Bhagavata-Purana 8
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhP_08.01.001/0 śrīrājovāca
BhP_08.01.001/1 svāyambhuvasyeha guro vaṃśo 'yaṃ vistarāc chrutaḥ
BhP_08.01.001/3 yatra viśvasṛjāṃ sargo manūn anyān vadasva naḥ
BhP_08.01.002/1 manvantare harerjanma karmāṇi ca mahīyasaḥ
BhP_08.01.002/3 gṛṇanti kavayo brahmaṃstāni no vada śṛṇvatām
BhP_08.01.003/1 yadyasminnantare brahman bhagavān viśvabhāvanaḥ
BhP_08.01.003/3 kṛtavān kurute kartā hy atīte 'nāgate 'dya vā
BhP_08.01.004/0 śrīṛṣiruvāca
BhP_08.01.004/1 manavo 'smin vyatītāḥ ṣaṭ kalpe svāyambhuvādayaḥ
BhP_08.01.004/3 ādyaste kathito yatra devādīnāṃ ca sambhavaḥ
BhP_08.01.005/1 ākūtyāṃ devahūtyāṃ ca duhitrostasya vai manoḥ
BhP_08.01.005/3 dharmajñānopadeśārthaṃ bhagavān putratāṃ gataḥ
BhP_08.01.006/1 kṛtaṃ purā bhagavataḥ kapilasyānuvarṇitam
BhP_08.01.006/3 ākhyāsye bhagavān yajño yac cakāra kurūdvaha
BhP_08.01.007/1 viraktaḥ kāmabhogeṣu śatarūpāpatiḥ prabhuḥ
BhP_08.01.007/3 visṛjya rājyaṃ tapase sabhāryo vanamāviśat
BhP_08.01.008/1 sunandāyāṃ varṣaśataṃ padaikena bhuvaṃ spṛśan
BhP_08.01.008/3 tapyamānastapo ghoramidamanvāha bhārata
BhP_08.01.009/0 śrīmanuruvāca
BhP_08.01.009/1 yena cetayate viśvaṃ viśvaṃ cetayate na yam
BhP_08.01.009/3 yo jāgarti śayāne 'smin nāyaṃ taṃ veda veda saḥ
BhP_08.01.010/1 ātmāvāsyamidaṃ viśvaṃ yat kiñcij jagatyāṃ jagat
BhP_08.01.010/3 tena tyaktena bhuñjīthā mā gṛdhaḥ kasya sviddhanam
BhP_08.01.011/1 yaṃ paśyati na paśyantaṃ cakṣuryasya na riṣyati
BhP_08.01.011/3 taṃ bhūtanilayaṃ devaṃ suparṇamupadhāvata
BhP_08.01.012/1 na yasyādyantau madhyaṃ ca svaḥ paro nāntaraṃ bahiḥ
BhP_08.01.012/3 viśvasyāmūni yadyasmādviśvaṃ ca tadṛtaṃ mahat
BhP_08.01.013/1 sa viśvakāyaḥ puruhūtaīśaḥ satyaḥ svayaṃjyotirajaḥ purāṇaḥ
BhP_08.01.013/3 dhatte 'sya janmādyajayātmaśaktyā tāṃ vidyayodasya nirīha āste
BhP_08.01.014/1 athāgre ṛṣayaḥ karmāṇ īhante 'karmahetave
BhP_08.01.014/3 īhamāno hi puruṣaḥ prāyo 'nīhāṃ prapadyate
BhP_08.01.015/1 īhate bhagavān īśo na hi tatra visajjate
BhP_08.01.015/3 ātmalābhena pūrṇārtho nāvasīdanti ye 'nu tam
BhP_08.01.016/1 tamīhamānaṃ nirahaṅkṛtaṃ budhaṃ nirāśiṣaṃ pūrṇamananyacoditam
BhP_08.01.016/3 nṝn śikṣayantaṃ nijavartmasaṃsthitaṃ prabhuṃ prapadye 'khiladharmabhāvanam
BhP_08.01.017/0 śrīśuka uvāca
BhP_08.01.017/1 iti mantropaniṣadaṃ vyāharantaṃ samāhitam
BhP_08.01.017/3 dṛṣṭvāsurā yātudhānā jagdhumabhyadravan kṣudhā
BhP_08.01.018/1 tāṃstathāvasitān vīkṣya yajñaḥ sarvagato hariḥ
BhP_08.01.018/3 yāmaiḥ parivṛto devairhatvāśāsat triviṣṭapam
BhP_08.01.019/1 svārociṣo dvitīyastu manuragneḥ suto 'bhavat
BhP_08.01.019/3 dyumatsuṣeṇarociṣmat pramukhāstasya cātmajāḥ
BhP_08.01.020/1 tatrendro rocanastvāsīddevāśca tuṣitādayaḥ
BhP_08.01.020/3 ūrjastambhādayaḥ sapta ṛṣayo brahmavādinaḥ
BhP_08.01.021/1 ṛṣestu vedaśirasastuṣitā nāma patny abhūt
BhP_08.01.021/3 tasyāṃ jajñe tato devo vibhurity abhiviśrutaḥ
BhP_08.01.022/1 aṣṭāśītisahasrāṇi munayo ye dhṛtavratāḥ
BhP_08.01.022/3 anvaśikṣan vrataṃ tasya kaumārabrahmacāriṇaḥ
BhP_08.01.023/1 tṛtīya uttamo nāma priyavratasuto manuḥ
BhP_08.01.023/3 pavanaḥ sṛñjayo yajña hotrādyāstatsutā nṛpa
BhP_08.01.024/1 vasiṣṭhatanayāḥ sapta ṛṣayaḥ pramadādayaḥ
BhP_08.01.024/3 satyā vedaśrutā bhadrā devā indrastu satyajit
BhP_08.01.025/1 dharmasya sūnṛtāyāṃ tu bhagavān puruṣottamaḥ
BhP_08.01.025/3 satyasena iti khyāto jātaḥ satyavrataiḥ saha
BhP_08.01.026/1 so 'nṛtavrataduḥśīlān asato yakṣarākṣasān
BhP_08.01.026/3 bhūtadruho bhūtagaṇāṃścāvadhīt satyajitsakhaḥ
BhP_08.01.027/1 caturtha uttamabhrātā manurnāmnā ca tāmasaḥ
BhP_08.01.027/3 pṛthuḥ khyātirnaraḥ keturity ādyā daśa tatsutāḥ
BhP_08.01.028/1 satyakā harayo vīrā devāstriśikha īśvaraḥ
BhP_08.01.028/3 jyotirdhāmādayaḥ sapta ṛṣayastāmase 'ntare
BhP_08.01.029/1 devā vaidhṛtayo nāma vidhṛtestanayā nṛpa
BhP_08.01.029/3 naṣṭāḥ kālena yairvedā vidhṛtāḥ svena tejasā
BhP_08.01.030/1 tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ
BhP_08.01.030/3 haririty āhṛto yena gajendro mocito grahāt
BhP_08.01.031/0 śrīrājovāca
BhP_08.01.031/1 bādarāyaṇa etat te śrotumicchāmahe vayam
BhP_08.01.031/3 hariryathā gajapatiṃ grāhagrastamamūmucat
BhP_08.01.032/1 tatkathāsu mahat puṇyaṃ dhanyaṃ svastyayanaṃ śubham
BhP_08.01.032/3 yatra yatrottamaśloko bhagavān gīyate hariḥ
BhP_08.01.033/0 śrīsūta uvāca
BhP_08.01.033/1 parīkṣitaivaṃ sa tu bādarāyaṇiḥ prāyopaviṣṭena kathāsu coditaḥ
BhP_08.01.033/3 uvāca viprāḥ pratinandya pārthivaṃ mudā munīnāṃ sadasi sma śṛṇvatām
BhP_08.02.001/0 śrīśuka uvāca
BhP_08.02.001/1 āsīdgirivaro rājaṃstrikūṭa iti viśrutaḥ
BhP_08.02.001/3 kṣīrodenāvṛtaḥ śrīmān yojanāyutamucchritaḥ
BhP_08.02.002/1 tāvatā vistṛtaḥ paryak tribhiḥ śṛṅgaiḥ payonidhim
BhP_08.02.002/3 diśaḥ khaṃ rocayannāste raupyāyasahiraṇmayaiḥ
BhP_08.02.003/1 anyaiśca kakubhaḥ sarvā ratnadhātuvicitritaiḥ
BhP_08.02.003/3 nānādrumalatāgulmairnirghoṣairnirjharāmbhasām
BhP_08.02.004/1 sa cāvanijyamānāṅghriḥ samantāt payaūrmibhiḥ
BhP_08.02.004/3 karoti śyāmalāṃ bhūmiṃ harinmarakatāśmabhiḥ
BhP_08.02.005/1 siddhacāraṇagandharvairvidyādharamahoragaiḥ
BhP_08.02.005/3 kinnarairapsarobhiśca krīḍadbhirjuṣṭakandaraḥ
BhP_08.02.006/1 yatra saṅgītasannādairnadadguhamamarṣayā
BhP_08.02.006/3 abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā
BhP_08.02.007/1 nānāraṇyapaśuvrāta saṅkuladroṇyalaṅkṛtaḥ
BhP_08.02.007/3 citradrumasurodyāna kalakaṇṭhavihaṅgamaḥ
BhP_08.02.008/1 saritsarobhiracchodaiḥ pulinairmaṇivālukaiḥ
BhP_08.02.008/3 devastrīmajjanāmoda saurabhāmbvanilairyutaḥ
BhP_08.02.009/1 tasya droṇyāṃ bhagavato varuṇasya mahātmanaḥ
BhP_08.02.009/3 udyānamṛtuman nāma ākrīḍaṃ surayoṣitām
BhP_08.02.010/1 sarvato 'laṅkṛtaṃ divyairnityapuṣpaphaladrumaiḥ
BhP_08.02.010/3 mandāraiḥ pārijātaiśca pāṭalāśokacampakaiḥ
BhP_08.02.011/1 cūtaiḥ piyālaiḥ panasairāmrairāmrātakairapi
BhP_08.02.011/3 kramukairnārikelaiśca kharjūrairbījapūrakaiḥ
BhP_08.02.012/1 madhukaiḥ śālatālaiśca tamālairasanārjunaiḥ
BhP_08.02.012/3 ariṣṭoḍumbaraplakṣairvaṭaiḥ kiṃśukacandanaiḥ
BhP_08.02.013/1 picumardaiḥ kovidāraiḥ saralaiḥ suradārubhiḥ
BhP_08.02.013/3 drākṣekṣurambhājambubhirbadaryakṣābhayāmalaiḥ
BhP_08.02.014/1 bilvaiḥ kapitthairjambīrairvṛto bhallātakādibhiḥ
BhP_08.02.014/3 tasmin saraḥ suvipulaṃ lasatkāñcanapaṅkajam
BhP_08.02.015/1 kumudotpalakahlāra śatapatraśriyorjitam
BhP_08.02.015/3 mattaṣaṭpadanirghuṣṭaṃ śakuntaiśca kalasvanaiḥ
BhP_08.02.016/1 haṃsakāraṇḍavākīrṇaṃ cakrāhvaiḥ sārasairapi
BhP_08.02.016/3 jalakukkuṭakoyaṣṭi dātyūhakulakūjitam
BhP_08.02.017/1 matsyakacchapasañcāra calatpadmarajaḥpayaḥ
BhP_08.02.017/3 kadambavetasanala nīpavañjulakairvṛtam
BhP_08.02.018/1 kundaiḥ kurubakāśokaiḥ śirīṣaiḥ kūṭajeṅgudaiḥ
BhP_08.02.018/3 kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ
BhP_08.02.019/1 mallikāśatapatraiśca mādhavījālakādibhiḥ
BhP_08.02.019/3 śobhitaṃ tīrajaiścānyairnityartubhiralaṃ drumaiḥ
BhP_08.02.020/1 tatraikadā tadgirikānanāśrayaḥ kareṇubhirvāraṇayūthapaścaran
BhP_08.02.020/3 sakaṇṭakaṃ kīcakaveṇuvetravad viśālagulmaṃ prarujan vanaspatīn
BhP_08.02.021/1 yadgandhamātrāddharayo gajendrā vyāghrādayo vyālamṛgāḥ sakhaḍgāḥ
BhP_08.02.021/3 mahoragāścāpi bhayāddravanti sagaurakṛṣṇāḥ sarabhāścamaryaḥ
BhP_08.02.022/1 vṛkā varāhā mahiṣarkṣaśalyā gopucchaśālāvṛkamarkaṭāśca
BhP_08.02.022/3 anyatra kṣudrā hariṇāḥ śaśādayaś caranty abhītā yadanugraheṇa
BhP_08.02.023/1 sa gharmataptaḥ karibhiḥ kareṇubhir vṛto madacyutkarabhairanudrutaḥ
BhP_08.02.023/3 giriṃ garimṇā paritaḥ prakampayan niṣevyamāṇo 'likulairmadāśanaiḥ
BhP_08.02.024/1 saro 'nilaṃ paṅkajareṇurūṣitaṃ jighran vidūrān madavihvalekṣaṇaḥ
BhP_08.02.024/3 vṛtaḥ svayūthena tṛṣārditena tat sarovarābhyāsamathāgamaddrutam
BhP_08.02.025/1 vigāhya tasminnamṛtāmbu nirmalaṃ hemāravindotpalareṇurūṣitam
BhP_08.02.025/3 papau nikāmaṃ nijapuṣkaroddhṛtam ātmānamadbhiḥ snapayan gataklamaḥ
BhP_08.02.026/1 sa puṣkareṇoddhṛtaśīkarāmbubhir nipāyayan saṃsnapayan yathā gṛhī
BhP_08.02.026/3 ghṛṇī kareṇuḥ karabhāṃśca durmado nācaṣṭa kṛcchraṃ kṛpaṇo 'jamāyayā
BhP_08.02.027/1 taṃ tatra kaścin nṛpa daivacodito grāho balīyāṃścaraṇe ruṣāgrahīt
BhP_08.02.027/3 yadṛcchayaivaṃ vyasanaṃ gato gajo yathābalaṃ so 'tibalo vicakrame
BhP_08.02.028/1 tathāturaṃ yūthapatiṃ kareṇavo vikṛṣyamāṇaṃ tarasā balīyasā
BhP_08.02.028/3 vicukruśurdīnadhiyo 'pare gajāḥ pārṣṇigrahāstārayituṃ na cāśakan
BhP_08.02.029/1 niyudhyatorevamibhendranakrayor vikarṣatorantarato bahirmithaḥ
BhP_08.02.029/3 samāḥ sahasraṃ vyagaman mahīpate saprāṇayościtramamaṃsatāmarāḥ
BhP_08.02.030/1 tato gajendrasya manobalaujasāṃ kālena dīrgheṇa mahān abhūdvyayaḥ
BhP_08.02.030/3 vikṛṣyamāṇasya jale 'vasīdato viparyayo 'bhūt sakalaṃ jalaukasaḥ
BhP_08.02.031/1 itthaṃ gajendraḥ sa yadāpa saṅkaṭaṃ prāṇasya dehī vivaśo yadṛcchayā
BhP_08.02.031/3 apārayannātmavimokṣaṇe ciraṃ dadhyāvimāṃ buddhimathābhyapadyata
BhP_08.02.032/1 na māmime jñātaya āturaṃ gajāḥ kutaḥ kariṇyaḥ prabhavanti mocitum
BhP_08.02.032/3 grāheṇa pāśena vidhāturāvṛto 'py ahaṃ ca taṃ yāmi paraṃ parāyaṇam
BhP_08.02.033/1 yaḥ kaścaneśo balino 'ntakoragāt pracaṇḍavegādabhidhāvato bhṛśam
BhP_08.02.033/3 bhītaṃ prapannaṃ paripāti yadbhayān mṛtyuḥ pradhāvaty araṇaṃ tamīmahi
BhP_08.03.001/0 śrībādarāyaṇiruvāca
BhP_08.03.001/1 evaṃ vyavasito buddhyā samādhāya mano hṛdi
BhP_08.03.001/3 jajāpa paramaṃ jāpyaṃ prāgjanmany anuśikṣitam
BhP_08.03.003/0 śrīgajendra uvāca
BhP_08.03.002/1 oṃ namo bhagavate tasmai yata etac cidātmakam
BhP_08.03.002/3 puruṣāyādibījāya pareśāyābhidhīmahi
BhP_08.03.003/1 yasminnidaṃ yataścedaṃ yenedaṃ ya idaṃ svayam
BhP_08.03.003/3 yo 'smāt parasmāc ca parastaṃ prapadye svayambhuvam
BhP_08.03.004/1 yaḥ svātmanīdaṃ nijamāyayārpitaṃ kvacidvibhātaṃ kva ca tat tirohitam
BhP_08.03.004/3 aviddhadṛk sākṣy ubhayaṃ tadīkṣate sa ātmamūlo 'vatu māṃ parātparaḥ
BhP_08.03.005/1 kālena pañcatvamiteṣu kṛtsnaśo lokeṣu pāleṣu ca sarvahetuṣu
BhP_08.03.005/3 tamastadāsīdgahanaṃ gabhīraṃ yastasya pāre 'bhivirājate vibhuḥ
BhP_08.03.006/1 na yasya devā ṛṣayaḥ padaṃ vidur jantuḥ punaḥ ko 'rhati gantumīritum
BhP_08.03.006/3 yathā naṭasyākṛtibhirviceṣṭato duratyayānukramaṇaḥ sa māvatu
BhP_08.03.007/1 didṛkṣavo yasya padaṃ sumaṅgalaṃ vimuktasaṅgā munayaḥ susādhavaḥ
BhP_08.03.007/3 caranty alokavratamavraṇaṃ vane bhūtātmabhūtāḥ suhṛdaḥ sa me gatiḥ
BhP_08.03.008/1 na vidyate yasya ca janma karma vā na nāmarūpe guṇadoṣa eva vā
BhP_08.03.008/3 tathāpi lokāpyayasambhavāya yaḥ svamāyayā tāny anukālamṛcchati
BhP_08.03.009/1 tasmai namaḥ pareśāya brahmaṇe 'nantaśaktaye
BhP_08.03.009/3 arūpāyorurūpāya nama āścaryakarmaṇe
BhP_08.03.010/1 nama ātmapradīpāya sākṣiṇe paramātmane
BhP_08.03.010/3 namo girāṃ vidūrāya manasaścetasāmapi
BhP_08.03.011/1 sattvena pratilabhyāya naiṣkarmyeṇa vipaścitā
BhP_08.03.011/3 namaḥ kaivalyanāthāya nirvāṇasukhasaṃvide
BhP_08.03.012/1 namaḥ śāntāya ghorāya mūḍhāya guṇadharmiṇe
BhP_08.03.012/3 nirviśeṣāya sāmyāya namo jñānaghanāya ca
BhP_08.03.013/1 kṣetrajñāya namastubhyaṃ sarvādhyakṣāya sākṣiṇe
BhP_08.03.013/3 puruṣāyātmamūlāya mūlaprakṛtaye namaḥ
BhP_08.03.014/1 sarvendriyaguṇadraṣṭre sarvapratyayahetave
BhP_08.03.014/3 asatā cchāyayoktāya sadābhāsāya te namaḥ
BhP_08.03.015/1 namo namaste 'khilakāraṇāya niṣkāraṇāyādbhutakāraṇāya
BhP_08.03.015/3 sarvāgamāmnāyamahārṇavāya namo 'pavargāya parāyaṇāya
BhP_08.03.016/1 guṇāraṇicchannaciduṣmapāya tatkṣobhavisphūrjitamānasāya
BhP_08.03.016/3 naiṣkarmyabhāvena vivarjitāgama svayaṃprakāśāya namas karomi
BhP_08.03.017/1 mādṛk prapannapaśupāśavimokṣaṇāya muktāya bhūrikaruṇāya namo 'layāya
BhP_08.03.017/3 svāṃśena sarvatanubhṛnmanasi pratīta pratyagdṛśe bhagavate bṛhate namaste
BhP_08.03.018/1 ātmātmajāptagṛhavittajaneṣu saktair duṣprāpaṇāya guṇasaṅgavivarjitāya
BhP_08.03.018/3 muktātmabhiḥ svahṛdaye paribhāvitāya jñānātmane bhagavate nama īśvarāya
BhP_08.03.019/1 yaṃ dharmakāmārthavimuktikāmā bhajanta iṣṭāṃ gatimāpnuvanti
BhP_08.03.019/3 kiṃ cāśiṣo rāty api dehamavyayaṃ karotu me 'dabhradayo vimokṣaṇam
BhP_08.03.020/1 ekāntino yasya na kañcanārthaṃ vāñchanti ye vai bhagavatprapannāḥ
BhP_08.03.020/3 atyadbhutaṃ taccaritaṃ sumaṅgalaṃ gāyanta ānandasamudramagnāḥ
BhP_08.03.021/1 tamakṣaraṃ brahma paraṃ pareśam avyaktamādhyātmikayogagamyam
BhP_08.03.021/3 atīndriyaṃ sūkṣmamivātidūram anantamādyaṃ paripūrṇamīḍe
BhP_08.03.022/1 yasya brahmādayo devā vedā lokāścarācarāḥ
BhP_08.03.022/3 nāmarūpavibhedena phalgvyā ca kalayā kṛtāḥ
BhP_08.03.023/1 yathārciṣo 'gneḥ saviturgabhastayo niryānti saṃyānty asakṛt svarociṣaḥ
BhP_08.03.023/3 tathā yato 'yaṃ guṇasampravāho buddhirmanaḥ khāni śarīrasargāḥ
BhP_08.03.024/1 sa vai na devāsuramartyatiryaṅ na strī na ṣaṇḍho na pumān na jantuḥ
BhP_08.03.024/3 nāyaṃ guṇaḥ karma na san na cāsan niṣedhaśeṣo jayatādaśeṣaḥ
BhP_08.03.025/1 jijīviṣe nāhamihāmuyā kim antarbahiścāvṛtayebhayonyā
BhP_08.03.025/3 icchāmi kālena na yasya viplavas tasyātmalokāvaraṇasya mokṣam
BhP_08.03.026/1 so 'haṃ viśvasṛjaṃ viśvamaviśvaṃ viśvavedasam
BhP_08.03.026/3 viśvātmānamajaṃ brahma praṇato 'smi paraṃ padam
BhP_08.03.027/1 yogarandhitakarmāṇo hṛdi yogavibhāvite
BhP_08.03.027/3 yogino yaṃ prapaśyanti yogeśaṃ taṃ nato 'smy aham
BhP_08.03.028/1 namo namastubhyamasahyavega śaktitrayāyākhiladhīguṇāya
BhP_08.03.028/3 prapannapālāya durantaśaktaye kadindriyāṇāmanavāpyavartmane
BhP_08.03.029/1 nāyaṃ veda svamātmānaṃ yacchaktyāhaṃdhiyā hatam
BhP_08.03.029/3 taṃ duratyayamāhātmyaṃ bhagavantamito 'smy aham
BhP_08.03.030/0 śrīśuka uvāca
BhP_08.03.030/1 evaṃ gajendramupavarṇitanirviśeṣaṃ
BhP_08.03.030/2 brahmādayo vividhaliṅgabhidābhimānāḥ
BhP_08.03.030/3 naite yadopasasṛpurnikhilātmakatvāt
BhP_08.03.030/4 tatrākhilāmaramayo harirāvirāsīt
BhP_08.03.031/1 taṃ tadvadārtamupalabhya jagannivāsaḥ
BhP_08.03.031/2 stotraṃ niśamya divijaiḥ saha saṃstuvadbhiḥ
BhP_08.03.031/3 chandomayena garuḍena samuhyamānaś
BhP_08.03.031/4 cakrāyudho 'bhyagamadāśu yato gajendraḥ
BhP_08.03.032/1 so 'ntaḥsarasy urubalena gṛhīta ārto
BhP_08.03.032/2 dṛṣṭvā garutmati hariṃ kha upāttacakram
BhP_08.03.032/3 utkṣipya sāmbujakaraṃ giramāha kṛcchrān
BhP_08.03.032/4 nārāyaṇākhilaguro bhagavan namaste
BhP_08.03.033/1 taṃ vīkṣya pīḍitamajaḥ sahasāvatīrya
BhP_08.03.033/2 sagrāhamāśu sarasaḥ kṛpayojjahāra
BhP_08.03.033/3 grāhādvipāṭitamukhādariṇā gajendraṃ
BhP_08.03.033/4 saṃpaśyatāṃ hariramūmucaducchriyāṇām
BhP_08.04.001/0 śrīśuka uvāca
BhP_08.04.001/1 tadā devarṣigandharvā brahmeśānapurogamāḥ
BhP_08.04.001/3 mumucuḥ kusumāsāraṃ śaṃsantaḥ karma taddhareḥ
BhP_08.04.002/1 nedurdundubhayo divyā gandharvā nanṛturjaguḥ
BhP_08.04.002/3 ṛṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣottamam
BhP_08.04.003/1 yo 'sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhṛk
BhP_08.04.003/3 mukto devalaśāpena hūhūrgandharvasattamaḥ
BhP_08.04.004/1 praṇamya śirasādhīśamuttamaślokamavyayam
BhP_08.04.004/3 agāyata yaśodhāma kīrtanyaguṇasatkatham
BhP_08.04.005/1 so 'nukampita īśena parikramya praṇamya tam
BhP_08.04.005/3 lokasya paśyato lokaṃ svamagān muktakilbiṣaḥ
BhP_08.04.006/1 gajendro bhagavatsparśādvimukto 'jñānabandhanāt
BhP_08.04.006/3 prāpto bhagavato rūpaṃ pītavāsāścaturbhujaḥ
BhP_08.04.007/1 sa vai pūrvamabhūdrājā pāṇḍyo draviḍasattamaḥ
BhP_08.04.007/3 indradyumna iti khyāto viṣṇuvrataparāyaṇaḥ
BhP_08.04.008/1 sa ekadārādhanakāla ātmavān gṛhītamaunavrata īśvaraṃ harim
BhP_08.04.008/3 jaṭādharastāpasa āpluto 'cyutaṃ samarcayāmāsa kulācalāśramaḥ
BhP_08.04.009/1 yadṛcchayā tatra mahāyaśā muniḥ samāgamac chiṣyagaṇaiḥ pariśritaḥ
BhP_08.04.009/3 taṃ vīkṣya tūṣṇīmakṛtārhaṇādikaṃ rahasy upāsīnamṛṣiścukopa ha
BhP_08.04.010/1 tasmā imaṃ śāpamadādasādhur ayaṃ durātmākṛtabuddhiradya
BhP_08.04.010/3 viprāvamantā viśatāṃ tamisraṃ yathā gajaḥ stabdhamatiḥ sa eva
BhP_08.04.011/0 śrīśuka uvāca
BhP_08.04.011/1 evaṃ śaptvā gato 'gastyo bhagavān nṛpa sānugaḥ
BhP_08.04.011/3 indradyumno 'pi rājarṣirdiṣṭaṃ tadupadhārayan
BhP_08.04.012/1 āpannaḥ kauñjarīṃ yonimātmasmṛtivināśinīm
BhP_08.04.012/3 haryarcanānubhāvena yadgajatve 'py anusmṛtiḥ
BhP_08.04.013/1 evaṃ vimokṣya gajayūthapamabjanābhas
BhP_08.04.013/2 tenāpi pārṣadagatiṃ gamitena yuktaḥ
BhP_08.04.013/3 gandharvasiddhavibudhairupagīyamāna
BhP_08.04.013/4 karmādbhutaṃ svabhavanaṃ garuḍāsano 'gāt
BhP_08.04.014/1 etan mahārāja taverito mayā kṛṣṇānubhāvo gajarājamokṣaṇam
BhP_08.04.014/3 svargyaṃ yaśasyaṃ kalikalmaṣāpahaṃ duḥsvapnanāśaṃ kuruvarya śṛṇvatām
BhP_08.04.015/1 yathānukīrtayanty etac chreyaskāmā dvijātayaḥ
BhP_08.04.015/3 śucayaḥ prātarutthāya duḥsvapnādyupaśāntaye
BhP_08.04.016/1 idamāha hariḥ prīto gajendraṃ kurusattama
BhP_08.04.016/3 śṛṇvatāṃ sarvabhūtānāṃ sarvabhūtamayo vibhuḥ
BhP_08.04.017/0 śrībhagavān uvāca
BhP_08.04.017/1 ye māṃ tvāṃ ca saraścedaṃ girikandarakānanam
BhP_08.04.017/3 vetrakīcakaveṇūnāṃ gulmāni surapādapān
BhP_08.04.018/1 śṛṅgāṇīmāni dhiṣṇyāni brahmaṇo me śivasya ca
BhP_08.04.018/3 kṣīrodaṃ me priyaṃ dhāma śvetadvīpaṃ ca bhāsvaram
BhP_08.04.019/1 śrīvatsaṃ kaustubhaṃ mālāṃ gadāṃ kaumodakīṃ mama
BhP_08.04.019/3 sudarśanaṃ pāñcajanyaṃ suparṇaṃ patageśvaram
BhP_08.04.020/1 śeṣaṃ ca matkalāṃ sūkṣmāṃ śriyaṃ devīṃ madāśrayām
BhP_08.04.020/3 brahmāṇaṃ nāradamṛṣiṃ bhavaṃ prahrādameva ca
BhP_08.04.021/1 matsyakūrmavarāhādyairavatāraiḥ kṛtāni me
BhP_08.04.021/3 karmāṇy anantapuṇyāni sūryaṃ somaṃ hutāśanam
BhP_08.04.022/1 praṇavaṃ satyamavyaktaṃ goviprān dharmamavyayam
BhP_08.04.022/3 dākṣāyaṇīrdharmapatnīḥ somakaśyapayorapi
BhP_08.04.023/1 gaṅgāṃ sarasvatīṃ nandāṃ kālindīṃ sitavāraṇam
BhP_08.04.023/3 dhruvaṃ brahmaṛṣīn sapta puṇyaślokāṃśca mānavān
BhP_08.04.024/1 utthāyāpararātrānte prayatāḥ susamāhitāḥ
BhP_08.04.024/3 smaranti mama rūpāṇi mucyante te 'ṃhaso 'khilāt
BhP_08.04.025/1 ye māṃ stuvanty anenāṅga pratibudhya niśātyaye
BhP_08.04.025/3 teṣāṃ prāṇātyaye cāhaṃ dadāmi vipulāṃ gatim
BhP_08.04.026/0 śrīśuka uvāca
BhP_08.04.026/1 ity ādiśya hṛṣīkeśaḥ prādhmāya jalajottamam
BhP_08.04.026/3 harṣayan vibudhānīkamāruroha khagādhipam
BhP_08.05.001/0 śrīśuka uvāca
BhP_08.05.001/1 rājannuditametat te hareḥ karmāghanāśanam
BhP_08.05.001/3 gajendramokṣaṇaṃ puṇyaṃ raivataṃ tvantaraṃ śṛṇu
BhP_08.05.002/1 pañcamo raivato nāma manustāmasasodaraḥ
BhP_08.05.002/3 balivindhyādayastasya sutā hārjunapūrvakāḥ
BhP_08.05.003/1 vibhurindraḥ suragaṇā rājan bhūtarayādayaḥ
BhP_08.05.003/3 hiraṇyaromā vedaśirā ūrdhvabāhvādayo dvijāḥ
BhP_08.05.004/1 patnī vikuṇṭhā śubhrasya vaikuṇṭhaiḥ surasattamaiḥ
BhP_08.05.004/3 tayoḥ svakalayā jajñe vaikuṇṭho bhagavān svayam
BhP_08.05.005/1 vaikuṇṭhaḥ kalpito yena loko lokanamaskṛtaḥ
BhP_08.05.005/3 ramayā prārthyamānena devyā tatpriyakāmyayā
BhP_08.05.006/1 tasyānubhāvaḥ kathito guṇāśca paramodayāḥ
BhP_08.05.006/3 bhaumān reṇūn sa vimame yo viṣṇorvarṇayedguṇān
BhP_08.05.007/1 ṣaṣṭhaśca cakṣuṣaḥ putraścākṣuṣo nāma vai manuḥ
BhP_08.05.007/3 pūrupūruṣasudyumna pramukhāścākṣuṣātmajāḥ
BhP_08.05.008/1 indro mantradrumastatra devā āpyādayo gaṇāḥ
BhP_08.05.008/3 munayastatra vai rājan haviṣmadvīrakādayaḥ
BhP_08.05.009/1 tatrāpi devasambhūtyāṃ vairājasyābhavat sutaḥ
BhP_08.05.009/3 ajito nāma bhagavān aṃśena jagataḥ patiḥ
BhP_08.05.010/1 payodhiṃ yena nirmathya surāṇāṃ sādhitā sudhā
BhP_08.05.010/3 bhramamāṇo 'mbhasi dhṛtaḥ kūrmarūpeṇa mandaraḥ
BhP_08.05.011/0 śrīrājovāca
BhP_08.05.011/1 yathā bhagavatā brahman mathitaḥ kṣīrasāgaraḥ
BhP_08.05.011/3 yadarthaṃ vā yataścādriṃ dadhārāmbucarātmanā
BhP_08.05.012/1 yathāmṛtaṃ suraiḥ prāptaṃ kiṃ cānyadabhavat tataḥ
BhP_08.05.012/3 etadbhagavataḥ karma vadasva paramādbhutam
BhP_08.05.013/1 tvayā saṅkathyamānena mahimnā sātvatāṃ pateḥ
BhP_08.05.013/3 nātitṛpyati me cittaṃ suciraṃ tāpatāpitam
BhP_08.05.014/0 śrīsūta uvāca
BhP_08.05.014/1 sampṛṣṭo bhagavān evaṃ dvaipāyanasuto dvijāḥ
BhP_08.05.014/3 abhinandya harervīryamabhyācaṣṭuṃ pracakrame
BhP_08.05.015/0 śrīśuka uvāca
BhP_08.05.015/1 yadā yuddhe 'surairdevā badhyamānāḥ śitāyudhaiḥ
BhP_08.05.015/3 gatāsavo nipatitā nottiṣṭheran sma bhūriśaḥ
BhP_08.05.016/1 yadā durvāsaḥ śāpena sendrā lokāstrayo nṛpa
BhP_08.05.016/3 niḥśrīkāścābhavaṃstatra neśurijyādayaḥ kriyāḥ
BhP_08.05.017/1 niśāmyaitat suragaṇā mahendravaruṇādayaḥ
BhP_08.05.017/3 nādhyagacchan svayaṃ mantrairmantrayanto viniścitam
BhP_08.05.018/1 tato brahmasabhāṃ jagmurmerormūrdhani sarvaśaḥ
BhP_08.05.018/3 sarvaṃ vijñāpayāṃ cakruḥ praṇatāḥ parameṣṭhine
BhP_08.05.019/1 sa vilokyendravāyvādīn niḥsattvān vigataprabhān
BhP_08.05.019/3 lokān amaṅgalaprāyān asurān ayathā vibhuḥ
BhP_08.05.020/1 samāhitena manasā saṃsmaran puruṣaṃ param
BhP_08.05.020/3 uvācotphullavadano devān sa bhagavān paraḥ
BhP_08.05.021/1 ahaṃ bhavo yūyamatho 'surādayo manuṣyatiryagdrumagharmajātayaḥ
BhP_08.05.021/3 yasyāvatārāṃśakalāvisarjitā vrajāma sarve śaraṇaṃ tamavyayam
BhP_08.05.022/1 na yasya vadhyo na ca rakṣaṇīyo nopekṣaṇīyādaraṇīyapakṣaḥ
BhP_08.05.022/3 tathāpi sargasthitisaṃyamārthaṃ dhatte rajaḥsattvatamāṃsi kāle
BhP_08.05.023/1 ayaṃ ca tasya sthitipālanakṣaṇaḥ sattvaṃ juṣāṇasya bhavāya dehinām
BhP_08.05.023/3 tasmādvrajāmaḥ śaraṇaṃ jagadguruṃ svānāṃ sa no dhāsyati śaṃ surapriyaḥ
BhP_08.05.024/0 śrīśuka uvāca
BhP_08.05.024/1 ity ābhāṣya surān vedhāḥ saha devairarindama
BhP_08.05.024/3 ajitasya padaṃ sākṣāj jagāma tamasaḥ param
BhP_08.05.025/1 tatrādṛṣṭasvarūpāya śrutapūrvāya vai prabhuḥ
BhP_08.05.025/3 stutimabrūta daivībhirgīrbhistvavahitendriyaḥ
BhP_08.05.026/0 śrībrahmovāca
BhP_08.05.026/1 avikriyaṃ satyamanantamādyaṃ guhāśayaṃ niṣkalamapratarkyam
BhP_08.05.026/3 mano 'grayānaṃ vacasāniruktaṃ namāmahe devavaraṃ vareṇyam
BhP_08.05.027/1 vipaścitaṃ prāṇamanodhiyātmanām arthendriyābhāsamanidramavraṇam
BhP_08.05.027/3 chāyātapau yatra na gṛdhrapakṣau tamakṣaraṃ khaṃ triyugaṃ vrajāmahe
BhP_08.05.028/1 ajasya cakraṃ tvajayeryamāṇaṃ manomayaṃ pañcadaśāramāśu
BhP_08.05.028/3 trinābhi vidyuccalamaṣṭanemi yadakṣamāhustamṛtaṃ prapadye
BhP_08.05.029/1 ya ekavarṇaṃ tamasaḥ paraṃ tad alokamavyaktamanantapāram
BhP_08.05.029/3 āsāṃ cakāropasuparṇamenam upāsate yogarathena dhīrāḥ
BhP_08.05.030/1 na yasya kaścātititarti māyāṃ yayā jano muhyati veda nārtham
BhP_08.05.030/3 taṃ nirjitātmātmaguṇaṃ pareśaṃ namāma bhūteṣu samaṃ carantam
BhP_08.05.031/1 ime vayaṃ yatpriyayaiva tanvā sattvena sṛṣṭā bahirantarāviḥ
BhP_08.05.031/3 gatiṃ na sūkṣmāmṛṣayaśca vidmahe kuto 'surādyā itarapradhānāḥ
BhP_08.05.032/1 pādau mahīyaṃ svakṛtaiva yasya caturvidho yatra hi bhūtasargaḥ
BhP_08.05.032/3 sa vai mahāpūruṣa ātmatantraḥ prasīdatāṃ brahma mahāvibhūtiḥ
BhP_08.05.033/1 ambhastu yadreta udāravīryaṃ sidhyanti jīvanty uta vardhamānāḥ
BhP_08.05.033/3 lokā yato 'thākhilalokapālāḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.034/1 somaṃ mano yasya samāmananti divaukasāṃ yo balamandha āyuḥ
BhP_08.05.034/3 īśo nagānāṃ prajanaḥ prajānāṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.035/1 agnirmukhaṃ yasya tu jātavedā jātaḥ kriyākāṇḍanimittajanmā
BhP_08.05.035/3 antaḥsamudre 'nupacan svadhātūn prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.036/1 yaccakṣurāsīt taraṇirdevayānaṃ trayīmayo brahmaṇa eṣa dhiṣṇyam
BhP_08.05.036/3 dvāraṃ ca mukteramṛtaṃ ca mṛtyuḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.037/1 prāṇādabhūdyasya carācarāṇāṃ prāṇaḥ saho balamojaśca vāyuḥ
BhP_08.05.037/3 anvāsma samrājamivānugā vayaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.038/1 śrotrāddiśo yasya hṛdaśca khāni prajajñire khaṃ puruṣasya nābhyāḥ
BhP_08.05.038/3 prāṇendriyātmāsuśarīraketaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.039/1 balān mahendrastridaśāḥ prasādān manyorgirīśo dhiṣaṇādviriñcaḥ
BhP_08.05.039/3 khebhyastu chandāṃsy ṛṣayo meḍhrataḥ kaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.040/1 śrīrvakṣasaḥ pitaraśchāyayāsan dharmaḥ stanāditaraḥ pṛṣṭhato 'bhūt
BhP_08.05.040/3 dyauryasya śīrṣṇo 'psaraso vihārāt prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.041/1 vipro mukhādbrahma ca yasya guhyaṃ rājanya āsīdbhujayorbalaṃ ca
BhP_08.05.041/3 ūrvorviḍ ojo 'ṅghriravedaśūdrau prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.042/1 lobho 'dharāt prītirupary abhūddyutir nastaḥ paśavyaḥ sparśena kāmaḥ
BhP_08.05.042/3 bhruvoryamaḥ pakṣmabhavastu kālaḥ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.043/1 dravyaṃ vayaḥ karma guṇān viśeṣaṃ yadyogamāyāvihitān vadanti
BhP_08.05.043/3 yaddurvibhāvyaṃ prabudhāpabādhaṃ prasīdatāṃ naḥ sa mahāvibhūtiḥ
BhP_08.05.044/1 namo 'stu tasmā upaśāntaśaktaye svārājyalābhapratipūritātmane
BhP_08.05.044/3 guṇeṣu māyāraciteṣu vṛttibhir na sajjamānāya nabhasvadūtaye
BhP_08.05.045/1 sa tvaṃ no darśayātmānamasmatkaraṇagocaram
BhP_08.05.045/3 prapannānāṃ didṛkṣūṇāṃ sasmitaṃ te mukhāmbujam
BhP_08.05.046/1 taistaiḥ svecchābhūtai rūpaiḥ kāle kāle svayaṃ vibho
BhP_08.05.046/3 karma durviṣahaṃ yan no bhagavāṃstat karoti hi
BhP_08.05.047/1 kleśabhūryalpasārāṇi karmāṇi viphalāni vā
BhP_08.05.047/3 dehināṃ viṣayārtānāṃ na tathaivārpitaṃ tvayi
BhP_08.05.048/1 nāvamaḥ karmakalpo 'pi viphalāyeśvarārpitaḥ
BhP_08.05.048/3 kalpate puruṣasyaiva sa hy ātmā dayito hitaḥ
BhP_08.05.049/1 yathā hi skandhaśākhānāṃ tarormūlāvasecanam
BhP_08.05.049/3 evamārādhanaṃ viṣṇoḥ sarveṣāmātmanaśca hi
BhP_08.05.050/1 namastubhyamanantāya durvitarkyātmakarmaṇe
BhP_08.05.050/3 nirguṇāya guṇeśāya sattvasthāya ca sāmpratam
BhP_08.06.001/0 śrīśuka uvāca
BhP_08.06.001/1 evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ
BhP_08.06.001/3 teṣāmāvirabhūdrājan sahasrārkodayadyutiḥ
BhP_08.06.002/1 tenaiva sahasā sarve devāḥ pratihatekṣaṇāḥ
BhP_08.06.002/3 nāpaśyan khaṃ diśaḥ kṣauṇīmātmānaṃ ca kuto vibhum
BhP_08.06.003/1 viriñco bhagavān dṛṣṭvā saha śarveṇa tāṃ tanum
BhP_08.06.003/3 svacchāṃ marakataśyāmāṃ kañjagarbhāruṇekṣaṇām
BhP_08.06.004/1 taptahemāvadātena lasatkauśeyavāsasā
BhP_08.06.004/3 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam
BhP_08.06.005/1 mahāmaṇikirīṭena keyūrābhyāṃ ca bhūṣitām
BhP_08.06.005/3 karṇābharaṇanirbhāta kapolaśrīmukhāmbujām
BhP_08.06.006/1 kāñcīkalāpavalaya hāranūpuraśobhitām
BhP_08.06.006/3 kaustubhābharaṇāṃ lakṣmīṃ bibhratīṃ vanamālinīm
BhP_08.06.007/1 sudarśanādibhiḥ svāstrairmūrtimadbhirupāsitām
BhP_08.06.007/3 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param
BhP_08.06.007/5 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ
BhP_08.06.008/0 śrībrahmovāca
BhP_08.06.008/1 ajātajanmasthitisaṃyamāyā guṇāya nirvāṇasukhārṇavāya
BhP_08.06.008/3 aṇoraṇimne 'parigaṇyadhāmne mahānubhāvāya namo namaste
BhP_08.06.009/1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo 'rthibhirvaidikatāntrikeṇa
BhP_08.06.009/3 yogena dhātaḥ saha nastrilokān paśyāmy amuṣminnu ha viśvamūrtau
BhP_08.06.010/1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīdidamātmatantre
BhP_08.06.010/3 tvamādiranto jagato 'sya madhyaṃ ghaṭasya mṛtsneva paraḥ parasmāt
BhP_08.06.011/1 tvaṃ māyayātmāśrayayā svayedaṃ nirmāya viśvaṃ tadanupraviṣṭaḥ
BhP_08.06.011/3 paśyanti yuktā manasā manīṣiṇo guṇavyavāye 'py aguṇaṃ vipaścitaḥ
BhP_08.06.012/1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim
BhP_08.06.012/3 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti
BhP_08.06.013/1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham
BhP_08.06.013/3 dṛṣṭvā gatā nirvṛtamadya sarve gajā davārtā iva gāṅgamambhaḥ
BhP_08.06.014/1 sa tvaṃ vidhatsvākhilalokapālā vayaṃ yadarthāstava pādamūlam
BhP_08.06.014/3 samāgatāste bahirantarātman kiṃ vānyavijñāpyamaśeṣasākṣiṇaḥ
BhP_08.06.015/1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste
BhP_08.06.015/3 kiṃ vā vidāmeśa pṛthagvibhātā vidhatsva śaṃ no dvijadevamantram
BhP_08.06.016/0 śrīśuka uvāca
BhP_08.06.016/1 evaṃ viriñcādibhirīḍitastad vijñāya teṣāṃ hṛdayaṃ yathaiva
BhP_08.06.016/3 jagāda jīmūtagabhīrayā girā baddhāñjalīn saṃvṛtasarvakārakān
BhP_08.06.017/1 eka eveśvarastasmin surakārye sureśvaraḥ
BhP_08.06.017/3 vihartukāmastān āha samudronmathanādibhiḥ
BhP_08.06.018/0 śrībhagavān uvāca
BhP_08.06.018/1 hanta brahmannaho śambho he devā mama bhāṣitam
BhP_08.06.018/3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ
BhP_08.06.019/1 yāta dānavadaiteyaistāvat sandhirvidhīyatām
BhP_08.06.019/3 kālenānugṛhītaistairyāvadvo bhava ātmanaḥ
BhP_08.06.020/1 arayo 'pi hi sandheyāḥ sati kāryārthagaurave
BhP_08.06.020/3 ahimūṣikavaddevā hy arthasya padavīṃ gataiḥ
BhP_08.06.021/1 amṛtotpādane yatnaḥ kriyatāmavilambitam
BhP_08.06.021/3 yasya pītasya vai janturmṛtyugrasto 'maro bhavet
BhP_08.06.022/1 kṣiptvā kṣīrodadhau sarvā vīruttṛṇalatauṣadhīḥ
BhP_08.06.022/3 manthānaṃ mandaraṃ kṛtvā netraṃ kṛtvā tu vāsukim
BhP_08.06.023/1 sahāyena mayā devā nirmanthadhvamatandritāḥ
BhP_08.06.023/3 kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ
BhP_08.06.024/1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ
BhP_08.06.024/3 na saṃrambheṇa sidhyanti sarvārthāḥ sāntvayā yathā
BhP_08.06.025/1 na bhetavyaṃ kālakūṭādviṣāj jaladhisambhavāt
BhP_08.06.025/3 lobhaḥ kāryo na vo jātu roṣaḥ kāmastu vastuṣu
BhP_08.06.026/0 śrīśuka uvāca
BhP_08.06.026/1 iti devān samādiśya bhagavān puruṣottamaḥ
BhP_08.06.026/3 teṣāmantardadhe rājan svacchandagatirīśvaraḥ
BhP_08.06.027/1 atha tasmai bhagavate namaskṛtya pitāmahaḥ
BhP_08.06.027/3 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ
BhP_08.06.028/1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān
BhP_08.06.028/3 nyaṣedhaddaityarāṭ ślokyaḥ sandhivigrahakālavit
BhP_08.06.029/1 te vairocanimāsīnaṃ guptaṃ cāsurayūthapaiḥ
BhP_08.06.029/3 śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman
BhP_08.06.030/1 mahendraḥ ślakṣṇayā vācā sāntvayitvā mahāmatiḥ
BhP_08.06.030/3 abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt
BhP_08.06.031/1 tat tvarocata daityasya tatrānye ye 'surādhipāḥ
BhP_08.06.031/3 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ
BhP_08.06.032/1 tato devāsurāḥ kṛtvā saṃvidaṃ kṛtasauhṛdāḥ
BhP_08.06.032/3 udyamaṃ paramaṃ cakruramṛtārthe parantapa
BhP_08.06.033/1 tataste mandaragirimojasotpāṭya durmadāḥ
BhP_08.06.033/3 nadanta udadhiṃ ninyuḥ śaktāḥ parighabāhavaḥ
BhP_08.06.034/1 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ
BhP_08.06.034/3 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi
BhP_08.06.035/1 nipatan sa giristatra bahūn amaradānavān
BhP_08.06.035/3 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ
BhP_08.06.036/1 tāṃstathā bhagnamanaso bhagnabāhūrukandharān
BhP_08.06.036/3 vijñāya bhagavāṃstatra babhūva garuḍadhvajaḥ
BhP_08.06.037/1 giripātaviniṣpiṣṭān vilokyāmaradānavān
BhP_08.06.037/3 īkṣayā jīvayāmāsa nirjarān nirvraṇān yathā
BhP_08.06.038/1 giriṃ cāropya garuḍe hastenaikena līlayā
BhP_08.06.038/3 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ
BhP_08.06.039/1 avaropya giriṃ skandhāt suparṇaḥ patatāṃ varaḥ
BhP_08.06.039/3 yayau jalānta utsṛjya hariṇā sa visarjitaḥ
BhP_08.07.001/0 śrīśuka uvāca
BhP_08.07.001/1 te nāgarājamāmantrya phalabhāgena vāsukim
BhP_08.07.001/3 parivīya girau tasmin netramabdhiṃ mudānvitāḥ
BhP_08.07.002/1 ārebhire surā yattā amṛtārthe kurūdvaha
BhP_08.07.002/3 hariḥ purastāj jagṛhe pūrvaṃ devāstato 'bhavan
BhP_08.08.003/1 tan naicchan daityapatayo mahāpuruṣaceṣṭitam
BhP_08.08.003/3 na gṛhṇīmo vayaṃ pucchamaheraṅgamamaṅgalam
BhP_08.07.004/1 svādhyāyaśrutasampannāḥ prakhyātā janmakarmabhiḥ
BhP_08.07.004/3 iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ
BhP_08.07.004/5 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ
BhP_08.07.006/1 kṛtasthānavibhāgāsta evaṃ kaśyapanandanāḥ
BhP_08.07.006/3 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim
BhP_08.07.007/1 mathyamāne 'rṇave so 'driranādhāro hy apo 'viśat
BhP_08.07.007/3 dhriyamāṇo 'pi balibhirgauravāt pāṇḍunandana
BhP_08.07.008/1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ
BhP_08.07.008/3 āsan svapauruṣe naṣṭe daivenātibalīyasā
BhP_08.07.009/1 vilokya vighneśavidhiṃ tadeśvaro durantavīryo 'vitathābhisandhiḥ
BhP_08.07.009/3 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra
BhP_08.07.010/1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ
BhP_08.07.010/3 dadhāra pṛṣṭhena sa lakṣayojana prastāriṇā dvīpa ivāparo mahān
BhP_08.07.011/1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girimaṅga pṛṣṭhataḥ
BhP_08.07.011/3 bibhrat tadāvartanamādikacchapo mene 'ṅgakaṇḍūyanamaprameyaḥ
BhP_08.07.012/1 tathāsurān āviśadāsureṇa rūpeṇa teṣāṃ balavīryamīrayan
BhP_08.07.012/3 uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ
BhP_08.07.013/1 upary agendraṃ girirāḍ ivānya ākramya hastena sahasrabāhuḥ
BhP_08.07.013/3 tasthau divi brahmabhavendramukhyair abhiṣṭuvadbhiḥ sumano 'bhivṛṣṭaḥ
BhP_08.07.014/1 upary adhaścātmani gotranetrayoḥ pareṇa te prāviśatā samedhitāḥ
BhP_08.07.014/3 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram
BhP_08.07.015/1 ahīndrasāhasrakaṭhoradṛṅmukha śvāsāgnidhūmāhatavarcaso 'surāḥ
BhP_08.07.015/3 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan
BhP_08.07.016/1 devāṃśca tacchvāsaśikhāhataprabhān dhūmrāmbarasragvarakañcukānanān
BhP_08.07.016/3 samabhyavarṣan bhagavadvaśā ghanā vavuḥ samudrormyupagūḍhavāyavaḥ
BhP_08.07.017/1 mathyamānāt tathā sindhor devāsuravarūthapaiḥ
BhP_08.07.017/3 yadā sudhā na jāyeta nirmamanthājitaḥ svayam
BhP_08.07.018/1 meghaśyāmaḥ kanakaparidhiḥ karṇavidyotavidyun
BhP_08.07.018/2 mūrdhni bhrājadvilulitakacaḥ sragdharo raktanetraḥ
BhP_08.07.018/3 jaitrairdorbhirjagadabhayadairdandaśūkaṃ gṛhītvā
BhP_08.07.018/4 mathnan mathnā pratigiririvāśobhatātho dhṛtādriḥ
BhP_08.07.019/1 nirmathyamānādudadherabhūdviṣaṃ maholbaṇaṃ hālahalāhvamagrataḥ
BhP_08.07.019/3 sambhrāntamīnonmakarāhikacchapāt timidvipagrāhatimiṅgilākulāt
BhP_08.07.020/1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati
BhP_08.07.020/3 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam
BhP_08.07.021/1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām
BhP_08.07.021/3 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ
BhP_08.07.022/0 śrīprajāpataya ūcuḥ
BhP_08.07.022/1 devadeva mahādeva bhūtātman bhūtabhāvana
BhP_08.07.022/3 trāhi naḥ śaraṇāpannāṃstrailokyadahanādviṣāt
BhP_08.07.023/1 tvamekaḥ sarvajagata īśvaro bandhamokṣayoḥ
BhP_08.07.023/3 taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ gurum
BhP_08.07.024/1 guṇamayyā svaśaktyāsya sargasthityapyayān vibho
BhP_08.07.024/3 dhatse yadā svadṛg bhūman brahmaviṣṇuśivābhidhām
BhP_08.07.025/1 tvaṃ brahma paramaṃ guhyaṃ sadasadbhāvabhāvanam
BhP_08.07.025/3 nānāśaktibhirābhātastvamātmā jagadīśvaraḥ
BhP_08.07.026/1 tvaṃ śabdayonirjagadādirātmā prāṇendriyadravyaguṇaḥ svabhāvaḥ
BhP_08.07.026/3 kālaḥ kratuḥ satyamṛtaṃ ca dharmas tvayy akṣaraṃ yat trivṛdāmananti
BhP_08.07.027/1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam
BhP_08.07.027/3 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam
BhP_08.07.028/1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ
BhP_08.07.028/3 parāvarātmāśrayaṇaṃ tavātmā somo mano dyaurbhagavan śiraste
BhP_08.07.029/1 kukṣiḥ samudrā girayo 'sthisaṅghā romāṇi sarvauṣadhivīrudhaste
BhP_08.07.029/3 chandāṃsi sākṣāt tava sapta dhātavas trayīmayātman hṛdayaṃ sarvadharmaḥ
BhP_08.07.030/1 mukhāni pañcopaniṣadastaveśa yaistriṃśadaṣṭottaramantravargaḥ
BhP_08.07.030/3 yat tac chivākhyaṃ paramātmatattvaṃ deva svayaṃjyotiravasthitiste
BhP_08.07.031/1 chāyā tvadharmormiṣu yairvisargo netratrayaṃ sattvarajastamāṃsi
BhP_08.07.031/3 sāṅkhyātmanaḥ śāstrakṛtastavekṣā chandomayo deva ṛṣiḥ purāṇaḥ
BhP_08.07.032/1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam
BhP_08.07.032/3 jyotiḥ paraṃ yatra rajastamaśca sattvaṃ na yadbrahma nirastabhedam
BhP_08.07.033/1 kāmādhvaratripurakālagarādyaneka
BhP_08.07.033/2 bhūtadruhaḥ kṣapayataḥ stutaye na tat te
BhP_08.07.033/3 yastvantakāla idamātmakṛtaṃ svanetra
BhP_08.07.033/4 vahnisphuliṅgaśikhayā bhasitaṃ na veda
BhP_08.07.034/1 ye tvātmarāmagurubhirhṛdi cintitāṅghri
BhP_08.07.034/2 dvandvaṃ carantamumayā tapasābhitaptam
BhP_08.07.034/3 katthanta ugraparuṣaṃ nirataṃ śmaśāne
BhP_08.07.034/4 te nūnamūtimavidaṃstava hātalajjāḥ
BhP_08.07.035/1 tat tasya te sadasatoḥ parataḥ parasya
BhP_08.07.035/2 nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ
BhP_08.07.035/3 brahmādayaḥ kimuta saṃstavane vayaṃ tu
BhP_08.07.035/4 tatsargasargaviṣayā api śaktimātram
BhP_08.07.036/1 etat paraṃ prapaśyāmo na paraṃ te maheśvara
BhP_08.07.036/3 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ
BhP_08.07.037/0 śrīśuka uvāca
BhP_08.07.037/1 tadvīkṣya vyasanaṃ tāsāṃ kṛpayā bhṛśapīḍitaḥ
BhP_08.07.037/3 sarvabhūtasuhṛddeva idamāha satīṃ priyām
BhP_08.07.038/0 śrīśiva uvāca
BhP_08.07.038/1 aho bata bhavāny etat prajānāṃ paśya vaiśasam
BhP_08.07.038/3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam
BhP_08.07.039/1 āsāṃ prāṇaparīpsūnāṃ vidheyamabhayaṃ hi me
BhP_08.07.039/3 etāvān hi prabhorartho yaddīnaparipālanam
BhP_08.07.040/1 prāṇaiḥ svaiḥ prāṇinaḥ pānti sādhavaḥ kṣaṇabhaṅguraiḥ
BhP_08.07.040/3 baddhavaireṣu bhūteṣu mohiteṣvātmamāyayā
BhP_08.07.041/1 puṃsaḥ kṛpayato bhadre sarvātmā prīyate hariḥ
BhP_08.07.041/3 prīte harau bhagavati prīye 'haṃ sacarācaraḥ
BhP_08.07.041/5 tasmādidaṃ garaṃ bhuñje prajānāṃ svastirastu me
BhP_08.07.042/0 śrīśuka uvāca
BhP_08.07.042/1 evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ
BhP_08.07.042/3 tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata
BhP_08.07.043/1 tataḥ karatalīkṛtya vyāpi hālāhalaṃ viṣam
BhP_08.07.043/3 abhakṣayan mahādevaḥ kṛpayā bhūtabhāvanaḥ
BhP_08.07.044/1 tasyāpi darśayāmāsa svavīryaṃ jalakalmaṣaḥ
BhP_08.07.044/3 yac cakāra gale nīlaṃ tac ca sādhorvibhūṣaṇam
BhP_08.07.045/1 tapyante lokatāpena sādhavaḥ prāyaśo janāḥ
BhP_08.07.045/3 paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ
BhP_08.07.046/1 niśamya karma tac chambhordevadevasya mīḍhuṣaḥ
BhP_08.07.046/3 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire
BhP_08.07.047/1 praskannaṃ pibataḥ pāṇeryat kiñcij jagṛhuḥ sma tat
BhP_08.07.047/3 vṛścikāhiviṣauṣadhyo dandaśūkāśca ye 'pare
BhP_08.08.001/0 śrīśuka uvāca
BhP_08.08.001/1 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ
BhP_08.08.001/3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat
BhP_08.08.002/1 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ
BhP_08.08.002/3 yajñasya devayānasya medhyāya haviṣe nṛpa
BhP_08.08.003/1 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ
BhP_08.08.003/3 tasmin baliḥ spṛhāṃ cakre nendra īśvaraśikṣayā
BhP_08.08.004/1 tata airāvato nāma vāraṇendro vinirgataḥ
BhP_08.08.004/3 dantaiścaturbhiḥ śvetādrerharan bhagavato mahim
BhP_08.08.005/1 airāvaṇādayastvaṣṭau diggajā abhavaṃstataḥ
BhP_08.08.005/3 abhramuprabhṛtayo 'ṣṭau ca kariṇyastvabhavan nṛpa
BhP_08.08.006/1 kaustubhākhyamabhūdratnaṃ padmarāgo mahodadheḥ
BhP_08.08.006/3 tasmin maṇau spṛhāṃ cakre vakṣo 'laṅkaraṇe hariḥ
BhP_08.08.007/1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam
BhP_08.08.007/3 pūrayaty arthino yo 'rthaiḥ śaśvadbhuvi yathā bhavān
BhP_08.08.008/1 tataścāpsaraso jātā niṣkakaṇṭhyaḥ suvāsasaḥ
BhP_08.08.008/3 ramaṇyaḥ svargiṇāṃ valgu gatilīlāvalokanaiḥ
BhP_08.08.009/1 tataścāvirabhūt sākṣāc chrī ramā bhagavatparā
BhP_08.08.009/3 rañjayantī diśaḥ kāntyā vidyut saudāmanī yathā
BhP_08.08.010/1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ
BhP_08.08.010/3 rūpaudāryavayovarṇa mahimākṣiptacetasaḥ
BhP_08.08.011/1 tasyā āsanamāninye mahendro mahadadbhutam
BhP_08.08.011/3 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci
BhP_08.08.012/1 ābhiṣecanikā bhūmirāharat sakalauṣadhīḥ
BhP_08.08.012/3 gāvaḥ pañca pavitrāṇi vasanto madhumādhavau
BhP_08.08.013/1 ṛṣayaḥ kalpayāṃ cakrurābhiṣekaṃ yathāvidhi
BhP_08.08.013/3 jagurbhadrāṇi gandharvā naṭyaśca nanṛturjaguḥ
BhP_08.08.014/1 meghā mṛdaṅgapaṇava murajānakagomukhān
BhP_08.08.014/3 vyanādayan śaṅkhaveṇu vīṇāstumulaniḥsvanān
BhP_08.08.015/1 tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm
BhP_08.08.015/3 digibhāḥ pūrṇakalaśaiḥ sūktavākyairdvijeritaiḥ
BhP_08.08.016/1 samudraḥ pītakauśeya vāsasī samupāharat
BhP_08.08.016/3 varuṇaḥ srajaṃ vaijayantīṃ madhunā mattaṣaṭpadām
BhP_08.08.017/1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ
BhP_08.08.017/3 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale
BhP_08.08.018/1 tataḥ kṛtasvastyayanotpalasrajaṃ nadaddvirephāṃ parigṛhya pāṇinā
BhP_08.08.018/3 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam
BhP_08.08.019/1 stanadvayaṃ cātikṛśodarī samaṃ nirantaraṃ candanakuṅkumokṣitam
BhP_08.08.019/3 tatastato nūpuravalgu śiñjitair visarpatī hemalateva sā babhau
BhP_08.08.020/1 vilokayantī niravadyamātmanaḥ padaṃ dhruvaṃ cāvyabhicārisadguṇam
BhP_08.08.020/3 gandharvasiddhāsurayakṣacāraṇa traipiṣṭapeyādiṣu nānvavindata
BhP_08.08.021/1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam
BhP_08.08.021/3 kaścin mahāṃstasya na kāmanirjayaḥ sa īśvaraḥ kiṃ parato vyapāśrayaḥ
BhP_08.08.022/1 dharmaḥ kvacit tatra na bhūtasauhṛdaṃ tyāgaḥ kvacit tatra na muktikāraṇam
BhP_08.08.022/3 vīryaṃ na puṃso 'sty ajaveganiṣkṛtaṃ na hi dvitīyo guṇasaṅgavarjitaḥ
BhP_08.08.023/1 kvacic cirāyurna hi śīlamaṅgalaṃ kvacit tadapy asti na vedyamāyuṣaḥ
BhP_08.08.023/3 yatrobhayaṃ kutra ca so 'py amaṅgalaḥ sumaṅgalaḥ kaśca na kāṅkṣate hi mām
BhP_08.08.024/1 evaṃ vimṛśyāvyabhicārisadguṇair varaṃ nijaikāśrayatayāguṇāśrayam
BhP_08.08.024/3 vavre varaṃ sarvaguṇairapekṣitaṃ ramā mukundaṃ nirapekṣamīpsitam
BhP_08.08.025/1 tasyāṃsadeśa uśatīṃ navakañjamālāṃ
BhP_08.08.025/2 mādyanmadhuvratavarūthagiropaghuṣṭām
BhP_08.08.025/3 tasthau nidhāya nikaṭe taduraḥ svadhāma
BhP_08.08.025/4 savrīḍahāsavikasannayanena yātā
BhP_08.08.026/1 tasyāḥ śriyastrijagato janako jananyā
BhP_08.08.026/2 vakṣo nivāsamakarot paramaṃ vibhūteḥ
BhP_08.08.026/3 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena
BhP_08.08.026/4 yatra sthitaidhayata sādhipatīṃstrilokān
BhP_08.08.027/1 śaṅkhatūryamṛdaṅgānāṃ vāditrāṇāṃ pṛthuḥ svanaḥ
BhP_08.08.027/3 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt
BhP_08.08.028/1 brahmarudrāṅgiromukhyāḥ sarve viśvasṛjo vibhum
BhP_08.08.028/3 īḍire 'vitathairmantraistalliṅgaiḥ puṣpavarṣiṇaḥ
BhP_08.08.029/1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ
BhP_08.08.029/3 śīlādiguṇasampannā lebhire nirvṛtiṃ parām
BhP_08.08.030/1 niḥsattvā lolupā rājan nirudyogā gatatrapāḥ
BhP_08.08.030/3 yadā copekṣitā lakṣmyā babhūvurdaityadānavāḥ
BhP_08.08.031/1 athāsīdvāruṇī devī kanyā kamalalocanā
BhP_08.08.031/3 asurā jagṛhustāṃ vai hareranumatena te
BhP_08.08.032/1 athodadhermathyamānāt kāśyapairamṛtārthibhiḥ
BhP_08.08.032/3 udatiṣṭhan mahārāja puruṣaḥ paramādbhutaḥ
BhP_08.08.033/1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ
BhP_08.08.033/3 śyāmalastaruṇaḥ sragvī sarvābharaṇabhūṣitaḥ
BhP_08.08.034/1 pītavāsā mahoraskaḥ sumṛṣṭamaṇikuṇḍalaḥ
BhP_08.08.034/3 snigdhakuñcitakeśānta subhagaḥ siṃhavikramaḥ
BhP_08.08.035/1 amṛtāpūrṇakalasaṃ bibhradvalayabhūṣitaḥ
BhP_08.08.035/3 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ
BhP_08.08.036/1 dhanvantaririti khyāta āyurvedadṛg ijyabhāk
BhP_08.08.036/3 tamālokyāsurāḥ sarve kalasaṃ cāmṛtābhṛtam
BhP_08.08.037/1 lipsantaḥ sarvavastūni kalasaṃ tarasāharan
BhP_08.08.037/3 nīyamāne 'suraistasmin kalase 'mṛtabhājane
BhP_08.08.038/1 viṣaṇṇamanaso devā hariṃ śaraṇamāyayuḥ
BhP_08.08.038/3 iti taddainyamālokya bhagavān bhṛtyakāmakṛt
BhP_08.08.038/5 mā khidyata mitho 'rthaṃ vaḥ sādhayiṣye svamāyayā
BhP_08.08.039/1 mithaḥ kalirabhūt teṣāṃ tadarthe tarṣacetasām
BhP_08.08.039/3 ahaṃ pūrvamahaṃ pūrvaṃ na tvaṃ na tvamiti prabho
BhP_08.08.040/1 devāḥ svaṃ bhāgamarhanti ye tulyāyāsahetavaḥ
BhP_08.08.040/3 satrayāga ivaitasminneṣa dharmaḥ sanātanaḥ
BhP_08.08.041/1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ
BhP_08.08.041/3 durbalāḥ prabalān rājan gṛhītakalasān muhuḥ
BhP_08.08.042/1 etasminnantare viṣṇuḥ sarvopāyavidīśvaraḥ
BhP_08.08.042/3 yoṣidrūpamanirdeśyaṃ dadhāraparamādbhutam
BhP_08.08.043/1 prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram
BhP_08.08.043/3 samānakarṇābharaṇaṃ sukapolonnasānanam
BhP_08.08.044/1 navayauvananirvṛtta stanabhārakṛśodaram
BhP_08.08.044/3 mukhāmodānuraktāli jhaṅkārodvignalocanam
BhP_08.08.045/1 bibhrat sukeśabhāreṇa mālāmutphullamallikām
BhP_08.08.045/3 sugrīvakaṇṭhābharaṇaṃ subhujāṅgadabhūṣitam
BhP_08.08.046/1 virajāmbarasaṃvīta nitambadvīpaśobhayā
BhP_08.08.046/3 kāñcyā pravilasadvalgu calaccaraṇanūpuram
BhP_08.08.047/1 savrīḍasmitavikṣipta bhrūvilāsāvalokanaiḥ
BhP_08.08.047/3 daityayūthapacetaḥsu kāmamuddīpayan muhuḥ
BhP_08.09.001/0 śrīśuka uvāca
BhP_08.09.001/1 te 'nyonyato 'surāḥ pātraṃ harantastyaktasauhṛdāḥ
BhP_08.09.001/3 kṣipanto dasyudharmāṇa āyāntīṃ dadṛśuḥ striyam
BhP_08.09.002/1 aho rūpamaho dhāma aho asyā navaṃ vayaḥ
BhP_08.09.002/3 iti te tāmabhidrutya papracchurjātahṛcchayāḥ
BhP_08.09.003/1 kā tvaṃ kañjapalāśākṣi kuto vā kiṃ cikīrṣasi
BhP_08.09.003/3 kasyāsi vada vāmoru mathnatīva manāṃsi naḥ
BhP_08.09.004/1 na vayaṃ tvāmarairdaityaiḥ siddhagandharvacāraṇaiḥ
BhP_08.09.004/3 nāspṛṣṭapūrvāṃ jānīmo lokeśaiśca kuto nṛbhiḥ
BhP_08.09.005/1 nūnaṃ tvaṃ vidhinā subhrūḥ preṣitāsi śarīriṇām
BhP_08.09.005/3 sarvendriyamanaḥprītiṃ vidhātuṃ saghṛṇena kim
BhP_08.09.006/1 sā tvaṃ naḥ spardhamānānāmekavastuni mānini
BhP_08.09.006/3 jñātīnāṃ baddhavairāṇāṃ śaṃ vidhatsva sumadhyame
BhP_08.09.007/1 vayaṃ kaśyapadāyādā bhrātaraḥ kṛtapauruṣāḥ
BhP_08.09.007/3 vibhajasva yathānyāyaṃ naiva bhedo yathā bhavet
BhP_08.09.008/1 ity upāmantrito daityairmāyāyoṣidvapurhariḥ
BhP_08.09.008/3 prahasya rucirāpāṅgairnirīkṣannidamabravīt
BhP_08.09.009/0 śrībhagavān uvāca
BhP_08.09.009/1 kathaṃ kaśyapadāyādāḥ puṃścalyāṃ mayi saṅgatāḥ
BhP_08.09.009/3 viśvāsaṃ paṇḍito jātu kāminīṣu na yāti hi
BhP_08.09.010/1 sālāvṛkāṇāṃ strīṇāṃ ca svairiṇīnāṃ suradviṣaḥ
BhP_08.09.010/3 sakhyāny āhuranityāni nūtnaṃ nūtnaṃ vicinvatām
BhP_08.09.011/0 śrīśuka uvāca
BhP_08.09.011/1 iti te kṣvelitaistasyā āśvastamanaso 'surāḥ
BhP_08.09.011/3 jahasurbhāvagambhīraṃ daduścāmṛtabhājanam
BhP_08.09.012/1 tato gṛhītvāmṛtabhājanaṃ harir babhāṣa īṣatsmitaśobhayā girā
BhP_08.09.012/3 yady abhyupetaṃ kva ca sādhvasādhu vā kṛtaṃ mayā vo vibhaje sudhāmimām
BhP_08.09.013/1 ity abhivyāhṛtaṃ tasyā ākarṇyāsurapuṅgavāḥ
BhP_08.09.013/3 apramāṇavidastasyāstat tathety anvamaṃsata
BhP_08.09.014/1 athopoṣya kṛtasnānā hutvā ca haviṣānalam
BhP_08.09.014/3 dattvā goviprabhūtebhyaḥ kṛtasvastyayanā dvijaiḥ
BhP_08.09.015/1 yathopajoṣaṃ vāsāṃsi paridhāyāhatāni te
BhP_08.09.015/3 kuśeṣu prāviśan sarve prāgagreṣvabhibhūṣitāḥ
BhP_08.09.016/1 prāṅmukheṣūpaviṣṭeṣu sureṣu ditijeṣu ca
BhP_08.09.016/3 dhūpāmoditaśālāyāṃjuṣṭāyāṃ mālyadīpakaiḥ
BhP_08.09.017/1 tasyāṃ narendra karabhoruruśaddukūla śroṇītaṭālasagatirmadavihvalākṣī
BhP_08.09.017/3 sā kūjatī kanakanūpuraśiñjitena kumbhastanī kalasapāṇirathāviveśa
BhP_08.09.018/1 tāṃ śrīsakhīṃ kanakakuṇḍalacārukarṇa nāsākapolavadanāṃ paradevatākhyām
BhP_08.09.018/3 saṃvīkṣya sammumuhurutsmitavīkṣaṇena devāsurā vigalitastanapaṭṭikāntām
BhP_08.09.019/1 asurāṇāṃ sudhādānaṃ sarpāṇāmiva durnayam
BhP_08.09.019/3 matvā jātinṛśaṃsānāṃ na tāṃ vyabhajadacyutaḥ
BhP_08.09.020/1 kalpayitvā pṛthak paṅktīrubhayeṣāṃ jagatpatiḥ
BhP_08.09.020/3 tāṃścopaveśayāmāsa sveṣu sveṣu ca paṅktiṣu
BhP_08.09.021/1 daityān gṛhītakalaso vañcayannupasañcaraiḥ
BhP_08.09.021/3 dūrasthān pāyayāmāsajarāmṛtyuharāṃ sudhām
BhP_08.09.022/1 te pālayantaḥ samayamasurāḥ svakṛtaṃ nṛpa
BhP_08.09.022/3 tūṣṇīmāsan kṛtasnehāḥ strīvivādajugupsayā
BhP_08.09.023/1 tasyāṃ kṛtātipraṇayāḥ praṇayāpāyakātarāḥ
BhP_08.09.023/3 bahumānena cābaddhā nocuḥ kiñcana vipriyam
BhP_08.09.024/1 devaliṅgapraticchannaḥ svarbhānurdevasaṃsadi
BhP_08.09.024/3 praviṣṭaḥ somamapibac candrārkābhyāṃ ca sūcitaḥ
BhP_08.09.025/1 cakreṇa kṣuradhāreṇa jahāra pibataḥ śiraḥ
BhP_08.09.025/3 haristasya kabandhastu sudhayāplāvito 'patat
BhP_08.09.026/1 śirastvamaratāṃ nītamajo grahamacīkḷpat
BhP_08.09.026/3 yastu parvaṇi candrārkāvabhidhāvati vairadhīḥ
BhP_08.09.027/1 pītaprāye 'mṛte devairbhagavān lokabhāvanaḥ
BhP_08.09.027/3 paśyatāmasurendrāṇāṃ svaṃ rūpaṃ jagṛhe hariḥ
BhP_08.09.028/1 evaṃ surāsuragaṇāḥ samadeśakāla
BhP_08.09.028/2 hetvarthakarmamatayo 'pi phale vikalpāḥ
BhP_08.09.028/3 tatrāmṛtaṃ suragaṇāḥ phalamañjasāpur
BhP_08.09.028/4 yatpādapaṅkajarajaḥśrayaṇān na daityāḥ
BhP_08.09.029/1 yadyujyate 'suvasukarmamanovacobhir
BhP_08.09.029/2 dehātmajādiṣu nṛbhistadasat pṛthaktvāt
BhP_08.09.029/3 taireva sadbhavati yat kriyate 'pṛthaktvāt
BhP_08.09.029/4 sarvasya tadbhavati mūlaniṣecanaṃ yat
BhP_08.10.001/0 śrīśuka uvāca
BhP_08.10.001/1 iti dānavadaiteyā nāvindannamṛtaṃ nṛpa
BhP_08.10.001/3 yuktāḥ karmaṇi yattāśca vāsudevaparāṅmukhāḥ
BhP_08.10.002/1 sādhayitvāmṛtaṃ rājan pāyayitvā svakān surān
BhP_08.10.002/3 paśyatāṃ sarvabhūtānāṃ yayau garuḍavāhanaḥ
BhP_08.10.003/1 sapatnānāṃ parāmṛddhiṃ dṛṣṭvā te ditinandanāḥ
BhP_08.10.003/3 amṛṣyamāṇā utpeturdevān pratyudyatāyudhāḥ
BhP_08.10.004/1 tataḥ suragaṇāḥ sarve sudhayā pītayaidhitāḥ
BhP_08.10.004/3 pratisaṃyuyudhuḥ śastrairnārāyaṇapadāśrayāḥ
BhP_08.10.005/1 tatra daivāsuro nāma raṇaḥ paramadāruṇaḥ
BhP_08.10.005/3 rodhasy udanvato rājaṃstumulo romaharṣaṇaḥ
BhP_08.10.006/1 tatrānyonyaṃ sapatnāste saṃrabdhamanaso raṇe
BhP_08.10.006/3 samāsādyāsibhirbāṇairnijaghnurvividhāyudhaiḥ
BhP_08.10.007/1 śaṅkhatūryamṛdaṅgānāṃ bherīḍamariṇāṃ mahān
BhP_08.10.007/3 hastyaśvarathapattīnāṃ nadatāṃ nisvano 'bhavat
BhP_08.10.008/1 rathino rathibhistatra pattibhiḥ saha pattayaḥ
BhP_08.10.008/3 hayā hayairibhāścebhaiḥ samasajjanta saṃyuge
BhP_08.10.009/1 uṣṭraiḥ kecidibhaiḥ kecidapare yuyudhuḥ kharaiḥ
BhP_08.10.009/3 kecidgauramukhairṛkṣairdvīpibhirharibhirbhaṭāḥ
BhP_08.10.010/1 gṛdhraiḥ kaṅkairbakairanye śyenabhāsaistimiṅgilaiḥ
BhP_08.10.010/3 śarabhairmahiṣaiḥ khaḍgairgovṛṣairgavayāruṇaiḥ
BhP_08.10.011/1 śivābhirākhubhiḥ kecit kṛkalāsaiḥ śaśairnaraiḥ
BhP_08.10.011/3 bastaireke kṛṣṇasārairhaṃsairanye ca sūkaraiḥ
BhP_08.10.012/1 anye jalasthalakhagaiḥ sattvairvikṛtavigrahaiḥ
BhP_08.10.012/3 senayorubhayo rājan viviśuste 'grato 'grataḥ
BhP_08.10.013/1 citradhvajapaṭai rājannātapatraiḥ sitāmalaiḥ
BhP_08.10.013/3 mahādhanairvajradaṇḍairvyajanairbārhacāmaraiḥ
BhP_08.10.014/1 vātoddhūtottaroṣṇīṣairarcirbhirvarmabhūṣaṇaiḥ
BhP_08.10.014/3 sphuradbhirviśadaiḥ śastraiḥ sutarāṃ sūryaraśmibhiḥ
BhP_08.10.015/1 devadānavavīrāṇāṃ dhvajinyau pāṇḍunandana
BhP_08.10.015/3 rejaturvīramālābhiryādasāmiva sāgarau
BhP_08.10.016/1 vairocano baliḥ saṅkhye so 'surāṇāṃ camūpatiḥ
BhP_08.10.016/3 yānaṃ vaihāyasaṃ nāma kāmagaṃ mayanirmitam
BhP_08.10.017/1 sarvasāṅgrāmikopetaṃ sarvāścaryamayaṃ prabho
BhP_08.10.017/3 apratarkyamanirdeśyaṃ dṛśyamānamadarśanam
BhP_08.10.018/1 āsthitastadvimānāgryaṃ sarvānīkādhipairvṛtaḥ
BhP_08.10.018/3 bālavyajanachatrāgryai reje candra ivodaye
BhP_08.10.019/1 tasyāsan sarvato yānairyūthānāṃ patayo 'surāḥ
BhP_08.10.019/3 namuciḥ śambaro bāṇo vipracittirayomukhaḥ
BhP_08.10.020/1 dvimūrdhā kālanābho 'tha prahetirhetirilvalaḥ
BhP_08.10.020/3 śakunirbhūtasantāpo vajradaṃṣṭro virocanaḥ
BhP_08.10.021/1 hayagrīvaḥ śaṅkuśirāḥ kapilo meghadundubhiḥ
BhP_08.10.021/3 tārakaścakradṛk śumbho niśumbho jambha utkalaḥ
BhP_08.10.022/1 ariṣṭo 'riṣṭanemiśca mayaśca tripurādhipaḥ
BhP_08.10.022/3 anye paulomakāleyā nivātakavacādayaḥ
BhP_08.10.023/1 alabdhabhāgāḥ somasya kevalaṃ kleśabhāginaḥ
BhP_08.10.023/3 sarva ete raṇamukhe bahuśo nirjitāmarāḥ
BhP_08.10.024/1 siṃhanādān vimuñcantaḥ śaṅkhān dadhmurmahāravān
BhP_08.10.024/3 dṛṣṭvā sapatnān utsiktān balabhit kupito bhṛśam
BhP_08.10.025/1 airāvataṃ dikkariṇamārūḍhaḥ śuśubhe svarāṭ
BhP_08.10.025/3 yathā sravatprasravaṇamudayādrimaharpatiḥ
BhP_08.10.026/1 tasyāsan sarvato devā nānāvāhadhvajāyudhāḥ
BhP_08.10.026/3 lokapālāḥ sahagaṇairvāyvagnivaruṇādayaḥ
BhP_08.10.027/1 te 'nyonyamabhisaṃsṛtya kṣipanto marmabhirmithaḥ
BhP_08.10.027/3 āhvayanto viśanto 'gre yuyudhurdvandvayodhinaḥ
BhP_08.10.028/1 yuyodha balirindreṇa tārakeṇa guho 'syata
BhP_08.10.028/3 varuṇo hetināyudhyan mitro rājan prahetinā
BhP_08.10.029/1 yamastu kālanābhena viśvakarmā mayena vai
BhP_08.10.029/3 śambaro yuyudhe tvaṣṭrā savitrā tu virocanaḥ
BhP_08.10.030/1 aparājitena namuciraśvinau vṛṣaparvaṇā
BhP_08.10.030/3 sūryo balisutairdevo bāṇajyeṣṭhaiḥ śatena ca
BhP_08.10.031/1 rāhuṇā ca tathā somaḥ pulomnā yuyudhe 'nilaḥ
BhP_08.10.031/3 niśumbhaśumbhayordevī bhadrakālī tarasvinī
BhP_08.10.032/1 vṛṣākapistu jambhena mahiṣeṇa vibhāvasuḥ
BhP_08.10.032/3 ilvalaḥ saha vātāpirbrahmaputrairarindama
BhP_08.10.033/1 kāmadevena durmarṣa utkalo mātṛbhiḥ saha
BhP_08.10.033/3 bṛhaspatiścośanasā narakeṇa śanaiścaraḥ
BhP_08.10.034/1 maruto nivātakavacaiḥ kāleyairvasavo 'marāḥ
BhP_08.10.034/3 viśvedevāstu paulomai rudrāḥ krodhavaśaiḥ saha
BhP_08.10.035/1 ta evamājāvasurāḥ surendrā dvandvena saṃhatya ca yudhyamānāḥ
BhP_08.10.035/3 anyonyamāsādya nijaghnurojasā jigīṣavastīkṣṇaśarāsitomaraiḥ
BhP_08.10.036/1 bhuśuṇḍibhiścakragadarṣṭipaṭṭiśaiḥ śaktyulmukaiḥ prāsaparaśvadhairapi
BhP_08.10.036/3 nistriṃśabhallaiḥ parighaiḥ samudgaraiḥ sabhindipālaiśca śirāṃsi cicchiduḥ
BhP_08.10.037/1 gajāsturaṅgāḥ sarathāḥ padātayaḥ sārohavāhā vividhā vikhaṇḍitāḥ
BhP_08.10.037/3 nikṛttabāhūruśirodharāṅghrayaś chinnadhvajeṣvāsatanutrabhūṣaṇāḥ
BhP_08.10.038/1 teṣāṃ padāghātarathāṅgacūrṇitād āyodhanādulbaṇa utthitastadā
BhP_08.10.038/3 reṇurdiśaḥ khaṃ dyumaṇiṃ ca chādayan nyavartatāsṛksrutibhiḥ pariplutāt
BhP_08.10.039/1 śirobhiruddhūtakirīṭakuṇḍalaiḥ saṃrambhadṛgbhiḥ paridaṣṭadacchadaiḥ
BhP_08.10.039/3 mahābhujaiḥ sābharaṇaiḥ sahāyudhaiḥ sā prāstṛtā bhūḥ karabhorubhirbabhau
BhP_08.10.040/1 kabandhāstatra cotpetuḥ patitasvaśiro 'kṣibhiḥ
BhP_08.10.040/3 udyatāyudhadordaṇḍairādhāvanto bhaṭān mṛdhe
BhP_08.10.041/1 balirmahendraṃ daśabhistribhirairāvataṃ śaraiḥ
BhP_08.10.041/3 caturbhiścaturo vāhān ekenārohamārcchayat
BhP_08.10.042/1 sa tān āpatataḥ śakrastāvadbhiḥ śīghravikramaḥ
BhP_08.10.042/3 ciccheda niśitairbhallairasamprāptān hasanniva
BhP_08.10.043/1 tasya karmottamaṃ vīkṣya durmarṣaḥ śaktimādade
BhP_08.10.043/3 tāṃ jvalantīṃ maholkābhāṃ hastasthāmacchinaddhariḥ
BhP_08.10.044/1 tataḥ śūlaṃ tataḥ prāsaṃ tatastomaramṛṣṭayaḥ
BhP_08.10.044/3 yadyac chastraṃ samādadyāt sarvaṃ tadacchinadvibhuḥ
BhP_08.10.045/1 sasarjāthāsurīṃ māyāmantardhānagato 'suraḥ
BhP_08.10.045/3 tataḥ prādurabhūc chailaḥ surānīkopari prabho
BhP_08.10.046/1 tato nipetustaravo dahyamānā davāgninā
BhP_08.10.046/3 śilāḥ saṭaṅkaśikharāścūrṇayantyo dviṣadbalam
BhP_08.10.047/1 mahoragāḥ samutpeturdandaśūkāḥ savṛścikāḥ
BhP_08.10.047/3 siṃhavyāghravarāhāśca mardayanto mahāgajāḥ
BhP_08.10.048/1 yātudhānyaśca śataśaḥ śūlahastā vivāsasaḥ
BhP_08.10.048/3 chindhi bhindhīti vādinyastathā rakṣogaṇāḥ prabho
BhP_08.10.049/1 tato mahāghanā vyomni gambhīraparuṣasvanāḥ
BhP_08.10.049/3 aṅgārān mumucurvātairāhatāḥ stanayitnavaḥ
BhP_08.10.050/1 sṛṣṭo daityena sumahān vahniḥ śvasanasārathiḥ
BhP_08.10.050/3 sāṃvartaka ivātyugro vibudhadhvajinīmadhāk
BhP_08.10.051/1 tataḥ samudra udvelaḥ sarvataḥ pratyadṛśyata
BhP_08.10.051/3 pracaṇḍavātairuddhūta taraṅgāvartabhīṣaṇaḥ
BhP_08.10.052/1 evaṃ daityairmahāmāyairalakṣyagatibhī raṇe
BhP_08.10.052/3 sṛjyamānāsu māyāsu viṣeduḥ surasainikāḥ
BhP_08.10.053/1 na tatpratividhiṃ yatra vidurindrādayo nṛpa
BhP_08.10.053/3 dhyātaḥ prādurabhūt tatra bhagavān viśvabhāvanaḥ
BhP_08.10.054/1 tataḥ suparṇāṃsakṛtāṅghripallavaḥ piśaṅgavāsā navakañjalocanaḥ
BhP_08.10.054/3 adṛśyatāṣṭāyudhabāhurullasac chrīkaustubhānarghyakirīṭakuṇḍalaḥ
BhP_08.10.055/1 tasmin praviṣṭe 'surakūṭakarmajā māyā vineśurmahinā mahīyasaḥ
BhP_08.10.055/3 svapno yathā hi pratibodha āgate harismṛtiḥ sarvavipadvimokṣaṇam
BhP_08.10.056/1 dṛṣṭvā mṛdhe garuḍavāhamibhārivāha āvidhya śūlamahinodatha kālanemiḥ
BhP_08.10.056/3 tal līlayā garuḍamūrdhni patadgṛhītvā tenāhanan nṛpa savāhamariṃ tryadhīśaḥ
BhP_08.10.057/1 mālī sumāly atibalau yudhi petaturyac cakreṇa kṛttaśirasāvatha mālyavāṃstam
BhP_08.10.057/3 āhatya tigmagadayāhanadaṇḍajendraṃ tāvac chiro 'cchinadarernadato 'riṇādyaḥ
BhP_08.11.001/0 śrīśuka uvāca
BhP_08.11.001/1 atho surāḥ pratyupalabdhacetasaḥ parasya puṃsaḥ parayānukampayā
BhP_08.11.001/3 jaghnurbhṛśaṃ śakrasamīraṇādayas tāṃstān raṇe yairabhisaṃhatāḥ purā
BhP_08.11.002/1 vairocanāya saṃrabdho bhagavān pākaśāsanaḥ
BhP_08.11.002/3 udayacchadyadā vajraṃ prajā hā heti cukruśuḥ
BhP_08.11.003/1 vajrapāṇistamāhedaṃ tiraskṛtya puraḥsthitam
BhP_08.11.003/3 manasvinaṃ susampannaṃ vicarantaṃ mahāmṛdhe
BhP_08.11.004/1 naṭavan mūḍha māyābhirmāyeśān no jigīṣasi
BhP_08.11.004/3 jitvā bālān nibaddhākṣān naṭo harati taddhanam
BhP_08.11.005/1 ārurukṣanti māyābhirutsisṛpsanti ye divam
BhP_08.11.005/3 tān dasyūn vidhunomy ajñān pūrvasmāc ca padādadhaḥ
BhP_08.11.006/1 so 'haṃ durmāyinaste 'dya vajreṇa śataparvaṇā
BhP_08.11.006/3 śiro hariṣye mandātmanghaṭasva jñātibhiḥ saha
BhP_08.11.007/0 śrībaliruvāca
BhP_08.11.007/1 saṅgrāme vartamānānāṃ kālacoditakarmaṇām
BhP_08.11.007/3 kīrtirjayo 'jayo mṛtyuḥ sarveṣāṃ syuranukramāt
BhP_08.11.008/1 tadidaṃ kālaraśanaṃ jagat paśyanti sūrayaḥ
BhP_08.11.008/3 na hṛṣyanti na śocanti tatra yūyamapaṇḍitāḥ
BhP_08.11.009/1 na vayaṃ manyamānānāmātmānaṃ tatra sādhanam
BhP_08.11.009/3 giro vaḥ sādhuśocyānāṃ gṛhṇīmo marmatāḍanāḥ
BhP_08.11.010/0 śrīśuka uvāca
BhP_08.11.010/1 ity ākṣipya vibhuṃ vīro nārācairvīramardanaḥ
BhP_08.11.010/3 ākarṇapūrṇairahanadākṣepairāha taṃ punaḥ
BhP_08.11.011/1 evaṃ nirākṛto devo vairiṇā tathyavādinā
BhP_08.11.011/3 nāmṛṣyat tadadhikṣepaṃ totrāhata iva dvipaḥ
BhP_08.11.012/1 prāharat kuliśaṃ tasmā amoghaṃ paramardanaḥ
BhP_08.11.012/3 sayāno nyapatadbhūmau chinnapakṣa ivācalaḥ
BhP_08.11.013/1 sakhāyaṃ patitaṃ dṛṣṭvā jambho balisakhaḥ suhṛt
BhP_08.11.013/3 abhyayāt sauhṛdaṃ sakhyurhatasyāpi samācaran
BhP_08.11.014/1 sa siṃhavāha āsādya gadāmudyamya raṃhasā
BhP_08.11.014/3 jatrāvatāḍayac chakraṃ gajaṃ ca sumahābalaḥ
BhP_08.11.015/1 gadāprahāravyathito bhṛśaṃ vihvalito gajaḥ
BhP_08.11.015/3 jānubhyāṃ dharaṇīṃ spṛṣṭvā kaśmalaṃ paramaṃ yayau
BhP_08.11.016/1 tato ratho mātalinā haribhirdaśaśatairvṛtaḥ
BhP_08.11.016/3 ānīto dvipamutsṛjya rathamāruruhe vibhuḥ
BhP_08.11.017/1 tasya tat pūjayan karma yanturdānavasattamaḥ
BhP_08.11.017/3 śūlena jvalatā taṃ tu smayamāno 'hanan mṛdhe
BhP_08.11.018/1 sehe rujaṃ sudurmarṣāṃ sattvamālambya mātaliḥ
BhP_08.11.018/3 indro jambhasya saṅkruddho vajreṇāpāharac chiraḥ
BhP_08.11.019/1 jambhaṃ śrutvā hataṃ tasya jñātayo nāradādṛṣeḥ
BhP_08.11.019/3 namuciśca balaḥ pākastatrāpetustvarānvitāḥ
BhP_08.11.020/1 vacobhiḥ paruṣairindramardayanto 'sya marmasu
BhP_08.11.020/3 śarairavākiran meghā dhārābhiriva parvatam
BhP_08.11.021/1 harīn daśaśatāny ājau haryaśvasya balaḥ śaraiḥ
BhP_08.11.021/3 tāvadbhirardayāmāsa yugapal laghuhastavān
BhP_08.11.022/1 śatābhyāṃ mātaliṃ pāko rathaṃ sāvayavaṃ pṛthak
BhP_08.11.022/3 sakṛt sandhānamokṣeṇa tadadbhutamabhūdraṇe
BhP_08.11.023/1 namuciḥ pañcadaśabhiḥ svarṇapuṅkhairmaheṣubhiḥ
BhP_08.11.023/3 āhatya vyanadat saṅkhye satoya iva toyadaḥ
BhP_08.11.024/1 sarvataḥ śarakūṭena śakraṃ sarathasārathim
BhP_08.11.024/3 chādayāmāsurasurāḥ prāvṛṭsūryamivāmbudāḥ
BhP_08.11.025/1 alakṣayantastamatīva vihvalā vicukruśurdevagaṇāḥ sahānugāḥ
BhP_08.11.025/3 anāyakāḥ śatrubalena nirjitā vaṇikpathā bhinnanavo yathārṇave
BhP_08.11.026/1 tatasturāṣāḍ iṣubaddhapañjarād vinirgataḥ sāśvarathadhvajāgraṇīḥ
BhP_08.11.026/3 babhau diśaḥ khaṃ pṛthivīṃ ca rocayan svatejasā sūrya iva kṣapātyaye
BhP_08.11.027/1 nirīkṣya pṛtanāṃ devaḥ parairabhyarditāṃ raṇe
BhP_08.11.027/3 udayacchadripuṃ hantuṃ vajraṃ vajradharo ruṣā
BhP_08.11.028/1 sa tenaivāṣṭadhāreṇa śirasī balapākayoḥ
BhP_08.11.028/3 jñātīnāṃ paśyatāṃ rājan jahāra janayan bhayam
BhP_08.11.029/1 namucistadvadhaṃ dṛṣṭvā śokāmarṣaruṣānvitaḥ
BhP_08.11.029/3 jighāṃsurindraṃ nṛpate cakāra paramodyamam
BhP_08.11.030/1 aśmasāramayaṃ śūlaṃ ghaṇṭāvaddhemabhūṣaṇam
BhP_08.11.030/3 pragṛhyābhyadravat kruddho hato 'sīti vitarjayan
BhP_08.11.030/5 prāhiṇoddevarājāya ninadan mṛgarāḍ iva
BhP_08.11.031/1 tadāpatadgaganatale mahājavaṃ vicicchide haririṣubhiḥ sahasradhā
BhP_08.11.031/3 tamāhanan nṛpa kuliśena kandhare ruṣānvitastridaśapatiḥ śiro haran
BhP_08.11.032/1 na tasya hi tvacamapi vajra ūrjito bibheda yaḥ surapatinaujaseritaḥ
BhP_08.11.032/3 tadadbhutaṃ paramativīryavṛtrabhit tiraskṛto namuciśirodharatvacā
BhP_08.11.033/1 tasmādindro 'bibhec chatrorvajraḥ pratihato yataḥ
BhP_08.11.033/3 kimidaṃ daivayogena bhūtaṃ lokavimohanam
BhP_08.11.034/1 yena me pūrvamadrīṇāṃ pakṣacchedaḥ prajātyaye
BhP_08.11.034/3 kṛto niviśatāṃ bhāraiḥ patattraiḥ patatāṃ bhuvi
BhP_08.11.035/1 tapaḥsāramayaṃ tvāṣṭraṃ vṛtro yena vipāṭitaḥ
BhP_08.11.035/3 anye cāpi balopetāḥ sarvāstrairakṣatatvacaḥ
BhP_08.11.036/1 so 'yaṃ pratihato vajro mayā mukto 'sure 'lpake
BhP_08.11.036/3 nāhaṃ tadādade daṇḍaṃ brahmatejo 'py akāraṇam
BhP_08.11.037/1 iti śakraṃ viṣīdantamāha vāg aśarīriṇī
BhP_08.11.037/3 nāyaṃ śuṣkairatho nārdrairvadhamarhati dānavaḥ
BhP_08.11.038/1 mayāsmai yadvaro datto mṛtyurnaivārdraśuṣkayoḥ
BhP_08.11.038/3 ato 'nyaścintanīyaste upāyo maghavan ripoḥ
BhP_08.11.039/1 tāṃ daivīṃ giramākarṇya maghavān susamāhitaḥ
BhP_08.11.039/3 dhyāyan phenamathāpaśyadupāyamubhayātmakam
BhP_08.11.040/1 na śuṣkeṇa na cārdreṇa jahāra namuceḥ śiraḥ
BhP_08.11.040/3 taṃ tuṣṭuvurmunigaṇā mālyaiścāvākiran vibhum
BhP_08.11.041/1 gandharvamukhyau jagaturviśvāvasuparāvasū
BhP_08.11.041/3 devadundubhayo nedurnartakyo nanṛturmudā
BhP_08.11.042/1 anye 'py evaṃ pratidvandvān vāyvagnivaruṇādayaḥ
BhP_08.11.042/3 sūdayāmāsurasurān mṛgān kesariṇo yathā
BhP_08.11.043/1 brahmaṇā preṣito devān devarṣirnārado nṛpa
BhP_08.11.043/3 vārayāmāsa vibudhān dṛṣṭvā dānavasaṅkṣayam
BhP_08.11.044/0 śrīnārada uvāca
BhP_08.11.044/1 bhavadbhiramṛtaṃ prāptaṃ nārāyaṇabhujāśrayaiḥ
BhP_08.11.044/3 śriyā samedhitāḥ sarva upāramata vigrahāt
BhP_08.11.045/0 śrīśuka uvāca
BhP_08.11.045/1 saṃyamya manyusaṃrambhaṃ mānayanto munervacaḥ
BhP_08.11.045/3 upagīyamānānucarairyayuḥ sarve triviṣṭapam
BhP_08.11.046/1 ye 'vaśiṣṭā raṇe tasmin nāradānumatena te
BhP_08.11.046/3 baliṃ vipannamādāya astaṃ girimupāgaman
BhP_08.11.047/1 tatrāvinaṣṭāvayavān vidyamānaśirodharān
BhP_08.11.047/3 uśanā jīvayāmāsa saṃjīvanyā svavidyayā
BhP_08.11.048/1 baliścośanasā spṛṣṭaḥ pratyāpannendriyasmṛtiḥ
BhP_08.11.048/3 parājito 'pi nākhidyal lokatattvavicakṣaṇaḥ
BhP_08.12.001/0 śrībādarāyaṇiruvāca
BhP_08.12.001/1 vṛṣadhvajo niśamyedaṃ yoṣidrūpeṇa dānavān
BhP_08.12.001/3 mohayitvā suragaṇān hariḥ somamapāyayat
BhP_08.12.002/1 vṛṣamāruhya giriśaḥ sarvabhūtagaṇairvṛtaḥ
BhP_08.12.002/3 saha devyā yayau draṣṭuṃ yatrāste madhusūdanaḥ
BhP_08.12.003/1 sabhājito bhagavatā sādaraṃ somayā bhavaḥ
BhP_08.12.003/3 sūpaviṣṭa uvācedaṃ pratipūjya smayan harim
BhP_08.12.004/0 śrīmahādeva uvāca
BhP_08.12.004/1 devadeva jagadvyāpin jagadīśa jaganmaya
BhP_08.12.004/3 sarveṣāmapi bhāvānāṃ tvamātmā heturīśvaraḥ
BhP_08.12.005/1 ādyantāvasya yan madhyamidamanyadahaṃ bahiḥ
BhP_08.12.005/3 yato 'vyayasya naitāni tat satyaṃ brahma cidbhavān
BhP_08.12.006/1 tavaiva caraṇāmbhojaṃ śreyaskāmā nirāśiṣaḥ
BhP_08.12.006/3 visṛjyobhayataḥ saṅgaṃ munayaḥ samupāsate
BhP_08.12.007/1 tvaṃ brahma pūrṇamamṛtaṃ viguṇaṃ viśokam
BhP_08.12.007/3 ānandamātramavikāramananyadanyat
BhP_08.12.008/1 viśvasya heturudayasthitisaṃyamānām
BhP_08.12.008/3 ātmeśvaraśca tadapekṣatayānapekṣaḥ
BhP_08.12.009/1 ekastvameva sadasaddvayamadvayaṃ ca
BhP_08.12.009/3 svarṇaṃ kṛtākṛtamiveha na vastubhedaḥ
BhP_08.12.010/1 ajñānatastvayi janairvihito vikalpo
BhP_08.12.010/3 yasmādguṇavyatikaro nirupādhikasya
BhP_08.12.011/1 tvāṃ brahma kecidavayanty uta dharmameke
BhP_08.12.011/3 eke paraṃ sadasatoḥ puruṣaṃ pareśam
BhP_08.12.012/1 anye 'vayanti navaśaktiyutaṃ paraṃ tvāṃ
BhP_08.12.012/3 kecin mahāpuruṣamavyayamātmatantram
BhP_08.12.013/1 nāhaṃ parāyurṛṣayo na marīcimukhyā
BhP_08.12.013/3 jānanti yadviracitaṃ khalu sattvasargāḥ
BhP_08.12.001/1 yanmāyayā muṣitacetasa īśa daitya
BhP_08.12.001/1 martyādayaḥ kimuta śaśvadabhadravṛttāḥ
BhP_08.12.001/1 sa tvaṃ samīhitamadaḥ sthitijanmanāśaṃ
BhP_08.12.001/1 bhūtehitaṃ ca jagato bhavabandhamokṣau
BhP_08.12.001/1 vāyuryathā viśati khaṃ ca carācarākhyaṃ
BhP_08.12.001/1 sarvaṃ tadātmakatayāvagamo 'varuntse
BhP_08.12.001/1 avatārā mayā dṛṣṭā ramamāṇasya te guṇaiḥ
BhP_08.12.001/1 so 'haṃ taddraṣṭumicchāmi yat te yoṣidvapurdhṛtam
BhP_08.12.001/1 yena sammohitā daityāḥ pāyitāścāmṛtaṃ surāḥ
BhP_08.12.001/1 taddidṛkṣava āyātāḥ paraṃ kautūhalaṃ hi naḥ
BhP_08.12.014/0 śrīśuka uvāca
BhP_08.12.014/1 evamabhyarthito viṣṇurbhagavān śūlapāṇinā
BhP_08.12.014/3 prahasya bhāvagambhīraṃ giriśaṃ pratyabhāṣata
BhP_08.12.015/0 śrībhagavān uvāca
BhP_08.12.015/1 kautūhalāya daityānāṃ yoṣidveṣo mayā dhṛtaḥ
BhP_08.12.015/3 paśyatā surakāryāṇi gate pīyūṣabhājane
BhP_08.12.016/1 tat te 'haṃ darśayiṣyāmi didṛkṣoḥ surasattama
BhP_08.12.016/3 kāmināṃ bahu mantavyaṃ saṅkalpaprabhavodayam
BhP_08.12.017/0 śrīśuka uvāca
BhP_08.12.017/1 iti bruvāṇo bhagavāṃstatraivāntaradhīyata
BhP_08.12.017/3 sarvataścārayaṃścakṣurbhava āste sahomayā
BhP_08.12.018/1 tato dadarśopavane varastriyaṃ vicitrapuṣpāruṇapallavadrume
BhP_08.12.018/3 vikrīḍatīṃ kandukalīlayā lasad dukūlaparyastanitambamekhalām
BhP_08.12.019/1 āvartanodvartanakampitastana prakṛṣṭahārorubharaiḥ pade pade
BhP_08.12.019/3 prabhajyamānāmiva madhyataścalat padapravālaṃ nayatīṃ tatastataḥ
BhP_08.12.020/1 dikṣu bhramatkandukacāpalairbhṛśaṃ prodvignatārāyatalolalocanām
BhP_08.12.020/3 svakarṇavibhrājitakuṇḍalollasat kapolanīlālakamaṇḍitānanām
BhP_08.12.021/1 ślathaddukūlaṃ kabarīṃ ca vicyutāṃ sannahyatīṃ vāmakareṇa valgunā
BhP_08.12.021/3 vinighnatīmanyakareṇa kandukaṃ vimohayantīṃ jagadātmamāyayā
BhP_08.12.022/1 tāṃ vīkṣya deva iti kandukalīlayeṣad vrīḍāsphuṭasmitavisṛṣṭakaṭākṣamuṣṭaḥ
BhP_08.12.022/3 strīprekṣaṇapratisamīkṣaṇavihvalātmā nātmānamantika umāṃ svagaṇāṃśca veda
BhP_08.12.023/1 tasyāḥ karāgrāt sa tu kanduko yadā gato vidūraṃ tamanuvrajatstriyāḥ
BhP_08.12.023/3 vāsaḥ sasūtraṃ laghu māruto 'harad bhavasya devasya kilānupaśyataḥ
BhP_08.12.024/1 evaṃ tāṃ rucirāpāṅgīṃ darśanīyāṃ manoramām
BhP_08.12.024/3 dṛṣṭvā tasyāṃ manaścakre viṣajjantyāṃ bhavaḥ kila
BhP_08.12.025/1 tayāpahṛtavijñānastatkṛtasmaravihvalaḥ
BhP_08.12.025/3 bhavānyā api paśyantyā gatahrīstatpadaṃ yayau
BhP_08.12.026/1 sā tamāyāntamālokya vivastrā vrīḍitā bhṛśam
BhP_08.12.026/3 nilīyamānā vṛkṣeṣu hasantī nānvatiṣṭhata
BhP_08.12.027/1 tāmanvagacchadbhagavān bhavaḥ pramuṣitendriyaḥ
BhP_08.12.027/3 kāmasya ca vaśaṃ nītaḥ kareṇumiva yūthapaḥ
BhP_08.12.028/1 so 'nuvrajyātivegena gṛhītvānicchatīṃ striyam
BhP_08.12.028/3 keśabandha upānīya bāhubhyāṃ pariṣasvaje
BhP_08.12.029/1 sopagūḍhā bhagavatā kariṇā kariṇī yathā
BhP_08.12.029/3 itastataḥ prasarpantī viprakīrṇaśiroruhā
BhP_08.12.030/1 ātmānaṃ mocayitvāṅga surarṣabhabhujāntarāt
BhP_08.12.030/3 prādravat sā pṛthuśroṇī māyā devavinirmitā
BhP_08.12.031/1 tasyāsau padavīṃ rudro viṣṇoradbhutakarmaṇaḥ
BhP_08.12.031/3 pratyapadyata kāmena vairiṇeva vinirjitaḥ
BhP_08.12.032/1 tasyānudhāvato retaścaskandāmogharetasaḥ
BhP_08.12.032/3 śuṣmiṇo yūthapasyeva vāsitāmanudhāvataḥ
BhP_08.12.033/1 yatra yatrāpatan mahyāṃ retastasya mahātmanaḥ
BhP_08.12.033/3 tāni rūpyasya hemnaśca kṣetrāṇy āsan mahīpate
BhP_08.12.034/1 saritsaraḥsu śaileṣu vaneṣūpavaneṣu ca
BhP_08.12.034/3 yatra kva cāsannṛṣayastatra sannihito haraḥ
BhP_08.12.035/1 skanne retasi so 'paśyadātmānaṃ devamāyayā
BhP_08.12.035/3 jaḍīkṛtaṃ nṛpaśreṣṭha sannyavartata kaśmalāt
BhP_08.12.036/1 athāvagatamāhātmya ātmano jagadātmanaḥ
BhP_08.12.036/3 aparijñeyavīryasya na mene tadu hādbhutam
BhP_08.12.037/1 tamaviklavamavrīḍamālakṣya madhusūdanaḥ
BhP_08.12.037/3 uvāca paramaprīto bibhrat svāṃ pauruṣīṃ tanum
BhP_08.12.038/0 śrībhagavān uvāca
BhP_08.12.038/1 diṣṭyā tvaṃ vibudhaśreṣṭha svāṃ niṣṭhāmātmanā sthitaḥ
BhP_08.12.038/3 yan me strīrūpayā svairaṃ mohito 'py aṅga māyayā
BhP_08.12.039/1 ko nu me 'titaren māyāṃ viṣaktastvadṛte pumān
BhP_08.12.039/3 tāṃstān visṛjatīṃ bhāvān dustarāmakṛtātmabhiḥ
BhP_08.12.040/1 seyaṃ guṇamayī māyā na tvāmabhibhaviṣyati
BhP_08.12.040/3 mayā sametā kālena kālarūpeṇa bhāgaśaḥ
BhP_08.12.041/0 śrīśuka uvāca
BhP_08.12.041/1 evaṃ bhagavatā rājan śrīvatsāṅkena satkṛtaḥ
BhP_08.12.041/3 āmantrya taṃ parikramya sagaṇaḥ svālayaṃ yayau
BhP_08.12.042/1 ātmāṃśabhūtāṃ tāṃ māyāṃ bhavānīṃ bhagavān bhavaḥ
BhP_08.12.042/3 sammatāmṛṣimukhyānāṃ prītyācaṣṭātha bhārata
BhP_08.12.043/1 ayi vyapaśyastvamajasya māyāṃ parasya puṃsaḥ paradevatāyāḥ
BhP_08.12.043/3 ahaṃ kalānāmṛṣabho 'pi muhye yayāvaśo 'nye kimutāsvatantrāḥ
BhP_08.12.044/1 yaṃ māmapṛcchastvamupetya yogāt samāsahasrānta upārataṃ vai
BhP_08.12.044/3 sa eṣa sākṣāt puruṣaḥ purāṇo na yatra kālo viśate na vedaḥ
BhP_08.12.045/0 śrīśuka uvāca
BhP_08.12.045/1 iti te 'bhihitastāta vikramaḥ śārṅgadhanvanaḥ
BhP_08.12.045/3 sindhornirmathane yena dhṛtaḥ pṛṣṭhe mahācalaḥ
BhP_08.12.046/1 etan muhuḥ kīrtayato 'nuśṛṇvato na riṣyate jātu samudyamaḥ kvacit
BhP_08.12.046/3 yaduttamaślokaguṇānuvarṇanaṃ samastasaṃsārapariśramāpaham
BhP_08.12.047/1 asadaviṣayamaṅghriṃ bhāvagamyaṃ prapannān
BhP_08.12.047/3 amṛtamamaravaryān āśayat sindhumathyam
BhP_08.12.047/3 kapaṭayuvativeṣo mohayan yaḥ surārīṃs
BhP_08.12.047/4 tamahamupasṛtānāṃ kāmapūraṃ nato 'smi
BhP_08.13.001/0 śrīśuka uvāca
BhP_08.13.001/1 manurvivasvataḥ putraḥ śrāddhadeva iti śrutaḥ
BhP_08.13.001/3 saptamo vartamāno yastadapatyāni me śṛṇu
BhP_08.13.002/1 ikṣvākurnabhagaścaiva dhṛṣṭaḥ śaryātireva ca
BhP_08.13.002/3 nariṣyanto 'tha nābhāgaḥ saptamo diṣṭa ucyate
BhP_08.13.003/1 tarūṣaśca pṛṣadhraśca daśamo vasumān smṛtaḥ
BhP_08.13.003/3 manorvaivasvatasyaite daśaputrāḥ parantapa
BhP_08.13.004/1 ādityā vasavo rudrā viśvedevā marudgaṇāḥ
BhP_08.13.004/3 aśvināvṛbhavo rājannindrasteṣāṃ purandaraḥ
BhP_08.13.005/1 kaśyapo 'trirvasiṣṭhaśca viśvāmitro 'tha gautamaḥ
BhP_08.13.005/3 jamadagnirbharadvāja iti saptarṣayaḥ smṛtāḥ
BhP_08.13.006/1 atrāpi bhagavajjanma kaśyapādaditerabhūt
BhP_08.13.006/3 ādityānāmavarajo viṣṇurvāmanarūpadhṛk
BhP_08.13.007/1 saṅkṣepato mayoktāni saptamanvantarāṇi te
BhP_08.13.007/3 bhaviṣyāṇy atha vakṣyāmi viṣṇoḥ śaktyānvitāni ca
BhP_08.13.008/1 vivasvataśca dve jāye viśvakarmasute ubhe
BhP_08.13.008/3 saṃjñā chāyā ca rājendra ye prāg abhihite tava
BhP_08.13.009/1 tṛtīyāṃ vaḍavāmeke tāsāṃ saṃjñāsutāstrayaḥ
BhP_08.13.009/3 yamo yamī śrāddhadevaśchāyāyāśca sutān chṛṇu
BhP_08.13.010/1 sāvarṇistapatī kanyā bhāryā saṃvaraṇasya yā
BhP_08.13.010/3 śanaiścarastṛtīyo 'bhūdaśvinau vaḍavātmajau
BhP_08.13.011/1 aṣṭame 'ntara āyāte sāvarṇirbhavitā manuḥ
BhP_08.13.011/3 nirmokavirajaskādyāḥ sāvarṇitanayā nṛpa
BhP_08.13.012/1 tatra devāḥ sutapaso virajā amṛtaprabhāḥ
BhP_08.13.012/3 teṣāṃ virocanasuto balirindro bhaviṣyati
BhP_08.13.013/1 dattvemāṃ yācamānāya viṣṇave yaḥ padatrayam
BhP_08.13.013/3 rāddhamindrapadaṃ hitvā tataḥ siddhimavāpsyati
BhP_08.13.014/1 yo 'sau bhagavatā baddhaḥ prītena sutale punaḥ
BhP_08.13.014/3 niveśito 'dhike svargādadhunāste svarāḍ iva
BhP_08.13.015/1 gālavo dīptimān rāmo droṇaputraḥ kṛpastathā
BhP_08.13.015/3 ṛṣyaśṛṅgaḥ pitāsmākaṃ bhagavān bādarāyaṇaḥ
BhP_08.13.016/1 ime saptarṣayastatra bhaviṣyanti svayogataḥ
BhP_08.13.016/3 idānīmāsate rājan sve sva āśramamaṇḍale
BhP_08.13.017/1 devaguhyāt sarasvatyāṃ sārvabhauma iti prabhuḥ
BhP_08.13.017/3 sthānaṃ purandarāddhṛtvā balaye dāsyatīśvaraḥ
BhP_08.13.018/1 navamo dakṣasāvarṇirmanurvaruṇasambhavaḥ
BhP_08.13.018/3 bhūtaketurdīptaketurity ādyāstatsutā nṛpa
BhP_08.13.019/1 pārāmarīcigarbhādyā devā indro 'dbhutaḥ smṛtaḥ
BhP_08.13.019/3 dyutimatpramukhāstatra bhaviṣyanty ṛṣayastataḥ
BhP_08.13.020/1 āyuṣmato 'mbudhārāyāmṛṣabho bhagavatkalā
BhP_08.13.020/3 bhavitā yena saṃrāddhāṃ trilokīṃ bhokṣyate 'dbhutaḥ
BhP_08.13.021/1 daśamo brahmasāvarṇirupaślokasuto manuḥ
BhP_08.13.021/3 tatsutā bhūriṣeṇādyā haviṣmat pramukhā dvijāḥ
BhP_08.13.022/1 haviṣmān sukṛtaḥ satyo jayo mūrtistadā dvijāḥ
BhP_08.13.022/3 suvāsanaviruddhādyā devāḥ śambhuḥ sureśvaraḥ
BhP_08.13.023/1 viṣvakseno viṣūcyāṃ tu śambhoḥ sakhyaṃ kariṣyati
BhP_08.13.023/3 jātaḥ svāṃśena bhagavān gṛhe viśvasṛjo vibhuḥ
BhP_08.13.024/1 manurvai dharmasāvarṇirekādaśama ātmavān
BhP_08.13.024/3 anāgatāstatsutāśca satyadharmādayo daśa
BhP_08.13.025/1 vihaṅgamāḥ kāmagamā nirvāṇarucayaḥ surāḥ
BhP_08.13.025/3 indraśca vaidhṛtasteṣāmṛṣayaścāruṇādayaḥ
BhP_08.13.026/1 āryakasya sutastatra dharmaseturiti smṛtaḥ
BhP_08.13.026/3 vaidhṛtāyāṃ hareraṃśastrilokīṃ dhārayiṣyati
BhP_08.13.027/1 bhavitā rudrasāvarṇī rājan dvādaśamo manuḥ
BhP_08.13.027/3 devavān upadevaśca devaśreṣṭhādayaḥ sutāḥ
BhP_08.13.028/1 ṛtadhāmā ca tatrendro devāśca haritādayaḥ
BhP_08.13.028/3 ṛṣayaśca tapomūrtistapasvy āgnīdhrakādayaḥ
BhP_08.13.029/1 svadhāmākhyo hareraṃśaḥ sādhayiṣyati tanmanoḥ
BhP_08.13.029/3 antaraṃ satyasahasaḥ sunṛtāyāḥ suto vibhuḥ
BhP_08.13.030/1 manustrayodaśo bhāvyo devasāvarṇirātmavān
BhP_08.13.030/3 citrasenavicitrādyā devasāvarṇidehajāḥ
BhP_08.13.031/1 devāḥ sukarmasutrāma saṃjñā indro divaspatiḥ
BhP_08.13.031/3 nirmokatattvadarśādyā bhaviṣyanty ṛṣayastadā
BhP_08.13.032/1 devahotrasya tanaya upahartā divaspateḥ
BhP_08.13.032/3 yogeśvaro hareraṃśo bṛhatyāṃ sambhaviṣyati
BhP_08.13.033/1 manurvā indrasāvarṇiścaturdaśama eṣyati
BhP_08.13.033/3 urugambhīrabudhādyā indrasāvarṇivīryajāḥ
BhP_08.13.034/1 pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati
BhP_08.13.034/3 agnirbāhuḥ śuciḥ śuddho māgadhādyāstapasvinaḥ
BhP_08.13.035/1 satrāyaṇasya tanayo bṛhadbhānustadā hariḥ
BhP_08.13.035/3 vitānāyāṃ mahārāja kriyātantūn vitāyitā
BhP_08.13.036/1 rājaṃścaturdaśaitāni trikālānugatāni te
BhP_08.13.036/3 proktāny ebhirmitaḥ kalpo yugasāhasraparyayaḥ
BhP_08.14.001/0 śrīrājovāca
BhP_08.14.001/1 manvantareṣu bhagavan yathā manvādayastvime
BhP_08.14.001/3 yasmin karmaṇi ye yena niyuktāstadvadasva me
BhP_08.14.002/0 śrīṛṣiruvāca
BhP_08.14.002/1 manavo manuputrāśca munayaśca mahīpate
BhP_08.14.002/3 indrāḥ suragaṇāścaiva sarve puruṣaśāsanāḥ
BhP_08.14.003/1 yajñādayo yāḥ kathitāḥ pauruṣyastanavo nṛpa
BhP_08.14.003/3 manvādayo jagadyātrāṃ nayanty ābhiḥ pracoditāḥ
BhP_08.14.004/1 caturyugānte kālena grastān chrutigaṇān yathā
BhP_08.14.004/3 tapasā ṛṣayo 'paśyan yato dharmaḥ sanātanaḥ
BhP_08.14.005/1 tato dharmaṃ catuṣpādaṃ manavo hariṇoditāḥ
BhP_08.14.005/3 yuktāḥ sañcārayanty addhā sve sve kāle mahīṃ nṛpa
BhP_08.14.006/1 pālayanti prajāpālā yāvadantaṃ vibhāgaśaḥ
BhP_08.14.006/3 yajñabhāgabhujo devā ye ca tatrānvitāśca taiḥ
BhP_08.14.007/1 indro bhagavatā dattāṃ trailokyaśriyamūrjitām
BhP_08.14.007/3 bhuñjānaḥ pāti lokāṃstrīn kāmaṃ loke pravarṣati
BhP_08.14.008/1 jñānaṃ cānuyugaṃ brūte hariḥ siddhasvarūpadhṛk
BhP_08.14.008/3 ṛṣirūpadharaḥ karma yogaṃ yogeśarūpadhṛk
BhP_08.14.009/1 sargaṃ prajeśarūpeṇa dasyūn hanyāt svarāḍvapuḥ
BhP_08.14.009/3 kālarūpeṇa sarveṣāmabhāvāya pṛthag guṇaḥ
BhP_08.14.010/1 stūyamāno janairebhirmāyayā nāmarūpayā
BhP_08.14.010/3 vimohitātmabhirnānā darśanairna ca dṛśyate
BhP_08.14.011/1 etat kalpavikalpasya pramāṇaṃ parikīrtitam
BhP_08.14.011/3 yatra manvantarāṇy āhuścaturdaśa purāvidaḥ
BhP_08.15.001/0 śrīrājovāca
BhP_08.15.001/1 baleḥ padatrayaṃ bhūmeḥ kasmāddharirayācata
BhP_08.15.001/3 bhūteśvaraḥ kṛpaṇaval labdhārtho 'pi babandha tam
BhP_08.15.002/1 etadveditumicchāmo mahat kautūhalaṃ hi naḥ
BhP_08.15.002/3 yajñeśvarasya pūrṇasya bandhanaṃ cāpy anāgasaḥ
BhP_08.15.003/0 śrīśuka uvāca
BhP_08.15.003/1 parājitaśrīrasubhiśca hāpito hīndreṇa rājan bhṛgubhiḥ sa jīvitaḥ
BhP_08.15.003/3 sarvātmanā tān abhajadbhṛgūn baliḥ śiṣyo mahātmārthanivedanena
BhP_08.15.004/1 taṃ brāhmaṇā bhṛgavaḥ prīyamāṇā ayājayan viśvajitā triṇākam
BhP_08.15.004/3 jigīṣamāṇaṃ vidhinābhiṣicya mahābhiṣekeṇa mahānubhāvāḥ
BhP_08.15.005/1 tato rathaḥ kāñcanapaṭṭanaddho hayāśca haryaśvaturaṅgavarṇāḥ
BhP_08.15.005/3 dhvajaśca siṃhena virājamāno hutāśanādāsa havirbhiriṣṭāt
BhP_08.15.006/1 dhanuśca divyaṃ puraṭopanaddhaṃ tūṇāvariktau kavacaṃ ca divyam
BhP_08.15.006/3 pitāmahastasya dadau ca mālām amlānapuṣpāṃ jalajaṃ ca śukraḥ
BhP_08.15.007/1 evaṃ sa viprārjitayodhanārthas taiḥ kalpitasvastyayano 'tha viprān
BhP_08.15.007/3 pradakṣiṇīkṛtya kṛtapraṇāmaḥ prahrādamāmantrya namaścakāra
BhP_08.15.008/1 athāruhya rathaṃ divyaṃ bhṛgudattaṃ mahārathaḥ
BhP_08.15.008/3 susragdharo 'tha sannahya dhanvī khaḍgī dhṛteṣudhiḥ
BhP_08.15.009/1 hemāṅgadalasadbāhuḥ sphuranmakarakuṇḍalaḥ
BhP_08.15.009/3 rarāja rathamārūḍho dhiṣṇyastha iva havyavāṭ
BhP_08.15.010/1 tulyaiśvaryabalaśrībhiḥ svayūthairdaityayūthapaiḥ
BhP_08.15.010/3 pibadbhiriva khaṃ dṛgbhirdahadbhiḥ paridhīn iva
BhP_08.15.011/1 vṛto vikarṣan mahatīmāsurīṃ dhvajinīṃ vibhuḥ
BhP_08.15.011/3 yayāvindrapurīṃ svṛddhāṃ kampayanniva rodasī
BhP_08.15.012/1 ramyāmupavanodyānaiḥ śrīmadbhirnandanādibhiḥ
BhP_08.15.012/3 kūjadvihaṅgamithunairgāyanmattamadhuvrataiḥ
BhP_08.15.013/1 pravālaphalapuṣporu bhāraśākhāmaradrumaiḥ
BhP_08.15.013/3 haṃsasārasacakrāhva kāraṇḍavakulākulāḥ
BhP_08.15.013/5 nalinyo yatra krīḍanti pramadāḥ surasevitāḥ
BhP_08.15.014/1 ākāśagaṅgayā devyā vṛtāṃ parikhabhūtayā
BhP_08.15.014/3 prākāreṇāgnivarṇena sāṭṭālenonnatena ca
BhP_08.15.015/1 rukmapaṭṭakapāṭaiśca dvāraiḥ sphaṭikagopuraiḥ
BhP_08.15.015/3 juṣṭāṃ vibhaktaprapathāṃ viśvakarmavinirmitām
BhP_08.15.016/1 sabhācatvararathyāḍhyāṃ vimānairnyarbudairyutām
BhP_08.15.016/3 śṛṅgāṭakairmaṇimayairvajravidrumavedibhiḥ
BhP_08.15.017/1 yatra nityavayorūpāḥ śyāmā virajavāsasaḥ
BhP_08.15.017/3 bhrājante rūpavannāryo hy arcirbhiriva vahnayaḥ
BhP_08.15.018/1 surastrīkeśavibhraṣṭa navasaugandhikasrajām
BhP_08.15.018/3 yatrāmodamupādāya mārga āvāti mārutaḥ
BhP_08.15.019/1 hemajālākṣanirgacchad dhūmenāgurugandhinā
BhP_08.15.019/3 pāṇḍureṇa praticchanna mārge yānti surapriyāḥ
BhP_08.15.020/1 muktāvitānairmaṇihemaketubhir nānāpatākāvalabhībhirāvṛtām
BhP_08.15.020/3 śikhaṇḍipārāvatabhṛṅganāditāṃ vaimānikastrīkalagītamaṅgalām
BhP_08.15.021/1 mṛdaṅgaśaṅkhānakadundubhisvanaiḥ satālavīṇāmurajeṣṭaveṇubhiḥ
BhP_08.15.021/3 nṛtyaiḥ savādyairupadevagītakair manoramāṃ svaprabhayā jitaprabhām
BhP_08.15.022/1 yāṃ na vrajanty adharmiṣṭhāḥ khalā bhūtadruhaḥ śaṭhāḥ
BhP_08.15.022/3 māninaḥ kāmino lubdhā ebhirhīnā vrajanti yat
BhP_08.15.023/1 tāṃ devadhānīṃ sa varūthinīpatir bahiḥ samantādrurudhe pṛtanyayā
BhP_08.15.023/3 ācāryadattaṃ jalajaṃ mahāsvanaṃ dadhmau prayuñjan bhayamindrayoṣitām
BhP_08.15.024/1 maghavāṃstamabhipretya baleḥ paramamudyamam
BhP_08.15.024/3 sarvadevagaṇopeto gurumetaduvāca ha
BhP_08.15.025/1 bhagavannudyamo bhūyān balernaḥ pūrvavairiṇaḥ
BhP_08.15.025/3 aviṣahyamimaṃ manye kenāsīt tejasorjitaḥ
BhP_08.15.026/1 nainaṃ kaścit kuto vāpi prativyoḍhumadhīśvaraḥ
BhP_08.15.026/3 pibanniva mukhenedaṃ lihanniva diśo daśa
BhP_08.15.026/5 dahanniva diśo dṛgbhiḥ saṃvartāgnirivotthitaḥ
BhP_08.15.027/1 brūhi kāraṇametasya durdharṣatvasya madripoḥ
BhP_08.15.027/3 ojaḥ saho balaṃ tejo yata etat samudyamaḥ
BhP_08.15.028/0 śrīgururuvāca
BhP_08.15.028/1 jānāmi maghavan chatrorunnaterasya kāraṇam
BhP_08.15.028/3 śiṣyāyopabhṛtaṃ tejo bhṛgubhirbrahmavādibhiḥ
BhP_08.15.029/1 ojasvinaṃ baliṃ jetuṃ na samartho 'sti kaścana
BhP_08.15.029/3 bhavadvidho bhavān vāpi varjayitveśvaraṃ harim
BhP_08.15.030/1 vijeṣyati na ko 'py enaṃ brahmatejaḥsamedhitam
BhP_08.15.030/3 nāsya śaktaḥ puraḥ sthātuṃ kṛtāntasya yathā janāḥ
BhP_08.15.031/1 tasmān nilayamutsṛjya yūyaṃ sarve triviṣṭapam
BhP_08.15.031/3 yāta kālaṃ pratīkṣanto yataḥ śatrorviparyayaḥ
BhP_08.15.032/1 eṣa viprabalodarkaḥ sampraty ūrjitavikramaḥ
BhP_08.15.032/3 teṣāmevāpamānena sānubandho vinaṅkṣyati
BhP_08.15.033/1 evaṃ sumantritārthāste guruṇārthānudarśinā
BhP_08.15.033/3 hitvā triviṣṭapaṃ jagmurgīrvāṇāḥ kāmarūpiṇaḥ
BhP_08.15.034/1 deveṣvatha nilīneṣu balirvairocanaḥ purīm
BhP_08.15.034/3 devadhānīmadhiṣṭhāya vaśaṃ ninye jagattrayam
BhP_08.15.035/1 taṃ viśvajayinaṃ śiṣyaṃ bhṛgavaḥ śiṣyavatsalāḥ
BhP_08.15.035/3 śatena hayamedhānāmanuvratamayājayan
BhP_08.15.036/1 tatastadanubhāvena bhuvanatrayaviśrutām
BhP_08.15.036/3 kīrtiṃ dikṣuvitanvānaḥ sa reja uḍurāḍ iva
BhP_08.15.037/1 bubhuje ca śriyaṃ svṛddhāṃ dvijadevopalambhitām
BhP_08.15.037/3 kṛtakṛtyamivātmānaṃ manyamāno mahāmanāḥ
BhP_08.16.001/0 śrīśuka uvāca
BhP_08.16.001/1 evaṃ putreṣu naṣṭeṣu devamātāditistadā
BhP_08.16.001/3 hṛte triviṣṭape daityaiḥ paryatapyadanāthavat
BhP_08.16.002/1 ekadā kaśyapastasyā āśramaṃ bhagavān agāt
BhP_08.16.002/3 nirutsavaṃ nirānandaṃ samādhervirataścirāt
BhP_08.16.003/1 sa patnīṃ dīnavadanāṃ kṛtāsanaparigrahaḥ
BhP_08.16.003/3 sabhājito yathānyāyamidamāha kurūdvaha
BhP_08.16.004/1 apy abhadraṃ na viprāṇāṃ bhadre loke 'dhunāgatam
BhP_08.16.004/3 na dharmasya na lokasya mṛtyośchandānuvartinaḥ
BhP_08.16.005/1 api vākuśalaṃ kiñcidgṛheṣu gṛhamedhini
BhP_08.16.005/3 dharmasyārthasya kāmasya yatra yogo hy ayoginām
BhP_08.16.006/1 api vātithayo 'bhyetya kuṭumbāsaktayā tvayā
BhP_08.16.006/3 gṛhādapūjitā yātāḥ pratyutthānena vā kvacit
BhP_08.16.007/1 gṛheṣu yeṣvatithayo nārcitāḥ salilairapi
BhP_08.16.007/3 yadi niryānti te nūnaṃ pherurājagṛhopamāḥ
BhP_08.16.008/1 apy agnayastu velāyāṃ na hutā haviṣā sati
BhP_08.16.008/3 tvayodvignadhiyā bhadre proṣite mayi karhicit
BhP_08.16.009/1 yatpūjayā kāmadughān yāti lokān gṛhānvitaḥ
BhP_08.16.009/3 brāhmaṇo 'gniśca vai viṣṇoḥ sarvadevātmano mukham
BhP_08.16.010/1 api sarve kuśalinastava putrā manasvini
BhP_08.16.010/3 lakṣaye 'svasthamātmānaṃ bhavatyā lakṣaṇairaham
BhP_08.16.011/0 śrīaditiruvāca
BhP_08.16.011/1 bhadraṃ dvijagavāṃ brahman dharmasyāsya janasya ca
BhP_08.16.011/3 trivargasya paraṃ kṣetraṃ gṛhamedhin gṛhā ime
BhP_08.16.012/1 agnayo 'tithayo bhṛtyā bhikṣavo ye ca lipsavaḥ
BhP_08.16.012/3 sarvaṃ bhagavato brahmannanudhyānān na riṣyati
BhP_08.16.013/1 ko nu me bhagavan kāmo na sampadyeta mānasaḥ
BhP_08.16.013/3 yasyā bhavān prajādhyakṣa evaṃ dharmān prabhāṣate
BhP_08.16.014/1 tavaiva mārīca manaḥśarīrajāḥ prajā imāḥ sattvarajastamojuṣaḥ
BhP_08.16.014/3 samo bhavāṃstāsvasurādiṣu prabho tathāpi bhaktaṃ bhajate maheśvaraḥ
BhP_08.16.015/1 tasmādīśa bhajantyā me śreyaścintaya suvrata
BhP_08.16.015/3 hṛtaśriyo hṛtasthānān sapatnaiḥ pāhi naḥ prabho
BhP_08.16.016/1 parairvivāsitā sāhaṃ magnā vyasanasāgare
BhP_08.16.016/3 aiśvaryaṃ śrīryaśaḥ sthānaṃ hṛtāni prabalairmama
BhP_08.16.017/1 yathā tāni punaḥ sādho prapadyeran mamātmajāḥ
BhP_08.16.017/3 tathā vidhehi kalyāṇaṃ dhiyā kalyāṇakṛttama
BhP_08.16.018/0 śrīśuka uvāca
BhP_08.16.018/1 evamabhyarthito 'dityā kastāmāha smayanniva
BhP_08.16.018/3 aho māyābalaṃ viṣṇoḥ snehabaddhamidaṃ jagat
BhP_08.16.019/1 kva deho bhautiko 'nātmā kva cātmā prakṛteḥ paraḥ
BhP_08.16.019/3 kasya ke patiputrādyā moha eva hi kāraṇam
BhP_08.16.020/1 upatiṣṭhasva puruṣaṃ bhagavantaṃ janārdanam
BhP_08.16.020/3 sarvabhūtaguhāvāsaṃ vāsudevaṃ jagadgurum
BhP_08.16.021/1 sa vidhāsyati te kāmān harirdīnānukampanaḥ
BhP_08.16.021/3 amoghā bhagavadbhaktirnetareti matirmama
BhP_08.16.022/0 śrīaditiruvāca
BhP_08.16.022/1 kenāhaṃ vidhinā brahmannupasthāsye jagatpatim
BhP_08.16.022/3 yathā me satyasaṅkalpo vidadhyāt sa manoratham
BhP_08.16.023/1 ādiśa tvaṃ dvijaśreṣṭha vidhiṃ tadupadhāvanam
BhP_08.16.023/1 āśu tuṣyati me devaḥ sīdantyāḥ saha putrakaiḥ
BhP_08.16.024/0 śrīkaśyapa uvāca
BhP_08.16.024/1 etan me bhagavān pṛṣṭaḥ prajākāmasya padmajaḥ
BhP_08.16.024/3 yadāha te pravakṣyāmi vrataṃ keśavatoṣaṇam
BhP_08.16.025/1 phālgunasyāmale pakṣe dvādaśāhaṃ payovratam
BhP_08.16.025/3 arcayedaravindākṣaṃ bhaktyā paramayānvitaḥ
BhP_08.16.026/1 sinīvālyāṃ mṛdālipya snāyāt kroḍavidīrṇayā
BhP_08.16.026/3 yadi labhyeta vai srotasy etaṃ mantramudīrayet
BhP_08.16.027/1 tvaṃ devy ādivarāheṇa rasāyāḥ sthānamicchatā
BhP_08.16.027/3 uddhṛtāsi namastubhyaṃ pāpmānaṃ me praṇāśaya
BhP_08.16.028/1 nirvartitātmaniyamo devamarcet samāhitaḥ
BhP_08.16.028/3 arcāyāṃ sthaṇḍile sūrye jale vahnau gurāvapi
BhP_08.16.029/1 namastubhyaṃ bhagavate puruṣāya mahīyase
BhP_08.16.029/3 sarvabhūtanivāsāya vāsudevāya sākṣiṇe
BhP_08.16.030/1 namo 'vyaktāya sūkṣmāya pradhānapuruṣāya ca
BhP_08.16.030/3 caturviṃśadguṇajñāya guṇasaṅkhyānahetave
BhP_08.16.031/1 namo dviśīrṣṇe tripade catuḥśṛṅgāya tantave
BhP_08.16.031/3 saptahastāya yajñāya trayīvidyātmane namaḥ
BhP_08.16.032/1 namaḥ śivāya rudrāya namaḥ śaktidharāya ca
BhP_08.16.032/3 sarvavidyādhipataye bhūtānāṃ pataye namaḥ
BhP_08.16.033/1 namo hiraṇyagarbhāya prāṇāya jagadātmane
BhP_08.16.033/3 yogaiśvaryaśarīrāya namaste yogahetave
BhP_08.16.034/1 namasta ādidevāya sākṣibhūtāya te namaḥ
BhP_08.16.034/3 nārāyaṇāya ṛṣaye narāya haraye namaḥ
BhP_08.16.035/1 namo marakataśyāma vapuṣe 'dhigataśriye
BhP_08.16.035/3 keśavāya namastubhyaṃ namaste pītavāsase
BhP_08.16.036/1 tvaṃ sarvavaradaḥ puṃsāṃ vareṇya varadarṣabha
BhP_08.16.036/3 ataste śreyase dhīrāḥ pādareṇumupāsate
BhP_08.16.037/1 anvavartanta yaṃ devāḥ śrīśca tatpādapadmayoḥ
BhP_08.16.037/3 spṛhayanta ivāmodaṃ bhagavān me prasīdatām
BhP_08.16.038/1 etairmantrairhṛṣīkeśamāvāhanapuraskṛtam
BhP_08.16.038/3 arcayec chraddhayā yuktaḥ pādyopasparśanādibhiḥ
BhP_08.16.039/1 arcitvā gandhamālyādyaiḥ payasā snapayedvibhum
BhP_08.16.039/3 vastropavītābharaṇa pādyopasparśanaistataḥ
BhP_08.16.039/5 gandhadhūpādibhiścārceddvādaśākṣaravidyayā
BhP_08.16.040/1 śṛtaṃ payasi naivedyaṃ śālyannaṃ vibhave sati
BhP_08.16.040/3 sasarpiḥ saguḍaṃ dattvā juhuyān mūlavidyayā
BhP_08.16.041/1 niveditaṃ tadbhaktāya dadyādbhuñjīta vā svayam
BhP_08.16.041/3 dattvācamanamarcitvā tāmbūlaṃ ca nivedayet
BhP_08.16.042/1 japedaṣṭottaraśataṃ stuvīta stutibhiḥ prabhum
BhP_08.16.042/3 kṛtvā pradakṣiṇaṃ bhūmau praṇameddaṇḍavan mudā
BhP_08.16.043/1 kṛtvā śirasi taccheṣāṃ devamudvāsayet tataḥ
BhP_08.16.043/3 dvyavarān bhojayedviprān pāyasena yathocitam
BhP_08.16.044/1 bhuñjīta tairanujñātaḥ seṣṭaḥ śeṣaṃ sabhājitaiḥ
BhP_08.16.044/3 brahmacāry atha tadrātryāṃ śvo bhūte prathame 'hani
BhP_08.16.045/1 snātaḥ śuciryathoktena vidhinā susamāhitaḥ
BhP_08.16.045/3 payasā snāpayitvārcedyāvadvratasamāpanam
BhP_08.16.046/1 payobhakṣo vratamidaṃ caredviṣṇvarcanādṛtaḥ
BhP_08.16.046/3 pūrvavaj juhuyādagniṃ brāhmaṇāṃścāpi bhojayet
BhP_08.16.047/1 evaṃ tvaharahaḥ kuryāddvādaśāhaṃ payovratam
BhP_08.16.047/3 harerārādhanaṃ homamarhaṇaṃ dvijatarpaṇam
BhP_08.16.048/1 pratipaddinamārabhya yāvac chuklatrayodaśīm
BhP_08.16.048/3 brahmacaryamadhaḥsvapnaṃ snānaṃ triṣavaṇaṃ caret
BhP_08.16.049/1 varjayedasadālāpaṃ bhogān uccāvacāṃstathā
BhP_08.16.049/3 ahiṃsraḥ sarvabhūtānāṃ vāsudevaparāyaṇaḥ
BhP_08.16.050/1 trayodaśyāmatho viṣṇoḥ snapanaṃ pañcakairvibhoḥ
BhP_08.16.050/3 kārayec chāstradṛṣṭena vidhinā vidhikovidaiḥ
BhP_08.16.051/1 pūjāṃ ca mahatīṃ kuryādvittaśāṭhyavivarjitaḥ
BhP_08.16.051/3 caruṃ nirūpya payasi śipiviṣṭāya viṣṇave
BhP_08.16.052/1 sūktena tena puruṣaṃ yajeta susamāhitaḥ
BhP_08.16.052/3 naivedyaṃ cātiguṇavaddadyāt puruṣatuṣṭidam
BhP_08.16.053/1 ācāryaṃ jñānasampannaṃ vastrābharaṇadhenubhiḥ
BhP_08.16.053/3 toṣayedṛtvijaścaiva tadviddhy ārādhanaṃ hareḥ
BhP_08.16.054/1 bhojayet tān guṇavatā sadannena śucismite
BhP_08.16.054/3 anyāṃśca brāhmaṇān chaktyā ye ca tatra samāgatāḥ
BhP_08.16.055/1 dakṣiṇāṃ gurave dadyādṛtvigbhyaśca yathārhataḥ
BhP_08.16.055/3 annādyenāśvapākāṃśca prīṇayet samupāgatān
BhP_08.16.056/1 bhuktavatsu ca sarveṣu dīnāndhakṛpaṇādiṣu
BhP_08.16.056/3 viṣṇostat prīṇanaṃ vidvān bhuñjīta saha bandhubhiḥ
BhP_08.16.057/1 nṛtyavāditragītaiśca stutibhiḥ svastivācakaiḥ
BhP_08.16.057/3 kārayet tatkathābhiśca pūjāṃ bhagavato 'nvaham
BhP_08.16.058/1 etat payovrataṃ nāma puruṣārādhanaṃ param
BhP_08.16.058/3 pitāmahenābhihitaṃ mayā te samudāhṛtam
BhP_08.16.059/1 tvaṃ cānena mahābhāge samyak cīrṇena keśavam
BhP_08.16.059/3 ātmanā śuddhabhāvena niyatātmā bhajāvyayam
BhP_08.16.060/1 ayaṃ vai sarvayajñākhyaḥ sarvavratamiti smṛtam
BhP_08.16.060/3 tapaḥsāramidaṃ bhadre dānaṃ ceśvaratarpaṇam
BhP_08.16.061/1 ta eva niyamāḥ sākṣāt ta eva ca yamottamāḥ
BhP_08.16.061/3 tapo dānaṃ vrataṃ yajño yena tuṣyaty adhokṣajaḥ
BhP_08.16.062/1 tasmādetadvrataṃ bhadre prayatā śraddhayācara
BhP_08.16.062/3 bhagavān parituṣṭaste varān āśu vidhāsyati
BhP_08.17.001/0 śrīśuka uvāca
BhP_08.17.001/1 ity uktā sāditī rājan svabhartrā kaśyapena vai
BhP_08.17.001/3 anvatiṣṭhadvratamidaṃ dvādaśāhamatandritā
BhP_08.17.002/1 cintayanty ekayā buddhyā mahāpuruṣamīśvaram
BhP_08.17.002/3 pragṛhyendriyaduṣṭāśvān manasā buddhisārathiḥ
BhP_08.17.003/1 manaścaikāgrayā buddhyā bhagavaty akhilātmani
BhP_08.17.003/3 vāsudeve samādhāya cacāra ha payovratam
BhP_08.17.004/1 tasyāḥ prādurabhūt tāta bhagavān ādipuruṣaḥ
BhP_08.17.004/3 pītavāsāścaturbāhuḥ śaṅkhacakragadādharaḥ
BhP_08.17.005/1 taṃ netragocaraṃ vīkṣya sahasotthāya sādaram
BhP_08.17.005/3 nanāma bhuvi kāyena daṇḍavatprītivihvalā
BhP_08.17.006/1 sotthāya baddhāñjalirīḍituṃ sthitā notseha ānandajalākulekṣaṇā
BhP_08.17.006/3 babhūva tūṣṇīṃ pulakākulākṛtis taddarśanātyutsavagātravepathuḥ
BhP_08.17.007/1 prītyā śanairgadgadayā girā hariṃ tuṣṭāva sā devy aditiḥ kurūdvaha
BhP_08.17.007/3 udvīkṣatī sā pibatīva cakṣuṣā ramāpatiṃ yajñapatiṃ jagatpatim
BhP_08.17.008/0 śrīaditiruvāca
BhP_08.17.008/1 yajñeśa yajñapuruṣācyuta tīrthapāda
BhP_08.17.008/2 tīrthaśravaḥ śravaṇamaṅgalanāmadheya
BhP_08.17.008/3 āpannalokavṛjinopaśamodayādya
BhP_08.17.008/4 śaṃ naḥ kṛdhīśa bhagavannasi dīnanāthaḥ
BhP_08.17.009/1 viśvāya viśvabhavanasthitisaṃyamāya
BhP_08.17.009/2 svairaṃ gṛhītapuruśaktiguṇāya bhūmne
BhP_08.17.009/3 svasthāya śaśvadupabṛṃhitapūrṇabodha
BhP_08.17.009/4 vyāpāditātmatamase haraye namaste
BhP_08.17.010/1 āyuḥ paraṃ vapurabhīṣṭamatulyalakṣmīr
BhP_08.17.010/2 dyobhūrasāḥ sakalayogaguṇāstrivargaḥ
BhP_08.17.010/3 jñānaṃ ca kevalamananta bhavanti tuṣṭāt
BhP_08.17.010/4 tvatto nṛṇāṃ kimu sapatnajayādirāśīḥ
BhP_08.17.011/0 śrīśuka uvāca
BhP_08.17.011/1 adityaivaṃ stuto rājan bhagavān puṣkarekṣaṇaḥ
BhP_08.17.011/3 kṣetrajñaḥ sarvabhūtānāmiti hovāca bhārata
BhP_08.17.012/0 śrībhagavān uvāca
BhP_08.17.012/1 devamātarbhavatyā me vijñātaṃ cirakāṅkṣitam
BhP_08.17.012/3 yat sapatnairhṛtaśrīṇāṃ cyāvitānāṃ svadhāmataḥ
BhP_08.17.013/1 tān vinirjitya samare durmadān asurarṣabhān
BhP_08.17.013/3 pratilabdhajayaśrībhiḥ putrairicchasy upāsitum
BhP_08.17.014/1 indrajyeṣṭhaiḥ svatanayairhatānāṃ yudhi vidviṣām
BhP_08.17.014/3 striyo rudantīrāsādya draṣṭumicchasi duḥkhitāḥ
BhP_08.17.015/1 ātmajān susamṛddhāṃstvaṃ pratyāhṛtayaśaḥśriyaḥ
BhP_08.17.015/3 nākapṛṣṭhamadhiṣṭhāya krīḍato draṣṭumicchasi
BhP_08.17.016/1 prāyo 'dhunā te 'surayūthanāthā apāraṇīyā iti devi me matiḥ
BhP_08.17.016/3 yat te 'nukūleśvaravipraguptā na vikramastatra sukhaṃ dadāti
BhP_08.17.017/1 athāpy upāyo mama devi cintyaḥ santoṣitasya vratacaryayā te
BhP_08.17.017/3 mamārcanaṃ nārhati gantumanyathā śraddhānurūpaṃ phalahetukatvāt
BhP_08.17.018/1 tvayārcitaścāhamapatyaguptaye payovratenānuguṇaṃ samīḍitaḥ
BhP_08.17.018/3 svāṃśena putratvamupetya te sutān goptāsmi mārīcatapasy adhiṣṭhitaḥ
BhP_08.17.019/1 upadhāva patiṃ bhadre prajāpatimakalmaṣam
BhP_08.17.019/3 māṃ ca bhāvayatī patyāvevaṃ rūpamavasthitam
BhP_08.17.020/1 naitat parasmā ākhyeyaṃ pṛṣṭayāpi kathañcana
BhP_08.17.020/3 sarvaṃ sampadyate devi devaguhyaṃ susaṃvṛtam
BhP_08.17.021/0 śrīśuka uvāca
BhP_08.17.021/1 etāvaduktvā bhagavāṃstatraivāntaradhīyata
BhP_08.17.021/3 aditirdurlabhaṃ labdhvā harerjanmātmani prabhoḥ
BhP_08.17.022/1 upādhāvat patiṃ bhaktyā parayā kṛtakṛtyavat
BhP_08.17.022/3 sa vai samādhiyogena kaśyapastadabudhyata
BhP_08.17.023/1 praviṣṭamātmani hareraṃśaṃ hy avitathekṣaṇaḥ
BhP_08.17.023/3 so 'dityāṃ vīryamādhatta tapasā cirasambhṛtam
BhP_08.17.023/5 amāhitamanā rājan dāruṇy agniṃ yathānilaḥ
BhP_08.17.024/1 aditerdhiṣṭhitaṃ garbhaṃ bhagavantaṃ sanātanam
BhP_08.17.024/3 hiraṇyagarbho vijñāya samīḍe guhyanāmabhiḥ
BhP_08.17.025/0 śrībrahmovāca
BhP_08.17.025/1 jayorugāya bhagavannurukrama namo 'stu te
BhP_08.17.025/3 namo brahmaṇyadevāya triguṇāya namo namaḥ
BhP_08.17.026/1 namaste pṛśnigarbhāya vedagarbhāya vedhase
BhP_08.17.026/3 trinābhāya tripṛṣṭhāya śipiviṣṭāya viṣṇave
BhP_08.17.027/1 tvamādiranto bhuvanasya madhyam anantaśaktiṃ puruṣaṃ yamāhuḥ
BhP_08.17.027/3 kālo bhavān ākṣipatīśa viśvaṃ sroto yathāntaḥ patitaṃ gabhīram
BhP_08.17.028/1 tvaṃ vai prajānāṃ sthirajaṅgamānāṃ prajāpatīnāmasi sambhaviṣṇuḥ
BhP_08.17.028/3 divaukasāṃ deva divaścyutānāṃ parāyaṇaṃ nauriva majjato 'psu
BhP_08.18.001/0 śrīśuka uvāca
BhP_08.18.001/1 itthaṃ viriñcastutakarmavīryaḥ prādurbabhūvāmṛtabhūradityām
BhP_08.18.001/3 caturbhujaḥ śaṅkhagadābjacakraḥ piśaṅgavāsā nalināyatekṣaṇaḥ
BhP_08.18.002/1 śyāmāvadāto jhaṣarājakuṇḍala tviṣollasacchrīvadanāmbujaḥ pumān
BhP_08.18.002/3 śrīvatsavakṣā balayāṅgadollasat kirīṭakāñcīguṇacārunūpuraḥ
BhP_08.18.003/1 madhuvrātavratavighuṣṭayā svayā virājitaḥ śrīvanamālayā hariḥ
BhP_08.18.003/3 prajāpaterveśmatamaḥ svarociṣā vināśayan kaṇṭhaniviṣṭakaustubhaḥ
BhP_08.18.004/1 diśaḥ praseduḥ salilāśayāstadā prajāḥ prahṛṣṭā ṛtavo guṇānvitāḥ
BhP_08.18.004/3 dyaurantarīkṣaṃ kṣitiragnijihvā gāvo dvijāḥ sañjahṛṣurnagāśca
BhP_08.18.005/1 śroṇāyāṃ śravaṇadvādaśyāṃ muhūrte 'bhijiti prabhuḥ
BhP_08.18.005/3 sarve nakṣatratārādyāś cakrustajjanma dakṣiṇam
BhP_08.18.006/1 dvādaśyāṃ savitātiṣṭhan madhyandinagato nṛpa
BhP_08.18.006/3 vijayānāma sā proktā yasyāṃ janma vidurhareḥ
BhP_08.18.007/1 śaṅkhadundubhayo nedurmṛdaṅgapaṇavānakāḥ
BhP_08.18.007/3 citravāditratūryāṇāṃ nirghoṣastumulo 'bhavat
BhP_08.18.008/1 prītāścāpsaraso 'nṛtyan gandharvapravarā jaguḥ
BhP_08.18.008/3 tuṣṭuvurmunayo devā manavaḥ pitaro 'gnayaḥ
BhP_08.18.009/1 siddhavidyādharagaṇāḥ sakimpuruṣakinnarāḥ
BhP_08.18.009/3 cāraṇā yakṣarakṣāṃsi suparṇā bhujagottamāḥ
BhP_08.18.010/1 gāyanto 'tipraśaṃsanto nṛtyanto vibudhānugāḥ
BhP_08.18.010/3 adityā āśramapadaṃ kusumaiḥ samavākiran
BhP_08.18.011/1 dṛṣṭvāditistaṃ nijagarbhasambhavaṃ paraṃ pumāṃsaṃ mudamāpa vismitā
BhP_08.18.011/3 gṛhītadehaṃ nijayogamāyayā prajāpatiścāha jayeti vismitaḥ
BhP_08.18.012/1 yat tadvapurbhāti vibhūṣaṇāyudhair avyaktacidvyaktamadhārayaddhariḥ
BhP_08.18.012/3 babhūva tenaiva sa vāmano vaṭuḥ sampaśyatordivyagatiryathā naṭaḥ
BhP_08.18.013/1 taṃ vaṭuṃ vāmanaṃ dṛṣṭvā modamānā maharṣayaḥ
BhP_08.18.013/3 karmāṇi kārayāmāsuḥ puraskṛtya prajāpatim
BhP_08.18.014/1 tasyopanīyamānasya sāvitrīṃ savitābravīt
BhP_08.18.014/3 bṛhaspatirbrahmasūtraṃ mekhalāṃ kaśyapo 'dadāt
BhP_08.18.015/1 dadau kṛṣṇājinaṃ bhūmirdaṇḍaṃ somo vanaspatiḥ
BhP_08.18.015/3 kaupīnācchādanaṃ mātā dyauśchatraṃ jagataḥ pateḥ
BhP_08.18.016/1 kamaṇḍaluṃ vedagarbhaḥ kuśān saptarṣayo daduḥ
BhP_08.18.016/3 akṣamālāṃ mahārāja sarasvaty avyayātmanaḥ
BhP_08.18.017/1 tasmā ity upanītāya yakṣarāṭ pātrikāmadāt
BhP_08.18.017/3 bhikṣāṃ bhagavatī sākṣādumādādambikā satī
BhP_08.18.018/1 sa brahmavarcasenaivaṃ sabhāṃ sambhāvito vaṭuḥ
BhP_08.18.018/3 brahmarṣigaṇasañjuṣṭāmatyarocata māriṣaḥ
BhP_08.18.019/1 samiddhamāhitaṃ vahniṃ kṛtvā parisamūhanam
BhP_08.18.019/3 paristīrya samabhyarcya samidbhirajuhoddvijaḥ
BhP_08.18.020/1 śrutvāśvamedhairyajamānamūrjitaṃ baliṃ bhṛgūṇāmupakalpitaistataḥ
BhP_08.18.020/3 jagāma tatrākhilasārasambhṛto bhāreṇa gāṃ sannamayan pade pade
BhP_08.18.021/1 taṃ narmadāyāstaṭa uttare baler ya ṛtvijaste bhṛgukacchasaṃjñake
BhP_08.18.021/3 pravartayanto bhṛgavaḥ kratūttamaṃ vyacakṣatārāduditaṃ yathā ravim
BhP_08.18.022/1 te ṛtvijo yajamānaḥ sadasyā hatatviṣo vāmanatejasā nṛpa
BhP_08.18.022/3 sūryaḥ kilāyāty uta vā vibhāvasuḥ sanatkumāro 'tha didṛkṣayā kratoḥ
BhP_08.18.023/1 itthaṃ saśiṣyeṣu bhṛguṣvanekadhā vitarkyamāṇo bhagavān sa vāmanaḥ
BhP_08.18.023/3 chatraṃ sadaṇḍaṃ sajalaṃ kamaṇḍaluṃ viveśa bibhraddhayamedhavāṭam
BhP_08.18.024/1 mauñjyā mekhalayā vītamupavītājinottaram
BhP_08.18.024/3 jaṭilaṃ vāmanaṃ vipraṃ māyāmāṇavakaṃ harim
BhP_08.18.025/1 praviṣṭaṃ vīkṣya bhṛgavaḥ saśiṣyāste sahāgnibhiḥ
BhP_08.18.025/3 pratyagṛhṇan samutthāya saṅkṣiptāstasya tejasā
BhP_08.18.026/1 yajamānaḥ pramudito darśanīyaṃ manoramam
BhP_08.18.026/3 rūpānurūpāvayavaṃ tasmā āsanamāharat
BhP_08.18.027/1 svāgatenābhinandyātha pādau bhagavato baliḥ
BhP_08.18.027/3 avanijyārcayāmāsa muktasaṅgamanoramam
BhP_08.18.028/1 tatpādaśaucaṃ janakalmaṣāpahaṃ sa dharmavin mūrdhny adadhāt sumaṅgalam
BhP_08.18.028/3 yaddevadevo giriśaścandramaulir dadhāra mūrdhnā parayā ca bhaktyā
BhP_08.18.029/0 śrībaliruvāca
BhP_08.18.029/1 svāgataṃ te namastubhyaṃ brahman kiṃ karavāma te
BhP_08.18.029/3 brahmarṣīṇāṃ tapaḥ sākṣān manye tvārya vapurdharam
BhP_08.18.030/1 adya naḥ pitarastṛptā adya naḥ pāvitaṃ kulam
BhP_08.18.030/3 adya sviṣṭaḥ kraturayaṃ yadbhavān āgato gṛhān
BhP_08.18.031/1 adyāgnayo me suhutā yathāvidhi dvijātmaja tvaccaraṇāvanejanaiḥ
BhP_08.18.031/3 hatāṃhaso vārbhiriyaṃ ca bhūraho tathā punītā tanubhiḥ padaistava
BhP_08.18.032/1 yadyadvaṭo vāñchasi tat pratīccha me tvāmarthinaṃ viprasutānutarkaye
BhP_08.18.032/3 gāṃ kāñcanaṃ guṇavaddhāma mṛṣṭaṃ tathānnapeyamuta vā viprakanyām
BhP_08.18.032/5 grāmān samṛddhāṃsturagān gajān vā rathāṃstathārhattama sampratīccha
BhP_08.19.001/0 śrīśuka uvāca
BhP_08.19.001/1 iti vairocanervākyaṃ dharmayuktaṃ sa sūnṛtam
BhP_08.19.001/3 niśamya bhagavān prītaḥ pratinandyedamabravīt
BhP_08.19.002/0 śrībhagavān uvāca
BhP_08.19.002/1 vacastavaitaj janadeva sūnṛtaṃ kulocitaṃ dharmayutaṃ yaśaskaram
BhP_08.19.002/3 yasya pramāṇaṃ bhṛgavaḥ sāmparāye pitāmahaḥ kulavṛddhaḥ praśāntaḥ
BhP_08.19.003/1 na hy etasmin kule kaścin niḥsattvaḥ kṛpaṇaḥ pumān
BhP_08.19.003/3 pratyākhyātā pratiśrutya yo vādātā dvijātaye
BhP_08.19.004/1 na santi tīrthe yudhi cārthinārthitāḥ parāṅmukhā ye tvamanasvino nṛpa
BhP_08.19.004/3 yuṣmatkule yadyaśasāmalena prahrāda udbhāti yathoḍupaḥ khe
BhP_08.19.005/1 yato jāto hiraṇyākṣaścaranneka imāṃ mahīm
BhP_08.19.005/3 prativīraṃ digvijaye nāvindata gadāyudhaḥ
BhP_08.19.006/1 yaṃ vinirjitya kṛcchreṇa viṣṇuḥ kṣmoddhāra āgatam
BhP_08.19.006/3 ātmānaṃ jayinaṃ mene tadvīryaṃ bhūry anusmaran
BhP_08.19.007/1 niśamya tadvadhaṃ bhrātā hiraṇyakaśipuḥ purā
BhP_08.19.007/3 hantuṃ bhrātṛhaṇaṃ kruddho jagāma nilayaṃ hareḥ
BhP_08.19.008/1 tamāyāntaṃ samālokya śūlapāṇiṃ kṛtāntavat
BhP_08.19.008/3 cintayāmāsa kālajño viṣṇurmāyāvināṃ varaḥ
BhP_08.19.009/1 yato yato 'haṃ tatrāsau mṛtyuḥ prāṇabhṛtāmiva
BhP_08.19.009/3 ato 'hamasya hṛdayaṃ pravekṣyāmi parāgdṛśaḥ
BhP_08.19.010/1 evaṃ sa niścitya ripoḥ śarīram ādhāvato nirviviśe 'surendra
BhP_08.19.010/3 śvāsānilāntarhitasūkṣmadehas tatprāṇarandhreṇa vivignacetāḥ
BhP_08.19.011/1 sa tanniketaṃ parimṛśya śūnyam apaśyamānaḥ kupito nanāda
BhP_08.19.011/3 kṣmāṃ dyāṃ diśaḥ khaṃ vivarān samudrān viṣṇuṃ vicinvan na dadarśa vīraḥ
BhP_08.19.012/1 apaśyanniti hovāca mayānviṣṭamidaṃ jagat
BhP_08.19.012/3 bhrātṛhā me gato nūnaṃ yato nāvartate pumān
BhP_08.19.013/1 vairānubandha etāvān āmṛtyoriha dehinām
BhP_08.19.013/3 ajñānaprabhavo manyurahaṃmānopabṛṃhitaḥ
BhP_08.19.014/1 pitā prahrādaputraste tadvidvān dvijavatsalaḥ
BhP_08.19.014/3 svamāyurdvijaliṅgebhyo devebhyo 'dāt sa yācitaḥ
BhP_08.19.015/1 bhavān ācaritān dharmān āsthito gṛhamedhibhiḥ
BhP_08.19.015/3 brāhmaṇaiḥ pūrvajaiḥ śūrairanyaiścoddāmakīrtibhiḥ
BhP_08.19.016/1 tasmāt tvatto mahīmīṣadvṛṇe 'haṃ varadarṣabhāt
BhP_08.19.016/3 padāni trīṇi daityendra sammitāni padā mama
BhP_08.19.017/1 nānyat te kāmaye rājan vadānyāj jagadīśvarāt
BhP_08.19.017/3 nainaḥ prāpnoti vai vidvān yāvadarthapratigrahaḥ
BhP_08.19.018/0 śrībaliruvāca
BhP_08.19.018/1 aho brāhmaṇadāyāda vācaste vṛddhasammatāḥ
BhP_08.19.018/3 tvaṃ bālo bāliśamatiḥ svārthaṃ praty abudho yathā
BhP_08.19.019/1 māṃ vacobhiḥ samārādhya lokānāmekamīśvaram
BhP_08.19.019/3 padatrayaṃ vṛṇīte yo 'buddhimān dvīpadāśuṣam
BhP_08.19.020/1 na pumān māmupavrajya bhūyo yācitumarhati
BhP_08.19.020/3 tasmādvṛttikarīṃ bhūmiṃ vaṭo kāmaṃ pratīccha me
BhP_08.19.021/0 śrībhagavān uvāca
BhP_08.19.021/1 yāvanto viṣayāḥ preṣṭhāstrilokyāmajitendriyam
BhP_08.19.021/3 na śaknuvanti te sarve pratipūrayituṃ nṛpa
BhP_08.19.022/1 tribhiḥ kramairasantuṣṭo dvīpenāpi na pūryate
BhP_08.19.022/3 navavarṣasametena saptadvīpavarecchayā
BhP_08.19.023/1 saptadvīpādhipatayo nṛpā vaiṇyagayādayaḥ
BhP_08.19.023/3 arthaiḥ kāmairgatā nāntaṃ tṛṣṇāyā iti naḥ śrutam
BhP_08.19.024/1 yadṛcchayopapannena santuṣṭo vartate sukham
BhP_08.19.024/3 nāsantuṣṭastribhirlokairajitātmopasāditaiḥ
BhP_08.19.025/1 puṃso 'yaṃ saṃsṛterheturasantoṣo 'rthakāmayoḥ
BhP_08.19.025/3 yadṛcchayopapannena santoṣo muktaye smṛtaḥ
BhP_08.19.026/1 yadṛcchālābhatuṣṭasya tejo viprasya vardhate
BhP_08.19.026/3 tat praśāmyaty asantoṣādambhasevāśuśukṣaṇiḥ
BhP_08.19.027/1 tasmāt trīṇi padāny eva vṛṇe tvadvaradarṣabhāt
BhP_08.19.027/3 etāvataiva siddho 'haṃ vittaṃ yāvat prayojanam
BhP_08.19.028/0 śrīśuka uvāca
BhP_08.19.028/1 ity uktaḥ sa hasannāha vāñchātaḥ pratigṛhyatām
BhP_08.19.028/3 vāmanāya mahīṃ dātuṃ jagrāha jalabhājanam
BhP_08.19.029/1 viṣṇave kṣmāṃ pradāsyantamuśanā asureśvaram
BhP_08.19.029/3 jānaṃścikīrṣitaṃ viṣṇoḥ śiṣyaṃ prāha vidāṃ varaḥ
BhP_08.19.030/0 śrīśukra uvāca
BhP_08.19.030/1 eṣa vairocane sākṣādbhagavān viṣṇuravyayaḥ
BhP_08.19.030/3 kaśyapādaditerjāto devānāṃ kāryasādhakaḥ
BhP_08.19.031/1 pratiśrutaṃ tvayaitasmai yadanarthamajānatā
BhP_08.19.031/3 na sādhu manye daityānāṃ mahān upagato 'nayaḥ
BhP_08.19.032/1 eṣa te sthānamaiśvaryaṃ śriyaṃ tejo yaśaḥ śrutam
BhP_08.19.032/3 dāsyaty ācchidya śakrāya māyāmāṇavako hariḥ
BhP_08.19.033/1 tribhiḥ kramairimāl lokān viśvakāyaḥ kramiṣyati
BhP_08.19.033/3 sarvasvaṃ viṣṇave dattvā mūḍha vartiṣyase katham
BhP_08.19.034/1 kramato gāṃ padaikena dvitīyena divaṃ vibhoḥ
BhP_08.19.034/3 khaṃ ca kāyena mahatā tārtīyasya kuto gatiḥ
BhP_08.19.035/1 niṣṭhāṃ te narake manye hy apradātuḥ pratiśrutam
BhP_08.19.035/3 pratiśrutasya yo 'nīśaḥ pratipādayituṃ bhavān
BhP_08.19.036/1 na taddānaṃ praśaṃsanti yena vṛttirvipadyate
BhP_08.19.036/3 dānaṃ yajñastapaḥ karma loke vṛttimato yataḥ
BhP_08.19.037/1 dharmāya yaśase 'rthāya kāmāya svajanāya ca
BhP_08.19.037/3 pañcadhā vibhajan vittamihāmutra ca modate
BhP_08.19.038/1 atrāpi bahvṛcairgītaṃ śṛṇu me 'surasattama
BhP_08.19.038/3 satyamomiti yat proktaṃ yan nety āhānṛtaṃ hi tat
BhP_08.19.039/1 satyaṃ puṣpaphalaṃ vidyādātmavṛkṣasya gīyate
BhP_08.19.039/3 vṛkṣe 'jīvati tan na syādanṛtaṃ mūlamātmanaḥ
BhP_08.19.040/1 tadyathā vṛkṣa unmūlaḥ śuṣyaty udvartate 'cirāt
BhP_08.19.040/3 evaṃ naṣṭānṛtaḥ sadya ātmā śuṣyen na saṃśayaḥ
BhP_08.19.041/1 parāg riktamapūrṇaṃ vā akṣaraṃ yat tadomiti
BhP_08.19.041/3 yat kiñcidomiti brūyāt tena ricyeta vai pumān
BhP_08.19.041/5 bhikṣave sarvamoṃ kurvan nālaṃ kāmena cātmane
BhP_08.19.042/1 athaitat pūrṇamabhyātmaṃ yac ca nety anṛtaṃ vacaḥ
BhP_08.19.042/3 sarvaṃ nety anṛtaṃ brūyāt sa duṣkīrtiḥ śvasan mṛtaḥ
BhP_08.19.043/1 strīṣu narmavivāhe ca vṛttyarthe prāṇasaṅkaṭe
BhP_08.19.043/3 gobrāhmaṇārthe hiṃsāyāṃ nānṛtaṃ syāj jugupsitam
BhP_08.20.001/0 śrīśuka uvāca
BhP_08.20.001/1 balirevaṃ gṛhapatiḥ kulācāryeṇa bhāṣitaḥ
BhP_08.20.001/3 tūṣṇīṃ bhūtvā kṣaṇaṃ rājannuvācāvahito gurum
BhP_08.20.002/0 śrībaliruvāca
BhP_08.20.002/1 satyaṃ bhagavatā proktaṃ dharmo 'yaṃ gṛhamedhinām
BhP_08.20.002/3 arthaṃ kāmaṃ yaśo vṛttiṃ yo na bādheta karhicit
BhP_08.20.003/1 sa cāhaṃ vittalobhena pratyācakṣe kathaṃ dvijam
BhP_08.20.003/3 pratiśrutya dadāmīti prāhrādiḥ kitavo yathā
BhP_08.20.004/1 na hy asatyāt paro 'dharma iti hovāca bhūriyam
BhP_08.20.004/3 sarvaṃ soḍhumalaṃ manye ṛte 'līkaparaṃ naram
BhP_08.20.005/1 nāhaṃ bibhemi nirayān nādhanyādasukhārṇavāt
BhP_08.20.005/3 na sthānacyavanān mṛtyoryathā viprapralambhanāt
BhP_08.20.006/1 yadyaddhāsyati loke 'smin samparetaṃ dhanādikam
BhP_08.20.006/3 tasya tyāge nimittaṃ kiṃ viprastuṣyen na tena cet
BhP_08.20.007/1 śreyaḥ kurvanti bhūtānāṃ sādhavo dustyajāsubhiḥ
BhP_08.20.007/3 dadhyaṅśibiprabhṛtayaḥ ko vikalpo dharādiṣu
BhP_08.20.008/1 yairiyaṃ bubhuje brahman daityendrairanivartibhiḥ
BhP_08.20.008/3 teṣāṃ kālo 'grasīl lokān na yaśo 'dhigataṃ bhuvi
BhP_08.20.009/1 sulabhā yudhi viprarṣe hy anivṛttāstanutyajaḥ
BhP_08.20.009/3 na tathā tīrtha āyāte śraddhayā ye dhanatyajaḥ
BhP_08.20.010/1 manasvinaḥ kāruṇikasya śobhanaṃ yadarthikāmopanayena durgatiḥ
BhP_08.20.010/3 kutaḥ punarbrahmavidāṃ bhavādṛśāṃ tato vaṭorasya dadāmi vāñchitam
BhP_08.20.011/1 yajanti yajñaṃ kratubhiryamādṛtā bhavanta āmnāyavidhānakovidāḥ
BhP_08.20.011/3 sa eva viṣṇurvarado 'stu vā paro dāsyāmy amuṣmai kṣitimīpsitāṃ mune
BhP_08.20.012/1 yadyapy asāvadharmeṇa māṃ badhnīyādanāgasam
BhP_08.20.012/3 tathāpy enaṃ na hiṃsiṣye bhītaṃ brahmatanuṃ ripum
BhP_08.20.013/1 eṣa vā uttamaśloko na jihāsati yadyaśaḥ
BhP_08.20.013/3 hatvā maināṃ haredyuddhe śayīta nihato mayā
BhP_08.20.014/0 śrīśuka uvāca
BhP_08.20.014/1 evamaśraddhitaṃ śiṣyamanādeśakaraṃ guruḥ
BhP_08.20.014/3 śaśāpa daivaprahitaḥ satyasandhaṃ manasvinam
BhP_08.20.015/1 dṛḍhaṃ paṇḍitamāny ajñaḥ stabdho 'sy asmadupekṣayā
BhP_08.20.015/3 macchāsanātigo yastvamacirādbhraśyase śriyaḥ
BhP_08.20.016/1 evaṃ śaptaḥ svaguruṇā satyān na calito mahān
BhP_08.20.016/3 vāmanāya dadāvenāmarcitvodakapūrvakam
BhP_08.20.017/1 vindhyāvalistadāgatya patnī jālakamālinī
BhP_08.20.017/3 āninye kalaśaṃ haimamavanejanyapāṃ bhṛtam
BhP_08.20.018/1 yajamānaḥ svayaṃ tasya śrīmat pādayugaṃ mudā
BhP_08.20.018/3 avanijyāvahan mūrdhni tadapo viśvapāvanīḥ
BhP_08.20.019/1 tadāsurendraṃ divi devatāgaṇā gandharvavidyādharasiddhacāraṇāḥ
BhP_08.20.019/3 tat karma sarve 'pi gṛṇanta ārjavaṃ prasūnavarṣairvavṛṣurmudānvitāḥ
BhP_08.20.020/1 nedurmuhurdundubhayaḥ sahasraśo gandharvakimpūruṣakinnarā jaguḥ
BhP_08.20.020/3 manasvinānena kṛtaṃ suduṣkaraṃ vidvān adādyadripave jagattrayam
BhP_08.20.021/1 tadvāmanaṃ rūpamavardhatādbhutaṃ hareranantasya guṇatrayātmakam
BhP_08.20.021/3 bhūḥ khaṃ diśo dyaurvivarāḥ payodhayas tiryaṅnṛdevā ṛṣayo yadāsata
BhP_08.20.022/1 kāye balistasya mahāvibhūteḥ sahartvigācāryasadasya etat
BhP_08.20.022/3 dadarśa viśvaṃ triguṇaṃ guṇātmake bhūtendriyārthāśayajīvayuktam
BhP_08.20.023/1 rasāmacaṣṭāṅghritale 'tha pādayor mahīṃ mahīdhrān puruṣasya jaṅghayoḥ
BhP_08.20.023/3 patattriṇo jānuni viśvamūrter ūrvorgaṇaṃ mārutamindrasenaḥ
BhP_08.20.024/1 sandhyāṃ vibhorvāsasi guhya aikṣat prajāpatīn jaghane ātmamukhyān
BhP_08.20.024/3 nābhyāṃ nabhaḥ kukṣiṣu saptasindhūn urukramasyorasi carkṣamālām
BhP_08.20.025/1 hṛdy aṅga dharmaṃ stanayormurārer ṛtaṃ ca satyaṃ ca manasy athendum
BhP_08.20.025/3 śriyaṃ ca vakṣasy aravindahastāṃ kaṇṭhe ca sāmāni samastarephān
BhP_08.20.026/1 indrapradhānān amarān bhujeṣu tatkarṇayoḥ kakubho dyauśca mūrdhni
BhP_08.20.026/3 keśeṣu meghān chvasanaṃ nāsikāyām akṣṇośca sūryaṃ vadane ca vahnim
BhP_08.20.027/1 vāṇyāṃ ca chandāṃsi rase jaleśaṃ bhruvorniṣedhaṃ ca vidhiṃ ca pakṣmasu
BhP_08.20.027/3 ahaśca rātriṃ ca parasya puṃso manyuṃ lalāṭe 'dhara eva lobham
BhP_08.20.028/1 sparśe ca kāmaṃ nṛpa retasāmbhaḥ pṛṣṭhe tvadharmaṃ kramaṇeṣu yajñam
BhP_08.20.028/3 chāyāsu mṛtyuṃ hasite ca māyāṃ tanūruheṣvoṣadhijātayaśca
BhP_08.20.029/1 nadīśca nāḍīṣu śilā nakheṣu buddhāvajaṃ devagaṇān ṛṣīṃśca
BhP_08.20.029/3 prāṇeṣu gātre sthirajaṅgamāni sarvāṇi bhūtāni dadarśa vīraḥ
BhP_08.20.030/1 sarvātmanīdaṃ bhuvanaṃ nirīkṣya sarve 'surāḥ kaśmalamāpuraṅga
BhP_08.20.030/3 sudarśanaṃ cakramasahyatejo dhanuśca śārṅgaṃ stanayitnughoṣam
BhP_08.20.031/1 parjanyaghoṣo jalajaḥ pāñcajanyaḥ kaumodakī viṣṇugadā tarasvinī
BhP_08.20.031/3 vidyādharo 'siḥ śatacandrayuktas tūṇottamāvakṣayasāyakau ca
BhP_08.20.032/1 sunandamukhyā upatasthurīśaṃ pārṣadamukhyāḥ sahalokapālāḥ
BhP_08.20.032/3 sphuratkirīṭāṅgadamīnakuṇḍalaḥ śrīvatsaratnottamamekhalāmbaraiḥ
BhP_08.20.033/1 madhuvratasragvanamālayāvṛto rarāja rājan bhagavān urukramaḥ
BhP_08.20.033/3 kṣitiṃ padaikena balervicakrame nabhaḥ śarīreṇa diśaśca bāhubhiḥ
BhP_08.20.034/1 padaṃ dvitīyaṃ kramatastriviṣṭapaṃ na vai tṛtīyāya tadīyamaṇvapi
BhP_08.20.034/3 urukramasyāṅghrirupary upary atho maharjanābhyāṃ tapasaḥ paraṃ gataḥ
BhP_08.21.001/0 śrīśuka uvāca
BhP_08.21.001/1 satyaṃ samīkṣyābjabhavo nakhendubhir hatasvadhāmadyutirāvṛto 'bhyagāt
BhP_08.21.001/3 marīcimiśrā ṛṣayo bṛhadvratāḥ sanandanādyā naradeva yoginaḥ
BhP_08.21.002/1 vedopavedā niyamā yamānvitās tarketihāsāṅgapurāṇasaṃhitāḥ
BhP_08.21.002/3 ye cāpare yogasamīradīpita jñānāgninā randhitakarmakalmaṣāḥ
BhP_08.21.002/5 vavandire yatsmaraṇānubhāvataḥ svāyambhuvaṃ dhāma gatā akarmakam
BhP_08.21.003/1 athāṅghraye pronnamitāya viṣṇor upāharat padmabhavo 'rhaṇodakam
BhP_08.21.003/3 samarcya bhaktyābhyagṛṇāc chuciśravā yannābhipaṅkeruhasambhavaḥ svayam
BhP_08.21.004/1 dhātuḥ kamaṇḍalujalaṃ tadurukramasya pādāvanejanapavitratayā narendra
BhP_08.21.004/3 svardhuny abhūn nabhasi sā patatī nimārṣṭi lokatrayaṃ bhagavato viśadeva kīrtiḥ
BhP_08.21.005/1 brahmādayo lokanāthāḥ svanāthāya samādṛtāḥ
BhP_08.21.005/3 sānugā balimājahruḥ saṅkṣiptātmavibhūtaye
BhP_08.21.006/1 toyaiḥ samarhaṇaiḥ sragbhirdivyagandhānulepanaiḥ
BhP_08.21.006/3 dhūpairdīpaiḥ surabhibhirlājākṣataphalāṅkuraiḥ
BhP_08.21.007/1 stavanairjayaśabdaiśca tadvīryamahimāṅkitaiḥ
BhP_08.21.007/3 nṛtyavāditragītaiśca śaṅkhadundubhiniḥsvanaiḥ
BhP_08.21.008/1 jāmbavān ṛkṣarājastu bherīśabdairmanojavaḥ
BhP_08.21.008/3 vijayaṃ dikṣu sarvāsu mahotsavamaghoṣayat
BhP_08.21.009/1 mahīṃ sarvāṃ hṛtāṃ dṛṣṭvā tripadavyājayācñayā
BhP_08.21.009/3 ūcuḥ svabharturasurā dīkṣitasyātyamarṣitāḥ
BhP_08.21.010/1 na vāyaṃ brahmabandhurviṣṇurmāyāvināṃ varaḥ
BhP_08.21.010/3 dvijarūpapraticchanno devakāryaṃ cikīrṣati
BhP_08.21.011/1 anena yācamānena śatruṇā vaṭurūpiṇā
BhP_08.21.011/3 sarvasvaṃ no hṛtaṃ bharturnyastadaṇḍasya barhiṣi
BhP_08.21.012/1 satyavratasya satataṃ dīkṣitasya viśeṣataḥ
BhP_08.21.012/3 nānṛtaṃ bhāṣituṃ śakyaṃ brahmaṇyasya dayāvataḥ
BhP_08.21.013/1 tasmādasya vadho dharmo bhartuḥ śuśrūṣaṇaṃ ca naḥ
BhP_08.21.013/3 ity āyudhāni jagṛhurbaleranucarāsurāḥ
BhP_08.21.014/1 te sarve vāmanaṃ hantuṃ śūlapaṭṭiśapāṇayaḥ
BhP_08.21.014/3 anicchanto bale rājan prādravan jātamanyavaḥ
BhP_08.21.015/1 tān abhidravato dṛṣṭvā ditijānīkapān nṛpa
BhP_08.21.015/3 prahasyānucarā viṣṇoḥ pratyaṣedhannudāyudhāḥ
BhP_08.21.016/1 nandaḥ sunando 'tha jayo vijayaḥ prabalo balaḥ
BhP_08.21.016/3 kumudaḥ kumudākṣaśca viṣvaksenaḥ patattrirāṭ
BhP_08.21.017/1 jayantaḥ śrutadevaśca puṣpadanto 'tha sātvataḥ
BhP_08.21.017/3 sarve nāgāyutaprāṇāścamūṃ te jaghnurāsurīm
BhP_08.21.018/1 hanyamānān svakān dṛṣṭvā puruṣānucarairbaliḥ
BhP_08.21.018/3 vārayāmāsa saṃrabdhān kāvyaśāpamanusmaran
BhP_08.21.019/1 he vipracitte he rāho he neme śrūyatāṃ vacaḥ
BhP_08.21.019/3 mā yudhyata nivartadhvaṃ na naḥ kālo 'yamarthakṛt
BhP_08.21.020/1 yaḥ prabhuḥ sarvabhūtānāṃ sukhaduḥkhopapattaye
BhP_08.21.020/3 taṃ nātivartituṃ daityāḥ pauruṣairīśvaraḥ pumān
BhP_08.21.021/1 yo no bhavāya prāg āsīdabhavāya divaukasām
BhP_08.21.021/3 sa eva bhagavān adya vartate tadviparyayam
BhP_08.21.022/1 balena sacivairbuddhyā durgairmantrauṣadhādibhiḥ
BhP_08.21.022/3 sāmādibhirupāyaiśca kālaṃ nātyeti vai janaḥ
BhP_08.21.023/1 bhavadbhirnirjitā hy ete bahuśo 'nucarā hareḥ
BhP_08.21.023/3 daivenarddhaista evādya yudhi jitvā nadanti naḥ
BhP_08.21.024/1 etān vayaṃ vijeṣyāmo yadi daivaṃ prasīdati
BhP_08.21.024/3 tasmāt kālaṃ pratīkṣadhvaṃ yo no 'rthatvāya kalpate
BhP_08.21.025/0 śrīśuka uvāca
BhP_08.21.025/1 patyurnigaditaṃ śrutvā daityadānavayūthapāḥ
BhP_08.21.025/3 rasāṃ nirviviśū rājan viṣṇupārṣada tāḍitāḥ
BhP_08.21.026/1 atha tārkṣyasuto jñātvā virāṭ prabhucikīrṣitam
BhP_08.21.026/3 babandha vāruṇaiḥ pāśairbaliṃ sūtye 'hani kratau
BhP_08.21.027/1 hāhākāro mahān āsīdrodasyoḥ sarvato diśam
BhP_08.21.027/3 nigṛhyamāṇe 'surapatau viṣṇunā prabhaviṣṇunā
BhP_08.21.028/1 taṃ baddhaṃ vāruṇaiḥ pāśairbhagavān āha vāmanaḥ
BhP_08.21.028/3 naṣṭaśriyaṃ sthiraprajñamudārayaśasaṃ nṛpa
BhP_08.21.029/1 padāni trīṇi dattāni bhūmermahyaṃ tvayāsura
BhP_08.21.029/3 dvābhyāṃ krāntā mahī sarvā tṛtīyamupakalpaya
BhP_08.21.030/1 yāvat tapaty asau gobhiryāvadinduḥ sahoḍubhiḥ
BhP_08.21.030/3 yāvadvarṣati parjanyastāvatī bhūriyaṃ tava
BhP_08.21.031/1 padaikena mayākrānto bhūrlokaḥ khaṃ diśastanoḥ
BhP_08.21.031/3 svarlokaste dvitīyena paśyataste svamātmanā
BhP_08.21.032/1 pratiśrutamadātuste niraye vāsa iṣyate
BhP_08.21.032/3 viśa tvaṃ nirayaṃ tasmādguruṇā cānumoditaḥ
BhP_08.21.033/1 vṛthā manorathastasya dūraḥ svargaḥ pataty adhaḥ
BhP_08.21.033/3 pratiśrutasyādānena yo 'rthinaṃ vipralambhate
BhP_08.21.034/1 vipralabdho dadāmīti tvayāhaṃ cāḍhyamāninā
BhP_08.21.034/3 tadvyalīkaphalaṃ bhuṅkṣva nirayaṃ katicit samāḥ
BhP_08.22.001/0 śrīśuka uvāca
BhP_08.22.001/1 evaṃ viprakṛto rājan balirbhagavatāsuraḥ
BhP_08.22.001/3 bhidyamāno 'py abhinnātmā pratyāhāviklavaṃ vacaḥ
BhP_08.22.002/0 śrībaliruvāca
BhP_08.22.002/1 yady uttamaśloka bhavān mameritaṃ vaco vyalīkaṃ suravarya manyate
BhP_08.22.002/3 karomy ṛtaṃ tan na bhavet pralambhanaṃ padaṃ tṛtīyaṃ kuru śīrṣṇi me nijam
BhP_08.22.003/1 bibhemi nāhaṃ nirayāt padacyuto na pāśabandhādvyasanādduratyayāt
BhP_08.22.003/3 naivārthakṛcchrādbhavato vinigrahād asādhuvādādbhṛśamudvije yathā
BhP_08.22.004/1 puṃsāṃ ślāghyatamaṃ manye daṇḍamarhattamārpitam
BhP_08.22.004/3 yaṃ na mātā pitā bhrātā suhṛdaścādiśanti hi
BhP_08.22.005/1 tvaṃ nūnamasurāṇāṃ naḥ parokṣaḥ paramo guruḥ
BhP_08.22.005/3 yo no 'nekamadāndhānāṃ vibhraṃśaṃ cakṣurādiśat
BhP_08.22.006/1 yasmin vairānubandhena vyūḍhena vibudhetarāḥ
BhP_08.22.006/3 bahavo lebhire siddhiṃ yāmu haikāntayoginaḥ
BhP_08.22.007/1 tenāhaṃ nigṛhīto 'smi bhavatā bhūrikarmaṇā
BhP_08.22.007/3 baddhaśca vāruṇaiḥ pāśairnātivrīḍe na ca vyathe
BhP_08.22.008/1 pitāmaho me bhavadīyasammataḥ prahrāda āviṣkṛtasādhuvādaḥ
BhP_08.22.008/3 bhavadvipakṣeṇa vicitravaiśasaṃ samprāpitastvaṃ paramaḥ svapitrā
BhP_08.22.009/1 kimātmanānena jahāti yo 'ntataḥ kiṃ rikthahāraiḥ svajanākhyadasyubhiḥ
BhP_08.22.009/3 kiṃ jāyayā saṃsṛtihetubhūtayā martyasya gehaiḥ kimihāyuṣo vyayaḥ
BhP_08.22.010/1 itthaṃ sa niścitya pitāmaho mahān agādhabodho bhavataḥ pādapadmam
BhP_08.22.010/3 dhruvaṃ prapede hy akutobhayaṃ janād bhītaḥ svapakṣakṣapaṇasya sattama
BhP_08.22.011/1 athāhamapy ātmaripostavāntikaṃ daivena nītaḥ prasabhaṃ tyājitaśrīḥ
BhP_08.22.011/3 idaṃ kṛtāntāntikavarti jīvitaṃ yayādhruvaṃ stabdhamatirna budhyate
BhP_08.22.012/0 śrīśuka uvāca
BhP_08.22.012/1 tasyetthaṃ bhāṣamāṇasya prahrādo bhagavatpriyaḥ
BhP_08.22.012/3 ājagāma kuruśreṣṭha rākāpatirivotthitaḥ
BhP_08.22.013/1 tamindrasenaḥ svapitāmahaṃ śriyā virājamānaṃ nalināyatekṣaṇam
BhP_08.22.013/3 prāṃśuṃ piśaṅgāmbaramañjanatviṣaṃ pralambabāhuṃ śubhagarṣabhamaikṣata
BhP_08.22.014/1 tasmai balirvāruṇapāśayantritaḥ samarhaṇaṃ nopajahāra pūrvavat
BhP_08.22.014/3 nanāma mūrdhnāśruvilolalocanaḥ savrīḍanīcīnamukho babhūva ha
BhP_08.22.015/1 sa tatra hāsīnamudīkṣya satpatiṃ hariṃ sunandādyanugairupāsitam
BhP_08.22.015/3 upetya bhūmau śirasā mahāmanā nanāma mūrdhnā pulakāśruviklavaḥ
BhP_08.22.016/0 śrīprahrāda uvāca
BhP_08.22.016/1 tvayaiva dattaṃ padamaindramūrjitaṃ hṛtaṃ tadevādya tathaiva śobhanam
BhP_08.22.016/3 manye mahān asya kṛto hy anugraho vibhraṃśito yac chriya ātmamohanāt
BhP_08.22.017/1 yayā hi vidvān api muhyate yatas tat ko vicaṣṭe gatimātmano yathā
BhP_08.22.017/3 tasmai namaste jagadīśvarāya vai nārāyaṇāyākhilalokasākṣiṇe
BhP_08.22.018/0 śrīśuka uvāca
BhP_08.22.018/1 tasyānuśṛṇvato rājan prahrādasya kṛtāñjaleḥ
BhP_08.22.018/3 hiraṇyagarbho bhagavān uvāca madhusūdanam
BhP_08.22.019/1 baddhaṃ vīkṣya patiṃ sādhvī tatpatnī bhayavihvalā
BhP_08.22.019/3 prāñjaliḥ praṇatopendraṃ babhāṣe 'vāṅmukhī nṛpa
BhP_08.22.020/0 śrīvindhyāvaliruvāca
BhP_08.22.020/1 krīḍārthamātmana idaṃ trijagat kṛtaṃ te svāmyaṃ tu tatra kudhiyo 'para īśa kuryuḥ
BhP_08.22.020/3 kartuḥ prabhostava kimasyata āvahanti tyaktahriyastvadavaropitakartṛvādāḥ
BhP_08.22.021/0 śrībrahmovāca
BhP_08.22.021/1 bhūtabhāvana bhūteśa devadeva jaganmaya
BhP_08.22.021/3 muñcainaṃ hṛtasarvasvaṃ nāyamarhati nigraham
BhP_08.22.022/1 kṛtsnā te 'nena dattā bhūrlokāḥ karmārjitāśca ye
BhP_08.22.022/3 niveditaṃ ca sarvasvamātmāviklavayā dhiyā
BhP_08.22.023/1 yatpādayoraśaṭhadhīḥ salilaṃ pradāya
BhP_08.22.023/2 dūrvāṅkurairapi vidhāya satīṃ saparyām
BhP_08.22.023/3 apy uttamāṃ gatimasau bhajate trilokīṃ
BhP_08.22.023/4 dāśvān aviklavamanāḥ kathamārtimṛcchet
BhP_08.22.024/0 śrībhagavān uvāca
BhP_08.22.024/1 brahman yamanugṛhṇāmi tadviśo vidhunomy aham
BhP_08.22.024/3 yanmadaḥ puruṣaḥ stabdho lokaṃ māṃ cāvamanyate
BhP_08.22.025/1 yadā kadācij jīvātmā saṃsaran nijakarmabhiḥ
BhP_08.22.025/3 nānāyoniṣvanīśo 'yaṃ pauruṣīṃ gatimāvrajet
BhP_08.22.026/1 janmakarmavayorūpa vidyaiśvaryadhanādibhiḥ
BhP_08.22.026/3 yady asya na bhavet stambhastatrāyaṃ madanugrahaḥ
BhP_08.22.027/1 mānastambhanimittānāṃ janmādīnāṃ samantataḥ
BhP_08.22.027/3 sarvaśreyaḥpratīpānāṃ hanta muhyen na matparaḥ
BhP_08.22.028/1 eṣa dānavadaityānāmagranīḥ kīrtivardhanaḥ
BhP_08.22.028/3 ajaiṣīdajayāṃ māyāṃ sīdannapi na muhyati
BhP_08.22.029/1 kṣīṇarikthaścyutaḥ sthānāt kṣipto baddhaśca śatrubhiḥ
BhP_08.22.029/3 jñātibhiśca parityakto yātanāmanuyāpitaḥ
BhP_08.22.030/1 guruṇā bhartsitaḥ śapto jahau satyaṃ na suvrataḥ
BhP_08.22.030/3 chalairukto mayā dharmo nāyaṃ tyajati satyavāk
BhP_08.22.031/1 eṣa me prāpitaḥ sthānaṃ duṣprāpamamarairapi
BhP_08.22.031/3 sāvarṇerantarasyāyaṃ bhavitendro madāśrayaḥ
BhP_08.22.032/1 tāvat sutalamadhyāstāṃ viśvakarmavinirmitam
BhP_08.22.032/3 yadādhayo vyādhayaśca klamastandrā parābhavaḥ
BhP_08.22.032/5 nopasargā nivasatāṃ sambhavanti mamekṣayā
BhP_08.22.033/1 indrasena mahārāja yāhi bho bhadramastu te
BhP_08.22.033/3 sutalaṃ svargibhiḥ prārthyaṃ jñātibhiḥ parivāritaḥ
BhP_08.22.034/1 na tvāmabhibhaviṣyanti lokeśāḥ kimutāpare
BhP_08.22.034/3 tvacchāsanātigān daityāṃścakraṃ me sūdayiṣyati
BhP_08.22.035/1 rakṣiṣye sarvato 'haṃ tvāṃ sānugaṃ saparicchadam
BhP_08.22.035/3 sadā sannihitaṃ vīra tatra māṃ drakṣyate bhavān
BhP_08.22.036/1 tatra dānavadaityānāṃ saṅgāt te bhāva āsuraḥ
BhP_08.22.036/3 dṛṣṭvā madanubhāvaṃ vai sadyaḥ kuṇṭho vinaṅkṣyati
BhP_08.23.001/0 śrīśuka uvāca
BhP_08.23.001/1 ity uktavantaṃ puruṣaṃ purātanaṃ mahānubhāvo 'khilasādhusammataḥ
BhP_08.23.001/3 baddhāñjalirbāṣpakalākulekṣaṇo bhaktyutkalo gadgadayā girābravīt
BhP_08.23.002/0 śrībaliruvāca
BhP_08.23.002/1 aho praṇāmāya kṛtaḥ samudyamaḥ prapannabhaktārthavidhau samāhitaḥ
BhP_08.23.002/3 yal lokapālaistvadanugraho 'marair alabdhapūrvo 'pasade 'sure 'rpitaḥ
BhP_08.23.003/0 śrīśuka uvāca
BhP_08.23.003/1 ity uktvā harimānatya brahmāṇaṃ sabhavaṃ tataḥ
BhP_08.23.003/3 viveśa sutalaṃ prīto balirmuktaḥ sahāsuraiḥ
BhP_08.23.004/1 evamindrāya bhagavān pratyānīya triviṣṭapam
BhP_08.23.004/3 pūrayitvāditeḥ kāmamaśāsat sakalaṃ jagat
BhP_08.23.005/1 labdhaprasādaṃ nirmuktaṃ pautraṃ vaṃśadharaṃ balim
BhP_08.23.005/3 niśāmya bhaktipravaṇaḥ prahrāda idamabravīt
BhP_08.23.006/0 śrīprahrāda uvāca
BhP_08.23.006/1 nemaṃ viriñco labhate prasādaṃ na śrīrna śarvaḥ kimutāpare 'nye
BhP_08.23.006/3 yan no 'surāṇāmasi durgapālo viśvābhivandyairabhivanditāṅghriḥ
BhP_08.23.007/1 yatpādapadmamakarandaniṣevaṇena
BhP_08.23.007/2 brahmādayaḥ śaraṇadāśnuvate vibhūtīḥ
BhP_08.23.007/3 kasmādvayaṃ kusṛtayaḥ khalayonayaste
BhP_08.23.007/4 dākṣiṇyadṛṣṭipadavīṃ bhavataḥ praṇītāḥ
BhP_08.23.008/1 citraṃ tavehitamaho 'mitayogamāyā
BhP_08.23.008/2 līlāvisṛṣṭabhuvanasya viśāradasya
BhP_08.23.008/3 sarvātmanaḥ samadṛśo 'viṣamaḥ svabhāvo
BhP_08.23.008/4 bhaktapriyo yadasi kalpatarusvabhāvaḥ
BhP_08.23.009/0 śrībhagavān uvāca
BhP_08.23.009/1 vatsa prahrāda bhadraṃ te prayāhi sutalālayam
BhP_08.23.009/3 modamānaḥ svapautreṇa jñātīnāṃ sukhamāvaha
BhP_08.23.010/1 nityaṃ draṣṭāsi māṃ tatra gadāpāṇimavasthitam
BhP_08.23.010/3 maddarśanamahāhlāda dhvastakarmanibandhanaḥ
BhP_08.23.011/0 śrīśuka uvāca
BhP_08.23.011/1 ājñāṃ bhagavato rājan prahrādo balinā saha
BhP_08.23.011/3 bāḍhamity amalaprajño mūrdhny ādhāya kṛtāñjaliḥ
BhP_08.23.012/1 parikramyādipuruṣaṃ sarvāsuracamūpatiḥ
BhP_08.23.012/3 praṇatastadanujñātaḥ praviveśa mahābilam
BhP_08.23.013/1 athāhośanasaṃ rājan harirnārāyaṇo 'ntike
BhP_08.23.013/3 āsīnamṛtvijāṃ madhye sadasi brahmavādinām
BhP_08.23.014/1 brahman santanu śiṣyasya karmacchidraṃ vitanvataḥ
BhP_08.23.014/3 yat tat karmasu vaiṣamyaṃ brahmadṛṣṭaṃ samaṃ bhavet
BhP_08.23.015/0 śrīśukra uvāca
BhP_08.23.015/1 kutastatkarmavaiṣamyaṃ yasya karmeśvaro bhavān
BhP_08.23.015/3 yajñeśo yajñapuruṣaḥ sarvabhāvena pūjitaḥ
BhP_08.23.016/1 mantratastantrataśchidraṃ deśakālārhavastutaḥ
BhP_08.23.016/3 sarvaṃ karoti niśchidramanusaṅkīrtanaṃ tava
BhP_08.23.017/1 tathāpi vadato bhūman kariṣyāmy anuśāsanam
BhP_08.23.017/3 etac chreyaḥ paraṃ puṃsāṃ yat tavājñānupālanam
BhP_08.23.018/0 śrīśuka uvāca
BhP_08.23.018/1 pratinandya harerājñāmuśanā bhagavān iti
BhP_08.23.018/3 yajñacchidraṃ samādhatta balerviprarṣibhiḥ saha
BhP_08.23.019/1 evaṃ balermahīṃ rājan bhikṣitvā vāmano hariḥ
BhP_08.23.019/3 dadau bhrātre mahendrāya tridivaṃ yat parairhṛtam
BhP_08.23.020/1 prajāpatipatirbrahmā devarṣipitṛbhūmipaiḥ
BhP_08.23.020/3 dakṣabhṛgvaṅgiromukhyaiḥ kumāreṇa bhavena ca
BhP_08.23.021/1 kaśyapasyāditeḥ prītyai sarvabhūtabhavāya ca
BhP_08.23.021/3 lokānāṃ lokapālānāmakarodvāmanaṃ patim
BhP_08.23.022/1 vedānāṃ sarvadevānāṃ dharmasya yaśasaḥ śriyaḥ
BhP_08.23.022/3 maṅgalānāṃ vratānāṃ ca kalpaṃ svargāpavargayoḥ
BhP_08.23.023/1 upendraṃ kalpayāṃ cakre patiṃ sarvavibhūtaye
BhP_08.23.023/3 tadā sarvāṇi bhūtāni bhṛśaṃ mumudire nṛpa
BhP_08.23.024/1 tatastvindraḥ puraskṛtya devayānena vāmanam
BhP_08.23.024/3 lokapālairdivaṃ ninye brahmaṇā cānumoditaḥ
BhP_08.23.025/1 prāpya tribhuvanaṃ cendra upendrabhujapālitaḥ
BhP_08.23.025/3 śriyā paramayā juṣṭo mumude gatasādhvasaḥ
BhP_08.23.026/1 brahmā śarvaḥ kumāraśca bhṛgvādyā munayo nṛpa
BhP_08.23.026/3 pitaraḥ sarvabhūtāni siddhā vaimānikāśca ye
BhP_08.23.027/1 sumahat karma tadviṣṇorgāyantaḥ paramadbhutam
BhP_08.23.027/3 dhiṣṇyāni svāni te jagmuraditiṃ ca śaśaṃsire
BhP_08.23.028/1 sarvametan mayākhyātaṃ bhavataḥ kulanandana
BhP_08.23.028/3 urukramasya caritaṃ śrotṝṇāmaghamocanam
BhP_08.23.029/1 pāraṃ mahimna uruvikramato gṛṇāno
BhP_08.23.029/2 yaḥ pārthivāni vimame sa rajāṃsi martyaḥ
BhP_08.23.029/3 kiṃ jāyamāna uta jāta upaiti martya
BhP_08.23.029/4 ity āha mantradṛg ṛṣiḥ puruṣasya yasya
BhP_08.23.030/1 ya idaṃ devadevasya hareradbhutakarmaṇaḥ
BhP_08.23.030/3 avatārānucaritaṃ śṛṇvan yāti parāṃ gatim
BhP_08.23.031/1 kriyamāṇe karmaṇīdaṃ daive pitrye 'tha mānuṣe
BhP_08.23.031/3 yatra yatrānukīrtyeta tat teṣāṃ sukṛtaṃ viduḥ
BhP_08.24.001/0 śrīrājovāca
BhP_08.24.001/1 bhagavan chrotumicchāmi hareradbhutakarmaṇaḥ
BhP_08.24.001/3 avatārakathāmādyāṃ māyāmatsyaviḍambanam
BhP_08.24.002/1 yadarthamadadhādrūpaṃ mātsyaṃ lokajugupsitam
BhP_08.24.002/3 tamaḥprakṛtidurmarṣaṃ karmagrasta iveśvaraḥ
BhP_08.24.003/1 etan no bhagavan sarvaṃ yathāvadvaktumarhasi
BhP_08.24.003/3 uttamaślokacaritaṃ sarvalokasukhāvaham
BhP_08.24.004/0 śrīsūta uvāca
BhP_08.24.004/1 ity ukto viṣṇurātena bhagavān bādarāyaṇiḥ
BhP_08.24.004/3 uvāca caritaṃ viṣṇormatsyarūpeṇa yat kṛtam
BhP_08.24.005/0 śrīśuka uvāca
BhP_08.24.005/1 goviprasurasādhūnāṃ chandasāmapi ceśvaraḥ
BhP_08.24.005/3 rakṣāmicchaṃstanūrdhatte dharmasyārthasya caiva hi
BhP_08.24.006/1 uccāvaceṣu bhūteṣu caran vāyuriveśvaraḥ
BhP_08.24.006/3 noccāvacatvaṃ bhajate nirguṇatvāddhiyo guṇaiḥ
BhP_08.24.007/1 āsīdatītakalpānte brāhmo naimittiko layaḥ
BhP_08.24.007/3 samudropaplutāstatra lokā bhūrādayo nṛpa
BhP_08.24.008/1 kālenāgatanidrasya dhātuḥ śiśayiṣorbalī
BhP_08.24.008/3 mukhato niḥsṛtān vedān hayagrīvo 'ntike 'harat
BhP_08.24.009/1 jñātvā taddānavendrasya hayagrīvasya ceṣṭitam
BhP_08.24.009/3 dadhāra śapharīrūpaṃ bhagavān harirīśvaraḥ
BhP_08.24.010/1 tatra rājaṛṣiḥ kaścin nāmnā satyavrato mahān
BhP_08.24.010/3 nārāyaṇaparo 'tapat tapaḥ sa salilāśanaḥ
BhP_08.24.011/1 yo 'sāvasmin mahākalpe tanayaḥ sa vivasvataḥ
BhP_08.24.011/3 śrāddhadeva iti khyāto manutve hariṇārpitaḥ
BhP_08.24.012/1 ekadā kṛtamālāyāṃ kurvato jalatarpaṇam
BhP_08.24.012/3 tasyāñjalyudake kācic chaphary ekābhyapadyata
BhP_08.24.013/1 satyavrato 'ñjaligatāṃ saha toyena bhārata
BhP_08.24.013/3 utsasarja nadītoye śapharīṃ draviḍeśvaraḥ
BhP_08.24.014/1 tamāha sātikaruṇaṃ mahākāruṇikaṃ nṛpam
BhP_08.24.014/3 yādobhyo jñātighātibhyo dīnāṃ māṃ dīnavatsala
BhP_08.24.014/5 kathaṃ visṛjase rājan bhītāmasmin sarijjale
BhP_08.24.015/1 tamātmano 'nugrahārthaṃ prītyā matsyavapurdharam
BhP_08.24.015/3 ajānan rakṣaṇārthāya śapharyāḥ sa mano dadhe
BhP_08.24.016/1 tasyā dīnataraṃ vākyamāśrutya sa mahīpatiḥ
BhP_08.24.016/3 kalaśāpsu nidhāyaināṃ dayālurninya āśramam
BhP_08.24.017/1 sā tu tatraikarātreṇa vardhamānā kamaṇḍalau
BhP_08.24.017/3 alabdhvātmāvakāśaṃ vā idamāha mahīpatim
BhP_08.24.018/1 nāhaṃ kamaṇḍalāvasmin kṛcchraṃ vastumihotsahe
BhP_08.24.018/3 kalpayaukaḥ suvipulaṃ yatrāhaṃ nivase sukham
BhP_08.24.019/1 sa enāṃ tata ādāya nyadhādaudañcanodake
BhP_08.24.019/3 tatra kṣiptā muhūrtena hastatrayamavardhata
BhP_08.24.020/1 na ma etadalaṃ rājan sukhaṃ vastumudañcanam
BhP_08.24.020/3 pṛthu dehi padaṃ mahyaṃ yat tvāhaṃ śaraṇaṃ gatā
BhP_08.24.021/1 tata ādāya sā rājñā kṣiptā rājan sarovare
BhP_08.24.021/3 tadāvṛtyātmanā so 'yaṃ mahāmīno 'nvavardhata
BhP_08.24.022/1 naitan me svastaye rājannudakaṃ salilaukasaḥ
BhP_08.24.022/3 nidhehi rakṣāyogena hrade māmavidāsini
BhP_08.24.023/1 ity uktaḥ so 'nayan matsyaṃ tatra tatrāvidāsini
BhP_08.24.023/3 jalāśaye 'sammitaṃ taṃ samudre prākṣipaj jhaṣam
BhP_08.24.024/1 kṣipyamāṇastamāhedamiha māṃ makarādayaḥ
BhP_08.24.024/3 adanty atibalā vīra māṃ nehotsraṣṭumarhasi
BhP_08.24.025/1 evaṃ vimohitastena vadatā valgubhāratīm
BhP_08.24.025/3 tamāha ko bhavān asmān matsyarūpeṇa mohayan
BhP_08.24.026/1 naivaṃ vīryo jalacaro dṛṣṭo 'smābhiḥ śruto 'pi vā
BhP_08.24.026/3 yo bhavān yojanaśatamahnābhivyānaśe saraḥ
BhP_08.24.027/1 nūnaṃ tvaṃ bhagavān sākṣāddharirnārāyaṇo 'vyayaḥ
BhP_08.24.027/3 anugrahāya bhūtānāṃ dhatse rūpaṃ jalaukasām
BhP_08.24.028/1 namaste puruṣaśreṣṭha sthityutpattyapyayeśvara
BhP_08.24.028/3 bhaktānāṃ naḥ prapannānāṃ mukhyo hy ātmagatirvibho
BhP_08.24.029/1 sarve līlāvatārāste bhūtānāṃ bhūtihetavaḥ
BhP_08.24.029/3 jñātumicchāmy ado rūpaṃ yadarthaṃ bhavatā dhṛtam
BhP_08.24.030/1 na te 'ravindākṣa padopasarpaṇaṃ mṛṣā bhavet sarvasuhṛtpriyātmanaḥ
BhP_08.24.030/3 yathetareṣāṃ pṛthagātmanāṃ satām adīdṛśo yadvapuradbhutaṃ hi naḥ
BhP_08.24.031/0 śrīśuka uvāca
BhP_08.24.031/1 iti bruvāṇaṃ nṛpatiṃ jagatpatiḥ satyavrataṃ matsyavapuryugakṣaye
BhP_08.24.031/3 vihartukāmaḥ pralayārṇave 'bravīc cikīrṣurekāntajanapriyaḥ priyam
BhP_08.24.032/0 śrībhagavān uvāca
BhP_08.24.032/1 saptame hy adyatanādūrdhvamahany etadarindama
BhP_08.24.032/3 nimaṅkṣyaty apyayāmbhodhau trailokyaṃ bhūrbhuvādikam
BhP_08.24.033/1 trilokyāṃ līyamānāyāṃ saṃvartāmbhasi vai tadā
BhP_08.24.033/3 upasthāsyati nauḥ kācidviśālā tvāṃ mayeritā
BhP_08.24.034/1 tvaṃ tāvadoṣadhīḥ sarvā bījāny uccāvacāni ca
BhP_08.24.034/3 saptarṣibhiḥ parivṛtaḥ sarvasattvopabṛṃhitaḥ
BhP_08.24.035/1 āruhya bṛhatīṃ nāvaṃ vicariṣyasy aviklavaḥ
BhP_08.24.035/3 ekārṇave nirāloke ṛṣīṇāmeva varcasā
BhP_08.24.036/1 dodhūyamānāṃ tāṃ nāvaṃ samīreṇa balīyasā
BhP_08.24.036/3 upasthitasya me śṛṅge nibadhnīhi mahāhinā
BhP_08.24.037/1 ahaṃ tvāmṛṣibhiḥ sārdhaṃ sahanāvamudanvati
BhP_08.24.037/3 vikarṣan vicariṣyāmi yāvadbrāhmī niśā prabho
BhP_08.24.038/1 madīyaṃ mahimānaṃ ca paraṃ brahmeti śabditam
BhP_08.24.038/3 vetsyasy anugṛhītaṃ me sampraśnairvivṛtaṃ hṛdi
BhP_08.24.039/1 itthamādiśya rājānaṃ harirantaradhīyata
BhP_08.24.039/3 so 'nvavaikṣata taṃ kālaṃ yaṃ hṛṣīkeśa ādiśat
BhP_08.24.040/1 āstīrya darbhān prākkūlān rājarṣiḥ prāgudaṅmukhaḥ
BhP_08.24.040/3 niṣasāda hareḥ pādau cintayan matsyarūpiṇaḥ
BhP_08.24.041/1 tataḥ samudra udvelaḥ sarvataḥ plāvayan mahīm
BhP_08.24.041/3 vardhamāno mahāmeghairvarṣadbhiḥ samadṛśyata
BhP_08.24.042/1 dhyāyan bhagavadādeśaṃ dadṛśe nāvamāgatām
BhP_08.24.042/3 tāmāruroha viprendrairādāyauṣadhivīrudhaḥ
BhP_08.24.043/1 tamūcurmunayaḥ prītā rājan dhyāyasva keśavam
BhP_08.24.043/3 sa vai naḥ saṅkaṭādasmādavitā śaṃ vidhāsyati
BhP_08.24.044/1 so 'nudhyātastato rājñā prādurāsīn mahārṇave
BhP_08.24.044/3 ekaśṛṅgadharo matsyo haimo niyutayojanaḥ
BhP_08.24.045/1 nibadhya nāvaṃ tacchṛṅge yathokto hariṇā purā
BhP_08.24.045/3 varatreṇāhinā tuṣṭastuṣṭāva madhusūdanam
BhP_08.24.046/0 śrīrājovāca
BhP_08.24.046/1 anādyavidyopahatātmasaṃvidas tanmūlasaṃsārapariśramāturāḥ
BhP_08.24.046/3 yadṛcchayopasṛtā yamāpnuyur vimuktido naḥ paramo gururbhavān
BhP_08.24.047/1 jano 'budho 'yaṃ nijakarmabandhanaḥ sukhecchayā karma samīhate 'sukham
BhP_08.24.047/3 yatsevayā tāṃ vidhunoty asanmatiṃ granthiṃ sa bhindyāddhṛdayaṃ sa no guruḥ
BhP_08.24.048/1 yatsevayāgneriva rudrarodanaṃ pumān vijahyān malamātmanastamaḥ
BhP_08.24.048/3 bhajeta varṇaṃ nijameṣa so 'vyayo bhūyāt sa īśaḥ paramo gurorguruḥ
BhP_08.24.049/1 na yatprasādāyutabhāgaleśam anye ca devā guravo janāḥ svayam
BhP_08.24.049/3 kartuṃ sametāḥ prabhavanti puṃsas tamīśvaraṃ tvāṃ śaraṇaṃ prapadye
BhP_08.24.050/1 acakṣurandhasya yathāgraṇīḥ kṛtas tathā janasyāviduṣo 'budho guruḥ
BhP_08.24.050/3 tvamarkadṛk sarvadṛśāṃ samīkṣaṇo vṛto gururnaḥ svagatiṃ bubhutsatām
BhP_08.24.051/1 jano janasyādiśate 'satīṃ gatiṃ yayā prapadyeta duratyayaṃ tamaḥ
BhP_08.24.051/3 tvaṃ tvavyayaṃ jñānamamoghamañjasā prapadyate yena jano nijaṃ padam
BhP_08.24.052/1 tvaṃ sarvalokasya suhṛt priyeśvaro hy ātmā gururjñānamabhīṣṭasiddhiḥ
BhP_08.24.052/3 tathāpi loko na bhavantamandhadhīr jānāti santaṃ hṛdi baddhakāmaḥ
BhP_08.24.053/1 taṃ tvāmahaṃ devavaraṃ vareṇyaṃ prapadya īśaṃ pratibodhanāya
BhP_08.24.053/3 chindhy arthadīpairbhagavan vacobhir granthīn hṛdayyān vivṛṇu svamokaḥ
BhP_08.24.054/0 śrīśuka uvāca
BhP_08.24.054/1 ity uktavantaṃ nṛpatiṃ bhagavān ādipūruṣaḥ
BhP_08.24.054/3 matsyarūpī mahāmbhodhau viharaṃstattvamabravīt
BhP_08.24.055/1 purāṇasaṃhitāṃ divyāṃ sāṅkhyayogakriyāvatīm
BhP_08.24.055/3 satyavratasya rājarṣerātmaguhyamaśeṣataḥ
BhP_08.24.056/1 aśrauṣīdṛṣibhiḥ sākamātmatattvamasaṃśayam
BhP_08.24.056/3 nāvy āsīno bhagavatā proktaṃ brahma sanātanam
BhP_08.24.057/1 atītapralayāpāya utthitāya sa vedhase
BhP_08.24.057/3 hatvāsuraṃ hayagrīvaṃ vedān pratyāharaddhariḥ
BhP_08.24.058/1 sa tu satyavrato rājā jñānavijñānasaṃyutaḥ
BhP_08.24.058/3 viṣṇoḥ prasādāt kalpe 'sminnāsīdvaivasvato manuḥ
BhP_08.24.059/1 satyavratasya rājarṣermāyāmatsyasya śārṅgiṇaḥ
BhP_08.24.059/3 saṃvādaṃ mahadākhyānaṃ śrutvā mucyeta kilbiṣāt
BhP_08.24.060/1 avatāraṃ hareryo 'yaṃ kīrtayedanvahaṃ naraḥ
BhP_08.24.060/3 saṅkalpāstasya sidhyanti sa yāti paramāṃ gatim
BhP_08.24.061/1 pralayapayasi dhātuḥ suptaśaktermukhebhyaḥ
BhP_08.24.061/2 śrutigaṇamapanītaṃ pratyupādatta hatvā
BhP_08.24.061/3 ditijamakathayadyo brahma satyavratānāṃ
BhP_08.24.061/4 tamahamakhilahetuṃ jihmamīnaṃ nato 'smi