Bhagavata-Purana 7
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








BhP_07.01.001/0 śrīrājovāca
BhP_07.01.001/1 samaḥ priyaḥ suhṛdbrahman bhūtānāṃ bhagavān svayam
BhP_07.01.001/2 indrasyārthe kathaṃ daityān avadhīdviṣamo yathā
BhP_07.01.002/1 na hyasyārthaḥ suragaṇaiḥ sākṣān niḥśreyasātmanaḥ
BhP_07.01.002/2 naivāsurebhyo vidveṣo nodvegaścāguṇasya hi
BhP_07.01.003/1 iti naḥ sumahābhāga nārāyaṇaguṇān prati
BhP_07.01.003/2 saṃśayaḥ sumahān jātastadbhavāṃśchettumarhati
BhP_07.01.004/0 śrīṛṣiruvāca
BhP_07.01.004/1 sādhu pṛṣṭaṃ mahārāja hareścaritamadbhutam
BhP_07.01.004/2 yadbhāgavatamāhātmyaṃ bhagavadbhaktivardhanam
BhP_07.01.005/1 gīyate paramaṃ puṇyamṛṣibhirnāradādibhiḥ
BhP_07.01.005/2 natvā kṛṣṇāya munaye kathayiṣye hareḥ kathām
BhP_07.01.006/1 nirguṇo 'pi hyajo 'vyakto bhagavān prakṛteḥ paraḥ
BhP_07.01.006/2 svamāyāguṇamāviśya bādhyabādhakatāṃ gataḥ
BhP_07.01.007/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ
BhP_07.01.007/2 na teṣāṃ yugapadrājan hrāsa ullāsa eva vā
BhP_07.01.008/1 jayakāle tu sattvasya devarṣīn rajaso 'surān
BhP_07.01.008/2 tamaso yakṣarakṣāṃsi tatkālānuguṇo 'bhajat
BhP_07.01.009/1 jyotirādirivābhāti saṅghātān na vivicyate
BhP_07.01.009/2 vidantyātmānamātmasthaṃ mathitvā kavayo 'ntataḥ
BhP_07.01.010/1 yadā sisṛkṣuḥ pura ātmanaḥ paro rajaḥ sṛjatyeṣa pṛthak svamāyayā
BhP_07.01.010/2 sattvaṃ vicitrāsu riraṃsurīśvaraḥ śayiṣyamāṇastama īrayatyasau
BhP_07.01.011/1 kālaṃ carantaṃ sṛjatīśa āśrayaṃ pradhānapumbhyāṃ naradeva satyakṛt
BhP_07.01.011/2 ya eṣa rājannapi kāla īśitā sattvaṃ surānīkamivaidhayatyataḥ
BhP_07.01.011/3 tatpratyanīkān asurān surapriyo rajastamaskān pramiṇotyuruśravāḥ
BhP_07.01.012/1 atraivodāhṛtaḥ pūrvamitihāsaḥ surarṣiṇā
BhP_07.01.012/2 prītyā mahākratau rājan pṛcchate 'jātaśatrave
BhP_07.01.013/1 dṛṣṭvā mahādbhutaṃ rājā rājasūye mahākratau
BhP_07.01.013/2 vāsudeve bhagavati sāyujyaṃ cedibhūbhujaḥ
BhP_07.01.014/1 tatrāsīnaṃ suraṛṣiṃ rājā pāṇḍusutaḥ kratau
BhP_07.01.014/2 papraccha vismitamanā munīnāṃ śṛṇvatāmidam
BhP_07.01.015/0 śrīyudhiṣṭhira uvāca
BhP_07.01.015/1 aho atyadbhutaṃ hyetaddurlabhaikāntināmapi
BhP_07.01.015/2 vāsudeve pare tattve prāptiścaidyasya vidviṣaḥ
BhP_07.01.016/1 etadveditumicchāmaḥ sarva eva vayaṃ mune
BhP_07.01.016/2 bhagavannindayā veno dvijaistamasi pātitaḥ
BhP_07.01.017/1 damaghoṣasutaḥ pāpa ārabhya kalabhāṣaṇāt
BhP_07.01.017/2 sampratyamarṣī govinde dantavakraśca durmatiḥ
BhP_07.01.018/1 śapatorasakṛdviṣṇuṃ yadbrahma paramavyayam
BhP_07.01.018/2 śvitro na jāto jihvāyāṃ nāndhaṃ viviśatustamaḥ
BhP_07.01.019/1 kathaṃ tasmin bhagavati duravagrāhyadhāmani
BhP_07.01.019/2 paśyatāṃ sarvalokānāṃ layamīyaturañjasā
BhP_07.01.020/1 etadbhrāmyati me buddhirdīpārciriva vāyunā
BhP_07.01.020/2 brūhyetadadbhutatamaṃ bhagavān hyatra kāraṇam
BhP_07.01.021/0 śrībādarāyaṇiruvāca
BhP_07.01.021/1 rājñastadvaca ākarṇya nārado bhagavān ṛṣiḥ
BhP_07.01.021/2 tuṣṭaḥ prāha tamābhāṣya śṛṇvatyāstatsadaḥ kathāḥ
BhP_07.01.022/0 śrīnārada uvāca
BhP_07.01.022/1 nindanastavasatkāra nyakkārārthaṃ kalevaram
BhP_07.01.022/2 pradhānaparayo rājannavivekena kalpitam
BhP_07.01.023/1 hiṃsā tadabhimānena daṇḍapāruṣyayoryathā
BhP_07.01.023/2 vaiṣamyamiha bhūtānāṃ mamāhamiti pārthiva
BhP_07.01.024/1 yannibaddho 'bhimāno 'yaṃ tadvadhāt prāṇināṃ vadhaḥ
BhP_07.01.024/2 tathā na yasya kaivalyādabhimāno 'khilātmanaḥ
BhP_07.01.024/3 parasya damakarturhi hiṃsā kenāsya kalpyate
BhP_07.01.025/1 tasmādvairānubandhena nirvaireṇa bhayena vā
BhP_07.01.025/2 snehāt kāmena vā yuñjyāt kathañcin nekṣate pṛthak
BhP_07.01.026/1 yathā vairānubandhena martyastanmayatāmiyāt
BhP_07.01.026/2 na tathā bhaktiyogena iti me niścitā matiḥ
BhP_07.01.027/1 kīṭaḥ peśaskṛtā ruddhaḥ kuḍyāyāṃ tamanusmaran
BhP_07.01.027/2 saṃrambhabhayayogena vindate tatsvarūpatām
BhP_07.01.028/1 evaṃ kṛṣṇe bhagavati māyāmanuja īśvare
BhP_07.01.028/2 vaireṇa pūtapāpmānastamāpuranucintayā
BhP_07.01.029/1 kāmāddveṣādbhayāt snehādyathā bhaktyeśvare manaḥ
BhP_07.01.029/2 āveśya tadaghaṃ hitvā bahavastadgatiṃ gatāḥ
BhP_07.01.030/1 gopyaḥ kāmādbhayāt kaṃso dveṣāc caidyādayo nṛpāḥ
BhP_07.01.030/2 sambandhādvṛṣṇayaḥ snehādyūyaṃ bhaktyā vayaṃ vibho
BhP_07.01.031/1 katamo 'pi na venaḥ syāt pañcānāṃ puruṣaṃ prati
BhP_07.01.031/2 tasmāt kenāpyupāyena manaḥ kṛṣṇe niveśayet
BhP_07.01.032/1 mātṛṣvasreyo vaścaidyo dantavakraśca pāṇḍava
BhP_07.01.032/2 pārṣadapravarau viṣṇorvipraśāpāt padacyutau
BhP_07.01.033/0 śrīyudhiṣṭhira uvāca
BhP_07.01.033/1 kīdṛśaḥ kasya vā śāpo haridāsābhimarśanaḥ
BhP_07.01.033/2 aśraddheya ivābhāti harerekāntināṃ bhavaḥ
BhP_07.01.034/1 dehendriyāsuhīnānāṃ vaikuṇṭhapuravāsinām
BhP_07.01.034/2 dehasambandhasambaddhametadākhyātumarhasi
BhP_07.01.035/0 śrīnārada uvāca
BhP_07.01.035/1 ekadā brahmaṇaḥ putrā viṣṇulokaṃ yadṛcchayā
BhP_07.01.035/2 sanandanādayo jagmuścaranto bhuvanatrayam
BhP_07.01.036/1 pañcaṣaḍḍhāyanārbhābhāḥ pūrveṣāmapi pūrvajāḥ
BhP_07.01.036/2 digvāsasaḥ śiśūn matvā dvāḥsthau tān pratyaṣedhatām
BhP_07.01.037/1 aśapan kupitā evaṃ yuvāṃ vāsaṃ na cārhathaḥ
BhP_07.01.037/2 rajastamobhyāṃ rahite pādamūle madhudviṣaḥ
BhP_07.01.037/3 pāpiṣṭhāmāsurīṃ yoniṃ bāliśau yātamāśvataḥ
BhP_07.01.038/1 evaṃ śaptau svabhavanāt patantau tau kṛpālubhiḥ
BhP_07.01.038/2 proktau punarjanmabhirvāṃ tribhirlokāya kalpatām
BhP_07.01.039/1 jajñāte tau diteḥ putrau daityadānavavanditau
BhP_07.01.039/2 hiraṇyakaśipurjyeṣṭho hiraṇyākṣo 'nujastataḥ
BhP_07.01.040/1 hato hiraṇyakaśipurhariṇā siṃharūpiṇā
BhP_07.01.040/2 hiraṇyākṣo dharoddhāre bibhratā śaukaraṃ vapuḥ
BhP_07.01.041/1 hiraṇyakaśipuḥ putraṃ prahlādaṃ keśavapriyam
BhP_07.01.041/2 jighāṃsurakaron nānā yātanā mṛtyuhetave
BhP_07.01.042/1 taṃ sarvabhūtātmabhūtaṃ praśāntaṃ samadarśanam
BhP_07.01.042/2 bhagavattejasā spṛṣṭaṃ nāśaknoddhantumudyamaiḥ
BhP_07.01.043/1 tatastau rākṣasau jātau keśinyāṃ viśravaḥsutau
BhP_07.01.043/2 rāvaṇaḥ kumbhakarṇaśca sarvalokopatāpanau
BhP_07.01.044/1 tatrāpi rāghavo bhūtvā nyahanac chāpamuktaye
BhP_07.01.044/2 rāmavīryaṃ śroṣyasi tvaṃ mārkaṇḍeyamukhāt prabho
BhP_07.01.045/1 tāvatra kṣatriyau jātau mātṛṣvasrātmajau tava
BhP_07.01.045/2 adhunā śāpanirmuktau kṛṣṇacakrahatāṃhasau
BhP_07.01.046/1 vairānubandhatīvreṇa dhyānenācyutasātmatām
BhP_07.01.046/2 nītau punarhareḥ pārśvaṃ jagmaturviṣṇupārṣadau
BhP_07.01.047/0 śrīyudhiṣṭhira uvāca
BhP_07.01.047/1 vidveṣo dayite putre kathamāsīn mahātmani
BhP_07.01.047/2 brūhi me bhagavan yena prahlādasyācyutātmatā
BhP_07.02.001/0 śrīnārada uvāca
BhP_07.02.001/1 bhrātaryevaṃ vinihate hariṇā kroḍamūrtinā
BhP_07.02.001/2 hiraṇyakaśipū rājan paryatapyadruṣā śucā
BhP_07.02.002/1 āha cedaṃ ruṣā pūrṇaḥ sandaṣṭadaśanacchadaḥ
BhP_07.02.002/2 kopojjvaladbhyāṃ cakṣurbhyāṃ nirīkṣan dhūmramambaram
BhP_07.02.003/1 karāladaṃṣṭrogradṛṣṭyā duṣprekṣyabhrukuṭīmukhaḥ
BhP_07.02.003/2 śūlamudyamya sadasi dānavān idamabravīt
BhP_07.02.004/1 bho bho dānavadaiteyā dvimūrdhaṃstryakṣa śambara
BhP_07.02.004/2 śatabāho hayagrīva namuce pāka ilvala
BhP_07.02.005/1 vipracitte mama vacaḥ puloman śakunādayaḥ
BhP_07.02.005/2 śṛṇutānantaraṃ sarve kriyatāmāśu mā ciram
BhP_07.02.006/1 sapatnairghātitaḥ kṣudrairbhrātā me dayitaḥ suhṛt
BhP_07.02.006/2 pārṣṇigrāheṇa hariṇā samenāpyupadhāvanaiḥ
BhP_07.02.007/1 tasya tyaktasvabhāvasya ghṛṇermāyāvanaukasaḥ
BhP_07.02.007/2 bhajantaṃ bhajamānasya bālasyevāsthirātmanaḥ
BhP_07.02.008/1 macchūlabhinnagrīvasya bhūriṇā rudhireṇa vai
BhP_07.02.008/2 asṛkpriyaṃ tarpayiṣye bhrātaraṃ me gatavyathaḥ
BhP_07.02.009/1 tasmin kūṭe 'hite naṣṭe kṛttamūle vanaspatau
BhP_07.02.009/2 viṭapā iva śuṣyanti viṣṇuprāṇā divaukasaḥ
BhP_07.02.010/1 tāvadyāta bhuvaṃ yūyaṃ brahmakṣatrasamedhitām
BhP_07.02.010/2 sūdayadhvaṃ tapoyajña svādhyāyavratadāninaḥ
BhP_07.02.011/1 viṣṇurdvijakriyāmūlo yajño dharmamayaḥ pumān
BhP_07.02.011/2 devarṣipitṛbhūtānāṃ dharmasya ca parāyaṇam
BhP_07.02.012/1 yatra yatra dvijā gāvo vedā varṇāśramakriyāḥ
BhP_07.02.012/2 taṃ taṃ janapadaṃ yāta sandīpayata vṛścata
BhP_07.02.013/1 iti te bhartṛnirdeśamādāya śirasādṛtāḥ
BhP_07.02.013/2 tathā prajānāṃ kadanaṃ vidadhuḥ kadanapriyāḥ
BhP_07.02.014/1 puragrāmavrajodyāna kṣetrārāmāśramākarān
BhP_07.02.014/2 kheṭakharvaṭaghoṣāṃśca dadahuḥ pattanāni ca
BhP_07.02.015/1 kecit khanitrairbibhiduḥ setuprākāragopurān
BhP_07.02.015/2 ājīvyāṃścicchidurvṛkṣān kecit paraśupāṇayaḥ
BhP_07.02.015/3 prādahan śaraṇānyeke prajānāṃ jvalitolmukaiḥ
BhP_07.02.016/1 evaṃ viprakṛte loke daityendrānucarairmuhuḥ
BhP_07.02.016/2 divaṃ devāḥ parityajya bhuvi ceruralakṣitāḥ
BhP_07.02.017/1 hiraṇyakaśipurbhrātuḥ samparetasya duḥkhitaḥ
BhP_07.02.017/2 kṛtvā kaṭodakādīni bhrātṛputrān asāntvayat
BhP_07.02.018/1 śakuniṃ śambaraṃ dhṛṣṭiṃ bhūtasantāpanaṃ vṛkam
BhP_07.02.018/2 kālanābhaṃ mahānābhaṃ hariśmaśrumathotkacam
BhP_07.02.019/1 tanmātaraṃ ruṣābhānuṃ ditiṃ ca jananīṃ girā
BhP_07.02.019/2 ślakṣṇayā deśakālajña idamāha janeśvara
BhP_07.02.020/0 śrīhiraṇyakaśipuruvāca
BhP_07.02.020/1 ambāmba he vadhūḥ putrā vīraṃ mārhatha śocitum
BhP_07.02.020/2 riporabhimukhe ślāghyaḥ śūrāṇāṃ vadha īpsitaḥ
BhP_07.02.021/1 bhūtānāmiha saṃvāsaḥ prapāyāmiva suvrate
BhP_07.02.021/2 daivenaikatra nītānāmunnītānāṃ svakarmabhiḥ
BhP_07.02.022/1 nitya ātmāvyayaḥ śuddhaḥ sarvagaḥ sarvavit paraḥ
BhP_07.02.022/2 dhatte 'sāvātmano liṅgaṃ māyayā visṛjan guṇān
BhP_07.02.023/1 yathāmbhasā pracalatā taravo 'pi calā iva
BhP_07.02.023/2 cakṣuṣā bhrāmyamāṇena dṛśyate calatīva bhūḥ
BhP_07.02.024/1 evaṃ guṇairbhrāmyamāṇe manasyavikalaḥ pumān
BhP_07.02.024/2 yāti tatsāmyatāṃ bhadre hyaliṅgo liṅgavān iva
BhP_07.02.025/1 eṣa ātmaviparyāso hyaliṅge liṅgabhāvanā
BhP_07.02.025/2 eṣa priyāpriyairyogo viyogaḥ karmasaṃsṛtiḥ
BhP_07.02.026/1 sambhavaśca vināśaśca śokaśca vividhaḥ smṛtaḥ
BhP_07.02.026/2 avivekaśca cintā ca vivekāsmṛtireva ca
BhP_07.02.027/1 atrāpyudāharantīmamitihāsaṃ purātanam
BhP_07.02.027/2 yamasya pretabandhūnāṃ saṃvādaṃ taṃ nibodhata
BhP_07.02.028/1 uśīnareṣvabhūdrājā suyajña iti viśrutaḥ
BhP_07.02.028/2 sapatnairnihato yuddhe jñātayastamupāsata
BhP_07.02.029/1 viśīrṇaratnakavacaṃ vibhraṣṭābharaṇasrajam
BhP_07.02.029/2 śaranirbhinnahṛdayaṃ śayānamasṛgāvilam
BhP_07.02.030/1 prakīrṇakeśaṃ dhvastākṣaṃ rabhasā daṣṭadacchadam
BhP_07.02.030/2 rajaḥkuṇṭhamukhāmbhojaṃ chinnāyudhabhujaṃ mṛdhe
BhP_07.02.031/1 uśīnarendraṃ vidhinā tathā kṛtaṃ patiṃ mahiṣyaḥ prasamīkṣya duḥkhitāḥ
BhP_07.02.031/2 hatāḥ sma nātheti karairuro bhṛśaṃ ghnantyo muhustatpadayorupāpatan
BhP_07.02.032/1 rudatya uccairdayitāṅghripaṅkajaṃ siñcantya asraiḥ kucakuṅkumāruṇaiḥ
BhP_07.02.032/2 visrastakeśābharaṇāḥ śucaṃ nṛṇāṃ sṛjantya ākrandanayā vilepire
BhP_07.02.033/1 aho vidhātrākaruṇena naḥ prabho bhavān praṇīto dṛgagocarāṃ daśām
BhP_07.02.033/2 uśīnarāṇāmasi vṛttidaḥ purā kṛto 'dhunā yena śucāṃ vivardhanaḥ
BhP_07.02.034/1 tvayā kṛtajñena vayaṃ mahīpate kathaṃ vinā syāma suhṛttamena te
BhP_07.02.034/2 tatrānuyānaṃ tava vīra pādayoḥ śuśrūṣatīnāṃ diśa yatra yāsyasi
BhP_07.02.035/1 evaṃ vilapatīnāṃ vai parigṛhya mṛtaṃ patim
BhP_07.02.035/2 anicchatīnāṃ nirhāramarko 'staṃ sannyavartata
BhP_07.02.036/1 tatra ha pretabandhūnāmāśrutya paridevitam
BhP_07.02.036/2 āha tān bālako bhūtvā yamaḥ svayamupāgataḥ
BhP_07.02.037/0 śrīyama uvāca
BhP_07.02.037/1 aho amīṣāṃ vayasādhikānāṃ vipaśyatāṃ lokavidhiṃ vimohaḥ
BhP_07.02.037/2 yatrāgatastatra gataṃ manuṣyaṃ svayaṃ sadharmā api śocantyapārtham
BhP_07.02.038/1 aho vayaṃ dhanyatamā yadatra tyaktāḥ pitṛbhyāṃ na vicintayāmaḥ
BhP_07.02.038/2 abhakṣyamāṇā abalā vṛkādibhiḥ sa rakṣitā rakṣati yo hi garbhe
BhP_07.02.039/1 ya icchayeśaḥ sṛjatīdamavyayo ya eva rakṣatyavalumpate ca yaḥ
BhP_07.02.039/2 tasyābalāḥ krīḍanamāhurīśituś carācaraṃ nigrahasaṅgrahe prabhuḥ
BhP_07.02.040/1 pathi cyutaṃ tiṣṭhati diṣṭarakṣitaṃ gṛhe sthitaṃ tadvihataṃ vinaśyati
BhP_07.02.040/2 jīvatyanātho 'pi tadīkṣito vane gṛhe 'bhigupto 'sya hato na jīvati
BhP_07.02.041/1 bhūtāni taistairnijayonikarmabhir bhavanti kāle na bhavanti sarvaśaḥ
BhP_07.02.041/2 na tatra hātmā prakṛtāvapi sthitas tasyā guṇairanyatamo hi badhyate
BhP_07.02.042/1 idaṃ śarīraṃ puruṣasya mohajaṃ yathā pṛthag bhautikamīyate gṛham
BhP_07.02.042/2 yathaudakaiḥ pārthivataijasairjanaḥ kālena jāto vikṛto vinaśyati
BhP_07.02.043/1 yathānalo dāruṣu bhinna īyate yathānilo dehagataḥ pṛthak sthitaḥ
BhP_07.02.043/2 yathā nabhaḥ sarvagataṃ na sajjate tathā pumān sarvaguṇāśrayaḥ paraḥ
BhP_07.02.044/1 suyajño nanvayaṃ śete mūḍhā yamanuśocatha
BhP_07.02.044/2 yaḥ śrotā yo 'nuvakteha sa na dṛśyeta karhicit
BhP_07.02.045/1 na śrotā nānuvaktāyaṃ mukhyo 'pyatra mahān asuḥ
BhP_07.02.045/2 yastvihendriyavān ātmā sa cānyaḥ prāṇadehayoḥ
BhP_07.02.046/1 bhūtendriyamanoliṅgān dehān uccāvacān vibhuḥ
BhP_07.02.046/2 bhajatyutsṛjati hyanyastac cāpi svena tejasā
BhP_07.02.047/1 yāval liṅgānvito hyātmā tāvat karmanibandhanam
BhP_07.02.047/2 tato viparyayaḥ kleśo māyāyogo 'nuvartate
BhP_07.02.048/1 vitathābhiniveśo 'yaṃ yadguṇeṣvarthadṛgvacaḥ
BhP_07.02.048/2 yathā manorathaḥ svapnaḥ sarvamaindriyakaṃ mṛṣā
BhP_07.02.049/1 atha nityamanityaṃ vā neha śocanti tadvidaḥ
BhP_07.02.049/2 nānyathā śakyate kartuṃ svabhāvaḥ śocatāmiti
BhP_07.02.050/1 lubdhako vipine kaścit pakṣiṇāṃ nirmito 'ntakaḥ
BhP_07.02.050/2 vitatya jālaṃ vidadhe tatra tatra pralobhayan
BhP_07.02.051/1 kuliṅgamithunaṃ tatra vicarat samadṛśyata
BhP_07.02.051/2 tayoḥ kuliṅgī sahasā lubdhakena pralobhitā
BhP_07.02.052/1 āsajjata sicastantryāṃ mahiṣyaḥ kālayantritā
BhP_07.02.052/2 kuliṅgastāṃ tathāpannāṃ nirīkṣya bhṛśaduḥkhitaḥ
BhP_07.02.052/3 snehādakalpaḥ kṛpaṇaḥ kṛpaṇāṃ paryadevayat
BhP_07.02.053/1 aho akaruṇo devaḥ striyākaruṇayā vibhuḥ
BhP_07.02.053/2 kṛpaṇaṃ māmanuśocantyā dīnayā kiṃ kariṣyati
BhP_07.02.054/1 kāmaṃ nayatu māṃ devaḥ kimardhenātmano hi me
BhP_07.02.054/2 dīnena jīvatā duḥkhamanena vidhurāyuṣā
BhP_07.02.055/1 kathaṃ tvajātapakṣāṃstān mātṛhīnān bibharmyaham
BhP_07.02.055/2 mandabhāgyāḥ pratīkṣante nīḍe me mātaraṃ prajāḥ
BhP_07.02.056/1 evaṃ kuliṅgaṃ vilapantamārāt priyāviyogāturamaśrukaṇṭham
BhP_07.02.056/2 sa eva taṃ śākunikaḥ śareṇa vivyādha kālaprahito vilīnaḥ
BhP_07.02.057/1 evaṃ yūyamapaśyantya ātmāpāyamabuddhayaḥ
BhP_07.02.057/2 nainaṃ prāpsyatha śocantyaḥ patiṃ varṣaśatairapi
BhP_07.02.058/0 śrīhiraṇyakaśipuruvāca
BhP_07.02.058/1 bāla evaṃ pravadati sarve vismitacetasaḥ
BhP_07.02.058/2 jñātayo menire sarvamanityamayathotthitam
BhP_07.02.059/1 yama etadupākhyāya tatraivāntaradhīyata
BhP_07.02.059/2 jñātayo hi suyajñasya cakruryat sāmparāyikam
BhP_07.02.060/1 ataḥ śocata mā yūyaṃ paraṃ cātmānameva vā
BhP_07.02.060/2 ka ātmā kaḥ paro vātra svīyaḥ pārakya eva vā
BhP_07.02.060/3 svaparābhiniveśena vinājñānena dehinām
BhP_07.02.061/0 śrīnārada uvāca
BhP_07.02.061/1 iti daityapatervākyaṃ ditirākarṇya sasnuṣā
BhP_07.02.061/2 putraśokaṃ kṣaṇāt tyaktvā tattve cittamadhārayat
BhP_07.03.001/0 śrīnārada uvāca
BhP_07.03.001/1 hiraṇyakaśipū rājannajeyamajarāmaram
BhP_07.03.001/2 ātmānamapratidvandvamekarājaṃ vyadhitsata
BhP_07.03.002/1 sa tepe mandaradroṇyāṃ tapaḥ paramadāruṇam
BhP_07.03.002/2 ūrdhvabāhurnabhodṛṣṭiḥ pādāṅguṣṭhāśritāvaniḥ
BhP_07.03.003/1 jaṭādīdhitibhī reje saṃvartārka ivāṃśubhiḥ
BhP_07.03.003/2 tasmiṃstapastapyamāne devāḥ sthānāni bhejire
BhP_07.03.004/1 tasya mūrdhnaḥ samudbhūtaḥ sadhūmo 'gnistapomayaḥ
BhP_07.03.004/2 tīryag ūrdhvamadho lokān prātapadviṣvag īritaḥ
BhP_07.03.005/1 cukṣubhurnadyudanvantaḥ sadvīpādriścacāla bhūḥ
BhP_07.03.005/2 nipetuḥ sagrahāstārā jajvaluśca diśo daśa
BhP_07.03.006/1 tena taptā divaṃ tyaktvā brahmalokaṃ yayuḥ surāḥ
BhP_07.03.006/2 dhātre vijñāpayāmāsurdevadeva jagatpate
BhP_07.03.007/1 daityendratapasā taptā divi sthātuṃ na śaknumaḥ
BhP_07.03.007/2 tasya copaśamaṃ bhūman vidhehi yadi manyase
BhP_07.03.007/3 lokā na yāvan naṅkṣyanti balihārāstavābhibhūḥ
BhP_07.03.008/1 tasyāyaṃ kila saṅkalpaścarato duścaraṃ tapaḥ
BhP_07.03.008/2 śrūyatāṃ kiṃ na viditastavāthāpi niveditam
BhP_07.03.009/1 sṛṣṭvā carācaramidaṃ tapoyogasamādhinā
BhP_07.03.009/2 adhyāste sarvadhiṣṇyebhyaḥ parameṣṭhī nijāsanam
BhP_07.03.010/1 tadahaṃ vardhamānena tapoyogasamādhinā
BhP_07.03.010/2 kālātmanośca nityatvāt sādhayiṣye tathātmanaḥ
BhP_07.03.011/1 anyathedaṃ vidhāsye 'hamayathā pūrvamojasā
BhP_07.03.011/2 kimanyaiḥ kālanirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ
BhP_07.03.012/1 iti śuśruma nirbandhaṃ tapaḥ paramamāsthitaḥ
BhP_07.03.012/2 vidhatsvānantaraṃ yuktaṃ svayaṃ tribhuvaneśvara
BhP_07.03.013/1 tavāsanaṃ dvijagavāṃ pārameṣṭhyaṃ jagatpate
BhP_07.03.013/2 bhavāya śreyase bhūtyai kṣemāya vijayāya ca
BhP_07.03.014/1 iti vijñāpito devairbhagavān ātmabhūrnṛpa
BhP_07.03.014/2 parito bhṛgudakṣādyairyayau daityeśvarāśramam
BhP_07.03.015/1 na dadarśa praticchannaṃ valmīkatṛṇakīcakaiḥ
BhP_07.03.015/2 pipīlikābhirācīrṇaṃ medastvaṅmāṃsaśoṇitam
BhP_07.03.016/1 tapantaṃ tapasā lokān yathābhrāpihitaṃ ravim
BhP_07.03.016/2 vilakṣya vismitaḥ prāha hasaṃstaṃ haṃsavāhanaḥ
BhP_07.03.017/0 śrībrahmovāca
BhP_07.03.017/1 uttiṣṭhottiṣṭha bhadraṃ te tapaḥsiddho 'si kāśyapa
BhP_07.03.017/2 varado 'hamanuprāpto vriyatāmīpsito varaḥ
BhP_07.03.018/1 adrākṣamahametaṃ te hṛtsāraṃ mahadadbhutam
BhP_07.03.018/2 daṃśabhakṣitadehasya prāṇā hyasthiṣu śerate
BhP_07.03.019/1 naitat pūrvarṣayaścakrurna kariṣyanti cāpare
BhP_07.03.019/2 niramburdhārayet prāṇān ko vai divyasamāḥ śatam
BhP_07.03.020/1 vyavasāyena te 'nena duṣkareṇa manasvinām
BhP_07.03.020/2 taponiṣṭhena bhavatājito 'haṃ ditinandana
BhP_07.03.021/1 tatasta āśiṣaḥ sarvā dadāmyasurapuṅgava
BhP_07.03.021/2 martasya te hyamartasya darśanaṃ nāphalaṃ mama
BhP_07.03.022/0 śrīnārada uvāca
BhP_07.03.022/1 ityuktvādibhavo devo bhakṣitāṅgaṃ pipīlikaiḥ
BhP_07.03.022/2 kamaṇḍalujalenaukṣaddivyenāmogharādhasā
BhP_07.03.023/1 sa tat kīcakavalmīkāt sahaojobalānvitaḥ
BhP_07.03.023/2 sarvāvayavasampanno vajrasaṃhanano yuvā
BhP_07.03.023/3 utthitastaptahemābho vibhāvasurivaidhasaḥ
BhP_07.03.024/1 sa nirīkṣyāmbare devaṃ haṃsavāhamupasthitam
BhP_07.03.024/2 nanāma śirasā bhūmau taddarśanamahotsavaḥ
BhP_07.03.025/1 utthāya prāñjaliḥ prahva īkṣamāṇo dṛśā vibhum
BhP_07.03.025/2 harṣāśrupulakodbhedo girā gadgadayāgṛṇāt
BhP_07.03.026/0 śrīhiraṇyakaśipuruvāca
BhP_07.03.026/1 kalpānte kālasṛṣṭena yo 'ndhena tamasāvṛtam
BhP_07.03.026/2 abhivyanag jagadidaṃ svayañjyotiḥ svarociṣā
BhP_07.03.027/1 ātmanā trivṛtā cedaṃ sṛjatyavati lumpati
BhP_07.03.027/2 rajaḥsattvatamodhāmne parāya mahate namaḥ
BhP_07.03.028/1 nama ādyāya bījāya jñānavijñānamūrtaye
BhP_07.03.028/2 prāṇendriyamanobuddhi vikārairvyaktimīyuṣe
BhP_07.03.029/1 tvamīśiṣe jagatastasthuṣaśca prāṇena mukhyena patiḥ prajānām
BhP_07.03.029/2 cittasya cittairmanaindriyāṇāṃ patirmahān bhūtaguṇāśayeśaḥ
BhP_07.03.030/1 tvaṃ saptatantūn vitanoṣi tanvā trayyā caturhotrakavidyayā ca
BhP_07.03.030/2 tvameka ātmātmavatāmanādir anantapāraḥ kavirantarātmā
BhP_07.03.031/1 tvameva kālo 'nimiṣo janānām āyurlavādyavayavaiḥ kṣiṇoṣi
BhP_07.03.031/2 kūṭastha ātmā parameṣṭhyajo mahāṃs tvaṃ jīvalokasya ca jīva ātmā
BhP_07.03.032/1 tvattaḥ paraṃ nāparamapyanejad ejac ca kiñcidvyatiriktamasti
BhP_07.03.032/2 vidyāḥ kalāste tanavaśca sarvā hiraṇyagarbho 'si bṛhat tripṛṣṭhaḥ
BhP_07.03.033/1 vyaktaṃ vibho sthūlamidaṃ śarīraṃ yenendriyaprāṇamanoguṇāṃstvam
BhP_07.03.033/2 bhuṅkṣe sthito dhāmani pārameṣṭhye avyakta ātmā puruṣaḥ purāṇaḥ
BhP_07.03.034/1 anantāvyaktarūpeṇa yenedamakhilaṃ tatam
BhP_07.03.034/2 cidacicchaktiyuktāya tasmai bhagavate namaḥ
BhP_07.03.035/1 yadi dāsyasyabhimatān varān me varadottama
BhP_07.03.035/2 bhūtebhyastvadvisṛṣṭebhyo mṛtyurmā bhūn mama prabho
BhP_07.03.036/1 nāntarbahirdivā naktamanyasmādapi cāyudhaiḥ
BhP_07.03.036/2 na bhūmau nāmbare mṛtyurna narairna mṛgairapi
BhP_07.03.037/1 vyasubhirvāsumadbhirvā surāsuramahoragaiḥ
BhP_07.03.037/2 apratidvandvatāṃ yuddhe aikapatyaṃ ca dehinām
BhP_07.03.038/1 sarveṣāṃ lokapālānāṃ mahimānaṃ yathātmanaḥ
BhP_07.03.038/2 tapoyogaprabhāvāṇāṃ yan na riṣyati karhicit
BhP_07.04.001/0 śrīnārada uvāca
BhP_07.04.001/1 evaṃ vṛtaḥ śatadhṛtirhiraṇyakaśiporatha
BhP_07.04.001/2 prādāt tattapasā prīto varāṃstasya sudurlabhān
BhP_07.04.002/0 śrībrahmovāca
BhP_07.04.002/1 tāteme durlabhāḥ puṃsāṃ yān vṛṇīṣe varān mama
BhP_07.04.002/2 tathāpi vitarāmyaṅga varān yadyapi durlabhān
BhP_07.04.003/1 tato jagāma bhagavān amoghānugraho vibhuḥ
BhP_07.04.003/2 pūjito 'suravaryeṇa stūyamānaḥ prajeśvaraiḥ
BhP_07.04.004/1 evaṃ labdhavaro daityo bibhraddhemamayaṃ vapuḥ
BhP_07.04.004/2 bhagavatyakaroddveṣaṃ bhrāturvadhamanusmaran
BhP_07.04.005/1 sa vijitya diśaḥ sarvā lokāṃśca trīn mahāsuraḥ
BhP_07.04.005/2 devāsuramanuṣyendra gandharvagaruḍoragān
BhP_07.04.006/1 siddhacāraṇavidyādhrān ṛṣīn pitṛpatīn manūn
BhP_07.04.006/2 yakṣarakṣaḥpiśāceśān pretabhūtapatīn api
BhP_07.04.007/1 sarvasattvapatīn jitvā vaśamānīya viśvajit
BhP_07.04.007/2 jahāra lokapālānāṃ sthānāni saha tejasā
BhP_07.04.008/1 devodyānaśriyā juṣṭamadhyāste sma tripiṣṭapam
BhP_07.04.008/2 mahendrabhavanaṃ sākṣān nirmitaṃ viśvakarmaṇā
BhP_07.04.008/3 trailokyalakṣmyāyatanamadhyuvāsākhilarddhimat
BhP_07.04.009/1 yatra vidrumasopānā mahāmārakatā bhuvaḥ
BhP_07.04.009/2 yatra sphāṭikakuḍyāni vaidūryastambhapaṅktayaḥ
BhP_07.04.010/1 yatra citravitānāni padmarāgāsanāni ca
BhP_07.04.010/2 payaḥphenanibhāḥ śayyā muktādāmaparicchadāḥ
BhP_07.04.011/1 kūjadbhirnūpurairdevyaḥ śabdayantya itastataḥ
BhP_07.04.011/2 ratnasthalīṣu paśyanti sudatīḥ sundaraṃ mukham
BhP_07.04.012/1 tasmin mahendrabhavane mahābalo mahāmanā nirjitaloka ekarāṭ
BhP_07.04.012/2 reme 'bhivandyāṅghriyugaḥ surādibhiḥ pratāpitairūrjitacaṇḍaśāsanaḥ
BhP_07.04.013/1 tamaṅga mattaṃ madhunorugandhinā vivṛttatāmrākṣamaśeṣadhiṣṇyapāḥ
BhP_07.04.013/2 upāsatopāyanapāṇibhirvinā tribhistapoyogabalaujasāṃ padam
BhP_07.04.014/1 jagurmahendrāsanamojasā sthitaṃ viśvāvasustumbururasmadādayaḥ
BhP_07.04.014/2 gandharvasiddhā ṛṣayo 'stuvan muhur vidyādharāścāpsarasaśca pāṇḍava
BhP_07.04.015/1 sa eva varṇāśramibhiḥ kratubhirbhūridakṣiṇaiḥ
BhP_07.04.015/2 ijyamāno havirbhāgān agrahīt svena tejasā
BhP_07.04.016/1 akṛṣṭapacyā tasyāsīt saptadvīpavatī mahī
BhP_07.04.016/2 tathā kāmadughā gāvo nānāścaryapadaṃ nabhaḥ
BhP_07.04.017/1 ratnākarāśca ratnaughāṃstatpatnyaścohurūrmibhiḥ
BhP_07.04.017/2 kṣārasīdhughṛtakṣaudra dadhikṣīrāmṛtodakāḥ
BhP_07.04.018/1 śailā droṇībhirākrīḍaṃ sarvartuṣu guṇān drumāḥ
BhP_07.04.018/2 dadhāra lokapālānāmeka eva pṛthag guṇān
BhP_07.04.019/1 sa itthaṃ nirjitakakub ekarāḍ viṣayān priyān
BhP_07.04.019/2 yathopajoṣaṃ bhuñjāno nātṛpyadajitendriyaḥ
BhP_07.04.020/1 evamaiśvaryamattasya dṛptasyocchāstravartinaḥ
BhP_07.04.020/2 kālo mahān vyatīyāya brahmaśāpamupeyuṣaḥ
BhP_07.04.021/1 tasyogradaṇḍasaṃvignāḥ sarve lokāḥ sapālakāḥ
BhP_07.04.021/2 anyatrālabdhaśaraṇāḥ śaraṇaṃ yayuracyutam
BhP_07.04.022/1 tasyai namo 'stu kāṣṭhāyai yatrātmā harirīśvaraḥ
BhP_07.04.022/2 yadgatvā na nivartante śāntāḥ sannyāsino 'malāḥ
BhP_07.04.023/1 iti te saṃyatātmānaḥ samāhitadhiyo 'malāḥ
BhP_07.04.023/2 upatasthurhṛṣīkeśaṃ vinidrā vāyubhojanāḥ
BhP_07.04.024/1 teṣāmāvirabhūdvāṇī arūpā meghaniḥsvanā
BhP_07.04.024/2 sannādayantī kakubhaḥ sādhūnāmabhayaṅkarī
BhP_07.04.025/1 mā bhaiṣṭa vibudhaśreṣṭhāḥ sarveṣāṃ bhadramastu vaḥ
BhP_07.04.025/2 maddarśanaṃ hi bhūtānāṃ sarvaśreyopapattaye
BhP_07.04.026/1 jñātametasya daurātmyaṃ daiteyāpasadasya yat
BhP_07.04.026/2 tasya śāntiṃ kariṣyāmi kālaṃ tāvat pratīkṣata
BhP_07.04.027/1 yadā deveṣu vedeṣu goṣu vipreṣu sādhuṣu
BhP_07.04.027/2 dharme mayi ca vidveṣaḥ sa vā āśu vinaśyati
BhP_07.04.028/1 nirvairāya praśāntāya svasutāya mahātmane
BhP_07.04.028/2 prahrādāya yadā druhyeddhaniṣye 'pi varorjitam
BhP_07.04.029/0 śrīnārada uvāca
BhP_07.04.029/1 ityuktā lokaguruṇā taṃ praṇamya divaukasaḥ
BhP_07.04.029/2 nyavartanta gatodvegā menire cāsuraṃ hatam
BhP_07.04.030/1 tasya daityapateḥ putrāścatvāraḥ paramādbhutāḥ
BhP_07.04.030/2 prahrādo 'bhūn mahāṃsteṣāṃ guṇairmahadupāsakaḥ
BhP_07.04.031/1 brahmaṇyaḥ śīlasampannaḥ satyasandho jitendriyaḥ
BhP_07.04.031/2 ātmavat sarvabhūtānāmekapriyasuhṛttamaḥ
BhP_07.04.032/1 dāsavat sannatāryāṅghriḥ pitṛvaddīnavatsalaḥ
BhP_07.04.032/2 bhrātṛvat sadṛśe snigdho guruṣvīśvarabhāvanaḥ
BhP_07.04.032/3 vidyārtharūpajanmāḍhyo mānastambhavivarjitaḥ
BhP_07.04.033/1 nodvignacitto vyasaneṣu niḥspṛhaḥ śruteṣu dṛṣṭeṣu guṇeṣvavastudṛk
BhP_07.04.033/2 dāntendriyaprāṇaśarīradhīḥ sadā praśāntakāmo rahitāsuro 'suraḥ
BhP_07.04.034/1 yasmin mahadguṇā rājan gṛhyante kavibhirmuhuḥ
BhP_07.04.034/2 na te 'dhunā pidhīyante yathā bhagavatīśvare
BhP_07.04.035/1 yaṃ sādhugāthāsadasi ripavo 'pi surā nṛpa
BhP_07.04.035/2 pratimānaṃ prakurvanti kimutānye bhavādṛśāḥ
BhP_07.04.036/1 guṇairalamasaṅkhyeyairmāhātmyaṃ tasya sūcyate
BhP_07.04.036/2 vāsudeve bhagavati yasya naisargikī ratiḥ
BhP_07.04.037/1 nyastakrīḍanako bālo jaḍavat tanmanastayā
BhP_07.04.037/2 kṛṣṇagrahagṛhītātmā na veda jagadīdṛśam
BhP_07.04.038/1 āsīnaḥ paryaṭannaśnan śayānaḥ prapiban bruvan
BhP_07.04.038/2 nānusandhatta etāni govindaparirambhitaḥ
BhP_07.04.039/1 kvacidrudati vaikuṇṭha cintāśabalacetanaḥ
BhP_07.04.039/2 kvaciddhasati taccintā hlāda udgāyati kvacit
BhP_07.04.040/1 nadati kvacidutkaṇṭho vilajjo nṛtyati kvacit
BhP_07.04.040/2 kvacit tadbhāvanāyuktastanmayo 'nucakāra ha
BhP_07.04.041/1 kvacidutpulakastūṣṇīmāste saṃsparśanirvṛtaḥ
BhP_07.04.041/2 aspandapraṇayānanda salilāmīlitekṣaṇaḥ
BhP_07.04.042/1 sa uttamaślokapadāravindayor niṣevayākiñcanasaṅgalabdhayā
BhP_07.04.042/2 tanvan parāṃ nirvṛtimātmano muhur duḥsaṅgadīnasya manaḥ śamaṃ vyadhāt
BhP_07.04.043/1 tasmin mahābhāgavate mahābhāge mahātmani
BhP_07.04.043/2 hiraṇyakaśipū rājannakarodaghamātmaje
BhP_07.05.044/0 śrīyudhiṣṭhira uvāca
BhP_07.04.044/1 devarṣa etadicchāmo vedituṃ tava suvrata
BhP_07.04.044/2 yadātmajāya śuddhāya pitādāt sādhave hyagham
BhP_07.04.045/1 putrān vipratikūlān svān pitaraḥ putravatsalāḥ
BhP_07.04.045/2 upālabhante śikṣārthaṃ naivāghamaparo yathā
BhP_07.04.046/1 kimutānuvaśān sādhūṃstādṛśān gurudevatān
BhP_07.04.046/2 etat kautūhalaṃ brahmannasmākaṃ vidhama prabho
BhP_07.04.046/3 pituḥ putrāya yaddveṣo maraṇāya prayojitaḥ
BhP_07.05.001/0 śrīnārada uvāca
BhP_07.05.001/1 paurohityāya bhagavān vṛtaḥ kāvyaḥ kilāsuraiḥ
BhP_07.05.001/2 ṣaṇḍāmarkau sutau tasya daityarājagṛhāntike
BhP_07.05.002/1 tau rājñā prāpitaṃ bālaṃ prahlādaṃ nayakovidam
BhP_07.05.002/2 pāṭhayāmāsatuḥ pāṭhyān anyāṃścāsurabālakān
BhP_07.05.003/1 yat tatra guruṇā proktaṃ śuśruve 'nupapāṭha ca
BhP_07.05.003/2 na sādhu manasā mene svaparāsadgrahāśrayam
BhP_07.05.004/1 ekadāsurarāṭ putramaṅkamāropya pāṇḍava
BhP_07.05.004/2 papraccha kathyatāṃ vatsa manyate sādhu yadbhavān
BhP_07.05.005/0 śrīprahlāda uvāca
BhP_07.05.005/1 tat sādhu manye 'suravarya dehināṃ sadā samudvignadhiyāmasadgrahāt
BhP_07.05.005/2 hitvātmapātaṃ gṛhamandhakūpaṃ vanaṃ gato yaddharimāśrayeta
BhP_07.05.006/0 śrīnārada uvāca
BhP_07.05.006/1 śrutvā putragiro daityaḥ parapakṣasamāhitāḥ
BhP_07.05.006/2 jahāsa buddhirbālānāṃ bhidyate parabuddhibhiḥ
BhP_07.05.007/1 samyag vidhāryatāṃ bālo gurugehe dvijātibhiḥ
BhP_07.05.007/2 viṣṇupakṣaiḥ praticchannairna bhidyetāsya dhīryathā
BhP_07.05.008/1 gṛhamānītamāhūya prahrādaṃ daityayājakāḥ
BhP_07.05.008/2 praśasya ślakṣṇayā vācā samapṛcchanta sāmabhiḥ
BhP_07.05.009/1 vatsa prahrāda bhadraṃ te satyaṃ kathaya mā mṛṣā
BhP_07.05.009/2 bālān ati kutastubhyameṣa buddhiviparyayaḥ
BhP_07.05.010/1 buddhibhedaḥ parakṛta utāho te svato 'bhavat
BhP_07.05.010/2 bhaṇyatāṃ śrotukāmānāṃ gurūṇāṃ kulanandana
BhP_07.05.011/0 śrīprahrāda uvāca
BhP_07.05.011/1 paraḥ svaścetyasadgrāhaḥ puṃsāṃ yanmāyayā kṛtaḥ
BhP_07.05.011/2 vimohitadhiyāṃ dṛṣṭastasmai bhagavate namaḥ
BhP_07.05.012/1 sa yadānuvrataḥ puṃsāṃ paśubuddhirvibhidyate
BhP_07.05.012/2 anya eṣa tathānyo 'hamiti bhedagatāsatī
BhP_07.05.013/1 sa eṣa ātmā svaparetyabuddhibhir duratyayānukramaṇo nirūpyate
BhP_07.05.013/2 muhyanti yadvartmani vedavādino brahmādayo hyeṣa bhinatti me matim
BhP_07.05.014/1 yathā bhrāmyatyayo brahman svayamākarṣasannidhau
BhP_07.05.014/2 tathā me bhidyate cetaścakrapāṇeryadṛcchayā
BhP_07.05.015/0 śrīnārada uvāca
BhP_07.05.015/1 etāvadbrāhmaṇāyoktvā virarāma mahāmatiḥ
BhP_07.05.015/2 taṃ sannibhartsya kupitaḥ sudīno rājasevakaḥ
BhP_07.05.016/1 ānīyatāmare vetramasmākamayaśaskaraḥ
BhP_07.05.016/2 kulāṅgārasya durbuddheścaturtho 'syodito damaḥ
BhP_07.05.017/1 daiteyacandanavane jāto 'yaṃ kaṇṭakadrumaḥ
BhP_07.05.017/2 yanmūlonmūlaparaśorviṣṇornālāyito 'rbhakaḥ
BhP_07.05.018/1 iti taṃ vividhopāyairbhīṣayaṃstarjanādibhiḥ
BhP_07.05.018/2 prahrādaṃ grāhayāmāsa trivargasyopapādanam
BhP_07.05.019/1 tata enaṃ gururjñātvā jñātajñeyacatuṣṭayam
BhP_07.05.019/2 daityendraṃ darśayāmāsa mātṛmṛṣṭamalaṅkṛtam
BhP_07.05.020/1 pādayoḥ patitaṃ bālaṃ pratinandyāśiṣāsuraḥ
BhP_07.05.020/2 pariṣvajya ciraṃ dorbhyāṃ paramāmāpa nirvṛtim
BhP_07.05.021/1 āropyāṅkamavaghrāya mūrdhanyaśrukalāmbubhiḥ
BhP_07.05.021/2 āsiñcan vikasadvaktramidamāha yudhiṣṭhira
BhP_07.05.022/0 hiraṇyakaśipuruvāca
BhP_07.05.022/1 prahrādānūcyatāṃ tāta svadhītaṃ kiñciduttamam
BhP_07.05.022/2 kālenaitāvatāyuṣman yadaśikṣadgurorbhavān
BhP_07.05.023/0 śrīprahrāda uvāca
BhP_07.05.023/1 śravaṇaṃ kīrtanaṃ viṣṇoḥ smaraṇaṃ pādasevanam
BhP_07.05.023/2 arcanaṃ vandanaṃ dāsyaṃ sakhyamātmanivedanam
BhP_07.05.024/1 iti puṃsārpitā viṣṇau bhaktiścen navalakṣaṇā
BhP_07.05.024/2 kriyeta bhagavatyaddhā tan manye 'dhītamuttamam
BhP_07.05.025/1 niśamyaitat sutavaco hiraṇyakaśipustadā
BhP_07.05.025/2 guruputramuvācedaṃ ruṣā prasphuritādharaḥ
BhP_07.05.026/1 brahmabandho kimetat te vipakṣaṃ śrayatāsatā
BhP_07.05.026/2 asāraṃ grāhito bālo māmanādṛtya durmate
BhP_07.05.027/1 santi hyasādhavo loke durmaitrāśchadmaveṣiṇaḥ
BhP_07.05.027/2 teṣāmudetyaghaṃ kāle rogaḥ pātakināmiva
BhP_07.05.028/0 śrīguruputra uvāca
BhP_07.05.028/1 na matpraṇītaṃ na parapraṇītaṃ suto vadatyeṣa tavendraśatro
BhP_07.05.028/2 naisargikīyaṃ matirasya rājan niyaccha manyuṃ kadadāḥ sma mā naḥ
BhP_07.05.029/0 śrīnārada uvāca
BhP_07.05.029/1 guruṇaivaṃ pratiprokto bhūya āhāsuraḥ sutam
BhP_07.05.029/2 na cedgurumukhīyaṃ te kuto 'bhadrāsatī matiḥ
BhP_07.05.030/0 śrīprahrāda uvāca
BhP_07.05.030/1 matirna kṛṣṇe parataḥ svato vā mitho 'bhipadyeta gṛhavratānām
BhP_07.05.030/2 adāntagobhirviśatāṃ tamisraṃ punaḥ punaścarvitacarvaṇānām
BhP_07.05.031/1 na te viduḥ svārthagatiṃ hi viṣṇuṃ durāśayā ye bahirarthamāninaḥ
BhP_07.05.031/2 andhā yathāndhairupanīyamānās te 'pīśatantryāmurudāmni baddhāḥ
BhP_07.05.032/1 naiṣāṃ matistāvadurukramāṅghriṃ spṛśatyanarthāpagamo yadarthaḥ
BhP_07.05.032/2 mahīyasāṃ pādarajo 'bhiṣekaṃ niṣkiñcanānāṃ na vṛṇīta yāvat
BhP_07.05.033/1 ityuktvoparataṃ putraṃ hiraṇyakaśipū ruṣā
BhP_07.05.033/2 andhīkṛtātmā svotsaṅgān nirasyata mahītale
BhP_07.05.034/1 āhāmarṣaruṣāviṣṭaḥ kaṣāyībhūtalocanaḥ
BhP_07.05.034/2 vadhyatāmāśvayaṃ vadhyo niḥsārayata nairṛtāḥ
BhP_07.05.035/1 ayaṃ me bhrātṛhā so 'yaṃ hitvā svān suhṛdo 'dhamaḥ
BhP_07.05.035/2 pitṛvyahantuḥ pādau yo viṣṇordāsavadarcati
BhP_07.05.036/1 viṣṇorvā sādhvasau kiṃ nu kariṣyatyasamañjasaḥ
BhP_07.05.036/2 sauhṛdaṃ dustyajaṃ pitrorahādyaḥ pañcahāyanaḥ
BhP_07.05.037/1 paro 'pyapatyaṃ hitakṛdyathauṣadhaṃ svadehajo 'pyāmayavat suto 'hitaḥ
BhP_07.05.037/2 chindyāt tadaṅgaṃ yadutātmano 'hitaṃ śeṣaṃ sukhaṃ jīvati yadvivarjanāt
BhP_07.05.038/1 sarvairupāyairhantavyaḥ sambhojaśayanāsanaiḥ
BhP_07.05.038/2 suhṛlliṅgadharaḥ śatrurmunerduṣṭamivendriyam
BhP_07.05.039/1 nairṛtāste samādiṣṭā bhartrā vai śūlapāṇayaḥ
BhP_07.05.039/2 tigmadaṃṣṭrakarālāsyāstāmraśmaśruśiroruhāḥ
BhP_07.05.040/1 nadanto bhairavaṃ nādaṃ chindhi bhindhīti vādinaḥ
BhP_07.05.040/2 āsīnaṃ cāhanan śūlaiḥ prahrādaṃ sarvamarmasu
BhP_07.05.041/1 pare brahmaṇyanirdeśye bhagavatyakhilātmani
BhP_07.05.041/2 yuktātmanyaphalā āsannapuṇyasyeva satkriyāḥ
BhP_07.05.042/1 prayāse 'pahate tasmin daityendraḥ pariśaṅkitaḥ
BhP_07.05.042/2 cakāra tadvadhopāyān nirbandhena yudhiṣṭhira
BhP_07.05.043/1 diggajairdandaśūkendrairabhicārāvapātanaiḥ
BhP_07.05.043/2 māyābhiḥ sannirodhaiśca garadānairabhojanaiḥ
BhP_07.05.044/1 himavāyvagnisalilaiḥ parvatākramaṇairapi
BhP_07.05.044/2 na śaśāka yadā hantumapāpamasuraḥ sutam
BhP_07.05.044/3 cintāṃ dīrghatamāṃ prāptastatkartuṃ nābhyapadyata
BhP_07.05.045/1 eṣa me bahvasādhūkto vadhopāyāśca nirmitāḥ
BhP_07.05.045/2 taistairdrohairasaddharmairmuktaḥ svenaiva tejasā
BhP_07.05.046/1 vartamāno 'vidūre vai bālo 'pyajaḍadhīrayam
BhP_07.05.046/2 na vismarati me 'nāryaṃ śunaḥ śepa iva prabhuḥ
BhP_07.05.047/1 aprameyānubhāvo 'yamakutaścidbhayo 'maraḥ
BhP_07.05.047/2 nūnametadvirodhena mṛtyurme bhavitā na vā
BhP_07.05.048/1 iti taccintayā kiñcin mlānaśriyamadhomukham
BhP_07.05.048/2 śaṇḍāmarkāvauśanasau vivikta iti hocatuḥ
BhP_07.05.049/1 jitaṃ tvayaikena jagattrayaṃ bhruvor vijṛmbhaṇatrastasamastadhiṣṇyapam
BhP_07.05.049/2 na tasya cintyaṃ tava nātha cakṣvahe na vai śiśūnāṃ guṇadoṣayoḥ padam
BhP_07.05.050/1 imaṃ tu pāśairvaruṇasya baddhvā nidhehi bhīto na palāyate yathā
BhP_07.05.050/2 buddhiśca puṃso vayasāryasevayā yāvadgururbhārgava āgamiṣyati
BhP_07.05.051/1 tatheti guruputroktamanujñāyedamabravīt
BhP_07.05.051/2 dharmo hyasyopadeṣṭavyo rājñāṃ yo gṛhamedhinām
BhP_07.05.052/1 dharmamarthaṃ ca kāmaṃ ca nitarāṃ cānupūrvaśaḥ
BhP_07.05.052/2 prahrādāyocatū rājan praśritāvanatāya ca
BhP_07.05.053/1 yathā trivargaṃ gurubhirātmane upaśikṣitam
BhP_07.05.053/2 na sādhu mene tacchikṣāṃ dvandvārāmopavarṇitām
BhP_07.05.054/1 yadācāryaḥ parāvṛtto gṛhamedhīyakarmasu
BhP_07.05.054/2 vayasyairbālakaistatra sopahūtaḥ kṛtakṣaṇaiḥ
BhP_07.05.055/1 atha tān ślakṣṇayā vācā pratyāhūya mahābudhaḥ
BhP_07.05.055/2 uvāca vidvāṃstanniṣṭhāṃ kṛpayā prahasanniva
BhP_07.05.056/1 te tu tadgauravāt sarve tyaktakrīḍāparicchadāḥ
BhP_07.05.056/2 bālā adūṣitadhiyo dvandvārāmeritehitaiḥ
BhP_07.05.057/1 paryupāsata rājendra tannyastahṛdayekṣaṇāḥ
BhP_07.05.057/2 tān āha karuṇo maitro mahābhāgavato 'suraḥ
BhP_07.06.001/0 śrīprahrāda uvāca
BhP_07.06.001/1 kaumāra ācaret prājño dharmān bhāgavatān iha
BhP_07.06.001/2 durlabhaṃ mānuṣaṃ janma tadapyadhruvamarthadam
BhP_07.06.002/1 yathā hi puruṣasyeha viṣṇoḥ pādopasarpaṇam
BhP_07.06.002/2 yadeṣa sarvabhūtānāṃ priya ātmeśvaraḥ suhṛt
BhP_07.06.003/1 sukhamaindriyakaṃ daityā dehayogena dehinām
BhP_07.06.003/2 sarvatra labhyate daivādyathā duḥkhamayatnataḥ
BhP_07.06.004/1 tatprayāso na kartavyo yata āyurvyayaḥ param
BhP_07.06.004/2 na tathā vindate kṣemaṃ mukundacaraṇāmbujam
BhP_07.06.005/1 tato yateta kuśalaḥ kṣemāya bhavamāśritaḥ
BhP_07.06.005/2 śarīraṃ pauruṣaṃ yāvan na vipadyeta puṣkalam
BhP_07.06.006/1 puṃso varṣaśataṃ hyāyustadardhaṃ cājitātmanaḥ
BhP_07.06.006/2 niṣphalaṃ yadasau rātryāṃ śete 'ndhaṃ prāpitastamaḥ
BhP_07.06.007/1 mugdhasya bālye kaiśore krīḍato yāti viṃśatiḥ
BhP_07.06.007/2 jarayā grastadehasya yātyakalpasya viṃśatiḥ
BhP_07.06.008/1 durāpūreṇa kāmena mohena ca balīyasā
BhP_07.06.008/2 śeṣaṃ gṛheṣu saktasya pramattasyāpayāti hi
BhP_07.06.009/1 ko gṛheṣu pumān saktamātmānamajitendriyaḥ
BhP_07.06.009/2 snehapāśairdṛḍhairbaddhamutsaheta vimocitum
BhP_07.06.010/1 ko nvarthatṛṣṇāṃ visṛjet prāṇebhyo 'pi ya īpsitaḥ
BhP_07.06.010/2 yaṃ krīṇātyasubhiḥ preṣṭhaistaskaraḥ sevako vaṇik
BhP_07.06.011/1 kathaṃ priyāyā anukampitāyāḥ saṅgaṃ rahasyaṃ rucirāṃśca mantrān
BhP_07.06.011/2 suhṛtsu tatsnehasitaḥ śiśūnāṃ kalākṣarāṇāmanuraktacittaḥ
BhP_07.06.012/1 putrān smaraṃstā duhitṝrhṛdayyā bhrātṝn svasṝrvā pitarau ca dīnau
BhP_07.06.012/2 gṛhān manojñoruparicchadāṃśca vṛttīśca kulyāḥ paśubhṛtyavargān
BhP_07.06.013/1 tyajeta kośaskṛdivehamānaḥ karmāṇi lobhādavitṛptakāmaḥ
BhP_07.06.013/2 aupasthyajaihvaṃ bahumanyamānaḥ kathaṃ virajyeta durantamohaḥ
BhP_07.06.014/1 kuṭumbapoṣāya viyan nijāyur na budhyate 'rthaṃ vihataṃ pramattaḥ
BhP_07.06.014/2 sarvatra tāpatrayaduḥkhitātmā nirvidyate na svakuṭumbarāmaḥ
BhP_07.06.015/1 vitteṣu nityābhiniviṣṭacetā vidvāṃśca doṣaṃ paravittahartuḥ
BhP_07.06.015/2 pretyeha vāthāpyajitendriyastad aśāntakāmo harate kuṭumbī
BhP_07.06.016/1 vidvān apītthaṃ danujāḥ kuṭumbaṃ puṣṇan svalokāya na kalpate vai
BhP_07.06.016/2 yaḥ svīyapārakyavibhinnabhāvas tamaḥ prapadyeta yathā vimūḍhaḥ
BhP_07.06.017/1 yato na kaścit kva ca kutracidvā dīnaḥ svamātmānamalaṃ samarthaḥ
BhP_07.06.017/2 vimocituṃ kāmadṛśāṃ vihāra krīḍāmṛgo yannigaḍo visargaḥ
BhP_07.06.018/1 tato vidūrāt parihṛtya daityā daityeṣu saṅgaṃ viṣayātmakeṣu
BhP_07.06.018/2 upeta nārāyaṇamādidevaṃ sa muktasaṅgairiṣito 'pavargaḥ
BhP_07.06.019/1 na hyacyutaṃ prīṇayato bahvāyāso 'surātmajāḥ
BhP_07.06.019/2 ātmatvāt sarvabhūtānāṃ siddhatvādiha sarvataḥ
BhP_07.06.020/1 parāvareṣu bhūteṣu brahmāntasthāvarādiṣu
BhP_07.06.020/2 bhautikeṣu vikāreṣu bhūteṣvatha mahatsu ca
BhP_07.06.021/1 guṇeṣu guṇasāmye ca guṇavyatikare tathā
BhP_07.06.021/2 eka eva paro hyātmā bhagavān īśvaro 'vyayaḥ
BhP_07.06.022/1 pratyagātmasvarūpeṇa dṛśyarūpeṇa ca svayam
BhP_07.06.022/2 vyāpyavyāpakanirdeśyo hyanirdeśyo 'vikalpitaḥ
BhP_07.06.023/1 kevalānubhavānanda svarūpaḥ parameśvaraḥ
BhP_07.06.023/2 māyayāntarhitaiśvarya īyate guṇasargayā
BhP_07.06.024/1 tasmāt sarveṣu bhūteṣu dayāṃ kuruta sauhṛdam
BhP_07.06.024/2 bhāvamāsuramunmucya yayā tuṣyatyadhokṣajaḥ
BhP_07.06.025/1 tuṣṭe ca tatra kimalabhyamananta ādye
BhP_07.06.025/2 kiṃ tairguṇavyatikarādiha ye svasiddhāḥ
BhP_07.06.025/3 dharmādayaḥ kimaguṇena ca kāṅkṣitena
BhP_07.06.025/4 sāraṃ juṣāṃ caraṇayorupagāyatāṃ naḥ
BhP_07.06.026/1 dharmārthakāma iti yo 'bhihitastrivarga
BhP_07.06.026/2 īkṣā trayī nayadamau vividhā ca vārtā
BhP_07.06.026/3 manye tadetadakhilaṃ nigamasya satyaṃ
BhP_07.06.026/4 svātmārpaṇaṃ svasuhṛdaḥ paramasya puṃsaḥ
BhP_07.06.027/1 jñānaṃ tadetadamalaṃ duravāpamāha
BhP_07.06.027/2 nārāyaṇo narasakhaḥ kila nāradāya
BhP_07.06.027/3 ekāntināṃ bhagavatastadakiñcanānāṃ
BhP_07.06.027/4 pādāravindarajasāplutadehināṃ syāt
BhP_07.06.028/1 śrutametan mayā pūrvaṃ jñānaṃ vijñānasaṃyutam
BhP_07.06.028/2 dharmaṃ bhāgavataṃ śuddhaṃ nāradāddevadarśanāt
BhP_07.06.029/0 śrīdaityaputrā ūcuḥ
BhP_07.06.029/1 prahrāda tvaṃ vayaṃ cāpi narte 'nyaṃ vidmahe gurum
BhP_07.06.029/2 etābhyāṃ guruputrābhyāṃ bālānāmapi hīśvarau
BhP_07.06.030/1 bālasyāntaḥpurasthasya mahatsaṅgo duranvayaḥ
BhP_07.06.030/2 chindhi naḥ saṃśayaṃ saumya syāc cedvisrambhakāraṇam
BhP_07.07.001/0 śrīnārada uvāca
BhP_07.07.001/1 evaṃ daityasutaiḥ pṛṣṭo mahābhāgavato 'suraḥ
BhP_07.07.001/2 uvāca tān smayamānaḥ smaran madanubhāṣitam
BhP_07.07.002/0 śrīprahrāda uvāca
BhP_07.07.002/1 pitari prasthite 'smākaṃ tapase mandarācalam
BhP_07.07.002/2 yuddhodyamaṃ paraṃ cakrurvibudhā dānavān prati
BhP_07.07.003/1 pipīlikairahiriva diṣṭyā lokopatāpanaḥ
BhP_07.07.003/2 pāpena pāpo 'bhakṣīti vadanto vāsavādayaḥ
BhP_07.07.004/1 teṣāmatibalodyogaṃ niśamyāsurayūthapāḥ
BhP_07.07.004/2 vadhyamānāḥ surairbhītā dudruvuḥ sarvato diśam
BhP_07.07.005/1 kalatraputravittāptān gṛhān paśuparicchadān
BhP_07.07.005/2 nāvekṣyamāṇāstvaritāḥ sarve prāṇaparīpsavaḥ
BhP_07.07.006/1 vyalumpan rājaśibiramamarā jayakāṅkṣiṇaḥ
BhP_07.07.006/2 indrastu rājamahiṣīṃ mātaraṃ mama cāgrahīt
BhP_07.07.007/1 nīyamānāṃ bhayodvignāṃ rudatīṃ kurarīmiva
BhP_07.07.007/2 yadṛcchayāgatastatra devarṣirdadṛśe pathi
BhP_07.07.008/1 prāha naināṃ surapate netumarhasyanāgasam
BhP_07.07.008/2 muñca muñca mahābhāga satīṃ paraparigraham
BhP_07.07.009/0 śrīindra uvāca
BhP_07.07.009/1 āste 'syā jaṭhare vīryamaviṣahyaṃ suradviṣaḥ
BhP_07.07.009/2 āsyatāṃ yāvat prasavaṃ mokṣye 'rthapadavīṃ gataḥ
BhP_07.07.010/0 śrīnārada uvāca
BhP_07.07.010/1 ayaṃ niṣkilbiṣaḥ sākṣān mahābhāgavato mahān
BhP_07.07.010/2 tvayā na prāpsyate saṃsthāmanantānucaro balī
BhP_07.07.011/1 ityuktastāṃ vihāyendro devarṣermānayan vacaḥ
BhP_07.07.011/2 anantapriyabhaktyaināṃ parikramya divaṃ yayau
BhP_07.07.012/1 tato me mātaramṛṣiḥ samānīya nijāśrame
BhP_07.07.012/2 āśvāsyehoṣyatāṃ vatse yāvat te bharturāgamaḥ
BhP_07.07.013/1 tathetyavātsīddevarṣerantike sākutobhayā
BhP_07.07.013/2 yāvaddaityapatirghorāt tapaso na nyavartata
BhP_07.07.014/1 ṛṣiṃ paryacarat tatra bhaktyā paramayā satī
BhP_07.07.014/2 antarvatnī svagarbhasya kṣemāyecchāprasūtaye
BhP_07.07.015/1 ṛṣiḥ kāruṇikastasyāḥ prādādubhayamīśvaraḥ
BhP_07.07.015/2 dharmasya tattvaṃ jñānaṃ ca māmapyuddiśya nirmalam
BhP_07.07.016/1 tat tu kālasya dīrghatvāt strītvān mātustirodadhe
BhP_07.07.016/2 ṛṣiṇānugṛhītaṃ māṃ nādhunāpyajahāt smṛtiḥ
BhP_07.07.017/1 bhavatāmapi bhūyān me yadi śraddadhate vacaḥ
BhP_07.07.017/2 vaiśāradī dhīḥ śraddhātaḥ strībālānāṃ ca me yathā
BhP_07.07.018/1 janmādyāḥ ṣaḍ ime bhāvā dṛṣṭā dehasya nātmanaḥ
BhP_07.07.018/2 phalānāmiva vṛkṣasya kāleneśvaramūrtinā
BhP_07.07.019/1 ātmā nityo 'vyayaḥ śuddha ekaḥ kṣetrajña āśrayaḥ
BhP_07.07.019/2 avikriyaḥ svadṛg heturvyāpako 'saṅgyanāvṛtaḥ
BhP_07.07.020/1 etairdvādaśabhirvidvān ātmano lakṣaṇaiḥ paraiḥ
BhP_07.07.020/2 ahaṃ mametyasadbhāvaṃ dehādau mohajaṃ tyajet
BhP_07.07.021/1 svarṇaṃ yathā grāvasu hemakāraḥ kṣetreṣu yogaistadabhijña āpnuyāt
BhP_07.07.021/2 kṣetreṣu deheṣu tathātmayogair adhyātmavidbrahmagatiṃ labheta
BhP_07.07.022/1 aṣṭau prakṛtayaḥ proktāstraya eva hi tadguṇāḥ
BhP_07.07.022/2 vikārāḥ ṣoḍaśācāryaiḥ pumān ekaḥ samanvayāt
BhP_07.07.023/1 dehastu sarvasaṅghāto jagat tasthuriti dvidhā
BhP_07.07.023/2 atraiva mṛgyaḥ puruṣo neti netītyatat tyajan
BhP_07.07.024/1 anvayavyatirekeṇa vivekenośatātmanā
BhP_07.07.024/2 svargasthānasamāmnāyairvimṛśadbhirasatvaraiḥ
BhP_07.07.025/1 buddherjāgaraṇaṃ svapnaḥ suṣuptiriti vṛttayaḥ
BhP_07.07.025/2 tā yenaivānubhūyante so 'dhyakṣaḥ puruṣaḥ paraḥ
BhP_07.07.026/1 ebhistrivarṇaiḥ paryastairbuddhibhedaiḥ kriyodbhavaiḥ
BhP_07.07.026/2 svarūpamātmano budhyedgandhairvāyumivānvayāt
BhP_07.07.027/1 etaddvāro hi saṃsāro guṇakarmanibandhanaḥ
BhP_07.07.027/2 ajñānamūlo 'pārtho 'pi puṃsaḥ svapna ivārpyate
BhP_07.07.028/1 tasmādbhavadbhiḥ kartavyaṃ karmaṇāṃ triguṇātmanām
BhP_07.07.028/2 bījanirharaṇaṃ yogaḥ pravāhoparamo dhiyaḥ
BhP_07.07.029/1 tatropāyasahasrāṇāmayaṃ bhagavatoditaḥ
BhP_07.07.029/2 yadīśvare bhagavati yathā yairañjasā ratiḥ
BhP_07.07.030/1 guruśuśrūṣayā bhaktyā sarvalabdhārpaṇena ca
BhP_07.07.030/2 saṅgena sādhubhaktānāmīśvarārādhanena ca
BhP_07.07.031/1 śraddhayā tatkathāyāṃ ca kīrtanairguṇakarmaṇām
BhP_07.07.031/2 tatpādāmburuhadhyānāt talliṅgekṣārhaṇādibhiḥ
BhP_07.07.032/1 hariḥ sarveṣu bhūteṣu bhagavān āsta īśvaraḥ
BhP_07.07.032/2 iti bhūtāni manasā kāmaistaiḥ sādhu mānayet
BhP_07.07.033/1 evaṃ nirjitaṣaḍvargaiḥ kriyate bhaktirīśvare
BhP_07.07.033/2 vāsudeve bhagavati yayā saṃlabhyate ratiḥ
BhP_07.07.034/1 niśamya karmāṇi guṇān atulyān vīryāṇi līlātanubhiḥ kṛtāni
BhP_07.07.034/2 yadātiharṣotpulakāśrugadgadaṃ protkaṇṭha udgāyati rauti nṛtyati
BhP_07.07.035/1 yadā grahagrasta iva kvaciddhasaty ākrandate dhyāyati vandate janam
BhP_07.07.035/2 muhuḥ śvasan vakti hare jagatpate nārāyaṇetyātmamatirgatatrapaḥ
BhP_07.07.036/1 tadā pumān muktasamastabandhanas tadbhāvabhāvānukṛtāśayākṛtiḥ
BhP_07.07.036/2 nirdagdhabījānuśayo mahīyasā bhaktiprayogeṇa sametyadhokṣajam
BhP_07.07.037/1 adhokṣajālambhamihāśubhātmanaḥ śarīriṇaḥ saṃsṛticakraśātanam
BhP_07.07.037/2 tadbrahmanirvāṇasukhaṃ vidurbudhās tato bhajadhvaṃ hṛdaye hṛdīśvaram
BhP_07.07.038/1 ko 'tiprayāso 'surabālakā harer upāsane sve hṛdi chidravat sataḥ
BhP_07.07.038/2 svasyātmanaḥ sakhyuraśeṣadehināṃ sāmānyataḥ kiṃ viṣayopapādanaiḥ
BhP_07.07.039/1 rāyaḥ kalatraṃ paśavaḥ sutādayo gṛhā mahī kuñjarakośabhūtayaḥ
BhP_07.07.039/2 sarve 'rthakāmāḥ kṣaṇabhaṅgurāyuṣaḥ kurvanti martyasya kiyat priyaṃ calāḥ
BhP_07.07.040/1 evaṃ hi lokāḥ kratubhiḥ kṛtā amī kṣayiṣṇavaḥ sātiśayā na nirmalāḥ
BhP_07.07.040/2 tasmādadṛṣṭaśrutadūṣaṇaṃ paraṃ bhaktyoktayeśaṃ bhajatātmalabdhaye
BhP_07.07.041/1 yadartha iha karmāṇi vidvanmānyasakṛn naraḥ
BhP_07.07.041/2 karotyato viparyāsamamoghaṃ vindate phalam
BhP_07.07.042/1 sukhāya duḥkhamokṣāya saṅkalpa iha karmiṇaḥ
BhP_07.07.042/2 sadāpnotīhayā duḥkhamanīhāyāḥ sukhāvṛtaḥ
BhP_07.07.043/1 kāmān kāmayate kāmyairyadarthamiha pūruṣaḥ
BhP_07.07.043/2 sa vai dehastu pārakyo bhaṅguro yātyupaiti ca
BhP_07.07.044/1 kimu vyavahitāpatya dārāgāradhanādayaḥ
BhP_07.07.044/2 rājyakośagajāmātya bhṛtyāptā mamatāspadāḥ
BhP_07.07.045/1 kimetairātmanastucchaiḥ saha dehena naśvaraiḥ
BhP_07.07.045/2 anarthairarthasaṅkāśairnityānandarasodadheḥ
BhP_07.07.046/1 nirūpyatāmiha svārthaḥ kiyān dehabhṛto 'surāḥ
BhP_07.07.046/2 niṣekādiṣvavasthāsu kliśyamānasya karmabhiḥ
BhP_07.07.047/1 karmāṇyārabhate dehī dehenātmānuvartinā
BhP_07.07.047/2 karmabhistanute dehamubhayaṃ tvavivekataḥ
BhP_07.07.048/1 tasmādarthāśca kāmāśca dharmāśca yadapāśrayāḥ
BhP_07.07.048/2 bhajatānīhayātmānamanīhaṃ harimīśvaram
BhP_07.07.049/1 sarveṣāmapi bhūtānāṃ harirātmeśvaraḥ priyaḥ
BhP_07.07.049/2 bhūtairmahadbhiḥ svakṛtaiḥ kṛtānāṃ jīvasaṃjñitaḥ
BhP_07.07.050/1 devo 'suro manuṣyo vā yakṣo gandharva eva vā
BhP_07.07.050/2 bhajan mukundacaraṇaṃ svastimān syādyathā vayam
BhP_07.07.051/1 nālaṃ dvijatvaṃ devatvamṛṣitvaṃ vāsurātmajāḥ
BhP_07.07.051/2 prīṇanāya mukundasya na vṛttaṃ na bahujñatā
BhP_07.07.052/1 na dānaṃ na tapo nejyā na śaucaṃ na vratāni ca
BhP_07.07.052/2 prīyate 'malayā bhaktyā hariranyadviḍambanam
BhP_07.07.053/1 tato harau bhagavati bhaktiṃ kuruta dānavāḥ
BhP_07.07.053/2 ātmaupamyena sarvatra sarvabhūtātmanīśvare
BhP_07.07.054/1 daiteyā yakṣarakṣāṃsi striyaḥ śūdrā vrajaukasaḥ
BhP_07.07.054/2 khagā mṛgāḥ pāpajīvāḥ santi hyacyutatāṃ gatāḥ
BhP_07.07.055/1 etāvān eva loke 'smin puṃsaḥ svārthaḥ paraḥ smṛtaḥ
BhP_07.07.055/2 ekāntabhaktirgovinde yat sarvatra tadīkṣaṇam
BhP_07.08.001/0 śrīnārada uvāca
BhP_07.08.001/1 atha daityasutāḥ sarve śrutvā tadanuvarṇitam
BhP_07.08.001/2 jagṛhurniravadyatvān naiva gurvanuśikṣitam
BhP_07.08.002/1 athācāryasutasteṣāṃ buddhimekāntasaṃsthitām
BhP_07.08.002/2 ālakṣya bhītastvarito rājña āvedayadyathā
BhP_07.08.003/1 śrutvā tadapriyaṃ daityo duḥsahaṃ tanayānayam
BhP_07.08.003/2 kopāveśacaladgātraḥ putraṃ hantuṃ mano dadhe
BhP_07.08.004/1 kṣiptvā paruṣayā vācā prahrādamatadarhaṇam
BhP_07.08.004/2 āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā
BhP_07.08.005/1 praśrayāvanataṃ dāntaṃ baddhāñjalimavasthitam
BhP_07.08.005/2 sarpaḥ padāhata iva śvasan prakṛtidāruṇaḥ
BhP_07.08.006/0 śrīhiraṇyakaśipuruvāca
BhP_07.08.006/1 he durvinīta mandātman kulabhedakarādhama
BhP_07.08.006/2 stabdhaṃ macchāsanodvṛttaṃ neṣye tvādya yamakṣayam
BhP_07.08.007/1 kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ
BhP_07.08.007/2 tasya me 'bhītavan mūḍha śāsanaṃ kiṃ balo 'tyagāḥ
BhP_07.08.008/0 śrīprahrāda uvāca
BhP_07.08.008/1 na kevalaṃ me bhavataśca rājan sa vai balaṃ balināṃ cāpareṣām
BhP_07.08.008/2 pare 'vare 'mī sthirajaṅgamā ye brahmādayo yena vaśaṃ praṇītāḥ
BhP_07.08.009/1 sa īśvaraḥ kāla urukramo 'sāv ojaḥ sahaḥ sattvabalendriyātmā
BhP_07.08.009/2 sa eva viśvaṃ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ
BhP_07.08.010/1 jahyāsuraṃ bhāvamimaṃ tvamātmanaḥ samaṃ mano dhatsva na santi vidviṣaḥ
BhP_07.08.010/2 ṛte 'jitādātmana utpathe sthitāt taddhi hyanantasya mahat samarhaṇam
BhP_07.08.011/1 dasyūn purā ṣaṇ na vijitya lumpato manyanta eke svajitā diśo daśa
BhP_07.08.011/2 jitātmano jñasya samasya dehināṃ sādhoḥ svamohaprabhavāḥ kutaḥ pare
BhP_07.08.012/0 śrīhiraṇyakaśipuruvāca
BhP_07.08.012/1 vyaktaṃ tvaṃ martukāmo 'si yo 'timātraṃ vikatthase
BhP_07.08.012/2 mumūrṣūṇāṃ hi mandātman nanu syurviklavā giraḥ
BhP_07.08.013/1 yastvayā mandabhāgyokto madanyo jagadīśvaraḥ
BhP_07.08.013/2 kvāsau yadi sa sarvatra kasmāt stambhe na dṛśyate
BhP_07.08.014/1 so 'haṃ vikatthamānasya śiraḥ kāyāddharāmi te
BhP_07.08.014/2 gopāyeta haristvādya yaste śaraṇamīpsitam
BhP_07.08.015/1 evaṃ duruktairmuhurardayan ruṣā sutaṃ mahābhāgavataṃ mahāsuraḥ
BhP_07.08.015/2 khaḍgaṃ pragṛhyotpatito varāsanāt stambhaṃ tatāḍātibalaḥ svamuṣṭinā
BhP_07.08.016/1 tadaiva tasmin ninado 'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat
BhP_07.08.016/2 yaṃ vai svadhiṣṇyopagataṃ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire
BhP_07.08.017/1 sa vikraman putravadhepsurojasā niśamya nirhrādamapūrvamadbhutam
BhP_07.08.017/2 antaḥsabhāyāṃ na dadarśa tatpadaṃ vitatrasuryena surāriyūthapāḥ
BhP_07.08.018/1 satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiṃ ca bhūteṣvakhileṣu cātmanaḥ
BhP_07.08.018/2 adṛśyatātyadbhutarūpamudvahan stambhe sabhāyāṃ na mṛgaṃ na mānuṣam
BhP_07.08.019/1 sa sattvamenaṃ parito vipaśyan stambhasya madhyādanunirjihānam
BhP_07.08.019/2 nāyaṃ mṛgo nāpi naro vicitram aho kimetan nṛmṛgendrarūpam
BhP_07.08.020/1 mīmāṃsamānasya samutthito 'grato nṛsiṃharūpastadalaṃ bhayānakam
BhP_07.08.020/2 prataptacāmīkaracaṇḍalocanaṃ sphurat saṭākeśarajṛmbhitānanam
BhP_07.08.021/1 karāladaṃṣṭraṃ karavālacañcala kṣurāntajihvaṃ bhrukuṭīmukholbaṇam
BhP_07.08.021/2 stabdhordhvakarṇaṃ girikandarādbhuta vyāttāsyanāsaṃ hanubhedabhīṣaṇam
BhP_07.08.022/1 divispṛśat kāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam
BhP_07.08.022/2 candrāṃśugauraiśchuritaṃ tanūruhair viṣvag bhujānīkaśataṃ nakhāyudham
BhP_07.08.023/1 durāsadaṃ sarvanijetarāyudha pravekavidrāvitadaityadānavam
BhP_07.08.023/2 prāyeṇa me 'yaṃ hariṇorumāyinā vadhaḥ smṛto 'nena samudyatena kim
BhP_07.08.024/1 evaṃ bruvaṃstvabhyapatadgadāyudho nadan nṛsiṃhaṃ prati daityakuñjaraḥ
BhP_07.08.024/2 alakṣito 'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so 'surastadā
BhP_07.08.025/1 na tadvicitraṃ khalu sattvadhāmani svatejasā yo nu purāpibat tamaḥ
BhP_07.08.025/2 tato 'bhipadyābhyahanan mahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā
BhP_07.08.026/1 taṃ vikramantaṃ sagadaṃ gadādharo mahoragaṃ tārkṣyasuto yathāgrahīt
BhP_07.08.026/2 sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ
BhP_07.08.027/1 asādhvamanyanta hṛtaukaso 'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ
BhP_07.08.027/2 taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ
BhP_07.08.027/3 punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe
BhP_07.08.028/1 taṃ śyenavegaṃ śatacandravartmabhiś carantamacchidramuparyadho hariḥ
BhP_07.08.028/2 kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ
BhP_07.08.029/1 viṣvak sphurantaṃ grahaṇāturaṃ harir vyālo yathākhuṃ kuliśākṣatatvacam
BhP_07.08.029/2 dvāryūrumāpatya dadāra līlayā nakhairyathāhiṃ garuḍo mahāviṣam
BhP_07.08.030/1 saṃrambhaduṣprekṣyakarālalocano vyāttānanāntaṃ vilihan svajihvayā
BhP_07.08.030/2 asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ
BhP_07.08.031/1 nakhāṅkurotpāṭitahṛtsaroruhaṃ visṛjya tasyānucarān udāyudhān
BhP_07.08.031/2 ahan samastān nakhaśastrapāṇibhir dordaṇḍayūtho 'nupathān sahasraśaḥ
BhP_07.08.032/1 saṭāvadhūtā jaladāḥ parāpatan grahāśca taddṛṣṭivimuṣṭarociṣaḥ
BhP_07.08.032/2 ambhodhayaḥ śvāsahatā vicukṣubhur nirhrādabhītā digibhā vicukruśuḥ
BhP_07.08.033/1 dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā
BhP_07.08.033/2 śailāḥ samutpeturamuṣya raṃhasā tattejasā khaṃ kakubho na rejire
BhP_07.08.034/1 tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṃ vibhum
BhP_07.08.034/2 alakṣitadvairathamatyamarṣaṇaṃ pracaṇḍavaktraṃ na babhāja kaścana
BhP_07.08.035/1 niśāmya lokatrayamastakajvaraṃ tamādidaityaṃ hariṇā hataṃ mṛdhe
BhP_07.08.035/2 praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ
BhP_07.08.036/1 tadā vimānāvalibhirnabhastalaṃ didṛkṣatāṃ saṅkulamāsa nākinām
BhP_07.08.036/2 surānakā dundubhayo 'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ
BhP_07.08.037/1 tatropavrajya vibudhā brahmendragiriśādayaḥ
BhP_07.08.037/2 ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ
BhP_07.08.038/1 manavaḥ prajānāṃ patayo gandharvāpsaracāraṇāḥ
BhP_07.08.038/2 yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ
BhP_07.08.039/1 te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ
BhP_07.08.039/2 mūrdhni baddhāñjalipuṭā āsīnaṃ tīvratejasam
BhP_07.08.039/3 īḍire naraśārdulaṃ nātidūracarāḥ pṛthak
BhP_07.08.040/0 śrībrahmovāca
BhP_07.08.040/1 nato 'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe
BhP_07.08.040/2 viśvasya sargasthitisaṃyamān guṇaiḥ svalīlayā sandadhate 'vyayātmane
BhP_07.08.041/0 śrīrudra uvāca
BhP_07.08.041/1 kopakālo yugāntaste hato 'yamasuro 'lpakaḥ
BhP_07.08.041/2 tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala
BhP_07.08.042/0 śrīindra uvāca
BhP_07.08.042/1 pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā
BhP_07.08.042/2 daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi
BhP_07.08.042/3 kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te
BhP_07.08.042/4 muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kim
BhP_07.08.043/0 śrīṛṣaya ūcuḥ
BhP_07.08.043/1 tvaṃ nastapaḥ paramamāttha yadātmatejo
BhP_07.08.043/2 yenedamādipuruṣātmagataṃ sasarktha
BhP_07.08.043/3 tadvipraluptamamunādya śaraṇyapāla
BhP_07.08.043/4 rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ
BhP_07.08.044/0 śrīpitara ūcuḥ
BhP_07.08.044/1 śrāddhāni no 'dhibubhuje prasabhaṃ tanūjair
BhP_07.08.044/2 dattāni tīrthasamaye 'pyapibat tilāmbu
BhP_07.08.044/3 tasyodarān nakhavidīrṇavapādya ārcchat
BhP_07.08.044/4 tasmai namo nṛharaye 'khiladharmagoptre
BhP_07.08.045/0 śrīsiddhā ūcuḥ
BhP_07.08.045/1 yo no gatiṃ yogasiddhāmasādhur ahārṣīdyogatapobalena
BhP_07.08.045/2 nānā darpaṃ taṃ nakhairvidadāra tasmai tubhyaṃ praṇatāḥ smo nṛsiṃha
BhP_07.08.046/0 śrīvidyādharā ūcuḥ
BhP_07.08.046/1 vidyāṃ pṛthag dhāraṇayānurāddhāṃ nyaṣedhadajño balavīryadṛptaḥ
BhP_07.08.046/2 sa yena saṅkhye paśuvaddhatastaṃ māyānṛsiṃhaṃ praṇatāḥ sma nityam
BhP_07.08.047/0 śrīnāgā ūcuḥ
BhP_07.08.047/1 yena pāpena ratnāni strīratnāni hṛtāni naḥ
BhP_07.08.047/2 tadvakṣaḥpāṭanenāsāṃ dattānanda namo 'stu te
BhP_07.08.048/0 śrīmanava ūcuḥ
BhP_07.08.048/1 manavo vayaṃ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ
BhP_07.08.048/2 bhavatā khalaḥ sa upasaṃhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān
BhP_07.08.049/0 śrīprajāpataya ūcuḥ
BhP_07.08.049/1 prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ
BhP_07.08.049/2 sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṃ sattvamūrte 'vatāraḥ
BhP_07.08.050/0 śrīgandharvā ūcuḥ
BhP_07.08.050/1 vayaṃ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ
BhP_07.08.050/2 sa eṣa nīto bhavatā daśāmimāṃ kimutpathasthaḥ kuśalāya kalpate
BhP_07.08.051/0 śrīcāraṇā ūcuḥ
BhP_07.08.051/1 hare tavāṅghripaṅkajaṃ bhavāpavargamāśritāḥ
BhP_07.08.051/2 yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ
BhP_07.08.052/0 śrīyakṣā ūcuḥ
BhP_07.08.052/1 vayamanucaramukhyāḥ karmabhiste manojñais
BhP_07.08.052/2 ta iha ditisutena prāpitā vāhakatvam
BhP_07.08.052/3 sa tu janaparitāpaṃ tatkṛtaṃ jānatā te
BhP_07.08.052/4 narahara upanītaḥ pañcatāṃ pañcaviṃśa
BhP_07.08.053/0 śrīkimpuruṣā ūcuḥ
BhP_07.08.053/1 vayaṃ kimpuruṣāstvaṃ tu mahāpuruṣa īśvaraḥ
BhP_07.08.053/2 ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā
BhP_07.08.054/0 śrīvaitālikā ūcuḥ
BhP_07.08.054/1 sabhāsu satreṣu tavāmalaṃ yaśo gītvā saparyāṃ mahatīṃ labhāmahe
BhP_07.08.054/2 yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavan yathāmayaḥ
BhP_07.08.055/0 śrīkinnarā ūcuḥ
BhP_07.08.055/1 vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ
BhP_07.08.055/2 bhavatā hare sa vṛjino 'vasādito narasiṃha nātha vibhavāya no bhava
BhP_07.08.056/0 śrīviṣṇupārṣadā ūcuḥ
BhP_07.08.056/1 adyaitaddharinararūpamadbhutaṃ te dṛṣṭaṃ naḥ śaraṇada sarvalokaśarma
BhP_07.08.056/2 so 'yaṃ te vidhikara īśa vipraśaptas tasyedaṃ nidhanamanugrahāya vidmaḥ
BhP_07.09.001/0 śrīnārada uvāca
BhP_07.09.001/1 evaṃ surādayaḥ sarve brahmarudrapuraḥ sarāḥ
BhP_07.09.001/2 nopaitumaśakan manyu saṃrambhaṃ sudurāsadam
BhP_07.09.002/1 sākṣāt śrīḥ preṣitā devairdṛṣṭvā taṃ mahadadbhutam
BhP_07.09.002/2 adṛṣṭāśrutapūrvatvāt sā nopeyāya śaṅkitā
BhP_07.09.003/1 prahrādaṃ preṣayāmāsa brahmāvasthitamantike
BhP_07.09.003/2 tāta praśamayopehi svapitre kupitaṃ prabhum
BhP_07.09.004/1 tatheti śanakai rājan mahābhāgavato 'rbhakaḥ
BhP_07.09.004/2 upetya bhuvi kāyena nanāma vidhṛtāñjaliḥ
BhP_07.09.005/1 svapādamūle patitaṃ tamarbhakaṃ vilokya devaḥ kṛpayā pariplutaḥ
BhP_07.09.005/2 utthāpya tacchīrṣṇyadadhāt karāmbujaṃ kālāhivitrastadhiyāṃ kṛtābhayam
BhP_07.09.006/1 sa tatkarasparśadhutākhilāśubhaḥ sapadyabhivyaktaparātmadarśanaḥ
BhP_07.09.006/2 tatpādapadmaṃ hṛdi nirvṛto dadhau hṛṣyattanuḥ klinnahṛdaśrulocanaḥ
BhP_07.09.007/1 astauṣīddharimekāgra manasā susamāhitaḥ
BhP_07.09.007/2 premagadgadayā vācā tannyastahṛdayekṣaṇaḥ
BhP_07.09.008/0 śrīprahrāda uvāca
BhP_07.09.008/1 brahmādayaḥ suragaṇā munayo 'tha siddhāḥ
BhP_07.09.008/2 sattvaikatānagatayo vacasāṃ pravāhaiḥ
BhP_07.09.008/3 nārādhituṃ puruguṇairadhunāpi pipruḥ
BhP_07.09.008/4 kiṃ toṣṭumarhati sa me harirugrajāteḥ
BhP_07.09.009/1 manye dhanābhijanarūpatapaḥśrutaujas
BhP_07.09.009/2 tejaḥprabhāvabalapauruṣabuddhiyogāḥ
BhP_07.09.009/3 nārādhanāya hi bhavanti parasya puṃso
BhP_07.09.009/4 bhaktyā tutoṣa bhagavān gajayūthapāya
BhP_07.09.010/1 viprāddviṣaḍguṇayutādaravindanābha
BhP_07.09.010/2 pādāravindavimukhāt śvapacaṃ variṣṭham
BhP_07.09.010/3 manye tadarpitamanovacanehitārtha
BhP_07.09.010/4 prāṇaṃ punāti sa kulaṃ na tu bhūrimānaḥ
BhP_07.09.011/1 naivātmanaḥ prabhurayaṃ nijalābhapūrṇo
BhP_07.09.011/2 mānaṃ janādaviduṣaḥ karuṇo vṛṇīte
BhP_07.09.011/3 yadyaj jano bhagavate vidadhīta mānaṃ
BhP_07.09.011/4 tac cātmane pratimukhasya yathā mukhaśrīḥ
BhP_07.09.012/1 tasmādahaṃ vigataviklava īśvarasya
BhP_07.09.012/2 sarvātmanā mahi gṛṇāmi yathā manīṣam
BhP_07.09.012/3 nīco 'jayā guṇavisargamanupraviṣṭaḥ
BhP_07.09.012/4 pūyeta yena hi pumān anuvarṇitena
BhP_07.09.013/1 sarve hyamī vidhikarāstava sattvadhāmno
BhP_07.09.013/2 brahmādayo vayamiveśa na codvijantaḥ
BhP_07.09.013/3 kṣemāya bhūtaya utātmasukhāya cāsya
BhP_07.09.013/4 vikrīḍitaṃ bhagavato rucirāvatāraiḥ
BhP_07.09.014/1 tadyaccha manyumasuraśca hatastvayādya
BhP_07.09.014/2 modeta sādhurapi vṛścikasarpahatyā
BhP_07.09.014/3 lokāśca nirvṛtimitāḥ pratiyanti sarve
BhP_07.09.014/4 rūpaṃ nṛsiṃha vibhayāya janāḥ smaranti
BhP_07.09.015/1 nāhaṃ bibhemyajita te 'tibhayānakāsya
BhP_07.09.015/2 jihvārkanetrabhrukuṭīrabhasogradaṃṣṭrāt
BhP_07.09.015/3 āntrasrajaḥkṣatajakeśaraśaṅkukarṇān
BhP_07.09.015/4 nirhrādabhītadigibhādaribhinnakhāgrāt
BhP_07.09.016/1 trasto 'smyahaṃ kṛpaṇavatsala duḥsahogra
BhP_07.09.016/2 saṃsāracakrakadanādgrasatāṃ praṇītaḥ
BhP_07.09.016/3 baddhaḥ svakarmabhiruśattama te 'ṅghrimūlaṃ
BhP_07.09.016/4 prīto 'pavargaśaraṇaṃ hvayase kadā nu
BhP_07.09.017/1 yasmāt priyāpriyaviyogasaṃyogajanma
BhP_07.09.017/2 śokāgninā sakalayoniṣu dahyamānaḥ
BhP_07.09.017/3 duḥkhauṣadhaṃ tadapi duḥkhamataddhiyāhaṃ
BhP_07.09.017/4 bhūman bhramāmi vada me tava dāsyayogam
BhP_07.09.018/1 so 'haṃ priyasya suhṛdaḥ paradevatāyā
BhP_07.09.018/2 līlākathāstava nṛsiṃha viriñcagītāḥ
BhP_07.09.018/3 añjastitarmyanugṛṇan guṇavipramukto
BhP_07.09.018/4 durgāṇi te padayugālayahaṃsasaṅgaḥ
BhP_07.09.019/1 bālasya neha śaraṇaṃ pitarau nṛsiṃha
BhP_07.09.019/2 nārtasya cāgadamudanvati majjato nauḥ
BhP_07.09.019/3 taptasya tatpratividhirya ihāñjaseṣṭas
BhP_07.09.019/4 tāvadvibho tanubhṛtāṃ tvadupekṣitānām
BhP_07.09.020/1 yasmin yato yarhi yena ca yasya yasmād
BhP_07.09.020/2 yasmai yathā yaduta yastvaparaḥ paro vā
BhP_07.09.020/3 bhāvaḥ karoti vikaroti pṛthak svabhāvaḥ
BhP_07.09.020/4 sañcoditastadakhilaṃ bhavataḥ svarūpam
BhP_07.09.021/1 māyā manaḥ sṛjati karmamayaṃ balīyaḥ
BhP_07.09.021/2 kālena coditaguṇānumatena puṃsaḥ
BhP_07.09.021/3 chandomayaṃ yadajayārpitaṣoḍaśāraṃ
BhP_07.09.021/4 saṃsāracakramaja ko 'titaret tvadanyaḥ
BhP_07.09.022/1 sa tvaṃ hi nityavijitātmaguṇaḥ svadhāmnā
BhP_07.09.022/2 kālo vaśīkṛtavisṛjyavisargaśaktiḥ
BhP_07.09.022/3 cakre visṛṣṭamajayeśvara ṣoḍaśāre
BhP_07.09.022/4 niṣpīḍyamānamupakarṣa vibho prapannam
BhP_07.09.023/1 dṛṣṭā mayā divi vibho 'khiladhiṣṇyapānām
BhP_07.09.023/2 āyuḥ śriyo vibhava icchati yān jano 'yam
BhP_07.09.023/3 ye 'smat pituḥ kupitahāsavijṛmbhitabhrū
BhP_07.09.023/4 visphūrjitena lulitāḥ sa tu te nirastaḥ
BhP_07.09.024/1 tasmādamūstanubhṛtāmahamāśiṣo 'jña
BhP_07.09.024/2 āyuḥ śriyaṃ vibhavamaindriyamāviriñcyāt
BhP_07.09.024/3 necchāmi te vilulitān uruvikrameṇa
BhP_07.09.024/4 kālātmanopanaya māṃ nijabhṛtyapārśvam
BhP_07.09.025/1 kutrāśiṣaḥ śrutisukhā mṛgatṛṣṇirūpāḥ
BhP_07.09.025/2 kvedaṃ kalevaramaśeṣarujāṃ virohaḥ
BhP_07.09.025/3 nirvidyate na tu jano yadapīti vidvān
BhP_07.09.025/4 kāmānalaṃ madhulavaiḥ śamayan durāpaiḥ
BhP_07.09.026/1 kvāhaṃ rajaḥprabhava īśa tamo 'dhike 'smin
BhP_07.09.026/2 jātaḥ suretarakule kva tavānukampā
BhP_07.09.026/3 na brahmaṇo na tu bhavasya na vai ramāyā
BhP_07.09.026/4 yan me 'rpitaḥ śirasi padmakaraḥ prasādaḥ
BhP_07.09.027/1 naiṣā parāvaramatirbhavato nanu syāj
BhP_07.09.027/2 jantoryathātmasuhṛdo jagatastathāpi
BhP_07.09.027/3 saṃsevayā surataroriva te prasādaḥ
BhP_07.09.027/4 sevānurūpamudayo na parāvaratvam
BhP_07.09.028/1 evaṃ janaṃ nipatitaṃ prabhavāhikūpe
BhP_07.09.028/2 kāmābhikāmamanu yaḥ prapatan prasaṅgāt
BhP_07.09.028/3 kṛtvātmasāt surarṣiṇā bhagavan gṛhītaḥ
BhP_07.09.028/4 so 'haṃ kathaṃ nu visṛje tava bhṛtyasevām
BhP_07.09.029/1 matprāṇarakṣaṇamananta piturvadhaśca
BhP_07.09.029/2 manye svabhṛtyaṛṣivākyamṛtaṃ vidhātum
BhP_07.09.029/3 khaḍgaṃ pragṛhya yadavocadasadvidhitsus
BhP_07.09.029/4 tvāmīśvaro madaparo 'vatu kaṃ harāmi
BhP_07.09.030/1 ekastvameva jagadetamamuṣya yat tvam
BhP_07.09.030/2 ādyantayoḥ pṛthag avasyasi madhyataśca
BhP_07.09.030/3 sṛṣṭvā guṇavyatikaraṃ nijamāyayedaṃ
BhP_07.09.030/4 nāneva tairavasitastadanupraviṣṭaḥ
BhP_07.09.031/1 tvamvā idaṃ sadasadīśa bhavāṃstato 'nyo
BhP_07.09.031/2 māyā yadātmaparabuddhiriyaṃ hyapārthā
BhP_07.09.031/3 yadyasya janma nidhanaṃ sthitirīkṣaṇaṃ ca
BhP_07.09.031/4 tadvaitadeva vasukālavadaṣṭitarvoḥ
BhP_07.09.032/1 nyasyedamātmani jagadvilayāmbumadhye
BhP_07.09.032/2 śeṣetmanā nijasukhānubhavo nirīhaḥ
BhP_07.09.032/3 yogena mīlitadṛgātmanipītanidras
BhP_07.09.032/4 turye sthito na tu tamo na guṇāṃśca yuṅkṣe
BhP_07.09.033/1 tasyaiva te vapuridaṃ nijakālaśaktyā
BhP_07.09.033/2 sañcoditaprakṛtidharmaṇa ātmagūḍham
BhP_07.09.033/3 ambhasyanantaśayanādviramatsamādher
BhP_07.09.033/4 nābherabhūt svakaṇikāvaṭavanmahābjam
BhP_07.09.034/1 tatsambhavaḥ kavirato 'nyadapaśyamānas
BhP_07.09.034/2 tvāṃ bījamātmani tataṃ sa bahirvicintya
BhP_07.09.034/3 nāvindadabdaśatamapsu nimajjamāno
BhP_07.09.034/4 jāte 'ṅkure kathamuhopalabheta bījam
BhP_07.09.035/1 sa tvātmayonirativismita āśrito 'bjaṃ
BhP_07.09.035/2 kālena tīvratapasā pariśuddhabhāvaḥ
BhP_07.09.035/3 tvāmātmanīśa bhuvi gandhamivātisūkṣmaṃ
BhP_07.09.035/4 bhūtendriyāśayamaye vitataṃ dadarśa
BhP_07.09.036/1 evaṃ sahasravadanāṅghriśiraḥkaroru
BhP_07.09.036/2 nāsādyakarṇanayanābharaṇāyudhāḍhyam
BhP_07.09.036/3 māyāmayaṃ sadupalakṣitasanniveśaṃ
BhP_07.09.036/4 dṛṣṭvā mahāpuruṣamāpa mudaṃ viriñcaḥ
BhP_07.09.037/1 tasmai bhavān hayaśirastanuvaṃ hi bibhrad
BhP_07.09.037/2 vedadruhāvatibalau madhukaiṭabhākhyau
BhP_07.09.037/3 hatvānayac chrutigaṇāṃśca rajastamaśca
BhP_07.09.037/4 sattvaṃ tava priyatamāṃ tanumāmananti
BhP_07.09.038/1 itthaṃ nṛtiryagṛṣidevajhaṣāvatārair
BhP_07.09.038/2 lokān vibhāvayasi haṃsi jagat pratīpān
BhP_07.09.038/3 dharmaṃ mahāpuruṣa pāsi yugānuvṛttaṃ
BhP_07.09.038/4 channaḥ kalau yadabhavastriyugo 'tha sa tvam
BhP_07.09.039/1 naitan manastava kathāsu vikuṇṭhanātha
BhP_07.09.039/2 samprīyate duritaduṣṭamasādhu tīvram
BhP_07.09.039/3 kāmāturaṃ harṣaśokabhayaiṣaṇārtaṃ
BhP_07.09.039/4 tasmin kathaṃ tava gatiṃ vimṛśāmi dīnaḥ
BhP_07.09.040/1 jihvaikato 'cyuta vikarṣati māvitṛptā
BhP_07.09.040/2 śiśno 'nyatastvagudaraṃ śravaṇaṃ kutaścit
BhP_07.09.040/3 ghrāṇo 'nyataścapaladṛk kva ca karmaśaktir
BhP_07.09.040/4 bahvyaḥ sapatnya iva gehapatiṃ lunanti
BhP_07.09.041/1 evaṃ svakarmapatitaṃ bhavavaitaraṇyām
BhP_07.09.041/2 anyonyajanmamaraṇāśanabhītabhītam
BhP_07.09.041/3 paśyan janaṃ svaparavigrahavairamaitraṃ
BhP_07.09.041/4 hanteti pāracara pīpṛhi mūḍhamadya
BhP_07.09.042/1 ko nvatra te 'khilaguro bhagavan prayāsa
BhP_07.09.042/2 uttāraṇe 'sya bhavasambhavalopahetoḥ
BhP_07.09.042/3 mūḍheṣu vai mahadanugraha ārtabandho
BhP_07.09.042/4 kiṃ tena te priyajanān anusevatāṃ naḥ
BhP_07.09.043/1 naivodvije para duratyayavaitaraṇyās
BhP_07.09.043/2 tvadvīryagāyanamahāmṛtamagnacittaḥ
BhP_07.09.043/3 śoce tato vimukhacetasa indriyārtha
BhP_07.09.043/4 māyāsukhāya bharamudvahato vimūḍhān
BhP_07.09.044/1 prāyeṇa deva munayaḥ svavimuktikāmā
BhP_07.09.044/2 maunaṃ caranti vijane na parārthaniṣṭhāḥ
BhP_07.09.044/3 naitān vihāya kṛpaṇān vimumukṣa eko
BhP_07.09.044/4 nānyaṃ tvadasya śaraṇaṃ bhramato 'nupaśye
BhP_07.09.045/1 yan maithunādigṛhamedhisukhaṃ hi tucchaṃ
BhP_07.09.045/2 kaṇḍūyanena karayoriva duḥkhaduḥkham
BhP_07.09.045/3 tṛpyanti neha kṛpaṇā bahuduḥkhabhājaḥ
BhP_07.09.045/4 kaṇḍūtivan manasijaṃ viṣaheta dhīraḥ
BhP_07.09.046/1 maunavrataśrutatapo 'dhyayanasvadharma
BhP_07.09.046/2 vyākhyārahojapasamādhaya āpavargyāḥ
BhP_07.09.046/3 prāyaḥ paraṃ puruṣa te tvajitendriyāṇāṃ
BhP_07.09.046/4 vārtā bhavantyuta na vātra tu dāmbhikānām
BhP_07.09.047/1 rūpe ime sadasatī tava vedasṛṣṭe
BhP_07.09.047/2 bījāṅkurāviva na cānyadarūpakasya
BhP_07.09.047/3 yuktāḥ samakṣamubhayatra vicakṣante tvāṃ
BhP_07.09.047/4 yogena vahnimiva dāruṣu nānyataḥ syāt
BhP_07.09.048/1 tvaṃ vāyuragniravanirviyadambu mātrāḥ
BhP_07.09.048/2 prāṇendriyāṇi hṛdayaṃ cidanugrahaśca
BhP_07.09.048/3 sarvaṃ tvameva saguṇo viguṇaśca bhūman
BhP_07.09.048/4 nānyat tvadastyapi manovacasā niruktam
BhP_07.09.049/1 naite guṇā na guṇino mahadādayo ye
BhP_07.09.049/2 sarve manaḥ prabhṛtayaḥ sahadevamartyāḥ
BhP_07.09.049/3 ādyantavanta urugāya vidanti hi tvām
BhP_07.09.049/4 evaṃ vimṛśya sudhiyo viramanti śabdāt
BhP_07.09.050/1 tat te 'rhattama namaḥ stutikarmapūjāḥ
BhP_07.09.050/2 karma smṛtiścaraṇayoḥ śravaṇaṃ kathāyām
BhP_07.09.050/3 saṃsevayā tvayi vineti ṣaḍaṅgayā kiṃ
BhP_07.09.050/4 bhaktiṃ janaḥ paramahaṃsagatau labheta
BhP_07.09.051/0 śrīnārada uvāca
BhP_07.09.051/1 etāvadvarṇitaguṇo bhaktyā bhaktena nirguṇaḥ
BhP_07.09.051/2 prahrādaṃ praṇataṃ prīto yatamanyurabhāṣata
BhP_07.09.052/0 śrībhagavān uvāca
BhP_07.09.052/1 prahrāda bhadra bhadraṃ te prīto 'haṃ te 'surottama
BhP_07.09.052/2 varaṃ vṛṇīṣvābhimataṃ kāmapūro 'smyahaṃ nṛṇām
BhP_07.09.053/1 māmaprīṇata āyuṣman darśanaṃ durlabhaṃ hi me
BhP_07.09.053/2 dṛṣṭvā māṃ na punarjanturātmānaṃ taptumarhati
BhP_07.09.054/1 prīṇanti hyatha māṃ dhīrāḥ sarvabhāvena sādhavaḥ
BhP_07.09.054/2 śreyaskāmā mahābhāga sarvāsāmāśiṣāṃ patim
BhP_07.09.055/0 śrīnārada uvāca
BhP_07.09.055/1 evaṃ pralobhyamāno 'pi varairlokapralobhanaiḥ
BhP_07.09.055/2 ekāntitvādbhagavati naicchat tān asurottamaḥ
BhP_07.10.001/0 śrīnārada uvāca
BhP_07.10.001/1 bhaktiyogasya tat sarvamantarāyatayārbhakaḥ
BhP_07.10.001/2 manyamāno hṛṣīkeśaṃ smayamāna uvāca ha
BhP_07.10.002/0 śrīprahrāda uvāca
BhP_07.10.002/1 mā māṃ pralobhayotpattyā saktaṃkāmeṣu tairvaraiḥ
BhP_07.10.002/2 tatsaṅgabhīto nirviṇṇo mumukṣustvāmupāśritaḥ
BhP_07.10.003/1 bhṛtyalakṣaṇajijñāsurbhaktaṃ kāmeṣvacodayat
BhP_07.10.003/2 bhavān saṃsārabījeṣu hṛdayagranthiṣu prabho
BhP_07.10.004/1 nānyathā te 'khilaguro ghaṭeta karuṇātmanaḥ
BhP_07.10.004/2 yasta āśiṣa āśāste na sa bhṛtyaḥ sa vai vaṇik
BhP_07.10.005/1 āśāsāno na vai bhṛtyaḥ svāminyāśiṣa ātmanaḥ
BhP_07.10.005/2 na svāmī bhṛtyataḥ svāmyamicchan yo rāti cāśiṣaḥ
BhP_07.10.006/1 ahaṃ tvakāmastvadbhaktastvaṃ ca svāmyanapāśrayaḥ
BhP_07.10.006/2 nānyathehāvayorartho rājasevakayoriva
BhP_07.10.007/1 yadi dāsyasi me kāmān varāṃstvaṃ varadarṣabha
BhP_07.10.007/2 kāmānāṃ hṛdyasaṃrohaṃ bhavatastu vṛṇe varam
BhP_07.10.008/1 indriyāṇi manaḥ prāṇa ātmā dharmo dhṛtirmatiḥ
BhP_07.10.008/2 hrīḥ śrīstejaḥ smṛtiḥ satyaṃ yasya naśyanti janmanā
BhP_07.10.009/1 vimuñcati yadā kāmān mānavo manasi sthitān
BhP_07.10.009/2 tarhyeva puṇḍarīkākṣa bhagavattvāya kalpate
BhP_07.10.010/1 oṃ namo bhagavate tubhyaṃ puruṣāya mahātmane
BhP_07.10.010/2 haraye 'dbhutasiṃhāya brahmaṇe paramātmane
BhP_07.10.011/0 śrībhagavān uvāca
BhP_07.10.011/1 naikāntino me mayi jātvihāśiṣa āśāsate 'mutra ca ye bhavadvidhāḥ
BhP_07.10.011/2 tathāpi manvantarametadatra daityeśvarāṇāmanubhuṅkṣva bhogān
BhP_07.10.012/1 kathā madīyā juṣamāṇaḥ priyāstvam āveśya māmātmani santamekam
BhP_07.10.012/2 sarveṣu bhūteṣvadhiyajñamīśaṃ yajasva yogena ca karma hinvan
BhP_07.10.013/1 bhogena puṇyaṃ kuśalena pāpaṃ kalevaraṃ kālajavena hitvā
BhP_07.10.013/2 kīrtiṃ viśuddhāṃ suralokagītāṃ vitāya māmeṣyasi muktabandhaḥ
BhP_07.10.014/1 ya etat kīrtayen mahyaṃ tvayā gītamidaṃ naraḥ
BhP_07.10.014/2 tvāṃ ca māṃ ca smaran kāle karmabandhāt pramucyate
BhP_07.10.015/0 śrīprahrāda uvāca
BhP_07.10.015/1 varaṃ varaya etat te varadeśān maheśvara
BhP_07.10.015/2 yadanindat pitā me tvāmavidvāṃsteja aiśvaram
BhP_07.10.016/1 viddhāmarṣāśayaḥ sākṣāt sarvalokaguruṃ prabhum
BhP_07.10.016/2 bhrātṛheti mṛṣādṛṣṭistvadbhakte mayi cāghavān
BhP_07.10.017/1 tasmāt pitā me pūyeta durantāddustarādaghāt
BhP_07.10.017/2 pūtaste 'pāṅgasaṃdṛṣṭastadā kṛpaṇavatsala
BhP_07.10.018/0 śrībhagavān uvāca
BhP_07.10.018/1 triḥsaptabhiḥ pitā pūtaḥ pitṛbhiḥ saha te 'nagha
BhP_07.10.018/2 yat sādho 'sya kule jāto bhavān vai kulapāvanaḥ
BhP_07.10.019/1 yatra yatra ca madbhaktāḥ praśāntāḥ samadarśinaḥ
BhP_07.10.019/2 sādhavaḥ samudācārāste pūyante 'pi kīkaṭāḥ
BhP_07.10.020/1 sarvātmanā na hiṃsanti bhūtagrāmeṣu kiñcana
BhP_07.10.020/2 uccāvaceṣu daityendra madbhāvavigataspṛhāḥ
BhP_07.10.021/1 bhavanti puruṣā loke madbhaktāstvāmanuvratāḥ
BhP_07.10.021/2 bhavān me khalu bhaktānāṃ sarveṣāṃ pratirūpadhṛk
BhP_07.10.022/1 kuru tvaṃ pretakṛtyāni pituḥ pūtasya sarvaśaḥ
BhP_07.10.022/2 madaṅgasparśanenāṅga lokān yāsyati suprajāḥ
BhP_07.10.023/1 pitryaṃ ca sthānamātiṣṭha yathoktaṃ brahmavādibhiḥ
BhP_07.10.023/2 mayyāveśya manastāta kuru karmāṇi matparaḥ
BhP_07.10.024/0 śrīnārada uvāca
BhP_07.10.024/1 prahrādo 'pi tathā cakre pituryat sāmparāyikam
BhP_07.10.024/2 yathāha bhagavān rājannabhiṣikto dvijātibhiḥ
BhP_07.10.025/1 prasādasumukhaṃ dṛṣṭvā brahmā narahariṃ harim
BhP_07.10.025/2 stutvā vāgbhiḥ pavitrābhiḥ prāha devādibhirvṛtaḥ
BhP_07.10.026/0 śrībrahmovāca
BhP_07.10.026/1 devadevākhilādhyakṣa bhūtabhāvana pūrvaja
BhP_07.10.026/2 diṣṭyā te nihataḥ pāpo lokasantāpano 'suraḥ
BhP_07.10.027/1 yo 'sau labdhavaro matto na vadhyo mama sṛṣṭibhiḥ
BhP_07.10.027/2 tapoyogabalonnaddhaḥ samastanigamān ahan
BhP_07.10.028/1 diṣṭyā tattanayaḥ sādhurmahābhāgavato 'rbhakaḥ
BhP_07.10.028/2 tvayā vimocito mṛtyordiṣṭyā tvāṃ samito 'dhunā
BhP_07.10.029/1 etadvapuste bhagavan dhyāyataḥ paramātmanaḥ
BhP_07.10.029/2 sarvato goptṛ santrāsān mṛtyorapi jighāṃsataḥ
BhP_07.10.030/0 śrībhagavān uvāca
BhP_07.10.030/1 maivaṃ vibho 'surāṇāṃ te pradeyaḥ padmasambhava
BhP_07.10.030/2 varaḥ krūranisargāṇāmahīnāmamṛtaṃ yathā
BhP_07.10.031/0 śrīnārada uvāca
BhP_07.10.031/1 ityuktvā bhagavān rājaṃstataścāntardadhe hariḥ
BhP_07.10.031/2 adṛśyaḥ sarvabhūtānāṃ pūjitaḥ parameṣṭhinā
BhP_07.10.032/1 tataḥ sampūjya śirasā vavande parameṣṭhinam
BhP_07.10.032/2 bhavaṃ prajāpatīn devān prahrādo bhagavatkalāḥ
BhP_07.10.033/1 tataḥ kāvyādibhiḥ sārdhaṃ munibhiḥ kamalāsanaḥ
BhP_07.10.033/2 daityānāṃ dānavānāṃ ca prahrādamakarot patim
BhP_07.10.034/1 pratinandya tato devāḥ prayujya paramāśiṣaḥ
BhP_07.10.034/2 svadhāmāni yayū rājan brahmādyāḥ pratipūjitāḥ
BhP_07.10.035/1 evaṃ ca pārṣadau viṣṇoḥ putratvaṃ prāpitau diteḥ
BhP_07.10.035/2 hṛdi sthitena hariṇā vairabhāvena tau hatau
BhP_07.10.036/1 punaśca vipraśāpena rākṣasau tau babhūvatuḥ
BhP_07.10.036/2 kumbhakarṇadaśagrīvau hatau tau rāmavikramaiḥ
BhP_07.10.037/1 śayānau yudhi nirbhinna hṛdayau rāmaśāyakaiḥ
BhP_07.10.037/2 taccittau jahaturdehaṃ yathā prāktanajanmani
BhP_07.10.038/1 tāvihātha punarjātau śiśupālakarūṣajau
BhP_07.10.038/2 harau vairānubandhena paśyataste samīyatuḥ
BhP_07.10.039/1 enaḥ pūrvakṛtaṃ yat tadrājānaḥ kṛṣṇavairiṇaḥ
BhP_07.10.039/2 jahuste 'nte tadātmānaḥ kīṭaḥ peśaskṛto yathā
BhP_07.10.040/1 yathā yathā bhagavato bhaktyā paramayābhidā
BhP_07.10.040/2 nṛpāścaidyādayaḥ sātmyaṃ harestaccintayā yayuḥ
BhP_07.10.041/1 ākhyātaṃ sarvametat te yan māṃ tvaṃ paripṛṣṭavān
BhP_07.10.041/2 damaghoṣasutādīnāṃ hareḥ sātmyamapi dviṣām
BhP_07.10.042/1 eṣā brahmaṇyadevasya kṛṣṇasya ca mahātmanaḥ
BhP_07.10.042/2 avatārakathā puṇyā vadho yatrādidaityayoḥ
BhP_07.10.043/1 prahrādasyānucaritaṃ mahābhāgavatasya ca
BhP_07.10.043/2 bhaktirjñānaṃ viraktiśca yāthārthyaṃ cāsya vai hareḥ
BhP_07.10.044/1 sargasthityapyayeśasya guṇakarmānuvarṇanam
BhP_07.10.044/2 parāvareṣāṃ sthānānāṃ kālena vyatyayo mahān
BhP_07.10.045/1 dharmo bhāgavatānāṃ ca bhagavān yena gamyate
BhP_07.10.045/2 ākhyāne 'smin samāmnātamādhyātmikamaśeṣataḥ
BhP_07.10.046/1 ya etat puṇyamākhyānaṃ viṣṇorvīryopabṛṃhitam
BhP_07.10.046/2 kīrtayec chraddhayā śrutvā karmapāśairvimucyate
BhP_07.10.047/1 etadya ādipuruṣasya mṛgendralīlāṃ
BhP_07.09.047/2 daityendrayūthapavadhaṃ prayataḥ paṭheta
BhP_07.09.047/3 daityātmajasya ca satāṃ pravarasya puṇyaṃ
BhP_07.09.047/4 śrutvānubhāvamakutobhayameti lokam
BhP_07.09.048/1 yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti
BhP_07.10.048/2 yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam
BhP_07.10.049/1 sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ
BhP_07.10.049/2 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca
BhP_07.10.050/1 na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam
BhP_07.10.050/2 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ
BhP_07.10.051/1 sa eṣa bhagavān rājan vyatanodvihataṃ yaśaḥ
BhP_07.10.051/2 purā rudrasya devasya mayenānantamāyinā
BhP_07.10.052/0 rājovāca
BhP_07.10.052/1 kasmin karmaṇi devasya mayo 'han jagadīśituḥ
BhP_07.10.052/2 yathā copacitā kīrtiḥ kṛṣṇenānena kathyatām
BhP_07.10.053/0 śrīnārada uvāca
BhP_07.10.053/1 nirjitā asurā devairyudhyanenopabṛṃhitaiḥ
BhP_07.10.053/2 māyināṃ paramācāryaṃ mayaṃ śaraṇamāyayuḥ
BhP_07.10.054/1 sa nirmāya purastisro haimīraupyāyasīrvibhuḥ
BhP_07.10.054/2 durlakṣyāpāyasaṃyogā durvitarkyaparicchadāḥ
BhP_07.10.055/1 tābhiste 'surasenānyo lokāṃstrīn seśvarān nṛpa
BhP_07.10.055/2 smaranto nāśayāṃ cakruḥ pūrvavairamalakṣitāḥ
BhP_07.10.056/1 tataste seśvarā lokā upāsādyeśvaraṃ natāḥ
BhP_07.10.056/2 trāhi nastāvakān deva vinaṣṭāṃstripurālayaiḥ
BhP_07.10.057/1 athānugṛhya bhagavān mā bhaiṣṭeti surān vibhuḥ
BhP_07.10.057/2 śaraṃ dhanuṣi sandhāya pureṣvastraṃ vyamuñcata
BhP_07.10.058/1 tato 'gnivarṇā iṣava utpetuḥ sūryamaṇḍalāt
BhP_07.10.058/2 yathā mayūkhasandohā nādṛśyanta puro yataḥ
BhP_07.10.059/1 taiḥ spṛṣṭā vyasavaḥ sarve nipetuḥ sma puraukasaḥ
BhP_07.10.059/2 tān ānīya mahāyogī mayaḥ kūparase 'kṣipat
BhP_07.10.060/1 siddhāmṛtarasaspṛṣṭā vajrasārā mahaujasaḥ
BhP_07.10.060/2 uttasthurmeghadalanā vaidyutā iva vahnayaḥ
BhP_07.10.061/1 vilokya bhagnasaṅkalpaṃ vimanaskaṃ vṛṣadhvajam
BhP_07.10.061/2 tadāyaṃ bhagavān viṣṇustatropāyamakalpayat
BhP_07.10.062/1 vatsaścāsīt tadā brahmā svayaṃ viṣṇurayaṃ hi gauḥ
BhP_07.10.062/2 praviśya tripuraṃ kāle rasakūpāmṛtaṃ papau
BhP_07.10.063/1 te 'surā hyapi paśyanto na nyaṣedhan vimohitāḥ
BhP_07.10.063/2 tadvijñāya mahāyogī rasapālān idaṃ jagau
BhP_07.10.064/1 smayan viśokaḥ śokārtān smaran daivagatiṃ ca tām
BhP_07.10.064/2 devo 'suro naro 'nyo vā neśvaro 'stīha kaścana
BhP_07.10.065/1 ātmano 'nyasya vā diṣṭaṃ daivenāpohituṃ dvayoḥ
BhP_07.10.065/2 athāsau śaktibhiḥ svābhiḥ śambhoḥ prādhānikaṃ vyadhāt
BhP_07.10.066/1 dharmajñānaviraktyṛddhi tapovidyākriyādibhiḥ
BhP_07.10.066/2 rathaṃ sūtaṃ dhvajaṃ vāhān dhanurvarmaśarādi yat
BhP_07.10.067/1 sannaddho rathamāsthāya śaraṃ dhanurupādade
BhP_07.10.067/2 śaraṃ dhanuṣi sandhāya muhūrte 'bhijitīśvaraḥ
BhP_07.10.068/1 dadāha tena durbhedyā haro 'tha tripuro nṛpa
BhP_07.10.068/2 divi dundubhayo nedurvimānaśatasaṅkulāḥ
BhP_07.10.069/1 devarṣipitṛsiddheśā jayeti kusumotkaraiḥ
BhP_07.10.069/2 avākiran jagurhṛṣṭā nanṛtuścāpsarogaṇāḥ
BhP_07.10.070/1 evaṃ dagdhvā purastisro bhagavān purahā nṛpa
BhP_07.10.070/2 brahmādibhiḥ stūyamānaḥ svaṃ dhāma pratyapadyata
BhP_07.10.071/1 evaṃ vidhānyasya hareḥ svamāyayā viḍambamānasya nṛlokamātmanaḥ
BhP_07.10.071/2 vīryāṇi gītānyṛṣibhirjagadguror lokaṃ punānānyaparaṃ vadāmi kim
BhP_07.11.001/0 śrīśuka uvāca
BhP_07.11.001/1 śrutvehitaṃ sādhu sabhāsabhājitaṃ mahattamāgraṇya urukramātmanaḥ
BhP_07.11.001/2 yudhiṣṭhiro daityapatermudānvitaḥ papraccha bhūyastanayaṃ svayambhuvaḥ
BhP_07.11.002/0 śrīyudhiṣṭhira uvāca
BhP_07.11.002/1 bhagavan śrotumicchāmi nṛṇāṃ dharmaṃ sanātanam
BhP_07.11.002/2 varṇāśramācārayutaṃ yat pumān vindate param
BhP_07.11.003/1 bhavān prajāpateḥ sākṣādātmajaḥ parameṣṭhinaḥ
BhP_07.11.003/2 sutānāṃ sammato brahmaṃstapoyogasamādhibhiḥ
BhP_07.11.004/1 nārāyaṇaparā viprā dharmaṃ guhyaṃ paraṃ viduḥ
BhP_07.11.004/2 karuṇāḥ sādhavaḥ śāntāstvadvidhā na tathāpare
BhP_07.11.005/0 śrīnārada uvāca
BhP_07.11.005/1 natvā bhagavate 'jāya lokānāṃ dharmasetave
BhP_07.11.005/2 vakṣye sanātanaṃ dharmaṃ nārāyaṇamukhāc chrutam
BhP_07.11.006/1 yo 'vatīryātmano 'ṃśena dākṣāyaṇyāṃ tu dharmataḥ
BhP_07.11.006/2 lokānāṃ svastaye 'dhyāste tapo badarikāśrame
BhP_07.11.007/1 dharmamūlaṃ hi bhagavān sarvavedamayo hariḥ
BhP_07.11.007/2 smṛtaṃ ca tadvidāṃ rājan yena cātmā prasīdati
BhP_07.11.008/1 satyaṃ dayā tapaḥ śaucaṃ titikṣekṣā śamo damaḥ
BhP_07.11.008/2 ahiṃsā brahmacaryaṃ ca tyāgaḥ svādhyāya ārjavam
BhP_07.11.009/1 santoṣaḥ samadṛksevā grāmyehoparamaḥ śanaiḥ
BhP_07.11.009/2 nṛṇāṃ viparyayehekṣā maunamātmavimarśanam
BhP_07.11.010/1 annādyādeḥ saṃvibhāgo bhūtebhyaśca yathārhataḥ
BhP_07.11.010/2 teṣvātmadevatābuddhiḥ sutarāṃ nṛṣu pāṇḍava
BhP_07.11.011/1 śravaṇaṃ kīrtanaṃ cāsya smaraṇaṃ mahatāṃ gateḥ
BhP_07.11.011/2 sevejyāvanatirdāsyaṃ sakhyamātmasamarpaṇam
BhP_07.11.012/1 nṛṇāmayaṃ paro dharmaḥ sarveṣāṃ samudāhṛtaḥ
BhP_07.11.012/2 triṃśallakṣaṇavān rājan sarvātmā yena tuṣyati
BhP_07.11.013/1 saṃskārā yatrāvicchinnāḥ sa dvijo 'jo jagāda yam
BhP_07.11.013/2 ijyādhyayanadānāni vihitāni dvijanmanām
BhP_07.11.013/3 janmakarmāvadātānāṃ kriyāścāśramacoditāḥ
BhP_07.11.014/1 viprasyādhyayanādīni ṣaḍanyasyāpratigrahaḥ
BhP_07.11.014/2 rājño vṛttiḥ prajāgopturaviprādvā karādibhiḥ
BhP_07.11.015/1 vaiśyastu vārtāvṛttiḥ syān nityaṃ brahmakulānugaḥ
BhP_07.11.015/2 śūdrasya dvijaśuśrūṣā vṛttiśca svāmino bhavet
BhP_07.11.016/1 vārtā vicitrā śālīna yāyāvaraśiloñchanam
BhP_07.11.016/2 vipravṛttiścaturdheyaṃ śreyasī cottarottarā
BhP_07.11.017/1 jaghanyo nottamāṃ vṛttimanāpadi bhajen naraḥ
BhP_07.11.017/2 ṛte rājanyamāpatsu sarveṣāmapi sarvaśaḥ
BhP_07.11.018/1 ṛtāmṛtābhyāṃ jīveta mṛtena pramṛtena vā
BhP_07.11.018/2 satyānṛtābhyāmapi vā na śvavṛttyā kadācana
BhP_07.11.019/1 ṛtamuñchaśilaṃ proktamamṛtaṃ yadayācitam
BhP_07.11.019/2 mṛtaṃ tu nityayācñā syāt pramṛtaṃ karṣaṇaṃ smṛtam
BhP_07.11.020/1 satyānṛtaṃ ca vāṇijyaṃ śvavṛttirnīcasevanam
BhP_07.11.020/2 varjayet tāṃ sadā vipro rājanyaśca jugupsitām
BhP_07.11.020/3 sarvavedamayo vipraḥ sarvadevamayo nṛpaḥ
BhP_07.11.021/1 śamo damastapaḥ śaucaṃ santoṣaḥ kṣāntirārjavam
BhP_07.11.021/2 jñānaṃ dayācyutātmatvaṃ satyaṃ ca brahmalakṣaṇam
BhP_07.11.022/1 śauryaṃ vīryaṃ dhṛtistejastyāgaścātmajayaḥ kṣamā
BhP_07.11.022/2 brahmaṇyatā prasādaśca satyaṃ ca kṣatralakṣaṇam
BhP_07.11.023/1 devagurvacyute bhaktistrivargaparipoṣaṇam
BhP_07.11.023/2 āstikyamudyamo nityaṃ naipuṇyaṃ vaiśyalakṣaṇam
BhP_07.11.024/1 śūdrasya sannatiḥ śaucaṃ sevā svāminyamāyayā
BhP_07.11.024/2 amantrayajño hyasteyaṃ satyaṃ goviprarakṣaṇam
BhP_07.11.025/1 strīṇāṃ ca patidevānāṃ tacchuśrūṣānukūlatā
BhP_07.11.025/2 tadbandhuṣvanuvṛttiśca nityaṃ tadvratadhāraṇam
BhP_07.11.026/1 sammārjanopalepābhyāṃ gṛhamaṇḍanavartanaiḥ
BhP_07.11.026/2 svayaṃ ca maṇḍitā nityaṃ parimṛṣṭaparicchadā
BhP_07.11.027/1 kāmairuccāvacaiḥ sādhvī praśrayeṇa damena ca
BhP_07.11.027/2 vākyaiḥ satyaiḥ priyaiḥ premṇā kāle kāle bhajet patim
BhP_07.11.028/1 santuṣṭālolupā dakṣā dharmajñā priyasatyavāk
BhP_07.11.028/2 apramattā śuciḥ snigdhā patiṃ tvapatitaṃ bhajet
BhP_07.11.029/1 yā patiṃ haribhāvena bhajet śrīriva tatparā
BhP_07.11.029/2 haryātmanā harerloke patyā śrīriva modate
BhP_07.11.030/1 vṛttiḥ saṅkarajātīnāṃ tattatkulakṛtā bhavet
BhP_07.11.030/2 acaurāṇāmapāpānāmantyajāntevasāyinām
BhP_07.11.031/1 prāyaḥ svabhāvavihito nṛṇāṃ dharmo yuge yuge
BhP_07.11.031/2 vedadṛgbhiḥ smṛto rājan pretya ceha ca śarmakṛt
BhP_07.11.032/1 vṛttyā svabhāvakṛtayā vartamānaḥ svakarmakṛt
BhP_07.11.032/2 hitvā svabhāvajaṃ karma śanairnirguṇatāmiyāt
BhP_07.11.033/1 upyamānaṃ muhuḥ kṣetraṃ svayaṃ nirvīryatāmiyāt
BhP_07.11.033/2 na kalpate punaḥ sūtyai uptaṃ bījaṃ ca naśyati
BhP_07.11.034/1 evaṃ kāmāśayaṃ cittaṃ kāmānāmatisevayā
BhP_07.11.034/2 virajyeta yathā rājannagnivat kāmabindubhiḥ
BhP_07.11.035/1 yasya yal lakṣaṇaṃ proktaṃ puṃso varṇābhivyañjakam
BhP_07.11.035/2 yadanyatrāpi dṛśyeta tat tenaiva vinirdiśet
BhP_07.12.001/0 śrīnārada uvāca
BhP_07.12.001/1 brahmacārī gurukule vasan dānto gurorhitam
BhP_07.12.001/2 ācaran dāsavan nīco gurau sudṛḍhasauhṛdaḥ
BhP_07.12.002/1 sāyaṃ prātarupāsīta gurvagnyarkasurottamān
BhP_07.12.002/2 sandhye ubhe ca yatavāg japan brahma samāhitaḥ
BhP_07.12.003/1 chandāṃsyadhīyīta gurorāhūtaścet suyantritaḥ
BhP_07.12.003/2 upakrame 'vasāne ca caraṇau śirasā namet
BhP_07.12.004/1 mekhalājinavāsāṃsi jaṭādaṇḍakamaṇḍalūn
BhP_07.12.004/2 bibhṛyādupavītaṃ ca darbhapāṇiryathoditam
BhP_07.12.005/1 sāyaṃ prātaścaredbhaikṣyaṃ gurave tan nivedayet
BhP_07.12.005/2 bhuñjīta yadyanujñāto no cedupavaset kvacit
BhP_07.12.006/1 suśīlo mitabhug dakṣaḥ śraddadhāno jitendriyaḥ
BhP_07.12.006/2 yāvadarthaṃ vyavaharet strīṣu strīnirjiteṣu ca
BhP_07.12.007/1 varjayet pramadāgāthāmagṛhastho bṛhadvrataḥ
BhP_07.12.007/2 indriyāṇi pramāthīni harantyapi yatermanaḥ
BhP_07.12.008/1 keśaprasādhanonmarda snapanābhyañjanādikam
BhP_07.12.008/2 gurustrībhiryuvatibhiḥ kārayen nātmano yuvā
BhP_07.12.009/1 nanvagniḥ pramadā nāma ghṛtakumbhasamaḥ pumān
BhP_07.12.009/2 sutāmapi raho jahyādanyadā yāvadarthakṛt
BhP_07.12.010/1 kalpayitvātmanā yāvadābhāsamidamīśvaraḥ
BhP_07.12.010/2 dvaitaṃ tāvan na viramet tato hyasya viparyayaḥ
BhP_07.12.011/1 etat sarvaṃ gṛhasthasya samāmnātaṃ yaterapi
BhP_07.12.011/2 guruvṛttirvikalpena gṛhasthasyartugāminaḥ
BhP_07.12.012/1 añjanābhyañjanonmarda stryavalekhāmiṣaṃ madhu
BhP_07.12.012/2 sraggandhalepālaṅkārāṃstyajeyurye bṛhadvratāḥ
BhP_07.12.013/1 uṣitvaivaṃ gurukule dvijo 'dhītyāvabudhya ca
BhP_07.12.013/2 trayīṃ sāṅgopaniṣadaṃ yāvadarthaṃ yathābalam
BhP_07.12.014/1 dattvā varamanujñāto guroḥ kāmaṃ yadīśvaraḥ
BhP_07.12.014/2 gṛhaṃ vanaṃ vā praviśet pravrajet tatra vā vaset
BhP_07.12.015/1 agnau gurāvātmani ca sarvabhūteṣvadhokṣajam
BhP_07.12.015/2 bhūtaiḥ svadhāmabhiḥ paśyedapraviṣṭaṃ praviṣṭavat
BhP_07.12.016/1 evaṃ vidho brahmacārī vānaprastho yatirgṛhī
BhP_07.12.016/2 caran viditavijñānaḥ paraṃ brahmādhigacchati
BhP_07.12.017/1 vānaprasthasya vakṣyāmi niyamān munisammatān
BhP_07.12.017/2 yān āsthāya munirgacchedṛṣilokamuhāñjasā
BhP_07.12.018/1 na kṛṣṭapacyamaśnīyādakṛṣṭaṃ cāpyakālataḥ
BhP_07.12.018/2 agnipakvamathāmaṃ vā arkapakvamutāharet
BhP_07.12.019/1 vanyaiścarupuroḍāśān nirvapet kālacoditān
BhP_07.12.019/2 labdhe nave nave 'nnādye purāṇaṃ ca parityajet
BhP_07.12.020/1 agnyarthameva śaraṇamuṭajaṃ vādrikandaram
BhP_07.12.020/2 śrayeta himavāyvagni varṣārkātapaṣāṭ svayam
BhP_07.12.021/1 keśaromanakhaśmaśru malāni jaṭilo dadhat
BhP_07.12.021/2 kamaṇḍalvajine daṇḍa valkalāgniparicchadān
BhP_07.12.022/1 caredvane dvādaśābdān aṣṭau vā caturo muniḥ
BhP_07.12.022/2 dvāvekaṃ vā yathā buddhirna vipadyeta kṛcchrataḥ
BhP_07.12.023/1 yadākalpaḥ svakriyāyāṃ vyādhibhirjarayāthavā
BhP_07.12.023/2 ānvīkṣikyāṃ vā vidyāyāṃ kuryādanaśanādikam
BhP_07.12.024/1 ātmanyagnīn samāropya sannyasyāhaṃ mamātmatām
BhP_07.12.024/2 kāraṇeṣu nyaset samyak saṅghātaṃ tu yathārhataḥ
BhP_07.12.025/1 khe khāni vāyau niśvāsāṃstejaḥsūṣmāṇamātmavān
BhP_07.12.025/2 apsvasṛkśleṣmapūyāni kṣitau śeṣaṃ yathodbhavam
BhP_07.12.026/1 vācamagnau savaktavyāmindre śilpaṃ karāvapi
BhP_07.12.026/2 padāni gatyā vayasi ratyopasthaṃ prajāpatau
BhP_07.12.027/1 mṛtyau pāyuṃ visargaṃ ca yathāsthānaṃ vinirdiśet
BhP_07.12.027/2 dikṣu śrotraṃ sanādena sparśenādhyātmani tvacam
BhP_07.12.028/1 rūpāṇi cakṣuṣā rājan jyotiṣyabhiniveśayet
BhP_07.12.028/2 apsu pracetasā jihvāṃ ghreyairghrāṇaṃ kṣitau nyaset
BhP_07.12.029/1 mano manorathaiścandre buddhiṃ bodhyaiḥ kavau pare
BhP_07.12.029/2 karmāṇyadhyātmanā rudre yadahaṃ mamatākriyā
BhP_07.12.029/3 sattvena cittaṃ kṣetrajñe guṇairvaikārikaṃ pare
BhP_07.12.030/1 apsu kṣitimapo jyotiṣyado vāyau nabhasyamum
BhP_07.12.030/2 kūṭasthe tac ca mahati tadavyakte 'kṣare ca tat
BhP_07.12.031/1 ityakṣaratayātmānaṃ cinmātramavaśeṣitam
BhP_07.12.031/2 jñātvādvayo 'tha virameddagdhayonirivānalaḥ
BhP_07.13.001/0 śrīnārada uvāca
BhP_07.13.001/1 kalpastvevaṃ parivrajya dehamātrāvaśeṣitaḥ
BhP_07.13.001/2 grāmaikarātravidhinā nirapekṣaścaren mahīm
BhP_07.13.002/1 bibhṛyādyadyasau vāsaḥ kaupīnācchādanaṃ param
BhP_07.13.002/2 tyaktaṃ na liṅgāddaṇḍāderanyat kiñcidanāpadi
BhP_07.13.003/1 eka eva caredbhikṣurātmārāmo 'napāśrayaḥ
BhP_07.13.003/2 sarvabhūtasuhṛcchānto nārāyaṇaparāyaṇaḥ
BhP_07.13.004/1 paśyedātmanyado viśvaṃ pare sadasato 'vyaye
BhP_07.13.004/2 ātmānaṃ ca paraṃ brahma sarvatra sadasanmaye
BhP_07.13.005/1 suptiprabodhayoḥ sandhāvātmano gatimātmadṛk
BhP_07.13.005/2 paśyan bandhaṃ ca mokṣaṃ ca māyāmātraṃ na vastutaḥ
BhP_07.13.006/1 nābhinandeddhruvaṃ mṛtyumadhruvaṃ vāsya jīvitam
BhP_07.13.006/2 kālaṃ paraṃ pratīkṣeta bhūtānāṃ prabhavāpyayam
BhP_07.13.007/1 nāsacchāstreṣu sajjeta nopajīveta jīvikām
BhP_07.13.007/2 vādavādāṃstyajet tarkān pakṣaṃ kaṃca na saṃśrayet
BhP_07.13.008/1 na śiṣyān anubadhnīta granthān naivābhyasedbahūn
BhP_07.13.008/2 na vyākhyāmupayuñjīta nārambhān ārabhet kvacit
BhP_07.13.009/1 na yaterāśramaḥ prāyo dharmaheturmahātmanaḥ
BhP_07.13.009/2 śāntasya samacittasya bibhṛyāduta vā tyajet
BhP_07.13.010/1 avyaktaliṅgo vyaktārtho manīṣyunmattabālavat
BhP_07.13.010/2 kavirmūkavadātmānaṃ sa dṛṣṭyā darśayen nṛṇām
BhP_07.13.011/1 atrāpyudāharantīmamitihāsaṃ purātanam
BhP_07.13.011/2 prahrādasya ca saṃvādaṃ munerājagarasya ca
BhP_07.13.012/1 taṃ śayānaṃ dharopasthe kāveryāṃ sahyasānuni
BhP_07.13.012/2 rajasvalaistanūdeśairnigūḍhāmalatejasam
BhP_07.13.013/1 dadarśa lokān vicaran lokatattvavivitsayā
BhP_07.13.013/2 vṛto 'mātyaiḥ katipayaiḥ prahrādo bhagavatpriyaḥ
BhP_07.13.014/1 karmaṇākṛtibhirvācā liṅgairvarṇāśramādibhiḥ
BhP_07.13.014/2 na vidanti janā yaṃ vai so 'sāviti na veti ca
BhP_07.13.015/1 taṃ natvābhyarcya vidhivat pādayoḥ śirasā spṛśan
BhP_07.13.015/2 vivitsuridamaprākṣīn mahābhāgavato 'suraḥ
BhP_07.13.016/1 bibharṣi kāyaṃ pīvānaṃ sodyamo bhogavān yathā
BhP_07.13.016/2 vittaṃ caivodyamavatāṃ bhogo vittavatāmiha
BhP_07.13.016/3 bhogināṃ khalu deho 'yaṃ pīvā bhavati nānyathā
BhP_07.13.017/1 na te śayānasya nirudyamasya brahman nu hārtho yata eva bhogaḥ
BhP_07.13.017/2 abhogino 'yaṃ tava vipra dehaḥ pīvā yatastadvada naḥ kṣamaṃ cet
BhP_07.13.018/1 kaviḥ kalpo nipuṇadṛk citrapriyakathaḥ samaḥ
BhP_07.13.018/2 lokasya kurvataḥ karma śeṣe tadvīkṣitāpi vā
BhP_07.13.019/0 śrīnārada uvāca
BhP_07.13.019/1 sa itthaṃ daityapatinā paripṛṣṭo mahāmuniḥ
BhP_07.13.019/2 smayamānastamabhyāha tadvāgamṛtayantritaḥ
BhP_07.13.020/0 śrībrāhmaṇa uvāca
BhP_07.13.020/1 vededamasuraśreṣṭha bhavān nanvāryasammataḥ
BhP_07.13.020/2 īhoparamayornṝṇāṃ padānyadhyātmacakṣuṣā
BhP_07.13.021/1 yasya nārāyaṇo devo bhagavān hṛdgataḥ sadā
BhP_07.13.021/2 bhaktyā kevalayājñānaṃ dhunoti dhvāntamarkavat
BhP_07.13.022/1 tathāpi brūmahe praśnāṃstava rājan yathāśrutam
BhP_07.13.022/2 sambhāṣaṇīyo hi bhavān ātmanaḥ śuddhimicchatā
BhP_07.13.023/1 tṛṣṇayā bhavavāhinyā yogyaiḥ kāmairapūryayā
BhP_07.13.023/2 karmāṇi kāryamāṇo 'haṃ nānāyoniṣu yojitaḥ
BhP_07.13.024/1 yadṛcchayā lokamimaṃ prāpitaḥ karmabhirbhraman
BhP_07.13.024/2 svargāpavargayordvāraṃ tiraścāṃ punarasya ca
BhP_07.13.025/1 tatrāpi dampatīnāṃ ca sukhāyānyāpanuttaye
BhP_07.13.025/2 karmāṇi kurvatāṃ dṛṣṭvā nivṛtto 'smi viparyayam
BhP_07.13.026/1 sukhamasyātmano rūpaṃ sarvehoparatistanuḥ
BhP_07.13.026/2 manaḥsaṃsparśajān dṛṣṭvā bhogān svapsyāmi saṃviśan
BhP_07.13.027/1 ityetadātmanaḥ svārthaṃ santaṃ vismṛtya vai pumān
BhP_07.13.027/2 vicitrāmasati dvaite ghorāmāpnoti saṃsṛtim
BhP_07.13.028/1 jalaṃ tadudbhavaiśchannaṃ hitvājño jalakāmyayā
BhP_07.13.028/2 mṛgatṛṣṇāmupādhāvet tathānyatrārthadṛk svataḥ
BhP_07.13.029/1 dehādibhirdaivatantrairātmanaḥ sukhamīhataḥ
BhP_07.13.029/2 duḥkhātyayaṃ cānīśasya kriyā moghāḥ kṛtāḥ kṛtāḥ
BhP_07.13.030/1 ādhyātmikādibhirduḥkhairavimuktasya karhicit
BhP_07.13.030/2 martyasya kṛcchropanatairarthaiḥ kāmaiḥ kriyeta kim
BhP_07.13.031/1 paśyāmi dhanināṃ kleśaṃ lubdhānāmajitātmanām
BhP_07.13.031/2 bhayādalabdhanidrāṇāṃ sarvato 'bhiviśaṅkinām
BhP_07.13.032/1 rājataścaurataḥ śatroḥ svajanāt paśupakṣitaḥ
BhP_07.13.032/2 arthibhyaḥ kālataḥ svasmān nityaṃ prāṇārthavadbhayam
BhP_07.13.033/1 śokamohabhayakrodha rāgaklaibyaśramādayaḥ
BhP_07.13.033/2 yanmūlāḥ syurnṛṇāṃ jahyāt spṛhāṃ prāṇārthayorbudhaḥ
BhP_07.13.034/1 madhukāramahāsarpau loke 'smin no gurūttamau
BhP_07.13.034/2 vairāgyaṃ paritoṣaṃ ca prāptā yacchikṣayā vayam
BhP_07.13.035/1 virāgaḥ sarvakāmebhyaḥ śikṣito me madhuvratāt
BhP_07.13.035/2 kṛcchrāptaṃ madhuvadvittaṃ hatvāpyanyo haret patim
BhP_07.13.036/1 anīhaḥ parituṣṭātmā yadṛcchopanatādaham
BhP_07.13.036/2 no cec chaye bahvahāni mahāhiriva sattvavān
BhP_07.13.037/1 kvacidalpaṃ kvacidbhūri bhuñje 'nnaṃ svādvasvādu vā
BhP_07.13.037/2 kvacidbhūri guṇopetaṃ guṇahīnamuta kvacit
BhP_07.13.038/1 śraddhayopahṛtaṃ kvāpi kadācin mānavarjitam
BhP_07.13.038/2 bhuñje bhuktvātha kasmiṃściddivā naktaṃ yadṛcchayā
BhP_07.13.039/1 kṣaumaṃ dukūlamajinaṃ cīraṃ valkalameva vā
BhP_07.13.039/2 vase 'nyadapi samprāptaṃ diṣṭabhuk tuṣṭadhīraham
BhP_07.13.040/1 kvacic chaye dharopasthe tṛṇaparṇāśmabhasmasu
BhP_07.13.040/2 kvacit prāsādaparyaṅke kaśipau vā parecchayā
BhP_07.13.041/1 kvacit snāto 'nuliptāṅgaḥ suvāsāḥ sragvyalaṅkṛtaḥ
BhP_07.13.041/2 rathebhāśvaiścare kvāpi digvāsā grahavadvibho
BhP_07.13.042/1 nāhaṃ ninde na ca staumi svabhāvaviṣamaṃ janam
BhP_07.13.042/2 eteṣāṃ śreya āśāse utaikātmyaṃ mahātmani
BhP_07.13.043/1 vikalpaṃ juhuyāc cittau tāṃ manasyarthavibhrame
BhP_07.13.043/2 mano vaikārike hutvā taṃ māyāyāṃ juhotyanu
BhP_07.13.044/1 ātmānubhūtau tāṃ māyāṃ juhuyāt satyadṛṅ muniḥ
BhP_07.13.044/2 tato nirīho viramet svānubhūtyātmani sthitaḥ
BhP_07.13.045/1 svātmavṛttaṃ mayetthaṃ te suguptamapi varṇitam
BhP_07.13.045/2 vyapetaṃ lokaśāstrābhyāṃ bhavān hi bhagavatparaḥ
BhP_07.13.046/0 śrīnārada uvāca
BhP_07.13.046/1 dharmaṃ pāramahaṃsyaṃ vai muneḥ śrutvāsureśvaraḥ
BhP_07.13.046/2 pūjayitvā tataḥ prīta āmantrya prayayau gṛham
BhP_07.14.001/0 śrīyudhiṣṭhira uvāca
BhP_07.14.001/1 gṛhastha etāṃ padavīṃ vidhinā yena cāñjasā
BhP_07.14.001/2 yāyāddevaṛṣe brūhi mādṛśo gṛhamūḍhadhīḥ
BhP_07.14.002/0 śrīnārada uvāca
BhP_07.14.002/1 gṛheṣvavasthito rājan kriyāḥ kurvan yathocitāḥ
BhP_07.14.002/2 vāsudevārpaṇaṃ sākṣādupāsīta mahāmunīn
BhP_07.14.003/1 śṛṇvan bhagavato 'bhīkṣṇamavatārakathāmṛtam
BhP_07.14.003/2 śraddadhāno yathākālamupaśāntajanāvṛtaḥ
BhP_07.14.004/1 satsaṅgāc chanakaiḥ saṅgamātmajāyātmajādiṣu
BhP_07.14.004/2 vimuñcen mucyamāneṣu svayaṃ svapnavadutthitaḥ
BhP_07.14.005/1 yāvadarthamupāsīno dehe gehe ca paṇḍitaḥ
BhP_07.14.005/2 virakto raktavat tatra nṛloke naratāṃ nyaset
BhP_07.14.006/1 jñātayaḥ pitarau putrā bhrātaraḥ suhṛdo 'pare
BhP_07.14.006/2 yadvadanti yadicchanti cānumodeta nirmamaḥ
BhP_07.14.007/1 divyaṃ bhaumaṃ cāntarīkṣaṃ vittamacyutanirmitam
BhP_07.14.007/2 tat sarvamupayuñjāna etat kuryāt svato budhaḥ
BhP_07.14.008/1 yāvadbhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām
BhP_07.14.008/2 adhikaṃ yo 'bhimanyeta sa steno daṇḍamarhati
BhP_07.14.009/1 mṛgoṣṭrakharamarkākhu sarīsṛp khagamakṣikāḥ
BhP_07.14.009/2 ātmanaḥ putravat paśyet taireṣāmantaraṃ kiyat
BhP_07.14.010/1 trivargaṃ nātikṛcchreṇa bhajeta gṛhamedhyapi
BhP_07.14.010/2 yathādeśaṃ yathākālaṃ yāvaddaivopapāditam
BhP_07.14.011/1 āśvāghānte 'vasāyibhyaḥ kāmān saṃvibhajedyathā
BhP_07.14.011/2 apyekāmātmano dārāṃ nṛṇāṃ svatvagraho yataḥ
BhP_07.14.012/1 jahyādyadarthe svān prāṇān hanyādvā pitaraṃ gurum
BhP_07.14.012/2 tasyāṃ svatvaṃ striyāṃ jahyādyastena hyajito jitaḥ
BhP_07.14.013/1 kṛmiviḍbhasmaniṣṭhāntaṃ kvedaṃ tucchaṃ kalevaram
BhP_07.14.013/2 kva tadīyaratirbhāryā kvāyamātmā nabhaśchadiḥ
BhP_07.14.014/1 siddhairyajñāvaśiṣṭārthaiḥ kalpayedvṛttimātmanaḥ
BhP_07.14.014/2 śeṣe svatvaṃ tyajan prājñaḥ padavīṃ mahatāmiyāt
BhP_07.14.015/1 devān ṛṣīn nṛbhūtāni pitṝn ātmānamanvaham
BhP_07.14.015/2 svavṛttyāgatavittena yajeta puruṣaṃ pṛthak
BhP_07.14.016/1 yarhyātmano 'dhikārādyāḥ sarvāḥ syuryajñasampadaḥ
BhP_07.14.016/2 vaitānikena vidhinā agnihotrādinā yajet
BhP_07.14.017/1 na hyagnimukhato 'yaṃ vai bhagavān sarvayajñabhuk
BhP_07.14.017/2 ijyeta haviṣā rājan yathā vipramukhe hutaiḥ
BhP_07.14.018/1 tasmādbrāhmaṇadeveṣu martyādiṣu yathārhataḥ
BhP_07.14.018/2 taistaiḥ kāmairyajasvainaṃ kṣetrajñaṃ brāhmaṇān anu
BhP_07.14.019/1 kuryādaparapakṣīyaṃ māsi prauṣṭhapade dvijaḥ
BhP_07.14.019/2 śrāddhaṃ pitroryathāvittaṃ tadbandhūnāṃ ca vittavān
BhP_07.14.020/1 ayane viṣuve kuryādvyatīpāte dinakṣaye
BhP_07.14.020/2 candrādityoparāge ca dvādaśyāṃ śravaṇeṣu ca
BhP_07.14.021/1 tṛtīyāyāṃ śuklapakṣe navamyāmatha kārtike
BhP_07.14.021/2 catasṛṣvapyaṣṭakāsu hemante śiśire tathā
BhP_07.14.022/1 māghe ca sitasaptamyāṃ maghārākāsamāgame
BhP_07.14.022/2 rākayā cānumatyā ca māsarkṣāṇi yutānyapi
BhP_07.14.023/1 dvādaśyāmanurādhā syāc chravaṇastisra uttarāḥ
BhP_07.14.023/2 tisṛṣvekādaśī vāsu janmarkṣaśroṇayogayuk
BhP_07.14.024/1 ta ete śreyasaḥ kālā nṝṇāṃ śreyovivardhanāḥ
BhP_07.14.024/2 kuryāt sarvātmanaiteṣu śreyo 'moghaṃ tadāyuṣaḥ
BhP_07.14.025/1 eṣu snānaṃ japo homo vrataṃ devadvijārcanam
BhP_07.14.025/2 pitṛdevanṛbhūtebhyo yaddattaṃ taddhyanaśvaram
BhP_07.14.026/1 saṃskārakālo jāyāyā apatyasyātmanastathā
BhP_07.14.026/2 pretasaṃsthā mṛtāhaśca karmaṇyabhyudaye nṛpa
BhP_07.14.027/1 atha deśān pravakṣyāmi dharmādiśreyāavahān
BhP_07.14.027/2 sa vai puṇyatamo deśaḥ satpātraṃ yatra labhyate
BhP_07.14.028/1 bimbaṃ bhagavato yatra sarvametac carācaram
BhP_07.14.028/2 yatra ha brāhmaṇakulaṃ tapovidyādayānvitam
BhP_07.14.029/1 yatra yatra harerarcā sa deśaḥ śreyasāṃ padam
BhP_07.14.029/2 yatra gaṅgādayo nadyaḥ purāṇeṣu ca viśrutāḥ
BhP_07.14.030/1 sarāṃsi puṣkarādīni kṣetrāṇyarhāśritānyuta
BhP_07.14.030/2 kurukṣetraṃ gayaśiraḥ prayāgaḥ pulahāśramaḥ
BhP_07.14.031/1 naimiṣaṃ phālgunaṃ setuḥ prabhāso 'tha kuśasthalī
BhP_07.14.031/2 vārāṇasī madhupurī pampā bindusarastathā
BhP_07.14.032/1 nārāyaṇāśramo nandā sītārāmāśramādayaḥ
BhP_07.14.032/2 sarve kulācalā rājan mahendramalayādayaḥ
BhP_07.14.033/1 ete puṇyatamā deśā harerarcāśritāśca ye
BhP_07.14.033/2 etān deśān niṣeveta śreyaskāmo hyabhīkṣṇaśaḥ
BhP_07.14.033/3 dharmo hyatrehitaḥ puṃsāṃ sahasrādhiphalodayaḥ
BhP_07.14.034/1 pātraṃ tvatra niruktaṃ vai kavibhiḥ pātravittamaiḥ
BhP_07.14.034/2 harirevaika urvīśa yanmayaṃ vai carācaram
BhP_07.14.035/1 devarṣyarhatsu vai satsu tatra brahmātmajādiṣu
BhP_07.14.035/2 rājan yadagrapūjāyāṃ mataḥ pātratayācyutaḥ
BhP_07.14.036/1 jīvarāśibhirākīrṇa aṇḍakośāṅghripo mahān
BhP_07.14.036/2 tanmūlatvādacyutejyā sarvajīvātmatarpaṇam
BhP_07.14.037/1 purāṇyanena sṛṣṭāni nṛtiryagṛṣidevatāḥ
BhP_07.14.037/2 śete jīvena rūpeṇa pureṣu puruṣo hyasau
BhP_07.14.038/1 teṣveva bhagavān rājaṃstāratamyena vartate
BhP_07.14.038/2 tasmāt pātraṃ hi puruṣo yāvān ātmā yatheyate
BhP_07.14.039/1 dṛṣṭvā teṣāṃ mitho nṛṇāmavajñānātmatāṃ nṛpa
BhP_07.14.039/2 tretādiṣu harerarcā kriyāyai kavibhiḥ kṛtā
BhP_07.14.040/1 tato 'rcāyāṃ hariṃ kecit saṃśraddhāya saparyayā
BhP_07.14.040/2 upāsata upāstāpi nārthadā puruṣadviṣām
BhP_07.14.041/1 puruṣeṣvapi rājendra supātraṃ brāhmaṇaṃ viduḥ
BhP_07.14.041/2 tapasā vidyayā tuṣṭyā dhatte vedaṃ harestanum
BhP_07.14.042/1 nanvasya brāhmaṇā rājan kṛṣṇasya jagadātmanaḥ
BhP_07.14.042/2 punantaḥ pādarajasā trilokīṃ daivataṃ mahat
BhP_07.15.001/0 śrīnārada uvāca
BhP_07.15.001/1 karmaniṣṭhā dvijāḥ kecit taponiṣṭhā nṛpāpare
BhP_07.15.001/2 svādhyāye 'nye pravacane kecana jñānayogayoḥ
BhP_07.15.002/1 jñānaniṣṭhāya deyāni kavyānyānantyamicchatā
BhP_07.15.002/2 daive ca tadabhāve syāditarebhyo yathārhataḥ
BhP_07.15.003/1 dvau daive pitṛkārye trīn ekaikamubhayatra vā
BhP_07.15.003/2 bhojayet susamṛddho 'pi śrāddhe kuryān na vistaram
BhP_07.15.004/1 deśakālocitaśraddhā dravyapātrārhaṇāni ca
BhP_07.15.004/2 samyag bhavanti naitāni vistarāt svajanārpaṇāt
BhP_07.15.005/1 deśe kāle ca samprāpte munyannaṃ haridaivatam
BhP_07.15.005/2 śraddhayā vidhivat pātre nyastaṃ kāmadhug akṣayam
BhP_07.15.006/1 devarṣipitṛbhūtebhya ātmane svajanāya ca
BhP_07.15.006/2 annaṃ saṃvibhajan paśyet sarvaṃ tat puruṣātmakam
BhP_07.15.007/1 na dadyādāmiṣaṃ śrāddhe na cādyāddharmatattvavit
BhP_07.15.007/2 munyannaiḥ syāt parā prītiryathā na paśuhiṃsayā
BhP_07.15.008/1 naitādṛśaḥ paro dharmo nṛṇāṃ saddharmamicchatām
BhP_07.15.008/2 nyāso daṇḍasya bhūteṣu manovākkāyajasya yaḥ
BhP_07.15.009/1 eke karmamayān yajñān jñānino yajñavittamāḥ
BhP_07.15.009/2 ātmasaṃyamane 'nīhā juhvati jñānadīpite
BhP_07.15.010/1 dravyayajñairyakṣyamāṇaṃ dṛṣṭvā bhūtāni bibhyati
BhP_07.15.010/2 eṣa mākaruṇo hanyādatajjño hyasutṛp dhruvam
BhP_07.15.011/1 tasmāddaivopapannena munyannenāpi dharmavit
BhP_07.15.011/2 santuṣṭo 'harahaḥ kuryān nityanaimittikīḥ kriyāḥ
BhP_07.15.012/1 vidharmaḥ paradharmaśca ābhāsa upamā chalaḥ
BhP_07.15.012/2 adharmaśākhāḥ pañcemā dharmajño 'dharmavat tyajet
BhP_07.15.013/1 dharmabādho vidharmaḥ syāt paradharmo 'nyacoditaḥ
BhP_07.15.013/2 upadharmastu pākhaṇḍo dambho vā śabdabhic chalaḥ
BhP_07.15.014/1 yastvicchayā kṛtaḥ pumbhirābhāso hyāśramāt pṛthak
BhP_07.15.014/2 svabhāvavihito dharmaḥ kasya neṣṭaḥ praśāntaye
BhP_07.15.015/1 dharmārthamapi neheta yātrārthaṃ vādhano dhanam
BhP_07.15.015/2 anīhānīhamānasya mahāheriva vṛttidā
BhP_07.15.016/1 santuṣṭasya nirīhasya svātmārāmasya yat sukham
BhP_07.15.016/2 kutastat kāmalobhena dhāvato 'rthehayā diśaḥ
BhP_07.15.017/1 sadā santuṣṭamanasaḥ sarvāḥ śivamayā diśaḥ
BhP_07.15.017/2 śarkarākaṇṭakādibhyo yathopānatpadaḥ śivam
BhP_07.15.018/1 santuṣṭaḥ kena vā rājan na vartetāpi vāriṇā
BhP_07.15.018/2 aupasthyajaihvyakārpaṇyādgṛhapālāyate janaḥ
BhP_07.15.019/1 asantuṣṭasya viprasya tejo vidyā tapo yaśaḥ
BhP_07.15.019/2 sravantīndriyalaulyena jñānaṃ caivāvakīryate
BhP_07.15.020/1 kāmasyāntaṃ hi kṣuttṛḍbhyāṃ krodhasyaitat phalodayāt
BhP_07.15.020/2 jano yāti na lobhasya jitvā bhuktvā diśo bhuvaḥ
BhP_07.15.021/1 paṇḍitā bahavo rājan bahujñāḥ saṃśayacchidaḥ
BhP_07.15.021/2 sadasas patayo 'pyeke asantoṣāt patantyadhaḥ
BhP_07.15.022/1 asaṅkalpāj jayet kāmaṃ krodhaṃ kāmavivarjanāt
BhP_07.15.022/2 arthānarthekṣayā lobhaṃ bhayaṃ tattvāvamarśanāt
BhP_07.15.023/1 ānvīkṣikyā śokamohau dambhaṃ mahadupāsayā
BhP_07.15.023/2 yogāntarāyān maunena hiṃsāṃ kāmādyanīhayā
BhP_07.15.024/1 kṛpayā bhūtajaṃ duḥkhaṃ daivaṃ jahyāt samādhinā
BhP_07.15.024/2 ātmajaṃ yogavīryeṇa nidrāṃ sattvaniṣevayā
BhP_07.15.025/1 rajastamaśca sattvena sattvaṃ copaśamena ca
BhP_07.15.025/2 etat sarvaṃ gurau bhaktyā puruṣo hyañjasā jayet
BhP_07.15.026/1 yasya sākṣādbhagavati jñānadīpaprade gurau
BhP_07.15.026/2 martyāsaddhīḥ śrutaṃ tasya sarvaṃ kuñjaraśaucavat
BhP_07.15.027/1 eṣa vai bhagavān sākṣāt pradhānapuruṣeśvaraḥ
BhP_07.15.027/2 yogeśvarairvimṛgyāṅghrirloko yaṃ manyate naram
BhP_07.15.028/1 ṣaḍvargasaṃyamaikāntāḥ sarvā niyamacodanāḥ
BhP_07.15.028/2 tadantā yadi no yogān āvaheyuḥ śramāvahāḥ
BhP_07.15.029/1 yathā vārtādayo hyarthā yogasyārthaṃ na bibhrati
BhP_07.15.029/2 anarthāya bhaveyuḥ sma pūrtamiṣṭaṃ tathāsataḥ
BhP_07.15.030/1 yaścittavijaye yattaḥ syān niḥsaṅgo 'parigrahaḥ
BhP_07.15.030/2 eko viviktaśaraṇo bhikṣurbhaikṣyamitāśanaḥ
BhP_07.15.031/1 deśe śucau same rājan saṃsthāpyāsanamātmanaḥ
BhP_07.15.031/2 sthiraṃ sukhaṃ samaṃ tasminnāsītarjvaṅga omiti
BhP_07.15.032/1 prāṇāpānau sannirundhyāt pūrakumbhakarecakaiḥ
BhP_07.15.032/2 yāvan manastyajet kāmān svanāsāgranirīkṣaṇaḥ
BhP_07.15.033/1 yato yato niḥsarati manaḥ kāmahataṃ bhramat
BhP_07.15.033/2 tatastata upāhṛtya hṛdi rundhyāc chanairbudhaḥ
BhP_07.15.034/1 evamabhyasyataścittaṃ kālenālpīyasā yateḥ
BhP_07.15.034/2 aniśaṃ tasya nirvāṇaṃ yātyanindhanavahnivat
BhP_07.15.035/1 kāmādibhiranāviddhaṃ praśāntākhilavṛtti yat
BhP_07.15.035/2 cittaṃ brahmasukhaspṛṣṭaṃ naivottiṣṭheta karhicit
BhP_07.15.036/1 yaḥ pravrajya gṛhāt pūrvaṃ trivargāvapanāt punaḥ
BhP_07.15.036/2 yadi seveta tān bhikṣuḥ sa vai vāntāśyapatrapaḥ
BhP_07.15.037/1 yaiḥ svadehaḥ smṛto 'nātmā martyo viṭkṛmibhasmavat
BhP_07.15.037/2 ta enamātmasāt kṛtvā ślāghayanti hyasattamāḥ
BhP_07.15.038/1 gṛhasthasya kriyātyāgo vratatyāgo vaṭorapi
BhP_07.15.038/2 tapasvino grāmasevā bhikṣorindriyalolatā
BhP_07.15.039/1 āśramāpasadā hyete khalvāśramaviḍambanāḥ
BhP_07.15.039/2 devamāyāvimūḍhāṃstān upekṣetānukampayā
BhP_07.15.040/1 ātmānaṃ cedvijānīyāt paraṃ jñānadhutāśayaḥ
BhP_07.15.040/2 kimicchan kasya vā hetordehaṃ puṣṇāti lampaṭaḥ
BhP_07.15.041/1 āhuḥ śarīraṃ rathamindriyāṇi hayān abhīṣūn mana indriyeśam
BhP_07.15.041/2 vartmāni mātrā dhiṣaṇāṃ ca sūtaṃ sattvaṃ bṛhadbandhuramīśasṛṣṭam
BhP_07.15.042/1 akṣaṃ daśaprāṇamadharmadharmau cakre 'bhimānaṃ rathinaṃ ca jīvam
BhP_07.15.042/2 dhanurhi tasya praṇavaṃ paṭhanti śaraṃ tu jīvaṃ parameva lakṣyam
BhP_07.15.043/1 rāgo dveṣaśca lobhaśca śokamohau bhayaṃ madaḥ
BhP_07.15.043/2 māno 'vamāno 'sūyā ca māyā hiṃsā ca matsaraḥ
BhP_07.15.044/1 rajaḥ pramādaḥ kṣunnidrā śatravastvevamādayaḥ
BhP_07.15.044/2 rajastamaḥprakṛtayaḥ sattvaprakṛtayaḥ kvacit
BhP_07.15.045/1 yāvan nṛkāyarathamātmavaśopakalpaṃ
BhP_07.15.045/2 dhatte gariṣṭhacaraṇārcanayā niśātam
BhP_07.15.045/3 jñānāsimacyutabalo dadhadastaśatruḥ
BhP_07.15.045/4 svānandatuṣṭa upaśānta idaṃ vijahyāt
BhP_07.15.046/1 nocet pramattamasadindriyavājisūtā
BhP_07.15.046/2 nītvotpathaṃ viṣayadasyuṣu nikṣipanti
BhP_07.15.046/3 te dasyavaḥ sahayasūtamamuṃ tamo 'ndhe
BhP_07.15.046/4 saṃsārakūpa urumṛtyubhaye kṣipanti
BhP_07.15.047/1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam
BhP_07.15.047/2 āvartate pravṛttena nivṛttenāśnute 'mṛtam
BhP_07.15.048/1 hiṃsraṃ dravyamayaṃ kāmyamagnihotrādyaśāntidam
BhP_07.15.048/2 darśaśca pūrṇamāsaśca cāturmāsyaṃ paśuḥ sutaḥ
BhP_07.15.049/1 etadiṣṭaṃ pravṛttākhyaṃ hutaṃ prahutameva ca
BhP_07.15.049/2 pūrtaṃ surālayārāma kūpājīvyādilakṣaṇam
BhP_07.15.050/1 dravyasūkṣmavipākaśca dhūmo rātrirapakṣayaḥ
BhP_07.15.050/2 ayanaṃ dakṣiṇaṃ somo darśa oṣadhivīrudhaḥ
BhP_07.15.051/1 annaṃ reta iti kṣmeśa pitṛyānaṃ punarbhavaḥ
BhP_07.15.051/2 ekaikaśyenānupūrvaṃ bhūtvā bhūtveha jāyate
BhP_07.15.052/1 niṣekādiśmaśānāntaiḥ saṃskāraiḥ saṃskṛto dvijaḥ
BhP_07.15.052/2 indriyeṣu kriyāyajñān jñānadīpeṣu juhvati
BhP_07.15.053/1 indriyāṇi manasyūrmau vāci vaikārikaṃ manaḥ
BhP_07.15.053/2 vācaṃ varṇasamāmnāye tamoṃkāre svare nyaset
BhP_07.15.053/3 oṃkāraṃ bindau nāde taṃ taṃ tu prāṇe mahatyamum
BhP_07.15.054/1 agniḥ sūryo divā prāhṇaḥ śuklo rākottaraṃ svarāṭ
BhP_07.15.054/2 viśvo 'tha taijasaḥ prājñasturya ātmā samanvayāt
BhP_07.15.055/1 devayānamidaṃ prāhurbhūtvā bhūtvānupūrvaśaḥ
BhP_07.15.055/2 ātmayājyupaśāntātmā hyātmastho na nivartate
BhP_07.15.056/1 ya ete pitṛdevānāmayane vedanirmite
BhP_07.15.056/2 śāstreṇa cakṣuṣā veda janastho 'pi na muhyati
BhP_07.15.057/1 ādāvante janānāṃ sadbahirantaḥ parāvaram
BhP_07.15.057/2 jñānaṃ jñeyaṃ vaco vācyaṃ tamo jyotistvayaṃ svayam
BhP_07.15.058/1 ābādhito 'pi hyābhāso yathā vastutayā smṛtaḥ
BhP_07.15.058/2 durghaṭatvādaindriyakaṃ tadvadarthavikalpitam
BhP_07.15.059/1 kṣityādīnāmihārthānāṃ chāyā na katamāpi hi
BhP_07.15.059/2 na saṅghāto vikāro 'pi na pṛthaṅ nānvito mṛṣā
BhP_07.15.060/1 dhātavo 'vayavitvāc ca tanmātrāvayavairvinā
BhP_07.15.060/2 na syurhyasatyavayavinyasannavayavo 'ntataḥ
BhP_07.15.061/1 syāt sādṛśyabhramastāvadvikalpe sati vastunaḥ
BhP_07.15.061/2 jāgratsvāpau yathā svapne tathā vidhiniṣedhatā
BhP_07.15.062/1 bhāvādvaitaṃ kriyādvaitaṃ dravyādvaitaṃ tathātmanaḥ
BhP_07.15.062/2 vartayan svānubhūtyeha trīn svapnān dhunute muniḥ
BhP_07.15.063/1 kāryakāraṇavastvaikya darśanaṃ paṭatantuvat
BhP_07.15.063/2 avastutvādvikalpasya bhāvādvaitaṃ taducyate
BhP_07.15.064/1 yadbrahmaṇi pare sākṣāt sarvakarmasamarpaṇam
BhP_07.15.064/2 manovāktanubhiḥ pārtha kriyādvaitaṃ taducyate
BhP_07.15.065/1 ātmajāyāsutādīnāmanyeṣāṃ sarvadehinām
BhP_07.15.065/2 yat svārthakāmayoraikyaṃ dravyādvaitaṃ taducyate
BhP_07.15.066/1 yadyasya vāniṣiddhaṃ syādyena yatra yato nṛpa
BhP_07.15.066/2 sa teneheta kāryāṇi naro nānyairanāpadi
BhP_07.15.067/1 etairanyaiśca vedoktairvartamānaḥ svakarmabhiḥ
BhP_07.15.067/2 gṛhe 'pyasya gatiṃ yāyādrājaṃstadbhaktibhāṅ naraḥ
BhP_07.15.068/1 yathā hi yūyaṃ nṛpadeva dustyajād āpadgaṇāduttaratātmanaḥ prabhoḥ
BhP_07.15.068/2 yatpādapaṅkeruhasevayā bhavān ahāraṣīn nirjitadiggajaḥ kratūn
BhP_07.15.069/1 ahaṃ purābhavaṃ kaścidgandharva upabarhaṇaḥ
BhP_07.15.069/2 nāmnātīte mahākalpe gandharvāṇāṃ susammataḥ
BhP_07.15.070/1 rūpapeśalamādhurya saugandhyapriyadarśanaḥ
BhP_07.15.070/2 strīṇāṃ priyatamo nityaṃ mattaḥ svapuralampaṭaḥ
BhP_07.15.071/1 ekadā devasatre tu gandharvāpsarasāṃ gaṇāḥ
BhP_07.15.071/2 upahūtā viśvasṛgbhirharigāthopagāyane
BhP_07.15.072/1 ahaṃ ca gāyaṃstadvidvān strībhiḥ parivṛto gataḥ
BhP_07.15.072/2 jñātvā viśvasṛjastan me helanaṃ śepurojasā
BhP_07.15.072/3 yāhi tvaṃ śūdratāmāśu naṣṭaśrīḥ kṛtahelanaḥ
BhP_07.15.073/1 tāvaddāsyāmahaṃ jajñe tatrāpi brahmavādinām
BhP_07.15.073/2 śuśrūṣayānuṣaṅgeṇa prāpto 'haṃ brahmaputratām
BhP_07.15.074/1 dharmaste gṛhamedhīyo varṇitaḥ pāpanāśanaḥ
BhP_07.15.074/2 gṛhastho yena padavīmañjasā nyāsināmiyāt
BhP_07.15.075/1 yūyaṃ nṛloke bata bhūribhāgā lokaṃ punānā munayo 'bhiyanti
BhP_07.15.075/2 yeṣāṃ gṛhān āvasatīti sākṣād gūḍhaṃ paraṃ brahma manuṣyaliṅgam
BhP_07.15.076/1 sa vā ayaṃ brahma mahadvimṛgya kaivalyanirvāṇasukhānubhūtiḥ
BhP_07.15.076/2 priyaḥ suhṛdvaḥ khalu mātuleya ātmārhaṇīyo vidhikṛdguruśca
BhP_07.15.077/1 na yasya sākṣādbhavapadmajādibhī rūpaṃ dhiyā vastutayopavarṇitam
BhP_07.15.077/2 maunena bhaktyopaśamena pūjitaḥ prasīdatāmeṣa sa sātvatāṃ patiḥ
BhP_07.15.078/0 śrīśuka uvāca
BhP_07.15.078/1 iti devarṣiṇā proktaṃ niśamya bharatarṣabhaḥ
BhP_07.15.078/2 pūjayāmāsa suprītaḥ kṛṣṇaṃ ca premavihvalaḥ
BhP_07.15.079/1 kṛṣṇapārthāvupāmantrya pūjitaḥ prayayau muniḥ
BhP_07.15.079/2 śrutvā kṛṣṇaṃ paraṃ brahma pārthaḥ paramavismitaḥ
BhP_07.15.080/1 iti dākṣāyiṇīnāṃ te pṛthag vaṃśā prakīrtitāḥ
BhP_07.15.080/2 devāsuramanuṣyādyā lokā yatra carācarāḥ