Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_08.01.001/0 श्रीराजोवाच BhP_08.01.001/1 स्वायम्भुवस्येह गुरो वंशो ऽयं विस्तराच् छ्रुतः BhP_08.01.001/3 यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः BhP_08.01.002/1 मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः BhP_08.01.002/3 गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् BhP_08.01.003/1 यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः BhP_08.01.003/3 कृतवान् कुरुते कर्ता ह्य् अतीते ऽनागते ऽद्य वा BhP_08.01.004/0 श्रीऋषिरुवाच BhP_08.01.004/1 मनवो ऽस्मिन् व्यतीताः ष कल्पे स्वायम्भुवादयः BhP_08.01.004/3 आद्यस्ते कथितो यत्र देवादीनां च सम्भवः BhP_08.01.005/1 आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः BhP_08.01.005/3 धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः BhP_08.01.006/1 कृतं पुरा भगवतः कपिलस्यानुवर्णितम् BhP_08.01.006/3 आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह BhP_08.01.007/1 विरक्तः कामभोगेषु शतरूपापतिः प्रभुः BhP_08.01.007/3 विसृज्य राज्यं तपसे सभार्यो वनमाविशत् BhP_08.01.008/1 सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् BhP_08.01.008/3 तप्यमानस्तपो घोरमिदमन्वाह भारत BhP_08.01.009/0 श्रीमनुरुवाच BhP_08.01.009/1 येन चेतयते विश्वं विश्वं चेतयते न यम् BhP_08.01.009/3 यो जागर्ति शयाने ऽस्मिन् नायं तं वेद वेद सः BhP_08.01.010/1 आत्मावास्यमिदं विश्वं यत् किञ्चिज् जगत्यां जगत् BhP_08.01.010/3 तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् BhP_08.01.011/1 यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति BhP_08.01.011/3 तं भूतनिलयं देवं सुपर्णमुपधावत BhP_08.01.012/1 न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः BhP_08.01.012/3 विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् BhP_08.01.013/1 स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः BhP_08.01.013/3 धत्ते ऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते BhP_08.01.014/1 अथाग्रे ऋषयः कर्मां ईहन्ते ऽकर्महेतवे BhP_08.01.014/3 ईहमानो हि पुरुषः प्रायो ऽनीहां प्रपद्यते BhP_08.01.015/1 ईहते भगवान् ईशो न हि तत्र विसज्जते BhP_08.01.015/3 आत्मलाभेन पूर्णार्थो नावसीदन्ति ये ऽनु तम् BhP_08.01.016/1 तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् BhP_08.01.016/3 नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्ये ऽखिलधर्मभावनम् BhP_08.01.017/0 श्रीशुक उवाच BhP_08.01.017/1 इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् BhP_08.01.017/3 दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा BhP_08.01.018/1 तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः BhP_08.01.018/3 यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् BhP_08.01.019/1 स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो ऽभवत् BhP_08.01.019/3 द्युमत्सुषेणरोचिष्मत् प्रमुखास्तस्य चात्मजाः BhP_08.01.020/1 तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः BhP_08.01.020/3 ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः BhP_08.01.021/1 ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्य् अभूत् BhP_08.01.021/3 तस्यां जज्ञे ततो देवो विभुरित्य् अभिविश्रुतः BhP_08.01.022/1 अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः BhP_08.01.022/3 अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः BhP_08.01.023/1 तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः BhP_08.01.023/3 पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप BhP_08.01.024/1 वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः BhP_08.01.024/3 सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् BhP_08.01.025/1 धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः BhP_08.01.025/3 सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह BhP_08.01.026/1 सो ऽनृतव्रतदुःशीलान् असतो यक्षराक्षसान् BhP_08.01.026/3 भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः BhP_08.01.027/1 चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः BhP_08.01.027/3 पृथुः ख्यातिर्नरः केतुरित्य् आद्या दश तत्सुताः BhP_08.01.028/1 सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः BhP_08.01.028/3 ज्योतिर्धामादयः सप्त ऋषयस्तामसे ऽन्तरे BhP_08.01.029/1 देवा वैधृतयो नाम विधृतेस्तनया नृप BhP_08.01.029/3 नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा BhP_08.01.030/1 तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः BhP_08.01.030/3 हरिरित्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् BhP_08.01.031/0 श्रीराजोवाच BhP_08.01.031/1 बादरायण एतत् ते श्रोतुमिच्छामहे वयम् BhP_08.01.031/3 हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् BhP_08.01.032/1 तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् BhP_08.01.032/3 यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः BhP_08.01.033/0 श्रीसूत उवाच BhP_08.01.033/1 परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः BhP_08.01.033/3 उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् BhP_08.02.001/0 श्रीशुक उवाच BhP_08.02.001/1 आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः BhP_08.02.001/3 क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः BhP_08.02.002/1 तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् BhP_08.02.002/3 दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः BhP_08.02.003/1 अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः BhP_08.02.003/3 नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् BhP_08.02.004/1 स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः BhP_08.02.004/3 करोति श्यामलां भूमिं हरिन्मरकताश्मभिः BhP_08.02.005/1 सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः BhP_08.02.005/3 किन्नरैरप्सरोभिश्च krŬadbhirju«Âakandara÷ BhP_08.02.006/1 यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया BhP_08.02.006/3 अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया BhP_08.02.007/1 नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः BhP_08.02.007/3 चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः BhP_08.02.008/1 सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः BhP_08.02.008/3 देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः BhP_08.02.009/1 तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः BhP_08.02.009/3 उद्यानमृतुमन् नाम ÃkrŬaæ सुरयोषिताम् BhP_08.02.010/1 सर्वतो ऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः BhP_08.02.010/3 मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः BhP_08.02.011/1 चूतैः पियालैः पनसैराम्रैराम्रातकैरपि BhP_08.02.011/3 क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः BhP_08.02.012/1 मधुकैः शालतालैश्च तमालैरसनार्जुनैः BhP_08.02.012/3 अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः BhP_08.02.013/1 पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः BhP_08.02.013/3 द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः BhP_08.02.014/1 बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः BhP_08.02.014/3 तस्मिन् सरः सुविपुलं lasatkäcanapaÇkajam BhP_08.02.015/1 कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् BhP_08.02.015/3 मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः BhP_08.02.016/1 हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि BhP_08.02.016/3 जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् BhP_08.02.017/1 मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः BhP_08.02.017/3 कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् BhP_08.02.018/1 कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः BhP_08.02.018/3 कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः BhP_08.02.019/1 मल्लिकाशतपत्रैश्च माधवीजालकादिभिः BhP_08.02.019/3 शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः BhP_08.02.020/1 तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् BhP_08.02.020/3 सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् BhP_08.02.021/1 यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः BhP_08.02.021/3 महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः BhP_08.02.022/1 वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च BhP_08.02.022/3 अन्यत्र क्षुद्रा हरिणाः शशादयश् चरन्त्य् अभीता यदनुग्रहेण BhP_08.02.023/1 स घर्मतप्तः करिभिः करेणुभिर् वृतो मदच्युत्करभैरनुद्रुतः BhP_08.02.023/3 गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणो ऽलिकुलैर्मदाशनैः BhP_08.02.024/1 सरो ऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः BhP_08.02.024/3 वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्द्रुतम् BhP_08.02.025/1 विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् BhP_08.02.025/3 पपौ निकामं निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः BhP_08.02.026/1 स पुष्करेणोद्धृतशीकराम्बुभिर् निपाययन् संस्नपयन् यथा गृही BhP_08.02.026/3 घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणो ऽजमायया BhP_08.02.027/1 तं तत्र कश्चिन् नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् BhP_08.02.027/3 यदृच्छयैवं व्यसनं गतो गजो यथाबलं सो ऽतिबलो विचक्रमे BhP_08.02.028/1 तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा BhP_08.02.028/3 विचुक्रुशुर्दीनधियो ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् BhP_08.02.029/1 नियुध्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः BhP_08.02.029/3 समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः BhP_08.02.030/1 ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् अभूद्व्ययः BhP_08.02.030/3 विकृष्यमाणस्य जले ऽवसीदतो विपर्ययो ऽभूत् सकलं जलौकसः BhP_08.02.031/1 इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया BhP_08.02.031/3 अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत BhP_08.02.032/1 न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् BhP_08.02.032/3 ग्राहेण पाशेन विधातुरावृतो ऽप्य् अहं च तं यामि परं परायणम् BhP_08.02.033/1 यः कश्चनेशो बलिनो ऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् BhP_08.02.033/3 भीतं प्रपन्नं परिपाति यद्भयान् मृत्युः प्रधावत्य् अरणं तमीमहि BhP_08.03.001/0 श्रीबादरायणिरुवाच BhP_08.03.001/1 एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि BhP_08.03.001/3 जजाप परमं जाप्यं प्राग्जन्मन्य् अनुशिक्षितम् BhP_08.03.003/0 श्रीगजेन्द्र उवाच BhP_08.03.002/1 ओं नमो भगवते तस्मै यत एतच् चिदात्मकम् BhP_08.03.002/3 पुरुषायादिबीजाय परेशायाभिधीमहि BhP_08.03.003/1 यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् BhP_08.03.003/3 यो ऽस्मात् परस्माच् च परस्तं प्रपद्ये स्वयम्भुवम् BhP_08.03.004/1 यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत् तिरोहितम् BhP_08.03.004/3 अविद्धदृक् साक्ष्य् उभयं तदीक्षते स आत्ममूलो ऽवतु मां परात्परः BhP_08.03.005/1 कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु BhP_08.03.005/3 तमस्तदासीद्गहनं गभीरं यस्तस्य पारे ऽभिविराजते विभुः BhP_08.03.006/1 न यस्य देवा ऋषयः पदं विदुर् जन्तुः पुनः को ऽर्हति गन्तुमीरितुम् BhP_08.03.006/3 यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु BhP_08.03.007/1 दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः BhP_08.03.007/3 चरन्त्य् अलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः BhP_08.03.008/1 न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा BhP_08.03.008/3 तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्य् अनुकालमृच्छति BhP_08.03.009/1 तस्मै नमः परेशाय ब्रह्मणे ऽनन्तशक्तये BhP_08.03.009/3 अरूपायोरुरूपाय नम आश्चर्यकर्मणे BhP_08.03.010/1 नम आत्मप्रदीपाय साक्षिणे परमात्मने BhP_08.03.010/3 नमो गिरां विदूराय मनसश्चेतसामपि BhP_08.03.011/1 सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता BhP_08.03.011/3 नमः कैवल्यनाथाय निर्वाणसुखसंविदे BhP_08.03.012/1 नमः शान्ताय घोराय mƬhÃya गुणधर्मिणे BhP_08.03.012/3 निर्विशेषाय साम्याय नमो ज्ञानघनाय च BhP_08.03.013/1 क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे BhP_08.03.013/3 पुरुषायात्ममूलाय मूलप्रकृतये नमः BhP_08.03.014/1 सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे BhP_08.03.014/3 असता च्छाययोक्ताय सदाभासाय ते नमः BhP_08.03.015/1 नमो नमस्ते ऽखिलकारणाय निष्कारणायाद्भुतकारणाय BhP_08.03.015/3 सर्वागमाम्नायमहार्णवाय नमो ऽपवर्गाय परायणाय BhP_08.03.016/1 गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय BhP_08.03.016/3 नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस् करोमि BhP_08.03.017/1 मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमो ऽलयाय BhP_08.03.017/3 स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते BhP_08.03.018/1 आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर् दुष्प्रापणाय गुणसङ्गविवर्जिताय BhP_08.03.018/3 मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय BhP_08.03.019/1 यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति BhP_08.03.019/3 किं चाशिषो रात्य् अपि देहमव्ययं करोतु मे ऽदभ्रदयो विमोक्षणम् BhP_08.03.020/1 एकान्तिनो यस्य न कञ्चनार्थं vächanti ये वै भगवत्प्रपन्नाः BhP_08.03.020/3 अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः BhP_08.03.021/1 तमक्षरं ब्रह्म परं परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् BhP_08.03.021/3 अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं paripÆrïamŬe BhP_08.03.022/1 यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः BhP_08.03.022/3 नामरूपविभेदेन फल्ग्व्या च कलया कृताः BhP_08.03.023/1 यथार्चिषो ऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्य् असकृत् स्वरोचिषः BhP_08.03.023/3 तथा यतो ऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः BhP_08.03.024/1 स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः BhP_08.03.024/3 नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः BhP_08.03.025/1 जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतयेभयोन्या BhP_08.03.025/3 इच्छामि कालेन न यस्य विप्लवस् तस्यात्मलोकावरणस्य मोक्षम् BhP_08.03.026/1 सो ऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् BhP_08.03.026/3 विश्वात्मानमजं ब्रह्म प्रणतो ऽस्मि परं पदम् BhP_08.03.027/1 योगरन्धितकर्माणो हृदि योगविभाविते BhP_08.03.027/3 योगिनो यं प्रपश्यन्ति योगेशं तं नतो ऽस्म्य् अहम् BhP_08.03.028/1 नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय BhP_08.03.028/3 प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने BhP_08.03.029/1 नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् BhP_08.03.029/3 तं दुरत्ययमाहात्म्यं भगवन्तमितो ऽस्म्य् अहम् BhP_08.03.030/0 श्रीशुक उवाच BhP_08.03.030/1 एवं गजेन्द्रमुपवर्णितनिर्विशेषं BhP_08.03.030/2 ब्रह्मादयो विविधलिङ्गभिदाभिमानाः BhP_08.03.030/3 नैते यदोपससृपुर्निखिलात्मकत्वात् BhP_08.03.030/4 तत्राखिलामरमयो हरिराविरासीत् BhP_08.03.031/1 तं तद्वदार्तमुपलभ्य जगन्निवासः BhP_08.03.031/2 स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः BhP_08.03.031/3 छन्दोमयेन गरुडेन समुह्यमानश् BhP_08.03.031/4 चक्रायुधो ऽभ्यगमदाशु यतो गजेन्द्रः BhP_08.03.032/1 सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो BhP_08.03.032/2 दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् BhP_08.03.032/3 उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् BhP_08.03.032/4 नारायणाखिलगुरो भगवन् नमस्ते BhP_08.03.033/1 तं वीक्ष्य pŬitamaja÷ सहसावतीर्य BhP_08.03.033/2 सग्राहमाशु सरसः कृपयोज्जहार BhP_08.03.033/3 ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं BhP_08.03.033/4 संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् BhP_08.04.001/0 श्रीशुक उवाच BhP_08.04.001/1 तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः BhP_08.04.001/3 मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः BhP_08.04.002/1 नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः BhP_08.04.002/3 ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् BhP_08.04.003/1 यो ऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् BhP_08.04.003/3 मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः BhP_08.04.004/1 प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् BhP_08.04.004/3 अगायत यशोधाम कीर्तन्यगुणसत्कथम् BhP_08.04.005/1 सो ऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् BhP_08.04.005/3 लोकस्य पश्यतो लोकं स्वमगान् मुक्तकिल्बिषः BhP_08.04.006/1 गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ऽज्ञानबन्धनात् BhP_08.04.006/3 प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः BhP_08.04.007/1 स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः BhP_08.04.007/3 इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः BhP_08.04.008/1 स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् BhP_08.04.008/3 जटाधरस्तापस आप्लुतो ऽच्युतं समर्चयामास कुलाचलाश्रमः BhP_08.04.009/1 यदृच्छया तत्र महायशा मुनिः समागमच् छिष्यगणैः परिश्रितः BhP_08.04.009/3 तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्य् उपासीनमृषिश्चुकोप ह BhP_08.04.010/1 तस्मा इमं शापमदादसाधुर् अयं दुरात्माकृतबुद्धिरद्य BhP_08.04.010/3 विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव BhP_08.04.011/0 श्रीशुक उवाच BhP_08.04.011/1 एवं शप्त्वा गतो ऽगस्त्यो भगवान् नृप सानुगः BhP_08.04.011/3 इन्द्रद्युम्नो ऽपि राजर्षिर्दिष्टं तदुपधारयन् BhP_08.04.012/1 आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् BhP_08.04.012/3 हर्यर्चनानुभावेन यद्गजत्वे ऽप्य् अनुस्मृतिः BhP_08.04.013/1 एवं विमोक्ष्य गजयूथपमब्जनाभस् BhP_08.04.013/2 तेनापि पार्षदगतिं गमितेन युक्तः BhP_08.04.013/3 गन्धर्वसिद्धविबुधैरुपगीयमान BhP_08.04.013/4 कर्माद्भुतं स्वभवनं गरुडासनो ऽगात् BhP_08.04.014/1 एतन् महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् BhP_08.04.014/3 स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् BhP_08.04.015/1 यथानुकीर्तयन्त्य् एतच् छ्रेयस्कामा द्विजातयः BhP_08.04.015/3 शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये BhP_08.04.016/1 इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम BhP_08.04.016/3 शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः BhP_08.04.017/0 श्रीभगवान् उवाच BhP_08.04.017/1 ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् BhP_08.04.017/3 वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् BhP_08.04.018/1 शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च BhP_08.04.018/3 क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् BhP_08.04.019/1 श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम BhP_08.04.019/3 सुदर्शनं päcajanyaæ सुपर्णं पतगेश्वरम् BhP_08.04.020/1 शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् BhP_08.04.020/3 ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च BhP_08.04.021/1 मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे BhP_08.04.021/3 कर्माण्य् अनन्तपुण्यानि सूर्यं सोमं हुताशनम् BhP_08.04.022/1 प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् BhP_08.04.022/3 दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि BhP_08.04.023/1 गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् BhP_08.04.023/3 ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् BhP_08.04.024/1 उत्थायापररात्रान्ते प्रयताः सुसमाहिताः BhP_08.04.024/3 स्मरन्ति मम रूपाणि मुच्यन्ते ते ऽंहसो ऽखिलात् BhP_08.04.025/1 ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये BhP_08.04.025/3 तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् BhP_08.04.026/0 श्रीशुक उवाच BhP_08.04.026/1 इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् BhP_08.04.026/3 हर्षयन् विबुधानीकमारुरोह खगाधिपम् BhP_08.05.001/0 श्रीशुक उवाच BhP_08.05.001/1 राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् BhP_08.05.001/3 गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु BhP_08.05.002/1 पञ्चमो रैवतो नाम मनुस्तामससोदरः BhP_08.05.002/3 बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः BhP_08.05.003/1 विभुरिन्द्रः सुरगणा राजन् भूतरयादयः BhP_08.05.003/3 हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः BhP_08.05.004/1 पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः BhP_08.05.004/3 तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् BhP_08.05.005/1 वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः BhP_08.05.005/3 रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया BhP_08.05.006/1 तस्यानुभावः कथितो गुणाश्च परमोदयाः BhP_08.05.006/3 भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् BhP_08.05.007/1 षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः BhP_08.05.007/3 पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः BhP_08.05.008/1 इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः BhP_08.05.008/3 मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः BhP_08.05.009/1 तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः BhP_08.05.009/3 अजितो नाम भगवान् अंशेन जगतः पतिः BhP_08.05.010/1 पयोधिं येन निर्मथ्य सुराणां साधिता सुधा BhP_08.05.010/3 भ्रममाणो ऽम्भसि धृतः कूर्मरूपेण मन्दरः BhP_08.05.011/0 श्रीराजोवाच BhP_08.05.011/1 यथा भगवता ब्रह्मन् मथितः क्षीरसागरः BhP_08.05.011/3 यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना BhP_08.05.012/1 यथामृतं सुरैः प्राप्तं किं चान्यदभवत् ततः BhP_08.05.012/3 एतद्भगवतः कर्म वदस्व परमाद्भुतम् BhP_08.05.013/1 त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः BhP_08.05.013/3 नातितृप्यति मे चित्तं सुचिरं तापतापितम् BhP_08.05.014/0 श्रीसूत उवाच BhP_08.05.014/1 सम्पृष्टो भगवान् एवं द्वैपायनसुतो द्विजाः BhP_08.05.014/3 अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे BhP_08.05.015/0 श्रीशुक उवाच BhP_08.05.015/1 यदा युद्धे ऽसुरैर्देवा बध्यमानाः शितायुधैः BhP_08.05.015/3 गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः BhP_08.05.016/1 यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप BhP_08.05.016/3 निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः BhP_08.05.017/1 निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः BhP_08.05.017/3 नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् BhP_08.05.018/1 ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः BhP_08.05.018/3 सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने BhP_08.05.019/1 स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् BhP_08.05.019/3 लोकान् अमङ्गलप्रायान् असुरान् अयथा विभुः BhP_08.05.020/1 समाहितेन मनसा संस्मरन् पुरुषं परम् BhP_08.05.020/3 उवाचोत्फुल्लवदनो देवान् स भगवान् परः BhP_08.05.021/1 अहं भवो यूयमथो ऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः BhP_08.05.021/3 यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् BhP_08.05.022/1 न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः BhP_08.05.022/3 तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले BhP_08.05.023/1 अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् BhP_08.05.023/3 तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः BhP_08.05.024/0 श्रीशुक उवाच BhP_08.05.024/1 इत्य् Ãbhëya सुरान् वेधाः सह देवैररिन्दम BhP_08.05.024/3 अजितस्य पदं साक्षाज् जगाम तमसः परम् BhP_08.05.025/1 तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः BhP_08.05.025/3 स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः BhP_08.05.026/0 श्रीब्रह्मोवाच BhP_08.05.026/1 अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् BhP_08.05.026/3 मनो ऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् BhP_08.05.027/1 विपश्चितं प्राणमनोधियात्मनाम् अर्थेन्द्रियाभासमनिद्रमव्रणम् BhP_08.05.027/3 छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे BhP_08.05.028/1 अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु BhP_08.05.028/3 त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये BhP_08.05.029/1 य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् BhP_08.05.029/3 आसां चकारोपसुपर्णमेनम् उपासते योगरथेन धीराः BhP_08.05.030/1 न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् BhP_08.05.030/3 तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् BhP_08.05.031/1 इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः BhP_08.05.031/3 गतिं न सूक्ष्मामृषयश्च विद्महे कुतो ऽसुराद्या इतरप्रधानाः BhP_08.05.032/1 पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः BhP_08.05.032/3 स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः BhP_08.05.033/1 अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्य् उत वर्धमानाः BhP_08.05.033/3 लोका यतो ऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः BhP_08.05.034/1 सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः BhP_08.05.034/3 ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः BhP_08.05.035/1 अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा BhP_08.05.035/3 अन्तःसमुद्रे ऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः BhP_08.05.036/1 यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् BhP_08.05.036/3 द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः BhP_08.05.037/1 प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः BhP_08.05.037/3 अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः BhP_08.05.038/1 श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः BhP_08.05.038/3 प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः BhP_08.05.039/1 बलान् महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः BhP_08.05.039/3 खेभ्यस्तु छन्दांस्य् ऋषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः BhP_08.05.040/1 श्रीर्वक्षसः पितरश्छाययासन् धर्मः स्तनादितरः पृष्ठतो ऽभूत् BhP_08.05.040/3 द्यौर्यस्य शीर्ष्णो ऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः BhP_08.05.041/1 विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च BhP_08.05.041/3 ऊर्वोर्विड् ओजो ऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः BhP_08.05.042/1 लोभो ऽधरात् प्रीतिरुपर्य् अभूद्द्युतिर् नस्तः पशव्यः स्पर्शेन कामः BhP_08.05.042/3 भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः BhP_08.05.043/1 द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति BhP_08.05.043/3 यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः BhP_08.05.044/1 नमो ऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने BhP_08.05.044/3 गुणेषु मायारचितेषु वृत्तिभिर् न सज्जमानाय नभस्वदूतये BhP_08.05.045/1 स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् BhP_08.05.045/3 प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् BhP_08.05.046/1 तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो BhP_08.05.046/3 कर्म दुर्विषहं यन् नो भगवांस्तत् करोति हि BhP_08.05.047/1 क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा BhP_08.05.047/3 देहिनां विषयार्तानां न तथैवार्पितं त्वयि BhP_08.05.048/1 नावमः कर्मकल्पो ऽपि विफलायेश्वरार्पितः BhP_08.05.048/3 कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः BhP_08.05.049/1 यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् BhP_08.05.049/3 एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि BhP_08.05.050/1 नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे BhP_08.05.050/3 निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् BhP_08.06.001/0 श्रीशुक उवाच BhP_08.06.001/1 एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः BhP_08.06.001/3 तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः BhP_08.06.002/1 तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः BhP_08.06.002/3 नापश्यन् खं दिशः क्षौणीमात्मानं च कुतो विभुम् BhP_08.06.003/1 विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् BhP_08.06.003/3 स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् BhP_08.06.004/1 तप्तहेमावदातेन लसत्कौशेयवाससा BhP_08.06.004/3 प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् BhP_08.06.005/1 महामणिकिरीटेन केयूराभ्यां च भूषिताम् BhP_08.06.005/3 कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् BhP_08.06.006/1 käcÅkalÃpavalaya हारनूपुरशोभिताम् BhP_08.06.006/3 कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् BhP_08.06.007/1 सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् BhP_08.06.007/3 तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् BhP_08.06.007/5 सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः BhP_08.06.008/0 श्रीब्रह्मोवाच BhP_08.06.008/1 अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय BhP_08.06.008/3 अणोरणिम्ने ऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते BhP_08.06.009/1 रूपं तवैतत् पुरुषर्षभेज्यं श्रेयो ऽर्थिभिर्वैदिकतान्त्रिकेण BhP_08.06.009/3 योगेन धातः सह नस्त्रिलोकान् पश्याम्य् अमुष्मिन्नु ह विश्वमूर्तौ BhP_08.06.010/1 त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् त्वय्य् अन्त आसीदिदमात्मतन्त्रे BhP_08.06.010/3 त्वमादिरन्तो जगतो ऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् BhP_08.06.011/1 त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः BhP_08.06.011/3 पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवाये ऽप्य् अगुणं विपश्चितः BhP_08.06.012/1 यथाग्निमेधस्य् अमृतं च गोषु भुव्य् अन्नमम्बूद्यमने च वृत्तिम् BhP_08.06.012/3 योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति BhP_08.06.013/1 तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् BhP_08.06.013/3 दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः BhP_08.06.014/1 स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् BhP_08.06.014/3 समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः BhP_08.06.015/1 अहं गिरित्रश्च सुरादयो ये दक्षादयो ऽग्नेरिव केतवस्ते BhP_08.06.015/3 किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् BhP_08.06.016/0 श्रीशुक उवाच BhP_08.06.016/1 एवं viri¤cÃdibhirŬitastad विज्ञाय तेषां हृदयं यथैव BhP_08.06.016/3 जगाद जीमूतगभीरया गिरा baddhäjalÅn संवृतसर्वकारकान् BhP_08.06.017/1 एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः BhP_08.06.017/3 विहर्तुकामस्तान् आह समुद्रोन्मथनादिभिः BhP_08.06.018/0 श्रीभगवान् उवाच BhP_08.06.018/1 हन्त ब्रह्मन्नहो शम्भो हे देवा मम bhëitam BhP_08.06.018/3 शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः BhP_08.06.019/1 यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् BhP_08.06.019/3 कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः BhP_08.06.020/1 अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे BhP_08.06.020/3 अहिमूषिकवद्देवा ह्य् अर्थस्य पदवीं गतैः BhP_08.06.021/1 अमृतोत्पादने यत्नः क्रियतामविलम्बितम् BhP_08.06.021/3 यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो ऽमरो भवेत् BhP_08.06.022/1 क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः BhP_08.06.022/3 मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् BhP_08.06.023/1 सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः BhP_08.06.023/3 क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः BhP_08.06.024/1 यूयं तदनुमोदध्वं यदिच्छन्त्य् असुराः सुराः BhP_08.06.024/3 न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा BhP_08.06.025/1 न भेतव्यं कालकूटाद्विषाज् जलधिसम्भवात् BhP_08.06.025/3 लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु BhP_08.06.026/0 श्रीशुक उवाच BhP_08.06.026/1 इति देवान् समादिश्य भगवान् पुरुषोत्तमः BhP_08.06.026/3 तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः BhP_08.06.027/1 अथ तस्मै भगवते नमस्कृत्य पितामहः BhP_08.06.027/3 भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः BhP_08.06.028/1 दृष्ट्वारीन् अप्य् असंयत्तान् जातक्षोभान् स्वनायकान् BhP_08.06.028/3 न्यषेधद्दैत्यराश्लोक्यः सन्धिविग्रहकालवित् BhP_08.06.029/1 ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः BhP_08.06.029/3 श्रिया परमया जुष्टं जिताशेषमुपागमन् BhP_08.06.030/1 महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः BhP_08.06.030/3 abhyabhëata तत् सर्वं शिक्षितं पुरुषोत्तमात् BhP_08.06.031/1 तत् त्वरोचत दैत्यस्य तत्रान्ये ये ऽसुराधिपाः BhP_08.06.031/3 शम्बरो ऽरिष्टनेमिश्च ये च त्रिपुरवासिनः BhP_08.06.032/1 ततो देवासुराः कृत्वा संविदं कृतसौहृदाः BhP_08.06.032/3 उद्यमं परमं चक्रुरमृतार्थे परन्तप BhP_08.06.033/1 ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः BhP_08.06.033/3 नदन्त उदधिं निन्युः शक्ताः परिघबाहवः BhP_08.06.034/1 दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः BhP_08.06.034/3 अपारयन्तस्तं वोढुं विवशा विजहुः पथि BhP_08.06.035/1 निपतन् स गिरिस्तत्र बहून् अमरदानवान् BhP_08.06.035/3 चूर्णयामास महता भारेण कनकाचलः BhP_08.06.036/1 तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् BhP_08.06.036/3 विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः BhP_08.06.037/1 गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् BhP_08.06.037/3 ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा BhP_08.06.038/1 गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया BhP_08.06.038/3 आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः BhP_08.06.039/1 अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः BhP_08.06.039/3 ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः BhP_08.07.001/0 श्रीशुक उवाच BhP_08.07.001/1 ते नागराजमामन्त्र्य फलभागेन वासुकिम् BhP_08.07.001/3 परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः BhP_08.07.002/1 आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह BhP_08.07.002/3 हरिः पुरस्ताज् जगृहे पूर्वं देवास्ततो ऽभवन् BhP_08.08.003/1 तन् नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् BhP_08.08.003/3 न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् BhP_08.07.004/1 स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः BhP_08.07.004/3 इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः BhP_08.07.004/5 स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः BhP_08.07.006/1 कृतस्थानविभागास्त एवं कश्यपनन्दनाः BhP_08.07.006/3 ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् BhP_08.07.007/1 मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्य् अपो ऽविशत् BhP_08.07.007/3 ध्रियमाणो ऽपि बलिभिर्गौरवात् पाण्डुनन्दन BhP_08.07.008/1 ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः BhP_08.07.008/3 आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा BhP_08.07.009/1 विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्यो ऽवितथाभिसन्धिः BhP_08.07.009/3 कृत्वा वपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार BhP_08.07.010/1 तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः BhP_08.07.010/3 दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् BhP_08.07.011/1 सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः BhP_08.07.011/3 बिभ्रत् तदावर्तनमादिकच्छपो मेने ऽङ्गकण्डूयनमप्रमेयः BhP_08.07.012/1 तथासुरान् आविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् BhP_08.07.012/3 उद्दीपयन् देवगणांश्च विष्णुर् दैवेन नागेन्द्रमबोधरूपः BhP_08.07.013/1 उपर्य् अगेन्द्रं girirì इवान्य आक्रम्य हस्तेन सहस्रबाहुः BhP_08.07.013/3 तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैर् अभिष्टुवद्भिः सुमनो ऽभिवृष्टः BhP_08.07.014/1 उपर्य् अधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः BhP_08.07.014/3 ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् BhP_08.07.015/1 अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसो ऽसुराः BhP_08.07.015/3 पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् BhP_08.07.016/1 देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् BhP_08.07.016/3 समभ्यवर्षन् भगवद्वशा घना ववुः samudrormyupagƬhavÃyava÷ BhP_08.07.017/1 मथ्यमानात् तथा सिन्धोर् देवासुरवरूथपैः BhP_08.07.017/3 यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् BhP_08.07.018/1 मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् BhP_08.07.018/2 मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः BhP_08.07.018/3 जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा BhP_08.07.018/4 मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः BhP_08.07.019/1 निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः BhP_08.07.019/3 सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात् BhP_08.07.020/1 तदुग्रवेगं दिशि दिश्य् उपर्य् अधो विसर्पदुत्सर्पदसह्यमप्रति BhP_08.07.020/3 भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् BhP_08.07.021/1 विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् BhP_08.07.021/3 आसीनमद्रावपवर्गहेतोस् तपो जुषाणं स्तुतिभिः प्रणेमुः BhP_08.07.022/0 श्रीप्रजापतय ऊचुः BhP_08.07.022/1 देवदेव महादेव भूतात्मन् भूतभावन BhP_08.07.022/3 त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् BhP_08.07.023/1 त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः BhP_08.07.023/3 तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् BhP_08.07.024/1 गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो BhP_08.07.024/3 धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम् BhP_08.07.025/1 त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् BhP_08.07.025/3 नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः BhP_08.07.026/1 त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः BhP_08.07.026/3 कालः क्रतुः सत्यमृतं च धर्मस् त्वय्य् अक्षरं यत् त्रिवृदामनन्ति BhP_08.07.027/1 अग्निर्मुखं ते ऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् BhP_08.07.027/3 कालं गतिं ते ऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् BhP_08.07.028/1 नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः BhP_08.07.028/3 परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते BhP_08.07.029/1 कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते BhP_08.07.029/3 छन्दांसि साक्षात् तव सप्त धातवस् त्रयीमयात्मन् हृदयं सर्वधर्मः BhP_08.07.030/1 मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः BhP_08.07.030/3 यत् तच् छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते BhP_08.07.031/1 छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि BhP_08.07.031/3 साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः BhP_08.07.032/1 न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् BhP_08.07.032/3 ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् BhP_08.07.033/1 कामाध्वरत्रिपुरकालगराद्यनेक BhP_08.07.033/2 भूतद्रुहः क्षपयतः स्तुतये न तत् ते BhP_08.07.033/3 यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र BhP_08.07.033/4 वह्निस्फुलिङ्गशिखया भसितं न वेद BhP_08.07.034/1 ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि BhP_08.07.034/2 द्वन्द्वं चरन्तमुमया तपसाभितप्तम् BhP_08.07.034/3 कत्थन्त उग्रपरुषं निरतं श्मशाने BhP_08.07.034/4 ते नूनमूतिमविदंस्तव हातलज्जाः BhP_08.07.035/1 तत् तस्य ते सदसतोः परतः परस्य BhP_08.07.035/2 näja÷ स्वरूपगमने प्रभवन्ति भूम्नः BhP_08.07.035/3 ब्रह्मादयः किमुत संस्तवने वयं तु BhP_08.07.035/4 तत्सर्गसर्गविषया अपि शक्तिमात्रम् BhP_08.07.036/1 एतत् परं प्रपश्यामो न परं ते महेश्वर BhP_08.07.036/3 मृडनाय हि लोकस्य व्यक्तिस्ते ऽव्यक्तकर्मणः BhP_08.07.037/0 श्रीशुक उवाच BhP_08.07.037/1 तद्वीक्ष्य व्यसनं तासां कृपया bh­ÓapŬita÷ BhP_08.07.037/3 सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् BhP_08.07.038/0 श्रीशिव उवाच BhP_08.07.038/1 अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् BhP_08.07.038/3 क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् BhP_08.07.039/1 आसां प्राणपरीप्सूनां विधेयमभयं हि मे BhP_08.07.039/3 एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् BhP_08.07.040/1 प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः BhP_08.07.040/3 बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया BhP_08.07.041/1 पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः BhP_08.07.041/3 प्रीते हरौ भगवति प्रीये ऽहं सचराचरः BhP_08.07.041/5 तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे BhP_08.07.042/0 श्रीशुक उवाच BhP_08.07.042/1 एवमामन्त्र्य भगवान् भवानीं विश्वभावनः BhP_08.07.042/3 तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत BhP_08.07.043/1 ततः करतलीकृत्य व्यापि हालाहलं विषम् BhP_08.07.043/3 अभक्षयन् महादेवः कृपया भूतभावनः BhP_08.07.044/1 तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः BhP_08.07.044/3 यच् चकार गले नीलं तच् च साधोर्विभूषणम् BhP_08.07.045/1 तप्यन्ते लोकतापेन साधवः प्रायशो जनाः BhP_08.07.045/3 परमाराधनं तद्धि पुरुषस्याखिलात्मनः BhP_08.07.046/1 निशम्य कर्म तच् छम्भोर्देवदेवस्य mŬhu«a÷ BhP_08.07.046/3 प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे BhP_08.07.047/1 प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज् जगृहुः स्म तत् BhP_08.07.047/3 वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये ऽपरे BhP_08.08.001/0 श्रीशुक उवाच BhP_08.08.001/1 पीते गरे वृषाङ्केण प्रीतास्ते ऽमरदानवाः BhP_08.08.001/3 ममन्थुस्तरसा सिन्धुं हविर्धानी ततो ऽभवत् BhP_08.08.002/1 तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः BhP_08.08.002/3 यज्ञस्य देवयानस्य मेध्याय हविषे नृप BhP_08.08.003/1 तत उच्चैःश्रवा नाम हयो ऽभूच् चन्द्रपाण्डुरः BhP_08.08.003/3 तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया BhP_08.08.004/1 तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः BhP_08.08.004/3 दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् BhP_08.08.005/1 ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः BhP_08.08.005/3 अभ्रमुप्रभृतयो ऽष्टौ च करिण्यस्त्वभवन् नृप BhP_08.08.006/1 कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः BhP_08.08.006/3 तस्मिन् मणौ स्पृहां चक्रे वक्षो ऽलङ्करणे हरिः BhP_08.08.007/1 ततो ऽभवत् पारिजातः सुरलोकविभूषणम् BhP_08.08.007/3 पूरयत्य् अर्थिनो यो ऽर्थैः शश्वद्भुवि यथा भवान् BhP_08.08.008/1 ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः BhP_08.08.008/3 रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः BhP_08.08.009/1 ततश्चाविरभूत् साक्षाच् छ्री रमा भगवत्परा BhP_08.08.009/3 रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा BhP_08.08.010/1 तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः BhP_08.08.010/3 रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः BhP_08.08.011/1 तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् BhP_08.08.011/3 मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि BhP_08.08.012/1 आभिषेचनिका भूमिराहरत् सकलौषधीः BhP_08.08.012/3 गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ BhP_08.08.013/1 ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि BhP_08.08.013/3 जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः BhP_08.08.014/1 मेघा मृदङ्गपणव मुरजानकगोमुखान् BhP_08.08.014/3 व्यनादयन् शङ्खवेणु वीणास्तुमुलनिःस्वनान् BhP_08.08.015/1 ततो ऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् BhP_08.08.015/3 दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः BhP_08.08.016/1 समुद्रः पीतकौशेय वाससी समुपाहरत् BhP_08.08.016/3 वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् BhP_08.08.017/1 भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः BhP_08.08.017/3 हारं सरस्वती पद्ममजो नागाश्च कुण्डले BhP_08.08.018/1 ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना BhP_08.08.018/3 चचाल वक्त्रं सुकपोलकुण्डलं savrŬahÃsaæ दधती सुशोभनम् BhP_08.08.019/1 स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् BhP_08.08.019/3 ततस्ततो नूपुरवल्गु शिञ्जितैर् विसर्पती हेमलतेव सा बभौ BhP_08.08.020/1 विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् BhP_08.08.020/3 गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत BhP_08.08.021/1 नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच् च न सङ्गवर्जितम् BhP_08.08.021/3 कश्चिन् महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः BhP_08.08.022/1 धर्मः क्वचित् तत्र न भूतसौहृदं त्यागः क्वचित् तत्र न मुक्तिकारणम् BhP_08.08.022/3 वीर्यं न पुंसो ऽस्त्य् अजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः BhP_08.08.023/1 क्वचिच् चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्य् अस्ति न वेद्यमायुषः BhP_08.08.023/3 यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् BhP_08.08.024/1 एवं विमृश्याव्यभिचारिसद्गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् BhP_08.08.024/3 वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् BhP_08.08.025/1 तस्यांसदेश उशतीं नवकञ्जमालां BhP_08.08.025/2 माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् BhP_08.08.025/3 तस्थौ निधाय निकटे तदुरः स्वधाम BhP_08.08.025/4 savrŬahÃsavikasannayanena याता BhP_08.08.026/1 तस्याः श्रियस्त्रिजगतो जनको जनन्या BhP_08.08.026/2 वक्षो निवासमकरोत् परमं विभूतेः BhP_08.08.026/3 श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन BhP_08.08.026/4 यत्र स्थितैधयत साधिपतींस्त्रिलोकान् BhP_08.08.027/1 शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः BhP_08.08.027/3 देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् BhP_08.08.028/1 ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् BhP_08.08.028/3 Ŭire ऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः BhP_08.08.029/1 श्रियावलोकिता देवाः सप्रजापतयः प्रजाः BhP_08.08.029/3 शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् BhP_08.08.030/1 निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः BhP_08.08.030/3 यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः BhP_08.08.031/1 अथासीद्वारुणी देवी कन्या कमललोचना BhP_08.08.031/3 असुरा जगृहुस्तां वै हरेरनुमतेन ते BhP_08.08.032/1 अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः BhP_08.08.032/3 उदतिष्ठन् महाराज पुरुषः परमाद्भुतः BhP_08.08.033/1 दीर्घपीवरदोर्दण्डः कम्बुग्रीवो ऽरुणेक्षणः BhP_08.08.033/3 श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः BhP_08.08.034/1 पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः BhP_08.08.034/3 स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः BhP_08.08.035/1 अमृतापूर्णकलसं बिभ्रद्वलयभूषितः BhP_08.08.035/3 स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः BhP_08.08.036/1 धन्वन्तरिरिति ख्यात आयुर्वेददृग् इज्यभाक् BhP_08.08.036/3 तमालोक्यासुराः सर्वे कलसं चामृताभृतम् BhP_08.08.037/1 लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् BhP_08.08.037/3 नीयमाने ऽसुरैस्तस्मिन् कलसे ऽमृतभाजने BhP_08.08.038/1 विषण्णमनसो देवा हरिं शरणमाययुः BhP_08.08.038/3 इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् BhP_08.08.038/5 मा खिद्यत मिथो ऽर्थं वः साधयिष्ये स्वमायया BhP_08.08.039/1 मिथः कलिरभूत् तेषां तदर्थे तर्षचेतसाम् BhP_08.08.039/3 अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो BhP_08.08.040/1 देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः BhP_08.08.040/3 सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः BhP_08.08.041/1 इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः BhP_08.08.041/3 दुर्बलाः प्रबलान् राजन् गृहीतकलसान् मुहुः BhP_08.08.042/1 एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः BhP_08.08.042/3 योषिद्रूपमनिर्देश्यं दधारपरमाद्भुतम् BhP_08.08.043/1 प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् BhP_08.08.043/3 समानकर्णाभरणं सुकपोलोन्नसाननम् BhP_08.08.044/1 नवयौवननिर्वृत्त स्तनभारकृशोदरम् BhP_08.08.044/3 मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् BhP_08.08.045/1 बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् BhP_08.08.045/3 सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् BhP_08.08.046/1 विरजाम्बरसंवीत नितम्बद्वीपशोभया BhP_08.08.046/3 käcyà प्रविलसद्वल्गु चलच्चरणनूपुरम् BhP_08.08.047/1 savrŬasmitavik«ipta भ्रूविलासावलोकनैः BhP_08.08.047/3 दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः BhP_08.09.001/0 श्रीशुक उवाच BhP_08.09.001/1 ते ऽन्योन्यतो ऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः BhP_08.09.001/3 क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् BhP_08.09.002/1 अहो रूपमहो धाम अहो अस्या नवं वयः BhP_08.09.002/3 इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः BhP_08.09.003/1 का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि BhP_08.09.003/3 कस्यासि वद वामोरु मथ्नतीव मनांसि नः BhP_08.09.004/1 न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः BhP_08.09.004/3 नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः BhP_08.09.005/1 नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् BhP_08.09.005/3 सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् BhP_08.09.006/1 सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि BhP_08.09.006/3 ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे BhP_08.09.007/1 वयं कश्यपदायादा भ्रातरः कृतपौरुषाः BhP_08.09.007/3 विभजस्व यथान्यायं नैव भेदो यथा भवेत् BhP_08.09.008/1 इत्य् उपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः BhP_08.09.008/3 प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् BhP_08.09.009/0 श्रीभगवान् उवाच BhP_08.09.009/1 कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः BhP_08.09.009/3 विश्वासं पण्डितो जातु कामिनीषु न याति हि BhP_08.09.010/1 सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः BhP_08.09.010/3 सख्यान्य् आहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् BhP_08.09.011/0 श्रीशुक उवाच BhP_08.09.011/1 इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसो ऽसुराः BhP_08.09.011/3 जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् BhP_08.09.012/1 ततो गृहीत्वामृतभाजनं हरिर् babhëa ईषत्स्मितशोभया गिरा BhP_08.09.012/3 यद्य् अभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् BhP_08.09.013/1 इत्य् अभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः BhP_08.09.013/3 अप्रमाणविदस्तस्यास्तत् तथेत्य् अन्वमंसत BhP_08.09.014/1 अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् BhP_08.09.014/3 दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः BhP_08.09.015/1 यथोपजोषं वासांसि परिधायाहतानि ते BhP_08.09.015/3 कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः BhP_08.09.016/1 प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च BhP_08.09.016/3 धूपामोदितशालायांजुष्टायां माल्यदीपकैः BhP_08.09.017/1 तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी BhP_08.09.017/3 सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश BhP_08.09.018/1 तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् BhP_08.09.018/3 संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् BhP_08.09.019/1 असुराणां सुधादानं सर्पाणामिव दुर्नयम् BhP_08.09.019/3 मत्वा जातिनृशंसानां न तां व्यभजदच्युतः BhP_08.09.020/1 कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः BhP_08.09.020/3 तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु BhP_08.09.021/1 दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः BhP_08.09.021/3 दूरस्थान् पाययामासजरामृत्युहरां सुधाम् BhP_08.09.022/1 ते पालयन्तः समयमसुराः स्वकृतं नृप BhP_08.09.022/3 तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया BhP_08.09.023/1 तस्यां कृतातिप्रणयाः प्रणयापायकातराः BhP_08.09.023/3 बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् BhP_08.09.024/1 देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि BhP_08.09.024/3 प्रविष्टः सोममपिबच् चन्द्रार्काभ्यां च सूचितः BhP_08.09.025/1 चक्रेण क्षुरधारेण जहार पिबतः शिरः BhP_08.09.025/3 हरिस्तस्य कबन्धस्तु सुधयाप्लावितो ऽपतत् BhP_08.09.026/1 शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् BhP_08.09.026/3 यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः BhP_08.09.027/1 पीतप्राये ऽमृते देवैर्भगवान् लोकभावनः BhP_08.09.027/3 पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः BhP_08.09.028/1 एवं सुरासुरगणाः समदेशकाल BhP_08.09.028/2 हेत्वर्थकर्ममतयो ऽपि फले विकल्पाः BhP_08.09.028/3 तत्रामृतं सुरगणाः फलमञ्जसापुर् BhP_08.09.028/4 यत्पादपङ्कजरजःश्रयणान् न दैत्याः BhP_08.09.029/1 यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् BhP_08.09.029/2 देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् BhP_08.09.029/3 तैरेव सद्भवति यत् क्रियते ऽपृथक्त्वात् BhP_08.09.029/4 सर्वस्य तद्भवति मूलनिषेचनं यत् BhP_08.10.001/0 श्रीशुक उवाच BhP_08.10.001/1 इति दानवदैतेया नाविन्दन्नमृतं नृप BhP_08.10.001/3 युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः BhP_08.10.002/1 साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् BhP_08.10.002/3 पश्यतां सर्वभूतानां ययौ गरुडवाहनः BhP_08.10.003/1 सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः BhP_08.10.003/3 अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः BhP_08.10.004/1 ततः सुरगणाः सर्वे सुधया पीतयैधिताः BhP_08.10.004/3 प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः BhP_08.10.005/1 तत्र दैवासुरो नाम रणः परमदारुणः BhP_08.10.005/3 रोधस्य् उदन्वतो राजंस्तुमुलो रोमहर्षणः BhP_08.10.006/1 तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे BhP_08.10.006/3 समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः BhP_08.10.007/1 शङ्खतूर्यमृदङ्गानां bherŬamariïÃæ महान् BhP_08.10.007/3 हस्त्यश्वरथपत्तीनां नदतां निस्वनो ऽभवत् BhP_08.10.008/1 रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः BhP_08.10.008/3 हया हयैरिभाश्चेभैः समसज्जन्त संयुगे BhP_08.10.009/1 उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः BhP_08.10.009/3 केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः BhP_08.10.010/1 गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः BhP_08.10.010/3 शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः BhP_08.10.011/1 शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः BhP_08.10.011/3 बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः BhP_08.10.012/1 अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः BhP_08.10.012/3 सेनयोरुभयो राजन् विविशुस्ते ऽग्रतो ऽग्रतः BhP_08.10.013/1 चित्रध्वजपटै राजन्नातपत्रैः सितामलैः BhP_08.10.013/3 महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः BhP_08.10.014/1 वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः BhP_08.10.014/3 स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः BhP_08.10.015/1 देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन BhP_08.10.015/3 रेजतुर्वीरमालाभिर्यादसामिव सागरौ BhP_08.10.016/1 वैरोचनो बलिः सङ्ख्ये सो ऽसुराणां चमूपतिः BhP_08.10.016/3 यानं वैहायसं नाम कामगं मयनिर्मितम् BhP_08.10.017/1 सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो BhP_08.10.017/3 अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् BhP_08.10.018/1 आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः BhP_08.10.018/3 बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये BhP_08.10.019/1 तस्यासन् सर्वतो यानैर्यूथानां पतयो ऽसुराः BhP_08.10.019/3 नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः BhP_08.10.020/1 द्विमूर्धा कालनाभो ऽथ प्रहेतिर्हेतिरिल्वलः BhP_08.10.020/3 शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः BhP_08.10.021/1 हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः BhP_08.10.021/3 तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः BhP_08.10.022/1 अरिष्टो ऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः BhP_08.10.022/3 अन्ये पौलोमकालेया निवातकवचादयः BhP_08.10.023/1 अलब्धभागाः सोमस्य केवलं क्लेशभागिनः BhP_08.10.023/3 सर्व एते रणमुखे बहुशो निर्जितामराः BhP_08.10.024/1 सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् BhP_08.10.024/3 दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् BhP_08.10.025/1 ऐरावतं dikkariïamÃrƬha÷ शुशुभे svaràBhP_08.10.025/3 यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः BhP_08.10.026/1 तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः BhP_08.10.026/3 लोकपालाः सहगणैर्वाय्वग्निवरुणादयः BhP_08.10.027/1 ते ऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः BhP_08.10.027/3 आह्वयन्तो विशन्तो ऽग्रे युयुधुर्द्वन्द्वयोधिनः BhP_08.10.028/1 युयोध बलिरिन्द्रेण तारकेण गुहो ऽस्यत BhP_08.10.028/3 वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना BhP_08.10.029/1 यमस्तु कालनाभेन विश्वकर्मा मयेन वै BhP_08.10.029/3 शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः BhP_08.10.030/1 अपराजितेन नमुचिरश्विनौ वृषपर्वणा BhP_08.10.030/3 सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च BhP_08.10.031/1 राहुणा च तथा सोमः पुलोम्ना युयुधे ऽनिलः BhP_08.10.031/3 निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी BhP_08.10.032/1 वृषाकपिस्तु जम्भेन महिषेण विभावसुः BhP_08.10.032/3 इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम BhP_08.10.033/1 कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह BhP_08.10.033/3 बृहस्पतिश्चोशनसा नरकेण शनैश्चरः BhP_08.10.034/1 मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः BhP_08.10.034/3 विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह BhP_08.10.035/1 त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः BhP_08.10.035/3 अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः BhP_08.10.036/1 भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि BhP_08.10.036/3 निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः BhP_08.10.037/1 गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः BhP_08.10.037/3 निकृत्तबाहूरुशिरोधराङ्घ्रयश् छिन्नध्वजेष्वासतनुत्रभूषणाः BhP_08.10.038/1 तेषां पदाघातरथाङ्गचूर्णिताद् आयोधनादुल्बण उत्थितस्तदा BhP_08.10.038/3 रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् BhP_08.10.039/1 शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः BhP_08.10.039/3 महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ BhP_08.10.040/1 कबन्धास्तत्र चोत्पेतुः पतितस्वशिरो ऽक्षिभिः BhP_08.10.040/3 उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे BhP_08.10.041/1 बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः BhP_08.10.041/3 चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत् BhP_08.10.042/1 स तान् आपततः शक्रस्तावद्भिः शीघ्रविक्रमः BhP_08.10.042/3 चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव BhP_08.10.043/1 तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे BhP_08.10.043/3 तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः BhP_08.10.044/1 ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः BhP_08.10.044/3 यद्यच् छस्त्रं समादद्यात् सर्वं तदच्छिनद्विभुः BhP_08.10.045/1 ससर्जाथासुरीं मायामन्तर्धानगतो ऽसुरः BhP_08.10.045/3 ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो BhP_08.10.046/1 ततो निपेतुस्तरवो दह्यमाना दवाग्निना BhP_08.10.046/3 शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् BhP_08.10.047/1 महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः BhP_08.10.047/3 सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः BhP_08.10.048/1 यातुधान्यश्च शतशः शूलहस्ता विवाससः BhP_08.10.048/3 छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो BhP_08.10.049/1 ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः BhP_08.10.049/3 अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः BhP_08.10.050/1 सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः BhP_08.10.050/3 सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् BhP_08.10.051/1 ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत BhP_08.10.051/3 प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः BhP_08.10.052/1 एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे BhP_08.10.052/3 सृज्यमानासु मायासु विषेदुः सुरसैनिकाः BhP_08.10.053/1 न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप BhP_08.10.053/3 ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः BhP_08.10.054/1 ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः BhP_08.10.054/3 ad­ÓyatëÂÃyudhabÃhurullasac छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः BhP_08.10.055/1 तस्मिन् प्रविष्टे ऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः BhP_08.10.055/3 स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् BhP_08.10.056/1 दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः BhP_08.10.056/3 तल् लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन् नृप सवाहमरिं त्र्यधीशः BhP_08.10.057/1 माली सुमाल्य् अतिबलौ युधि पेततुर्यच् चक्रेण कृत्तशिरसावथ माल्यवांस्तम् BhP_08.10.057/3 आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच् छिरो ऽच्छिनदरेर्नदतो ऽरिणाद्यः BhP_08.11.001/0 श्रीशुक उवाच BhP_08.11.001/1 अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया BhP_08.11.001/3 जघ्नुर्भृशं शक्रसमीरणादयस् तांस्तान् रणे यैरभिसंहताः पुरा BhP_08.11.002/1 वैरोचनाय संरब्धो भगवान् पाकशासनः BhP_08.11.002/3 उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः BhP_08.11.003/1 वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् BhP_08.11.003/3 मनस्विनं सुसम्पन्नं विचरन्तं महामृधे BhP_08.11.004/1 नटवन् mƬha मायाभिर्मायेशान् नो जिगीषसि BhP_08.11.004/3 जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् BhP_08.11.005/1 आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् BhP_08.11.005/3 तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदादधः BhP_08.11.006/1 सो ऽहं दुर्मायिनस्ते ऽद्य वज्रेण शतपर्वणा BhP_08.11.006/3 शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह BhP_08.11.007/0 श्रीबलिरुवाच BhP_08.11.007/1 सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् BhP_08.11.007/3 कीर्तिर्जयो ऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् BhP_08.11.008/1 तदिदं कालरशनं जगत् पश्यन्ति सूरयः BhP_08.11.008/3 न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः BhP_08.11.009/1 न वयं मन्यमानानामात्मानं तत्र साधनम् BhP_08.11.009/3 गिरो वः साधुशोच्यानां गृह्णीमो marmatìanÃ÷ BhP_08.11.010/0 श्रीशुक उवाच BhP_08.11.010/1 इत्य् आक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः BhP_08.11.010/3 आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः BhP_08.11.011/1 एवं निराकृतो देवो वैरिणा तथ्यवादिना BhP_08.11.011/3 नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः BhP_08.11.012/1 प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः BhP_08.11.012/3 सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः BhP_08.11.013/1 सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् BhP_08.11.013/3 अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् BhP_08.11.014/1 स सिंहवाह आसाद्य गदामुद्यम्य रंहसा BhP_08.11.014/3 jatrÃvatìayac छक्रं गजं च सुमहाबलः BhP_08.11.015/1 गदाप्रहारव्यथितो भृशं विह्वलितो गजः BhP_08.11.015/3 जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ BhP_08.11.016/1 ततो रथो मातलिना हरिभिर्दशशतैर्वृतः BhP_08.11.016/3 आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः BhP_08.11.017/1 तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः BhP_08.11.017/3 शूलेन ज्वलता तं तु स्मयमानो ऽहनन् मृधे BhP_08.11.018/1 सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः BhP_08.11.018/3 इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः BhP_08.11.019/1 जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः BhP_08.11.019/3 नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः BhP_08.11.020/1 वचोभिः परुषैरिन्द्रमर्दयन्तो ऽस्य मर्मसु BhP_08.11.020/3 शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् BhP_08.11.021/1 हरीन् दशशतान्य् आजौ हर्यश्वस्य बलः शरैः BhP_08.11.021/3 तावद्भिरर्दयामास युगपल् लघुहस्तवान् BhP_08.11.022/1 शताभ्यां मातलिं पाको रथं सावयवं पृथक् BhP_08.11.022/3 सकृत् सन्धानमोक्षेण तदद्भुतमभूद्रणे BhP_08.11.023/1 नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः BhP_08.11.023/3 आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः BhP_08.11.024/1 सर्वतः शरकूटेन शक्रं सरथसारथिम् BhP_08.11.024/3 छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः BhP_08.11.025/1 अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः BhP_08.11.025/3 अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे BhP_08.11.026/1 tatasturëì इषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः BhP_08.11.026/3 बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये BhP_08.11.027/1 निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे BhP_08.11.027/3 उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा BhP_08.11.028/1 स tenaivëÂadhÃreïa शिरसी बलपाकयोः BhP_08.11.028/3 ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् BhP_08.11.029/1 नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः BhP_08.11.029/3 जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् BhP_08.11.030/1 अश्मसारमयं शूलं घण्टावद्धेमभूषणम् BhP_08.11.030/3 प्रगृह्याभ्यद्रवत् क्रुद्धो हतो ऽसीति वितर्जयन् BhP_08.11.030/5 प्राहिणोद्देवराजाय निनदन् m­garì इव BhP_08.11.031/1 तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा BhP_08.11.031/3 तमाहनन् नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् BhP_08.11.032/1 न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः BhP_08.11.032/3 तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा BhP_08.11.033/1 तस्मादिन्द्रो ऽबिभेच् छत्रोर्वज्रः प्रतिहतो यतः BhP_08.11.033/3 किमिदं दैवयोगेन भूतं लोकविमोहनम् BhP_08.11.034/1 येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये BhP_08.11.034/3 कृतो निविशतां भारैः पतत्त्रैः पततां भुवि BhP_08.11.035/1 तपःसारमयं tvëÂraæ वृत्रो येन विपाटितः BhP_08.11.035/3 अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः BhP_08.11.036/1 सो ऽयं प्रतिहतो वज्रो मया मुक्तो ऽसुरे ऽल्पके BhP_08.11.036/3 नाहं तदाददे दण्डं ब्रह्मतेजो ऽप्य् अकारणम् BhP_08.11.037/1 इति शक्रं विषीदन्तमाह वाग् अशरीरिणी BhP_08.11.037/3 नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः BhP_08.11.038/1 मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः BhP_08.11.038/3 अतो ऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः BhP_08.11.039/1 तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः BhP_08.11.039/3 ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् BhP_08.11.040/1 न शुष्केण न चार्द्रेण जहार नमुचेः शिरः BhP_08.11.040/3 तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् BhP_08.11.041/1 गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू BhP_08.11.041/3 देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा BhP_08.11.042/1 अन्ये ऽप्य् एवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः BhP_08.11.042/3 सूदयामासुरसुरान् मृगान् केसरिणो यथा BhP_08.11.043/1 ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप BhP_08.11.043/3 वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् BhP_08.11.044/0 श्रीनारद उवाच BhP_08.11.044/1 भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः BhP_08.11.044/3 श्रिया समेधिताः सर्व उपारमत विग्रहात् BhP_08.11.045/0 श्रीशुक उवाच BhP_08.11.045/1 संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः BhP_08.11.045/3 उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् BhP_08.11.046/1 ये ऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते BhP_08.11.046/3 बलिं विपन्नमादाय अस्तं गिरिमुपागमन् BhP_08.11.047/1 तत्राविनष्टावयवान् विद्यमानशिरोधरान् BhP_08.11.047/3 उशना जीवयामास संजीवन्या स्वविद्यया BhP_08.11.048/1 बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः BhP_08.11.048/3 पराजितो ऽपि नाखिद्यल् लोकतत्त्वविचक्षणः BhP_08.12.001/0 श्रीबादरायणिरुवाच BhP_08.12.001/1 वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् BhP_08.12.001/3 मोहयित्वा सुरगणान् हरिः सोममपाययत् BhP_08.12.002/1 वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः BhP_08.12.002/3 सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः BhP_08.12.003/1 सभाजितो भगवता सादरं सोमया भवः BhP_08.12.003/3 सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् BhP_08.12.004/0 श्रीमहादेव उवाच BhP_08.12.004/1 देवदेव जगद्व्यापिन् जगदीश जगन्मय BhP_08.12.004/3 सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः BhP_08.12.005/1 आद्यन्तावस्य यन् मध्यमिदमन्यदहं बहिः BhP_08.12.005/3 यतो ऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्भवान् BhP_08.12.006/1 तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः BhP_08.12.006/3 विसृज्योभयतः सङ्गं मुनयः समुपासते BhP_08.12.007/1 त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम् BhP_08.12.007/3 आनन्दमात्रमविकारमनन्यदन्यत् BhP_08.12.008/1 विश्वस्य हेतुरुदयस्थितिसंयमानाम् BhP_08.12.008/3 आत्मेश्वरश्च तदपेक्षतयानपेक्षः BhP_08.12.009/1 एकस्त्वमेव सदसद्द्वयमद्वयं च BhP_08.12.009/3 स्वर्णं कृताकृतमिवेह न वस्तुभेदः BhP_08.12.010/1 अज्ञानतस्त्वयि जनैर्विहितो विकल्पो BhP_08.12.010/3 यस्माद्गुणव्यतिकरो निरुपाधिकस्य BhP_08.12.011/1 त्वां ब्रह्म केचिदवयन्त्य् उत धर्ममेके BhP_08.12.011/3 एके परं सदसतोः पुरुषं परेशम् BhP_08.12.012/1 अन्ये ऽवयन्ति नवशक्तियुतं परं त्वां BhP_08.12.012/3 केचिन् महापुरुषमव्ययमात्मतन्त्रम् BhP_08.12.013/1 नाहं परायुरृषयो न मरीचिमुख्या BhP_08.12.013/3 जानन्ति यद्विरचितं खलु सत्त्वसर्गाः BhP_08.12.001/1 यन्मायया मुषितचेतस ईश दैत्य BhP_08.12.001/1 मर्त्यादयः किमुत शश्वदभद्रवृत्ताः BhP_08.12.001/1 स त्वं समीहितमदः स्थितिजन्मनाशं BhP_08.12.001/1 भूतेहितं च जगतो भवबन्धमोक्षौ BhP_08.12.001/1 वायुर्यथा विशति खं च चराचराख्यं BhP_08.12.001/1 सर्वं तदात्मकतयावगमो ऽवरुन्त्से BhP_08.12.001/1 अवतारा मया दृष्टा रममाणस्य ते गुणैः BhP_08.12.001/1 सो ऽहं तद्द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् BhP_08.12.001/1 येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः BhP_08.12.001/1 तद्दिदृक्षव आयाताः परं कौतूहलं हि नः BhP_08.12.014/0 श्रीशुक उवाच BhP_08.12.014/1 एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना BhP_08.12.014/3 प्रहस्य भावगम्भीरं गिरिशं pratyabhëata BhP_08.12.015/0 श्रीभगवान् उवाच BhP_08.12.015/1 कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः BhP_08.12.015/3 पश्यता सुरकार्याणि गते पीयूषभाजने BhP_08.12.016/1 तत् ते ऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम BhP_08.12.016/3 कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् BhP_08.12.017/0 श्रीशुक उवाच BhP_08.12.017/1 इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत BhP_08.12.017/3 सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया BhP_08.12.018/1 ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे BhP_08.12.018/3 vikrŬatÅæ कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् BhP_08.12.019/1 आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे BhP_08.12.019/3 प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्ततः BhP_08.12.020/1 दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् BhP_08.12.020/3 स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् BhP_08.12.021/1 श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना BhP_08.12.021/3 विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया BhP_08.12.022/1 तां वीक्ष्य देव इति कन्दुकलीलयेषद् vrŬÃsphuÂasmitavis­«ÂakaÂÃk«amu«Âa÷ BhP_08.12.022/3 स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद BhP_08.12.023/1 तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः BhP_08.12.023/3 वासः ससूत्रं लघु मारुतो ऽहरद् भवस्य देवस्य किलानुपश्यतः BhP_08.12.024/1 एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् BhP_08.12.024/3 दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल BhP_08.12.025/1 तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः BhP_08.12.025/3 भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ BhP_08.12.026/1 सा तमायान्तमालोक्य विवस्त्रा vrŬità भृशम् BhP_08.12.026/3 निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत BhP_08.12.027/1 तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः BhP_08.12.027/3 कामस्य च वशं नीतः करेणुमिव यूथपः BhP_08.12.028/1 सो ऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् BhP_08.12.028/3 केशबन्ध उपानीय बाहुभ्यां परिषस्वजे BhP_08.12.029/1 sopagƬhà भगवता करिणा करिणी यथा BhP_08.12.029/3 इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा BhP_08.12.030/1 आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् BhP_08.12.030/3 प्राद्रवत् सा पृथुश्रोणी माया देवविनिर्मिता BhP_08.12.031/1 तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः BhP_08.12.031/3 प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः BhP_08.12.032/1 तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः BhP_08.12.032/3 शुष्मिणो यूथपस्येव वासितामनुधावतः BhP_08.12.033/1 यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः BhP_08.12.033/3 तानि रूप्यस्य हेम्नश्च क्षेत्राण्य् आसन् महीपते BhP_08.12.034/1 सरित्सरःसु शैलेषु वनेषूपवनेषु च BhP_08.12.034/3 यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः BhP_08.12.035/1 स्कन्ने रेतसि सो ऽपश्यदात्मानं देवमायया BhP_08.12.035/3 जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् BhP_08.12.036/1 अथावगतमाहात्म्य आत्मनो जगदात्मनः BhP_08.12.036/3 अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् BhP_08.12.037/1 tamaviklavamavrŬamÃlak«ya मधुसूदनः BhP_08.12.037/3 उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् BhP_08.12.038/0 श्रीभगवान् उवाच BhP_08.12.038/1 दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः BhP_08.12.038/3 यन् मे स्त्रीरूपया स्वैरं मोहितो ऽप्य् अङ्ग मायया BhP_08.12.039/1 को नु मे ऽतितरेन् मायां विषक्तस्त्वदृते पुमान् BhP_08.12.039/3 तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः BhP_08.12.040/1 सेयं गुणमयी माया न त्वामभिभविष्यति BhP_08.12.040/3 मया समेता कालेन कालरूपेण भागशः BhP_08.12.041/0 श्रीशुक उवाच BhP_08.12.041/1 एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः BhP_08.12.041/3 आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ BhP_08.12.042/1 आत्मांशभूतां तां मायां भवानीं भगवान् भवः BhP_08.12.042/3 सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत BhP_08.12.043/1 अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः BhP_08.12.043/3 अहं कलानामृषभो ऽपि मुह्ये ययावशो ऽन्ये किमुतास्वतन्त्राः BhP_08.12.044/1 यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै BhP_08.12.044/3 स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः BhP_08.12.045/0 श्रीशुक उवाच BhP_08.12.045/1 इति ते ऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः BhP_08.12.045/3 सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः BhP_08.12.046/1 एतन् मुहुः कीर्तयतो ऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित् BhP_08.12.046/3 यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् BhP_08.12.047/1 असदविषयमङ्घ्रिं भावगम्यं प्रपन्नान् BhP_08.12.047/3 अमृतममरवर्यान् आशयत् सिन्धुमथ्यम् BhP_08.12.047/3 कपटयुवतिवेषो मोहयन् यः सुरारींस् BhP_08.12.047/4 तमहमुपसृतानां कामपूरं नतो ऽस्मि BhP_08.13.001/0 श्रीशुक उवाच BhP_08.13.001/1 मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः BhP_08.13.001/3 सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु BhP_08.13.002/1 इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च BhP_08.13.002/3 नरिष्यन्तो ऽथ नाभागः सप्तमो दिष्ट उच्यते BhP_08.13.003/1 तरूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः BhP_08.13.003/3 मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप BhP_08.13.004/1 आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः BhP_08.13.004/3 अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः BhP_08.13.005/1 कश्यपो ऽत्रिर्वसिष्ठश्च विश्वामित्रो ऽथ गौतमः BhP_08.13.005/3 जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः BhP_08.13.006/1 अत्रापि भगवज्जन्म कश्यपाददितेरभूत् BhP_08.13.006/3 आदित्यानामवरजो विष्णुर्वामनरूपधृक् BhP_08.13.007/1 सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते BhP_08.13.007/3 भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च BhP_08.13.008/1 विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे BhP_08.13.008/3 संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव BhP_08.13.009/1 तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः BhP_08.13.009/3 यमो यमी श्राद्धदेवश्छायायाश्च सुतान् छृणु BhP_08.13.010/1 सावर्णिस्तपती कन्या भार्या संवरणस्य या BhP_08.13.010/3 शनैश्चरस्तृतीयो ऽभूदश्विनौ वडवात्मजौ BhP_08.13.011/1 अष्टमे ऽन्तर आयाते सावर्णिर्भविता मनुः BhP_08.13.011/3 निर्मोकविरजस्काद्याः सावर्णितनया नृप BhP_08.13.012/1 तत्र देवाः सुतपसो विरजा अमृतप्रभाः BhP_08.13.012/3 तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति BhP_08.13.013/1 दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् BhP_08.13.013/3 राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति BhP_08.13.014/1 यो ऽसौ भगवता बद्धः प्रीतेन सुतले पुनः BhP_08.13.014/3 निवेशितो ऽधिके स्वर्गादधुनास्ते svarì इव BhP_08.13.015/1 गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा BhP_08.13.015/3 ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः BhP_08.13.016/1 इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः BhP_08.13.016/3 इदानीमासते राजन् स्वे स्व आश्रममण्डले BhP_08.13.017/1 देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः BhP_08.13.017/3 स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः BhP_08.13.018/1 नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः BhP_08.13.018/3 भूतकेतुर्दीप्तकेतुरित्य् आद्यास्तत्सुता नृप BhP_08.13.019/1 पारामरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः BhP_08.13.019/3 द्युतिमत्प्रमुखास्तत्र भविष्यन्त्य् ऋषयस्ततः BhP_08.13.020/1 आयुष्मतो ऽम्बुधारायामृषभो भगवत्कला BhP_08.13.020/3 भविता येन संराद्धां त्रिलोकीं भोक्ष्यते ऽद्भुतः BhP_08.13.021/1 दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः BhP_08.13.021/3 तत्सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः BhP_08.13.022/1 हविष्मान् सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः BhP_08.13.022/3 सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः BhP_08.13.023/1 विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति BhP_08.13.023/3 जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः BhP_08.13.024/1 मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् BhP_08.13.024/3 अनागतास्तत्सुताश्च सत्यधर्मादयो दश BhP_08.13.025/1 विहङ्गमाः कामगमा निर्वाणरुचयः सुराः BhP_08.13.025/3 इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः BhP_08.13.026/1 आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः BhP_08.13.026/3 वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति BhP_08.13.027/1 भविता रुद्रसावर्णी राजन् द्वादशमो मनुः BhP_08.13.027/3 देववान् उपदेवश्च देवश्रेष्ठादयः सुताः BhP_08.13.028/1 ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः BhP_08.13.028/3 ऋषयश्च तपोमूर्तिस्तपस्व्य् आग्नीध्रकादयः BhP_08.13.029/1 स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः BhP_08.13.029/3 अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः BhP_08.13.030/1 मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् BhP_08.13.030/3 चित्रसेनविचित्राद्या देवसावर्णिदेहजाः BhP_08.13.031/1 देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः BhP_08.13.031/3 निर्मोकतत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस्तदा BhP_08.13.032/1 देवहोत्रस्य तनय उपहर्ता दिवस्पतेः BhP_08.13.032/3 योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति BhP_08.13.033/1 मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति BhP_08.13.033/3 उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः BhP_08.13.034/1 पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति BhP_08.13.034/3 अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः BhP_08.13.035/1 सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः BhP_08.13.035/3 वितानायां महाराज क्रियातन्तून् वितायिता BhP_08.13.036/1 राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते BhP_08.13.036/3 प्रोक्तान्य् एभिर्मितः कल्पो युगसाहस्रपर्ययः BhP_08.14.001/0 श्रीराजोवाच BhP_08.14.001/1 मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे BhP_08.14.001/3 यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे BhP_08.14.002/0 श्रीऋषिरुवाच BhP_08.14.002/1 मनवो मनुपुत्राश्च मुनयश्च महीपते BhP_08.14.002/3 इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः BhP_08.14.003/1 यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप BhP_08.14.003/3 मन्वादयो जगद्यात्रां नयन्त्य् आभिः प्रचोदिताः BhP_08.14.004/1 चतुर्युगान्ते कालेन ग्रस्तान् छ्रुतिगणान् यथा BhP_08.14.004/3 तपसा ऋषयो ऽपश्यन् यतो धर्मः सनातनः BhP_08.14.005/1 ततो धर्मं चतुष्पादं मनवो हरिणोदिताः BhP_08.14.005/3 युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप BhP_08.14.006/1 पालयन्ति प्रजापाला यावदन्तं विभागशः BhP_08.14.006/3 यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः BhP_08.14.007/1 इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् BhP_08.14.007/3 भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति BhP_08.14.008/1 ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् BhP_08.14.008/3 ऋषिरूपधरः कर्म योगं योगेशरूपधृक् BhP_08.14.009/1 सर्गं प्रजेशरूपेण दस्यून् हन्यात् svarìvapu÷ BhP_08.14.009/3 कालरूपेण सर्वेषामभावाय पृथग् गुणः BhP_08.14.010/1 स्तूयमानो जनैरेभिर्मायया नामरूपया BhP_08.14.010/3 विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते BhP_08.14.011/1 एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् BhP_08.14.011/3 यत्र मन्वन्तराण्य् आहुश्चतुर्दश पुराविदः BhP_08.15.001/0 श्रीराजोवाच BhP_08.15.001/1 बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत BhP_08.15.001/3 भूतेश्वरः कृपणवल् लब्धार्थो ऽपि बबन्ध तम् BhP_08.15.002/1 एतद्वेदितुमिच्छामो महत् कौतूहलं हि नः BhP_08.15.002/3 यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः BhP_08.15.003/0 श्रीशुक उवाच BhP_08.15.003/1 पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः BhP_08.15.003/3 सर्वात्मना तान् अभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन BhP_08.15.004/1 तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम् BhP_08.15.004/3 जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः BhP_08.15.005/1 ततो रथः käcanapaÂÂanaddho हयाश्च हर्यश्वतुरङ्गवर्णाः BhP_08.15.005/3 ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् BhP_08.15.006/1 धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् BhP_08.15.006/3 पितामहस्तस्य ददौ च मालाम् अम्लानपुष्पां जलजं च शुक्रः BhP_08.15.007/1 एवं स विप्रार्जितयोधनार्थस् तैः कल्पितस्वस्त्ययनो ऽथ विप्रान् BhP_08.15.007/3 प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार BhP_08.15.008/1 अथारुह्य रथं दिव्यं भृगुदत्तं महारथः BhP_08.15.008/3 सुस्रग्धरो ऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः BhP_08.15.009/1 हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः BhP_08.15.009/3 रराज rathamÃrƬho धिष्ण्यस्थ इव havyavàBhP_08.15.010/1 तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः BhP_08.15.010/3 पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीन् इव BhP_08.15.011/1 वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः BhP_08.15.011/3 ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी BhP_08.15.012/1 रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः BhP_08.15.012/3 कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः BhP_08.15.013/1 प्रवालफलपुष्पोरु भारशाखामरद्रुमैः BhP_08.15.013/3 हंससारसचक्राह्व कारण्डवकुलाकुलाः BhP_08.15.013/5 नलिन्यो यत्र krŬanti प्रमदाः सुरसेविताः BhP_08.15.014/1 आकाशगङ्गया देव्या वृतां परिखभूतया BhP_08.15.014/3 प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च BhP_08.15.015/1 रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः BhP_08.15.015/3 जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् BhP_08.15.016/1 sabhÃcatvararathyìhyÃæ विमानैर्न्यर्बुदैर्युताम् BhP_08.15.016/3 शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः BhP_08.15.017/1 यत्र नित्यवयोरूपाः श्यामा विरजवाससः BhP_08.15.017/3 भ्राजन्ते रूपवन्नार्यो ह्य् अर्चिर्भिरिव वह्नयः BhP_08.15.018/1 सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् BhP_08.15.018/3 यत्रामोदमुपादाय मार्ग आवाति मारुतः BhP_08.15.019/1 हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना BhP_08.15.019/3 पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः BhP_08.15.020/1 मुक्तावितानैर्मणिहेमकेतुभिर् नानापताकावलभीभिरावृताम् BhP_08.15.020/3 शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् BhP_08.15.021/1 मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः BhP_08.15.021/3 नृत्यैः सवाद्यैरुपदेवगीतकैर् मनोरमां स्वप्रभया जितप्रभाम् BhP_08.15.022/1 यां न व्रजन्त्य् अधर्मिष्ठाः खला भूतद्रुहः शठाः BhP_08.15.022/3 मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् BhP_08.15.023/1 तां देवधानीं स वरूथिनीपतिर् बहिः समन्ताद्रुरुधे पृतन्यया BhP_08.15.023/3 आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् BhP_08.15.024/1 मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् BhP_08.15.024/3 सर्वदेवगणोपेतो गुरुमेतदुवाच ह BhP_08.15.025/1 भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः BhP_08.15.025/3 अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः BhP_08.15.026/1 नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः BhP_08.15.026/3 पिबन्निव मुखेनेदं लिहन्निव दिशो दश BhP_08.15.026/5 दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः BhP_08.15.027/1 ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः BhP_08.15.027/3 ओजः सहो बलं तेजो यत एतत् समुद्यमः BhP_08.15.028/0 श्रीगुरुरुवाच BhP_08.15.028/1 जानामि मघवन् छत्रोरुन्नतेरस्य कारणम् BhP_08.15.028/3 शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः BhP_08.15.029/1 ओजस्विनं बलिं जेतुं न समर्थो ऽस्ति कश्चन BhP_08.15.029/3 भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् BhP_08.15.030/1 विजेष्यति न को ऽप्य् एनं ब्रह्मतेजःसमेधितम् BhP_08.15.030/3 नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः BhP_08.15.031/1 तस्मान् निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् BhP_08.15.031/3 यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः BhP_08.15.032/1 एष विप्रबलोदर्कः सम्प्रत्य् ऊर्जितविक्रमः BhP_08.15.032/3 तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति BhP_08.15.033/1 एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना BhP_08.15.033/3 हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः BhP_08.15.034/1 देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् BhP_08.15.034/3 देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् BhP_08.15.035/1 तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः BhP_08.15.035/3 शतेन हयमेधानामनुव्रतमयाजयन् BhP_08.15.036/1 ततस्तदनुभावेन भुवनत्रयविश्रुताम् BhP_08.15.036/3 कीर्तिं दिक्षुवितन्वानः स रेज u¬urì इव BhP_08.15.037/1 बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् BhP_08.15.037/3 कृतकृत्यमिवात्मानं मन्यमानो महामनाः BhP_08.16.001/0 श्रीशुक उवाच BhP_08.16.001/1 एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा BhP_08.16.001/3 हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् BhP_08.16.002/1 एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् BhP_08.16.002/3 निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् BhP_08.16.003/1 स पत्नीं दीनवदनां कृतासनपरिग्रहः BhP_08.16.003/3 सभाजितो यथान्यायमिदमाह कुरूद्वह BhP_08.16.004/1 अप्य् अभद्रं न विप्राणां भद्रे लोके ऽधुनागतम् BhP_08.16.004/3 न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः BhP_08.16.005/1 अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि BhP_08.16.005/3 धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् BhP_08.16.006/1 अपि वातिथयो ऽभ्येत्य कुटुम्बासक्तया त्वया BhP_08.16.006/3 गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् BhP_08.16.007/1 गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि BhP_08.16.007/3 यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः BhP_08.16.008/1 अप्य् अग्नयस्तु वेलायां न हुता हविषा सति BhP_08.16.008/3 त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् BhP_08.16.009/1 यत्पूजया कामदुघान् याति लोकान् गृहान्वितः BhP_08.16.009/3 ब्राह्मणो ऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् BhP_08.16.010/1 अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि BhP_08.16.010/3 लक्षये ऽस्वस्थमात्मानं भवत्या लक्षणैरहम् BhP_08.16.011/0 श्रीअदितिरुवाच BhP_08.16.011/1 भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च BhP_08.16.011/3 त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे BhP_08.16.012/1 अग्नयो ऽतिथयो भृत्या भिक्षवो ये च लिप्सवः BhP_08.16.012/3 सर्वं भगवतो ब्रह्मन्ननुध्यानान् न रिष्यति BhP_08.16.013/1 को नु मे भगवन् कामो न सम्पद्येत मानसः BhP_08.16.013/3 यस्या भवान् प्रजाध्यक्ष एवं धर्मान् prabhëate BhP_08.16.014/1 तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः BhP_08.16.014/3 समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः BhP_08.16.015/1 तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत BhP_08.16.015/3 हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो BhP_08.16.016/1 परैर्विवासिता साहं मग्ना व्यसनसागरे BhP_08.16.016/3 ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम BhP_08.16.017/1 यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः BhP_08.16.017/3 तथा विधेहि कल्याणं धिया कल्याणकृत्तम BhP_08.16.018/0 श्रीशुक उवाच BhP_08.16.018/1 एवमभ्यर्थितो ऽदित्या कस्तामाह स्मयन्निव BhP_08.16.018/3 अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् BhP_08.16.019/1 क्व देहो भौतिको ऽनात्मा क्व चात्मा प्रकृतेः परः BhP_08.16.019/3 कस्य के पतिपुत्राद्या मोह एव हि कारणम् BhP_08.16.020/1 उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् BhP_08.16.020/3 सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् BhP_08.16.021/1 स विधास्यति ते कामान् हरिर्दीनानुकम्पनः BhP_08.16.021/3 अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम BhP_08.16.022/0 श्रीअदितिरुवाच BhP_08.16.022/1 केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् BhP_08.16.022/3 यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् BhP_08.16.023/1 आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् BhP_08.16.023/1 आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः BhP_08.16.024/0 श्रीकश्यप उवाच BhP_08.16.024/1 एतन् मे भगवान् पृष्टः प्रजाकामस्य पद्मजः BhP_08.16.024/3 यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् BhP_08.16.025/1 फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् BhP_08.16.025/3 अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः BhP_08.16.026/1 सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया BhP_08.16.026/3 यदि लभ्येत वै स्रोतस्य् एतं मन्त्रमुदीरयेत् BhP_08.16.027/1 त्वं देव्य् आदिवराहेण रसायाः स्थानमिच्छता BhP_08.16.027/3 उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय BhP_08.16.028/1 निर्वर्तितात्मनियमो देवमर्चेत् समाहितः BhP_08.16.028/3 अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि BhP_08.16.029/1 नमस्तुभ्यं भगवते पुरुषाय महीयसे BhP_08.16.029/3 सर्वभूतनिवासाय वासुदेवाय साक्षिणे BhP_08.16.030/1 नमो ऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च BhP_08.16.030/3 चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे BhP_08.16.031/1 नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे BhP_08.16.031/3 सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः BhP_08.16.032/1 नमः शिवाय रुद्राय नमः शक्तिधराय च BhP_08.16.032/3 सर्वविद्याधिपतये भूतानां पतये नमः BhP_08.16.033/1 नमो हिरण्यगर्भाय प्राणाय जगदात्मने BhP_08.16.033/3 योगैश्वर्यशरीराय नमस्ते योगहेतवे BhP_08.16.034/1 नमस्त आदिदेवाय साक्षिभूताय ते नमः BhP_08.16.034/3 नारायणाय ऋषये नराय हरये नमः BhP_08.16.035/1 नमो मरकतश्याम वपुषे ऽधिगतश्रिये BhP_08.16.035/3 केशवाय नमस्तुभ्यं नमस्ते पीतवाससे BhP_08.16.036/1 त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ BhP_08.16.036/3 अतस्ते श्रेयसे धीराः पादरेणुमुपासते BhP_08.16.037/1 अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः BhP_08.16.037/3 स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् BhP_08.16.038/1 एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् BhP_08.16.038/3 अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः BhP_08.16.039/1 अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् BhP_08.16.039/3 वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः BhP_08.16.039/5 गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया BhP_08.16.040/1 शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति BhP_08.16.040/3 ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया BhP_08.16.041/1 निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् BhP_08.16.041/3 दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् BhP_08.16.042/1 जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् BhP_08.16.042/3 कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन् मुदा BhP_08.16.043/1 कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् ततः BhP_08.16.043/3 द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् BhP_08.16.044/1 भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः BhP_08.16.044/3 ब्रह्मचार्य् अथ तद्रात्र्यां श्वो भूते प्रथमे ऽहनि BhP_08.16.045/1 स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः BhP_08.16.045/3 पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् BhP_08.16.046/1 पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः BhP_08.16.046/3 पूर्ववज् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् BhP_08.16.047/1 एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम् BhP_08.16.047/3 हरेराराधनं होममर्हणं द्विजतर्पणम् BhP_08.16.048/1 प्रतिपद्दिनमारभ्य यावच् छुक्लत्रयोदशीम् BhP_08.16.048/3 ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् BhP_08.16.049/1 वर्जयेदसदालापं भोगान् उच्चावचांस्तथा BhP_08.16.049/3 अहिंस्रः सर्वभूतानां वासुदेवपरायणः BhP_08.16.050/1 त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः BhP_08.16.050/3 कारयेच् छास्त्रदृष्टेन विधिना विधिकोविदैः BhP_08.16.051/1 पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः BhP_08.16.051/3 चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे BhP_08.16.052/1 सूक्तेन तेन पुरुषं यजेत सुसमाहितः BhP_08.16.052/3 नैवेद्यं चातिगुणवद्दद्यात् पुरुषतुष्टिदम् BhP_08.16.053/1 आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः BhP_08.16.053/3 तोषयेदृत्विजश्चैव तद्विद्ध्य् आराधनं हरेः BhP_08.16.054/1 भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते BhP_08.16.054/3 अन्यांश्च ब्राह्मणान् छक्त्या ये च तत्र समागताः BhP_08.16.055/1 दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः BhP_08.16.055/3 अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् BhP_08.16.056/1 भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु BhP_08.16.056/3 विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः BhP_08.16.057/1 नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः BhP_08.16.057/3 कारयेत् तत्कथाभिश्च पूजां भगवतो ऽन्वहम् BhP_08.16.058/1 एतत् पयोव्रतं नाम पुरुषाराधनं परम् BhP_08.16.058/3 पितामहेनाभिहितं मया ते समुदाहृतम् BhP_08.16.059/1 त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् BhP_08.16.059/3 आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् BhP_08.16.060/1 अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् BhP_08.16.060/3 तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् BhP_08.16.061/1 त एव नियमाः साक्षात् त एव च यमोत्तमाः BhP_08.16.061/3 तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः BhP_08.16.062/1 तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर BhP_08.16.062/3 भगवान् परितुष्टस्ते वरान् आशु विधास्यति BhP_08.17.001/0 श्रीशुक उवाच BhP_08.17.001/1 इत्य् उक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै BhP_08.17.001/3 अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता BhP_08.17.002/1 चिन्तयन्त्य् एकया बुद्ध्या महापुरुषमीश्वरम् BhP_08.17.002/3 प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः BhP_08.17.003/1 मनश्चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि BhP_08.17.003/3 वासुदेवे समाधाय चचार ह पयोव्रतम् BhP_08.17.004/1 तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः BhP_08.17.004/3 पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः BhP_08.17.005/1 तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् BhP_08.17.005/3 ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला BhP_08.17.006/1 सोत्थाय baddhäjalirŬituæ स्थिता नोत्सेह आनन्दजलाकुलेक्षणा BhP_08.17.006/3 बभूव तूष्णीं पुलकाकुलाकृतिस् तद्दर्शनात्युत्सवगात्रवेपथुः BhP_08.17.007/1 प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्य् अदितिः कुरूद्वह BhP_08.17.007/3 उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् BhP_08.17.008/0 श्रीअदितिरुवाच BhP_08.17.008/1 यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद BhP_08.17.008/2 तीर्थश्रवः श्रवणमङ्गलनामधेय BhP_08.17.008/3 आपन्नलोकवृजिनोपशमोदयाद्य BhP_08.17.008/4 शं नः कृधीश भगवन्नसि दीननाथः BhP_08.17.009/1 विश्वाय विश्वभवनस्थितिसंयमाय BhP_08.17.009/2 स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने BhP_08.17.009/3 स्वस्थाय शश्वदुपबृंहितपूर्णबोध BhP_08.17.009/4 व्यापादितात्मतमसे हरये नमस्ते BhP_08.17.010/1 आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् BhP_08.17.010/2 द्योभूरसाः सकलयोगगुणास्त्रिवर्गः BhP_08.17.010/3 ज्ञानं च केवलमनन्त भवन्ति तुष्टात् BhP_08.17.010/4 त्वत्तो नृणां किमु सपत्नजयादिराशीः BhP_08.17.011/0 श्रीशुक उवाच BhP_08.17.011/1 अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः BhP_08.17.011/3 क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत BhP_08.17.012/0 श्रीभगवान् उवाच BhP_08.17.012/1 देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् BhP_08.17.012/3 यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः BhP_08.17.013/1 तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् BhP_08.17.013/3 प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्य् उपासितुम् BhP_08.17.014/1 इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् BhP_08.17.014/3 स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः BhP_08.17.015/1 आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः BhP_08.17.015/3 नाकपृष्ठमधिष्ठाय krŬato द्रष्टुमिच्छसि BhP_08.17.016/1 प्रायो ऽधुना ते ऽसुरयूथनाथा अपारणीया इति देवि मे मतिः BhP_08.17.016/3 यत् ते ऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति BhP_08.17.017/1 अथाप्य् उपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते BhP_08.17.017/3 ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् BhP_08.17.018/1 त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं samŬita÷ BhP_08.17.018/3 स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्य् अधिष्ठितः BhP_08.17.019/1 उपधाव पतिं भद्रे प्रजापतिमकल्मषम् BhP_08.17.019/3 मां च भावयती पत्यावेवं रूपमवस्थितम् BhP_08.17.020/1 नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन BhP_08.17.020/3 सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् BhP_08.17.021/0 श्रीशुक उवाच BhP_08.17.021/1 एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत BhP_08.17.021/3 अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः BhP_08.17.022/1 उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् BhP_08.17.022/3 स वै समाधियोगेन कश्यपस्तदबुध्यत BhP_08.17.023/1 प्रविष्टमात्मनि हरेरंशं ह्य् अवितथेक्षणः BhP_08.17.023/3 सो ऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् BhP_08.17.023/5 अमाहितमना राजन् दारुण्य् अग्निं यथानिलः BhP_08.17.024/1 अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् BhP_08.17.024/3 हिरण्यगर्भो विज्ञाय samŬe गुह्यनामभिः BhP_08.17.025/0 श्रीब्रह्मोवाच BhP_08.17.025/1 जयोरुगाय भगवन्नुरुक्रम नमो ऽस्तु ते BhP_08.17.025/3 नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः BhP_08.17.026/1 नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे BhP_08.17.026/3 त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे BhP_08.17.027/1 त्वमादिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः BhP_08.17.027/3 कालो भवान् आक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् BhP_08.17.028/1 त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः BhP_08.17.028/3 दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतो ऽप्सु BhP_08.18.001/0 श्रीशुक उवाच BhP_08.18.001/1 इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् BhP_08.18.001/3 चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः BhP_08.18.002/1 श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् BhP_08.18.002/3 श्रीवत्सवक्षा बलयाङ्गदोल्लसत् kirÅÂakäcÅguïacÃrunÆpura÷ BhP_08.18.003/1 मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः BhP_08.18.003/3 प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः BhP_08.18.004/1 दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः BhP_08.18.004/3 द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च BhP_08.18.005/1 श्रोणायां श्रवणद्वादश्यां मुहूर्ते ऽभिजिति प्रभुः BhP_08.18.005/3 सर्वे नक्षत्रताराद्याश् चक्रुस्तज्जन्म दक्षिणम् BhP_08.18.006/1 द्वादश्यां सवितातिष्ठन् मध्यन्दिनगतो नृप BhP_08.18.006/3 विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः BhP_08.18.007/1 शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः BhP_08.18.007/3 चित्रवादित्रतूर्याणां निर्घोषस्तुमुलो ऽभवत् BhP_08.18.008/1 प्रीताश्चाप्सरसो ऽनृत्यन् गन्धर्वप्रवरा जगुः BhP_08.18.008/3 तुष्टुवुर्मुनयो देवा मनवः पितरो ऽग्नयः BhP_08.18.009/1 सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः BhP_08.18.009/3 चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः BhP_08.18.010/1 गायन्तो ऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः BhP_08.18.010/3 अदित्या आश्रमपदं कुसुमैः समवाकिरन् BhP_08.18.011/1 दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता BhP_08.18.011/3 गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः BhP_08.18.012/1 यत् तद्वपुर्भाति विभूषणायुधैर् अव्यक्तचिद्व्यक्तमधारयद्धरिः BhP_08.18.012/3 बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः BhP_08.18.013/1 तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः BhP_08.18.013/3 कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् BhP_08.18.014/1 तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् BhP_08.18.014/3 बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपो ऽददात् BhP_08.18.015/1 ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः BhP_08.18.015/3 कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः BhP_08.18.016/1 कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः BhP_08.18.016/3 अक्षमालां महाराज सरस्वत्य् अव्ययात्मनः BhP_08.18.017/1 तस्मा इत्य् उपनीताय यक्षरापात्रिकामदात् BhP_08.18.017/3 भिक्षां भगवती साक्षादुमादादम्बिका सती BhP_08.18.018/1 स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः BhP_08.18.018/3 ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः BhP_08.18.019/1 समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् BhP_08.18.019/3 परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः BhP_08.18.020/1 श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः BhP_08.18.020/3 जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे BhP_08.18.021/1 तं नर्मदायास्तट उत्तरे बलेर् य ऋत्विजस्ते भृगुकच्छसंज्ञके BhP_08.18.021/3 प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् BhP_08.18.022/1 ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप BhP_08.18.022/3 सूर्यः किलायात्य् उत वा विभावसुः सनत्कुमारो ऽथ दिदृक्षया क्रतोः BhP_08.18.023/1 इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः BhP_08.18.023/3 छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् BhP_08.18.024/1 मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् BhP_08.18.024/3 जटिलं वामनं विप्रं मायामाणवकं हरिम् BhP_08.18.025/1 प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः BhP_08.18.025/3 प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा BhP_08.18.026/1 यजमानः प्रमुदितो दर्शनीयं मनोरमम् BhP_08.18.026/3 रूपानुरूपावयवं तस्मा आसनमाहरत् BhP_08.18.027/1 स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः BhP_08.18.027/3 अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् BhP_08.18.028/1 तत्पादशौचं जनकल्मषापहं स धर्मविन् मूर्ध्न्य् अदधात् सुमङ्गलम् BhP_08.18.028/3 यद्देवदेवो गिरिशश्चन्द्रमौलिर् दधार मूर्ध्ना परया च भक्त्या BhP_08.18.029/0 श्रीबलिरुवाच BhP_08.18.029/1 स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते BhP_08.18.029/3 ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्धरम् BhP_08.18.030/1 अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् BhP_08.18.030/3 अद्य स्विष्टः क्रतुरयं यद्भवान् आगतो गृहान् BhP_08.18.031/1 अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः BhP_08.18.031/3 हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव BhP_08.18.032/1 यद्यद्वटो vächasi तत् प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये BhP_08.18.032/3 गां käcanaæ गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् BhP_08.18.032/5 ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ BhP_08.19.001/0 श्रीशुक उवाच BhP_08.19.001/1 इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् BhP_08.19.001/3 निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् BhP_08.19.002/0 श्रीभगवान् उवाच BhP_08.19.002/1 वचस्तवैतज् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् BhP_08.19.002/3 यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः BhP_08.19.003/1 न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् BhP_08.19.003/3 प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये BhP_08.19.004/1 न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप BhP_08.19.004/3 युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे BhP_08.19.005/1 यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् BhP_08.19.005/3 प्रतिवीरं दिग्विजये नाविन्दत गदायुधः BhP_08.19.006/1 यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् BhP_08.19.006/3 आत्मानं जयिनं मेने तद्वीर्यं भूर्य् अनुस्मरन् BhP_08.19.007/1 निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा BhP_08.19.007/3 हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः BhP_08.19.008/1 तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् BhP_08.19.008/3 चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः BhP_08.19.009/1 यतो यतो ऽहं तत्रासौ मृत्युः प्राणभृतामिव BhP_08.19.009/3 अतो ऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः BhP_08.19.010/1 एवं स निश्चित्य रिपोः शरीरम् आधावतो निर्विविशे ऽसुरेन्द्र BhP_08.19.010/3 श्वासानिलान्तर्हितसूक्ष्मदेहस् तत्प्राणरन्ध्रेण विविग्नचेताः BhP_08.19.011/1 स तन्निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद BhP_08.19.011/3 क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः BhP_08.19.012/1 अपश्यन्निति होवाच मयान्विष्टमिदं जगत् BhP_08.19.012/3 भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् BhP_08.19.013/1 वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् BhP_08.19.013/3 अज्ञानप्रभवो मन्युरहंमानोपबृंहितः BhP_08.19.014/1 पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः BhP_08.19.014/3 स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्यो ऽदात् स याचितः BhP_08.19.015/1 भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः BhP_08.19.015/3 ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः BhP_08.19.016/1 तस्मात् त्वत्तो महीमीषद्वृणे ऽहं वरदर्षभात् BhP_08.19.016/3 पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम BhP_08.19.017/1 नान्यत् ते कामये राजन् वदान्याज् जगदीश्वरात् BhP_08.19.017/3 नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः BhP_08.19.018/0 श्रीबलिरुवाच BhP_08.19.018/1 अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः BhP_08.19.018/3 त्वं बालो बालिशमतिः स्वार्थं प्रत्य् अबुधो यथा BhP_08.19.019/1 मां वचोभिः समाराध्य लोकानामेकमीश्वरम् BhP_08.19.019/3 पदत्रयं वृणीते यो ऽबुद्धिमान् द्वीपदाशुषम् BhP_08.19.020/1 न पुमान् मामुपव्रज्य भूयो याचितुमर्हति BhP_08.19.020/3 तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे BhP_08.19.021/0 श्रीभगवान् उवाच BhP_08.19.021/1 यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् BhP_08.19.021/3 न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप BhP_08.19.022/1 त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते BhP_08.19.022/3 नववर्षसमेतेन सप्तद्वीपवरेच्छया BhP_08.19.023/1 सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः BhP_08.19.023/3 अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् BhP_08.19.024/1 यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् BhP_08.19.024/3 नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः BhP_08.19.025/1 पुंसो ऽयं संसृतेर्हेतुरसन्तोषो ऽर्थकामयोः BhP_08.19.025/3 यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः BhP_08.19.026/1 यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते BhP_08.19.026/3 तत् प्रशाम्यत्य् असन्तोषादम्भसेवाशुशुक्षणिः BhP_08.19.027/1 तस्मात् त्रीणि पदान्य् एव वृणे त्वद्वरदर्षभात् BhP_08.19.027/3 एतावतैव सिद्धो ऽहं वित्तं यावत् प्रयोजनम् BhP_08.19.028/0 श्रीशुक उवाच BhP_08.19.028/1 इत्य् उक्तः स हसन्नाह vächÃta÷ प्रतिगृह्यताम् BhP_08.19.028/3 वामनाय महीं दातुं जग्राह जलभाजनम् BhP_08.19.029/1 विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् BhP_08.19.029/3 जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः BhP_08.19.030/0 श्रीशुक्र उवाच BhP_08.19.030/1 एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः BhP_08.19.030/3 कश्यपाददितेर्जातो देवानां कार्यसाधकः BhP_08.19.031/1 प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता BhP_08.19.031/3 न साधु मन्ये दैत्यानां महान् उपगतो ऽनयः BhP_08.19.032/1 एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् BhP_08.19.032/3 दास्यत्य् आच्छिद्य शक्राय मायामाणवको हरिः BhP_08.19.033/1 त्रिभिः क्रमैरिमाल् लोकान् विश्वकायः क्रमिष्यति BhP_08.19.033/3 सर्वस्वं विष्णवे दत्त्वा mƬha वर्तिष्यसे कथम् BhP_08.19.034/1 क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः BhP_08.19.034/3 खं च कायेन महता तार्तीयस्य कुतो गतिः BhP_08.19.035/1 निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् BhP_08.19.035/3 प्रतिश्रुतस्य यो ऽनीशः प्रतिपादयितुं भवान् BhP_08.19.036/1 न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते BhP_08.19.036/3 दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः BhP_08.19.037/1 धर्माय यशसे ऽर्थाय कामाय स्वजनाय च BhP_08.19.037/3 पञ्चधा विभजन् वित्तमिहामुत्र च मोदते BhP_08.19.038/1 अत्रापि बह्वृचैर्गीतं शृणु मे ऽसुरसत्तम BhP_08.19.038/3 सत्यमोमिति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् BhP_08.19.039/1 सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते BhP_08.19.039/3 वृक्षे ऽजीवति तन् न स्यादनृतं मूलमात्मनः BhP_08.19.040/1 तद्यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्तते ऽचिरात् BhP_08.19.040/3 एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः BhP_08.19.041/1 पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति BhP_08.19.041/3 यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् BhP_08.19.041/5 भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने BhP_08.19.042/1 अथैतत् पूर्णमभ्यात्मं यच् च नेत्य् अनृतं वचः BhP_08.19.042/3 सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः BhP_08.19.043/1 स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे BhP_08.19.043/3 गोब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् BhP_08.20.001/0 श्रीशुक उवाच BhP_08.20.001/1 बलिरेवं गृहपतिः कुलाचार्येण bhëita÷ BhP_08.20.001/3 तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् BhP_08.20.002/0 श्रीबलिरुवाच BhP_08.20.002/1 सत्यं भगवता प्रोक्तं धर्मो ऽयं गृहमेधिनाम् BhP_08.20.002/3 अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् BhP_08.20.003/1 स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् BhP_08.20.003/3 प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा BhP_08.20.004/1 न ह्य् असत्यात् परो ऽधर्म इति होवाच भूरियम् BhP_08.20.004/3 सर्वं सोढुमलं मन्ये ऋते ऽलीकपरं नरम् BhP_08.20.005/1 नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् BhP_08.20.005/3 न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात् BhP_08.20.006/1 यद्यद्धास्यति लोके ऽस्मिन् सम्परेतं धनादिकम् BhP_08.20.006/3 तस्य त्यागे निमित्तं किं विप्रस्तुष्येन् न तेन चेत् BhP_08.20.007/1 श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः BhP_08.20.007/3 दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु BhP_08.20.008/1 यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः BhP_08.20.008/3 तेषां कालो ऽग्रसील् लोकान् न यशो ऽधिगतं भुवि BhP_08.20.009/1 सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास्तनुत्यजः BhP_08.20.009/3 न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः BhP_08.20.010/1 मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः BhP_08.20.010/3 कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि vächitam BhP_08.20.011/1 यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः BhP_08.20.011/3 स एव विष्णुर्वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिमीप्सितां मुने BhP_08.20.012/1 यद्यप्य् असावधर्मेण मां बध्नीयादनागसम् BhP_08.20.012/3 तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् BhP_08.20.013/1 एष वा उत्तमश्लोको न जिहासति यद्यशः BhP_08.20.013/3 हत्वा मैनां हरेद्युद्धे शयीत निहतो मया BhP_08.20.014/0 श्रीशुक उवाच BhP_08.20.014/1 एवमश्रद्धितं शिष्यमनादेशकरं गुरुः BhP_08.20.014/3 शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् BhP_08.20.015/1 दृढं पण्डितमान्य् अज्ञः स्तब्धो ऽस्य् अस्मदुपेक्षया BhP_08.20.015/3 मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः BhP_08.20.016/1 एवं शप्तः स्वगुरुणा सत्यान् न चलितो महान् BhP_08.20.016/3 वामनाय ददावेनामर्चित्वोदकपूर्वकम् BhP_08.20.017/1 विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी BhP_08.20.017/3 आनिन्ये कलशं हैममवनेजन्यपां भृतम् BhP_08.20.018/1 यजमानः स्वयं तस्य श्रीमत् पादयुगं मुदा BhP_08.20.018/3 अवनिज्यावहन् मूर्ध्नि तदपो विश्वपावनीः BhP_08.20.019/1 तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः BhP_08.20.019/3 तत् कर्म सर्वे ऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः BhP_08.20.020/1 नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः BhP_08.20.020/3 मनस्विनानेन कृतं सुदुष्करं विद्वान् अदाद्यद्रिपवे जगत्त्रयम् BhP_08.20.021/1 तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् BhP_08.20.021/3 भूः खं दिशो द्यौर्विवराः पयोधयस् तिर्यङ्नृदेवा ऋषयो यदासत BhP_08.20.022/1 काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् BhP_08.20.022/3 ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् BhP_08.20.023/1 रसामचष्टाङ्घ्रितले ऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः BhP_08.20.023/3 पतत्त्रिणो जानुनि विश्वमूर्तेर् ऊर्वोर्गणं मारुतमिन्द्रसेनः BhP_08.20.024/1 सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्ममुख्यान् BhP_08.20.024/3 नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् BhP_08.20.025/1 हृद्य् अङ्ग धर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य् अथेन्दुम् BhP_08.20.025/3 श्रियं च वक्षस्य् अरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् BhP_08.20.026/1 इन्द्रप्रधानान् अमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि BhP_08.20.026/3 केशेषु मेघान् छ्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निम् BhP_08.20.027/1 वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु BhP_08.20.027/3 अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटे ऽधर एव लोभम् BhP_08.20.028/1 स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् BhP_08.20.028/3 छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च BhP_08.20.029/1 नदीश्च nìūu शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च BhP_08.20.029/3 प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः BhP_08.20.030/1 सर्वात्मनीदं भुवनं निरीक्ष्य सर्वे ऽसुराः कश्मलमापुरङ्ग BhP_08.20.030/3 सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् BhP_08.20.031/1 पर्जन्यघोषो जलजः päcajanya÷ कौमोदकी विष्णुगदा तरस्विनी BhP_08.20.031/3 विद्याधरो ऽसिः शतचन्द्रयुक्तस् तूणोत्तमावक्षयसायकौ च BhP_08.20.032/1 सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः BhP_08.20.032/3 स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः BhP_08.20.033/1 मधुव्रतस्रग्वनमालयावृतो रराज राजन् भगवान् उरुक्रमः BhP_08.20.033/3 क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः BhP_08.20.034/1 पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि BhP_08.20.034/3 उरुक्रमस्याङ्घ्रिरुपर्य् उपर्य् अथो महर्जनाभ्यां तपसः परं गतः BhP_08.21.001/0 श्रीशुक उवाच BhP_08.21.001/1 सत्यं समीक्ष्याब्जभवो नखेन्दुभिर् हतस्वधामद्युतिरावृतो ऽभ्यगात् BhP_08.21.001/3 मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः BhP_08.21.002/1 वेदोपवेदा नियमा यमान्वितास् तर्केतिहासाङ्गपुराणसंहिताः BhP_08.21.002/3 ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः BhP_08.21.002/5 ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् BhP_08.21.003/1 अथाङ्घ्रये प्रोन्नमिताय विष्णोर् उपाहरत् पद्मभवो ऽर्हणोदकम् BhP_08.21.003/3 समर्च्य भक्त्याभ्यगृणाच् छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् BhP_08.21.004/1 धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र BhP_08.21.004/3 स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः BhP_08.21.005/1 ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः BhP_08.21.005/3 सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये BhP_08.21.006/1 तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः BhP_08.21.006/3 धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः BhP_08.21.007/1 स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः BhP_08.21.007/3 नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः BhP_08.21.008/1 जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः BhP_08.21.008/3 विजयं दिक्षु सर्वासु महोत्सवमघोषयत् BhP_08.21.009/1 महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया BhP_08.21.009/3 ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः BhP_08.21.010/1 न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः BhP_08.21.010/3 द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति BhP_08.21.011/1 अनेन याचमानेन शत्रुणा वटुरूपिणा BhP_08.21.011/3 सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि BhP_08.21.012/1 सत्यव्रतस्य सततं दीक्षितस्य विशेषतः BhP_08.21.012/3 नानृतं bhëituæ शक्यं ब्रह्मण्यस्य दयावतः BhP_08.21.013/1 तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः BhP_08.21.013/3 इत्य् आयुधानि जगृहुर्बलेरनुचरासुराः BhP_08.21.014/1 ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः BhP_08.21.014/3 अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः BhP_08.21.015/1 तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप BhP_08.21.015/3 प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः BhP_08.21.016/1 नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः BhP_08.21.016/3 कुमुदः कुमुदाक्षश्च विष्वक्सेनः patattriràBhP_08.21.017/1 जयन्तः श्रुतदेवश्च पुष्पदन्तो ऽथ सात्वतः BhP_08.21.017/3 सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् BhP_08.21.018/1 हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः BhP_08.21.018/3 वारयामास संरब्धान् काव्यशापमनुस्मरन् BhP_08.21.019/1 हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः BhP_08.21.019/3 मा युध्यत निवर्तध्वं न नः कालो ऽयमर्थकृत् BhP_08.21.020/1 यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये BhP_08.21.020/3 तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् BhP_08.21.021/1 यो नो भवाय प्राग् आसीदभवाय दिवौकसाम् BhP_08.21.021/3 स एव भगवान् अद्य वर्तते तद्विपर्ययम् BhP_08.21.022/1 बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः BhP_08.21.022/3 सामादिभिरुपायैश्च कालं नात्येति वै जनः BhP_08.21.023/1 भवद्भिर्निर्जिता ह्य् एते बहुशो ऽनुचरा हरेः BhP_08.21.023/3 दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः BhP_08.21.024/1 एतान् वयं विजेष्यामो यदि दैवं प्रसीदति BhP_08.21.024/3 तस्मात् कालं प्रतीक्षध्वं यो नो ऽर्थत्वाय कल्पते BhP_08.21.025/0 श्रीशुक उवाच BhP_08.21.025/1 पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः BhP_08.21.025/3 रसां निर्विविशू राजन् विष्णुपार्षद tìitÃ÷ BhP_08.21.026/1 अथ तार्क्ष्यसुतो ज्ञात्वा विराप्रभुचिकीर्षितम् BhP_08.21.026/3 बबन्ध वारुणैः पाशैर्बलिं सूत्ये ऽहनि क्रतौ BhP_08.21.027/1 हाहाकारो महान् आसीद्रोदस्योः सर्वतो दिशम् BhP_08.21.027/3 निगृह्यमाणे ऽसुरपतौ विष्णुना प्रभविष्णुना BhP_08.21.028/1 तं बद्धं वारुणैः पाशैर्भगवान् आह वामनः BhP_08.21.028/3 नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप BhP_08.21.029/1 पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर BhP_08.21.029/3 द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय BhP_08.21.030/1 यावत् तपत्य् असौ गोभिर्यावदिन्दुः सहोडुभिः BhP_08.21.030/3 यावद्वर्षति पर्जन्यस्तावती भूरियं तव BhP_08.21.031/1 पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः BhP_08.21.031/3 स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना BhP_08.21.032/1 प्रतिश्रुतमदातुस्ते निरये वास इष्यते BhP_08.21.032/3 विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः BhP_08.21.033/1 वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्य् अधः BhP_08.21.033/3 प्रतिश्रुतस्यादानेन यो ऽर्थिनं विप्रलम्भते BhP_08.21.034/1 विप्रलब्धो ददामीति त्वयाहं cìhyamÃninà BhP_08.21.034/3 तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः BhP_08.22.001/0 श्रीशुक उवाच BhP_08.22.001/1 एवं विप्रकृतो राजन् बलिर्भगवतासुरः BhP_08.22.001/3 भिद्यमानो ऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः BhP_08.22.002/0 श्रीबलिरुवाच BhP_08.22.002/1 यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते BhP_08.22.002/3 करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् BhP_08.22.003/1 बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् BhP_08.22.003/3 नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा BhP_08.22.004/1 पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् BhP_08.22.004/3 यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि BhP_08.22.005/1 त्वं नूनमसुराणां नः परोक्षः परमो गुरुः BhP_08.22.005/3 यो नो ऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् BhP_08.22.006/1 यस्मिन् वैरानुबन्धेन vyƬhena विबुधेतराः BhP_08.22.006/3 बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः BhP_08.22.007/1 तेनाहं निगृहीतो ऽस्मि भवता भूरिकर्मणा BhP_08.22.007/3 बद्धश्च वारुणैः pÃÓairnÃtivrŬe न च व्यथे BhP_08.22.008/1 पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः BhP_08.22.008/3 भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा BhP_08.22.009/1 किमात्मनानेन जहाति यो ऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः BhP_08.22.009/3 किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः BhP_08.22.010/1 इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् BhP_08.22.010/3 ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम BhP_08.22.011/1 अथाहमप्य् आत्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः BhP_08.22.011/3 इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते BhP_08.22.012/0 श्रीशुक उवाच BhP_08.22.012/1 तस्येत्थं bhëamÃïasya प्रह्रादो भगवत्प्रियः BhP_08.22.012/3 आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः BhP_08.22.013/1 तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् BhP_08.22.013/3 प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत BhP_08.22.014/1 तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् BhP_08.22.014/3 ननाम मूर्ध्नाश्रुविलोललोचनः savrŬanÅcÅnamukho बभूव ह BhP_08.22.015/1 स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् BhP_08.22.015/3 उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः BhP_08.22.016/0 श्रीप्रह्राद उवाच BhP_08.22.016/1 त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् BhP_08.22.016/3 मन्ये महान् अस्य कृतो ह्य् अनुग्रहो विभ्रंशितो यच् छ्रिय आत्ममोहनात् BhP_08.22.017/1 यया हि विद्वान् अपि मुह्यते यतस् तत् को विचष्टे गतिमात्मनो यथा BhP_08.22.017/3 तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे BhP_08.22.018/0 श्रीशुक उवाच BhP_08.22.018/1 तस्यानुशृण्वतो राजन् प्रह्रादस्य k­täjale÷ BhP_08.22.018/3 हिरण्यगर्भो भगवान् उवाच मधुसूदनम् BhP_08.22.019/1 बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला BhP_08.22.019/3 präjali÷ प्रणतोपेन्द्रं babhëe ऽवाङ्मुखी नृप BhP_08.22.020/0 श्रीविन्ध्यावलिरुवाच BhP_08.22.020/1 krŬÃrthamÃtmana इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो ऽपर ईश कुर्युः BhP_08.22.020/3 कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः BhP_08.22.021/0 श्रीब्रह्मोवाच BhP_08.22.021/1 भूतभावन भूतेश देवदेव जगन्मय BhP_08.22.021/3 मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् BhP_08.22.022/1 कृत्स्ना ते ऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये BhP_08.22.022/3 निवेदितं च सर्वस्वमात्माविक्लवया धिया BhP_08.22.023/1 यत्पादयोरशठधीः सलिलं प्रदाय BhP_08.22.023/2 दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् BhP_08.22.023/3 अप्य् उत्तमां गतिमसौ भजते त्रिलोकीं BhP_08.22.023/4 दाश्वान् अविक्लवमनाः कथमार्तिमृच्छेत् BhP_08.22.024/0 श्रीभगवान् उवाच BhP_08.22.024/1 ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्य् अहम् BhP_08.22.024/3 यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते BhP_08.22.025/1 यदा कदाचिज् जीवात्मा संसरन् निजकर्मभिः BhP_08.22.025/3 नानायोनिष्वनीशो ऽयं पौरुषीं गतिमाव्रजेत् BhP_08.22.026/1 जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः BhP_08.22.026/3 यद्य् अस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः BhP_08.22.027/1 मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः BhP_08.22.027/3 सर्वश्रेयःप्रतीपानां हन्त मुह्येन् न मत्परः BhP_08.22.028/1 एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः BhP_08.22.028/3 अजैषीदजयां मायां सीदन्नपि न मुह्यति BhP_08.22.029/1 क्षीणरिक्थश्च्युतः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः BhP_08.22.029/3 ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः BhP_08.22.030/1 गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः BhP_08.22.030/3 छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् BhP_08.22.031/1 एष मे प्रापितः स्थानं दुष्प्रापममरैरपि BhP_08.22.031/3 सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः BhP_08.22.032/1 तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् BhP_08.22.032/3 यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः BhP_08.22.032/5 नोपसर्गा निवसतां सम्भवन्ति ममेक्षया BhP_08.22.033/1 इन्द्रसेन महाराज याहि भो भद्रमस्तु ते BhP_08.22.033/3 सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः BhP_08.22.034/1 न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे BhP_08.22.034/3 त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति BhP_08.22.035/1 रक्षिष्ये सर्वतो ऽहं त्वां सानुगं सपरिच्छदम् BhP_08.22.035/3 सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् BhP_08.22.036/1 तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः BhP_08.22.036/3 दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति BhP_08.23.001/0 श्रीशुक उवाच BhP_08.23.001/1 इत्य् उक्तवन्तं पुरुषं पुरातनं महानुभावो ऽखिलसाधुसम्मतः BhP_08.23.001/3 baddhäjalirbëpakalÃkulek«aïo भक्त्युत्कलो गद्गदया गिराब्रवीत् BhP_08.23.002/0 श्रीबलिरुवाच BhP_08.23.002/1 अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः BhP_08.23.002/3 यल् लोकपालैस्त्वदनुग्रहो ऽमरैर् अलब्धपूर्वो ऽपसदे ऽसुरे ऽर्पितः BhP_08.23.003/0 श्रीशुक उवाच BhP_08.23.003/1 इत्य् उक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः BhP_08.23.003/3 विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः BhP_08.23.004/1 एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् BhP_08.23.004/3 पूरयित्वादितेः काममशासत् सकलं जगत् BhP_08.23.005/1 लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् BhP_08.23.005/3 निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् BhP_08.23.006/0 श्रीप्रह्राद उवाच BhP_08.23.006/1 नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ऽन्ये BhP_08.23.006/3 यन् नो ऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः BhP_08.23.007/1 यत्पादपद्ममकरन्दनिषेवणेन BhP_08.23.007/2 ब्रह्मादयः शरणदाश्नुवते विभूतीः BhP_08.23.007/3 कस्माद्वयं कुसृतयः खलयोनयस्ते BhP_08.23.007/4 दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः BhP_08.23.008/1 चित्रं तवेहितमहो ऽमितयोगमाया BhP_08.23.008/2 लीलाविसृष्टभुवनस्य विशारदस्य BhP_08.23.008/3 सर्वात्मनः समदृशो ऽविषमः स्वभावो BhP_08.23.008/4 भक्तप्रियो यदसि कल्पतरुस्वभावः BhP_08.23.009/0 श्रीभगवान् उवाच BhP_08.23.009/1 वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् BhP_08.23.009/3 मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह BhP_08.23.010/1 नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् BhP_08.23.010/3 मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः BhP_08.23.011/0 श्रीशुक उवाच BhP_08.23.011/1 आज्ञां भगवतो राजन् प्रह्रादो बलिना सह BhP_08.23.011/3 bìhamity अमलप्रज्ञो मूर्ध्न्य् आधाय k­täjali÷ BhP_08.23.012/1 परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः BhP_08.23.012/3 प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् BhP_08.23.013/1 अथाहोशनसं राजन् हरिर्नारायणो ऽन्तिके BhP_08.23.013/3 आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् BhP_08.23.014/1 ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः BhP_08.23.014/3 यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् BhP_08.23.015/0 श्रीशुक्र उवाच BhP_08.23.015/1 कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् BhP_08.23.015/3 यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः BhP_08.23.016/1 मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः BhP_08.23.016/3 सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव BhP_08.23.017/1 तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् BhP_08.23.017/3 एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् BhP_08.23.018/0 श्रीशुक उवाच BhP_08.23.018/1 प्रतिनन्द्य हरेराज्ञामुशना भगवान् इति BhP_08.23.018/3 यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह BhP_08.23.019/1 एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः BhP_08.23.019/3 ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् BhP_08.23.020/1 प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः BhP_08.23.020/3 दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च BhP_08.23.021/1 कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च BhP_08.23.021/3 लोकानां लोकपालानामकरोद्वामनं पतिम् BhP_08.23.022/1 वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः BhP_08.23.022/3 मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः BhP_08.23.023/1 उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये BhP_08.23.023/3 तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप BhP_08.23.024/1 ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् BhP_08.23.024/3 लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः BhP_08.23.025/1 प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः BhP_08.23.025/3 श्रिया परमया जुष्टो मुमुदे गतसाध्वसः BhP_08.23.026/1 ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप BhP_08.23.026/3 पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये BhP_08.23.027/1 सुमहत् कर्म तद्विष्णोर्गायन्तः परमद्भुतम् BhP_08.23.027/3 धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे BhP_08.23.028/1 सर्वमेतन् मयाख्यातं भवतः कुलनन्दन BhP_08.23.028/3 उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् BhP_08.23.029/1 पारं महिम्न उरुविक्रमतो गृणानो BhP_08.23.029/2 यः पार्थिवानि विममे स रजांसि मर्त्यः BhP_08.23.029/3 किं जायमान उत जात उपैति मर्त्य BhP_08.23.029/4 इत्य् आह मन्त्रदृग् ऋषिः पुरुषस्य यस्य BhP_08.23.030/1 य इदं देवदेवस्य हरेरद्भुतकर्मणः BhP_08.23.030/3 अवतारानुचरितं शृण्वन् याति परां गतिम् BhP_08.23.031/1 क्रियमाणे कर्मणीदं दैवे पित्र्ये ऽथ मानुषे BhP_08.23.031/3 यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः BhP_08.24.001/0 श्रीराजोवाच BhP_08.24.001/1 भगवन् छ्रोतुमिच्छामि हरेरद्भुतकर्मणः BhP_08.24.001/3 अवतारकथामाद्यां मायामत्स्यविडम्बनम् BhP_08.24.002/1 यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् BhP_08.24.002/3 तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः BhP_08.24.003/1 एतन् नो भगवन् सर्वं यथावद्वक्तुमर्हसि BhP_08.24.003/3 उत्तमश्लोकचरितं सर्वलोकसुखावहम् BhP_08.24.004/0 श्रीसूत उवाच BhP_08.24.004/1 इत्य् उक्तो विष्णुरातेन भगवान् बादरायणिः BhP_08.24.004/3 उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् BhP_08.24.005/0 श्रीशुक उवाच BhP_08.24.005/1 गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः BhP_08.24.005/3 रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि BhP_08.24.006/1 उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः BhP_08.24.006/3 नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः BhP_08.24.007/1 आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः BhP_08.24.007/3 समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप BhP_08.24.008/1 कालेनागतनिद्रस्य धातुः शिशयिषोर्बली BhP_08.24.008/3 मुखतो निःसृतान् वेदान् हयग्रीवो ऽन्तिके ऽहरत् BhP_08.24.009/1 ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् BhP_08.24.009/3 दधार शफरीरूपं भगवान् हरिरीश्वरः BhP_08.24.010/1 तत्र राजऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् BhP_08.24.010/3 नारायणपरो ऽतपत् तपः स सलिलाशनः BhP_08.24.011/1 यो ऽसावस्मिन् महाकल्पे तनयः स विवस्वतः BhP_08.24.011/3 श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः BhP_08.24.012/1 एकदा कृतमालायां कुर्वतो जलतर्पणम् BhP_08.24.012/3 tasyäjalyudake काचिच् छफर्य् एकाभ्यपद्यत BhP_08.24.013/1 सत्यव्रतो ऽञ्जलिगतां सह तोयेन भारत BhP_08.24.013/3 उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः BhP_08.24.014/1 तमाह सातिकरुणं महाकारुणिकं नृपम् BhP_08.24.014/3 यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल BhP_08.24.014/5 कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले BhP_08.24.015/1 तमात्मनो ऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् BhP_08.24.015/3 अजानन् रक्षणार्थाय शफर्याः स मनो दधे BhP_08.24.016/1 तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः BhP_08.24.016/3 कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् BhP_08.24.017/1 सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ BhP_08.24.017/3 अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् BhP_08.24.018/1 नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे BhP_08.24.018/3 कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् BhP_08.24.019/1 स एनां तत आदाय न्यधादौदञ्चनोदके BhP_08.24.019/3 तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत BhP_08.24.020/1 न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् BhP_08.24.020/3 पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता BhP_08.24.021/1 तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे BhP_08.24.021/3 तदावृत्यात्मना सो ऽयं महामीनो ऽन्ववर्धत BhP_08.24.022/1 नैतन् मे स्वस्तये राजन्नुदकं सलिलौकसः BhP_08.24.022/3 निधेहि रक्षायोगेन ह्रदे मामविदासिनि BhP_08.24.023/1 इत्य् उक्तः सो ऽनयन् मत्स्यं तत्र तत्राविदासिनि BhP_08.24.023/3 जलाशये ऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् BhP_08.24.024/1 क्षिप्यमाणस्तमाहेदमिह मां मकरादयः BhP_08.24.024/3 अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुमर्हसि BhP_08.24.025/1 एवं विमोहितस्तेन वदता वल्गुभारतीम् BhP_08.24.025/3 तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् BhP_08.24.026/1 नैवं वीर्यो जलचरो दृष्टो ऽस्माभिः श्रुतो ऽपि वा BhP_08.24.026/3 यो भवान् योजनशतमह्नाभिव्यानशे सरः BhP_08.24.027/1 नूनं त्वं भगवान् साक्षाद्धरिर्नारायणो ऽव्ययः BhP_08.24.027/3 अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् BhP_08.24.028/1 नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर BhP_08.24.028/3 भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्मगतिर्विभो BhP_08.24.029/1 सर्वे लीलावतारास्ते भूतानां भूतिहेतवः BhP_08.24.029/3 ज्ञातुमिच्छाम्य् अदो रूपं यदर्थं भवता धृतम् BhP_08.24.030/1 न ते ऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः BhP_08.24.030/3 यथेतरेषां पृथगात्मनां सताम् अदीदृशो यद्वपुरद्भुतं हि नः BhP_08.24.031/0 श्रीशुक उवाच BhP_08.24.031/1 इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये BhP_08.24.031/3 विहर्तुकामः प्रलयार्णवे ऽब्रवीच् चिकीर्षुरेकान्तजनप्रियः प्रियम् BhP_08.24.032/0 श्रीभगवान् उवाच BhP_08.24.032/1 सप्तमे ह्य् अद्यतनादूर्ध्वमहन्य् एतदरिन्दम BhP_08.24.032/3 निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् BhP_08.24.033/1 त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा BhP_08.24.033/3 उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता BhP_08.24.034/1 त्वं तावदोषधीः सर्वा बीजान्य् उच्चावचानि च BhP_08.24.034/3 सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः BhP_08.24.035/1 आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः BhP_08.24.035/3 एकार्णवे निरालोके ऋषीणामेव वर्चसा BhP_08.24.036/1 दोधूयमानां तां नावं समीरेण बलीयसा BhP_08.24.036/3 उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना BhP_08.24.037/1 अहं त्वामृषिभिः सार्धं सहनावमुदन्वति BhP_08.24.037/3 विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो BhP_08.24.038/1 मदीयं महिमानं च परं ब्रह्मेति शब्दितम् BhP_08.24.038/3 वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि BhP_08.24.039/1 इत्थमादिश्य राजानं हरिरन्तरधीयत BhP_08.24.039/3 सो ऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् BhP_08.24.040/1 आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः BhP_08.24.040/3 निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः BhP_08.24.041/1 ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् BhP_08.24.041/3 वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत BhP_08.24.042/1 ध्यायन् भगवदादेशं ददृशे नावमागताम् BhP_08.24.042/3 तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः BhP_08.24.043/1 तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् BhP_08.24.043/3 स वै नः सङ्कटादस्मादविता शं विधास्यति BhP_08.24.044/1 सो ऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे BhP_08.24.044/3 एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः BhP_08.24.045/1 निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा BhP_08.24.045/3 वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् BhP_08.24.046/0 श्रीराजोवाच BhP_08.24.046/1 अनाद्यविद्योपहतात्मसंविदस् तन्मूलसंसारपरिश्रमातुराः BhP_08.24.046/3 यदृच्छयोपसृता यमाप्नुयुर् विमुक्तिदो नः परमो गुरुर्भवान् BhP_08.24.047/1 जनो ऽबुधो ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते ऽसुखम् BhP_08.24.047/3 यत्सेवया तां विधुनोत्य् असन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः BhP_08.24.048/1 यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः BhP_08.24.048/3 भजेत वर्णं निजमेष सो ऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः BhP_08.24.049/1 न यत्प्रसादायुतभागलेशम् अन्ये च देवा गुरवो जनाः स्वयम् BhP_08.24.049/3 कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं त्वां शरणं प्रपद्ये BhP_08.24.050/1 अचक्षुरन्धस्य यथाग्रणीः कृतस् तथा जनस्याविदुषो ऽबुधो गुरुः BhP_08.24.050/3 त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् BhP_08.24.051/1 जनो जनस्यादिशते ऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः BhP_08.24.051/3 त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् BhP_08.24.052/1 त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्य् आत्मा गुरुर्ज्ञानमभीष्टसिद्धिः BhP_08.24.052/3 तथापि लोको न भवन्तमन्धधीर् जानाति सन्तं हृदि बद्धकामः BhP_08.24.053/1 तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय BhP_08.24.053/3 छिन्ध्य् अर्थदीपैर्भगवन् वचोभिर् ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः BhP_08.24.054/0 श्रीशुक उवाच BhP_08.24.054/1 इत्य् उक्तवन्तं नृपतिं भगवान् आदिपूरुषः BhP_08.24.054/3 मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् BhP_08.24.055/1 पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् BhP_08.24.055/3 सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः BhP_08.24.056/1 अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् BhP_08.24.056/3 नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् BhP_08.24.057/1 अतीतप्रलयापाय उत्थिताय स वेधसे BhP_08.24.057/3 हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः BhP_08.24.058/1 स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः BhP_08.24.058/3 विष्णोः प्रसादात् कल्पे ऽस्मिन्नासीद्वैवस्वतो मनुः BhP_08.24.059/1 सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः BhP_08.24.059/3 संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् BhP_08.24.060/1 अवतारं हरेर्यो ऽयं कीर्तयेदन्वहं नरः BhP_08.24.060/3 सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् BhP_08.24.061/1 प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः BhP_08.24.061/2 श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा BhP_08.24.061/3 दितिजमकथयद्यो ब्रह्म सत्यव्रतानां BhP_08.24.061/4 तमहमखिलहेतुं जिह्ममीनं नतो ऽस्मि