BhP_09.04.002/2 त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः BhP_09.04.003/1 इमे अङ्गिरसः सत्रमासते ऽद्य सुमेधसः BhP_09.04.003/2 षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि BhP_09.04.004/1 तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः BhP_09.04.004/2 ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः BhP_09.04.005/1 दास्यन्ति ते ऽथ तान् अर्च्छ तथा स कृतवान् यथा BhP_09.04.005/2 तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् BhP_09.04.006/1 तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः BhP_09.04.006/2 उवाचोत्तरतो ऽभ्येत्य ममेदं वास्तुकं वसु BhP_09.04.007/1 ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः BhP_09.04.007/2 स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा BhP_09.04.008/1 यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् BhP_09.04.008/2 चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति BhP_09.04.009/1 नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् BhP_09.04.009/2 इत्याह मे पिता ब्रह्मञ् छिरसा त्वां प्रसादये BhP_09.04.010/1 यत् ते पितावदद्धर्मं त्वं च सत्यं प्रभाषसे BhP_09.04.010/2 ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् BhP_09.04.011/1 गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् BhP_09.04.011/2 इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सलः BhP_09.04.012/1 य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः BhP_09.04.012/2 कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः BhP_09.04.013/1 नाभागादम्बरीषो ऽभून् महाभागवतः कृती BhP_09.04.013/2 नास्पृशद्ब्रह्मशापो ऽपि यं न प्रतिहतः क्वचित् BhP_09.04.014/0 श्रीराजोवाच BhP_09.04.014/1 भगवन् छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः BhP_09.04.014/2 न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः BhP_09.04.015/0 श्रीशुक उवाच BhP_09.04.015/1 अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् BhP_09.04.015/2 अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि BhP_09.04.016/1 मेने ऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् BhP_09.04.016/2 विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् BhP_09.04.017/1 वासुदेवे भगवति तद्भक्तेषु च साधुषु BhP_09.04.017/2 प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् BhP_09.04.018/1 स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने BhP_09.04.018/2 करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये BhP_09.04.019/1 मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शे ऽङ्गसङ्गमम् BhP_09.04.019/2 घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते BhP_09.04.020/1 पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने BhP_09.04.020/2 कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः BhP_09.04.021/1 एवं सदा कर्मकलापमात्मनः परे ऽधियज्ञे भगवत्यधोक्षजे BhP_09.04.021/2 सर्वात्मभावं विदधन् महीमिमां तन्निष्ठविप्राभिहितः शशास ह BhP_09.04.022/1 ईजे ऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः BhP_09.04.022/2 ततैर्वसिष्ठासितगौतमादिभिर् धन्वन्यभिस्रोतमसौ सरस्वतीम् BhP_09.04.023/1 यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः BhP_09.04.023/2 तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः BhP_09.04.024/1 स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः BhP_09.04.024/2 शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् BhP_09.04.025/1 संवर्धयन्ति यत् कामाः स्वाराज्यपरिभाविताः BhP_09.04.025/2 दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः BhP_09.04.026/1 स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः BhP_09.04.026/2 स्वधर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर्जहौ BhP_09.04.027/1 गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु BhP_09.04.027/2 अक्षय्यरत्नाभरणाम्बरादिष्व् अनन्तकोशेष्व् अकरोदसन्मतिम् BhP_09.04.028/1 तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् BhP_09.04.028/2 एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् BhP_09.04.029/1 आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया BhP_09.04.029/2 युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् BhP_09.04.030/1 व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः BhP_09.04.030/2 स्नातः कदाचित् कालिन्द्यां हरिं मधुवने ऽर्चयत् BhP_09.04.031/1 महाभिषेकविधिना सर्वोपस्करसम्पदा BhP_09.04.031/2 अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः BhP_09.04.032/1 तद्गतान्तरभावेन पूजयामास केशवम् BhP_09.04.032/2 ब्राह्मणांश्च महाभागान् सिद्धार्थान् अपि भक्तितः BhP_09.04.033/1 गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् BhP_09.04.033/2 पयःशीलवयोरूप वत्सोपस्करसम्पदाम् BhP_09.04.034/1 प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि षट् BhP_09.04.034/2 भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् BhP_09.04.035/1 लब्धकामैरनुज्ञातः पारणायोपचक्रमे BhP_09.04.035/2 तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवान् अभूत् BhP_09.04.036/1 तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः BhP_09.04.036/2 ययाचे ऽभ्यवहाराय पादमूलमुपागतः BhP_09.04.037/1 प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः BhP_09.04.037/2 निममज्ज बृहद्ध्यायन् कालिन्दीसलिले शुभे BhP_09.04.038/1 मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति BhP_09.04.038/2 चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे BhP_09.04.039/1 ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे BhP_09.04.039/2 यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् BhP_09.04.040/1 अम्भसा केवलेनाथ करिष्ये व्रतपारणम् BhP_09.04.040/2 आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् BhP_09.04.041/1 इत्यपः प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् BhP_09.04.041/2 प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः BhP_09.04.042/1 दुर्वासा यमुनाकूलात् कृतावश्यक आगतः BhP_09.04.042/2 राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया BhP_09.04.043/1 मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः BhP_09.04.043/2 बुभुक्षितश्च सुतरां कृताञ्जलिमभाषत BhP_09.04.044/1 अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत BhP_09.04.044/2 धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः BhP_09.04.045/1 यो मामतिथिमायातमातिथ्येन निमन्त्र्य च BhP_09.04.045/2 अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् BhP_09.04.046/1 एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः BhP_09.04.046/2 तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् BhP_09.04.047/1 तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् BhP_09.04.047/2 वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः BhP_09.04.048/1 प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना BhP_09.04.048/2 ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः BhP_09.04.049/1 तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् BhP_09.04.049/2 दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया BhP_09.04.050/1 तमन्वधावद्भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् BhP_09.04.050/2 तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः BhP_09.04.051/1 दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालांस्त्रिदिवं गतः सः BhP_09.04.051/2 यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श BhP_09.04.052/1 अलब्धनाथः स सदा कुतश्चित् सन्त्रस्तचित्तो ऽरणमेषमाणः BhP_09.04.052/2 देवं विरिञ्चं समगाद्विधातस् त्राह्यात्मयोने ऽजिततेजसो माम् BhP_09.04.053/0 श्रीब्रह्मोवाच BhP_09.04.053/1 स्थानं मदीयं सहविश्वमेतत् क्रीडावसाने द्विपरार्धसंज्ञे BhP_09.04.053/2 भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति BhP_09.04.054/1 अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः BhP_09.04.054/2 सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः BhP_09.04.055/1 प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः BhP_09.04.055/2 दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् BhP_09.04.056/0 श्रीशङ्कर उवाच BhP_09.04.056/1 वयं न तात प्रभवाम भूम्नि यस्मिन् परे ऽन्ये ऽप्यजजीवकोशाः BhP_09.04.056/2 भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः BhP_09.04.057/1 अहं सनत्कुमारश्च नारदो भगवान् अजः BhP_09.04.057/2 कपिलो ऽपान्तरतमो देवलो धर्म आसुरिः BhP_09.04.058/1 मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः BhP_09.04.058/2 विदाम न वयं सर्वे यन्मायां माययावृताः BhP_09.04.059/1 तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः BhP_09.04.059/2 तमेवं शरणं याहि हरिस्ते शं विधास्यति BhP_09.04.060/1 ततो निराशो दुर्वासाः पदं भगवतो ययौ BhP_09.04.060/2 वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह BhP_09.04.061/1 सन्दह्यमानो ऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः BhP_09.04.061/2 आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन BhP_09.04.062/1 अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् BhP_09.04.062/2 विधेहि तस्यापचितिं विधातर् मुच्येत यन्नाम्न्युदिते नारको ऽपि BhP_09.04.063/0 श्रीभगवान् उवाच BhP_09.04.063/1 अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज BhP_09.04.063/2 साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः BhP_09.04.064/1 नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना BhP_09.04.064/2 श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा BhP_09.04.065/1 ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् BhP_09.04.065/2 हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे BhP_09.04.066/1 मयि निर्बद्धहृदयाः साधवः समदर्शनाः BhP_09.04.066/2 वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा BhP_09.04.067/1 मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् BhP_09.04.067/2 नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् कालविप्लुतम् BhP_09.04.068/1 साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् BhP_09.04.068/2 मदन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि BhP_09.04.069/1 उपायं कथयिष्यामि तव विप्र शृणुष्व तत् BhP_09.04.069/2 अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् BhP_09.04.069/3 साधुषु प्रहितं तेजः प्रहर्तुः कुरुते ऽशिवम् BhP_09.04.070/1 तपो विद्या च विप्राणां निःश्रेयसकरे उभे BhP_09.04.070/2 ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा BhP_09.04.071/1 ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् BhP_09.04.071/2 क्षमापय महाभागं ततः शान्तिर्भविष्यति BhP_09.05.001/0 श्रीशुक उवाच BhP_09.05.001/1 एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः BhP_09.05.001/2 अम्बरीषमुपावृत्य तत्पादौ दुःखितो ऽग्रहीत् BhP_09.05.002/1 तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः BhP_09.05.002/2 अस्तावीत् तद्धरेरस्त्रं कृपया पीडितो भृशम् BhP_09.05.003/0 अम्बरीष उवाच BhP_09.05.003/1 त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः BhP_09.05.003/2 त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च BhP_09.05.004/1 सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय BhP_09.05.004/2 सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते BhP_09.05.005/1 त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञो ऽखिलयज्ञभुक् BhP_09.05.005/2 त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् BhP_09.05.006/1 नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे BhP_09.05.006/2 त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे BhP_09.05.007/1 त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् BhP_09.05.007/2 दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् BhP_09.05.008/1 यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टो ऽजित दैत्यदानवम् BhP_09.05.008/2 बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे BhP_09.05.009/1 स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता BhP_09.05.009/2 विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः BhP_09.05.010/1 यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः BhP_09.05.010/2 कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः BhP_09.05.011/1 यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः BhP_09.05.011/2 सर्वभूतात्मभावेन द्विजो भवतु विज्वरः BhP_09.05.012/0 श्रीशुक उवाच BhP_09.05.012/1 इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् BhP_09.05.012/2 अशाम्यत् सर्वतो विप्रं प्रदहद्राजयाच्ञया BhP_09.05.013/1 स मुक्तो ऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः BhP_09.05.013/2 प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः BhP_09.05.014/0 दुर्वासा उवाच BhP_09.05.014/1 अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे BhP_09.05.014/2 कृतागसो ऽपि यद्राजन् मङ्गलानि समीहसे BhP_09.05.015/1 दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् BhP_09.05.015/2 यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः BhP_09.05.016/1 यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः BhP_09.05.016/2 तस्य तीर्थपदः किं वा दासानामवशिष्यते BhP_09.05.017/1 राजन्ननुगृहीतो ऽहं त्वयातिकरुणात्मना BhP_09.05.017/2 मदघं पृष्ठतः कृत्वा प्राणा यन् मे ऽभिरक्षिताः BhP_09.05.018/1 राजा तमकृताहारः प्रत्यागमनकाङ्क्षया BhP_09.05.018/2 चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् BhP_09.05.019/1 सो ऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम् BhP_09.05.019/2 तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् BhP_09.05.020/1 प्रीतो ऽस्म्यनुगृहीतो ऽस्मि तव भागवतस्य वै BhP_09.05.020/2 दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा BhP_09.05.021/1 कर्मावदातमेतत् ते गायन्ति स्वःस्त्रियो मुहुः BhP_09.05.021/2 कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् BhP_09.05.022/0 श्रीशुक उवाच BhP_09.05.022/1 एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः BhP_09.05.022/2 ययौ विहायसामन्त्र्य ब्रह्मलोकमहइतुकम् BhP_09.05.023/1 संवत्सरो ऽत्यगात् तावद्यावता नागतो गतः BhP_09.05.023/2 मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह BhP_09.05.024/1 गते ऽथ दुर्वाससि सो ऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् BhP_09.05.024/2 ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् BhP_09.05.025/1 एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे BhP_09.05.025/2 क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान् निरयांश्चकार BhP_09.05.026/0 श्रीशुक उवाच BhP_09.05.026/1 अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः BhP_09.05.026/2 वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः BhP_09.05.027/1 इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते BhP_09.05.027/2 सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् BhP_09.05.028/1 अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः BhP_09.05.028/2 मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः BhP_09.06.001/0 श्रीशुक उवाच BhP_09.06.001/1 विरूपः केतुमान् छम्भुरम्बरीषसुतास्त्रयः BhP_09.06.001/2 विरूपात् पृषदश्वो ऽभूत् तत्पुत्रस्तु रथीतरः BhP_09.06.002/1 रथीतरस्याप्रजस्य भार्यायां तन्तवे ऽर्थितः BhP_09.06.002/2 अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् BhP_09.06.003/1 एते क्षेत्रप्रसूता वै पुनस्त्व् आङ्गिरसाः स्मृताः BhP_09.06.003/2 रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः BhP_09.06.004/1 क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः BhP_09.06.004/2 तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः BhP_09.06.005/1 तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप BhP_09.06.005/2 पञ्चविंशतिः पश्चाच् च त्रयो मध्ये ऽपरे ऽन्यतः BhP_09.06.006/1 स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् BhP_09.06.006/2 मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् BhP_09.06.007/1 तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् BhP_09.06.007/2 श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः BhP_09.06.008/1 शेषं निवेदयामास पित्रे तेन च तद्गुरुः BhP_09.06.008/2 चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् BhP_09.06.009/1 ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः BhP_09.06.009/2 देशान् निःसारयामास सुतं त्यक्तविधिं रुषा BhP_09.06.010/1 स तु विप्रेण संवादं ज्ञापकेन समाचरन् BhP_09.06.010/2 त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् BhP_09.06.011/1 पितर्युपरते ऽभ्येत्य विकुक्षिः पृथिवीमिमाम् BhP_09.06.011/2 शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः BhP_09.06.012/1 पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः BhP_09.06.012/2 ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः BhP_09.06.013/1 कृतान्त आसीत् समरो देवानां सह दानवैः BhP_09.06.013/2 पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः BhP_09.06.014/1 वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः BhP_09.06.014/2 वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः BhP_09.06.015/1 स सन्नद्धो धनुर्दिव्यमादाय विशिखान् छितान् BhP_09.06.015/2 स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः BhP_09.06.016/1 तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः BhP_09.06.016/2 प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् BhP_09.06.017/1 तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् BhP_09.06.017/2 यमाय भल्लैरनयद्दैत्यान् अभिययुर्मृधे BhP_09.06.018/1 तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् BhP_09.06.018/2 विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् BhP_09.06.019/1 जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये BhP_09.06.019/2 प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः BhP_09.06.020/1 पुरञ्जयस्य पुत्रो ऽभूदनेनास्तत्सुतः पृथुः BhP_09.06.020/2 विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः BhP_09.06.021/1 श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी BhP_09.06.021/2 बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः BhP_09.06.022/1 यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली BhP_09.06.022/2 सुतानामेकविंशत्या सहस्रैरहनद्वृतः BhP_09.06.023/1 धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः BhP_09.06.023/2 धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः BhP_09.06.024/1 दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत BhP_09.06.024/2 दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः BhP_09.06.025/1 बहुलाश्वो निकुम्भस्य कृशाश्वो ऽथास्य सेनजित् BhP_09.06.025/2 युवनाश्वो ऽभवत् तस्य सो ऽनपत्यो वनं गतः BhP_09.06.026/1 भार्याशतेन निर्विण्ण ऋषयो ऽस्य कृपालवः BhP_09.06.026/2 इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः BhP_09.06.027/1 राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः BhP_09.06.027/2 दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् BhP_09.06.028/1 उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो BhP_09.06.028/2 पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् BhP_09.06.029/1 राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते BhP_09.06.029/2 ईश्वराय नमश्चक्रुरहो दैवबलं बलम् BhP_09.06.030/1 ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् BhP_09.06.030/2 युवनाश्वस्य तनयश्चक्रवर्ती जजान ह BhP_09.06.031/1 कं धास्यति कुमारो ऽयं स्तन्ये रोरूयते भृशम् BhP_09.06.031/2 मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् BhP_09.06.032/1 न ममार पिता तस्य विप्रदेवप्रसादतः BhP_09.06.032/2 युवनाश्वो ऽथ तत्रैव तपसा सिद्धिमन्वगात् BhP_09.06.033/1 त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै BhP_09.06.033/2 यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः BhP_09.06.034/1 यौवनाश्वो ऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः BhP_09.06.034/2 सप्तद्वीपवतीमेकः शशासाच्युततेजसा BhP_09.06.035/1 ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः BhP_09.06.035/2 सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् BhP_09.06.036/1 द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः BhP_09.06.036/2 धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् BhP_09.06.037/1 यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति BhP_09.06.037/2 तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते BhP_09.06.038/1 शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः BhP_09.06.038/2 पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् BhP_09.06.038/3 तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् BhP_09.06.039/1 यमुनान्तर्जले मग्नस्तप्यमानः परं तपः BhP_09.06.039/2 निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः BhP_09.06.040/1 जातस्पृहो नृपं विप्रः कन्यामेकामयाचत BhP_09.06.040/2 सो ऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे BhP_09.06.041/1 स विचिन्त्याप्रियं स्त्रीणां जरठो ऽहमसन्मतः BhP_09.06.041/2 वलीपलित एजत्क इत्यहं प्रत्युदाहृतः BhP_09.06.042/1 साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् BhP_09.06.042/2 किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः BhP_09.06.043/1 मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् BhP_09.06.043/2 वृतः स राजकन्याभिरेकं पञ्चाशता वरः BhP_09.06.044/1 तासां कलिरभूद्भूयांस्तदर्थे ऽपोह्य सौहृदम् BhP_09.06.044/2 ममानुरूपो नायं व इति तद्गतचेतसाम् BhP_09.06.045/1 स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु BhP_09.06.045/2 गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु BhP_09.06.046/1 महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः BhP_09.06.046/2 स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमे ऽनुगायद्द्विजभृङ्गवन्दिषु BhP_09.06.047/1 यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः BhP_09.06.047/2 विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् BhP_09.06.048/1 एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः BhP_09.06.048/2 सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः BhP_09.06.049/1 स कदाचिदुपासीन आत्मापह्नवमात्मनः BhP_09.06.049/2 ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् BhP_09.06.050/1 अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य BhP_09.06.050/2 अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् BhP_09.06.051/1 सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः BhP_09.06.051/2 सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि BhP_09.06.051/3 एकश्चरन् रहसि चित्तमनन्त ईशे BhP_09.06.051/4 युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः BhP_09.06.052/1 एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् BhP_09.06.052/2 पञ्चाशदासमुत पञ्चसहस्रसर्गः BhP_09.06.052/3 नान्तं व्रजाम्युभयकृत्यमनोरथानां BhP_09.06.052/4 मायागुणैर्हृतमतिर्विषये ऽर्थभावः BhP_09.06.053/1 एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः BhP_09.06.053/2 वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः BhP_09.06.054/1 तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् BhP_09.06.054/2 सहैवाग्निभिरात्मानं युयोज परमात्मनि BhP_09.06.055/1 ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् BhP_09.06.055/2 अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः BhP_09.07.001/0 श्रीशुक उवाच BhP_09.07.001/1 मान्धातुः पुत्रप्रवरो यो ऽम्बरीषः प्रकीर्तितः BhP_09.07.001/2 पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः BhP_09.07.001/3 हारीतस्तस्य पुत्रो ऽभून् मान्धातृप्रवरा इमे BhP_09.07.002/1 नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः BhP_09.07.002/2 तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया BhP_09.07.003/1 गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् BhP_09.07.003/2 नागाल् लब्धवरः सर्पादभयं स्मरतामिदम् BhP_09.07.004/1 त्रसद्दस्युः पौरुकुत्सो यो ऽनरण्यस्य देहकृत् BhP_09.07.004/2 हर्यश्वस्तत्सुतस्तस्मात् प्रारुणो ऽथ त्रिबन्धनः BhP_09.07.005/1 तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः BhP_09.07.005/2 प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा BhP_09.07.006/1 सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते BhP_09.07.006/2 पातितो ऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात् BhP_09.07.007/1 त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः BhP_09.07.007/2 यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् BhP_09.07.008/1 सो ऽनपत्यो विषण्णात्मा नारदस्योपदेशतः BhP_09.07.008/2 वरुणं शरणं यातः पुत्रो मे जायतां प्रभो BhP_09.07.009/1 यदि वीरो महाराज तेनैव त्वां यजे इति BhP_09.07.009/2 तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः BhP_09.07.010/1 जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सो ऽब्रवीत् BhP_09.07.010/2 यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति BhP_09.07.011/1 निर्दशे च स आगत्य यजस्वेत्याह सो ऽब्रवीत् BhP_09.07.011/2 दन्ताः पशोर्यज् जायेरन्नथ मेध्यो भवेदिति BhP_09.07.012/1 दन्ता जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् BhP_09.07.012/2 यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति BhP_09.07.013/1 पशोर्निपतिता दन्ता यजस्वेत्याह सो ऽब्रवीत् BhP_09.07.013/2 यदा पशोः पुनर्दन्ता जायन्ते ऽथ पशुः शुचिः BhP_09.07.014/1 पुनर्जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् BhP_09.07.014/2 सान्नाहिको यदा राजन् राजन्यो ऽथ पशुः शुचिः BhP_09.07.015/1 इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा BhP_09.07.015/2 कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत BhP_09.07.016/1 रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् BhP_09.07.016/2 प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत BhP_09.07.017/1 पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् BhP_09.07.017/2 रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत BhP_09.07.018/1 भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः BhP_09.07.018/2 रोहितायादिशच् छक्रः सो ऽप्यरण्ये ऽवसत् समाम् BhP_09.07.019/1 एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा BhP_09.07.019/2 अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा BhP_09.07.020/1 षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् BhP_09.07.020/2 उपव्रजन्नजीगर्तादक्रीणान् मध्यमं सुतम् BhP_09.07.021/1 शुनःशेफं पशुं पित्रे प्रदाय समवन्दत BhP_09.07.021/2 ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः BhP_09.07.022/1 मुक्तोदरो ऽयजद्देवान् वरुणादीन् महत्कथः BhP_09.07.022/2 विश्वामित्रो ऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् BhP_09.07.023/1 जमदग्निरभूद्ब्रह्मा वसिष्ठो ऽयास्यः सामगः BhP_09.07.023/2 तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् BhP_09.07.024/1 शुनःशेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते BhP_09.07.024/2 सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः BhP_09.07.025/1 विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् BhP_09.07.025/2 मनः पृथिव्यां तामद्भिस्तेजसापो ऽनिलेन तत् BhP_09.07.026/1 खे वायुं धारयंस्तच् च भूतादौ तं महात्मनि BhP_09.07.026/2 तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् BhP_09.07.027/1 हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा BhP_09.07.027/2 अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः BhP_09.08.001/0 श्रीशुक उवाच BhP_09.08.001/1 हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता BhP_09.08.001/2 चम्पापुरी सुदेवो ऽतो विजयो यस्य चात्मजः BhP_09.08.002/1 भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः BhP_09.08.002/2 सो ऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् BhP_09.08.003/1 वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती BhP_09.08.003/2 और्वेण जानतात्मानं प्रजावन्तं निवारिता BhP_09.08.004/1 आज्ञायास्यै सपत्नीभिर्गरो दत्तो ऽन्धसा सह BhP_09.08.004/2 सह तेनैव सञ्जातः सगराख्यो महायशाः BhP_09.08.005/1 सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः BhP_09.08.005/2 यस्तालजङ्घान् यवन्ठछकान् हैहयबर्बरान् BhP_09.08.006/1 नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः BhP_09.08.006/2 मुण्डान् छ्मश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान् BhP_09.08.007/1 अनन्तर्वाससः कांश्चिदबहिर्वाससो ऽपरान् BhP_09.08.007/2 सो ऽश्वमेधैरयजत सर्ववेदसुरात्मकम् BhP_09.08.008/1 और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् BhP_09.08.008/2 तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः BhP_09.08.009/1 सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः BhP_09.08.009/2 हयमन्वेषमाणास्ते समन्तान् न्यखनन् महीम् BhP_09.08.010/1 प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके BhP_09.08.010/2 एष वाजिहरश्चौर आस्ते मीलितलोचनः BhP_09.08.011/1 हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः BhP_09.08.011/2 उदायुधा अभिययुरुन्मिमेष तदा मुनिः BhP_09.08.012/1 स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः BhP_09.08.012/2 महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् BhP_09.08.013/1 न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि BhP_09.08.013/2 कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः BhP_09.08.014/1 यस्येरिता साङ्ख्यमयी दृढेह नौर् यया मुमुक्षुस्तरते दुरत्ययम् BhP_09.08.014/2 भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः BhP_09.08.015/1 यो ऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः BhP_09.08.015/2 तस्य पुत्रो ऽंशुमान् नाम पितामहहिते रतः BhP_09.08.016/1 असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् BhP_09.08.016/2 जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः BhP_09.08.017/1 आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् BhP_09.08.017/2 सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयन् जनम् BhP_09.08.018/1 एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै BhP_09.08.018/2 योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ BhP_09.08.019/1 अयोध्यावासिनः सर्वे बालकान् पुनरागतान् BhP_09.08.019/2 दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत BhP_09.08.020/1 अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ BhP_09.08.020/2 पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् BhP_09.08.021/1 तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् BhP_09.08.021/2 अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् BhP_09.08.022/0 अंशुमान् उवाच BhP_09.08.022/1 न पश्यति त्वां परमात्मनो ऽजनो न बुध्यते ऽद्यापि समाधियुक्तिभिः BhP_09.08.022/2 कुतो ऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः BhP_09.08.023/1 ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च BhP_09.08.023/2 यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः BhP_09.08.024/1 तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः BhP_09.08.024/2 सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि BhP_09.08.025/1 प्रशान्त मायागुणकर्मलिङ्गम् अनामरूपं सदसद्विमुक्तम् BhP_09.08.025/2 ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् BhP_09.08.026/1 त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु BhP_09.08.026/2 भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः BhP_09.08.027/1 अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः BhP_09.08.027/2 मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् BhP_09.08.028/0 श्रीशुक उवाच BhP_09.08.028/1 इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः BhP_09.08.028/2 अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप BhP_09.08.029/0 श्रीभगवान् उवाच BhP_09.08.029/1 अश्वो ऽयं नीयतां वत्स पितामहपशुस्तव BhP_09.08.029/2 इमे च पितरो दग्धा गङ्गाम्भो ऽर्हन्ति नेतरत् BhP_09.08.030/1 तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् BhP_09.08.030/2 सगरस्तेन पशुना यज्ञशेषं समापयत् BhP_09.08.031/1 राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः BhP_09.08.031/2 और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् BhP_09.09.001/0 श्रीशुक उवाच BhP_09.09.001/1 अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया BhP_09.09.001/2 कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः BhP_09.09.002/1 दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् BhP_09.09.002/2 भगीरथस्तस्य सुतस्तेपे स सुमहत् तपः BhP_09.09.003/1 दर्शयामास तं देवी प्रसन्ना वरदास्मि ते BhP_09.09.003/2 इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः BhP_09.09.004/1 को ऽपि धारयिता वेगं पतन्त्या मे महीतले BhP_09.09.004/2 अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् BhP_09.09.005/1 किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् BhP_09.09.005/2 मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् BhP_09.09.006/0 श्रीभगीरथ उवाच BhP_09.09.006/1 साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः BhP_09.09.006/2 हरन्त्यघं ते ऽङ्गसङ्गात् तेष्व् आस्ते ह्यघभिद्धरिः BhP_09.09.007/1 धारयिष्यति ते वेगं रुद्रस्त्व् आत्मा शरीरिणाम् BhP_09.09.007/2 यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु BhP_09.09.008/1 इत्युक्त्वा स नृपो देवं तपसातोषयच् छिवम् BhP_09.09.008/2 कालेनाल्पीयसा राजंस्तस्येशश्चाश्व् अतुष्यत BhP_09.09.009/1 तथेति राज्ञाभिहितं सर्वलोकहितः शिवः BhP_09.09.009/2 दधारावहितो गङ्गां पादपूतजलां हरेः BhP_09.09.010/1 भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् BhP_09.09.010/2 यत्र स्वपित्-णां देहा भस्मीभूताः स्म शेरते BhP_09.09.011/1 रथेन वायुवेगेन प्रयान्तमनुधावती BhP_09.09.011/2 देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् BhP_09.09.012/1 यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि BhP_09.09.012/2 सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः BhP_09.09.013/1 भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः BhP_09.09.013/2 किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः BhP_09.09.014/1 न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् BhP_09.09.014/2 अनन्तचरणाम्भोज प्रसूताया भवच्छिदः BhP_09.09.015/1 सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयो ऽमलाः BhP_09.09.015/2 त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् BhP_09.09.016/1 श्रुतो भगीरथाज् जज्ञे तस्य नाभो ऽपरो ऽभवत् BhP_09.09.016/2 सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततो ऽभवत् BhP_09.09.017/1 ऋतूपर्णो नलसखो यो ऽश्वविद्यामयान् नलात् BhP_09.09.017/2 दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् BhP_09.09.018/1 ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः BhP_09.09.018/2 आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् BhP_09.09.018/3 वसिष्ठशापाद्रक्षो ऽभूदनपत्यः स्वकर्मणा BhP_09.09.019/0 श्रीराजोवाच BhP_09.09.019/1 किं निमित्तो गुरोः शापः सौदासस्य महात्मनः BhP_09.09.019/2 एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि BhP_09.09.020/0 श्रीशुक उवाच BhP_09.09.020/1 सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह BhP_09.09.020/2 मुमोच भ्रातरं सो ऽथ गतः प्रतिचिकीर्षया BhP_09.09.021/1 सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे BhP_09.09.021/2 गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् BhP_09.09.022/1 परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा BhP_09.09.022/2 राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि BhP_09.09.023/1 रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् BhP_09.09.023/2 सो ऽप्यपो ऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः BhP_09.09.024/1 वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ BhP_09.09.024/2 दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः BhP_09.09.025/1 राक्षसं भावमापन्नः पादे कल्माषतां गतः BhP_09.09.025/2 व्यवायकाले ददृशे वनौकोदम्पती द्विजौ BhP_09.09.026/1 क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् BhP_09.09.026/2 न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः BhP_09.09.027/1 मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि BhP_09.09.027/2 देहि मे ऽपत्यकामाया अकृतार्थं पतिं द्विजम् BhP_09.09.028/1 देहो ऽयं मानुषो राजन् पुरुषस्याखिलार्थदः BhP_09.09.028/2 तस्मादस्य वधो वीर सर्वार्थवध उच्यते BhP_09.09.029/1 एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः BhP_09.09.029/2 आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् BhP_09.09.029/3 सर्वभूतात्मभावेन भूतेष्व् अन्तर्हितं गुणैः BhP_09.09.030/1 सो ऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो BhP_09.09.030/2 कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः BhP_09.09.031/1 तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः BhP_09.09.031/2 कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् BhP_09.09.032/1 यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः BhP_09.09.032/2 न जीविष्ये विना येन क्षणं च मृतकं यथा BhP_09.09.033/1 एवं करुणभाषिण्या विलपन्त्या अनाथवत् BhP_09.09.033/2 व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः BhP_09.09.034/1 ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् BhP_09.09.034/2 शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती BhP_09.09.035/1 यस्मान् मे भक्षितः पाप कामार्तायाः पतिस्त्वया BhP_09.09.035/2 तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः BhP_09.09.036/1 एवं मित्रसहं शप्त्वा पतिलोकपरायणा BhP_09.09.036/2 तदस्थीनि समिद्धे ऽग्नौ प्रास्य भर्तुर्गतिं गता BhP_09.09.037/1 विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः BhP_09.09.037/2 विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः BhP_09.09.038/1 अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः BhP_09.09.038/2 वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् BhP_09.09.039/1 सा वै सप्त समा गर्भमबिभ्रन् न व्यजायत BhP_09.09.039/2 जघ्ने ऽश्मनोदरं तस्याः सो ऽश्मकस्तेन कथ्यते BhP_09.09.040/1 अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः BhP_09.09.040/2 नारीकवच इत्युक्तो निःक्षत्रे मूलको ऽभवत् BhP_09.09.041/1 ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः BhP_09.09.041/2 राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् BhP_09.09.042/1 यो देवैरर्थितो दैत्यान् अवधीद्युधि दुर्जयः BhP_09.09.042/2 मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः BhP_09.09.043/1 न मे ब्रह्मकुलात् प्राणाः कुलदैवान् न चात्मजाः BhP_09.09.043/2 न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः BhP_09.09.044/1 न बाल्ये ऽपि मतिर्मह्यमधर्मे रमते क्वचित् BhP_09.09.044/2 नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्व् अहम् BhP_09.09.045/1 देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः BhP_09.09.045/2 न वृणे तमहं कामं भूतभावनभावनः BhP_09.09.046/1 ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् BhP_09.09.046/2 न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे BhP_09.09.047/1 अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु BhP_09.09.047/2 रूढं प्रकृत्यात्मनि विश्वकर्तुर् भावेन हित्वा तमहं प्रपद्ये BhP_09.09.048/1 इति व्यवसितो बुद्ध्या नारायणगृहीतया BhP_09.09.048/2 हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः BhP_09.09.049/1 यत् तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् BhP_09.09.049/2 भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः BhP_09.10.001/0 श्रीशुक उवाच BhP_09.10.001/1 खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः BhP_09.10.001/2 अजस्ततो महाराजस्तस्माद्दशरथो ऽभवत् BhP_09.10.002/1 तस्यापि भगवान् एष साक्षाद्ब्रह्ममयो हरिः BhP_09.10.002/2 अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः BhP_09.10.002/3 रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया BhP_09.10.003/1 तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः BhP_09.10.003/2 श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः BhP_09.10.004/1 गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः BhP_09.10.004/2 पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् BhP_09.10.004/3 वैरूप्याच् छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ BhP_09.10.004/4 त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रो ऽवतान् नः BhP_09.10.005/1 विश्वामित्राध्वरे येन मारीचाद्या निशाचराः BhP_09.10.005/2 पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः BhP_09.10.006/1 यो लोकवीरसमितौ धनुरैशमुग्रं BhP_09.10.006/2 सीतास्वयंवरगृहे त्रिशतोपनीतम् BhP_09.10.006/3 आदाय बालगजलील इवेक्षुयष्टिं BhP_09.10.006/4 सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये BhP_09.10.007/1 जित्वानुरूपगुणशीलवयो ऽङ्गरूपां BhP_09.10.007/2 सीताभिधां श्रियमुरस्यभिलब्धमानाम् BhP_09.10.007/3 मार्गे व्रजन् भृगुपतेर्व्यनयत् प्ररूढं BhP_09.10.007/4 दर्पं महीमकृत यस्त्रिरराजबीजाम् BhP_09.10.008/1 यः सत्यपाशपरिवीतपितुर्निदेशं BhP_09.10.008/2 स्त्रैणस्य चापि शिरसा जगृहे सभार्यः BhP_09.10.008/3 राज्यं श्रियं प्रणयिनः सुहृदो निवासं BhP_09.10.008/4 त्यक्त्वा ययौ वनमसून् इव मुक्तसङ्गः BhP_09.10.009/1 रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् BhP_09.10.009/2 तस्याः खरत्रिशिरदूषणमुख्यबन्धून् BhP_09.10.009/3 जघ्ने चतुर्दशसहस्रमपारणीय BhP_09.10.009/4 कोदण्डपाणिरटमान उवास कृच्छ्रम् BhP_09.10.010/1 सीताकथाश्रवणदीपितहृच्छयेन BhP_09.10.010/2 सृष्टं विलोक्य नृपते दशकन्धरेण BhP_09.10.010/3 जघ्ने ऽद्भुतैणवपुषाश्रमतो ऽपकृष्टो BhP_09.10.010/4 मारीचमाशु विशिखेन यथा कमुग्रः BhP_09.10.011/1 रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं BhP_09.10.011/2 वैदेहराजदुहितर्यपयापितायाम् BhP_09.10.011/3 भ्रात्रा वने कृपणवत् प्रियया वियुक्तः BhP_09.10.011/4 स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार BhP_09.10.012/1 दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं BhP_09.10.012/2 सख्यं विधाय कपिभिर्दयितागतिं तैः BhP_09.10.012/3 बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैर् BhP_09.10.012/4 वेलामगात् स मनुजो ऽजभवार्चिताङ्घ्रिः BhP_09.10.013/1 यद्रोषविभ्रमविवृत्तकटाक्षपात BhP_09.10.013/2 सम्भ्रान्तनक्रमकरो भयगीर्णघोषः BhP_09.10.013/3 सिन्धुः शिरस्यर्हणं परिगृह्य रूपी BhP_09.10.013/4 पादारविन्दमुपगम्य बभाष एतत् BhP_09.10.014/1 न त्वां वयं जडधियो नु विदाम भूमन् BhP_09.10.014/2 कूटस्थमादिपुरुषं जगतामधीशम् BhP_09.10.014/3 यत्सत्त्वतः सुरगणा रजसः प्रजेशा BhP_09.10.014/4 मन्योश्च भूतपतयः स भवान् गुणेशः BhP_09.10.015/1 कामं प्रयाहि जहि विश्रवसो ऽवमेहं BhP_09.10.015/2 त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् BhP_09.10.015/3 बध्नीहि सेतुमिह ते यशसो वितत्यै BhP_09.10.015/4 गायन्ति दिग्विजयिनो यमुपेत्य भूपाः BhP_09.10.016/1 बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः BhP_09.10.016/2 सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः BhP_09.10.016/3 सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् BhP_09.10.016/4 लङ्कां विभीषणदृशाविशदग्रदग्धाम् BhP_09.10.017/1 सा वानरेन्द्रबलरुद्धविहारकोष्ठ BhP_09.10.017/2 श्रीद्वारगोपुरसदोवलभीविटङ्का BhP_09.10.017/3 निर्भज्यमानधिषणध्वजहेमकुम्भ BhP_09.10.017/4 शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा BhP_09.10.018/1 रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ BhP_09.10.018/2 धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् BhP_09.10.018/3 पुत्रं प्रहस्तमतिकायविकम्पनादीन् BhP_09.10.018/4 सर्वानुगान् समहिनोदथ कुम्भकर्णम् BhP_09.10.019/1 तां यातुधानपृतनामसिशूलचाप BhP_09.10.019/2 प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् BhP_09.10.019/3 सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद BhP_09.10.019/4 नीलाङ्गदर्क्षपनसादिभिरन्वितो ऽगात् BhP_09.10.020/1 ते ऽनीकपा रघुपतेरभिपत्य सर्वे BhP_09.10.020/2 द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः BhP_09.10.020/3 जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः BhP_09.10.020/4 सीताभिमर्षहतमङ्गलरावणेशान् BhP_09.10.021/1 रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट BhP_09.10.021/2 आरुह्य यानकमथाभिससार रामम् BhP_09.10.021/3 स्वःस्यन्दने द्युमति मातलिनोपनीते BhP_09.10.021/4 विभ्राजमानमहनन् निशितैः क्षुरप्रैः BhP_09.10.022/1 रामस्तमाह पुरुषादपुरीष यन् नः BhP_09.10.022/2 कान्तासमक्षमसतापहृता श्ववत् ते BhP_09.10.022/3 त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य BhP_09.10.022/4 यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः BhP_09.10.023/1 एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज BhP_09.10.023/2 बाणं स वज्रमिव तद्धृदयं बिभेद BhP_09.10.023/3 सो ऽसृग् वमन् दशमुखैर्न्यपतद्विमानाद् BhP_09.10.023/4 धाहेति जल्पति जने सुकृतीव रिक्तः BhP_09.10.024/1 ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः BhP_09.10.024/2 मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् BhP_09.10.025/1 स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् BhP_09.10.025/2 रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना BhP_09.10.026/1 हा हताः स्म वयं नाथ लोकरावण रावण BhP_09.10.026/2 कं यायाच् छरणं लङ्का त्वद्विहीना परार्दिता BhP_09.10.027/1 न वै वेद महाभाग भवान् कामवशं गतः BhP_09.10.027/2 तेजो ऽनुभावं सीताया येन नीतो दशामिमाम् BhP_09.10.028/1 कृतैषा विधवा लङ्का वयं च कुलनन्दन BhP_09.10.028/2 देहः कृतो ऽन्नं गृध्राणामात्मा नरकहेतवे BhP_09.10.029/0 श्रीशुक उवाच BhP_09.10.029/1 स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः BhP_09.10.029/2 पितृमेधविधानेन यदुक्तं साम्परायिकम् BhP_09.10.030/1 ततो ददर्श भगवान् अशोकवनिकाश्रमे BhP_09.10.030/2 क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् BhP_09.10.031/1 रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत BhP_09.10.031/2 आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् BhP_09.10.032/1 आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः BhP_09.10.032/2 विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् BhP_09.10.033/1 लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् BhP_09.10.033/2 अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि BhP_09.10.034/1 उपगीयमानचरितः शतधृत्यादिभिर्मुदा BhP_09.10.034/2 गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् BhP_09.10.035/1 महाकारुणिको ऽतप्यज् जटिलं स्थण्डिलेशयम् BhP_09.10.035/2 भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः BhP_09.10.036/1 पादुके शिरसि न्यस्य रामं प्रत्युद्यतो ऽग्रजम् BhP_09.10.036/2 नन्दिग्रामात् स्वशिबिराद्गीतवादित्रनिःस्वनैः BhP_09.10.037/1 ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः BhP_09.10.037/2 स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः BhP_09.10.038/1 सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः BhP_09.10.038/2 श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः BhP_09.10.039/1 पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च BhP_09.10.039/2 पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः BhP_09.10.040/1 पादुके न्यस्य पुरतः प्राञ्जलिर्बाष्पलोचनः BhP_09.10.040/2 तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः BhP_09.10.041/1 रामो लक्ष्मणसीताभ्यां विप्रेभ्यो ये ऽर्हसत्तमाः BhP_09.10.041/2 तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः BhP_09.10.042/1 धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् BhP_09.10.042/2 उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा BhP_09.10.043/1 पादुके भरतो ऽगृह्णाच् चामरव्यजनोत्तमे BhP_09.10.043/2 विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः BhP_09.10.044/1 धनुर्निषङ्गान् छत्रुघ्नः सीता तीर्थकमण्डलुम् BhP_09.10.044/2 अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षरां नृप BhP_09.10.045/1 पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः BhP_09.10.045/2 विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः BhP_09.10.046/1 भ्रात्राभिनन्दितः सो ऽथ सोत्सवां प्राविशत् पुरीम् BhP_09.10.046/2 प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् BhP_09.10.047/1 गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् BhP_09.10.047/2 वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः BhP_09.10.048/1 पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः BhP_09.10.048/2 आरोप्याङ्के ऽभिषिञ्चन्त्यो बाष्पौघैर्विजहुः शुचः BhP_09.10.049/1 जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः BhP_09.10.049/2 अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः BhP_09.10.050/1 एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः BhP_09.10.050/2 स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ BhP_09.10.051/1 अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः BhP_09.10.051/2 प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः BhP_09.10.051/3 जुगोप पितृवद्रामो मेनिरे पितरं च तम् BhP_09.10.052/1 त्रेतायां वर्तमानायां कालः कृतसमो ऽभवत् BhP_09.10.052/2 रामे राजनि धर्मज्ञे सर्वभूतसुखावहे BhP_09.10.053/1 वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः BhP_09.10.053/2 सर्वे कामदुघा आसन् प्रजानां भरतर्षभ BhP_09.10.054/1 नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः BhP_09.10.054/2 मृत्युश्चानिच्छतां नासीद्रामे राजन्यधोक्षजे BhP_09.10.055/1 एकपत्नीव्रतधरो राजर्षिचरितः शुचिः BhP_09.10.055/2 स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् BhP_09.10.056/1 प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती BhP_09.10.056/2 भिया ह्रिया च भावज्ञा भर्तुः सीताहरन् मनः BhP_09.11.001/0 श्रीशुक उवाच BhP_09.11.001/1 भगवान् आत्मनात्मानं राम उत्तमकल्पकैः BhP_09.11.001/2 सर्वदेवमयं देवमीजे ऽथाचार्यवान् मखैः BhP_09.11.002/1 होत्रे ऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः BhP_09.11.002/2 अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः BhP_09.11.003/1 आचार्याय ददौ शेषां यावती भूस्तदन्तरा BhP_09.11.003/2 अन्यमान इदं कृत्स्नं ब्राह्मणो ऽर्हति निःस्पृहः BhP_09.11.004/1 इत्ययं तदलङ्कार वासोभ्यामवशेषितः BhP_09.11.004/2 तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता BhP_09.11.005/1 ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् BhP_09.11.005/2 प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे BhP_09.11.006/1 अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर BhP_09.11.006/2 यन् नो ऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा BhP_09.11.007/1 नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे BhP_09.11.007/2 उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये BhP_09.11.008/1 कदाचिल् लोकजिज्ञासुर्गूढो रात्र्यामलक्षितः BhP_09.11.008/2 चरन् वाचो ऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित् BhP_09.11.009/1 नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् BhP_09.11.009/2 स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः BhP_09.11.010/1 इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः BhP_09.11.010/2 पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् BhP_09.11.011/1 अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ BhP_09.11.011/2 कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः BhP_09.11.012/1 अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ BhP_09.11.012/2 तक्षः पुष्कल इत्यास्तां भरतस्य महीपते BhP_09.11.013/1 सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः BhP_09.11.013/2 गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् BhP_09.11.014/1 तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् BhP_09.11.014/2 शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् BhP_09.11.014/3 हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् BhP_09.11.015/1 मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता BhP_09.11.015/2 ध्यायन्ती रामचरणौ विवरं प्रविवेश ह BhP_09.11.016/1 तच् छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः BhP_09.11.016/2 स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद्रोद्धुमीश्वरः BhP_09.11.017/1 स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः BhP_09.11.017/2 अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः BhP_09.11.018/1 तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभुः BhP_09.11.018/2 त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् BhP_09.11.019/1 स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः BhP_09.11.019/2 स्वपादपल्लवं राम आत्मज्योतिरगात् ततः BhP_09.11.020/1 नेदं यशो रघुपतेः सुरयाच्ञयात्त BhP_09.11.020/2 लीलातनोरधिकसाम्यविमुक्तधाम्नः BhP_09.10.020/3 रक्षोवधो जलधिबन्धनमस्त्रपूगैः BhP_09.10.020/4 किं तस्य शत्रुहनने कपयः सहायाः BhP_09.11.021/1 यस्यामलं नृपसदःसु यशो ऽधुनापि BhP_09.11.021/2 गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् BhP_09.11.021/3 तं नाकपालवसुपालकिरीटजुष्ट BhP_09.11.021/4 पादाम्बुजं रघुपतिं शरणं प्रपद्ये BhP_09.11.022/1 स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा BhP_09.11.022/2 कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः BhP_09.11.023/1 पुरुषो रामचरितं श्रवणैरुपधारयन् BhP_09.11.023/2 आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते BhP_09.11.024/0 श्रीराजोवाच BhP_09.11.024/1 कथं स भगवान् रामो भ्रात्-n वा स्वयमात्मनः BhP_09.11.024/2 तस्मिन् वा ते ऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे BhP_09.11.025/0 श्रीबादरायणिरुवाच BhP_09.11.025/1 अथादिशद्दिग्विजये भ्रात्-ंस्त्रिभुवनेश्वरः BhP_09.11.025/2 आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः BhP_09.11.026/1 आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः BhP_09.11.026/2 स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव BhP_09.11.027/1 प्रासादगोपुरसभा चैत्यदेवगृहादिषु BhP_09.11.027/2 विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् BhP_09.11.028/1 पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् BhP_09.11.028/2 आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् BhP_09.11.029/1 तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः BhP_09.11.029/2 आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् BhP_09.11.030/1 ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः BhP_09.11.030/2 आरुह्य हर्म्याण्यरविन्दलोचनम् अतृप्तनेत्राः कुसुमैरवाकिरन् BhP_09.11.031/1 अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः BhP_09.11.031/2 अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् BhP_09.11.032/1 विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः BhP_09.11.032/2 स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः BhP_09.11.033/1 चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः BhP_09.11.033/2 मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः BhP_09.11.034/1 धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः BhP_09.11.034/2 स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः BhP_09.11.035/1 तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया BhP_09.11.035/2 रेमे स्वारामधीराणामृषभः सीतया किल BhP_09.11.036/1 बुभुजे च यथाकालं कामान् धर्ममपीडयन् BhP_09.11.036/2 वर्षपूगान् बहून् नॄणामभिध्याताङ्घ्रिपल्लवः BhP_09.12.001/0 श्रीशुक उवाच BhP_09.12.001/1 कुशस्य चातिथिस्तस्मान् निषधस्तत्सुतो नभः BhP_09.12.001/2 पुण्डरीको ऽथ तत्पुत्रः क्षेमधन्वाभवत् ततः BhP_09.12.002/1 देवानीकस्ततो ऽनीहः पारियात्रो ऽथ तत्सुतः BhP_09.12.002/2 ततो बलस्थलस्तस्माद्वज्रनाभो ऽर्कसम्भवः BhP_09.12.003/1 सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत् सुतः BhP_09.12.003/2 ततो हिरण्यनाभो ऽभूद्योगाचार्यस्तु जैमिनेः BhP_09.12.004/1 शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्यो ऽध्यगाद्यतः BhP_09.12.004/2 योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् BhP_09.12.005/1 पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततो ऽभवत् BhP_09.12.005/2 सुदर्शनो ऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः BhP_09.12.006/1 सो ऽसाव् आस्ते योगसिद्धः कलापग्राममास्थितः BhP_09.12.006/2 कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः BhP_09.12.007/1 तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः BhP_09.12.007/2 महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत BhP_09.12.008/1 ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः BhP_09.12.008/2 ततो बृहद्बलो यस्तु पित्रा ते समरे हतः BhP_09.12.009/1 एते हीक्ष्वाकुभूपाला अतीताः शृण्व् अनागतान् BhP_09.12.009/2 बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः BhP_09.12.010/1 ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति BhP_09.12.010/2 प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः BhP_09.12.011/1 सहदेवस्ततो वीरो बृहदश्वो ऽथ भानुमान् BhP_09.12.011/2 प्रतीकाश्वो भानुमतः सुप्रतीको ऽथ तत्सुतः BhP_09.12.012/1 भविता मरुदेवो ऽथ सुनक्षत्रो ऽथ पुष्करः BhP_09.12.012/2 तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् BhP_09.12.013/1 बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः BhP_09.12.013/2 रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः BhP_09.12.014/1 तस्माच् छाक्यो ऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः BhP_09.12.014/2 ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः BhP_09.12.015/1 रणको भविता तस्मात् सुरथस्तनयस्ततः BhP_09.12.015/2 सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः BhP_09.12.016/1 इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति BhP_09.12.016/2 यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ BhP_09.13.001/0 श्रीशुक उवाच BhP_09.13.001/1 निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् BhP_09.13.001/2 आरभ्य सत्रं सो ऽप्याह शक्रेण प्राग् वृतो ऽस्मि भोः BhP_09.13.002/1 तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय BhP_09.13.002/2 तूष्णीमासीद्गृहपतिः सो ऽपीन्द्रस्याकरोन् मखम् BhP_09.13.003/1 निमित्तश्चलमिदं विद्वान् सत्रमारभतामात्मवान् BhP_09.13.003/2 ऋत्विग्भिरपरैस्तावन् नागमद्यावता गुरुः BhP_09.13.004/1 शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः BhP_09.13.004/2 अशपत् पतताद्देहो निमेः पण्डितमानिनः BhP_09.13.005/1 निमिः प्रतिददौ शापं गुरवे ऽधर्मवर्तिने BhP_09.13.005/2 तवापि पतताद्देहो लोभाद्धर्ममजानतः BhP_09.13.006/1 इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः BhP_09.13.006/2 मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः BhP_09.13.007/1 गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः BhP_09.13.007/2 समाप्ते सत्रयागे च देवान् ऊचुः समागतान् BhP_09.13.008/1 राज्ञो जीवतु देहो ऽयं प्रसन्नाः प्रभवो यदि BhP_09.13.008/2 तथेत्युक्ते निमिः प्राह मा भून् मे देहबन्धनम् BhP_09.13.009/1 यस्य योगं न वाञ्छन्ति वियोगभयकातराः BhP_09.13.009/2 भजन्ति चरणाम्भोजं मुनयो हरिमेधसः BhP_09.13.010/1 देहं नावरुरुत्से ऽहं दुःखशोकभयावहम् BhP_09.13.010/2 सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा BhP_09.13.011/0 देवा ऊचुः BhP_09.13.011/1 विदेह उष्यतां कामं लोचनेषु शरीरिणाम् BhP_09.13.011/2 उन्मेषणनिमेषाभ्यां लक्षितो ऽध्यात्मसंस्थितः BhP_09.13.012/1 अराजकभयं n-णां मन्यमाना महर्षयः BhP_09.13.012/2 देहं ममन्थुः स्म निमेः कुमारः समजायत BhP_09.13.013/1 जन्मना जनकः सो ऽभूद्वैदेहस्तु विदेहजः BhP_09.13.013/2 मिथिलो मथनाज् जातो मिथिला येन निर्मिता BhP_09.13.014/1 तस्मादुदावसुस्तस्य पुत्रो ऽभून् नन्दिवर्धनः BhP_09.13.014/2 ततः सुकेतुस्तस्यापि देवरातो महीपते BhP_09.13.015/1 तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता BhP_09.13.015/2 सुधृतेर्धृष्टकेतुर्वै हर्यश्वो ऽथ मरुस्ततः BhP_09.13.016/1 मरोः प्रतीपकस्तस्माज् जातः कृतरथो यतः BhP_09.13.016/2 देवमीढस्तस्य पुत्रो विश्रुतो ऽथ महाधृतिः BhP_09.13.017/1 कृतिरातस्ततस्तस्मान् महारोमा च तत्सुतः BhP_09.13.017/2 स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत BhP_09.13.018/1 ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् BhP_09.13.018/2 सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः BhP_09.13.019/1 कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः BhP_09.13.019/2 धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ BhP_09.13.020/1 कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् BhP_09.13.020/2 कृतध्वजसुतो राजन्नात्मविद्याविशारदः BhP_09.13.021/1 खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः BhP_09.13.021/2 भानुमांस्तस्य पुत्रो ऽभूच् छतद्युम्नस्तु तत्सुतः BhP_09.13.022/1 शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतो ऽभवत् BhP_09.13.022/2 ऊर्जकेतुः सनद्वाजादजो ऽथ पुरुजित् सुतः BhP_09.13.023/1 अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः BhP_09.13.023/2 ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः BhP_09.13.024/1 तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः BhP_09.13.024/2 आसीदुपगुरुस्तस्मादुपगुप्तो ऽग्निसम्भवः BhP_09.13.025/1 वस्वनन्तो ऽथ तत्पुत्रो युयुधो यत् सुभाषणः BhP_09.13.025/2 श्रुतस्ततो जयस्तस्माद्विजयो ऽस्मादृतः सुतः BhP_09.13.026/1 शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः BhP_09.13.026/2 बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी BhP_09.13.027/1 एते वै मैथिला राजन्नात्मविद्याविशारदाः BhP_09.13.027/2 योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्व् अपि BhP_09.14.001/0 श्रीशुक उवाच BhP_09.14.001/1 अथातः श्रूयतां राजन् वंशः सोमस्य पावनः BhP_09.14.001/2 यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः BhP_09.14.002/1 सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् BhP_09.14.002/2 जातस्यासीत् सुतो धातुरत्रिः पितृसमो गुणैः BhP_09.14.003/1 तस्य दृग्भ्यो ऽभवत् पुत्रः सोमो ऽमृतमयः किल BhP_09.14.003/2 विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः BhP_09.14.004/1 सो ऽयजद्राजसूयेन विजित्य भुवनत्रयम् BhP_09.14.004/2 पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद्बलात् BhP_09.14.005/1 यदा स देवगुरुणा याचितो ऽभीक्ष्णशो मदात् BhP_09.14.005/2 नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः BhP_09.14.006/1 शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् BhP_09.14.006/2 हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः BhP_09.14.007/1 सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् BhP_09.14.007/2 सुरासुरविनाशो ऽभूत् समरस्तारकामयः BhP_09.14.008/1 निवेदितो ऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् BhP_09.14.008/2 तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पतिः BhP_09.14.009/1 त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः BhP_09.14.009/2 नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिके ऽसति BhP_09.14.010/1 तत्याज व्रीडिता तारा कुमारं कनकप्रभम् BhP_09.14.010/2 स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च BhP_09.14.011/1 ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयोः BhP_09.14.011/2 पप्रच्छुरृषयो देवा नैवोचे व्रीडिता तु सा BhP_09.14.012/1 कुमारो मातरं प्राह कुपितो ऽलीकलज्जया BhP_09.14.012/2 किं न वचस्यसद्वृत्ते आत्मावद्यं वदाशु मे BhP_09.14.013/1 ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् BhP_09.14.013/2 सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् BhP_09.14.014/1 तस्यात्मयोनिरकृत बुध इत्यभिधां नृप BhP_09.14.014/2 बुद्ध्या गम्भीरया येन पुत्रेणापोडुरां मुदम् BhP_09.14.015/1 ततः पुरूरवा जज्ञे इलायां य उदाहृतः BhP_09.14.015/2 तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् BhP_09.14.016/1 श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा BhP_09.14.016/2 तदन्तिकमुपेयाय देवी स्मरशरार्दिता BhP_09.14.017/1 मित्रावरुणयोः शापादापन्ना नरलोकताम् BhP_09.14.017/2 निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् BhP_09.14.017/3 धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके BhP_09.14.018/1 स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः BhP_09.14.018/2 उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः BhP_09.14.019/0 श्रीराजोवाच BhP_09.14.019/1 स्वागतं ते वरारोहे आस्यतां करवाम किम् BhP_09.14.019/2 संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः BhP_09.14.020/0 उर्वश्युवाच BhP_09.14.020/1 कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर BhP_09.14.020/2 यदङ्गान्तरमासाद्य च्यवते ह रिरंसया BhP_09.14.021/1 एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद BhP_09.14.021/2 संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः BhP_09.14.022/1 घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् BhP_09.14.022/2 विवाससं तत् तथेति प्रतिपेदे महामनाः BhP_09.14.023/1 अहो रूपमहो भावो नरलोकविमोहनम् BhP_09.14.023/2 को न सेवेत मनुजो देवीं त्वां स्वयमागताम् BhP_09.14.024/1 तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः BhP_09.14.024/2 रेमे सुरविहारेषु कामं चैत्ररथादिषु BhP_09.14.025/1 रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया BhP_09.14.025/2 तन्मुखामोदमुषितो मुमुदे ऽहर्गणान् बहून् BhP_09.14.026/1 अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् BhP_09.14.026/2 उर्वशीरहितं मह्यमास्थानं नातिशोभते BhP_09.14.027/1 ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते BhP_09.14.027/2 उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया BhP_09.14.028/1 निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः BhP_09.14.028/2 हतास्म्यहं कुनाथेन नपुंसा वीरमानिना BhP_09.14.029/1 यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः BhP_09.14.029/2 यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् BhP_09.14.030/1 इति वाक्सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः BhP_09.14.030/2 निशि निस्त्रिंशमादाय विवस्त्रो ऽभ्यद्रवद्रुषा BhP_09.14.031/1 ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः BhP_09.14.031/2 आदाय मेषाव् आयान्तं नग्नमैक्षत सा पतिम् BhP_09.14.032/1 ऐलो ऽपि शयने जायामपश्यन् विमना इव BhP_09.14.032/2 तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् BhP_09.14.033/1 स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः BhP_09.14.033/2 पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः BhP_09.14.034/1 अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि BhP_09.14.034/2 मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै BhP_09.14.035/1 सुदेहो ऽयं पतत्यत्र देवि दूरं हृतस्त्वया BhP_09.14.035/2 खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् BhP_09.14.036/0 उर्वश्युवाच BhP_09.14.036/1 मा मृथाः पुरुषो ऽसि त्वं मा स्म त्वाद्युर्वृका इमे BhP_09.14.036/2 क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा BhP_09.14.037/1 स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः BhP_09.14.037/2 घ्नन्त्यल्पार्थे ऽपि विश्रब्धं पतिं भ्रातरमप्युत BhP_09.14.038/1 विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः BhP_09.14.038/2 नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः BhP_09.14.039/1 संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः BhP_09.14.039/2 रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः BhP_09.14.040/1 अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् BhP_09.14.040/2 पुनस्तत्र गतो ऽब्दान्ते उर्वशीं वीरमातरम् BhP_09.14.041/1 उपलभ्य मुदा युक्तः समुवास तया निशाम् BhP_09.14.041/2 अथैनमुर्वशी प्राह कृपणं विरहातुरम् BhP_09.14.042/1 गन्धर्वान् उपधावेमांस्तुभ्यं दास्यन्ति मामिति BhP_09.14.042/2 तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप BhP_09.14.042/3 उर्वशीं मन्यमानस्तां सो ऽबुध्यत चरन् वने BhP_09.14.043/1 स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि BhP_09.14.043/2 त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत BhP_09.14.044/1 स्थालीस्थानं गतो ऽश्वत्थं शमीगर्भं विलक्ष्य सः BhP_09.14.044/2 तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया BhP_09.14.045/1 उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् BhP_09.14.045/2 आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभुः BhP_09.14.046/1 तस्य निर्मन्थनाज् जातो जातवेदा विभावसुः BhP_09.14.046/2 त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् BhP_09.14.047/1 तेनायजत यज्ञेशं भगवन्तमधोक्षजम् BhP_09.14.047/2 उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् BhP_09.14.048/1 एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः BhP_09.14.048/2 देवो नारायणो नान्य एको ऽग्निर्वर्ण एव च BhP_09.14.049/1 पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप BhP_09.14.049/2 अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् BhP_09.15.001/0 श्रीबादरायणिरुवाच BhP_09.15.001/1 ऐलस्य चोर्वशीगर्भात् षड् आसन्नात्मजा नृप BhP_09.15.001/2 आयुः श्रुतायुः सत्यायू रयो ऽथ विजयो जयः BhP_09.15.002/1 श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः BhP_09.15.002/2 रयस्य सुत एकश्च जयस्य तनयो ऽमितः BhP_09.15.003/1 भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः BhP_09.15.003/2 तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य यो ऽपिबत् BhP_09.15.003/3 जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजो ऽजकः BhP_09.15.004/1 ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः BhP_09.15.004/2 कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः BhP_09.15.005/1 तस्य सत्यवतीं कन्यामृचीको ऽयाचत द्विजः BhP_09.15.005/2 वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् BhP_09.15.006/1 एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् BhP_09.15.006/2 सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् BhP_09.15.007/1 इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् BhP_09.15.007/2 आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् BhP_09.15.008/1 स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया BhP_09.15.008/2 श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः BhP_09.15.009/1 तावत् सत्यवती मात्रा स्वचरुं याचिता सती BhP_09.15.009/2 श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् BhP_09.15.010/1 तद्विदित्वा मुनिः प्राह पत्नीं कष्टमकारषीः BhP_09.15.010/2 घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः BhP_09.15.011/1 प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः BhP_09.15.011/2 अथ तर्हि भवेत् पौत्रोजमदग्निस्ततो ऽभवत् BhP_09.15.012/1 सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी BhP_09.15.012/2 रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् BhP_09.15.013/1 तस्यां वै भार्गवऋषेः सुता वसुमदादयः BhP_09.15.013/2 यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः BhP_09.15.014/1 यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् BhP_09.15.014/2 त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् BhP_09.15.015/1 दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् BhP_09.15.015/2 रजस्तमोवृतमहन् फल्गुन्यपि कृते ऽंहसि BhP_09.15.016/0 श्रीराजोवाच BhP_09.15.016/1 किं तदंहो भगवतो राजन्यैरजितात्मभिः BhP_09.15.016/2 कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः BhP_09.15.017/0 श्रीबादरायणिरुवाच BhP_09.15.017/1 हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः BhP_09.15.017/2 दत्तं नारायणांशांशमाराध्य परिकर्मभिः BhP_09.15.018/1 बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु BhP_09.15.018/2 अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् BhP_09.15.019/1 योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः BhP_09.15.019/2 चचाराव्याहतगतिर्लोकेषु पवनो यथा BhP_09.15.020/1 स्त्रीरत्नैरावृतः क्रीडन् रेवाम्भसि मदोत्कटः BhP_09.15.020/2 वैजयन्तीं स्रजं बिभ्रद्रुरोध सरितं भुजैः BhP_09.15.021/1 विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः BhP_09.15.021/2 नामृष्यत् तस्य तद्वीर्यं वीरमानी दशाननः BhP_09.15.022/1 गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः BhP_09.15.022/2 माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा BhP_09.15.023/1 स एकदा तु मृगयां विचरन् विजने वने BhP_09.15.023/2 यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् BhP_09.15.024/1 तस्मै स नरदेवाय मुनिरर्हणमाहरत् BhP_09.15.024/2 ससैन्यामात्यवाहाय हविष्मत्या तपोधनः BhP_09.15.025/1 स वै रत्नं तु तद्दृष्ट्वा आत्मैश्वर्यातिशायनम् BhP_09.15.025/2 तन् नाद्रियताग्निहोत्र्यां साभिलाषः सहैहयः BhP_09.15.026/1 हविर्धानीमृषेर्दर्पान् नरान् हर्तुमचोदयत् BhP_09.15.026/2 ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् BhP_09.15.027/1 अथ राजनि निर्याते राम आश्रम आगतः BhP_09.15.027/2 श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः BhP_09.15.028/1 घोरमादाय परशुं सतूणं वर्म कार्मुकम् BhP_09.15.028/2 अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् BhP_09.15.029/1 तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् BhP_09.15.029/2 ऐणेयचर्माम्बरमर्कधामभिर् युतं जटाभिर्ददृशे पुरीं विशन् BhP_09.15.030/1 अचोदयद्धस्तिरथाश्वपत्तिभिर् गदासिबाणर्ष्टिशतघ्निशक्तिभिः BhP_09.15.030/2 अक्षौहिणीः सप्तदशातिभीषणास् ता राम एको भगवान् असूदयत् BhP_09.15.031/1 यतो यतो ऽसौ प्रहरत्परश्वधो मनो ऽनिलौजाः परचक्रसूदनः BhP_09.15.031/2 ततश् ततस् छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः BhP_09.15.032/1 दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः BhP_09.15.032/2 विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद्रुषा BhP_09.15.033/1 अथार्जुनः पञ्चशतेषु बाहुभिर् धनुःषु बाणान् युगपत् स सन्दधे BhP_09.15.033/2 रामाय रामो ऽस्त्रभृतां समग्रणीस् तान्येकधन्वेषुभिराच्छिनत् समम् BhP_09.15.034/1 पुनः स्वहस्तैरचलान् मृधे ऽङ्घ्रिपान् उत्क्षिप्य वेगादभिधावतो युधि BhP_09.15.034/2 भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्व् अहेरिव BhP_09.15.035/1 कृत्तबाहोः शिरस्तस्य गिरेः शृङ्गमिवाहरत् BhP_09.15.035/2 हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् BhP_09.15.036/1 अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा BhP_09.15.036/2 समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् BhP_09.15.037/1 स्वकर्म तत् कृतं रामः पित्रे भ्रातृभ्य एव च BhP_09.15.037/2 वर्णयामास तच् छ्रुत्वाजमदग्निरभाषत BhP_09.15.038/1 राम राम महाबाहो भवान् पापमकारषीत् BhP_09.15.038/2 अवधीन् नरदेवं यत् सर्वदेवमयं वृथा BhP_09.15.039/1 वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः BhP_09.15.039/2 यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् BhP_09.15.040/1 क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा BhP_09.15.040/2 क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः BhP_09.15.041/1 राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः BhP_09.15.041/2 तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः BhP_09.16.001/0 श्रीशुक उवाच BhP_09.16.001/1 पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन BhP_09.16.001/2 संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् BhP_09.16.002/1 कदाचिद्रेणुका याता गङ्गायां पद्ममालिनम् BhP_09.16.002/2 गन्धर्वराजं क्रीडन्तमप्सरोभिरपश्यत BhP_09.16.003/1 विलोकयन्ती क्रीडन्तमुदकार्थं नदीं गता BhP_09.16.003/2 होमवेलां न सस्मार किञ्चिच् चित्ररथस्पृहा BhP_09.16.004/1 कालात्ययं तं विलोक्य मुनेः शापविशङ्किता BhP_09.16.004/2 आगत्य कलशं तस्थौ पुरोधाय कृताञ्जलिः BhP_09.16.005/1 व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितो ऽब्रवीत् BhP_09.16.005/2 घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे BhP_09.16.006/1 रामः सञ्चोदितः पित्रा भ्रात्-n मात्रा सहावधीत् BhP_09.16.006/2 प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः BhP_09.16.007/1 वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः BhP_09.16.007/2 वव्रे हतानां रामो ऽपि जीवितं चास्मृतिं वधे BhP_09.16.008/1 उत्तस्थुस्ते कुशलिनो निद्रापाय इवाञ्जसा BhP_09.16.008/2 पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् BhP_09.16.009/1 ये ऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् BhP_09.16.009/2 रामवीर्यपराभूता लेभिरे शर्म न क्वचित् BhP_09.16.010/1 एकदाश्रमतो रामे सभ्रातरि वनं गते BhP_09.16.010/2 वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् BhP_09.16.011/1 दृष्ट्वाग्न्यागार आसीनमावेशितधियं मुनिम् BhP_09.16.011/2 भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः BhP_09.16.012/1 याच्यमानाः कृपणया राममात्रातिदारुणाः BhP_09.16.012/2 प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः BhP_09.16.013/1 रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना BhP_09.16.013/2 राम रामेति तातेति विचुक्रोशोच्चकैः सती BhP_09.16.014/1 तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत् स्वनम् BhP_09.16.014/2 त्वरयाश्रममासाद्य ददृशुः पितरं हतम् BhP_09.16.015/1 ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः BhP_09.16.015/2 हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् BhP_09.16.016/1 विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् BhP_09.16.016/2 प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे BhP_09.16.017/1 गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् BhP_09.16.017/2 तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् BhP_09.16.018/1 तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् BhP_09.16.018/2 हेतुं कृत्वा पितृवधं क्षत्रे ऽमङ्गलकारिणि BhP_09.16.019/1 त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः BhP_09.16.019/2 समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव BhP_09.16.020/1 पितुः कायेन सन्धाय शिर आदाय बर्हिषि BhP_09.16.020/2 सर्वदेवमयं देवमात्मानमयजन् मखैः BhP_09.16.021/1 ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् BhP_09.16.021/2 अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् BhP_09.16.022/1 अन्येभ्यो ऽवान्तरदिशः कश्यपाय च मध्यतः BhP_09.16.022/2 आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् BhP_09.16.023/1 ततश्चावभृथस्नान विधूताशेषकिल्बिषः BhP_09.16.023/2 सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् BhP_09.16.024/1 स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् BhP_09.16.024/2 ऋषीणां मण्डले सो ऽभूत् सप्तमो रामपूजितः BhP_09.16.025/1 जामदग्न्यो ऽपि भगवान् रामः कमललोचनः BhP_09.16.025/2 आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् BhP_09.16.026/1 आस्ते ऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः BhP_09.16.026/2 उपगीयमानचरितः सिद्धगन्धर्वचारणैः BhP_09.16.027/1 एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः BhP_09.16.027/2 अवतीर्य परं भारं भुवो ऽहन् बहुशो नृपान् BhP_09.16.028/1 गाधेरभून् महातेजाः समिद्ध इव पावकः BhP_09.16.028/2 तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् BhP_09.16.029/1 विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप BhP_09.16.029/2 मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते BhP_09.16.030/1 पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् BhP_09.16.030/2 आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् BhP_09.16.031/1 यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः BhP_09.16.031/2 स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् BhP_09.16.032/1 यो रातो देवयजने देवैर्गाधिषु तापसः BhP_09.16.032/2 देवरात इति ख्यातः शुनःशेफस्तु भार्गवः BhP_09.16.033/1 ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् BhP_09.16.033/2 अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः BhP_09.16.034/1 स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः BhP_09.16.034/2 यन् नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् BhP_09.16.035/1 ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि BhP_09.16.035/2 विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ BhP_09.16.035/3 ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त माम् BhP_09.16.036/1 एष वः कुशिका वीरो देवरातस्तमन्वित BhP_09.16.036/2 अन्ये चाष्टकहारीत जयक्रतुमदादयः BhP_09.16.037/1 एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् BhP_09.16.037/2 प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् BhP_09.17.001/0 श्रीबादरायणिरुवाच BhP_09.17.001/1 यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः BhP_09.17.001/2 नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् BhP_09.17.002/1 अनेना इति राजेन्द्र शृणु क्षत्रवृधो ऽन्वयम् BhP_09.17.002/2 क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः BhP_09.17.003/1 काश्यः कुशो गृत्समद इति गृत्समदादभूत् BhP_09.17.003/2 शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः BhP_09.17.004/1 काश्यस्य काशिस्तत्पुत्रो राष्ट्रो दीर्घतमःपिता BhP_09.17.004/2 धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः BhP_09.17.005/1 यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः BhP_09.17.005/2 तत्पुत्रः केतुमान् अस्य जज्ञे भीमरथस्ततः BhP_09.17.006/1 दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः BhP_09.17.006/2 स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः BhP_09.17.006/3 तथा कुवलयाश्वेति प्रोक्तो ऽलर्कादयस्ततः BhP_09.17.007/1 षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च BhP_09.17.007/2 नालर्कादपरो राजन् बुभुजे मेदिनीं युवा BhP_09.17.008/1 अलर्कात् सन्ततिस्तस्मात् सुनीथो ऽथ निकेतनः BhP_09.17.008/2 धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत BhP_09.17.009/1 धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः BhP_09.17.009/2 वीतिहोत्रो ऽस्य भर्गो ऽतो भार्गभूमिरभून् नृप BhP_09.17.010/1 इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः BhP_09.17.010/2 राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः BhP_09.17.011/1 तद्गोत्रं ब्रह्मविज् जज्ञे शृणु वंशमनेनसः BhP_09.17.011/2 शुद्धस्ततः शुचिस्तस्माच् चित्रकृद्धर्मसारथिः BhP_09.17.012/1 ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् BhP_09.17.012/2 रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम् BhP_09.17.013/1 देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद्दिवम् BhP_09.17.013/2 इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः BhP_09.17.014/1 आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः BhP_09.17.014/2 पितर्युपरते पुत्रा याचमानाय नो ददुः BhP_09.17.015/1 त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः BhP_09.17.015/2 गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः BhP_09.17.016/1 अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः BhP_09.17.016/2 कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः BhP_09.17.017/1 ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः BhP_09.17.017/2 सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः BhP_09.17.018/1 सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः BhP_09.17.018/2 क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् BhP_09.18.001/0 श्रीशुक उवाच BhP_09.18.001/1 यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः BhP_09.18.001/2 षड् इमे नहुषस्यासन्निन्द्रियाणीव देहिनः BhP_09.18.002/1 राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् BhP_09.18.002/2 यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते BhP_09.18.003/1 पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः BhP_09.18.003/2 प्रापिते ऽजगरत्वं वै ययातिरभवन् नृपः BhP_09.18.004/1 चतसृष्व् आदिशद्दिक्षु भ्रात्-n भ्राता यवीयसः BhP_09.18.004/2 कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः BhP_09.18.005/0 श्रीराजोवाच BhP_09.18.005/1 ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः BhP_09.18.005/2 राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः BhP_09.18.006/0 श्रीशुक उवाच BhP_09.18.006/1 एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका BhP_09.18.006/2 सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी BhP_09.18.007/1 देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले BhP_09.18.007/2 व्यचरत् कलगीतालि नलिनीपुलिने ऽबला BhP_09.18.008/1 ता जलाशयमासाद्य कन्याः कमललोचनाः BhP_09.18.008/2 तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः BhP_09.18.009/1 वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् BhP_09.18.009/2 सहसोत्तीर्य वासांसि पर्यधुर्व्रीडिताः स्त्रियः BhP_09.18.010/1 शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् BhP_09.18.010/2 स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् BhP_09.18.011/1 अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् BhP_09.18.011/2 अस्मद्धार्यं धृतवती शुनीव हविरध्वरे BhP_09.18.012/1 यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये BhP_09.18.012/2 धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः BhP_09.18.013/1 यान् वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः BhP_09.18.013/2 भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः BhP_09.18.014/1 वयं तत्रापि भृगवः शिष्यो ऽस्या नः पितासुरः BhP_09.18.014/2 अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती BhP_09.18.015/1 एवं क्षिपन्तीं शर्मिष्ठा गुरुपुत्रीमभाषत BhP_09.18.015/2 रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा BhP_09.18.016/1 आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि BhP_09.18.016/2 किं न प्रतीक्षसे ऽस्माकं गृहान् बलिभुजो यथा BhP_09.18.017/1 एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् BhP_09.18.017/2 शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना BhP_09.18.018/1 तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् BhP_09.18.018/2 प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह BhP_09.18.019/1 दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे BhP_09.18.019/2 गृहीत्वा पाणिना पाणिमुज्जहार दयापरः BhP_09.18.020/1 तं वीरमाहौशनसी प्रेमनिर्भरया गिरा BhP_09.18.020/2 राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय BhP_09.18.021/1 हस्तग्राहो ऽपरो मा भूद्गृहीतायास्त्वया हि मे BhP_09.18.021/2 एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः BhP_09.18.021/3 यदिदं कूपमग्नाया भवतो दर्शनं मम BhP_09.18.022/1 न ब्राह्मणो मे भविता हस्तग्राहो महाभुज BhP_09.18.022/2 कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा BhP_09.18.023/1 ययातिरनभिप्रेतं दैवोपहृतमात्मनः BhP_09.18.023/2 मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः BhP_09.18.024/1 गते राजनि सा धीरे तत्र स्म रुदती पितुः BhP_09.18.024/2 न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम् BhP_09.18.025/1 दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् BhP_09.18.025/2 स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् BhP_09.18.026/1 वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् BhP_09.18.026/2 गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि BhP_09.18.027/1 क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः BhP_09.18.027/2 कामो ऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे BhP_09.18.028/1 तथेत्यवस्थिते प्राह देवयानी मनोगतम् BhP_09.18.028/2 पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु BhP_09.18.029/1 पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा BhP_09.18.029/2 स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् BhP_09.18.029/3 देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् BhP_09.18.030/1 नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना BhP_09.18.030/2 तमाह राजन् छर्मिष्ठामाधास्तल्पे न कर्हिचित् BhP_09.18.031/1 विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् BhP_09.18.031/2 तमेव वव्रे रहसि सख्याः पतिमृतौ सती BhP_09.18.032/1 राजपुत्र्यार्थितो ऽपत्ये धर्मं चावेक्ष्य धर्मवित् BhP_09.18.032/2 स्मरन् छुक्रवचः काले दिष्टमेवाभ्यपद्यत BhP_09.18.033/1 यदुं च तुर्वसुं चैव देवयानी व्यजायत BhP_09.18.033/2 द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी BhP_09.18.034/1 गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी BhP_09.18.034/2 देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता BhP_09.18.035/1 प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् BhP_09.18.035/2 न प्रसादयितुं शेके पादसंवाहनादिभिः BhP_09.18.036/1 शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष BhP_09.18.036/2 त्वां जरा विशतां मन्द विरूपकरणी नृणाम् BhP_09.18.037/0 श्रीययातिरुवाच BhP_09.18.037/1 अतृप्तो ऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते BhP_09.18.037/2 व्यत्यस्यतां यथाकामं वयसा यो ऽभिधास्यति BhP_09.18.038/1 इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत BhP_09.18.038/2 यदो तात प्रतीच्छेमां जरां देहि निजं वयः BhP_09.18.039/1 मातामहकृतां वत्स न तृप्तो विषयेष्व् अहम् BhP_09.18.039/2 वयसा भवदीयेन रंस्ये कतिपयाः समाः BhP_09.18.040/0 श्रीयदुरुवाच BhP_09.18.040/1 नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव BhP_09.18.040/2 अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः BhP_09.18.041/1 तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत BhP_09.18.041/2 प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः BhP_09.18.042/1 अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् BhP_09.18.042/2 न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि BhP_09.18.043/0 श्रीपूरुरुवाच BhP_09.18.043/1 को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् BhP_09.18.043/2 प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् BhP_09.18.044/1 उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः BhP_09.18.044/2 अधमो ऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः BhP_09.18.045/1 इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः BhP_09.18.045/2 सो ऽपि तद्वयसा कामान् यथावज् जुजुषे नृप BhP_09.18.046/1 सप्तद्वीपपतिः संयक् पितृवत् पालयन् प्रजाः BhP_09.18.046/2 यथोपजोषं विषय्ठजुजुषे ऽव्याहतेन्द्रियः BhP_09.18.047/1 देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः BhP_09.18.047/2 प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः BhP_09.18.048/1 अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः BhP_09.18.048/2 सर्वदेवमयं देवं सर्ववेदमयं हरिम् BhP_09.18.049/1 यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः BhP_09.18.049/2 नानेव भाति नाभाति स्वप्नमायामनोरथः BhP_09.18.050/1 तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् BhP_09.18.050/2 नारायणमणीयांसं निराशीरयजत् प्रभुम् BhP_09.18.051/1 एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् BhP_09.18.051/2 विदधानो ऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः BhP_09.19.001/0 श्रीशुक उवाच BhP_09.19.001/1 स इत्थमाचरन् कामान् स्त्रैणो ऽपह्नवमात्मनः BhP_09.19.001/2 बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत BhP_09.19.002/1 शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि BhP_09.19.002/2 धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः BhP_09.19.003/1 बस्त एको वने कश्चिद्विचिन्वन् प्रियमात्मनः BhP_09.19.003/2 ददर्श कूपे पतितां स्वकर्मवशगामजाम् BhP_09.19.004/1 तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् BhP_09.19.004/2 व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी BhP_09.19.005/1 सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल BhP_09.19.005/2 तया वृतं समुद्वीक्ष्य बह्व्यो ऽजाः कान्तकामिनीः BhP_09.19.006/1 पीवानं श्मश्रुलं प्रेष्ठं मीढ्वांसं याभकोविदम् BhP_09.19.006/2 स एको ऽजवृषस्तासां बह्वीनां रतिवर्धनः BhP_09.19.006/3 रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत BhP_09.19.007/1 तमेव प्रेष्ठतमया रममाणमजान्यया BhP_09.19.007/2 विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् BhP_09.19.008/1 तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् BhP_09.19.008/2 इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ BhP_09.19.009/1 सो ऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् BhP_09.19.009/2 कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् BhP_09.19.010/1 तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा BhP_09.19.010/2 लम्बन्तं वृषणं भूयः सन्दधे ऽर्थाय योगवित् BhP_09.19.011/1 सम्बद्धवृषणः सो ऽपि ह्यजया कूपलब्धया BhP_09.19.011/2 कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति BhP_09.19.012/1 तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः BhP_09.19.012/2 आत्मानं नाभिजानामि मोहितस्तव मायया BhP_09.19.013/1 यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः BhP_09.19.013/2 न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते BhP_09.19.014/1 न जातु कामः कामानामुपभोगेन शांयति BhP_09.19.014/2 हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते BhP_09.19.015/1 यदा न कुरुते भावं सर्वभूतेष्व् अमङ्गलम् BhP_09.19.015/2 समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः BhP_09.19.016/1 या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते BhP_09.19.016/2 तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् BhP_09.19.017/1 मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् BhP_09.19.017/2 बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति BhP_09.19.018/1 पूर्णं वर्षसहस्रं मे विषयान् सेवतो ऽसकृत् BhP_09.19.018/2 तथापि चानुसवनं तृष्णा तेषूपजायते BhP_09.19.019/1 तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् BhP_09.19.019/2 निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह BhP_09.19.020/1 दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन् न सन्दिशेत् BhP_09.19.020/2 संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् BhP_09.19.021/1 इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः BhP_09.19.021/2 दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः BhP_09.19.022/1 दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् BhP_09.19.022/2 प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् BhP_09.19.023/1 भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् BhP_09.19.023/2 अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ BhP_09.19.024/1 आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः BhP_09.19.024/2 क्षणेन मुमुचे नीडं जातपक्ष इव द्विजः BhP_09.19.025/1 स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः BhP_09.19.025/2 परे ऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः BhP_09.19.026/1 श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः BhP_09.19.026/2 स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् BhP_09.19.027/1 सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् BhP_09.19.027/2 विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः BhP_09.19.028/1 सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी BhP_09.19.028/2 कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गमात्मनः BhP_09.19.029/1 नमस्तुभ्यं भगवते वासुदेवाय वेधसे BhP_09.19.029/2 सर्वभूताधिवासाय शान्ताय बृहते नमः BhP_09.20.001/0 श्रीबादरायणिरुवाच BhP_09.20.001/1 पूरोर्वंशं प्रवक्ष्यामि यत्र जातो ऽसि भारत BhP_09.20.001/2 यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे BhP_09.20.002/1 जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः BhP_09.20.002/2 प्रवीरो ऽथ मनुस्युर्वै तस्माच् चारुपदो ऽभवत् BhP_09.20.003/1 तस्य सुद्युरभूत् पुत्रस्तस्माद्बहुगवस्ततः BhP_09.20.003/2 संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः BhP_09.20.004/1 ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः BhP_09.20.004/2 जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः BhP_09.20.005/1 दशैते ऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः BhP_09.20.005/2 घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः BhP_09.20.006/1 ऋतेयो रन्तिनावो ऽभूत् त्रयस्तस्यात्मजा नृप BhP_09.20.006/2 सुमतिर्ध्रुवो ऽप्रतिरथः कण्वो ऽप्रतिरथात्मजः BhP_09.20.007/1 तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः BhP_09.20.007/2 पुत्रो ऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः BhP_09.20.008/1 दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः BhP_09.20.008/2 तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव BhP_09.20.009/1 विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् BhP_09.20.009/2 बभाषे तां वरारोहां भटैः कतिपयैर्वृतः BhP_09.20.010/1 तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः BhP_09.20.010/2 पप्रच्छ कामसन्तप्तः प्रहसञ् श्लक्ष्णया गिरा BhP_09.20.011/1 का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे BhP_09.20.011/2 किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने BhP_09.20.012/1 व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे BhP_09.20.012/2 न हि चेतः पौरवाणामधर्मे रमते क्वचित् BhP_09.20.013/0 श्रीशकुन्तलोवाच BhP_09.20.013/1 विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने BhP_09.20.013/2 वेदैतद्भगवान् कण्वो वीर किं करवाम ते BhP_09.20.014/1 आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः BhP_09.20.014/2 भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते BhP_09.20.015/0 श्रीदुष्मन्त उवाच BhP_09.20.015/1 उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये BhP_09.20.015/2 स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् BhP_09.20.016/1 ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् BhP_09.20.016/2 गान्धर्वविधिना राजा देशकालविधानवित् BhP_09.20.017/1 अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे BhP_09.20.017/2 श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् BhP_09.20.018/1 कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः BhP_09.20.018/2 बद्ध्वा मृगेन्द्रं तरसा क्रीडति स्म स बालकः BhP_09.20.019/1 तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा BhP_09.20.019/2 हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् BhP_09.20.020/1 यदा न जगृहे राजा भार्यापुत्राव् अनिन्दितौ BhP_09.20.020/2 शृण्वतां सर्वभूतानां खे वाग् आहाशरीरिणी BhP_09.20.021/1 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः BhP_09.20.021/2 भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् BhP_09.20.022/1 रेतोधाः पुत्रो नयति नरदेव यमक्षयात् BhP_09.20.022/2 त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला BhP_09.20.023/1 पितर्युपरते सो ऽपि चक्रवर्ती महायशाः BhP_09.20.023/2 महिमा गीयते तस्य हरेरंशभुवो भुवि BhP_09.20.024/1 चक्रं दक्षिणहस्ते ऽस्य पद्मकोशो ऽस्य पादयोः BhP_09.20.024/2 ईजे महाभिषेकेण सो ऽभिषिक्तो ऽधिराड् विभुः BhP_09.20.025/1 पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः BhP_09.20.025/2 मामतेयं पुरोधाय यमुनामनु च प्रभुः BhP_09.20.026/1 अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु BhP_09.20.026/2 भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः BhP_09.20.026/3 सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे BhP_09.20.027/1 त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् BhP_09.20.027/2 दौष्मन्तिरत्यगान् मायां देवानां गुरुमाययौ BhP_09.20.028/1 मृगान् छुक्लदतः कृष्णान् हिरण्येन परीवृतान् BhP_09.20.028/2 अदात् कर्मणि मष्णारे नियुतानि चतुर्दश BhP_09.20.029/1 भरतस्य महत् कर्म न पूर्वे नापरे नृपाः BhP_09.20.029/2 नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा BhP_09.20.030/1 किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् BhP_09.20.030/2 अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान् BhP_09.20.031/1 जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे BhP_09.20.031/2 देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् BhP_09.20.032/1 सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी BhP_09.20.032/2 समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् BhP_09.20.033/1 स संराड् लोकपालाख्यमैश्वर्यमधिराट् श्रियम् BhP_09.20.033/2 चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह BhP_09.20.034/1 तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः BhP_09.20.034/2 जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते BhP_09.20.035/1 तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् BhP_09.20.035/2 मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः BhP_09.20.036/1 अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः BhP_09.20.036/2 प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् BhP_09.20.037/1 तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् BhP_09.20.037/2 नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः BhP_09.20.038/1 मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते BhP_09.20.038/2 यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्व् अयम् BhP_09.20.039/1 चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् BhP_09.20.039/2 व्यसृजन् मरुतो ऽबिभ्रन् दत्तो ऽयं वितथे ऽन्वये BhP_09.21.001/0 श्रीशुक उवाच BhP_09.21.001/1 वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्ततः BhP_09.21.001/2 महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः BhP_09.21.002/1 गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन BhP_09.21.002/2 रन्तिदेवस्य महिमा इहामुत्र च गीयते BhP_09.21.003/1 वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः BhP_09.21.003/2 निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः BhP_09.21.004/1 व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल BhP_09.21.004/2 घृतपायससंयावं तोयं प्रातरुपस्थितम् BhP_09.21.005/1 कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः BhP_09.21.005/2 अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् BhP_09.21.006/1 तस्मै संव्यभजत् सो ऽन्नमादृत्य श्रद्धयान्वितः BhP_09.21.006/2 हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः BhP_09.21.007/1 अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः BhP_09.21.007/2 विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् BhP_09.21.008/1 याते शूद्रे तमन्यो ऽगादतिथिः श्वभिरावृतः BhP_09.21.008/2 राजन् मे दीयतामन्नं सगणाय बुभुक्षते BhP_09.21.009/1 स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् BhP_09.21.009/2 तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः BhP_09.21.010/1 पानीयमात्रमुच्छेषं तच् चैकपरितर्पणम् BhP_09.21.010/2 पास्यतः पुल्कसो ऽभ्यागादपो देह्यशुभाय मे BhP_09.21.011/1 तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् BhP_09.21.011/2 कृपया भृशसन्तप्त इदमाहामृतं वचः BhP_09.21.012/1 न कामये ऽहं गतिमीश्वरात् पराम् अष्टर्द्धियुक्तामपुनर्भवं वा BhP_09.21.012/2 आर्तिं प्रपद्ये ऽखिलदेहभाजाम् अन्तःस्थितो येन भवन्त्यदुःखाः BhP_09.21.013/1 क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः BhP_09.21.013/2 सर्वे निवृत्ताः कृपणस्य जन्तोर् जिजीविषोर्जीवजलार्पणान् मे BhP_09.21.014/1 इति प्रभाष्य पानीयं म्रियमाणः पिपासया BhP_09.21.014/2 पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः BhP_09.21.015/1 तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् BhP_09.21.015/2 आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः BhP_09.21.016/1 स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः BhP_09.21.016/2 वासुदेवे भगवति भक्त्या चक्रे मनः परम् BhP_09.21.017/1 ईश्वरालम्बनं चित्तं कुर्वतो ऽनन्यराधसः BhP_09.21.017/2 माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत BhP_09.21.018/1 तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः BhP_09.21.018/2 अभवन् योगिनः सर्वे नारायणपरायणाः BhP_09.21.019/1 गर्गाच् छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत BhP_09.21.019/2 दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः BhP_09.21.020/1 पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः BhP_09.21.020/2 बृहत्क्षत्रस्य पुत्रो ऽभूद्धस्ती यद्धस्तिनापुरम् BhP_09.21.021/1 अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः BhP_09.21.021/2 अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः BhP_09.21.022/1 अजमीढाद्बृहदिषुस्तस्य पुत्रो बृहद्धनुः BhP_09.21.022/2 बृहत्कायस्ततस्तस्य पुत्र आसीज् जयद्रथः BhP_09.21.023/1 तत्सुतो विशदस्तस्य स्येनजित् समजायत BhP_09.21.023/2 रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः BhP_09.21.024/1 रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः BhP_09.21.024/2 पारस्य तनयो नीपस्तस्य पुत्रशतं त्व् अभूत् BhP_09.21.025/1 स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् BhP_09.21.025/2 योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् BhP_09.21.026/1 जैगीषव्योपदेशेन योगतन्त्रं चकार ह BhP_09.21.026/2 उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः BhP_09.21.027/1 यवीनरो द्विमीढस्य कृतिमांस्तत्सुतः स्मृतः BhP_09.21.027/2 नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् BhP_09.21.028/1 सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः BhP_09.21.028/2 कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म षट् BhP_09.21.029/1 संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः BhP_09.21.029/2 तस्य क्षेम्यः सुवीरो ऽथ सुवीरस्य रिपुञ्जयः BhP_09.21.030/1 ततो बहुरथो नाम पुरुमीढो ऽप्रजो ऽभवत् BhP_09.21.030/2 नलिन्यामजमीढस्य नीलः शान्तिस्तु तत्सुतः BhP_09.21.031/1 शान्तेः सुशान्तिस्तत्पुत्रः पुरुजो ऽर्कस्ततो ऽभवत् BhP_09.21.031/2 भर्म्याश्वस्तनयस्तस्य पञ्चासन् मुद्गलादयः BhP_09.21.032/1 यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः BhP_09.21.032/2 भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि BhP_09.21.033/1 विषयाणामलमिमे इति पञ्चालसंज्ञिताः BhP_09.21.033/2 मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् BhP_09.21.034/1 मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमान् अभूत् BhP_09.21.034/2 अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् BhP_09.21.035/1 तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः BhP_09.21.035/2 शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल BhP_09.21.036/1 शरस्तम्बे ऽपतद्रेतो मिथुनं तदभूच् छुभम् BhP_09.21.036/2 तद्दृष्ट्वा कृपयागृह्णाच् छान्तनुर्मृगयां चरन् BhP_09.21.036/3 कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी BhP_09.22.001/0 श्रीशुक उवाच BhP_09.22.001/1 मित्रायुश्च दिवोदासाच् च्यवनस्तत्सुतो नृप BhP_09.22.001/2 सुदासः सहदेवो ऽथ सोमको जन्तुजन्मकृत् BhP_09.22.002/1 तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः BhP_09.22.002/2 स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः BhP_09.22.002/3 द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः BhP_09.22.003/1 धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः पाञ्चालका इमे BhP_09.22.003/2 यो ऽजमीढसुतो ह्यन्य ऋक्षः संवरणस्ततः BhP_09.22.004/1 तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः BhP_09.22.004/2 परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः BhP_09.22.005/1 सुहोत्रो ऽभूत् सुधनुषश्च्यवनो ऽथ ततः कृती BhP_09.22.005/2 वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः BhP_09.22.006/1 कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः BhP_09.22.006/2 बृहद्रथात् कुशाग्रो ऽभूदृषभस्तस्य तत्सुतः BhP_09.22.007/1 जज्ञे सत्यहितो ऽपत्यं पुष्पवांस्तत्सुतो जहुः BhP_09.22.007/2 अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् BhP_09.22.008/1 ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते BhP_09.22.008/2 जीव जीवेति क्रीडन्त्या जरासन्धो ऽभवत् सुतः BhP_09.22.009/1 ततश्च सहदेवो ऽभूत् सोमापिर्यच् छ्रुतश्रवाः BhP_09.22.009/2 परीक्षिरनपत्यो ऽभूत् सुरथो नाम जाह्नवः BhP_09.22.010/1 ततो विदूरथस्तस्मात् सार्वभौमस्ततो ऽभवत् BhP_09.22.010/2 जयसेनस्तत्तनयो राधिको ऽतो ऽयुताय्व् अभूत् BhP_09.22.011/1 ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च BhP_09.22.011/2 ऋक्षस्तस्य दिलीपो ऽभूत् प्रतीपस्तस्य चात्मजः BhP_09.22.012/1 देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः BhP_09.22.012/2 पितृराज्यं परित्यज्य देवापिस्तु वनं गतः BhP_09.22.013/1 अभवच् छान्तनू राजा प्राङ् महाभिषसंज्ञितः BhP_09.22.013/2 यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः BhP_09.22.014/1 शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः BhP_09.22.014/2 समा द्वादश तद्राज्ये न ववर्ष यदा विभुः BhP_09.22.015/1 शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् BhP_09.22.015/2 राज्यं देह्यग्रजायाशु पुरराष्ट्रविवृद्धये BhP_09.22.016/1 एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सो ऽब्रवीत् BhP_09.22.016/2 तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा BhP_09.22.017/1 वेदवादातिवादान् वै तदा देवो ववर्ष ह BhP_09.22.017/2 देवापिर्योगमास्थाय कलापग्राममाश्रितः BhP_09.22.018/1 सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति BhP_09.22.018/2 बाह्लीकात् सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः BhP_09.22.019/1 शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् BhP_09.22.019/2 सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः BhP_09.22.020/1 वीरयूथाग्रणीर्येन रामो ऽपि युधि तोषितः BhP_09.22.020/2 शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः BhP_09.22.021/1 विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः BhP_09.22.021/2 यस्यां पराशरात् साक्षादवतीर्णो हरेः कला BhP_09.22.022/1 वेदगुप्तो मुनिः कृष्णो यतो ऽहमिदमध्यगाम् BhP_09.22.022/2 हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः BhP_09.22.023/1 मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ BhP_09.22.023/2 विचित्रवीर्यो ऽथोवाह काशीराजसुते बलात् BhP_09.22.024/1 स्वयंवरादुपानीते अम्बिकाम्बालिके उभे BhP_09.22.024/2 तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः BhP_09.22.025/1 क्षेत्रे ऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः BhP_09.22.025/2 धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् BhP_09.22.026/1 गान्धार्यां धृतराष्ट्रस्य जज्ञे पुत्रशतं नृप BhP_09.22.026/2 तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका BhP_09.22.027/1 शापान् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः BhP_09.22.027/2 जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः BhP_09.22.028/1 नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः BhP_09.22.028/2 द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरो ऽभवन् BhP_09.22.029/1 युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् BhP_09.22.029/2 अर्जुनाच् छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः BhP_09.22.030/1 सहदेवसुतो राजन् छ्रुतकर्मा तथापरे BhP_09.22.030/2 युधिष्ठिरात् तु पौरव्यां देवको ऽथ घटोत्कचः BhP_09.22.031/1 भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः BhP_09.22.031/2 सहदेवात् सुहोत्रं तु विजयासूत पार्वती BhP_09.22.032/1 करेणुमत्यां नकुलो नरमित्रं तथार्जुनः BhP_09.22.032/2 इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् BhP_09.22.032/3 मणिपुरपतेः सो ऽपि तत्पुत्रः पुत्रिकासुतः BhP_09.22.033/1 तव तातः सुभद्रायामभिमन्युरजायत BhP_09.22.033/2 सर्वातिरथजिद्वीर उत्तरायां ततो भवान् BhP_09.22.034/1 परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा BhP_09.22.034/2 त्वं च कृष्णानुभावेन सजीवो मोचितो ऽन्तकात् BhP_09.22.035/1 तवेमे तनयास्तात जनमेजयपूर्वकाः BhP_09.22.035/2 श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् BhP_09.22.036/1 जनमेजयस्त्वां विदित्वा तक्षकान् निधनं गतम् BhP_09.22.036/2 सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः BhP_09.22.037/1 कालषेयं पुरोधाय तुरं तुरगमेधषाट् BhP_09.22.037/2 समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः BhP_09.22.038/1 तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् BhP_09.22.038/2 अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति BhP_09.22.039/1 सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः BhP_09.22.039/2 असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः BhP_09.22.040/1 गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति BhP_09.22.040/2 उक्तस्ततश्चित्ररथस्तस्माच् छुचिरथः सुतः BhP_09.22.041/1 तस्माच् च वृष्टिमांस्तस्य सुषेणो ऽथ महीपतिः BhP_09.22.041/2 सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः BhP_09.22.042/1 परिप्लवः सुतस्तस्मान् मेधावी सुनयात्मजः BhP_09.22.042/2 नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज् जनिष्यति BhP_09.22.043/1 तिमेर्बृहद्रथस्तस्माच् छतानीकः सुदासजः BhP_09.22.043/2 शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः BhP_09.22.044/1 दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः BhP_09.22.044/2 ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः BhP_09.22.045/1 क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ BhP_09.22.045/2 अथ मागधराजानो भाविनो ये वदामि ते BhP_09.22.046/1 भविता सहदेवस्य मार्जारिर्यच् छ्रुतश्रवाः BhP_09.22.046/2 ततो युतायुस्तस्यापि निरमित्रो ऽथ तत्सुतः BhP_09.22.047/1 सुनक्षत्रः सुनक्षत्राद्बृहत्सेनो ऽथ कर्मजित् BhP_09.22.047/2 ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति BhP_09.22.048/1 क्षेमो ऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः BhP_09.22.048/2 द्युमत्सेनो ऽथ सुमतिः सुबलो जनिता ततः BhP_09.22.049/1 सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः BhP_09.22.049/2 बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् BhP_09.23.001/0 श्रीशुक उवाच BhP_09.23.001/1 अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः BhP_09.23.001/2 सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः BhP_09.23.002/1 जनमेजयस्तस्य पुत्रो महाशालो महामनाः BhP_09.23.002/2 उशीनरस्तितिक्षुश्च महामनस आत्मजौ BhP_09.23.003/1 शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः BhP_09.23.003/2 वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् BhP_09.23.004/1 शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः BhP_09.23.004/2 ततो होमो ऽथ सुतपा बलिः सुतपसो ऽभवत् BhP_09.23.005/1 अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः BhP_09.23.005/2 जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः BhP_09.23.006/1 चक्रुः स्वनाम्ना विषयान् षड् इमान् प्राच्यकांश्च ते BhP_09.23.006/2 खलपानो ऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः BhP_09.23.007/1 सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः BhP_09.23.007/2 रोमपाद इति ख्यातस्तस्मै दशरथः सखा BhP_09.23.008/1 शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् BhP_09.23.008/2 देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् BhP_09.23.009/1 नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः BhP_09.23.009/2 स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते BhP_09.23.010/1 प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः BhP_09.23.010/2 चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः BhP_09.23.011/1 बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः BhP_09.23.011/2 आद्याद्बृहन्मनास्तस्माज् जयद्रथ उदाहृतः BhP_09.23.012/1 विजयस्तस्य सम्भूत्यां ततो धृतिरजायत BhP_09.23.012/2 ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः BhP_09.23.013/1 यो ऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् BhP_09.23.013/2 कुन्त्यापविद्धं कानीनमनपत्यो ऽकरोत् सुतम् BhP_09.23.014/1 वृषसेनः सुतस्तस्य कर्णस्य जगतीपते BhP_09.23.014/2 द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः BhP_09.23.015/1 आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः BhP_09.23.015/2 धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् BhP_09.23.016/1 म्लेच्छाधिपतयो ऽभूवन्नुदीचीं दिशमाश्रिताः BhP_09.23.016/2 तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गो ऽथ भानुमान् BhP_09.23.017/1 त्रिभानुस्तत्सुतो ऽस्यापि करन्धम उदारधीः BhP_09.23.017/2 मरुतस्तत्सुतो ऽपुत्रः पुत्रं पौरवमन्वभूत् BhP_09.23.018/1 दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः BhP_09.23.018/2 ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ BhP_09.23.019/1 वर्णयामि महापुण्यं सर्वपापहरं नृणाम् BhP_09.23.019/2 यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते BhP_09.23.020/1 यत्रावतीर्णो भगवान् परमात्मा नराकृतिः BhP_09.23.020/2 यदोः सहस्रजित् क्रोष्टा नलो रिपुरिति श्रुताः BhP_09.23.021/1 चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः BhP_09.23.021/2 महाहयो रेणुहयो हैहयश्चेति तत्सुताः BhP_09.23.022/1 धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः BhP_09.23.022/2 सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः BhP_09.23.023/1 दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः BhP_09.23.023/2 कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः BhP_09.23.024/1 अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो ऽभवत् BhP_09.23.024/2 दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः BhP_09.23.025/1 न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः BhP_09.23.025/2 यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः BhP_09.23.026/1 पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः BhP_09.23.026/2 अनष्टवित्तस्मरणो बुभुजे ऽक्षय्यषड्वसु BhP_09.23.027/1 तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे BhP_09.23.027/2 जयध्वजः शूरसेनो वृषभो मधुरूर्जितः BhP_09.23.028/1 जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्व् अभूत् BhP_09.23.028/2 क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् BhP_09.23.029/1 तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः BhP_09.23.029/2 तस्य पुत्रशतं त्व् आसीद्वृष्णिज्येष्ठं यतः कुलम् BhP_09.23.030/1 माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः BhP_09.23.030/2 यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः BhP_09.23.031/1 स्वाहितो ऽतो विषद्गुर्वै तस्य चित्ररथस्ततः BhP_09.23.031/2 शशबिन्दुर्महायोगी महाभागो महान् अभूत् BhP_09.23.032/1 चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः BhP_09.23.032/2 तस्य पत्नीसहस्राणां दशानां सुमहायशाः BhP_09.23.033/1 दशलक्षसहस्राणि पुत्राणां तास्व् अजीजनत् BhP_09.23.033/2 तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः BhP_09.23.034/1 धर्मो नामोशना तस्य हयमेधशतस्य याट् BhP_09.23.034/2 तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु BhP_09.23.035/1 पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः BhP_09.23.035/2 ज्यामघस्त्व् अप्रजो ऽप्यन्यां भार्यां शैब्यापतिर्भयात् BhP_09.23.036/1 नाविन्दच् छत्रुभवनाद्भोज्यां कन्यामहारषीत् BhP_09.23.036/2 रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता BhP_09.23.037/1 केयं कुहक मत्स्थानं रथमारोपितेति वै BhP_09.23.037/2 स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् BhP_09.23.038/1 अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् BhP_09.23.038/2 जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते BhP_09.23.039/1 अन्वमोदन्त तद्विश्वे देवाः पितर एव च BhP_09.23.039/2 शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् BhP_09.23.039/3 स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् BhP_09.24.001/0 श्रीशुक उवाच BhP_09.24.001/1 तस्यां विदर्भो ऽजनयत् पुत्रौ नाम्ना कुशक्रथौ BhP_09.24.001/2 तृतीयं रोमपादं च विदर्भकुलनन्दनम् BhP_09.24.002/1 रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत BhP_09.24.002/2 उशिकस्तत्सुतस्तस्माच् चेदिश्चैद्यादयो नृपाः BhP_09.24.003/1 क्रथस्य कुन्तिः पुत्रो ऽभूद् वृष्णिस्तस्याथ निर्वृतिः BhP_09.24.003/2 ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस्ततः BhP_09.24.004/1 जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः BhP_09.24.004/2 ततो नवरथः पुत्रो जातो दशरथस्ततः BhP_09.24.005/1 करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः BhP_09.24.005/2 देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः BhP_09.24.006/1 पुरुहोत्रस्त्व् अनोः पुत्रस्तस्यायुः सात्वतस्ततः BhP_09.24.006/2 भजमानो भजिर्दिव्यो वृष्णिर्देवावृधो ऽन्धकः BhP_09.24.007/1 सात्वतस्य सुताः सप्त महाभोजश्च मारिष BhP_09.24.007/2 भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च BhP_09.24.008/1 एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः BhP_09.24.008/2 शताजिच् च सहस्राजिदयुताजिदिति प्रभो BhP_09.24.009/1 बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू BhP_09.24.009/2 यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् BhP_09.24.010/1 बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः BhP_09.24.010/2 पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि चाष्ट च BhP_09.24.011/1 ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि BhP_09.24.011/2 महाभोजो ऽतिधर्मात्मा भोजा आसंस्तदन्वये BhP_09.24.012/1 वृष्णेः सुमित्रः पुत्रो ऽभूद्युधाजिच् च परन्तप BhP_09.24.012/2 शिनिस्तस्यानमित्रश्च निघ्नो ऽभूदनमित्रतः BhP_09.24.013/1 सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ BhP_09.24.013/2 अनमित्रसुतो यो ऽन्यः शिनिस्तस्य च सत्यकः BhP_09.24.014/1 युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः BhP_09.24.014/2 युगन्धरो ऽनमित्रस्य वृष्णिः पुत्रो ऽपरस्ततः BhP_09.24.015/1 श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः BhP_09.24.015/2 अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः BhP_09.24.016/1 आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः BhP_09.24.016/2 धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षो ऽरिमर्दनः BhP_09.24.017/1 शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश BhP_09.24.017/2 तेषां स्वसा सुचाराख्या द्वाव् अक्रूरसुताव् अपि BhP_09.24.018/1 देववान् उपदेवश्च तथा चित्ररथात्मजाः BhP_09.24.018/2 पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः BhP_09.24.019/1 कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः BhP_09.24.019/2 कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः BhP_09.24.020/1 कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः BhP_09.24.020/2 अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः BhP_09.24.021/1 तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ BhP_09.24.021/2 देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः BhP_09.24.022/1 देववान् उपदेवश्च सुदेवो देववर्धनः BhP_09.24.022/2 तेषां स्वसारः सप्तासन् धृतदेवादयो नृप BhP_09.24.023/1 शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता BhP_09.24.023/2 सहदेवा देवकी च वसुदेव उवाह ताः BhP_09.24.024/1 कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा BhP_09.24.024/2 राष्ट्रपालो ऽथ धृष्टिश्च तुष्टिमान् औग्रसेनयः BhP_09.24.025/1 कंसा कंसवती कङ्का शूरभू राष्ट्रपालिका BhP_09.24.025/2 उग्रसेनदुहितरो वसुदेवानुजस्त्रियः BhP_09.24.026/1 शूरो विदूरथादासीद्भजमानस्तु तत्सुतः BhP_09.24.026/2 शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः BhP_09.24.027/1 देवमीढः शतधनुः कृतवर्मेति तत्सुताः BhP_09.24.027/2 देवमीढस्य शूरस्य मारिषा नाम पत्न्यभूत् BhP_09.24.028/1 तस्यां स जनयामास दश पुत्रान् अकल्मषान् BhP_09.24.028/2 वसुदेवं देवभागं देवश्रवसमानकम् BhP_09.24.029/1 सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् BhP_09.24.029/2 देवदुन्दुभयो नेदुरानका यस्य जन्मनि BhP_09.24.030/1 वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् BhP_09.24.030/2 पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः BhP_09.24.031/1 राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः BhP_09.24.031/2 कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् BhP_09.24.032/1 साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् BhP_09.24.032/2 तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः BhP_09.24.033/1 तदैवोपागतं देवं वीक्ष्य विस्मितमानसा BhP_09.24.033/2 प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे BhP_09.24.034/1 अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् BhP_09.24.034/2 योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे BhP_09.24.035/1 इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः BhP_09.24.035/2 सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः BhP_09.24.036/1 तं सात्यजन् नदीतोये कृच्छ्राल् लोकस्य बिभ्यती BhP_09.24.036/2 प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः BhP_09.24.037/1 श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् BhP_09.24.037/2 यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः BhP_09.24.038/1 कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत BhP_09.24.038/2 सन्तर्दनादयस्तस्यां पञ्चासन् कैकयाः सुताः BhP_09.24.039/1 राजाधिदेव्यामावन्त्यौ जयसेनो ऽजनिष्ट ह BhP_09.24.039/2 दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् BhP_09.24.040/1 शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः BhP_09.24.040/2 देवभागस्य कंसायां चित्रकेतुबृहद्बलौ BhP_09.24.041/1 कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा BhP_09.24.041/2 बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा BhP_09.24.042/1 सृञ्जयो राष्ट्रपाल्यां च वृषदुर्मर्षणादिकान् BhP_09.24.042/2 हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः BhP_09.24.043/1 मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा BhP_09.24.043/2 तक्षपुष्करशालादीन् दुर्वाक्ष्यां वृक आदधे BhP_09.24.044/1 सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी BhP_09.24.044/2 आनकः कर्णिकायां वै ऋतधामाजयाव् अपि BhP_09.24.045/1 पौरवी रोहिणी भद्रा मदिरा रोचना इला BhP_09.24.045/2 देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः BhP_09.24.046/1 बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् BhP_09.24.046/2 वसुदेवस्तु रोहिण्यां कृतादीन् उदपादयत् BhP_09.24.047/1 सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च BhP_09.24.047/2 पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् BhP_09.24.048/1 नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः BhP_09.24.048/2 कौशल्या केशिनं त्व् एकमसूत कुलनन्दनम् BhP_09.24.049/1 रोचनायामतो जाता हस्तहेमाङ्गदादयः BhP_09.24.049/2 इलायामुरुवल्कादीन् यदुमुख्यान् अजीजनत् BhP_09.24.050/1 विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः BhP_09.24.050/2 शान्तिदेवात्मजा राजन् प्रशमप्रसितादयः BhP_09.24.051/1 राजन्यकल्पवर्षाद्या उपदेवासुता दश BhP_09.24.051/2 वसुहंससुवंशाद्याः श्रीदेवायास्तु षट् सुताः BhP_09.24.052/1 देवरक्षितया लब्धा नव चात्र गदादयः BhP_09.24.052/2 वसुदेवः सुतान् अष्टाव् आदधे सहदेवया BhP_09.24.053/1 प्रवरश्रुतमुख्यांश्च साक्षाद्धर्मो वसून् इव BhP_09.24.053/2 वसुदेवस्तु देवक्यामष्ट पुत्रान् अजीजनत् BhP_09.24.054/1 कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः BhP_09.24.054/2 ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् BhP_09.24.055/1 अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल BhP_09.24.055/2 सुभद्रा च महाभागा तव राजन् पितामही BhP_09.24.056/1 यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः BhP_09.24.056/2 तदा तु भगवान् ईश आत्मानं सृजते हरिः BhP_09.24.057/1 न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते BhP_09.24.057/2 आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः BhP_09.24.058/1 यन् मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि BhP_09.24.058/2 अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते BhP_09.24.059/1 अक्षौहिणीनां पतिभिरसुरैर्नृपलाञ्छनैः BhP_09.24.059/2 भुव आक्रम्यमाणाया अभाराय कृतोद्यमः BhP_09.24.060/1 कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः BhP_09.24.060/2 सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः BhP_09.24.061/1 कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् BhP_09.24.061/2 अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः BhP_09.24.062/1 यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् BhP_09.24.062/2 श्रोत्राञ्जलिरुपस्पृश्य धुनुते कर्मवासनाम् BhP_09.24.063/1 भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः BhP_09.24.063/2 श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः BhP_09.24.064/1 स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया BhP_09.24.064/2 नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया BhP_09.24.065/1 यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् BhP_09.24.065/2 नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च BhP_09.24.066/1 जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून् सुतशतानि कृतोरुदारः BhP_09.24.066/2 उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन् जनेषु BhP_09.24.067/1 पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः BhP_09.24.067/2 दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात् स्वधाम