Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_07.01.001/0 श्रीराजोवाच BhP_07.01.001/1 समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् BhP_07.01.001/2 इन्द्रस्यार्थे कथं दैत्यान् अवधीद्विषमो यथा BhP_07.01.002/1 न ह्यस्यार्थः सुरगणैः साक्षान् निःश्रेयसात्मनः BhP_07.01.002/2 नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि BhP_07.01.003/1 इति नः सुमहाभाग नारायणगुणान् प्रति BhP_07.01.003/2 संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति BhP_07.01.004/0 श्रीऋषिरुवाच BhP_07.01.004/1 साधु पृष्टं महाराज हरेश्चरितमद्भुतम् BhP_07.01.004/2 यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् BhP_07.01.005/1 गीयते परमं पुण्यमृषिभिर्नारदादिभिः BhP_07.01.005/2 नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् BhP_07.01.006/1 निर्गुणो ऽपि ह्यजो ऽव्यक्तो भगवान् प्रकृतेः परः BhP_07.01.006/2 स्वमायागुणमाविश्य बाध्यबाधकतां गतः BhP_07.01.007/1 सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः BhP_07.01.007/2 न तेषां युगपद्राजन् ह्रास उल्लास एव वा BhP_07.01.008/1 जयकाले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् BhP_07.01.008/2 तमसो यक्षरक्षांसि तत्कालानुगुणो ऽभजत् BhP_07.01.009/1 ज्योतिरादिरिवाभाति सङ्घातान् न विविच्यते BhP_07.01.009/2 विदन्त्यात्मानमात्मस्थं मथित्वा कवयो ऽन्ततः BhP_07.01.010/1 यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया BhP_07.01.010/2 सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ BhP_07.01.011/1 कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् BhP_07.01.011/2 य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः BhP_07.01.011/3 तत्प्रत्यनीकान् असुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः BhP_07.01.012/1 अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा BhP_07.01.012/2 प्रीत्या महाक्रतौ राजन् पृच्छते ऽजातशत्रवे BhP_07.01.013/1 दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ BhP_07.01.013/2 वासुदेवे भगवति सायुज्यं चेदिभूभुजः BhP_07.01.014/1 तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ BhP_07.01.014/2 पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् BhP_07.01.015/0 श्रीयुधिष्ठिर उवाच BhP_07.01.015/1 अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि BhP_07.01.015/2 वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः BhP_07.01.016/1 एतद्वेदितुमिच्छामः सर्व एव वयं मुने BhP_07.01.016/2 भगवन्निन्दया वेनो द्विजैस्तमसि पातितः BhP_07.01.017/1 दमघोषसुतः पाप आरभ्य कलभाषणात् BhP_07.01.017/2 सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः BhP_07.01.018/1 शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् BhP_07.01.018/2 श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः BhP_07.01.019/1 कथं तस्मिन् भगवति दुरवग्राह्यधामनि BhP_07.01.019/2 पश्यतां सर्वलोकानां लयमीयतुरञ्जसा BhP_07.01.020/1 एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना BhP_07.01.020/2 ब्रूह्येतदद्भुततमं भगवान् ह्यत्र कारणम् BhP_07.01.021/0 श्रीबादरायणिरुवाच BhP_07.01.021/1 राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः BhP_07.01.021/2 तुष्टः प्राह तमाभाष्य शृण्वत्यास्तत्सदः कथाः BhP_07.01.022/0 श्रीनारद उवाच BhP_07.01.022/1 निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् BhP_07.01.022/2 प्रधानपरयो राजन्नविवेकेन कल्पितम् BhP_07.01.023/1 हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा BhP_07.01.023/2 वैषम्यमिह भूतानां ममाहमिति पार्थिव BhP_07.01.024/1 यन्निबद्धो ऽभिमानो ऽयं तद्वधात् प्राणिनां वधः BhP_07.01.024/2 तथा न यस्य कैवल्यादभिमानो ऽखिलात्मनः BhP_07.01.024/3 परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते BhP_07.01.025/1 तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा BhP_07.01.025/2 स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् BhP_07.01.026/1 यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् BhP_07.01.026/2 न तथा भक्तियोगेन इति मे निश्चिता मतिः BhP_07.01.027/1 कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् BhP_07.01.027/2 संरम्भभययोगेन विन्दते तत्स्वरूपताम् BhP_07.01.028/1 एवं कृष्णे भगवति मायामनुज ईश्वरे BhP_07.01.028/2 वैरेण पूतपाप्मानस्तमापुरनुचिन्तया BhP_07.01.029/1 कामाद्द्वेषाद्भयात् स्नेहाद्यथा भक्त्येश्वरे मनः BhP_07.01.029/2 आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः BhP_07.01.030/1 गोप्यः कामाद्भयात् कंसो द्वेषाच् चैद्यादयो नृपाः BhP_07.01.030/2 सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो BhP_07.01.031/1 कतमो ऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति BhP_07.01.031/2 तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् BhP_07.01.032/1 मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव BhP_07.01.032/2 पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ BhP_07.01.033/0 श्रीयुधिष्ठिर उवाच BhP_07.01.033/1 कीदृशः कस्य वा शापो हरिदासाभिमर्शनः BhP_07.01.033/2 अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः BhP_07.01.034/1 देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् BhP_07.01.034/2 देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि BhP_07.01.035/0 श्रीनारद उवाच BhP_07.01.035/1 एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया BhP_07.01.035/2 सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् BhP_07.01.036/1 पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः BhP_07.01.036/2 दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् BhP_07.01.037/1 अशपन् कुपिता एवं युवां वासं न चार्हथः BhP_07.01.037/2 रजस्तमोभ्यां रहिते पादमूले मधुद्विषः BhP_07.01.037/3 पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः BhP_07.01.038/1 एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभिः BhP_07.01.038/2 प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् BhP_07.01.039/1 जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ BhP_07.01.039/2 हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो ऽनुजस्ततः BhP_07.01.040/1 हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा BhP_07.01.040/2 हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः BhP_07.01.041/1 हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् BhP_07.01.041/2 जिघांसुरकरोन् नाना यातना मृत्युहेतवे BhP_07.01.042/1 तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् BhP_07.01.042/2 भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः BhP_07.01.043/1 ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ BhP_07.01.043/2 रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ BhP_07.01.044/1 तत्रापि राघवो भूत्वा न्यहनच् छापमुक्तये BhP_07.01.044/2 रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो BhP_07.01.045/1 तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव BhP_07.01.045/2 अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ BhP_07.01.046/1 वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् BhP_07.01.046/2 नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ BhP_07.01.047/0 श्रीयुधिष्ठिर उवाच BhP_07.01.047/1 विद्वेषो दयिते पुत्रे कथमासीन् महात्मनि BhP_07.01.047/2 ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता BhP_07.02.001/0 श्रीनारद उवाच BhP_07.02.001/1 भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना BhP_07.02.001/2 हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा BhP_07.02.002/1 आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः BhP_07.02.002/2 कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् BhP_07.02.003/1 करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः BhP_07.02.003/2 शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् BhP_07.02.004/1 भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर BhP_07.02.004/2 शतबाहो हयग्रीव नमुचे पाक इल्वल BhP_07.02.005/1 विप्रचित्ते मम वचः पुलोमन् शकुनादयः BhP_07.02.005/2 शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् BhP_07.02.006/1 सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् BhP_07.02.006/2 पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः BhP_07.02.007/1 तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः BhP_07.02.007/2 भजन्तं भजमानस्य बालस्येवास्थिरात्मनः BhP_07.02.008/1 मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै BhP_07.02.008/2 असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः BhP_07.02.009/1 तस्मिन् कूटे ऽहिते नष्टे कृत्तमूले वनस्पतौ BhP_07.02.009/2 विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः BhP_07.02.010/1 तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् BhP_07.02.010/2 सूदयध्वं तपोयज्ञ स्वाध्यायव्रतदानिनः BhP_07.02.011/1 विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् BhP_07.02.011/2 देवर्षिपितृभूतानां धर्मस्य च परायणम् BhP_07.02.012/1 यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः BhP_07.02.012/2 तं तं जनपदं यात सन्दीपयत वृश्चत BhP_07.02.013/1 इति ते भर्तृनिर्देशमादाय शिरसादृताः BhP_07.02.013/2 तथा प्रजानां कदनं विदधुः कदनप्रियाः BhP_07.02.014/1 पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान् BhP_07.02.014/2 खेटखर्वटघोषांश्च ददहुः पत्तनानि च BhP_07.02.015/1 केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् BhP_07.02.015/2 आजीव्यांश्चिच्छिदुर्वृक्षान् केचित् परशुपाणयः BhP_07.02.015/3 प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः BhP_07.02.016/1 एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः BhP_07.02.016/2 दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः BhP_07.02.017/1 हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः BhP_07.02.017/2 कृत्वा कटोदकादीनि भ्रातृपुत्रान् असान्त्वयत् BhP_07.02.018/1 शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् BhP_07.02.018/2 कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् BhP_07.02.019/1 तन्मातरं रुषाभानुं दितिं च जननीं गिरा BhP_07.02.019/2 श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर BhP_07.02.020/0 श्रीहिरण्यकशिपुरुवाच BhP_07.02.020/1 अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् BhP_07.02.020/2 रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः BhP_07.02.021/1 भूतानामिह संवासः प्रपायामिव सुव्रते BhP_07.02.021/2 दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः BhP_07.02.022/1 नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः BhP_07.02.022/2 धत्ते ऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् BhP_07.02.023/1 यथाम्भसा प्रचलता तरवो ऽपि चला इव BhP_07.02.023/2 चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः BhP_07.02.024/1 एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् BhP_07.02.024/2 याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव BhP_07.02.025/1 एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना BhP_07.02.025/2 एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः BhP_07.02.026/1 सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः BhP_07.02.026/2 अविवेकश्च चिन्ता च विवेकास्मृतिरेव च BhP_07.02.027/1 अत्राप्युदाहरन्तीममितिहासं पुरातनम् BhP_07.02.027/2 यमस्य प्रेतबन्धूनां संवादं तं निबोधत BhP_07.02.028/1 उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः BhP_07.02.028/2 सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत BhP_07.02.029/1 विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् BhP_07.02.029/2 शरनिर्भिन्नहृदयं शयानमसृगाविलम् BhP_07.02.030/1 प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् BhP_07.02.030/2 रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे BhP_07.02.031/1 उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः BhP_07.02.031/2 हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् BhP_07.02.032/1 रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः BhP_07.02.032/2 विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे BhP_07.02.033/1 अहो विधात्राकरुणेन नः प्रभो भवान् प्रणीतो दृगगोचरां दशाम् BhP_07.02.033/2 उशीनराणामसि वृत्तिदः पुरा कृतो ऽधुना येन शुचां विवर्धनः BhP_07.02.034/1 त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते BhP_07.02.034/2 तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि BhP_07.02.035/1 एवं विलपतीनां वै परिगृह्य मृतं पतिम् BhP_07.02.035/2 अनिच्छतीनां निर्हारमर्को ऽस्तं सन्न्यवर्तत BhP_07.02.036/1 तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् BhP_07.02.036/2 आह तान् बालको भूत्वा यमः स्वयमुपागतः BhP_07.02.037/0 श्रीयम उवाच BhP_07.02.037/1 अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः BhP_07.02.037/2 यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् BhP_07.02.038/1 अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः BhP_07.02.038/2 अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे BhP_07.02.039/1 य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः BhP_07.02.039/2 तस्याबलाः क्रीडनमाहुरीशितुश् चराचरं निग्रहसङ्ग्रहे प्रभुः BhP_07.02.040/1 पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति BhP_07.02.040/2 जीवत्यनाथो ऽपि तदीक्षितो वने गृहे ऽभिगुप्तो ऽस्य हतो न जीवति BhP_07.02.041/1 भूतानि तैस्तैर्निजयोनिकर्मभिर् भवन्ति काले न भवन्ति सर्वशः BhP_07.02.041/2 न तत्र हात्मा प्रकृतावपि स्थितस् तस्या गुणैरन्यतमो हि बध्यते BhP_07.02.042/1 इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् BhP_07.02.042/2 यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति BhP_07.02.043/1 यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः BhP_07.02.043/2 यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः BhP_07.02.044/1 सुयज्ञो नन्वयं शेते मूढा यमनुशोचथ BhP_07.02.044/2 यः श्रोता यो ऽनुवक्तेह स न दृश्येत कर्हिचित् BhP_07.02.045/1 न श्रोता नानुवक्तायं मुख्यो ऽप्यत्र महान् असुः BhP_07.02.045/2 यस्त्विहेन्द्रियवान् आत्मा स चान्यः प्राणदेहयोः BhP_07.02.046/1 भूतेन्द्रियमनोलिङ्गान् देहान् उच्चावचान् विभुः BhP_07.02.046/2 भजत्युत्सृजति ह्यन्यस्तच् चापि स्वेन तेजसा BhP_07.02.047/1 यावल् लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनम् BhP_07.02.047/2 ततो विपर्ययः क्लेशो मायायोगो ऽनुवर्तते BhP_07.02.048/1 वितथाभिनिवेशो ऽयं यद्गुणेष्वर्थदृग्वचः BhP_07.02.048/2 यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा BhP_07.02.049/1 अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः BhP_07.02.049/2 नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति BhP_07.02.050/1 लुब्धको विपिने कश्चित् पक्षिणां निर्मितो ऽन्तकः BhP_07.02.050/2 वितत्य जालं विदधे तत्र तत्र प्रलोभयन् BhP_07.02.051/1 कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत BhP_07.02.051/2 तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता BhP_07.02.052/1 आसज्जत सिचस्तन्त्र्यां महिष्यः कालयन्त्रिता BhP_07.02.052/2 कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः BhP_07.02.052/3 स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् BhP_07.02.053/1 अहो अकरुणो देवः स्त्रियाकरुणया विभुः BhP_07.02.053/2 कृपणं मामनुशोचन्त्या दीनया किं करिष्यति BhP_07.02.054/1 कामं नयतु मां देवः किमर्धेनात्मनो हि मे BhP_07.02.054/2 दीनेन जीवता दुःखमनेन विधुरायुषा BhP_07.02.055/1 कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् BhP_07.02.055/2 मन्दभाग्याः प्रतीक्षन्ते नीडे मे मातरं प्रजाः BhP_07.02.056/1 एवं कुलिङ्गं विलपन्तमारात् प्रियावियोगातुरमश्रुकण्ठम् BhP_07.02.056/2 स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः BhP_07.02.057/1 एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः BhP_07.02.057/2 नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि BhP_07.02.058/0 श्रीहिरण्यकशिपुरुवाच BhP_07.02.058/1 बाल एवं प्रवदति सर्वे विस्मितचेतसः BhP_07.02.058/2 ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् BhP_07.02.059/1 यम एतदुपाख्याय तत्रैवान्तरधीयत BhP_07.02.059/2 ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् BhP_07.02.060/1 अतः शोचत मा यूयं परं चात्मानमेव वा BhP_07.02.060/2 क आत्मा कः परो वात्र स्वीयः पारक्य एव वा BhP_07.02.060/3 स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् BhP_07.02.061/0 श्रीनारद उवाच BhP_07.02.061/1 इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा BhP_07.02.061/2 पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् BhP_07.03.001/0 श्रीनारद उवाच BhP_07.03.001/1 हिरण्यकशिपू राजन्नजेयमजरामरम् BhP_07.03.001/2 आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत BhP_07.03.002/1 स तेपे मन्दरद्रोण्यां तपः परमदारुणम् BhP_07.03.002/2 ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः BhP_07.03.003/1 जटादीधितिभी रेजे संवर्तार्क इवांशुभिः BhP_07.03.003/2 तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे BhP_07.03.004/1 तस्य मूर्ध्नः समुद्भूतः सधूमो ऽग्निस्तपोमयः BhP_07.03.004/2 तीर्यग् ऊर्ध्वमधो लोकान् प्रातपद्विष्वग् ईरितः BhP_07.03.005/1 चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः BhP_07.03.005/2 निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश BhP_07.03.006/1 तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः BhP_07.03.006/2 धात्रे विज्ञापयामासुर्देवदेव जगत्पते BhP_07.03.007/1 दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः BhP_07.03.007/2 तस्य चोपशमं भूमन् विधेहि यदि मन्यसे BhP_07.03.007/3 लोका न यावन् नङ्क्ष्यन्ति बलिहारास्तवाभिभूः BhP_07.03.008/1 तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः BhP_07.03.008/2 श्रूयतां किं न विदितस्तवाथापि निवेदितम् BhP_07.03.009/1 सृष्ट्वा चराचरमिदं तपोयोगसमाधिना BhP_07.03.009/2 अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् BhP_07.03.010/1 तदहं वर्धमानेन तपोयोगसमाधिना BhP_07.03.010/2 कालात्मनोश्च नित्यत्वात् साधयिष्ये तथात्मनः BhP_07.03.011/1 अन्यथेदं विधास्ये ऽहमयथा पूर्वमोजसा BhP_07.03.011/2 किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः BhP_07.03.012/1 इति शुश्रुम निर्बन्धं तपः परममास्थितः BhP_07.03.012/2 विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर BhP_07.03.013/1 तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते BhP_07.03.013/2 भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च BhP_07.03.014/1 इति विज्ञापितो देवैर्भगवान् आत्मभूर्नृप BhP_07.03.014/2 परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् BhP_07.03.015/1 न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः BhP_07.03.015/2 पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् BhP_07.03.016/1 तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् BhP_07.03.016/2 विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः BhP_07.03.017/0 श्रीब्रह्मोवाच BhP_07.03.017/1 उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धो ऽसि काश्यप BhP_07.03.017/2 वरदो ऽहमनुप्राप्तो व्रियतामीप्सितो वरः BhP_07.03.018/1 अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् BhP_07.03.018/2 दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते BhP_07.03.019/1 नैतत् पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे BhP_07.03.019/2 निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाः शतम् BhP_07.03.020/1 व्यवसायेन ते ऽनेन दुष्करेण मनस्विनाम् BhP_07.03.020/2 तपोनिष्ठेन भवताजितो ऽहं दितिनन्दन BhP_07.03.021/1 ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव BhP_07.03.021/2 मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम BhP_07.03.022/0 श्रीनारद उवाच BhP_07.03.022/1 इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः BhP_07.03.022/2 कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा BhP_07.03.023/1 स तत् कीचकवल्मीकात् सहओजोबलान्वितः BhP_07.03.023/2 सर्वावयवसम्पन्नो वज्रसंहननो युवा BhP_07.03.023/3 उत्थितस्तप्तहेमाभो विभावसुरिवैधसः BhP_07.03.024/1 स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् BhP_07.03.024/2 ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः BhP_07.03.025/1 उत्थाय प्राञ्जलिः प्रह्व ईक्षमाणो दृशा विभुम् BhP_07.03.025/2 हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् BhP_07.03.026/0 श्रीहिरण्यकशिपुरुवाच BhP_07.03.026/1 कल्पान्ते कालसृष्टेन यो ऽन्धेन तमसावृतम् BhP_07.03.026/2 अभिव्यनग् जगदिदं स्वयञ्ज्योतिः स्वरोचिषा BhP_07.03.027/1 आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति BhP_07.03.027/2 रजःसत्त्वतमोधाम्ने पराय महते नमः BhP_07.03.028/1 नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये BhP_07.03.028/2 प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे BhP_07.03.029/1 त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् BhP_07.03.029/2 चित्तस्य चित्तैर्मनैन्द्रियाणां पतिर्महान् भूतगुणाशयेशः BhP_07.03.030/1 त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च BhP_07.03.030/2 त्वमेक आत्मात्मवतामनादिर् अनन्तपारः कविरन्तरात्मा BhP_07.03.031/1 त्वमेव कालो ऽनिमिषो जनानाम् आयुर्लवाद्यवयवैः क्षिणोषि BhP_07.03.031/2 कूटस्थ आत्मा परमेष्ठ्यजो महांस् त्वं जीवलोकस्य च जीव आत्मा BhP_07.03.032/1 त्वत्तः परं नापरमप्यनेजद् एजच् च किञ्चिद्व्यतिरिक्तमस्ति BhP_07.03.032/2 विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भो ऽसि बृहत् त्रिपृष्ठः BhP_07.03.033/1 व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् BhP_07.03.033/2 भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः BhP_07.03.034/1 अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् BhP_07.03.034/2 चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः BhP_07.03.035/1 यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम BhP_07.03.035/2 भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून् मम प्रभो BhP_07.03.036/1 नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः BhP_07.03.036/2 न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि BhP_07.03.037/1 व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः BhP_07.03.037/2 अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् BhP_07.03.038/1 सर्वेषां लोकपालानां महिमानं यथात्मनः BhP_07.03.038/2 तपोयोगप्रभावाणां यन् न रिष्यति कर्हिचित् BhP_07.04.001/0 श्रीनारद उवाच BhP_07.04.001/1 एवं वृतः शतधृतिर्हिरण्यकशिपोरथ BhP_07.04.001/2 प्रादात् तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् BhP_07.04.002/0 श्रीब्रह्मोवाच BhP_07.04.002/1 तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम BhP_07.04.002/2 तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् BhP_07.04.003/1 ततो जगाम भगवान् अमोघानुग्रहो विभुः BhP_07.04.003/2 पूजितो ऽसुरवर्येण स्तूयमानः प्रजेश्वरैः BhP_07.04.004/1 एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः BhP_07.04.004/2 भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् BhP_07.04.005/1 स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः BhP_07.04.005/2 देवासुरमनुष्येन्द्र गन्धर्वगरुडोरगान् BhP_07.04.006/1 सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् BhP_07.04.006/2 यक्षरक्षःपिशाचेशान् प्रेतभूतपतीन् अपि BhP_07.04.007/1 सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् BhP_07.04.007/2 जहार लोकपालानां स्थानानि सह तेजसा BhP_07.04.008/1 देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् BhP_07.04.008/2 महेन्द्रभवनं साक्षान् निर्मितं विश्वकर्मणा BhP_07.04.008/3 त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् BhP_07.04.009/1 यत्र विद्रुमसोपाना महामारकता भुवः BhP_07.04.009/2 यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः BhP_07.04.010/1 यत्र चित्रवितानानि पद्मरागासनानि च BhP_07.04.010/2 पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः BhP_07.04.011/1 कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः BhP_07.04.011/2 रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् BhP_07.04.012/1 तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकराट् BhP_07.04.012/2 रेमे ऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः BhP_07.04.013/1 तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः BhP_07.04.013/2 उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् BhP_07.04.014/1 जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः BhP_07.04.014/2 गन्धर्वसिद्धा ऋषयो ऽस्तुवन् मुहुर् विद्याधराश्चाप्सरसश्च पाण्डव BhP_07.04.015/1 स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः BhP_07.04.015/2 इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा BhP_07.04.016/1 अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही BhP_07.04.016/2 तथा कामदुघा गावो नानाश्चर्यपदं नभः BhP_07.04.017/1 रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः BhP_07.04.017/2 क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः BhP_07.04.018/1 शैला द्रोणीभिराक्रीडं सर्वर्तुषु गुणान् द्रुमाः BhP_07.04.018/2 दधार लोकपालानामेक एव पृथग् गुणान् BhP_07.04.019/1 स इत्थं निर्जितककुब् एकराड् विषयान् प्रियान् BhP_07.04.019/2 यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः BhP_07.04.020/1 एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः BhP_07.04.020/2 कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः BhP_07.04.021/1 तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः BhP_07.04.021/2 अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् BhP_07.04.022/1 तस्यै नमो ऽस्तु काष्ठायै यत्रात्मा हरिरीश्वरः BhP_07.04.022/2 यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः BhP_07.04.023/1 इति ते संयतात्मानः समाहितधियो ऽमलाः BhP_07.04.023/2 उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः BhP_07.04.024/1 तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना BhP_07.04.024/2 सन्नादयन्ती ककुभः साधूनामभयङ्करी BhP_07.04.025/1 मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः BhP_07.04.025/2 मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये BhP_07.04.026/1 ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् BhP_07.04.026/2 तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत BhP_07.04.027/1 यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु BhP_07.04.027/2 धर्मे मयि च विद्वेषः स वा आशु विनश्यति BhP_07.04.028/1 निर्वैराय प्रशान्ताय स्वसुताय महात्मने BhP_07.04.028/2 प्रह्रादाय यदा द्रुह्येद्धनिष्ये ऽपि वरोर्जितम् BhP_07.04.029/0 श्रीनारद उवाच BhP_07.04.029/1 इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः BhP_07.04.029/2 न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् BhP_07.04.030/1 तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः BhP_07.04.030/2 प्रह्रादो ऽभून् महांस्तेषां गुणैर्महदुपासकः BhP_07.04.031/1 ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः BhP_07.04.031/2 आत्मवत् सर्वभूतानामेकप्रियसुहृत्तमः BhP_07.04.032/1 दासवत् सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः BhP_07.04.032/2 भ्रातृवत् सदृशे स्निग्धो गुरुष्वीश्वरभावनः BhP_07.04.032/3 विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः BhP_07.04.033/1 नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् BhP_07.04.033/2 दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरो ऽसुरः BhP_07.04.034/1 यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः BhP_07.04.034/2 न ते ऽधुना पिधीयन्ते यथा भगवतीश्वरे BhP_07.04.035/1 यं साधुगाथासदसि रिपवो ऽपि सुरा नृप BhP_07.04.035/2 प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः BhP_07.04.036/1 गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते BhP_07.04.036/2 वासुदेवे भगवति यस्य नैसर्गिकी रतिः BhP_07.04.037/1 न्यस्तक्रीडनको बालो जडवत् तन्मनस्तया BhP_07.04.037/2 कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् BhP_07.04.038/1 आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् BhP_07.04.038/2 नानुसन्धत्त एतानि गोविन्दपरिरम्भितः BhP_07.04.039/1 क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनः BhP_07.04.039/2 क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित् BhP_07.04.040/1 नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् BhP_07.04.040/2 क्वचित् तद्भावनायुक्तस्तन्मयो ऽनुचकार ह BhP_07.04.041/1 क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः BhP_07.04.041/2 अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः BhP_07.04.042/1 स उत्तमश्लोकपदारविन्दयोर् निषेवयाकिञ्चनसङ्गलब्धया BhP_07.04.042/2 तन्वन् परां निर्वृतिमात्मनो मुहुर् दुःसङ्गदीनस्य मनः शमं व्यधात् BhP_07.04.043/1 तस्मिन् महाभागवते महाभागे महात्मनि BhP_07.04.043/2 हिरण्यकशिपू राजन्नकरोदघमात्मजे BhP_07.05.044/0 श्रीयुधिष्ठिर उवाच BhP_07.04.044/1 देवर्ष एतदिच्छामो वेदितुं तव सुव्रत BhP_07.04.044/2 यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् BhP_07.04.045/1 पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः BhP_07.04.045/2 उपालभन्ते शिक्षार्थं नैवाघमपरो यथा BhP_07.04.046/1 किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् BhP_07.04.046/2 एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो BhP_07.04.046/3 पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः BhP_07.05.001/0 श्रीनारद उवाच BhP_07.05.001/1 पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः BhP_07.05.001/2 षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके BhP_07.05.002/1 तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् BhP_07.05.002/2 पाठयामासतुः पाठ्यान् अन्यांश्चासुरबालकान् BhP_07.05.003/1 यत् तत्र गुरुणा प्रोक्तं शुश्रुवे ऽनुपपाठ च BhP_07.05.003/2 न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् BhP_07.05.004/1 एकदासुरराट् पुत्रमङ्कमारोप्य पाण्डव BhP_07.05.004/2 पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् BhP_07.05.005/0 श्रीप्रह्लाद उवाच BhP_07.05.005/1 तत् साधु मन्ये ऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् BhP_07.05.005/2 हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत BhP_07.05.006/0 श्रीनारद उवाच BhP_07.05.006/1 श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः BhP_07.05.006/2 जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः BhP_07.05.007/1 सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः BhP_07.05.007/2 विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा BhP_07.05.008/1 गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः BhP_07.05.008/2 प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः BhP_07.05.009/1 वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा BhP_07.05.009/2 बालान् अति कुतस्तुभ्यमेष बुद्धिविपर्ययः BhP_07.05.010/1 बुद्धिभेदः परकृत उताहो ते स्वतो ऽभवत् BhP_07.05.010/2 भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन BhP_07.05.011/0 श्रीप्रह्राद उवाच BhP_07.05.011/1 परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः BhP_07.05.011/2 विमोहितधियां दृष्टस्तस्मै भगवते नमः BhP_07.05.012/1 स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते BhP_07.05.012/2 अन्य एष तथान्यो ऽहमिति भेदगतासती BhP_07.05.013/1 स एष आत्मा स्वपरेत्यबुद्धिभिर् दुरत्ययानुक्रमणो निरूप्यते BhP_07.05.013/2 मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् BhP_07.05.014/1 यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ BhP_07.05.014/2 तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया BhP_07.05.015/0 श्रीनारद उवाच BhP_07.05.015/1 एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः BhP_07.05.015/2 तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः BhP_07.05.016/1 आनीयतामरे वेत्रमस्माकमयशस्करः BhP_07.05.016/2 कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थो ऽस्योदितो दमः BhP_07.05.017/1 दैतेयचन्दनवने जातो ऽयं कण्टकद्रुमः BhP_07.05.017/2 यन्मूलोन्मूलपरशोर्विष्णोर्नालायितो ऽर्भकः BhP_07.05.018/1 इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः BhP_07.05.018/2 प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् BhP_07.05.019/1 तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् BhP_07.05.019/2 दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् BhP_07.05.020/1 पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः BhP_07.05.020/2 परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् BhP_07.05.021/1 आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः BhP_07.05.021/2 आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर BhP_07.05.022/0 हिरण्यकशिपुरुवाच BhP_07.05.022/1 प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् BhP_07.05.022/2 कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् BhP_07.05.023/0 श्रीप्रह्राद उवाच BhP_07.05.023/1 श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् BhP_07.05.023/2 अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् BhP_07.05.024/1 इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा BhP_07.05.024/2 क्रियेत भगवत्यद्धा तन् मन्ये ऽधीतमुत्तमम् BhP_07.05.025/1 निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा BhP_07.05.025/2 गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः BhP_07.05.026/1 ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयतासता BhP_07.05.026/2 असारं ग्राहितो बालो मामनादृत्य दुर्मते BhP_07.05.027/1 सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः BhP_07.05.027/2 तेषामुदेत्यघं काले रोगः पातकिनामिव BhP_07.05.028/0 श्रीगुरुपुत्र उवाच BhP_07.05.028/1 न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो BhP_07.05.028/2 नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः BhP_07.05.029/0 श्रीनारद उवाच BhP_07.05.029/1 गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् BhP_07.05.029/2 न चेद्गुरुमुखीयं ते कुतो ऽभद्रासती मतिः BhP_07.05.030/0 श्रीप्रह्राद उवाच BhP_07.05.030/1 मतिर्न कृष्णे परतः स्वतो वा मिथो ऽभिपद्येत गृहव्रतानाम् BhP_07.05.030/2 अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् BhP_07.05.031/1 न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः BhP_07.05.031/2 अन्धा यथान्धैरुपनीयमानास् ते ऽपीशतन्त्र्यामुरुदाम्नि बद्धाः BhP_07.05.032/1 नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः BhP_07.05.032/2 महीयसां पादरजो ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् BhP_07.05.033/1 इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा BhP_07.05.033/2 अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत महीतले BhP_07.05.034/1 आहामर्षरुषाविष्टः कषायीभूतलोचनः BhP_07.05.034/2 वध्यतामाश्वयं वध्यो निःसारयत नैरृताः BhP_07.05.035/1 अयं मे भ्रातृहा सो ऽयं हित्वा स्वान् सुहृदो ऽधमः BhP_07.05.035/2 पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति BhP_07.05.036/1 विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः BhP_07.05.036/2 सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः BhP_07.05.037/1 परो ऽप्यपत्यं हितकृद्यथौषधं स्वदेहजो ऽप्यामयवत् सुतो ऽहितः BhP_07.05.037/2 छिन्द्यात् तदङ्गं यदुतात्मनो ऽहितं शेषं सुखं जीवति यद्विवर्जनात् BhP_07.05.038/1 सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः BhP_07.05.038/2 सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् BhP_07.05.039/1 नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः BhP_07.05.039/2 तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः BhP_07.05.040/1 नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः BhP_07.05.040/2 आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु BhP_07.05.041/1 परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि BhP_07.05.041/2 युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः BhP_07.05.042/1 प्रयासे ऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः BhP_07.05.042/2 चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर BhP_07.05.043/1 दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः BhP_07.05.043/2 मायाभिः सन्निरोधैश्च गरदानैरभोजनैः BhP_07.05.044/1 हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि BhP_07.05.044/2 न शशाक यदा हन्तुमपापमसुरः सुतम् BhP_07.05.044/3 चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत BhP_07.05.045/1 एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः BhP_07.05.045/2 तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा BhP_07.05.046/1 वर्तमानो ऽविदूरे वै बालो ऽप्यजडधीरयम् BhP_07.05.046/2 न विस्मरति मे ऽनार्यं शुनः शेप इव प्रभुः BhP_07.05.047/1 अप्रमेयानुभावो ऽयमकुतश्चिद्भयो ऽमरः BhP_07.05.047/2 नूनमेतद्विरोधेन मृत्युर्मे भविता न वा BhP_07.05.048/1 इति तच्चिन्तया किञ्चिन् म्लानश्रियमधोमुखम् BhP_07.05.048/2 शण्डामर्कावौशनसौ विविक्त इति होचतुः BhP_07.05.049/1 जितं त्वयैकेन जगत्त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् BhP_07.05.049/2 न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् BhP_07.05.050/1 इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा BhP_07.05.050/2 बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति BhP_07.05.051/1 तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् BhP_07.05.051/2 धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् BhP_07.05.052/1 धर्ममर्थं च कामं च नितरां चानुपूर्वशः BhP_07.05.052/2 प्रह्रादायोचतू राजन् प्रश्रितावनताय च BhP_07.05.053/1 यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् BhP_07.05.053/2 न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् BhP_07.05.054/1 यदाचार्यः परावृत्तो गृहमेधीयकर्मसु BhP_07.05.054/2 वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः BhP_07.05.055/1 अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः BhP_07.05.055/2 उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव BhP_07.05.056/1 ते तु तद्गौरवात् सर्वे त्यक्तक्रीडापरिच्छदाः BhP_07.05.056/2 बाला अदूषितधियो द्वन्द्वारामेरितेहितैः BhP_07.05.057/1 पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः BhP_07.05.057/2 तान् आह करुणो मैत्रो महाभागवतो ऽसुरः BhP_07.06.001/0 श्रीप्रह्राद उवाच BhP_07.06.001/1 कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह BhP_07.06.001/2 दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् BhP_07.06.002/1 यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् BhP_07.06.002/2 यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् BhP_07.06.003/1 सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् BhP_07.06.003/2 सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः BhP_07.06.004/1 तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् BhP_07.06.004/2 न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् BhP_07.06.005/1 ततो यतेत कुशलः क्षेमाय भवमाश्रितः BhP_07.06.005/2 शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् BhP_07.06.006/1 पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः BhP_07.06.006/2 निष्फलं यदसौ रात्र्यां शेते ऽन्धं प्रापितस्तमः BhP_07.06.007/1 मुग्धस्य बाल्ये कैशोरे क्रीडतो याति विंशतिः BhP_07.06.007/2 जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः BhP_07.06.008/1 दुरापूरेण कामेन मोहेन च बलीयसा BhP_07.06.008/2 शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि BhP_07.06.009/1 को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः BhP_07.06.009/2 स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् BhP_07.06.010/1 को न्वर्थतृष्णां विसृजेत् प्राणेभ्यो ऽपि य ईप्सितः BhP_07.06.010/2 यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् BhP_07.06.011/1 कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् BhP_07.06.011/2 सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः BhP_07.06.012/1 पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ BhP_07.06.012/2 गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् BhP_07.06.013/1 त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः BhP_07.06.013/2 औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः BhP_07.06.014/1 कुटुम्बपोषाय वियन् निजायुर् न बुध्यते ऽर्थं विहतं प्रमत्तः BhP_07.06.014/2 सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः BhP_07.06.015/1 वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः BhP_07.06.015/2 प्रेत्येह वाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी BhP_07.06.016/1 विद्वान् अपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै BhP_07.06.016/2 यः स्वीयपारक्यविभिन्नभावस् तमः प्रपद्येत यथा विमूढः BhP_07.06.017/1 यतो न कश्चित् क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः BhP_07.06.017/2 विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः BhP_07.06.018/1 ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु BhP_07.06.018/2 उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितो ऽपवर्गः BhP_07.06.019/1 न ह्यच्युतं प्रीणयतो बह्वायासो ऽसुरात्मजाः BhP_07.06.019/2 आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः BhP_07.06.020/1 परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु BhP_07.06.020/2 भौतिकेषु विकारेषु भूतेष्वथ महत्सु च BhP_07.06.021/1 गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा BhP_07.06.021/2 एक एव परो ह्यात्मा भगवान् ईश्वरो ऽव्ययः BhP_07.06.022/1 प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् BhP_07.06.022/2 व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो ऽविकल्पितः BhP_07.06.023/1 केवलानुभवानन्द स्वरूपः परमेश्वरः BhP_07.06.023/2 माययान्तर्हितैश्वर्य ईयते गुणसर्गया BhP_07.06.024/1 तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् BhP_07.06.024/2 भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः BhP_07.06.025/1 तुष्टे च तत्र किमलभ्यमनन्त आद्ये BhP_07.06.025/2 किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः BhP_07.06.025/3 धर्मादयः किमगुणेन च काङ्क्षितेन BhP_07.06.025/4 सारं जुषां चरणयोरुपगायतां नः BhP_07.06.026/1 धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग BhP_07.06.026/2 ईक्षा त्रयी नयदमौ विविधा च वार्ता BhP_07.06.026/3 मन्ये तदेतदखिलं निगमस्य सत्यं BhP_07.06.026/4 स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः BhP_07.06.027/1 ज्ञानं तदेतदमलं दुरवापमाह BhP_07.06.027/2 नारायणो नरसखः किल नारदाय BhP_07.06.027/3 एकान्तिनां भगवतस्तदकिञ्चनानां BhP_07.06.027/4 पादारविन्दरजसाप्लुतदेहिनां स्यात् BhP_07.06.028/1 श्रुतमेतन् मया पूर्वं ज्ञानं विज्ञानसंयुतम् BhP_07.06.028/2 धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् BhP_07.06.029/0 श्रीदैत्यपुत्रा ऊचुः BhP_07.06.029/1 प्रह्राद त्वं वयं चापि नर्ते ऽन्यं विद्महे गुरुम् BhP_07.06.029/2 एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ BhP_07.06.030/1 बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः BhP_07.06.030/2 छिन्धि नः संशयं सौम्य स्याच् चेद्विस्रम्भकारणम् BhP_07.07.001/0 श्रीनारद उवाच BhP_07.07.001/1 एवं दैत्यसुतैः पृष्टो महाभागवतो ऽसुरः BhP_07.07.001/2 उवाच तान् स्मयमानः स्मरन् मदनुभाषितम् BhP_07.07.002/0 श्रीप्रह्राद उवाच BhP_07.07.002/1 पितरि प्रस्थिते ऽस्माकं तपसे मन्दराचलम् BhP_07.07.002/2 युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति BhP_07.07.003/1 पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः BhP_07.07.003/2 पापेन पापो ऽभक्षीति वदन्तो वासवादयः BhP_07.07.004/1 तेषामतिबलोद्योगं निशम्यासुरयूथपाः BhP_07.07.004/2 वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् BhP_07.07.005/1 कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् BhP_07.07.005/2 नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः BhP_07.07.006/1 व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः BhP_07.07.006/2 इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् BhP_07.07.007/1 नीयमानां भयोद्विग्नां रुदतीं कुररीमिव BhP_07.07.007/2 यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि BhP_07.07.008/1 प्राह नैनां सुरपते नेतुमर्हस्यनागसम् BhP_07.07.008/2 मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् BhP_07.07.009/0 श्रीइन्द्र उवाच BhP_07.07.009/1 आस्ते ऽस्या जठरे वीर्यमविषह्यं सुरद्विषः BhP_07.07.009/2 आस्यतां यावत् प्रसवं मोक्ष्ये ऽर्थपदवीं गतः BhP_07.07.010/0 श्रीनारद उवाच BhP_07.07.010/1 अयं निष्किल्बिषः साक्षान् महाभागवतो महान् BhP_07.07.010/2 त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली BhP_07.07.011/1 इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः BhP_07.07.011/2 अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ BhP_07.07.012/1 ततो मे मातरमृषिः समानीय निजाश्रमे BhP_07.07.012/2 आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः BhP_07.07.013/1 तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया BhP_07.07.013/2 यावद्दैत्यपतिर्घोरात् तपसो न न्यवर्तत BhP_07.07.014/1 ऋषिं पर्यचरत् तत्र भक्त्या परमया सती BhP_07.07.014/2 अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये BhP_07.07.015/1 ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः BhP_07.07.015/2 धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् BhP_07.07.016/1 तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस्तिरोदधे BhP_07.07.016/2 ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः BhP_07.07.017/1 भवतामपि भूयान् मे यदि श्रद्दधते वचः BhP_07.07.017/2 वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा BhP_07.07.018/1 जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः BhP_07.07.018/2 फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना BhP_07.07.019/1 आत्मा नित्यो ऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः BhP_07.07.019/2 अविक्रियः स्वदृग् हेतुर्व्यापको ऽसङ्ग्यनावृतः BhP_07.07.020/1 एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः BhP_07.07.020/2 अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् BhP_07.07.021/1 स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् BhP_07.07.021/2 क्षेत्रेषु देहेषु तथात्मयोगैर् अध्यात्मविद्ब्रह्मगतिं लभेत BhP_07.07.022/1 अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः BhP_07.07.022/2 विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात् BhP_07.07.023/1 देहस्तु सर्वसङ्घातो जगत् तस्थुरिति द्विधा BhP_07.07.023/2 अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् BhP_07.07.024/1 अन्वयव्यतिरेकेण विवेकेनोशतात्मना BhP_07.07.024/2 स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः BhP_07.07.025/1 बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः BhP_07.07.025/2 ता येनैवानुभूयन्ते सो ऽध्यक्षः पुरुषः परः BhP_07.07.026/1 एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः BhP_07.07.026/2 स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् BhP_07.07.027/1 एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः BhP_07.07.027/2 अज्ञानमूलो ऽपार्थो ऽपि पुंसः स्वप्न इवार्प्यते BhP_07.07.028/1 तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् BhP_07.07.028/2 बीजनिर्हरणं योगः प्रवाहोपरमो धियः BhP_07.07.029/1 तत्रोपायसहस्राणामयं भगवतोदितः BhP_07.07.029/2 यदीश्वरे भगवति यथा यैरञ्जसा रतिः BhP_07.07.030/1 गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च BhP_07.07.030/2 सङ्गेन साधुभक्तानामीश्वराराधनेन च BhP_07.07.031/1 श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् BhP_07.07.031/2 तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः BhP_07.07.032/1 हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः BhP_07.07.032/2 इति भूतानि मनसा कामैस्तैः साधु मानयेत् BhP_07.07.033/1 एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे BhP_07.07.033/2 वासुदेवे भगवति यया संलभ्यते रतिः BhP_07.07.034/1 निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीलातनुभिः कृतानि BhP_07.07.034/2 यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति BhP_07.07.035/1 यदा ग्रहग्रस्त इव क्वचिद्धसत्य् आक्रन्दते ध्यायति वन्दते जनम् BhP_07.07.035/2 मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः BhP_07.07.036/1 तदा पुमान् मुक्तसमस्तबन्धनस् तद्भावभावानुकृताशयाकृतिः BhP_07.07.036/2 निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् BhP_07.07.037/1 अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् BhP_07.07.037/2 तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास् ततो भजध्वं हृदये हृदीश्वरम् BhP_07.07.038/1 को ऽतिप्रयासो ऽसुरबालका हरेर् उपासने स्वे हृदि छिद्रवत् सतः BhP_07.07.038/2 स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः BhP_07.07.039/1 रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः BhP_07.07.039/2 सर्वे ऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः BhP_07.07.040/1 एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः BhP_07.07.040/2 तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये BhP_07.07.041/1 यदर्थ इह कर्माणि विद्वन्मान्यसकृन् नरः BhP_07.07.041/2 करोत्यतो विपर्यासममोघं विन्दते फलम् BhP_07.07.042/1 सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः BhP_07.07.042/2 सदाप्नोतीहया दुःखमनीहायाः सुखावृतः BhP_07.07.043/1 कामान् कामयते काम्यैर्यदर्थमिह पूरुषः BhP_07.07.043/2 स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च BhP_07.07.044/1 किमु व्यवहितापत्य दारागारधनादयः BhP_07.07.044/2 राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः BhP_07.07.045/1 किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः BhP_07.07.045/2 अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः BhP_07.07.046/1 निरूप्यतामिह स्वार्थः कियान् देहभृतो ऽसुराः BhP_07.07.046/2 निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः BhP_07.07.047/1 कर्माण्यारभते देही देहेनात्मानुवर्तिना BhP_07.07.047/2 कर्मभिस्तनुते देहमुभयं त्वविवेकतः BhP_07.07.048/1 तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः BhP_07.07.048/2 भजतानीहयात्मानमनीहं हरिमीश्वरम् BhP_07.07.049/1 सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः BhP_07.07.049/2 भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः BhP_07.07.050/1 देवो ऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा BhP_07.07.050/2 भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् BhP_07.07.051/1 नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः BhP_07.07.051/2 प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता BhP_07.07.052/1 न दानं न तपो नेज्या न शौचं न व्रतानि च BhP_07.07.052/2 प्रीयते ऽमलया भक्त्या हरिरन्यद्विडम्बनम् BhP_07.07.053/1 ततो हरौ भगवति भक्तिं कुरुत दानवाः BhP_07.07.053/2 आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे BhP_07.07.054/1 दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः BhP_07.07.054/2 खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः BhP_07.07.055/1 एतावान् एव लोके ऽस्मिन् पुंसः स्वार्थः परः स्मृतः BhP_07.07.055/2 एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् BhP_07.08.001/0 श्रीनारद उवाच BhP_07.08.001/1 अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् BhP_07.08.001/2 जगृहुर्निरवद्यत्वान् नैव गुर्वनुशिक्षितम् BhP_07.08.002/1 अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् BhP_07.08.002/2 आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा BhP_07.08.003/1 श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् BhP_07.08.003/2 कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे BhP_07.08.004/1 क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् BhP_07.08.004/2 आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा BhP_07.08.005/1 प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् BhP_07.08.005/2 सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः BhP_07.08.006/0 श्रीहिरण्यकशिपुरुवाच BhP_07.08.006/1 हे दुर्विनीत मन्दात्मन् कुलभेदकराधम BhP_07.08.006/2 स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् BhP_07.08.007/1 क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः BhP_07.08.007/2 तस्य मे ऽभीतवन् मूढ शासनं किं बलो ऽत्यगाः BhP_07.08.008/0 श्रीप्रह्राद उवाच BhP_07.08.008/1 न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् BhP_07.08.008/2 परे ऽवरे ऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः BhP_07.08.009/1 स ईश्वरः काल उरुक्रमो ऽसाव् ओजः सहः सत्त्वबलेन्द्रियात्मा BhP_07.08.009/2 स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः BhP_07.08.010/1 जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः BhP_07.08.010/2 ऋते ऽजितादात्मन उत्पथे स्थितात् तद्धि ह्यनन्तस्य महत् समर्हणम् BhP_07.08.011/1 दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश BhP_07.08.011/2 जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे BhP_07.08.012/0 श्रीहिरण्यकशिपुरुवाच BhP_07.08.012/1 व्यक्तं त्वं मर्तुकामो ऽसि यो ऽतिमात्रं विकत्थसे BhP_07.08.012/2 मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः BhP_07.08.013/1 यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः BhP_07.08.013/2 क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते BhP_07.08.014/1 सो ऽहं विकत्थमानस्य शिरः कायाद्धरामि ते BhP_07.08.014/2 गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् BhP_07.08.015/1 एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः BhP_07.08.015/2 खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं तताडातिबलः स्वमुष्टिना BhP_07.08.016/1 तदैव तस्मिन् निनदो ऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् BhP_07.08.016/2 यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे BhP_07.08.017/1 स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् BhP_07.08.017/2 अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः BhP_07.08.018/1 सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः BhP_07.08.018/2 अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् BhP_07.08.019/1 स सत्त्वमेनं परितो विपश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् BhP_07.08.019/2 नायं मृगो नापि नरो विचित्रम् अहो किमेतन् नृमृगेन्द्ररूपम् BhP_07.08.020/1 मीमांसमानस्य समुत्थितो ऽग्रतो नृसिंहरूपस्तदलं भयानकम् BhP_07.08.020/2 प्रतप्तचामीकरचण्डलोचनं स्फुरत् सटाकेशरजृम्भिताननम् BhP_07.08.021/1 करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् BhP_07.08.021/2 स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् BhP_07.08.022/1 दिविस्पृशत् कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् BhP_07.08.022/2 चन्द्रांशुगौरैश्छुरितं तनूरुहैर् विष्वग् भुजानीकशतं नखायुधम् BhP_07.08.023/1 दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् BhP_07.08.023/2 प्रायेण मे ऽयं हरिणोरुमायिना वधः स्मृतो ऽनेन समुद्यतेन किम् BhP_07.08.024/1 एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः BhP_07.08.024/2 अलक्षितो ऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सो ऽसुरस्तदा BhP_07.08.025/1 न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत् तमः BhP_07.08.025/2 ततो ऽभिपद्याभ्यहनन् महासुरो रुषा नृसिंहं गदयोरुवेगया BhP_07.08.026/1 तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् BhP_07.08.026/2 स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः BhP_07.08.027/1 असाध्वमन्यन्त हृतौकसो ऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः BhP_07.08.027/2 तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः BhP_07.08.027/3 पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे BhP_07.08.028/1 तं श्येनवेगं शतचन्द्रवर्त्मभिश् चरन्तमच्छिद्रमुपर्यधो हरिः BhP_07.08.028/2 कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः BhP_07.08.029/1 विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् व्यालो यथाखुं कुलिशाक्षतत्वचम् BhP_07.08.029/2 द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् BhP_07.08.030/1 संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया BhP_07.08.030/2 असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः BhP_07.08.031/1 नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरान् उदायुधान् BhP_07.08.031/2 अहन् समस्तान् नखशस्त्रपाणिभिर् दोर्दण्डयूथो ऽनुपथान् सहस्रशः BhP_07.08.032/1 सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः BhP_07.08.032/2 अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः BhP_07.08.033/1 द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता BhP_07.08.033/2 शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे BhP_07.08.034/1 ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् BhP_07.08.034/2 अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन BhP_07.08.035/1 निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे BhP_07.08.035/2 प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः BhP_07.08.036/1 तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् BhP_07.08.036/2 सुरानका दुन्दुभयो ऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः BhP_07.08.037/1 तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः BhP_07.08.037/2 ऋषयः पितरः सिद्धा विद्याधरमहोरगाः BhP_07.08.038/1 मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः BhP_07.08.038/2 यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः BhP_07.08.039/1 ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः BhP_07.08.039/2 मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् BhP_07.08.039/3 ईडिरे नरशार्दुलं नातिदूरचराः पृथक् BhP_07.08.040/0 श्रीब्रह्मोवाच BhP_07.08.040/1 नतो ऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे BhP_07.08.040/2 विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते ऽव्ययात्मने BhP_07.08.041/0 श्रीरुद्र उवाच BhP_07.08.041/1 कोपकालो युगान्तस्ते हतो ऽयमसुरो ऽल्पकः BhP_07.08.041/2 तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल BhP_07.08.042/0 श्रीइन्द्र उवाच BhP_07.08.042/1 प्रत्यानीताः परम भवता त्रायता नः स्वभागा BhP_07.08.042/2 दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि BhP_07.08.042/3 कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते BhP_07.08.042/4 मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् BhP_07.08.043/0 श्रीऋषय ऊचुः BhP_07.08.043/1 त्वं नस्तपः परममात्थ यदात्मतेजो BhP_07.08.043/2 येनेदमादिपुरुषात्मगतं ससर्क्थ BhP_07.08.043/3 तद्विप्रलुप्तममुनाद्य शरण्यपाल BhP_07.08.043/4 रक्षागृहीतवपुषा पुनरन्वमंस्थाः BhP_07.08.044/0 श्रीपितर ऊचुः BhP_07.08.044/1 श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् BhP_07.08.044/2 दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु BhP_07.08.044/3 तस्योदरान् नखविदीर्णवपाद्य आर्च्छत् BhP_07.08.044/4 तस्मै नमो नृहरये ऽखिलधर्मगोप्त्रे BhP_07.08.045/0 श्रीसिद्धा ऊचुः BhP_07.08.045/1 यो नो गतिं योगसिद्धामसाधुर् अहार्षीद्योगतपोबलेन BhP_07.08.045/2 नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह BhP_07.08.046/0 श्रीविद्याधरा ऊचुः BhP_07.08.046/1 विद्यां पृथग् धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः BhP_07.08.046/2 स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् BhP_07.08.047/0 श्रीनागा ऊचुः BhP_07.08.047/1 येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः BhP_07.08.047/2 तद्वक्षःपाटनेनासां दत्तानन्द नमो ऽस्तु ते BhP_07.08.048/0 श्रीमनव ऊचुः BhP_07.08.048/1 मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः BhP_07.08.048/2 भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् BhP_07.08.049/0 श्रीप्रजापतय ऊचुः BhP_07.08.049/1 प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः BhP_07.08.049/2 स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः BhP_07.08.050/0 श्रीगन्धर्वा ऊचुः BhP_07.08.050/1 वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः BhP_07.08.050/2 स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते BhP_07.08.051/0 श्रीचारणा ऊचुः BhP_07.08.051/1 हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः BhP_07.08.051/2 यदेष साधुहृच्छयस्त्वयासुरः समापितः BhP_07.08.052/0 श्रीयक्षा ऊचुः BhP_07.08.052/1 वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् BhP_07.08.052/2 त इह दितिसुतेन प्रापिता वाहकत्वम् BhP_07.08.052/3 स तु जनपरितापं तत्कृतं जानता ते BhP_07.08.052/4 नरहर उपनीतः पञ्चतां पञ्चविंश BhP_07.08.053/0 श्रीकिम्पुरुषा ऊचुः BhP_07.08.053/1 वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः BhP_07.08.053/2 अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा BhP_07.08.054/0 श्रीवैतालिका ऊचुः BhP_07.08.054/1 सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे BhP_07.08.054/2 यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन् यथामयः BhP_07.08.055/0 श्रीकिन्नरा ऊचुः BhP_07.08.055/1 वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः BhP_07.08.055/2 भवता हरे स वृजिनो ऽवसादितो नरसिंह नाथ विभवाय नो भव BhP_07.08.056/0 श्रीविष्णुपार्षदा ऊचुः BhP_07.08.056/1 अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म BhP_07.08.056/2 सो ऽयं ते विधिकर ईश विप्रशप्तस् तस्येदं निधनमनुग्रहाय विद्मः BhP_07.09.001/0 श्रीनारद उवाच BhP_07.09.001/1 एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः BhP_07.09.001/2 नोपैतुमशकन् मन्यु संरम्भं सुदुरासदम् BhP_07.09.002/1 साक्षात् श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् BhP_07.09.002/2 अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता BhP_07.09.003/1 प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके BhP_07.09.003/2 तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् BhP_07.09.004/1 तथेति शनकै राजन् महाभागवतो ऽर्भकः BhP_07.09.004/2 उपेत्य भुवि कायेन ननाम विधृताञ्जलिः BhP_07.09.005/1 स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः BhP_07.09.005/2 उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् BhP_07.09.006/1 स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः BhP_07.09.006/2 तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः BhP_07.09.007/1 अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः BhP_07.09.007/2 प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः BhP_07.09.008/0 श्रीप्रह्राद उवाच BhP_07.09.008/1 ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः BhP_07.09.008/2 सत्त्वैकतानगतयो वचसां प्रवाहैः BhP_07.09.008/3 नाराधितुं पुरुगुणैरधुनापि पिप्रुः BhP_07.09.008/4 किं तोष्टुमर्हति स मे हरिरुग्रजातेः BhP_07.09.009/1 मन्ये धनाभिजनरूपतपःश्रुतौजस् BhP_07.09.009/2 तेजःप्रभावबलपौरुषबुद्धियोगाः BhP_07.09.009/3 नाराधनाय हि भवन्ति परस्य पुंसो BhP_07.09.009/4 भक्त्या तुतोष भगवान् गजयूथपाय BhP_07.09.010/1 विप्राद्द्विषड्गुणयुतादरविन्दनाभ BhP_07.09.010/2 पादारविन्दविमुखात् श्वपचं वरिष्ठम् BhP_07.09.010/3 मन्ये तदर्पितमनोवचनेहितार्थ BhP_07.09.010/4 प्राणं पुनाति स कुलं न तु भूरिमानः BhP_07.09.011/1 नैवात्मनः प्रभुरयं निजलाभपूर्णो BhP_07.09.011/2 मानं जनादविदुषः करुणो वृणीते BhP_07.09.011/3 यद्यज् जनो भगवते विदधीत मानं BhP_07.09.011/4 तच् चात्मने प्रतिमुखस्य यथा मुखश्रीः BhP_07.09.012/1 तस्मादहं विगतविक्लव ईश्वरस्य BhP_07.09.012/2 सर्वात्मना महि गृणामि यथा मनीषम् BhP_07.09.012/3 नीचो ऽजया गुणविसर्गमनुप्रविष्टः BhP_07.09.012/4 पूयेत येन हि पुमान् अनुवर्णितेन BhP_07.09.013/1 सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो BhP_07.09.013/2 ब्रह्मादयो वयमिवेश न चोद्विजन्तः BhP_07.09.013/3 क्षेमाय भूतय उतात्मसुखाय चास्य BhP_07.09.013/4 विक्रीडितं भगवतो रुचिरावतारैः BhP_07.09.014/1 तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य BhP_07.09.014/2 मोदेत साधुरपि वृश्चिकसर्पहत्या BhP_07.09.014/3 लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे BhP_07.09.014/4 रूपं नृसिंह विभयाय जनाः स्मरन्ति BhP_07.09.015/1 नाहं बिभेम्यजित ते ऽतिभयानकास्य BhP_07.09.015/2 जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् BhP_07.09.015/3 आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् BhP_07.09.015/4 निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् BhP_07.09.016/1 त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र BhP_07.09.016/2 संसारचक्रकदनाद्ग्रसतां प्रणीतः BhP_07.09.016/3 बद्धः स्वकर्मभिरुशत्तम ते ऽङ्घ्रिमूलं BhP_07.09.016/4 प्रीतो ऽपवर्गशरणं ह्वयसे कदा नु BhP_07.09.017/1 यस्मात् प्रियाप्रियवियोगसंयोगजन्म BhP_07.09.017/2 शोकाग्निना सकलयोनिषु दह्यमानः BhP_07.09.017/3 दुःखौषधं तदपि दुःखमतद्धियाहं BhP_07.09.017/4 भूमन् भ्रमामि वद मे तव दास्ययोगम् BhP_07.09.018/1 सो ऽहं प्रियस्य सुहृदः परदेवताया BhP_07.09.018/2 लीलाकथास्तव नृसिंह विरिञ्चगीताः BhP_07.09.018/3 अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो BhP_07.09.018/4 दुर्गाणि ते पदयुगालयहंससङ्गः BhP_07.09.019/1 बालस्य नेह शरणं पितरौ नृसिंह BhP_07.09.019/2 नार्तस्य चागदमुदन्वति मज्जतो नौः BhP_07.09.019/3 तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् BhP_07.09.019/4 तावद्विभो तनुभृतां त्वदुपेक्षितानाम् BhP_07.09.020/1 यस्मिन् यतो यर्हि येन च यस्य यस्माद् BhP_07.09.020/2 यस्मै यथा यदुत यस्त्वपरः परो वा BhP_07.09.020/3 भावः करोति विकरोति पृथक् स्वभावः BhP_07.09.020/4 सञ्चोदितस्तदखिलं भवतः स्वरूपम् BhP_07.09.021/1 माया मनः सृजति कर्ममयं बलीयः BhP_07.09.021/2 कालेन चोदितगुणानुमतेन पुंसः BhP_07.09.021/3 छन्दोमयं यदजयार्पितषोडशारं BhP_07.09.021/4 संसारचक्रमज को ऽतितरेत् त्वदन्यः BhP_07.09.022/1 स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना BhP_07.09.022/2 कालो वशीकृतविसृज्यविसर्गशक्तिः BhP_07.09.022/3 चक्रे विसृष्टमजयेश्वर षोडशारे BhP_07.09.022/4 निष्पीड्यमानमुपकर्ष विभो प्रपन्नम् BhP_07.09.023/1 दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् BhP_07.09.023/2 आयुः श्रियो विभव इच्छति यान् जनो ऽयम् BhP_07.09.023/3 ये ऽस्मत् पितुः कुपितहासविजृम्भितभ्रू BhP_07.09.023/4 विस्फूर्जितेन लुलिताः स तु ते निरस्तः BhP_07.09.024/1 तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ BhP_07.09.024/2 आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् BhP_07.09.024/3 नेच्छामि ते विलुलितान् उरुविक्रमेण BhP_07.09.024/4 कालात्मनोपनय मां निजभृत्यपार्श्वम् BhP_07.09.025/1 कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः BhP_07.09.025/2 क्वेदं कलेवरमशेषरुजां विरोहः BhP_07.09.025/3 निर्विद्यते न तु जनो यदपीति विद्वान् BhP_07.09.025/4 कामानलं मधुलवैः शमयन् दुरापैः BhP_07.09.026/1 क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् BhP_07.09.026/2 जातः सुरेतरकुले क्व तवानुकम्पा BhP_07.09.026/3 न ब्रह्मणो न तु भवस्य न वै रमाया BhP_07.09.026/4 यन् मे ऽर्पितः शिरसि पद्मकरः प्रसादः BhP_07.09.027/1 नैषा परावरमतिर्भवतो ननु स्याज् BhP_07.09.027/2 जन्तोर्यथात्मसुहृदो जगतस्तथापि BhP_07.09.027/3 संसेवया सुरतरोरिव ते प्रसादः BhP_07.09.027/4 सेवानुरूपमुदयो न परावरत्वम् BhP_07.09.028/1 एवं जनं निपतितं प्रभवाहिकूपे BhP_07.09.028/2 कामाभिकाममनु यः प्रपतन् प्रसङ्गात् BhP_07.09.028/3 कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः BhP_07.09.028/4 सो ऽहं कथं नु विसृजे तव भृत्यसेवाम् BhP_07.09.029/1 मत्प्राणरक्षणमनन्त पितुर्वधश्च BhP_07.09.029/2 मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् BhP_07.09.029/3 खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् BhP_07.09.029/4 त्वामीश्वरो मदपरो ऽवतु कं हरामि BhP_07.09.030/1 एकस्त्वमेव जगदेतममुष्य यत् त्वम् BhP_07.09.030/2 आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च BhP_07.09.030/3 सृष्ट्वा गुणव्यतिकरं निजमाययेदं BhP_07.09.030/4 नानेव तैरवसितस्तदनुप्रविष्टः BhP_07.09.031/1 त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो BhP_07.09.031/2 माया यदात्मपरबुद्धिरियं ह्यपार्था BhP_07.09.031/3 यद्यस्य जन्म निधनं स्थितिरीक्षणं च BhP_07.09.031/4 तद्वैतदेव वसुकालवदष्टितर्वोः BhP_07.09.032/1 न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये BhP_07.09.032/2 शेषेत्मना निजसुखानुभवो निरीहः BhP_07.09.032/3 योगेन मीलितदृगात्मनिपीतनिद्रस् BhP_07.09.032/4 तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे BhP_07.09.033/1 तस्यैव ते वपुरिदं निजकालशक्त्या BhP_07.09.033/2 सञ्चोदितप्रकृतिधर्मण आत्मगूढम् BhP_07.09.033/3 अम्भस्यनन्तशयनाद्विरमत्समाधेर् BhP_07.09.033/4 नाभेरभूत् स्वकणिकावटवन्महाब्जम् BhP_07.09.034/1 तत्सम्भवः कविरतो ऽन्यदपश्यमानस् BhP_07.09.034/2 त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य BhP_07.09.034/3 नाविन्ददब्दशतमप्सु निमज्जमानो BhP_07.09.034/4 जाते ऽङ्कुरे कथमुहोपलभेत बीजम् BhP_07.09.035/1 स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं BhP_07.09.035/2 कालेन तीव्रतपसा परिशुद्धभावः BhP_07.09.035/3 त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं BhP_07.09.035/4 भूतेन्द्रियाशयमये विततं ददर्श BhP_07.09.036/1 एवं सहस्रवदनाङ्घ्रिशिरःकरोरु BhP_07.09.036/2 नासाद्यकर्णनयनाभरणायुधाढ्यम् BhP_07.09.036/3 मायामयं सदुपलक्षितसन्निवेशं BhP_07.09.036/4 दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः BhP_07.09.037/1 तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् BhP_07.09.037/2 वेदद्रुहावतिबलौ मधुकैटभाख्यौ BhP_07.09.037/3 हत्वानयच् छ्रुतिगणांश्च रजस्तमश्च BhP_07.09.037/4 सत्त्वं तव प्रियतमां तनुमामनन्ति BhP_07.09.038/1 इत्थं नृतिर्यगृषिदेवझषावतारैर् BhP_07.09.038/2 लोकान् विभावयसि हंसि जगत् प्रतीपान् BhP_07.09.038/3 धर्मं महापुरुष पासि युगानुवृत्तं BhP_07.09.038/4 छन्नः कलौ यदभवस्त्रियुगो ऽथ स त्वम् BhP_07.09.039/1 नैतन् मनस्तव कथासु विकुण्ठनाथ BhP_07.09.039/2 सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् BhP_07.09.039/3 कामातुरं हर्षशोकभयैषणार्तं BhP_07.09.039/4 तस्मिन् कथं तव गतिं विमृशामि दीनः BhP_07.09.040/1 जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता BhP_07.09.040/2 शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् BhP_07.09.040/3 घ्राणो ऽन्यतश्चपलदृक् क्व च कर्मशक्तिर् BhP_07.09.040/4 बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति BhP_07.09.041/1 एवं स्वकर्मपतितं भववैतरण्याम् BhP_07.09.041/2 अन्योन्यजन्ममरणाशनभीतभीतम् BhP_07.09.041/3 पश्यन् जनं स्वपरविग्रहवैरमैत्रं BhP_07.09.041/4 हन्तेति पारचर पीपृहि मूढमद्य BhP_07.09.042/1 को न्वत्र ते ऽखिलगुरो भगवन् प्रयास BhP_07.09.042/2 उत्तारणे ऽस्य भवसम्भवलोपहेतोः BhP_07.09.042/3 मूढेषु वै महदनुग्रह आर्तबन्धो BhP_07.09.042/4 किं तेन ते प्रियजनान् अनुसेवतां नः BhP_07.09.043/1 नैवोद्विजे पर दुरत्ययवैतरण्यास् BhP_07.09.043/2 त्वद्वीर्यगायनमहामृतमग्नचित्तः BhP_07.09.043/3 शोचे ततो विमुखचेतस इन्द्रियार्थ BhP_07.09.043/4 मायासुखाय भरमुद्वहतो विमूढान् BhP_07.09.044/1 प्रायेण देव मुनयः स्वविमुक्तिकामा BhP_07.09.044/2 मौनं चरन्ति विजने न परार्थनिष्ठाः BhP_07.09.044/3 नैतान् विहाय कृपणान् विमुमुक्ष एको BhP_07.09.044/4 नान्यं त्वदस्य शरणं भ्रमतो ऽनुपश्ये BhP_07.09.045/1 यन् मैथुनादिगृहमेधिसुखं हि तुच्छं BhP_07.09.045/2 कण्डूयनेन करयोरिव दुःखदुःखम् BhP_07.09.045/3 तृप्यन्ति नेह कृपणा बहुदुःखभाजः BhP_07.09.045/4 कण्डूतिवन् मनसिजं विषहेत धीरः BhP_07.09.046/1 मौनव्रतश्रुततपो ऽध्ययनस्वधर्म BhP_07.09.046/2 व्याख्यारहोजपसमाधय आपवर्ग्याः BhP_07.09.046/3 प्रायः परं पुरुष ते त्वजितेन्द्रियाणां BhP_07.09.046/4 वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् BhP_07.09.047/1 रूपे इमे सदसती तव वेदसृष्टे BhP_07.09.047/2 बीजाङ्कुराविव न चान्यदरूपकस्य BhP_07.09.047/3 युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां BhP_07.09.047/4 योगेन वह्निमिव दारुषु नान्यतः स्यात् BhP_07.09.048/1 त्वं वायुरग्निरवनिर्वियदम्बु मात्राः BhP_07.09.048/2 प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च BhP_07.09.048/3 सर्वं त्वमेव सगुणो विगुणश्च भूमन् BhP_07.09.048/4 नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् BhP_07.09.049/1 नैते गुणा न गुणिनो महदादयो ये BhP_07.09.049/2 सर्वे मनः प्रभृतयः सहदेवमर्त्याः BhP_07.09.049/3 आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् BhP_07.09.049/4 एवं विमृश्य सुधियो विरमन्ति शब्दात् BhP_07.09.050/1 तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः BhP_07.09.050/2 कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् BhP_07.09.050/3 संसेवया त्वयि विनेति षडङ्गया किं BhP_07.09.050/4 भक्तिं जनः परमहंसगतौ लभेत BhP_07.09.051/0 श्रीनारद उवाच BhP_07.09.051/1 एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः BhP_07.09.051/2 प्रह्रादं प्रणतं प्रीतो यतमन्युरभाषत BhP_07.09.052/0 श्रीभगवान् उवाच BhP_07.09.052/1 प्रह्राद भद्र भद्रं ते प्रीतो ऽहं ते ऽसुरोत्तम BhP_07.09.052/2 वरं वृणीष्वाभिमतं कामपूरो ऽस्म्यहं नृणाम् BhP_07.09.053/1 मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे BhP_07.09.053/2 दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति BhP_07.09.054/1 प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः BhP_07.09.054/2 श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् BhP_07.09.055/0 श्रीनारद उवाच BhP_07.09.055/1 एवं प्रलोभ्यमानो ऽपि वरैर्लोकप्रलोभनैः BhP_07.09.055/2 एकान्तित्वाद्भगवति नैच्छत् तान् असुरोत्तमः BhP_07.10.001/0 श्रीनारद उवाच BhP_07.10.001/1 भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः BhP_07.10.001/2 मन्यमानो हृषीकेशं स्मयमान उवाच ह BhP_07.10.002/0 श्रीप्रह्राद उवाच BhP_07.10.002/1 मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः BhP_07.10.002/2 तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः BhP_07.10.003/1 भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् BhP_07.10.003/2 भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो BhP_07.10.004/1 नान्यथा ते ऽखिलगुरो घटेत करुणात्मनः BhP_07.10.004/2 यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् BhP_07.10.005/1 आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः BhP_07.10.005/2 न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः BhP_07.10.006/1 अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः BhP_07.10.006/2 नान्यथेहावयोरर्थो राजसेवकयोरिव BhP_07.10.007/1 यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ BhP_07.10.007/2 कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् BhP_07.10.008/1 इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः BhP_07.10.008/2 ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना BhP_07.10.009/1 विमुञ्चति यदा कामान् मानवो मनसि स्थितान् BhP_07.10.009/2 तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते BhP_07.10.010/1 ओं नमो भगवते तुभ्यं पुरुषाय महात्मने BhP_07.10.010/2 हरये ऽद्भुतसिंहाय ब्रह्मणे परमात्मने BhP_07.10.011/0 श्रीभगवान् उवाच BhP_07.10.011/1 नैकान्तिनो मे मयि जात्विहाशिष आशासते ऽमुत्र च ये भवद्विधाः BhP_07.10.011/2 तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् BhP_07.10.012/1 कथा मदीया जुषमाणः प्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकम् BhP_07.10.012/2 सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् BhP_07.10.013/1 भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा BhP_07.10.013/2 कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः BhP_07.10.014/1 य एतत् कीर्तयेन् मह्यं त्वया गीतमिदं नरः BhP_07.10.014/2 त्वां च मां च स्मरन् काले कर्मबन्धात् प्रमुच्यते BhP_07.10.015/0 श्रीप्रह्राद उवाच BhP_07.10.015/1 वरं वरय एतत् ते वरदेशान् महेश्वर BhP_07.10.015/2 यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम् BhP_07.10.016/1 विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् BhP_07.10.016/2 भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् BhP_07.10.017/1 तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात् BhP_07.10.017/2 पूतस्ते ऽपाङ्गसंदृष्टस्तदा कृपणवत्सल BhP_07.10.018/0 श्रीभगवान् उवाच BhP_07.10.018/1 त्रिःसप्तभिः पिता पूतः पितृभिः सह ते ऽनघ BhP_07.10.018/2 यत् साधो ऽस्य कुले जातो भवान् वै कुलपावनः BhP_07.10.019/1 यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः BhP_07.10.019/2 साधवः समुदाचारास्ते पूयन्ते ऽपि कीकटाः BhP_07.10.020/1 सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन BhP_07.10.020/2 उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः BhP_07.10.021/1 भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः BhP_07.10.021/2 भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् BhP_07.10.022/1 कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः BhP_07.10.022/2 मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः BhP_07.10.023/1 पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः BhP_07.10.023/2 मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः BhP_07.10.024/0 श्रीनारद उवाच BhP_07.10.024/1 प्रह्रादो ऽपि तथा चक्रे पितुर्यत् साम्परायिकम् BhP_07.10.024/2 यथाह भगवान् राजन्नभिषिक्तो द्विजातिभिः BhP_07.10.025/1 प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् BhP_07.10.025/2 स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः BhP_07.10.026/0 श्रीब्रह्मोवाच BhP_07.10.026/1 देवदेवाखिलाध्यक्ष भूतभावन पूर्वज BhP_07.10.026/2 दिष्ट्या ते निहतः पापो लोकसन्तापनो ऽसुरः BhP_07.10.027/1 यो ऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः BhP_07.10.027/2 तपोयोगबलोन्नद्धः समस्तनिगमान् अहन् BhP_07.10.028/1 दिष्ट्या तत्तनयः साधुर्महाभागवतो ऽर्भकः BhP_07.10.028/2 त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितो ऽधुना BhP_07.10.029/1 एतद्वपुस्ते भगवन् ध्यायतः परमात्मनः BhP_07.10.029/2 सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः BhP_07.10.030/0 श्रीभगवान् उवाच BhP_07.10.030/1 मैवं विभो ऽसुराणां ते प्रदेयः पद्मसम्भव BhP_07.10.030/2 वरः क्रूरनिसर्गाणामहीनाममृतं यथा BhP_07.10.031/0 श्रीनारद उवाच BhP_07.10.031/1 इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरिः BhP_07.10.031/2 अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना BhP_07.10.032/1 ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् BhP_07.10.032/2 भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः BhP_07.10.033/1 ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः BhP_07.10.033/2 दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम् BhP_07.10.034/1 प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः BhP_07.10.034/2 स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः BhP_07.10.035/1 एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः BhP_07.10.035/2 हृदि स्थितेन हरिणा वैरभावेन तौ हतौ BhP_07.10.036/1 पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः BhP_07.10.036/2 कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः BhP_07.10.037/1 शयानौ युधि निर्भिन्न हृदयौ रामशायकैः BhP_07.10.037/2 तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि BhP_07.10.038/1 ताविहाथ पुनर्जातौ शिशुपालकरूषजौ BhP_07.10.038/2 हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः BhP_07.10.039/1 एनः पूर्वकृतं यत् तद्राजानः कृष्णवैरिणः BhP_07.10.039/2 जहुस्ते ऽन्ते तदात्मानः कीटः पेशस्कृतो यथा BhP_07.10.040/1 यथा यथा भगवतो भक्त्या परमयाभिदा BhP_07.10.040/2 नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः BhP_07.10.041/1 आख्यातं सर्वमेतत् ते यन् मां त्वं परिपृष्टवान् BhP_07.10.041/2 दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् BhP_07.10.042/1 एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः BhP_07.10.042/2 अवतारकथा पुण्या वधो यत्रादिदैत्ययोः BhP_07.10.043/1 प्रह्रादस्यानुचरितं महाभागवतस्य च BhP_07.10.043/2 भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः BhP_07.10.044/1 सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् BhP_07.10.044/2 परावरेषां स्थानानां कालेन व्यत्ययो महान् BhP_07.10.045/1 धर्मो भागवतानां च भगवान् येन गम्यते BhP_07.10.045/2 आख्याने ऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः BhP_07.10.046/1 य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् BhP_07.10.046/2 कीर्तयेच् छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते BhP_07.10.047/1 एतद्य आदिपुरुषस्य मृगेन्द्रलीलां BhP_07.09.047/2 दैत्येन्द्रयूथपवधं प्रयतः पठेत BhP_07.09.047/3 दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं BhP_07.09.047/4 श्रुत्वानुभावमकुतोभयमेति लोकम् BhP_07.09.048/1 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति BhP_07.10.048/2 येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् BhP_07.10.049/1 स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः BhP_07.10.049/2 प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च BhP_07.10.050/1 न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् BhP_07.10.050/2 मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः BhP_07.10.051/1 स एष भगवान् राजन् व्यतनोद्विहतं यशः BhP_07.10.051/2 पुरा रुद्रस्य देवस्य मयेनानन्तमायिना BhP_07.10.052/0 राजोवाच BhP_07.10.052/1 कस्मिन् कर्मणि देवस्य मयो ऽहन् जगदीशितुः BhP_07.10.052/2 यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् BhP_07.10.053/0 श्रीनारद उवाच BhP_07.10.053/1 निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः BhP_07.10.053/2 मायिनां परमाचार्यं मयं शरणमाययुः BhP_07.10.054/1 स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः BhP_07.10.054/2 दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः BhP_07.10.055/1 ताभिस्ते ऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान् नृप BhP_07.10.055/2 स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः BhP_07.10.056/1 ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः BhP_07.10.056/2 त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः BhP_07.10.057/1 अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः BhP_07.10.057/2 शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत BhP_07.10.058/1 ततो ऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् BhP_07.10.058/2 यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः BhP_07.10.059/1 तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः BhP_07.10.059/2 तान् आनीय महायोगी मयः कूपरसे ऽक्षिपत् BhP_07.10.060/1 सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः BhP_07.10.060/2 उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः BhP_07.10.061/1 विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् BhP_07.10.061/2 तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् BhP_07.10.062/1 वत्सश्चासीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः BhP_07.10.062/2 प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ BhP_07.10.063/1 ते ऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः BhP_07.10.063/2 तद्विज्ञाय महायोगी रसपालान् इदं जगौ BhP_07.10.064/1 स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् BhP_07.10.064/2 देवो ऽसुरो नरो ऽन्यो वा नेश्वरो ऽस्तीह कश्चन BhP_07.10.065/1 आत्मनो ऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः BhP_07.10.065/2 अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् BhP_07.10.066/1 धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः BhP_07.10.066/2 रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् BhP_07.10.067/1 सन्नद्धो रथमास्थाय शरं धनुरुपाददे BhP_07.10.067/2 शरं धनुषि सन्धाय मुहूर्ते ऽभिजितीश्वरः BhP_07.10.068/1 ददाह तेन दुर्भेद्या हरो ऽथ त्रिपुरो नृप BhP_07.10.068/2 दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः BhP_07.10.069/1 देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः BhP_07.10.069/2 अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः BhP_07.10.070/1 एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप BhP_07.10.070/2 ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत BhP_07.10.071/1 एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः BhP_07.10.071/2 वीर्याणि गीतान्यृषिभिर्जगद्गुरोर् लोकं पुनानान्यपरं वदामि किम् BhP_07.11.001/0 श्रीशुक उवाच BhP_07.11.001/1 श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः BhP_07.11.001/2 युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः BhP_07.11.002/0 श्रीयुधिष्ठिर उवाच BhP_07.11.002/1 भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् BhP_07.11.002/2 वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् BhP_07.11.003/1 भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः BhP_07.11.003/2 सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः BhP_07.11.004/1 नारायणपरा विप्रा धर्मं गुह्यं परं विदुः BhP_07.11.004/2 करुणाः साधवः शान्तास्त्वद्विधा न तथापरे BhP_07.11.005/0 श्रीनारद उवाच BhP_07.11.005/1 नत्वा भगवते ऽजाय लोकानां धर्मसेतवे BhP_07.11.005/2 वक्ष्ये सनातनं धर्मं नारायणमुखाच् छ्रुतम् BhP_07.11.006/1 यो ऽवतीर्यात्मनो ऽंशेन दाक्षायण्यां तु धर्मतः BhP_07.11.006/2 लोकानां स्वस्तये ऽध्यास्ते तपो बदरिकाश्रमे BhP_07.11.007/1 धर्ममूलं हि भगवान् सर्ववेदमयो हरिः BhP_07.11.007/2 स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति BhP_07.11.008/1 सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः BhP_07.11.008/2 अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् BhP_07.11.009/1 सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः BhP_07.11.009/2 नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् BhP_07.11.010/1 अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः BhP_07.11.010/2 तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव BhP_07.11.011/1 श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः BhP_07.11.011/2 सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् BhP_07.11.012/1 नृणामयं परो धर्मः सर्वेषां समुदाहृतः BhP_07.11.012/2 त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति BhP_07.11.013/1 संस्कारा यत्राविच्छिन्नाः स द्विजो ऽजो जगाद यम् BhP_07.11.013/2 इज्याध्ययनदानानि विहितानि द्विजन्मनाम् BhP_07.11.013/3 जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः BhP_07.11.014/1 विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः BhP_07.11.014/2 राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः BhP_07.11.015/1 वैश्यस्तु वार्तावृत्तिः स्यान् नित्यं ब्रह्मकुलानुगः BhP_07.11.015/2 शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् BhP_07.11.016/1 वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् BhP_07.11.016/2 विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा BhP_07.11.017/1 जघन्यो नोत्तमां वृत्तिमनापदि भजेन् नरः BhP_07.11.017/2 ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः BhP_07.11.018/1 ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा BhP_07.11.018/2 सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन BhP_07.11.019/1 ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् BhP_07.11.019/2 मृतं तु नित्ययाच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् BhP_07.11.020/1 सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् BhP_07.11.020/2 वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम् BhP_07.11.020/3 सर्ववेदमयो विप्रः सर्वदेवमयो नृपः BhP_07.11.021/1 शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् BhP_07.11.021/2 ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् BhP_07.11.022/1 शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा BhP_07.11.022/2 ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् BhP_07.11.023/1 देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् BhP_07.11.023/2 आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् BhP_07.11.024/1 शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया BhP_07.11.024/2 अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् BhP_07.11.025/1 स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता BhP_07.11.025/2 तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् BhP_07.11.026/1 सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः BhP_07.11.026/2 स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा BhP_07.11.027/1 कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च BhP_07.11.027/2 वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् BhP_07.11.028/1 सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् BhP_07.11.028/2 अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् BhP_07.11.029/1 या पतिं हरिभावेन भजेत् श्रीरिव तत्परा BhP_07.11.029/2 हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते BhP_07.11.030/1 वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् BhP_07.11.030/2 अचौराणामपापानामन्त्यजान्तेवसायिनाम् BhP_07.11.031/1 प्रायः स्वभावविहितो नृणां धर्मो युगे युगे BhP_07.11.031/2 वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् BhP_07.11.032/1 वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् BhP_07.11.032/2 हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् BhP_07.11.033/1 उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् BhP_07.11.033/2 न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति BhP_07.11.034/1 एवं कामाशयं चित्तं कामानामतिसेवया BhP_07.11.034/2 विरज्येत यथा राजन्नग्निवत् कामबिन्दुभिः BhP_07.11.035/1 यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् BhP_07.11.035/2 यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् BhP_07.12.001/0 श्रीनारद उवाच BhP_07.12.001/1 ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् BhP_07.12.001/2 आचरन् दासवन् नीचो गुरौ सुदृढसौहृदः BhP_07.12.002/1 सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् BhP_07.12.002/2 सन्ध्ये उभे च यतवाग् जपन् ब्रह्म समाहितः BhP_07.12.003/1 छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः BhP_07.12.003/2 उपक्रमे ऽवसाने च चरणौ शिरसा नमेत् BhP_07.12.004/1 मेखलाजिनवासांसि जटादण्डकमण्डलून् BhP_07.12.004/2 बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् BhP_07.12.005/1 सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन् निवेदयेत् BhP_07.12.005/2 भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् BhP_07.12.006/1 सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः BhP_07.12.006/2 यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च BhP_07.12.007/1 वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः BhP_07.12.007/2 इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः BhP_07.12.008/1 केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् BhP_07.12.008/2 गुरुस्त्रीभिर्युवतिभिः कारयेन् नात्मनो युवा BhP_07.12.009/1 नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् BhP_07.12.009/2 सुतामपि रहो जह्यादन्यदा यावदर्थकृत् BhP_07.12.010/1 कल्पयित्वात्मना यावदाभासमिदमीश्वरः BhP_07.12.010/2 द्वैतं तावन् न विरमेत् ततो ह्यस्य विपर्ययः BhP_07.12.011/1 एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि BhP_07.12.011/2 गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः BhP_07.12.012/1 अञ्जनाभ्यञ्जनोन्मर्द स्त्र्यवलेखामिषं मधु BhP_07.12.012/2 स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः BhP_07.12.013/1 उषित्वैवं गुरुकुले द्विजो ऽधीत्यावबुध्य च BhP_07.12.013/2 त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् BhP_07.12.014/1 दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः BhP_07.12.014/2 गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् BhP_07.12.015/1 अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् BhP_07.12.015/2 भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् BhP_07.12.016/1 एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही BhP_07.12.016/2 चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति BhP_07.12.017/1 वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् BhP_07.12.017/2 यान् आस्थाय मुनिर्गच्छेदृषिलोकमुहाञ्जसा BhP_07.12.018/1 न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः BhP_07.12.018/2 अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् BhP_07.12.019/1 वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् BhP_07.12.019/2 लब्धे नवे नवे ऽन्नाद्ये पुराणं च परित्यजेत् BhP_07.12.020/1 अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् BhP_07.12.020/2 श्रयेत हिमवाय्वग्नि वर्षार्कातपषाट् स्वयम् BhP_07.12.021/1 केशरोमनखश्मश्रु मलानि जटिलो दधत् BhP_07.12.021/2 कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् BhP_07.12.022/1 चरेद्वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः BhP_07.12.022/2 द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः BhP_07.12.023/1 यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा BhP_07.12.023/2 आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् BhP_07.12.024/1 आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् BhP_07.12.024/2 कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः BhP_07.12.025/1 खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् BhP_07.12.025/2 अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् BhP_07.12.026/1 वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि BhP_07.12.026/2 पदानि गत्या वयसि रत्योपस्थं प्रजापतौ BhP_07.12.027/1 मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् BhP_07.12.027/2 दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् BhP_07.12.028/1 रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् BhP_07.12.028/2 अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् BhP_07.12.029/1 मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे BhP_07.12.029/2 कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया BhP_07.12.029/3 सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे BhP_07.12.030/1 अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् BhP_07.12.030/2 कूटस्थे तच् च महति तदव्यक्ते ऽक्षरे च तत् BhP_07.12.031/1 इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् BhP_07.12.031/2 ज्ञात्वाद्वयो ऽथ विरमेद्दग्धयोनिरिवानलः BhP_07.13.001/0 श्रीनारद उवाच BhP_07.13.001/1 कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः BhP_07.13.001/2 ग्रामैकरात्रविधिना निरपेक्षश्चरेन् महीम् BhP_07.13.002/1 बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् BhP_07.13.002/2 त्यक्तं न लिङ्गाद्दण्डादेरन्यत् किञ्चिदनापदि BhP_07.13.003/1 एक एव चरेद्भिक्षुरात्मारामो ऽनपाश्रयः BhP_07.13.003/2 सर्वभूतसुहृच्छान्तो नारायणपरायणः BhP_07.13.004/1 पश्येदात्मन्यदो विश्वं परे सदसतो ऽव्यये BhP_07.13.004/2 आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये BhP_07.13.005/1 सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् BhP_07.13.005/2 पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः BhP_07.13.006/1 नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् BhP_07.13.006/2 कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् BhP_07.13.007/1 नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् BhP_07.13.007/2 वादवादांस्त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् BhP_07.13.008/1 न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् BhP_07.13.008/2 न व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित् BhP_07.13.009/1 न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः BhP_07.13.009/2 शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् BhP_07.13.010/1 अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् BhP_07.13.010/2 कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम् BhP_07.13.011/1 अत्राप्युदाहरन्तीममितिहासं पुरातनम् BhP_07.13.011/2 प्रह्रादस्य च संवादं मुनेराजगरस्य च BhP_07.13.012/1 तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि BhP_07.13.012/2 रजस्वलैस्तनूदेशैर्निगूढामलतेजसम् BhP_07.13.013/1 ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया BhP_07.13.013/2 वृतो ऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः BhP_07.13.014/1 कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः BhP_07.13.014/2 न विदन्ति जना यं वै सो ऽसाविति न वेति च BhP_07.13.015/1 तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् BhP_07.13.015/2 विवित्सुरिदमप्राक्षीन् महाभागवतो ऽसुरः BhP_07.13.016/1 बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा BhP_07.13.016/2 वित्तं चैवोद्यमवतां भोगो वित्तवतामिह BhP_07.13.016/3 भोगिनां खलु देहो ऽयं पीवा भवति नान्यथा BhP_07.13.017/1 न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः BhP_07.13.017/2 अभोगिनो ऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् BhP_07.13.018/1 कविः कल्पो निपुणदृक् चित्रप्रियकथः समः BhP_07.13.018/2 लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा BhP_07.13.019/0 श्रीनारद उवाच BhP_07.13.019/1 स इत्थं दैत्यपतिना परिपृष्टो महामुनिः BhP_07.13.019/2 स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः BhP_07.13.020/0 श्रीब्राह्मण उवाच BhP_07.13.020/1 वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः BhP_07.13.020/2 ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा BhP_07.13.021/1 यस्य नारायणो देवो भगवान् हृद्गतः सदा BhP_07.13.021/2 भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् BhP_07.13.022/1 तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् BhP_07.13.022/2 सम्भाषणीयो हि भवान् आत्मनः शुद्धिमिच्छता BhP_07.13.023/1 तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया BhP_07.13.023/2 कर्माणि कार्यमाणो ऽहं नानायोनिषु योजितः BhP_07.13.024/1 यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् BhP_07.13.024/2 स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च BhP_07.13.025/1 तत्रापि दम्पतीनां च सुखायान्यापनुत्तये BhP_07.13.025/2 कर्माणि कुर्वतां दृष्ट्वा निवृत्तो ऽस्मि विपर्ययम् BhP_07.13.026/1 सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः BhP_07.13.026/2 मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् BhP_07.13.027/1 इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् BhP_07.13.027/2 विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् BhP_07.13.028/1 जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया BhP_07.13.028/2 मृगतृष्णामुपाधावेत् तथान्यत्रार्थदृक् स्वतः BhP_07.13.029/1 देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः BhP_07.13.029/2 दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः BhP_07.13.030/1 आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् BhP_07.13.030/2 मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् BhP_07.13.031/1 पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् BhP_07.13.031/2 भयादलब्धनिद्राणां सर्वतो ऽभिविशङ्किनाम् BhP_07.13.032/1 राजतश्चौरतः शत्रोः स्वजनात् पशुपक्षितः BhP_07.13.032/2 अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम् BhP_07.13.033/1 शोकमोहभयक्रोध रागक्लैब्यश्रमादयः BhP_07.13.033/2 यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः BhP_07.13.034/1 मधुकारमहासर्पौ लोके ऽस्मिन् नो गुरूत्तमौ BhP_07.13.034/2 वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् BhP_07.13.035/1 विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् BhP_07.13.035/2 कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत् पतिम् BhP_07.13.036/1 अनीहः परितुष्टात्मा यदृच्छोपनतादहम् BhP_07.13.036/2 नो चेच् छये बह्वहानि महाहिरिव सत्त्ववान् BhP_07.13.037/1 क्वचिदल्पं क्वचिद्भूरि भुञ्जे ऽन्नं स्वाद्वस्वादु वा BhP_07.13.037/2 क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् BhP_07.13.038/1 श्रद्धयोपहृतं क्वापि कदाचिन् मानवर्जितम् BhP_07.13.038/2 भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया BhP_07.13.039/1 क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा BhP_07.13.039/2 वसे ऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् BhP_07.13.040/1 क्वचिच् छये धरोपस्थे तृणपर्णाश्मभस्मसु BhP_07.13.040/2 क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया BhP_07.13.041/1 क्वचित् स्नातो ऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः BhP_07.13.041/2 रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो BhP_07.13.042/1 नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् BhP_07.13.042/2 एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि BhP_07.13.043/1 विकल्पं जुहुयाच् चित्तौ तां मनस्यर्थविभ्रमे BhP_07.13.043/2 मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु BhP_07.13.044/1 आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः BhP_07.13.044/2 ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः BhP_07.13.045/1 स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् BhP_07.13.045/2 व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः BhP_07.13.046/0 श्रीनारद उवाच BhP_07.13.046/1 धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः BhP_07.13.046/2 पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् BhP_07.14.001/0 श्रीयुधिष्ठिर उवाच BhP_07.14.001/1 गृहस्थ एतां पदवीं विधिना येन चाञ्जसा BhP_07.14.001/2 यायाद्देवऋषे ब्रूहि मादृशो गृहमूढधीः BhP_07.14.002/0 श्रीनारद उवाच BhP_07.14.002/1 गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् यथोचिताः BhP_07.14.002/2 वासुदेवार्पणं साक्षादुपासीत महामुनीन् BhP_07.14.003/1 शृण्वन् भगवतो ऽभीक्ष्णमवतारकथामृतम् BhP_07.14.003/2 श्रद्दधानो यथाकालमुपशान्तजनावृतः BhP_07.14.004/1 सत्सङ्गाच् छनकैः सङ्गमात्मजायात्मजादिषु BhP_07.14.004/2 विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः BhP_07.14.005/1 यावदर्थमुपासीनो देहे गेहे च पण्डितः BhP_07.14.005/2 विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् BhP_07.14.006/1 ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदो ऽपरे BhP_07.14.006/2 यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः BhP_07.14.007/1 दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् BhP_07.14.007/2 तत् सर्वमुपयुञ्जान एतत् कुर्यात् स्वतो बुधः BhP_07.14.008/1 यावद्भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् BhP_07.14.008/2 अधिकं यो ऽभिमन्येत स स्तेनो दण्डमर्हति BhP_07.14.009/1 मृगोष्ट्रखरमर्काखु सरीसृप् खगमक्षिकाः BhP_07.14.009/2 आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् BhP_07.14.010/1 त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि BhP_07.14.010/2 यथादेशं यथाकालं यावद्दैवोपपादितम् BhP_07.14.011/1 आश्वाघान्ते ऽवसायिभ्यः कामान् संविभजेद्यथा BhP_07.14.011/2 अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः BhP_07.14.012/1 जह्याद्यदर्थे स्वान् प्राणान् हन्याद्वा पितरं गुरुम् BhP_07.14.012/2 तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः BhP_07.14.013/1 कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् BhP_07.14.013/2 क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः BhP_07.14.014/1 सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः BhP_07.14.014/2 शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् BhP_07.14.015/1 देवान् ऋषीन् नृभूतानि पितॄन् आत्मानमन्वहम् BhP_07.14.015/2 स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् BhP_07.14.016/1 यर्ह्यात्मनो ऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः BhP_07.14.016/2 वैतानिकेन विधिना अग्निहोत्रादिना यजेत् BhP_07.14.017/1 न ह्यग्निमुखतो ऽयं वै भगवान् सर्वयज्ञभुक् BhP_07.14.017/2 इज्येत हविषा राजन् यथा विप्रमुखे हुतैः BhP_07.14.018/1 तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः BhP_07.14.018/2 तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणान् अनु BhP_07.14.019/1 कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः BhP_07.14.019/2 श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् BhP_07.14.020/1 अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये BhP_07.14.020/2 चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च BhP_07.14.021/1 तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके BhP_07.14.021/2 चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा BhP_07.14.022/1 माघे च सितसप्तम्यां मघाराकासमागमे BhP_07.14.022/2 राकया चानुमत्या च मासर्क्षाणि युतान्यपि BhP_07.14.023/1 द्वादश्यामनुराधा स्याच् छ्रवणस्तिस्र उत्तराः BhP_07.14.023/2 तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक् BhP_07.14.024/1 त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः BhP_07.14.024/2 कुर्यात् सर्वात्मनैतेषु श्रेयो ऽमोघं तदायुषः BhP_07.14.025/1 एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् BhP_07.14.025/2 पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् BhP_07.14.026/1 संस्कारकालो जायाया अपत्यस्यात्मनस्तथा BhP_07.14.026/2 प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप BhP_07.14.027/1 अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयाअवहान् BhP_07.14.027/2 स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते BhP_07.14.028/1 बिम्बं भगवतो यत्र सर्वमेतच् चराचरम् BhP_07.14.028/2 यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् BhP_07.14.029/1 यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् BhP_07.14.029/2 यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः BhP_07.14.030/1 सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत BhP_07.14.030/2 कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः BhP_07.14.031/1 नैमिषं फाल्गुनं सेतुः प्रभासो ऽथ कुशस्थली BhP_07.14.031/2 वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा BhP_07.14.032/1 नारायणाश्रमो नन्दा सीतारामाश्रमादयः BhP_07.14.032/2 सर्वे कुलाचला राजन् महेन्द्रमलयादयः BhP_07.14.033/1 एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये BhP_07.14.033/2 एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः BhP_07.14.033/3 धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः BhP_07.14.034/1 पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः BhP_07.14.034/2 हरिरेवैक उर्वीश यन्मयं वै चराचरम् BhP_07.14.035/1 देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु BhP_07.14.035/2 राजन् यदग्रपूजायां मतः पात्रतयाच्युतः BhP_07.14.036/1 जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् BhP_07.14.036/2 तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् BhP_07.14.037/1 पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः BhP_07.14.037/2 शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ BhP_07.14.038/1 तेष्वेव भगवान् राजंस्तारतम्येन वर्तते BhP_07.14.038/2 तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते BhP_07.14.039/1 दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप BhP_07.14.039/2 त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता BhP_07.14.040/1 ततो ऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया BhP_07.14.040/2 उपासत उपास्तापि नार्थदा पुरुषद्विषाम् BhP_07.14.041/1 पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः BhP_07.14.041/2 तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् BhP_07.14.042/1 नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः BhP_07.14.042/2 पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् BhP_07.15.001/0 श्रीनारद उवाच BhP_07.15.001/1 कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे BhP_07.15.001/2 स्वाध्याये ऽन्ये प्रवचने केचन ज्ञानयोगयोः BhP_07.15.002/1 ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता BhP_07.15.002/2 दैवे च तदभावे स्यादितरेभ्यो यथार्हतः BhP_07.15.003/1 द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा BhP_07.15.003/2 भोजयेत् सुसमृद्धो ऽपि श्राद्धे कुर्यान् न विस्तरम् BhP_07.15.004/1 देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च BhP_07.15.004/2 सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् BhP_07.15.005/1 देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् BhP_07.15.005/2 श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् BhP_07.15.006/1 देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च BhP_07.15.006/2 अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् BhP_07.15.007/1 न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् BhP_07.15.007/2 मुन्यन्नैः स्यात् परा प्रीतिर्यथा न पशुहिंसया BhP_07.15.008/1 नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् BhP_07.15.008/2 न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः BhP_07.15.009/1 एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः BhP_07.15.009/2 आत्मसंयमने ऽनीहा जुह्वति ज्ञानदीपिते BhP_07.15.010/1 द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति BhP_07.15.010/2 एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् BhP_07.15.011/1 तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् BhP_07.15.011/2 सन्तुष्टो ऽहरहः कुर्यान् नित्यनैमित्तिकीः क्रियाः BhP_07.15.012/1 विधर्मः परधर्मश्च आभास उपमा छलः BhP_07.15.012/2 अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत् त्यजेत् BhP_07.15.013/1 धर्मबाधो विधर्मः स्यात् परधर्मो ऽन्यचोदितः BhP_07.15.013/2 उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच् छलः BhP_07.15.014/1 यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक् BhP_07.15.014/2 स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये BhP_07.15.015/1 धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् BhP_07.15.015/2 अनीहानीहमानस्य महाहेरिव वृत्तिदा BhP_07.15.016/1 सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् BhP_07.15.016/2 कुतस्तत् कामलोभेन धावतो ऽर्थेहया दिशः BhP_07.15.017/1 सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः BhP_07.15.017/2 शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् BhP_07.15.018/1 सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा BhP_07.15.018/2 औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः BhP_07.15.019/1 असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः BhP_07.15.019/2 स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते BhP_07.15.020/1 कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत् फलोदयात् BhP_07.15.020/2 जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः BhP_07.15.021/1 पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः BhP_07.15.021/2 सदसस् पतयो ऽप्येके असन्तोषात् पतन्त्यधः BhP_07.15.022/1 असङ्कल्पाज् जयेत् कामं क्रोधं कामविवर्जनात् BhP_07.15.022/2 अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् BhP_07.15.023/1 आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया BhP_07.15.023/2 योगान्तरायान् मौनेन हिंसां कामाद्यनीहया BhP_07.15.024/1 कृपया भूतजं दुःखं दैवं जह्यात् समाधिना BhP_07.15.024/2 आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया BhP_07.15.025/1 रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च BhP_07.15.025/2 एतत् सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् BhP_07.15.026/1 यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ BhP_07.15.026/2 मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् BhP_07.15.027/1 एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः BhP_07.15.027/2 योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् BhP_07.15.028/1 षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः BhP_07.15.028/2 तदन्ता यदि नो योगान् आवहेयुः श्रमावहाः BhP_07.15.029/1 यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति BhP_07.15.029/2 अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः BhP_07.15.030/1 यश्चित्तविजये यत्तः स्यान् निःसङ्गो ऽपरिग्रहः BhP_07.15.030/2 एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः BhP_07.15.031/1 देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः BhP_07.15.031/2 स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति BhP_07.15.032/1 प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः BhP_07.15.032/2 यावन् मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः BhP_07.15.033/1 यतो यतो निःसरति मनः कामहतं भ्रमत् BhP_07.15.033/2 ततस्तत उपाहृत्य हृदि रुन्ध्याच् छनैर्बुधः BhP_07.15.034/1 एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः BhP_07.15.034/2 अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् BhP_07.15.035/1 कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् BhP_07.15.035/2 चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् BhP_07.15.036/1 यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः BhP_07.15.036/2 यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः BhP_07.15.037/1 यैः स्वदेहः स्मृतो ऽनात्मा मर्त्यो विट्कृमिभस्मवत् BhP_07.15.037/2 त एनमात्मसात् कृत्वा श्लाघयन्ति ह्यसत्तमाः BhP_07.15.038/1 गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि BhP_07.15.038/2 तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता BhP_07.15.039/1 आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः BhP_07.15.039/2 देवमायाविमूढांस्तान् उपेक्षेतानुकम्पया BhP_07.15.040/1 आत्मानं चेद्विजानीयात् परं ज्ञानधुताशयः BhP_07.15.040/2 किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः BhP_07.15.041/1 आहुः शरीरं रथमिन्द्रियाणि हयान् अभीषून् मन इन्द्रियेशम् BhP_07.15.041/2 वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् BhP_07.15.042/1 अक्षं दशप्राणमधर्मधर्मौ चक्रे ऽभिमानं रथिनं च जीवम् BhP_07.15.042/2 धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् BhP_07.15.043/1 रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः BhP_07.15.043/2 मानो ऽवमानो ऽसूया च माया हिंसा च मत्सरः BhP_07.15.044/1 रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः BhP_07.15.044/2 रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् BhP_07.15.045/1 यावन् नृकायरथमात्मवशोपकल्पं BhP_07.15.045/2 धत्ते गरिष्ठचरणार्चनया निशातम् BhP_07.15.045/3 ज्ञानासिमच्युतबलो दधदस्तशत्रुः BhP_07.15.045/4 स्वानन्दतुष्ट उपशान्त इदं विजह्यात् BhP_07.15.046/1 नोचेत् प्रमत्तमसदिन्द्रियवाजिसूता BhP_07.15.046/2 नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति BhP_07.15.046/3 ते दस्यवः सहयसूतममुं तमो ऽन्धे BhP_07.15.046/4 संसारकूप उरुमृत्युभये क्षिपन्ति BhP_07.15.047/1 प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् BhP_07.15.047/2 आवर्तते प्रवृत्तेन निवृत्तेनाश्नुते ऽमृतम् BhP_07.15.048/1 हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् BhP_07.15.048/2 दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः BhP_07.15.049/1 एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च BhP_07.15.049/2 पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् BhP_07.15.050/1 द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः BhP_07.15.050/2 अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः BhP_07.15.051/1 अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः BhP_07.15.051/2 एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते BhP_07.15.052/1 निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः BhP_07.15.052/2 इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति BhP_07.15.053/1 इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः BhP_07.15.053/2 वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत् BhP_07.15.053/3 ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् BhP_07.15.054/1 अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वराट् BhP_07.15.054/2 विश्वो ऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् BhP_07.15.055/1 देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः BhP_07.15.055/2 आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते BhP_07.15.056/1 य एते पितृदेवानामयने वेदनिर्मिते BhP_07.15.056/2 शास्त्रेण चक्षुषा वेद जनस्थो ऽपि न मुह्यति BhP_07.15.057/1 आदावन्ते जनानां सद्बहिरन्तः परावरम् BhP_07.15.057/2 ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् BhP_07.15.058/1 आबाधितो ऽपि ह्याभासो यथा वस्तुतया स्मृतः BhP_07.15.058/2 दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् BhP_07.15.059/1 क्षित्यादीनामिहार्थानां छाया न कतमापि हि BhP_07.15.059/2 न सङ्घातो विकारो ऽपि न पृथङ् नान्वितो मृषा BhP_07.15.060/1 धातवो ऽवयवित्वाच् च तन्मात्रावयवैर्विना BhP_07.15.060/2 न स्युर्ह्यसत्यवयविन्यसन्नवयवो ऽन्ततः BhP_07.15.061/1 स्यात् सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः BhP_07.15.061/2 जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता BhP_07.15.062/1 भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः BhP_07.15.062/2 वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः BhP_07.15.063/1 कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् BhP_07.15.063/2 अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते BhP_07.15.064/1 यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् BhP_07.15.064/2 मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते BhP_07.15.065/1 आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् BhP_07.15.065/2 यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते BhP_07.15.066/1 यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप BhP_07.15.066/2 स तेनेहेत कार्याणि नरो नान्यैरनापदि BhP_07.15.067/1 एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः BhP_07.15.067/2 गृहे ऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः BhP_07.15.068/1 यथा हि यूयं नृपदेव दुस्त्यजाद् आपद्गणादुत्तरतात्मनः प्रभोः BhP_07.15.068/2 यत्पादपङ्केरुहसेवया भवान् अहारषीन् निर्जितदिग्गजः क्रतून् BhP_07.15.069/1 अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः BhP_07.15.069/2 नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः BhP_07.15.070/1 रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः BhP_07.15.070/2 स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः BhP_07.15.071/1 एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः BhP_07.15.071/2 उपहूता विश्वसृग्भिर्हरिगाथोपगायने BhP_07.15.072/1 अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः BhP_07.15.072/2 ज्ञात्वा विश्वसृजस्तन् मे हेलनं शेपुरोजसा BhP_07.15.072/3 याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः BhP_07.15.073/1 तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् BhP_07.15.073/2 शुश्रूषयानुषङ्गेण प्राप्तो ऽहं ब्रह्मपुत्रताम् BhP_07.15.074/1 धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः BhP_07.15.074/2 गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् BhP_07.15.075/1 यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति BhP_07.15.075/2 येषां गृहान् आवसतीति साक्षाद् गूढं परं ब्रह्म मनुष्यलिङ्गम् BhP_07.15.076/1 स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः BhP_07.15.076/2 प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च BhP_07.15.077/1 न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् BhP_07.15.077/2 मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः BhP_07.15.078/0 श्रीशुक उवाच BhP_07.15.078/1 इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः BhP_07.15.078/2 पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः BhP_07.15.079/1 कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः BhP_07.15.079/2 श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः BhP_07.15.080/1 इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः BhP_07.15.080/2 देवासुरमनुष्याद्या लोका यत्र चराचराः