Bhagavata-Purana 6
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhP_06.01.001/0 śrīparīkṣiduvāca
BhP_06.01.001/1 nivṛttimārgaḥ kathita ādau bhagavatā yathā
BhP_06.01.001/2 kramayogopalabdhena brahmaṇā yadasaṃsṛtiḥ
BhP_06.01.002/1 pravṛttilakṣaṇaścaiva traiguṇyaviṣayo mune
BhP_06.01.002/2 yo 'sāvalīnaprakṛterguṇasargaḥ punaḥ punaḥ
BhP_06.01.003/1 adharmalakṣaṇā nānā narakāścānuvarṇitāḥ
BhP_06.01.003/2 manvantaraśca vyākhyāta ādyaḥ svāyambhuvo yataḥ
BhP_06.01.004/1 priyavratottānapadorvaṃśastaccaritāni ca
BhP_06.01.004/2 dvīpavarṣasamudrādri nadyudyānavanaspatīn
BhP_06.01.005/1 dharāmaṇḍalasaṃsthānaṃ bhāgalakṣaṇamānataḥ
BhP_06.01.005/2 jyotiṣāṃ vivarāṇāṃ ca yathedamasṛjadvibhuḥ
BhP_06.01.006/1 adhuneha mahābhāga yathaiva narakān naraḥ
BhP_06.01.006/2 nānograyātanān neyāt tan me vyākhyātumarhasi
BhP_06.01.007/0 śrīśuka uvāca
BhP_06.01.007/1 na cedihaivāpacitiṃ yathāṃhasaḥ kṛtasya kuryān manauktapāṇibhiḥ
BhP_06.01.007/2 dhruvaṃ sa vai pretya narakān upaiti ye kīrtitā me bhavatastigmayātanāḥ
BhP_06.01.008/1 tasmāt puraivāśviha pāpaniṣkṛtau yateta mṛtyoravipadyatātmanā
BhP_06.01.008/2 doṣasya dṛṣṭvā gurulāghavaṃ yathā bhiṣak cikitseta rujāṃ nidānavit
BhP_06.01.009/0 śrīrājovāca
BhP_06.01.009/1 dṛṣṭaśrutābhyāṃ yat pāpaṃ jānannapy ātmano 'hitam
BhP_06.01.009/2 karoti bhūyo vivaśaḥ prāyaścittamatho katham
BhP_06.01.010/1 kvacin nivartate 'bhadrāt kvacic carati tat punaḥ
BhP_06.01.010/2 prāyaścittamatho 'pārthaṃ manye kuñjaraśaucavat
BhP_06.01.011/0 śrībādarāyaṇiruvāca
BhP_06.01.011/1 karmaṇā karmanirhāro na hy ātyantika iṣyate
BhP_06.01.011/2 avidvadadhikāritvāt prāyaścittaṃ vimarśanam
BhP_06.01.012/1 nāśnataḥ pathyamevānnaṃ vyādhayo 'bhibhavanti hi
BhP_06.01.012/2 evaṃ niyamakṛdrājan śanaiḥ kṣemāya kalpate
BhP_06.01.013/1 tapasā brahmacaryeṇa śamena ca damena ca
BhP_06.01.013/2 tyāgena satyaśaucābhyāṃ yamena niyamena vā
BhP_06.01.014/1 dehavāgbuddhijaṃ dhīrā dharmajñāḥ śraddhayānvitāḥ
BhP_06.01.014/2 kṣipanty aghaṃ mahadapi veṇugulmamivānalaḥ
BhP_06.01.015/1 kecit kevalayā bhaktyā vāsudevaparāyaṇāḥ
BhP_06.01.015/2 aghaṃ dhunvanti kārtsnyena nīhāramiva bhāskaraḥ
BhP_06.01.016/1 na tathā hy aghavān rājan pūyeta tapāadibhiḥ
BhP_06.01.016/2 yathā kṛṣṇārpitaprāṇastatpuruṣaniṣevayā
BhP_06.01.017/1 sadhrīcīno hy ayaṃ loke panthāḥ kṣemo 'kutobhayaḥ
BhP_06.01.017/2 suśīlāḥ sādhavo yatra nārāyaṇaparāyaṇāḥ
BhP_06.01.018/1 prāyaścittāni cīrṇāni nārāyaṇaparāṅmukham
BhP_06.01.018/2 na niṣpunanti rājendra surākumbhamivāpagāḥ
BhP_06.01.019/1 sakṛn manaḥ kṛṣṇapadāravindayor niveśitaṃ tadguṇarāgi yairiha
BhP_06.01.019/2 na te yamaṃ pāśabhṛtaśca tadbhaṭān svapne 'pi paśyanti hi cīrṇaniṣkṛtāḥ
BhP_06.01.020/1 atra codāharantīmamitihāsaṃ purātanam
BhP_06.01.020/2 dūtānāṃ viṣṇuyamayoḥ saṃvādastaṃ nibodha me
BhP_06.01.021/1 kānyakubje dvijaḥ kaściddāsīpatirajāmilaḥ
BhP_06.01.021/2 nāmnā naṣṭasadācāro dāsyāḥ saṃsargadūṣitaḥ
BhP_06.01.022/1 bandyakṣaiḥ kaitavaiścauryairgarhitāṃ vṛttimāsthitaḥ
BhP_06.01.022/2 bibhrat kuṭumbamaśuciryātayāmāsa dehinaḥ
BhP_06.01.023/1 evaṃ nivasatastasya lālayānasya tatsutān
BhP_06.01.023/2 kālo 'tyagān mahān rājannaṣṭāśītyāyuṣaḥ samāḥ
BhP_06.01.024/1 tasya pravayasaḥ putrā daśa teṣāṃ tu yo 'vamaḥ
BhP_06.01.024/2 bālo nārāyaṇo nāmnā pitrośca dayito bhṛśam
BhP_06.01.025/1 sa baddhahṛdayastasminnarbhake kalabhāṣiṇi
BhP_06.01.025/2 nirīkṣamāṇastallīlāṃ mumude jaraṭho bhṛśam
BhP_06.01.026/1 bhuñjānaḥ prapiban khādan bālakaṃ snehayantritaḥ
BhP_06.01.026/2 bhojayan pāyayan mūḍho na vedāgatamantakam
BhP_06.01.027/1 sa evaṃ vartamāno 'jño mṛtyukāla upasthite
BhP_06.01.027/2 matiṃ cakāra tanaye bāle nārāyaṇāhvaye
BhP_06.01.028/1 sa pāśahastāṃstrīn dṛṣṭvā puruṣān atidāruṇān
BhP_06.01.028/2 vakratuṇḍān ūrdhvaromṇa ātmānaṃ netumāgatān
BhP_06.01.029/1 dūre krīḍanakāsaktaṃ putraṃ nārāyaṇāhvayam
BhP_06.01.029/2 plāvitena svareṇoccairājuhāvākulendriyaḥ
BhP_06.01.030/1 niśamya mriyamāṇasya mukhato harikīrtanam
BhP_06.01.030/2 bharturnāma mahārāja pārṣadāḥ sahasāpatan
BhP_06.01.031/1 vikarṣato 'ntarhṛdayāddāsīpatimajāmilam
BhP_06.01.031/2 yamapreṣyān viṣṇudūtā vārayāmāsurojasā
BhP_06.01.032/1 ūcurniṣedhitāstāṃste vaivasvatapuraḥsarāḥ
BhP_06.01.032/2 ke yūyaṃ pratiṣeddhāro dharmarājasya śāsanam
BhP_06.01.033/1 kasya vā kuta āyātāḥ kasmādasya niṣedhatha
BhP_06.01.033/2 kiṃ devā upadevā yā yūyaṃ kiṃ siddhasattamāḥ
BhP_06.01.034/1 sarve padmapalāśākṣāḥ pītakauśeyavāsasaḥ
BhP_06.01.034/2 kirīṭinaḥ kuṇḍalino lasatpuṣkaramālinaḥ
BhP_06.01.035/1 sarve ca nūtnavayasaḥ sarve cārucaturbhujāḥ
BhP_06.01.035/2 dhanurniṣaṅgāsigadā śaṅkhacakrāmbujaśriyaḥ
BhP_06.01.036/1 diśo vitimirālokāḥ kurvantaḥ svena tejasā
BhP_06.01.036/2 kimarthaṃ dharmapālasya kiṅkarān no niṣedhatha
BhP_06.01.037/0 śrīśuka uvāca
BhP_06.01.037/1 ity ukte yamadūtaiste vāsudevoktakāriṇaḥ
BhP_06.01.037/2 tān pratyūcuḥ prahasyedaṃ meghanirhrādayā girā
BhP_06.01.038/0 śrīviṣṇudūtā ūcuḥ
BhP_06.01.038/1 yūyaṃ vai dharmarājasya yadi nirdeśakāriṇaḥ
BhP_06.01.038/2 brūta dharmasya nastattvaṃ yac cādharmasya lakṣaṇam
BhP_06.01.039/1 kathaṃ sviddhriyate daṇḍaḥ kiṃ vāsya sthānamīpsitam
BhP_06.01.039/2 daṇḍyāḥ kiṃ kāriṇaḥ sarve āho svit katicin nṛṇām
BhP_06.01.040/0 yamadūtā ūcuḥ
BhP_06.01.040/1 vedapraṇihito dharmo hy adharmastadviparyayaḥ
BhP_06.01.040/2 vedo nārāyaṇaḥ sākṣāt svayambhūriti śuśruma
BhP_06.01.041/1 yena svadhāmny amī bhāvā rajaḥsattvatamomayāḥ
BhP_06.01.041/2 guṇanāmakriyārūpairvibhāvyante yathātatham
BhP_06.01.042/1 sūryo 'gniḥ khaṃ maruddevaḥ somaḥ sandhyāhanī diśaḥ
BhP_06.01.042/2 kaṃ kuḥ svayaṃ dharma iti hy ete daihyasya sākṣiṇaḥ
BhP_06.01.043/1 etairadharmo vijñātaḥ sthānaṃ daṇḍasya yujyate
BhP_06.01.043/2 sarve karmānurodhena daṇḍamarhanti kāriṇaḥ
BhP_06.01.044/1 sambhavanti hi bhadrāṇi viparītāni cānaghāḥ
BhP_06.01.044/2 kāriṇāṃ guṇasaṅgo 'sti dehavān na hy akarmakṛt
BhP_06.01.045/1 yena yāvān yathādharmo dharmo veha samīhitaḥ
BhP_06.01.045/2 sa eva tatphalaṃ bhuṅkte tathā tāvadamutra vai
BhP_06.01.046/1 yatheha devapravarāstraividhyamupalabhyate
BhP_06.01.046/2 bhūteṣu guṇavaicitryāt tathānyatrānumīyate
BhP_06.01.047/1 vartamāno 'nyayoḥ kālo guṇābhijñāpako yathā
BhP_06.01.047/2 evaṃ janmānyayoretaddharmādharmanidarśanam
BhP_06.01.048/1 manasaiva pure devaḥ pūrvarūpaṃ vipaśyati
BhP_06.01.048/2 anumīmāṃsate 'pūrvaṃ manasā bhagavān ajaḥ
BhP_06.01.049/1 yathājñastamasā yukta upāste vyaktameva hi
BhP_06.01.049/2 na veda pūrvamaparaṃ naṣṭajanmasmṛtistathā
BhP_06.01.050/1 pañcabhiḥ kurute svārthān pañca vedātha pañcabhiḥ
BhP_06.01.050/2 ekastu ṣoḍaśena trīn svayaṃ saptadaśo 'śnute
BhP_06.01.051/1 tadetat ṣoḍaśakalaṃ liṅgaṃ śaktitrayaṃ mahat
BhP_06.01.051/2 dhatte 'nusaṃsṛtiṃ puṃsi harṣaśokabhayārtidām
BhP_06.01.052/1 dehy ajño 'jitaṣaḍvargo necchan karmāṇi kāryate
BhP_06.01.052/2 kośakāra ivātmānaṃ karmaṇācchādya muhyati
BhP_06.01.053/1 na hi kaścit kṣaṇamapi jātu tiṣṭhaty akarmakṛt
BhP_06.01.053/2 kāryate hy avaśaḥ karma guṇaiḥ svābhāvikairbalāt
BhP_06.01.054/1 labdhvā nimittamavyaktaṃ vyaktāvyaktaṃ bhavaty uta
BhP_06.01.054/2 yathāyoni yathābījaṃ svabhāvena balīyasā
BhP_06.01.055/1 eṣa prakṛtisaṅgena puruṣasya viparyayaḥ
BhP_06.01.055/2 āsīt sa eva na cirādīśasaṅgādvilīyate
BhP_06.01.056/1 ayaṃ hi śrutasampannaḥ śīlavṛttaguṇālayaḥ
BhP_06.01.056/2 dhṛtavrato mṛdurdāntaḥ satyavāṅ mantravic chuciḥ
BhP_06.01.057/1 gurvagnyatithivṛddhānāṃ śuśrūṣuranahaṅkṛtaḥ
BhP_06.01.057/2 sarvabhūtasuhṛt sādhurmitavāg anasūyakaḥ
BhP_06.01.058/1 ekadāsau vanaṃ yātaḥ pitṛsandeśakṛddvijaḥ
BhP_06.01.058/2 ādāya tata āvṛttaḥ phalapuṣpasamitkuśān
BhP_06.01.059/1 dadarśa kāminaṃ kañcic chūdraṃ saha bhujiṣyayā
BhP_06.01.059/2 pītvā ca madhu maireyaṃ madāghūrṇitanetrayā
BhP_06.01.060/1 mattayā viślathannīvyā vyapetaṃ nirapatrapam
BhP_06.01.060/2 krīḍantamanugāyantaṃ hasantamanayāntike
BhP_06.01.061/1 dṛṣṭvā tāṃ kāmaliptena bāhunā parirambhitām
BhP_06.01.061/2 jagāma hṛcchayavaśaṃ sahasaiva vimohitaḥ
BhP_06.01.062/1 stambhayannātmanātmānaṃ yāvat sattvaṃ yathāśrutam
BhP_06.01.062/2 na śaśāka samādhātuṃ mano madanavepitam
BhP_06.01.063/1 tannimittasmaravyāja grahagrasto vicetanaḥ
BhP_06.01.063/2 tāmeva manasā dhyāyan svadharmādvirarāma ha
BhP_06.01.064/1 tāmeva toṣayāmāsa pitryeṇārthena yāvatā
BhP_06.01.064/2 grāmyairmanoramaiḥ kāmaiḥ prasīdeta yathā tathā
BhP_06.01.065/1 viprāṃ svabhāryāmaprauḍhāṃ kule mahati lambhitām
BhP_06.01.065/2 visasarjācirāt pāpaḥ svairiṇyāpāṅgaviddhadhīḥ
BhP_06.01.066/1 yatastataścopaninye nyāyato 'nyāyato dhanam
BhP_06.01.066/2 babhārāsyāḥ kuṭumbinyāḥ kuṭumbaṃ mandadhīrayam
BhP_06.01.067/1 yadasau śāstramullaṅghya svairacāry atigarhitaḥ
BhP_06.01.067/2 avartata ciraṃ kālamaghāyuraśucirmalāt
BhP_06.01.068/1 tata enaṃ daṇḍapāṇeḥ sakāśaṃ kṛtakilbiṣam
BhP_06.01.068/2 neṣyāmo 'kṛtanirveśaṃ yatra daṇḍena śuddhyati
BhP_06.02.001/0 śrībādarāyaṇiruvāca
BhP_06.02.001/1 evaṃ te bhagavaddūtā yamadūtābhibhāṣitam
BhP_06.02.001/2 upadhāryātha tān rājan pratyāhurnayakovidāḥ
BhP_06.02.002/0 śrīviṣṇudūtā ūcuḥ
BhP_06.02.002/1 aho kaṣṭaṃ dharmadṛśāmadharmaḥ spṛśate sabhām
BhP_06.02.002/2 yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā
BhP_06.02.003/1 prajānāṃ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ
BhP_06.02.003/2 yadi syāt teṣu vaiṣamyaṃ kaṃ yānti śaraṇaṃ prajāḥ
BhP_06.02.004/1 yadyadācarati śreyān itarastat tadīhate
BhP_06.02.004/2 sa yat pramāṇaṃ kurute lokastadanuvartate
BhP_06.02.005/1 yasyāṅke śira ādhāya lokaḥ svapiti nirvṛtaḥ
BhP_06.02.005/2 svayaṃ dharmamadharmaṃ vā na hi veda yathā paśuḥ
BhP_06.02.006/1 sa kathaṃ nyarpitātmānaṃ kṛtamaitramacetanam
BhP_06.02.006/2 visrambhaṇīyo bhūtānāṃ saghṛṇo dogdhumarhati
BhP_06.02.007/1 ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi
BhP_06.02.007/2 yadvyājahāra vivaśo nāma svastyayanaṃ hareḥ
BhP_06.02.008/1 etenaiva hy aghono 'sya kṛtaṃ syādaghaniṣkṛtam
BhP_06.02.008/2 yadā nārāyaṇāyeti jagāda caturakṣaram
BhP_06.02.009/1 stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ
BhP_06.02.009/2 strīrājapitṛgohantā ye ca pātakino 'pare
BhP_06.02.010/1 sarveṣāmapy aghavatāmidameva suniṣkṛtam
BhP_06.02.010/2 nāmavyāharaṇaṃ viṣṇoryatastadviṣayā matiḥ
BhP_06.02.011/1 na niṣkṛtairuditairbrahmavādibhis tathā viśuddhyaty aghavān vratādibhiḥ
BhP_06.02.011/2 yathā harernāmapadairudāhṛtais taduttamaślokaguṇopalambhakam
BhP_06.02.012/1 naikāntikaṃ taddhi kṛte 'pi niṣkṛte manaḥ punardhāvati cedasatpathe
BhP_06.02.012/2 tat karmanirhāramabhīpsatāṃ harer guṇānuvādaḥ khalu sattvabhāvanaḥ
BhP_06.02.013/1 athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam
BhP_06.02.013/2 yadasau bhagavannāma mriyamāṇaḥ samagrahīt
BhP_06.02.014/1 sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā
BhP_06.02.014/2 vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ
BhP_06.02.015/1 patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ
BhP_06.02.015/2 haririty avaśenāha pumān nārhati yātanāḥ
BhP_06.02.016/1 gurūṇāṃ ca laghūnāṃ ca gurūṇi ca laghūni ca
BhP_06.02.016/2 prāyaścittāni pāpānāṃ jñātvoktāni maharṣibhiḥ
BhP_06.02.017/1 taistāny aghāni pūyante tapodānavratādibhiḥ
BhP_06.02.017/2 nādharmajaṃ taddhṛdayaṃ tadapīśāṅghrisevayā
BhP_06.02.018/1 ajñānādathavā jñānāduttamaślokanāma yat
BhP_06.02.018/2 saṅkīrtitamaghaṃ puṃso dahededho yathānalaḥ
BhP_06.02.019/1 yathāgadaṃ vīryatamamupayuktaṃ yadṛcchayā
BhP_06.02.019/2 ajānato 'py ātmaguṇaṃ kuryān mantro 'py udāhṛtaḥ
BhP_06.02.020/0 śrīśuka uvāca
BhP_06.02.020/1 ta evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa
BhP_06.02.020/2 taṃ yāmyapāśān nirmucya vipraṃ mṛtyoramūmucan
BhP_06.02.021/1 iti pratyuditā yāmyā dūtā yātvā yamāntikam
BhP_06.02.021/2 yamarājñe yathā sarvamācacakṣurarindama
BhP_06.02.022/1 dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṃ gataḥ
BhP_06.02.022/2 vavande śirasā viṣṇoḥ kiṅkarān darśanotsavaḥ
BhP_06.02.023/1 taṃ vivakṣumabhipretya mahāpuruṣakiṅkarāḥ
BhP_06.02.023/2 sahasā paśyatastasya tatrāntardadhire 'nagha
BhP_06.02.024/1 ajāmilo 'py athākarṇya dūtānāṃ yamakṛṣṇayoḥ
BhP_06.02.024/2 dharmaṃ bhāgavataṃ śuddhaṃ traivedyaṃ ca guṇāśrayam
BhP_06.02.025/1 bhaktimān bhagavaty āśu māhātmyaśravaṇāddhareḥ
BhP_06.02.025/2 anutāpo mahān āsīt smarato 'śubhamātmanaḥ
BhP_06.02.026/1 aho me paramaṃ kaṣṭamabhūdavijitātmanaḥ
BhP_06.02.026/2 yena viplāvitaṃ brahma vṛṣalyāṃ jāyatātmanā
BhP_06.02.027/1 dhiṅ māṃ vigarhitaṃ sadbhirduṣkṛtaṃ kulakajjalam
BhP_06.02.027/2 hitvā bālāṃ satīṃ yo 'haṃ surāpīmasatīmagām
BhP_06.02.028/1 vṛddhāvanāthau pitarau nānyabandhū tapasvinau
BhP_06.02.028/2 aho mayādhunā tyaktāvakṛtajñena nīcavat
BhP_06.02.029/1 so 'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe
BhP_06.02.029/2 dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ
BhP_06.02.030/1 kimidaṃ svapna āho svit sākṣāddṛṣṭamihādbhutam
BhP_06.02.030/2 kva yātā adya te ye māṃ vyakarṣan pāśapāṇayaḥ
BhP_06.02.031/1 atha te kva gatāḥ siddhāścatvāraścārudarśanāḥ
BhP_06.02.031/2 vyāmocayan nīyamānaṃ baddhvā pāśairadho bhuvaḥ
BhP_06.02.032/1 athāpi me durbhagasya vibudhottamadarśane
BhP_06.02.032/2 bhavitavyaṃ maṅgalena yenātmā me prasīdati
BhP_06.02.033/1 anyathā mriyamāṇasya nāśucervṛṣalīpateḥ
BhP_06.02.033/2 vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati
BhP_06.02.034/1 kva cāhaṃ kitavaḥ pāpo brahmaghno nirapatrapaḥ
BhP_06.02.034/2 kva ca nārāyaṇety etadbhagavannāma maṅgalam
BhP_06.02.035/1 so 'haṃ tathā yatiṣyāmi yatacittendriyānilaḥ
BhP_06.02.035/2 yathā na bhūya ātmānamandhe tamasi majjaye
BhP_06.02.036/1 vimucya tamimaṃ bandhamavidyākāmakarmajam
BhP_06.02.036/2 sarvabhūtasuhṛc chānto maitraḥ karuṇa ātmavān
BhP_06.02.037/1 mocaye grastamātmānaṃ yoṣinmayyātmamāyayā
BhP_06.02.037/2 vikrīḍito yayaivāhaṃ krīḍāmṛga ivādhamaḥ
BhP_06.02.038/1 mamāhamiti dehādau hitvāmithyārthadhīrmatim
BhP_06.02.038/2 dhāsye mano bhagavati śuddhaṃ tatkīrtanādibhiḥ
BhP_06.02.039/0 śrīśuka uvāca
BhP_06.02.039/1 iti jātasunirvedaḥ kṣaṇasaṅgena sādhuṣu
BhP_06.02.039/2 gaṅgādvāramupeyāya muktasarvānubandhanaḥ
BhP_06.02.040/1 sa tasmin devasadana āsīno yogamāsthitaḥ
BhP_06.02.040/2 pratyāhṛtendriyagrāmo yuyoja mana ātmani
BhP_06.02.041/1 tato guṇebhya ātmānaṃ viyujyātmasamādhinā
BhP_06.02.041/2 yuyuje bhagavaddhāmni brahmaṇy anubhavātmani
BhP_06.02.042/1 yarhy upāratadhīstasminnadrākṣīt puruṣān puraḥ
BhP_06.02.042/2 upalabhyopalabdhān prāg vavande śirasā dvijaḥ
BhP_06.02.043/1 hitvā kalevaraṃ tīrthe gaṅgāyāṃ darśanādanu
BhP_06.02.043/2 sadyaḥ svarūpaṃ jagṛhe bhagavatpārśvavartinām
BhP_06.02.044/1 sākaṃ vihāyasā vipro mahāpuruṣakiṅkaraiḥ
BhP_06.02.044/2 haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ
BhP_06.02.045/1 evaṃ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā
BhP_06.02.045/2 nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan
BhP_06.02.046/1 nātaḥ paraṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt
BhP_06.02.046/2 na yat punaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato 'nyathā
BhP_06.02.047/1 ya etaṃ paramaṃ guhyamitihāsamaghāpaham
BhP_06.02.047/2 śṛṇuyāc chraddhayā yukto yaśca bhaktyānukīrtayet
BhP_06.02.048/1 na vai sa narakaṃ yāti nekṣito yamakiṅkaraiḥ
BhP_06.02.048/2 yady apy amaṅgalo martyo viṣṇuloke mahīyate
BhP_06.02.049/1 mriyamāṇo harernāma gṛṇan putropacāritam
BhP_06.02.049/2 ajāmilo 'py agāddhāma kimuta śraddhayā gṛṇan
BhP_06.03.001/0 śrīrājovāca
BhP_06.03.001/1 niśamya devaḥ svabhaṭopavarṇitaṃ pratyāha kiṃ tān api dharmarājaḥ
BhP_06.03.001/2 evaṃ hatājño vihatān murārer naideśikairyasya vaśe jano 'yam
BhP_06.03.002/1 yamasya devasya na daṇḍabhaṅgaḥ kutaścanarṣe śrutapūrva āsīt
BhP_06.03.002/2 etan mune vṛścati lokasaṃśayaṃ na hi tvadanya iti me viniścitam
BhP_06.03.003/0 śrīśuka uvāca
BhP_06.03.003/1 bhagavatpuruṣai rājan yāmyāḥ pratihatodyamāḥ
BhP_06.03.003/2 patiṃ vijñāpayāmāsuryamaṃ saṃyamanīpatim
BhP_06.03.004/0 yamadūtā ūcuḥ
BhP_06.03.004/1 kati santīha śāstāro jīvalokasya vai prabho
BhP_06.03.004/2 traividhyaṃ kurvataḥ karma phalābhivyaktihetavaḥ
BhP_06.03.005/1 yadi syurbahavo loke śāstāro daṇḍadhāriṇaḥ
BhP_06.03.005/2 kasya syātāṃ na vā kasya mṛtyuścāmṛtameva vā
BhP_06.03.006/1 kintu śāstṛbahutve syādbahūnāmiha karmiṇām
BhP_06.03.006/2 śāstṛtvamupacāro hi yathā maṇḍalavartinām
BhP_06.03.007/1 atastvameko bhūtānāṃ seśvarāṇāmadhīśvaraḥ
BhP_06.03.007/2 śāstā daṇḍadharo nṝṇāṃ śubhāśubhavivecanaḥ
BhP_06.03.008/1 tasya te vihito daṇḍo na loke vartate 'dhunā
BhP_06.03.008/2 caturbhiradbhutaiḥ siddhairājñā te vipralambhitā
BhP_06.03.009/1 nīyamānaṃ tavādeśādasmābhiryātanāgṛhān
BhP_06.03.009/2 vyāmocayan pātakinaṃ chittvā pāśān prasahya te
BhP_06.03.010/1 tāṃste veditumicchāmo yadi no manyase kṣamam
BhP_06.03.010/2 nārāyaṇety abhihite mā bhairity āyayurdrutam
BhP_06.03.011/0 śrībādarāyaṇiruvāca
BhP_06.03.011/1 iti devaḥ sa āpṛṣṭaḥ prajāsaṃyamano yamaḥ
BhP_06.03.011/2 prītaḥ svadūtān pratyāha smaran pādāmbujaṃ hareḥ
BhP_06.03.012/0 yama uvāca
BhP_06.03.012/1 paro madanyo jagatastasthuṣaśca otaṃ protaṃ paṭavadyatra viśvam
BhP_06.03.012/2 yadaṃśato 'sya sthitijanmanāśā nasy otavadyasya vaśe ca lokaḥ
BhP_06.03.013/1 yo nāmabhirvāci janaṃ nijāyāṃ badhnāti tantryāmiva dāmabhirgāḥ
BhP_06.03.013/2 yasmai baliṃ ta ime nāmakarma nibandhabaddhāścakitā vahanti
BhP_06.03.014/1 ahaṃ mahendro nirṛtiḥ pracetāḥ somo 'gnirīśaḥ pavano viriñciḥ
BhP_06.03.014/2 ādityaviśve vasavo 'tha sādhyā marudgaṇā rudragaṇāḥ sasiddhāḥ
BhP_06.03.015/1 anye ca ye viśvasṛjo 'mareśā bhṛgvādayo 'spṛṣṭarajastamaskāḥ
BhP_06.03.015/2 yasyehitaṃ na viduḥ spṛṣṭamāyāḥ sattvapradhānā api kiṃ tato 'nye
BhP_06.03.016/1 yaṃ vai na gobhirmanasāsubhirvā hṛdā girā vāsubhṛto vicakṣate
BhP_06.03.016/2 ātmānamantarhṛdi santamātmanāṃ cakṣuryathaivākṛtayastataḥ param
BhP_06.03.017/1 tasyātmatantrasya hareradhīśituḥ parasya māyādhipatermahātmanaḥ
BhP_06.03.017/2 prāyeṇa dūtā iha vai manoharāś caranti tadrūpaguṇasvabhāvāḥ
BhP_06.03.018/1 bhūtāni viṣṇoḥ surapūjitāni durdarśaliṅgāni mahādbhutāni
BhP_06.03.018/2 rakṣanti tadbhaktimataḥ parebhyo mattaśca martyān atha sarvataśca
BhP_06.03.019/1 dharmaṃ tu sākṣādbhagavatpraṇītaṃ na vai vidurṛṣayo nāpi devāḥ
BhP_06.03.019/2 na siddhamukhyā asurā manuṣyāḥ kuto nu vidyādharacāraṇādayaḥ
BhP_06.03.020/1 svayambhūrnāradaḥ śambhuḥ kumāraḥ kapilo manuḥ
BhP_06.03.020/2 prahlādo janako bhīṣmo balirvaiyāsakirvayam
BhP_06.03.021/1 dvādaśaite vijānīmo dharmaṃ bhāgavataṃ bhaṭāḥ
BhP_06.03.021/2 guhyaṃ viśuddhaṃ durbodhaṃ yaṃ jñātvāmṛtamaśnute
BhP_06.03.022/1 etāvān eva loke 'smin puṃsāṃ dharmaḥ paraḥ smṛtaḥ
BhP_06.03.022/2 bhaktiyogo bhagavati tannāmagrahaṇādibhiḥ
BhP_06.03.023/1 nāmoccāraṇamāhātmyaṃ hareḥ paśyata putrakāḥ
BhP_06.03.023/2 ajāmilo 'pi yenaiva mṛtyupāśādamucyata
BhP_06.03.024/1 etāvatālamaghanirharaṇāya puṃsāṃ
BhP_06.03.024/2 saṅkīrtanaṃ bhagavato guṇakarmanāmnām
BhP_06.03.024/3 vikruśya putramaghavān yadajāmilo 'pi
BhP_06.03.024/4 nārāyaṇeti mriyamāṇa iyāya muktim
BhP_06.03.025/1 prāyeṇa veda tadidaṃ na mahājano 'yaṃ
BhP_06.03.025/2 devyā vimohitamatirbata māyayālam
BhP_06.03.025/3 trayyāṃ jaḍīkṛtamatirmadhupuṣpitāyāṃ
BhP_06.03.025/4 vaitānike mahati karmaṇi yujyamānaḥ
BhP_06.03.026/1 evaṃ vimṛśya sudhiyo bhagavaty anante
BhP_06.03.026/2 sarvātmanā vidadhate khalu bhāvayogam
BhP_06.03.026/3 te me na daṇḍamarhanty atha yady amīṣāṃ
BhP_06.03.026/4 syāt pātakaṃ tadapi hanty urugāyavādaḥ
BhP_06.03.027/1 te devasiddhaparigītapavitragāthā
BhP_06.03.027/2 ye sādhavaḥ samadṛśo bhagavatprapannāḥ
BhP_06.03.027/3 tān nopasīdata harergadayābhiguptān
BhP_06.03.027/4 naiṣāṃ vayaṃ na ca vayaḥ prabhavāma daṇḍe
BhP_06.03.028/1 tān ānayadhvamasato vimukhān mukunda
BhP_06.03.028/2 pādāravindamakarandarasādajasram
BhP_06.03.028/3 niṣkiñcanaiḥ paramahaṃsakulairasaṅgair
BhP_06.03.028/4 juṣṭādgṛhe nirayavartmani baddhatṛṣṇān
BhP_06.03.029/1 jihvā na vakti bhagavadguṇanāmadheyaṃ
BhP_06.03.029/2 cetaśca na smarati taccaraṇāravindam
BhP_06.03.029/3 kṛṣṇāya no namati yacchira ekadāpi
BhP_06.03.029/4 tān ānayadhvamasato 'kṛtaviṣṇukṛtyān
BhP_06.03.030/1 tat kṣamyatāṃ sa bhagavān puruṣaḥ purāṇo
BhP_06.03.030/2 nārāyaṇaḥ svapuruṣairyadasat kṛtaṃ naḥ
BhP_06.03.030/3 svānāmaho na viduṣāṃ racitāñjalīnāṃ
BhP_06.03.030/4 kṣāntirgarīyasi namaḥ puruṣāya bhūmne
BhP_06.03.031/1 tasmāt saṅkīrtanaṃ viṣṇorjaganmaṅgalamaṃhasām
BhP_06.03.031/2 mahatāmapi kauravya viddhy aikāntikaniṣkṛtam
BhP_06.03.032/1 śṛṇvatāṃ gṛṇatāṃ vīryāṇy uddāmāni harermuhuḥ
BhP_06.03.032/2 yathā sujātayā bhaktyā śuddhyen nātmā vratādibhiḥ
BhP_06.03.033/1 kṛṣṇāṅghripadmamadhuliṇ na punarvisṛṣṭa
BhP_06.03.033/2 māyāguṇeṣu ramate vṛjināvaheṣu
BhP_06.03.033/3 anyastu kāmahata ātmarajaḥ pramārṣṭum
BhP_06.03.033/4 īheta karma yata eva rajaḥ punaḥ syāt
BhP_06.03.034/1 itthaṃ svabhartṛgaditaṃ bhagavanmahitvaṃ
BhP_06.03.034/2 saṃsmṛtya vismitadhiyo yamakiṅkarāste
BhP_06.03.034/3 naivācyutāśrayajanaṃ pratiśaṅkamānā
BhP_06.03.034/4 draṣṭuṃ ca bibhyati tataḥ prabhṛti sma rājan
BhP_06.03.035/1 itihāsamimaṃ guhyaṃ bhagavān kumbhasambhavaḥ
BhP_06.03.035/2 kathayāmāsa malaya āsīno harimarcayan
BhP_06.04.001/0 śrīrājovāca
BhP_06.04.001/1 devāsuranṛṇāṃ sargo nāgānāṃ mṛgapakṣiṇām
BhP_06.04.001/2 sāmāsikastvayā prokto yastu svāyambhuve 'ntare
BhP_06.04.002/1 tasyaiva vyāsamicchāmi jñātuṃ te bhagavan yathā
BhP_06.04.002/2 anusargaṃ yayā śaktyā sasarja bhagavān paraḥ
BhP_06.04.003/0 śrīsūta uvāca
BhP_06.04.003/1 iti sampraśnamākarṇya rājarṣerbādarāyaṇiḥ
BhP_06.04.003/2 pratinandya mahāyogī jagāda munisattamāḥ
BhP_06.04.004/0 śrīśuka uvāca
BhP_06.04.004/1 yadā pracetasaḥ putrā daśa prācīnabarhiṣaḥ
BhP_06.04.004/2 antaḥsamudrādunmagnā dadṛśurgāṃ drumairvṛtām
BhP_06.04.005/1 drumebhyaḥ krudhyamānāste tapodīpitamanyavaḥ
BhP_06.04.005/2 mukhato vāyumagniṃ ca sasṛjustaddidhakṣayā
BhP_06.04.006/1 tābhyāṃ nirdahyamānāṃstān upalabhya kurūdvaha
BhP_06.04.006/2 rājovāca mahān somo manyuṃ praśamayanniva
BhP_06.04.007/1 na drumebhyo mahābhāgā dīnebhyo drogdhumarhatha
BhP_06.04.007/2 vivardhayiṣavo yūyaṃ prajānāṃ patayaḥ smṛtāḥ
BhP_06.04.008/1 aho prajāpatipatirbhagavān hariravyayaḥ
BhP_06.04.008/2 vanaspatīn oṣadhīśca sasarjorjamiṣaṃ vibhuḥ
BhP_06.04.009/1 annaṃ carāṇāmacarā hy apadaḥ pādacāriṇām
BhP_06.04.009/2 ahastā hastayuktānāṃ dvipadāṃ ca catuṣpadaḥ
BhP_06.04.010/1 yūyaṃ ca pitrānvādiṣṭā devadevena cānaghāḥ
BhP_06.04.010/2 prajāsargāya hi kathaṃ vṛkṣān nirdagdhumarhatha
BhP_06.04.011/1 ātiṣṭhata satāṃ mārgaṃ kopaṃ yacchata dīpitam
BhP_06.04.011/2 pitrā pitāmahenāpi juṣṭaṃ vaḥ prapitāmahaiḥ
BhP_06.04.012/1 tokānāṃ pitarau bandhū dṛśaḥ pakṣma striyāḥ patiḥ
BhP_06.04.012/2 patiḥ prajānāṃ bhikṣūṇāṃ gṛhy ajñānāṃ budhaḥ suhṛt
BhP_06.04.013/1 antardeheṣu bhūtānāmātmāste harirīśvaraḥ
BhP_06.04.013/2 sarvaṃ taddhiṣṇyamīkṣadhvamevaṃ vastoṣito hy asau
BhP_06.04.014/1 yaḥ samutpatitaṃ deha ākāśān manyumulbaṇam
BhP_06.04.014/2 ātmajijñāsayā yacchet sa guṇān ativartate
BhP_06.04.015/1 alaṃ dagdhairdrumairdīnaiḥ khilānāṃ śivamastu vaḥ
BhP_06.04.015/2 vārkṣī hy eṣā varā kanyā patnītve pratigṛhyatām
BhP_06.04.016/1 ity āmantrya varārohāṃ kanyāmāpsarasīṃ nṛpa
BhP_06.04.016/2 somo rājā yayau dattvā te dharmeṇopayemire
BhP_06.04.017/1 tebhyastasyāṃ samabhavaddakṣaḥ prācetasaḥ kila
BhP_06.04.017/2 yasya prajāvisargeṇa lokā āpūritāstrayaḥ
BhP_06.04.018/1 yathā sasarja bhūtāni dakṣo duhitṛvatsalaḥ
BhP_06.04.018/2 retasā manasā caiva tan mamāvahitaḥ śṛṇu
BhP_06.04.019/1 manasaivāsṛjat pūrvaṃ prajāpatirimāḥ prajāḥ
BhP_06.04.019/2 devāsuramanuṣyādīn nabhaḥsthalajalaukasaḥ
BhP_06.04.020/1 tamabṛṃhitamālokya prajāsargaṃ prajāpatiḥ
BhP_06.04.020/2 vindhyapādān upavrajya so 'caradduṣkaraṃ tapaḥ
BhP_06.04.021/1 tatrāghamarṣaṇaṃ nāma tīrthaṃ pāpaharaṃ param
BhP_06.04.021/2 upaspṛśyānusavanaṃ tapasātoṣayaddharim
BhP_06.04.022/1 astauṣīddhaṃsaguhyena bhagavantamadhokṣajam
BhP_06.04.022/2 tubhyaṃ tadabhidhāsyāmi kasyātuṣyadyathā hariḥ
BhP_06.04.023/0 śrīprajāpatiruvāca
BhP_06.04.023/1 namaḥ parāyāvitathānubhūtaye guṇatrayābhāsanimittabandhave
BhP_06.04.023/2 adṛṣṭadhāmne guṇatattvabuddhibhir nivṛttamānāya dadhe svayambhuve
BhP_06.04.024/1 na yasya sakhyaṃ puruṣo 'vaiti sakhyuḥ sakhā vasan saṃvasataḥ pure 'smin
BhP_06.04.024/2 guṇo yathā guṇino vyaktadṛṣṭes tasmai maheśāya namaskaromi
BhP_06.04.025/1 deho 'savo 'kṣā manavo bhūtamātrām ātmānamanyaṃ ca viduḥ paraṃ yat
BhP_06.04.025/2 sarvaṃ pumān veda guṇāṃśca tajjño na veda sarvajñamanantamīḍe
BhP_06.04.026/1 yadoparāmo manaso nāmarūpa rūpasya dṛṣṭasmṛtisampramoṣāt
BhP_06.04.026/2 ya īyate kevalayā svasaṃsthayā haṃsāya tasmai śucisadmane namaḥ
BhP_06.04.027/1 manīṣiṇo 'ntarhṛdi sanniveśitaṃ svaśaktibhirnavabhiśca trivṛdbhiḥ
BhP_06.04.027/2 vahniṃ yathā dāruṇi pāñcadaśyaṃ manīṣayā niṣkarṣanti gūḍham
BhP_06.04.028/1 sa vai mamāśeṣaviśeṣamāyā niṣedhanirvāṇasukhānubhūtiḥ
BhP_06.04.028/2 sa sarvanāmā sa ca viśvarūpaḥ prasīdatāmaniruktātmaśaktiḥ
BhP_06.04.029/1 yadyan niruktaṃ vacasā nirūpitaṃ dhiyākṣabhirvā manasota yasya
BhP_06.04.029/2 mā bhūt svarūpaṃ guṇarūpaṃ hi tat tat sa vai guṇāpāyavisargalakṣaṇaḥ
BhP_06.04.030/1 yasmin yato yena ca yasya yasmai yadyo yathā kurute kāryate ca
BhP_06.04.030/2 parāvareṣāṃ paramaṃ prāk prasiddhaṃ tadbrahma taddheturananyadekam
BhP_06.04.031/1 yacchaktayo vadatāṃ vādināṃ vai vivādasaṃvādabhuvo bhavanti
BhP_06.04.031/2 kurvanti caiṣāṃ muhurātmamohaṃ tasmai namo 'nantaguṇāya bhūmne
BhP_06.04.032/1 astīti nāstīti ca vastuniṣṭhayor ekasthayorbhinnaviruddhadharmaṇoḥ
BhP_06.04.032/2 avekṣitaṃ kiñcana yogasāṅkhyayoḥ samaṃ paraṃ hy anukūlaṃ bṛhat tat
BhP_06.04.033/1 yo 'nugrahārthaṃ bhajatāṃ pādamūlam anāmarūpo bhagavān anantaḥ
BhP_06.04.033/2 nāmāni rūpāṇi ca janmakarmabhir bheje sa mahyaṃ paramaḥ prasīdatu
BhP_06.04.034/1 yaḥ prākṛtairjñānapathairjanānāṃ yathāśayaṃ dehagato vibhāti
BhP_06.04.034/2 yathānilaḥ pārthivamāśrito guṇaṃ sa īśvaro me kurutāṃ manoratham
BhP_06.04.035/0 śrīśuka uvāca
BhP_06.04.035/1 iti stutaḥ saṃstuvataḥ sa tasminnaghamarṣaṇe
BhP_06.04.035/2 prādurāsīt kuruśreṣṭha bhagavān bhaktavatsalaḥ
BhP_06.04.036/1 kṛtapādaḥ suparṇāṃse pralambāṣṭamahābhujaḥ
BhP_06.04.036/2 cakraśaṅkhāsicarmeṣu dhanuḥpāśagadādharaḥ
BhP_06.04.037/1 pītavāsā ghanaśyāmaḥ prasannavadanekṣaṇaḥ
BhP_06.04.037/2 vanamālānivītāṅgo lasacchrīvatsakaustubhaḥ
BhP_06.04.038/1 mahākirīṭakaṭakaḥ sphuranmakarakuṇḍalaḥ
BhP_06.04.038/2 kāñcyaṅgulīyavalaya nūpurāṅgadabhūṣitaḥ
BhP_06.04.039/1 trailokyamohanaṃ rūpaṃ bibhrat tribhuvaneśvaraḥ
BhP_06.04.039/2 vṛto nāradanandādyaiḥ pārṣadaiḥ surayūthapaiḥ
BhP_06.04.040/1 stūyamāno 'nugāyadbhiḥ siddhagandharvacāraṇaiḥ
BhP_06.04.040/2 rūpaṃ tan mahadāścaryaṃ vicakṣyāgatasādhvasaḥ
BhP_06.04.041/1 nanāma daṇḍavadbhūmau prahṛṣṭātmā prajāpatiḥ
BhP_06.04.041/2 na kiñcanodīrayitumaśakat tīvrayā mudā
BhP_06.04.041/3 āpūritamanodvārairhradinya iva nirjharaiḥ
BhP_06.04.042/1 taṃ tathāvanataṃ bhaktaṃ prajākāmaṃ prajāpatim
BhP_06.04.042/2 cittajñaḥ sarvabhūtānāmidamāha janārdanaḥ
BhP_06.04.043/0 śrībhagavān uvāca
BhP_06.04.043/1 prācetasa mahābhāga saṃsiddhastapasā bhavān
BhP_06.04.043/2 yac chraddhayā matparayā mayi bhāvaṃ paraṃ gataḥ
BhP_06.04.044/1 prīto 'haṃ te prajānātha yat te 'syodbṛṃhaṇaṃ tapaḥ
BhP_06.04.044/2 mamaiṣa kāmo bhūtānāṃ yadbhūyāsurvibhūtayaḥ
BhP_06.04.045/1 brahmā bhavo bhavantaśca manavo vibudheśvarāḥ
BhP_06.04.045/2 vibhūtayo mama hy etā bhūtānāṃ bhūtihetavaḥ
BhP_06.04.046/1 tapo me hṛdayaṃ brahmaṃstanurvidyā kriyākṛtiḥ
BhP_06.04.046/2 aṅgāni kratavo jātā dharma ātmāsavaḥ surāḥ
BhP_06.04.047/1 ahamevāsamevāgre nānyat kiñcāntaraṃ bahiḥ
BhP_06.04.047/2 saṃjñānamātramavyaktaṃ prasuptamiva viśvataḥ
BhP_06.04.048/1 mayy anantaguṇe 'nante guṇato guṇavigrahaḥ
BhP_06.04.048/2 yadāsīt tata evādyaḥ svayambhūḥ samabhūdajaḥ
BhP_06.04.049/1 sa vai yadā mahādevo mama vīryopabṛṃhitaḥ
BhP_06.04.049/2 mene khilamivātmānamudyataḥ svargakarmaṇi
BhP_06.04.050/1 atha me 'bhihito devastapo 'tapyata dāruṇam
BhP_06.04.050/2 nava viśvasṛjo yuṣmān yenādāvasṛjadvibhuḥ
BhP_06.04.051/1 eṣā pañcajanasyāṅga duhitā vai prajāpateḥ
BhP_06.04.051/2 asiknī nāma patnītve prajeśa pratigṛhyatām
BhP_06.04.052/1 mithunavyavāyadharmastvaṃ prajāsargamimaṃ punaḥ
BhP_06.04.052/2 mithunavyavāyadharmiṇyāṃ bhūriśo bhāvayiṣyasi
BhP_06.04.053/1 tvatto 'dhastāt prajāḥ sarvā mithunībhūya māyayā
BhP_06.04.053/2 madīyayā bhaviṣyanti hariṣyanti ca me balim
BhP_06.04.054/0 śrīśuka uvāca
BhP_06.04.054/1 ity uktvā miṣatastasya bhagavān viśvabhāvanaḥ
BhP_06.04.054/2 svapnopalabdhārtha iva tatraivāntardadhe hariḥ
BhP_06.05.001/0 śrīśuka uvāca
BhP_06.05.001/1 tasyāṃ sa pāñcajanyāṃ vai viṣṇumāyopabṛṃhitaḥ
BhP_06.05.001/2 haryaśvasaṃjñān ayutaṃ putrān ajanayadvibhuḥ
BhP_06.05.002/1 apṛthagdharmaśīlāste sarve dākṣāyaṇā nṛpa
BhP_06.05.002/2 pitrā proktāḥ prajāsarge pratīcīṃ prayayurdiśam
BhP_06.05.003/1 tatra nārāyaṇasarastīrthaṃ sindhusamudrayoḥ
BhP_06.05.003/2 saṅgamo yatra sumahan munisiddhaniṣevitam
BhP_06.05.004/1 tadupasparśanādeva vinirdhūtamalāśayāḥ
BhP_06.05.004/2 dharme pāramahaṃsye ca protpannamatayo 'py uta
BhP_06.05.005/1 tepire tapa evograṃ pitrādeśena yantritāḥ
BhP_06.05.005/2 prajāvivṛddhaye yattān devarṣistān dadarśa ha
BhP_06.05.006/1 uvāca cātha haryaśvāḥ kathaṃ srakṣyatha vai prajāḥ
BhP_06.05.006/2 adṛṣṭvāntaṃ bhuvo yūyaṃ bāliśā bata pālakāḥ
BhP_06.05.007/1 tathaikapuruṣaṃ rāṣṭraṃ bilaṃ cādṛṣṭanirgamam
BhP_06.05.007/2 bahurūpāṃ striyaṃ cāpi pumāṃsaṃ puṃścalīpatim
BhP_06.05.008/1 nadīmubhayato vāhāṃ pañcapañcādbhutaṃ gṛham
BhP_06.05.008/2 kvaciddhaṃsaṃ citrakathaṃ kṣaurapavyaṃ svayaṃ bhrami
BhP_06.05.009/1 kathaṃ svapiturādeśamavidvāṃso vipaścitaḥ
BhP_06.05.009/2 anurūpamavijñāya aho sargaṃ kariṣyatha
BhP_06.05.010/0 śrīśuka uvāca
BhP_06.05.010/1 tan niśamyātha haryaśvā autpattikamanīṣayā
BhP_06.05.010/2 vācaḥ kūṭaṃ tu devarṣeḥ svayaṃ vimamṛśurdhiyā
BhP_06.05.011/1 bhūḥ kṣetraṃ jīvasaṃjñaṃ yadanādi nijabandhanam
BhP_06.05.011/2 adṛṣṭvā tasya nirvāṇaṃ kimasatkarmabhirbhavet
BhP_06.05.012/1 eka eveśvarasturyo bhagavān svāśrayaḥ paraḥ
BhP_06.05.012/2 tamadṛṣṭvābhavaṃ puṃsaḥ kimasatkarmabhirbhavet
BhP_06.05.013/1 pumān naivaiti yadgatvā bilasvargaṃ gato yathā
BhP_06.05.013/2 pratyagdhāmāvida iha kimasatkarmabhirbhavet
BhP_06.05.014/1 nānārūpātmano buddhiḥ svairiṇīva guṇānvitā
BhP_06.05.014/2 tanniṣṭhāmagatasyeha kimasatkarmabhirbhavet
BhP_06.05.015/1 tatsaṅgabhraṃśitaiśvaryaṃ saṃsarantaṃ kubhāryavat
BhP_06.05.015/2 tadgatīrabudhasyeha kimasatkarmabhirbhavet
BhP_06.05.016/1 sṛṣṭyapyayakarīṃ māyāṃ velākūlāntavegitām
BhP_06.05.016/2 mattasya tāmavijñasya kimasatkarmabhirbhavet
BhP_06.05.017/1 pañcaviṃśatitattvānāṃ puruṣo 'dbhutadarpaṇaḥ
BhP_06.05.017/2 adhyātmamabudhasyeha kimasatkarmabhirbhavet
BhP_06.05.018/1 aiśvaraṃ śāstramutsṛjya bandhamokṣānudarśanam
BhP_06.05.018/2 viviktapadamajñāya kimasatkarmabhirbhavet
BhP_06.05.019/1 kālacakraṃ bhrami tīkṣṇaṃ sarvaṃ niṣkarṣayaj jagat
BhP_06.05.019/2 svatantramabudhasyeha kimasatkarmabhirbhavet
BhP_06.05.020/1 śāstrasya piturādeśaṃ yo na veda nivartakam
BhP_06.05.020/2 kathaṃ tadanurūpāya guṇavisrambhy upakramet
BhP_06.05.021/1 iti vyavasitā rājan haryaśvā ekacetasaḥ
BhP_06.05.021/2 prayayustaṃ parikramya panthānamanivartanam
BhP_06.05.022/1 svarabrahmaṇi nirbhāta hṛṣīkeśapadāmbuje
BhP_06.05.022/2 akhaṇḍaṃ cittamāveśya lokān anucaran muniḥ
BhP_06.05.023/1 nāśaṃ niśamya putrāṇāṃ nāradāc chīlaśālinām
BhP_06.05.023/2 anvatapyata kaḥ śocan suprajastvaṃ śucāṃ padam
BhP_06.05.024/1 sa bhūyaḥ pāñcajanyāyāmajena parisāntvitaḥ
BhP_06.05.024/2 putrān ajanayaddakṣaḥ savalāśvān sahasriṇaḥ
BhP_06.05.025/1 te ca pitrā samādiṣṭāḥ prajāsarge dhṛtavratāḥ
BhP_06.05.025/2 nārāyaṇasaro jagmuryatra siddhāḥ svapūrvajāḥ
BhP_06.05.026/1 tadupasparśanādeva vinirdhūtamalāśayāḥ
BhP_06.05.026/2 japanto brahma paramaṃ tepustatra mahat tapaḥ
BhP_06.05.027/1 abbhakṣāḥ katicin māsān katicidvāyubhojanāḥ
BhP_06.05.027/2 ārādhayan mantramimamabhyasyanta iḍaspatim
BhP_06.05.028/1 oṃ namo nārāyaṇāya puruṣāya mahātmane
BhP_06.05.028/2 viśuddhasattvadhiṣṇyāya mahāhaṃsāya dhīmahi
BhP_06.05.029/1 iti tān api rājendra prajāsargadhiyo muniḥ
BhP_06.05.029/2 upetya nāradaḥ prāha vācaḥ kūṭāni pūrvavat
BhP_06.05.030/1 dākṣāyaṇāḥ saṃśṛṇuta gadato nigamaṃ mama
BhP_06.05.030/2 anvicchatānupadavīṃ bhrātṝṇāṃ bhrātṛvatsalāḥ
BhP_06.05.031/1 bhrātṝṇāṃ prāyaṇaṃ bhrātā yo 'nutiṣṭhati dharmavit
BhP_06.05.031/2 sa puṇyabandhuḥ puruṣo marudbhiḥ saha modate
BhP_06.05.032/1 etāvaduktvā prayayau nārado 'moghadarśanaḥ
BhP_06.05.032/2 te 'pi cānvagaman mārgaṃ bhrātṝṇāmeva māriṣa
BhP_06.05.033/1 sadhrīcīnaṃ pratīcīnaṃ parasyānupathaṃ gatāḥ
BhP_06.05.033/2 nādyāpi te nivartante paścimā yāminīriva
BhP_06.05.034/1 etasmin kāla utpātān bahūn paśyan prajāpatiḥ
BhP_06.05.034/2 pūrvavan nāradakṛtaṃ putranāśamupāśṛṇot
BhP_06.05.035/1 cukrodha nāradāyāsau putraśokavimūrcchitaḥ
BhP_06.05.035/2 devarṣimupalabhyāha roṣādvisphuritādharaḥ
BhP_06.05.036/0 śrīdakṣa uvāca
BhP_06.05.036/1 aho asādho sādhūnāṃ sādhuliṅgena nastvayā
BhP_06.05.036/2 asādhvakāry arbhakāṇāṃ bhikṣormārgaḥ pradarśitaḥ
BhP_06.05.037/1 ṛṇaistribhiramuktānāmamīmāṃsitakarmaṇām
BhP_06.05.037/2 vighātaḥ śreyasaḥ pāpa lokayorubhayoḥ kṛtaḥ
BhP_06.05.038/1 evaṃ tvaṃ niranukrośo bālānāṃ matibhiddhareḥ
BhP_06.05.038/2 pārṣadamadhye carasi yaśohā nirapatrapaḥ
BhP_06.05.039/1 nanu bhāgavatā nityaṃ bhūtānugrahakātarāḥ
BhP_06.05.039/2 ṛte tvāṃ sauhṛdaghnaṃ vai vairaṅkaramavairiṇām
BhP_06.05.040/1 netthaṃ puṃsāṃ virāgaḥ syāt tvayā kevalinā mṛṣā
BhP_06.05.040/2 manyase yady upaśamaṃ snehapāśanikṛntanam
BhP_06.05.041/1 nānubhūya na jānāti pumān viṣayatīkṣṇatām
BhP_06.05.041/2 nirvidyate svayaṃ tasmān na tathā bhinnadhīḥ paraiḥ
BhP_06.05.042/1 yan nastvaṃ karmasandhānāṃ sādhūnāṃ gṛhamedhinām
BhP_06.05.042/2 kṛtavān asi durmarṣaṃ vipriyaṃ tava marṣitam
BhP_06.05.043/1 tantukṛntana yan nastvamabhadramacaraḥ punaḥ
BhP_06.05.043/2 tasmāl lokeṣu te mūḍha na bhavedbhramataḥ padam
BhP_06.05.044/0 śrīśuka uvāca
BhP_06.05.044/1 pratijagrāha tadbāḍhaṃ nāradaḥ sādhusammataḥ
BhP_06.05.044/2 etāvān sādhuvādo hi titikṣeteśvaraḥ svayam
BhP_06.06.001/0 śrīśuka uvāca
BhP_06.06.001/2 tataḥ prācetaso 'siknyāmanunītaḥ svayambhuvā
BhP_06.06.002/1 ṣaṣṭiṃ sañjanayāmāsa duhitṝḥ pitṛvatsalāḥ
BhP_06.06.002/2 daśa dharmāya kāyādāddviṣaṭ triṇava cendave
BhP_06.06.003/1 bhūtāṅgiraḥkṛśāśvebhyo dve dve tārkṣyāya cāparāḥ
BhP_06.06.003/2 nāmadheyāny amūṣāṃ tvaṃ sāpatyānāṃ ca me śṛṇu
BhP_06.06.004/1 yāsāṃ prasūtiprasavairlokā āpūritāstrayaḥ
BhP_06.06.004/2 bhānurlambā kakudyāmirviśvā sādhyā marutvatī
BhP_06.06.005/1 vasurmuhūrtā saṅkalpā dharmapatnyaḥ sutāñ śṛṇu
BhP_06.06.005/2 bhānostu devaṛṣabha indrasenastato nṛpa
BhP_06.06.006/1 vidyota āsīl lambāyāstataśca stanayitnavaḥ
BhP_06.06.006/2 kakudaḥ saṅkaṭastasya kīkaṭastanayo yataḥ
BhP_06.06.007/1 bhuvo durgāṇi yāmeyaḥ svargo nandistato 'bhavat
BhP_06.06.007/2 viśvedevāstu viśvāyā aprajāṃstān pracakṣate
BhP_06.06.008/1 sādhyogaṇaśca sādhyāyā arthasiddhistu tatsutaḥ
BhP_06.06.008/2 marutvāṃśca jayantaśca marutvatyā babhūvatuḥ
BhP_06.06.009/1 jayanto vāsudevāṃśa upendra iti yaṃ viduḥ
BhP_06.06.009/2 mauhūrtikā devagaṇā muhūrtāyāśca jajñire
BhP_06.06.010/1 ye vai phalaṃ prayacchanti bhūtānāṃ svasvakālajam
BhP_06.06.010/2 saṅkalpāyāstu saṅkalpaḥ kāmaḥ saṅkalpajaḥ smṛtaḥ
BhP_06.06.011/1 vasavo 'ṣṭau vasoḥ putrāsteṣāṃ nāmāni me śṛṇu
BhP_06.06.011/2 droṇaḥ prāṇo dhruvo 'rko 'gnirdoṣo vāsturvibhāvasuḥ
BhP_06.06.012/1 droṇasyābhimateḥ patnyā harṣaśokabhayādayaḥ
BhP_06.06.012/2 prāṇasyorjasvatī bhāryā saha āyuḥ purojavaḥ
BhP_06.06.013/1 dhruvasya bhāryā dharaṇirasūta vividhāḥ puraḥ
BhP_06.06.013/2 arkasya vāsanā bhāryā putrāstarṣādayaḥ smṛtāḥ
BhP_06.06.014/1 agnerbhāryā vasordhārā putrā draviṇakādayaḥ
BhP_06.06.014/2 skandaśca kṛttikāputro ye viśākhādayastataḥ
BhP_06.06.015/1 doṣasya śarvarīputraḥ śiśumāro hareḥ kalā
BhP_06.06.015/2 vāstorāṅgirasīputro viśvakarmākṛtīpatiḥ
BhP_06.06.016/1 tato manuścākṣuṣo 'bhūdviśve sādhyā manoḥ sutāḥ
BhP_06.06.016/2 vibhāvasorasūtoṣā vyuṣṭaṃ rociṣamātapam
BhP_06.06.017/1 pañcayāmo 'tha bhūtāni yena jāgrati karmasu
BhP_06.06.017/2 sarūpāsūta bhūtasya bhāryā rudrāṃśca koṭiśaḥ
BhP_06.06.018/1 raivato 'jo bhavo bhīmo vāma ugro vṛṣākapiḥ
BhP_06.06.018/2 ajaikapādahirbradhno bahurūpo mahān iti
BhP_06.06.019/1 rudrasya pārṣadāścānye ghorāḥ pretavināyakāḥ
BhP_06.06.019/2 prajāpateraṅgirasaḥ svadhā patnī pitṝn atha
BhP_06.06.020/1 atharvāṅgirasaṃ vedaṃ putratve cākarot satī
BhP_06.06.020/2 kṛśāśvo 'rciṣi bhāryāyāṃ dhūmaketumajījanat
BhP_06.06.021/1 dhiṣaṇāyāṃ vedaśiro devalaṃ vayunaṃ manum
BhP_06.06.021/2 tārkṣyasya vinatā kadrūḥ pataṅgī yāminīti ca
BhP_06.06.022/1 pataṅgy asūta patagān yāminī śalabhān atha
BhP_06.06.022/2 suparṇāsūta garuḍaṃ sākṣādyajñeśavāhanam
BhP_06.06.022/2 sūryasūtamanūruṃ ca kadrūrnāgān anekaśaḥ
BhP_06.06.023/1 kṛttikādīni nakṣatrāṇ īndoḥ patnyastu bhārata
BhP_06.06.023/2 dakṣaśāpāt so 'napatyastāsu yakṣmagrahārditaḥ
BhP_06.06.024/1 punaḥ prasādya taṃ somaḥ kalā lebhe kṣaye ditāḥ
BhP_06.06.024/2 śṛṇu nāmāni lokānāṃ mātṝṇāṃ śaṅkarāṇi ca
BhP_06.06.025/1 atha kaśyapapatnīnāṃ yatprasūtamidaṃ jagat
BhP_06.06.025/2 aditirditirdanuḥ kāṣṭhā ariṣṭā surasā ilā
BhP_06.06.026/1 muniḥ krodhavaśā tāmrā surabhiḥ saramā timiḥ
BhP_06.06.026/2 timeryādogaṇā āsan śvāpadāḥ saramāsutāḥ
BhP_06.06.027/1 surabhermahiṣā gāvo ye cānye dviśaphā nṛpa
BhP_06.06.027/2 tāmrāyāḥ śyenagṛdhrādyā munerapsarasāṃ gaṇāḥ
BhP_06.06.028/1 dandaśūkādayaḥ sarpā rājan krodhavaśātmajāḥ
BhP_06.06.028/2 ilāyā bhūruhāḥ sarve yātudhānāśca saurasāḥ
BhP_06.06.029/1 ariṣṭāyāstu gandharvāḥ kāṣṭhāyā dviśaphetarāḥ
BhP_06.06.029/2 sutā danorekaṣaṣṭisteṣāṃ prādhānikāñ śṛṇu
BhP_06.06.030/1 dvimūrdhā śambaro 'riṣṭo hayagrīvo vibhāvasuḥ
BhP_06.06.030/2 ayomukhaḥ śaṅkuśirāḥ svarbhānuḥ kapilo 'ruṇaḥ
BhP_06.06.031/1 pulomā vṛṣaparvā ca ekacakro 'nutāpanaḥ
BhP_06.06.031/2 dhūmrakeśo virūpākṣo vipracittiśca durjayaḥ
BhP_06.06.032/1 svarbhānoḥ suprabhāṃ kanyāmuvāha namuciḥ kila
BhP_06.06.032/2 vṛṣaparvaṇastu śarmiṣṭhāṃ yayātirnāhuṣo balī
BhP_06.06.033/1 vaiśvānarasutā yāśca catasraścārudarśanāḥ
BhP_06.06.033/2 upadānavī hayaśirā pulomā kālakā tathā
BhP_06.06.034/1 upadānavīṃ hiraṇyākṣaḥ kraturhayaśirāṃ nṛpa
BhP_06.06.034/2 pulomāṃ kālakāṃ ca dve vaiśvānarasute tu kaḥ
BhP_06.06.035/1 upayeme 'tha bhagavān kaśyapo brahmacoditaḥ
BhP_06.06.035/2 paulomāḥ kālakeyāśca dānavā yuddhaśālinaḥ
BhP_06.06.036/1 tayoḥ ṣaṣṭisahasrāṇi yajñaghnāṃste pituḥ pitā
BhP_06.06.036/2 jaghāna svargato rājanneka indrapriyaṅkaraḥ
BhP_06.06.037/1 vipracittiḥ siṃhikāyāṃ śataṃ caikamajījanat
BhP_06.06.037/2 rāhujyeṣṭhaṃ ketuśataṃ grahatvaṃ ya upāgatāḥ
BhP_06.06.038/1 athātaḥ śrūyatāṃ vaṃśo yo 'diteranupūrvaśaḥ
BhP_06.06.038/2 yatra nārāyaṇo devaḥ svāṃśenāvātaradvibhuḥ
BhP_06.06.039/1 vivasvān aryamā pūṣā tvaṣṭātha savitā bhagaḥ
BhP_06.06.039/2 dhātā vidhātā varuṇo mitraḥ śatru urukramaḥ
BhP_06.06.040/1 vivasvataḥ śrāddhadevaṃ saṃjñāsūyata vai manum
BhP_06.06.040/2 mithunaṃ ca mahābhāgā yamaṃ devaṃ yamīṃ tathā
BhP_06.06.040/3 saiva bhūtvātha vaḍavā nāsatyau suṣuve bhuvi
BhP_06.06.041/1 chāyā śanaiścaraṃ lebhe sāvarṇiṃ ca manuṃ tataḥ
BhP_06.06.041/2 kanyāṃ ca tapatīṃ yā vai vavre saṃvaraṇaṃ patim
BhP_06.06.042/1 aryamṇo mātṛkā patnī tayoścarṣaṇayaḥ sutāḥ
BhP_06.06.042/2 yatra vai mānuṣī jātirbrahmaṇā copakalpitā
BhP_06.06.043/1 pūṣānapatyaḥ piṣṭādo bhagnadanto 'bhavat purā
BhP_06.06.043/2 yo 'sau dakṣāya kupitaṃ jahāsa vivṛtadvijaḥ
BhP_06.06.044/1 tvaṣṭurdaityātmajā bhāryā racanā nāma kanyakā
BhP_06.06.044/2 sanniveśastayorjajñe viśvarūpaśca vīryavān
BhP_06.06.045/1 taṃ vavrire suragaṇā svasrīyaṃ dviṣatāmapi
BhP_06.06.045/2 vimatena parityaktā guruṇāṅgirasena yat
BhP_06.07.001/0 śrīrājovāca
BhP_06.07.001/1 kasya hetoḥ parityaktā ācāryeṇātmanaḥ surāḥ
BhP_06.07.001/2 etadācakṣva bhagavañ chiṣyāṇāmakramaṃ gurau
BhP_06.07.002/0 śrībādarāyaṇiruvāca
BhP_06.07.002/1 indrastribhuvanaiśvarya madollaṅghitasatpathaḥ
BhP_06.07.002/2 marudbhirvasubhī rudrairādityairṛbhubhirnṛpa
BhP_06.07.003/1 viśvedevaiśca sādhyaiśca nāsatyābhyāṃ pariśritaḥ
BhP_06.07.003/2 siddhacāraṇagandharvairmunibhirbrahmavādibhiḥ
BhP_06.07.004/1 vidyādharāpsarobhiśca kinnaraiḥ patagoragaiḥ
BhP_06.07.004/2 niṣevyamāṇo maghavān stūyamānaśca bhārata
BhP_06.07.005/1 upagīyamāno lalitamāsthānādhyāsanāśritaḥ
BhP_06.07.005/2 pāṇḍureṇātapatreṇa candramaṇḍalacāruṇā
BhP_06.07.006/1 yuktaścānyaiḥ pārameṣṭhyaiścāmaravyajanādibhiḥ
BhP_06.07.006/2 virājamānaḥ paulamyā sahārdhāsanayā bhṛśam
BhP_06.07.007/1 sa yadā paramācāryaṃ devānāmātmanaśca ha
BhP_06.07.007/2 nābhyanandata samprāptaṃ pratyutthānāsanādibhiḥ
BhP_06.07.008/1 vācaspatiṃ munivaraṃ surāsuranamaskṛtam
BhP_06.07.008/2 noccacālāsanādindraḥ paśyannapi sabhāgatam
BhP_06.07.009/1 tato nirgatya sahasā kavirāṅgirasaḥ prabhuḥ
BhP_06.07.009/2 āyayau svagṛhaṃ tūṣṇīṃ vidvān śrīmadavikriyām
BhP_06.07.010/1 tarhy eva pratibudhyendro guruhelanamātmanaḥ
BhP_06.07.010/2 garhayāmāsa sadasi svayamātmānamātmanā
BhP_06.07.011/1 aho bata mayāsādhu kṛtaṃ vai dabhrabuddhinā
BhP_06.07.011/2 yan mayaiśvaryamattena guruḥ sadasi kātkṛtaḥ
BhP_06.07.012/1 ko gṛdhyet paṇḍito lakṣmīṃ tripiṣṭapapaterapi
BhP_06.07.012/2 yayāhamāsuraṃ bhāvaṃ nīto 'dya vibudheśvaraḥ
BhP_06.07.013/1 yaḥ pārameṣṭhyaṃ dhiṣaṇamadhitiṣṭhan na kañcana
BhP_06.07.013/2 pratyuttiṣṭhediti brūyurdharmaṃ te na paraṃ viduḥ
BhP_06.07.014/1 teṣāṃ kupathadeṣṭṝṇāṃ patatāṃ tamasi hy adhaḥ
BhP_06.07.014/2 ye śraddadhyurvacaste vai majjanty aśmaplavā iva
BhP_06.07.015/1 athāhamamarācāryamagādhadhiṣaṇaṃ dvijam
BhP_06.07.015/2 prasādayiṣye niśaṭhaḥ śīrṣṇā taccaraṇaṃ spṛśan
BhP_06.07.016/1 evaṃ cintayatastasya maghono bhagavān gṛhāt
BhP_06.07.016/2 bṛhaspatirgato 'dṛṣṭāṃ gatimadhyātmamāyayā
BhP_06.07.017/1 gurornādhigataḥ saṃjñāṃ parīkṣan bhagavān svarāṭ
BhP_06.07.017/2 dhyāyan dhiyā surairyuktaḥ śarma nālabhatātmanaḥ
BhP_06.07.018/1 tac chrutvaivāsurāḥ sarva āśrityauśanasaṃ matam
BhP_06.07.018/2 devān pratyudyamaṃ cakrurdurmadā ātatāyinaḥ
BhP_06.07.019/1 tairvisṛṣṭeṣubhistīkṣṇairnirbhinnāṅgorubāhavaḥ
BhP_06.07.019/2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahendrā natakandharāḥ
BhP_06.07.020/1 tāṃstathābhyarditān vīkṣya bhagavān ātmabhūrajaḥ
BhP_06.07.020/2 kṛpayā parayā deva uvāca parisāntvayan
BhP_06.07.021/0 śrībrahmovāca
BhP_06.07.021/1 aho bata suraśreṣṭhā hy abhadraṃ vaḥ kṛtaṃ mahat
BhP_06.07.021/2 brahmiṣṭhaṃ brāhmaṇaṃ dāntamaiśvaryān nābhyanandata
BhP_06.07.022/1 tasyāyamanayasyāsīt parebhyo vaḥ parābhavaḥ
BhP_06.07.022/2 prakṣīṇebhyaḥ svavairibhyaḥ samṛddhānāṃ ca yat surāḥ
BhP_06.07.023/1 maghavan dviṣataḥ paśya prakṣīṇān gurvatikramāt
BhP_06.07.023/2 sampraty upacitān bhūyaḥ kāvyamārādhya bhaktitaḥ
BhP_06.07.023/3 ādadīran nilayanaṃ mamāpi bhṛgudevatāḥ
BhP_06.07.024/1 tripiṣṭapaṃ kiṃ gaṇayanty abhedya mantrā bhṛgūṇāmanuśikṣitārthāḥ
BhP_06.07.024/2 na vipragovindagavīśvarāṇāṃ bhavanty abhadrāṇi nareśvarāṇām
BhP_06.07.025/1 tadviśvarūpaṃ bhajatāśu vipraṃ tapasvinaṃ tvāṣṭramathātmavantam
BhP_06.07.025/2 sabhājito 'rthān sa vidhāsyate vo yadi kṣamiṣyadhvamutāsya karma
BhP_06.07.026/0 śrīśuka uvāca
BhP_06.07.026/1 ta evamuditā rājan brahmaṇā vigatajvarāḥ
BhP_06.07.026/2 ṛṣiṃ tvāṣṭramupavrajya pariṣvajyedamabruvan
BhP_06.07.027/0 śrīdevā ūcuḥ
BhP_06.07.027/1 vayaṃ te 'tithayaḥ prāptā āśramaṃ bhadramastu te
BhP_06.07.027/2 kāmaḥ sampādyatāṃ tāta pitṝṇāṃ samayocitaḥ
BhP_06.07.028/1 putrāṇāṃ hi paro dharmaḥ pitṛśuśrūṣaṇaṃ satām
BhP_06.07.028/2 api putravatāṃ brahman kimuta brahmacāriṇām
BhP_06.07.029/1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ
BhP_06.07.029/2 bhrātā marutpatermūrtirmātā sākṣāt kṣitestanuḥ
BhP_06.07.030/1 dayāyā bhaginī mūrtirdharmasyātmātithiḥ svayam
BhP_06.07.030/2 agnerabhyāgato mūrtiḥ sarvabhūtāni cātmanaḥ
BhP_06.07.031/1 tasmāt pitṝṇāmārtānāmārtiṃ paraparābhavam
BhP_06.07.031/2 tapasāpanayaṃstāta sandeśaṃ kartumarhasi
BhP_06.07.032/1 vṛṇīmahe tvopādhyāyaṃ brahmiṣṭhaṃ brāhmaṇaṃ gurum
BhP_06.07.032/2 yathāñjasā vijeṣyāmaḥ sapatnāṃstava tejasā
BhP_06.07.033/1 na garhayanti hy artheṣu yaviṣṭhāṅghryabhivādanam
BhP_06.07.033/2 chandobhyo 'nyatra na brahman vayo jyaiṣṭhyasya kāraṇam
BhP_06.07.034/0 śrīṛṣiruvāca
BhP_06.07.034/1 abhyarthitaḥ suragaṇaiḥ paurahitye mahātapāḥ
BhP_06.07.034/2 sa viśvarūpastān āha prasannaḥ ślakṣṇayā girā
BhP_06.07.035/0 śrīviśvarūpa uvāca
BhP_06.07.035/1 vigarhitaṃ dharmaśīlairbrahmavarcaupavyayam
BhP_06.07.035/2 kathaṃ nu madvidho nāthā lokeśairabhiyācitam
BhP_06.07.035/3 pratyākhyāsyati tacchiṣyaḥ sa eva svārtha ucyate
BhP_06.07.036/1 akiñcanānāṃ hi dhanaṃ śiloñchanaṃ teneha nirvartitasādhusatkriyaḥ
BhP_06.07.036/2 kathaṃ vigarhyaṃ nu karomy adhīśvarāḥ paurodhasaṃ hṛṣyati yena durmatiḥ
BhP_06.07.037/1 tathāpi na pratibrūyāṃ gurubhiḥ prārthitaṃ kiyat
BhP_06.07.037/2 bhavatāṃ prārthitaṃ sarvaṃ prāṇairarthaiśca sādhaye
BhP_06.07.038/0 śrībādarāyaṇiruvāca
BhP_06.07.038/1 tebhya evaṃ pratiśrutya viśvarūpo mahātapāḥ
BhP_06.07.038/2 paurahityaṃ vṛtaścakre parameṇa samādhinā
BhP_06.07.039/1 suradviṣāṃ śriyaṃ guptāmauśanasyāpi vidyayā
BhP_06.07.039/2 ācchidyādān mahendrāya vaiṣṇavyā vidyayā vibhuḥ
BhP_06.07.040/1 yayā guptaḥ sahasrākṣo jigye 'suracamūrvibhuḥ
BhP_06.07.040/2 tāṃ prāha sa mahendrāya viśvarūpa udāradhīḥ
BhP_06.08.001/0 śrīrājovāca
BhP_06.08.001/1 yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān
BhP_06.08.001/2 krīḍanniva vinirjitya trilokyā bubhuje śriyam
BhP_06.08.002/1 bhagavaṃstan mamākhyāhi varma nārāyaṇātmakam
BhP_06.08.002/2 yathātatāyinaḥ śatrūn yena gupto 'jayan mṛdhe
BhP_06.08.003/0 śrībādarāyaṇiruvāca
BhP_06.08.003/1 vṛtaḥ purohitastvāṣṭro mahendrāyānupṛcchate
BhP_06.08.003/2 nārāyaṇākhyaṃ varmāha tadihaikamanāḥ śṛṇu
BhP_06.08.004/0 śrīviśvarūpa uvāca
BhP_06.08.004/1 dhautāṅghripāṇirācamya sapavitra udaṅmukhaḥ
BhP_06.08.004/2 kṛtasvāṅgakaranyāso mantrābhyāṃ vāgyataḥ śuciḥ
BhP_06.08.005/1 nārāyaṇaparaṃ varma sannahyedbhaya āgate
BhP_06.08.005/2 pādayorjānunorūrvorudare hṛdy athorasi
BhP_06.08.006/1 mukhe śirasy ānupūrvyādoṃkārādīni vinyaset
BhP_06.08.006/2 oṃ namo nārāyaṇāyeti viparyayamathāpi vā
BhP_06.08.007/1 karanyāsaṃ tataḥ kuryāddvādaśākṣaravidyayā
BhP_06.08.007/2 praṇavādiyakārāntamaṅgulyaṅguṣṭhaparvasu
BhP_06.08.008/1 nyaseddhṛdaya oṃkāraṃ vikāramanu mūrdhani
BhP_06.08.008/2 ṣakāraṃ tu bhruvormadhye ṇakāraṃ śikhayā nyaset
BhP_06.08.009/1 vekāraṃ netrayoryuñjyān nakāraṃ sarvasandhiṣu
BhP_06.08.009/2 makāramastramuddiśya mantramūrtirbhavedbudhaḥ
BhP_06.08.010/1 savisargaṃ phaḍantaṃ tat sarvadikṣu vinirdiśet
BhP_06.08.010/2 oṃ viṣṇave nama iti
BhP_06.08.011/1 ātmānaṃ paramaṃ dhyāyeddhyeyaṃ ṣaṭśaktibhiryutam
BhP_06.08.011/2 vidyātejastapomūrtimimaṃ mantramudāharet
BhP_06.08.012/1 oṃ harirvidadhyān mama sarvarakṣāṃ nyastāṅghripadmaḥ patagendrapṛṣṭhe
BhP_06.08.012/2 darāricarmāsigadeṣucāpa pāśān dadhāno 'ṣṭaguṇo 'ṣṭabāhuḥ
BhP_06.08.013/1 jaleṣu māṃ rakṣatu matsyamūrtir yādogaṇebhyo varuṇasya pāśāt
BhP_06.08.013/2 sthaleṣu māyāvaṭuvāmano 'vyāt trivikramaḥ khe 'vatu viśvarūpaḥ
BhP_06.08.014/1 durgeṣvaṭavyājimukhādiṣu prabhuḥ pāyān nṛsiṃho 'surayūthapāriḥ
BhP_06.08.014/2 vimuñcato yasya mahāṭṭahāsaṃ diśo vinedurnyapataṃśca garbhāḥ
BhP_06.08.015/1 rakṣatvasau mādhvani yajñakalpaḥ svadaṃṣṭrayonnītadharo varāhaḥ
BhP_06.08.015/2 rāmo 'drikūṭeṣvatha vipravāse salakṣmaṇo 'vyādbharatāgrajo 'smān
BhP_06.08.016/1 māmugradharmādakhilāt pramādān nārāyaṇaḥ pātu naraśca hāsāt
BhP_06.08.016/2 dattastvayogādatha yoganāthaḥ pāyādguṇeśaḥ kapilaḥ karmabandhāt
BhP_06.08.017/1 sanatkumāro 'vatu kāmadevād dhayaśīrṣā māṃ pathi devahelanāt
BhP_06.08.017/2 devarṣivaryaḥ puruṣārcanāntarāt kūrmo harirmāṃ nirayādaśeṣāt
BhP_06.08.018/1 dhanvantarirbhagavān pātvapathyād dvandvādbhayādṛṣabho nirjitātmā
BhP_06.08.018/2 yajñaśca lokādavatāj janāntād balo gaṇāt krodhavaśādahīndraḥ
BhP_06.08.019/1 dvaipāyano bhagavān aprabodhād buddhastu pāṣaṇḍagaṇapramādāt
BhP_06.08.019/2 kalkiḥ kaleḥ kālamalāt prapātu dharmāvanāyorukṛtāvatāraḥ
BhP_06.08.020/1 māṃ keśavo gadayā prātaravyād govinda āsaṅgavamāttaveṇuḥ
BhP_06.08.020/2 nārāyaṇaḥ prāhṇa udāttaśaktir madhyandine viṣṇurarīndrapāṇiḥ
BhP_06.08.021/1 devo 'parāhṇe madhuhogradhanvā sāyaṃ tridhāmāvatu mādhavo mām
BhP_06.08.021/2 doṣe hṛṣīkeśa utārdharātre niśītha eko 'vatu padmanābhaḥ
BhP_06.08.022/1 śrīvatsadhāmāpararātra īśaḥ pratyūṣa īśo 'sidharo janārdanaḥ
BhP_06.08.022/2 dāmodaro 'vyādanusandhyaṃ prabhāte viśveśvaro bhagavān kālamūrtiḥ
BhP_06.08.023/1 cakraṃ yugāntānalatigmanemi bhramat samantādbhagavatprayuktam
BhP_06.08.023/2 dandagdhi dandagdhy arisainyamāśu kakṣaṃ yathā vātasakho hutāśaḥ
BhP_06.08.024/1 gade 'śanisparśanavisphuliṅge niṣpiṇḍhi niṣpiṇḍhy ajitapriyāsi
BhP_06.08.024/2 kuṣmāṇḍavaināyakayakṣarakṣo bhūtagrahāṃścūrṇaya cūrṇayārīn
BhP_06.08.025/1 tvaṃ yātudhānapramathapretamātṛ piśācavipragrahaghoradṛṣṭīn
BhP_06.08.025/2 darendra vidrāvaya kṛṣṇapūrito bhīmasvano 'rerhṛdayāni kampayan
BhP_06.08.026/1 tvaṃ tigmadhārāsivarārisainyam īśaprayukto mama chindhi chindhi
BhP_06.08.026/2 cakṣūṃṣi carman chatacandra chādaya dviṣāmaghonāṃ hara pāpacakṣuṣām
BhP_06.08.027/1 yan no bhayaṃ grahebhyo 'bhūt ketubhyo nṛbhya eva ca
BhP_06.08.027/2 sarīsṛpebhyo daṃṣṭribhyo bhūtebhyo 'ṃhobhya eva ca
BhP_06.08.028/1 sarvāṇy etāni bhagavan nāmarūpānukīrtanāt
BhP_06.08.028/2 prayāntu saṅkṣayaṃ sadyo ye naḥ śreyaḥpratīpakāḥ
BhP_06.08.029/1 garuḍo bhagavān stotra stobhaśchandomayaḥ prabhuḥ
BhP_06.08.029/2 rakṣatvaśeṣakṛcchrebhyo viṣvaksenaḥ svanāmabhiḥ
BhP_06.08.030/1 sarvāpadbhyo harernāma rūpayānāyudhāni naḥ
BhP_06.08.030/2 buddhīndriyamanaḥprāṇān pāntu pārṣadabhūṣaṇāḥ
BhP_06.08.031/1 yathā hi bhagavān eva vastutaḥ sadasac ca yat
BhP_06.08.031/2 satyenānena naḥ sarve yāntu nāśamupadravāḥ
BhP_06.08.032/1 yathaikātmyānubhāvānāṃ vikalparahitaḥ svayam
BhP_06.08.032/2 bhūṣaṇāyudhaliṅgākhyā dhatte śaktīḥ svamāyayā
BhP_06.08.033/1 tenaiva satyamānena sarvajño bhagavān hariḥ
BhP_06.08.033/2 pātu sarvaiḥ svarūpairnaḥ sadā sarvatra sarvagaḥ
BhP_06.08.034/1 vidikṣu dikṣūrdhvamadhaḥ samantād antarbahirbhagavān nārasiṃhaḥ
BhP_06.08.034/2 prahāpaya lokabhayaṃ svanena svatejasā grastasamastatejāḥ
BhP_06.08.035/1 maghavannidamākhyātaṃ varma nārāyaṇātmakam
BhP_06.08.035/2 vijeṣyase 'ñjasā yena daṃśito 'surayūthapān
BhP_06.08.036/1 etaddhārayamāṇastu yaṃ yaṃ paśyati cakṣuṣā
BhP_06.08.036/2 padā vā saṃspṛśet sadyaḥ sādhvasāt sa vimucyate
BhP_06.08.037/1 na kutaścidbhayaṃ tasya vidyāṃ dhārayato bhavet
BhP_06.08.037/2 rājadasyugrahādibhyo vyādhyādibhyaśca karhicit
BhP_06.08.038/1 imāṃ vidyāṃ purā kaścit kauśiko dhārayan dvijaḥ
BhP_06.08.038/2 yogadhāraṇayā svāṅgaṃ jahau sa marudhanvani
BhP_06.08.039/1 tasyopari vimānena gandharvapatirekadā
BhP_06.08.039/2 yayau citrarathaḥ strībhirvṛto yatra dvijakṣayaḥ
BhP_06.08.040/1 gaganān nyapatat sadyaḥ savimāno hy avākśirāḥ
BhP_06.08.040/2 sa vālikhilyavacanādasthīny ādāya vismitaḥ
BhP_06.08.040/3 prāsya prācīsarasvatyāṃ snātvā dhāma svamanvagāt
BhP_06.08.041/0 śrīśuka uvāca
BhP_06.08.041/1 ya idaṃ śṛṇuyāt kāle yo dhārayati cādṛtaḥ
BhP_06.08.041/2 taṃ namasyanti bhūtāni mucyate sarvato bhayāt
BhP_06.08.042/1 etāṃ vidyāmadhigato viśvarūpāc chatakratuḥ
BhP_06.08.042/2 trailokyalakṣmīṃ bubhuje vinirjitya mṛdhe 'surān
BhP_06.09.001/0 śrīśuka uvāca
BhP_06.09.001/1 tasyāsan viśvarūpasya śirāṃsi trīṇi bhārata
BhP_06.09.001/2 somapīthaṃ surāpīthamannādamiti śuśruma
BhP_06.09.002/1 sa vai barhiṣi devebhyo bhāgaṃ pratyakṣamuccakaiḥ
BhP_06.09.002/2 adadadyasya pitaro devāḥ sapraśrayaṃ nṛpa
BhP_06.09.003/1 sa eva hi dadau bhāgaṃ parokṣamasurān prati
BhP_06.09.003/2 yajamāno 'vahadbhāgaṃ mātṛsnehavaśānugaḥ
BhP_06.09.004/1 taddevahelanaṃ tasya dharmālīkaṃ sureśvaraḥ
BhP_06.09.004/2 ālakṣya tarasā bhītastacchīrṣāṇy acchinadruṣā
BhP_06.09.005/1 somapīthaṃ tu yat tasya śira āsīt kapiñjalaḥ
BhP_06.09.005/2 kalaviṅkaḥ surāpīthamannādaṃ yat sa tittiriḥ
BhP_06.09.006/1 brahmahatyāmañjalinā jagrāha yadapīśvaraḥ
BhP_06.09.006/2 saṃvatsarānte tadaghaṃ bhūtānāṃ sa viśuddhaye
BhP_06.09.006/3 bhūmyambudrumayoṣidbhyaścaturdhā vyabhajaddhariḥ
BhP_06.09.007/1 bhūmisturīyaṃ jagrāha khātapūravareṇa vai
BhP_06.09.007/2 īriṇaṃ brahmahatyāyā rūpaṃ bhūmau pradṛśyate
BhP_06.09.008/1 turyaṃ chedaviroheṇa vareṇa jagṛhurdrumāḥ
BhP_06.09.008/2 teṣāṃ niryāsarūpeṇa brahmahatyā pradṛśyate
BhP_06.09.009/1 śaśvatkāmavareṇāṃhasturīyaṃ jagṛhuḥ striyaḥ
BhP_06.09.009/2 rajorūpeṇa tāsvaṃho māsi māsi pradṛśyate
BhP_06.09.010/1 dravyabhūyovareṇāpasturīyaṃ jagṛhurmalam
BhP_06.09.010/2 tāsu budbudaphenābhyāṃ dṛṣṭaṃ taddharati kṣipan
BhP_06.09.011/1 hataputrastatastvaṣṭā juhāvendrāya śatrave
BhP_06.09.011/2 indraśatro vivardhasva mā ciraṃ jahi vidviṣam
BhP_06.09.012/1 athānvāhāryapacanādutthito ghoradarśanaḥ
BhP_06.09.012/2 kṛtānta iva lokānāṃ yugāntasamaye yathā
BhP_06.09.013/1 viṣvag vivardhamānaṃ tamiṣumātraṃ dine dine
BhP_06.09.013/2 dagdhaśailapratīkāśaṃ sandhyābhrānīkavarcasam
BhP_06.09.014/1 taptatāmraśikhāśmaśruṃ madhyāhnārkogralocanam
BhP_06.09.015/1 dedīpyamāne triśikhe śūla āropya rodasī
BhP_06.09.015/2 nṛtyantamunnadantaṃ ca cālayantaṃ padā mahīm
BhP_06.09.016/1 darīgambhīravaktreṇa pibatā ca nabhastalam
BhP_06.09.016/2 lihatā jihvayarkṣāṇi grasatā bhuvanatrayam
BhP_06.09.017/1 mahatā raudradaṃṣṭreṇa jṛmbhamāṇaṃ muhurmuhuḥ
BhP_06.09.017/2 vitrastā dudruvurlokā vīkṣya sarve diśo daśa
BhP_06.09.018/1 yenāvṛtā ime lokāstapasā tvāṣṭramūrtinā
BhP_06.09.018/2 sa vai vṛtra iti proktaḥ pāpaḥ paramadāruṇaḥ
BhP_06.09.019/1 taṃ nijaghnurabhidrutya sagaṇā vibudharṣabhāḥ
BhP_06.09.019/2 svaiḥ svairdivyāstraśastraughaiḥ so 'grasat tāni kṛtsnaśaḥ
BhP_06.09.020/1 tataste vismitāḥ sarve viṣaṇṇā grastatejasaḥ
BhP_06.09.020/2 pratyañcamādipuruṣamupatasthuḥ samāhitāḥ
BhP_06.09.021/0 śrīdevā ūcuḥ
BhP_06.09.021/1 vāyvambarāgnyapkṣitayastrilokā brahmādayo ye vayamudvijantaḥ
BhP_06.09.021/2 harāma yasmai balimantako 'sau bibheti yasmādaraṇaṃ tato naḥ
BhP_06.09.022/1 avismitaṃ taṃ paripūrṇakāmaṃ svenaiva lābhena samaṃ praśāntam
BhP_06.09.022/2 vinopasarpaty aparaṃ hi bāliśaḥ śvalāṅgulenātititarti sindhum
BhP_06.09.023/1 yasyoruśṛṅge jagatīṃ svanāvaṃ manuryathābadhya tatāra durgam
BhP_06.09.023/2 sa eva nastvāṣṭrabhayāddurantāt trātāśritān vāricaro 'pi nūnam
BhP_06.09.024/1 purā svayambhūrapi saṃyamāmbhasy udīrṇavātormiravaiḥ karāle
BhP_06.09.024/2 eko 'ravindāt patitastatāra tasmādbhayādyena sa no 'stu pāraḥ
BhP_06.09.025/1 ya eka īśo nijamāyayā naḥ sasarja yenānusṛjāma viśvam
BhP_06.09.025/2 vayaṃ na yasyāpi puraḥ samīhataḥ paśyāma liṅgaṃ pṛthag īśamāninaḥ
BhP_06.09.026/1 yo naḥ sapatnairbhṛśamardyamānān devarṣitiryaṅnṛṣu nitya eva
BhP_06.09.026/2 kṛtāvatārastanubhiḥ svamāyayā kṛtvātmasāt pāti yuge yuge ca
BhP_06.09.027/1 tameva devaṃ vayamātmadaivataṃ paraṃ pradhānaṃ puruṣaṃ viśvamanyam
BhP_06.09.027/2 vrajāma sarve śaraṇaṃ śaraṇyaṃ svānāṃ sa no dhāsyati śaṃ mahātmā
BhP_06.09.028/0 śrīśuka uvāca
BhP_06.09.028/1 iti teṣāṃ mahārāja surāṇāmupatiṣṭhatām
BhP_06.09.028/2 pratīcyāṃ diśy abhūdāviḥ śaṅkhacakragadādharaḥ
BhP_06.09.029/1 ātmatulyaiḥ ṣoḍaśabhirvinā śrīvatsakaustubhau
BhP_06.09.029/2 paryupāsitamunnidra śaradamburuhekṣaṇam
BhP_06.09.030/1 dṛṣṭvā tamavanau sarva īkṣaṇāhlādaviklavāḥ
BhP_06.09.030/2 daṇḍavat patitā rājañ chanairutthāya tuṣṭuvuḥ
BhP_06.09.031/0 śrīdevā ūcuḥ
BhP_06.09.031/1 namaste yajñavīryāya vayase uta te namaḥ
BhP_06.09.031/2 namaste hy astacakrāya namaḥ supuruhūtaye
BhP_06.09.032/1 yat te gatīnāṃ tisṛṇāmīśituḥ paramaṃ padam
BhP_06.09.032/2 nārvācīno visargasya dhātarveditumarhati
BhP_06.09.033/1 oṃ namaste 'stu bhagavan nārāyaṇa vāsudevādipuruṣa mahāpuruṣa mahānubhāva paramamaṅgala paramakalyāṇa paramakāruṇika kevala jagadādhāra lokaikanātha sarveśvara lakṣmīnātha paramahaṃsaparivrājakaiḥ parameṇātmayogasamādhinā paribhāvitaparisphuṭapāramahaṃsyadharmeṇodghāṭitatamaḥkapāṭadvāre citte 'pāvṛta ātmaloke svayamupalabdhanijasukhānubhavo bhavān
BhP_06.09.034/1 duravabodha iva tavāyaṃ vihārayogo yadaśaraṇo 'śarīra idamanavekṣitāsmatsamavāya ātmanaivāvikriyamāṇena saguṇamaguṇaḥ sṛjasi pāsi harasi
BhP_06.09.035/1 atha tatra bhavān kiṃ devadattavadiha guṇavisargapatitaḥ pāratantryeṇa svakṛtakuśalākuśalaṃ phalamupādadāty āhosvidātmārāma upaśamaśīlaḥ samañjasadarśana udāsta iti ha vāva na vidāmaḥ
BhP_06.09.036/1 na hi virodha ubhayaṃ bhagavaty aparimitaguṇagaṇa īśvare 'navagāhyamāhātmye 'rvācīnavikalpavitarkavicārapramāṇābhāsakutarkaśāstrakalilāntaḥkaraṇāśrayaduravagrahavādināṃ vivādānavasara uparatasamastamāyāmaye kevala evātmamāyāmantardhāya ko nvartho durghaṭa iva bhavati svarūpadvayābhāvāt
BhP_06.09.037/1 samaviṣamamatīnāṃ matamanusarasi yathā rajjukhaṇḍaḥ sarpādidhiyām
BhP_06.09.038/1 sa eva hi punaḥ sarvavastuni vastusvarūpaḥ sarveśvaraḥ sakalajagatkāraṇakāraṇabhūtaḥ sarvapratyagātmatvāt sarvaguṇābhāsopalakṣita eka eva paryavaśeṣitaḥ
BhP_06.09.039/1 atha ha vāva tava mahimāmṛtarasasamudravipruṣā sakṛdavalīḍhayā svamanasi niṣyandamānānavaratasukhena vismāritadṛṣṭaśrutaviṣayasukhaleśābhāsāḥ paramabhāgavatā ekāntino bhagavati sarvabhūtapriyasuhṛdi sarvātmani nitarāṃ nirantaraṃ nirvṛtamanasaḥ kathamu ha vā ete madhumathana punaḥ svārthakuśalā hy ātmapriyasuhṛdaḥ sādhavastvaccaraṇāmbujānusevāṃ visṛjanti na yatra punarayaṃ saṃsāraparyāvartaḥ
BhP_06.09.040/1 tribhuvanātmabhavana trivikrama trinayana trilokamanoharānubhāva tavaiva vibhūtayo ditijadanujādayaścāpi teṣāmupakramasamayo 'yamiti svātmamāyayā suranaramṛgamiśritajalacarākṛtibhiryathāparādhaṃ daṇḍaṃ daṇḍadhara dadhartha evamenamapi bhagavan jahi tvāṣṭramuta yadi manyase
BhP_06.09.041/1 asmākaṃ tāvakānāṃ tatatata natānāṃ hare tava caraṇanalinayugaladhyānānubaddhahṛdayanigaḍānāṃ svaliṅgavivaraṇenātmasātkṛtānāmanukampānurañjitaviśadaruciraśiśirasmitāvalokena vigalitamadhuramukharasāmṛtakalayā cāntastāpamanaghārhasi śamayitum
BhP_06.09.042/1 atha bhagavaṃstavāsmābhirakhilajagadutpattisthitilayanimittāyamānadivyamāyāvinodasya sakalajīvanikāyānāmantarhṛdayeṣu bahirapi ca brahmapratyagātmasvarūpeṇa pradhānarūpeṇa ca yathādeśakāladehāvasthānaviśeṣaṃ tadupādānopalambhakatayānubhavataḥ sarvapratyayasākṣiṇa ākāśaśarīrasya sākṣāt parabrahmaṇaḥ paramātmanaḥ kiyān iha vārthaviśeṣo vijñāpanīyaḥ syādvisphuliṅgādibhiriva hiraṇyaretasaḥ
BhP_06.09.043/1 ata eva svayaṃ tadupakalpayāsmākaṃ bhagavataḥ paramagurostava caraṇaśatapalāśacchāyāṃ vividhavṛjinasaṃsārapariśramopaśamanīmupasṛtānāṃ vayaṃ yatkāmenopasāditāḥ
BhP_06.09.044/1 atho īśa jahi tvāṣṭraṃ grasantaṃ bhuvanatrayam
BhP_06.09.044/2 grastāni yena naḥ kṛṣṇa tejāṃsy astrāyudhāni ca
BhP_06.09.045/1 haṃsāya dahranilayāya nirīkṣakāya kṛṣṇāya mṛṣṭayaśase nirupakramāya
BhP_06.09.045/2 satsaṅgrahāya bhavapānthanijāśramāptāv ante parīṣṭagataye haraye namaste
BhP_06.09.046/0 śrīśuka uvāca
BhP_06.09.046/1 athaivamīḍito rājan sādaraṃ tridaśairhariḥ
BhP_06.09.046/2 svamupasthānamākarṇya prāha tān abhinanditaḥ
BhP_06.09.047/0 śrībhagavān uvāca
BhP_06.09.047/1 prīto 'haṃ vaḥ suraśreṣṭhā madupasthānavidyayā
BhP_06.09.047/2 ātmaiśvaryasmṛtiḥ puṃsāṃ bhaktiścaiva yayā mayi
BhP_06.09.048/1 kiṃ durāpaṃ mayi prīte tathāpi vibudharṣabhāḥ
BhP_06.09.048/2 mayy ekāntamatirnānyan matto vāñchati tattvavit
BhP_06.09.049/1 na veda kṛpaṇaḥ śreya ātmano guṇavastudṛk
BhP_06.09.049/2 tasya tān icchato yacchedyadi so 'pi tathāvidhaḥ
BhP_06.09.050/1 svayaṃ niḥśreyasaṃ vidvān na vakty ajñāya karma hi
BhP_06.09.050/2 na rāti rogiṇo 'pathyaṃ vāñchato 'pi bhiṣaktamaḥ
BhP_06.09.051/1 maghavan yāta bhadraṃ vo dadhyañcamṛṣisattamam
BhP_06.09.051/2 vidyāvratatapaḥsāraṃ gātraṃ yācata mā ciram
BhP_06.09.052/1 sa vā adhigato dadhyaṅṅ aśvibhyāṃ brahma niṣkalam
BhP_06.09.052/2 yadvā aśvaśiro nāma tayoramaratāṃ vyadhāt
BhP_06.09.053/1 dadhyaṅṅ ātharvaṇastvaṣṭre varmābhedyaṃ madātmakam
BhP_06.09.053/2 viśvarūpāya yat prādāt tvaṣṭā yat tvamadhāstataḥ
BhP_06.09.054/1 yuṣmabhyaṃ yācito 'śvibhyāṃ dharmajño 'ṅgāni dāsyati
BhP_06.09.054/2 tatastairāyudhaśreṣṭho viśvakarmavinirmitaḥ
BhP_06.09.054/3 yena vṛtraśiro hartā mattejaupabṛṃhitaḥ
BhP_06.09.055/1 tasmin vinihate yūyaṃ tejo 'strāyudhasampadaḥ
BhP_06.09.055/2 bhūyaḥ prāpsyatha bhadraṃ vo na hiṃsanti ca matparān
BhP_06.10.001/0 śrībādarāyaṇiruvāca
BhP_06.10.001/1 indramevaṃ samādiśya bhagavān viśvabhāvanaḥ
BhP_06.10.001/2 paśyatāmanimeṣāṇāṃ atraivāntardadhe hariḥ
BhP_06.10.002/1 tathābhiyācito devairṛṣirātharvaṇo mahān
BhP_06.10.002/2 modamāna uvācedaṃ prahasanniva bhārata
BhP_06.10.003/1 api vṛndārakā yūyaṃ na jānītha śarīriṇām
BhP_06.10.003/2 saṃsthāyāṃ yastvabhidroho duḥsahaścetanāpahaḥ
BhP_06.10.004/1 jijīviṣūṇāṃ jīvānāmātmā preṣṭha ihepsitaḥ
BhP_06.10.004/2 ka utsaheta taṃ dātuṃ bhikṣamāṇāya viṣṇave
BhP_06.10.005/0 śrīdevā ūcuḥ
BhP_06.10.005/1 kiṃ nu taddustyajaṃ brahman puṃsāṃ bhūtānukampinām
BhP_06.10.005/2 bhavadvidhānāṃ mahatāṃ puṇyaślokeḍyakarmaṇām
BhP_06.10.006/1 nūnaṃ svārthaparo loko na veda parasaṅkaṭam
BhP_06.10.006/2 yadi veda na yāceta neti nāha yadīśvaraḥ
BhP_06.10.007/0 śrīṛṣiruvāca
BhP_06.10.007/1 dharmaṃ vaḥ śrotukāmena yūyaṃ me pratyudāhṛtāḥ
BhP_06.10.007/2 eṣa vaḥ priyamātmānaṃ tyajantaṃ santyajāmy aham
BhP_06.10.008/1 yo 'dhruveṇātmanā nāthā na dharmaṃ na yaśaḥ pumān
BhP_06.10.008/2 īheta bhūtadayayā sa śocyaḥ sthāvarairapi
BhP_06.10.009/1 etāvān avyayo dharmaḥ puṇyaślokairupāsitaḥ
BhP_06.10.009/2 yo bhūtaśokaharṣābhyāmātmā śocati hṛṣyati
BhP_06.10.010/1 aho dainyamaho kaṣṭaṃ pārakyaiḥ kṣaṇabhaṅguraiḥ
BhP_06.10.010/2 yan nopakuryādasvārthairmartyaḥ svajñātivigrahaiḥ
BhP_06.10.011/0 śrībādarāyaṇiruvāca
BhP_06.10.011/1 evaṃ kṛtavyavasito dadhyaṅṅ ātharvaṇastanum
BhP_06.10.011/2 pare bhagavati brahmaṇy ātmānaṃ sannayan jahau
BhP_06.10.012/1 yatākṣāsumanobuddhistattvadṛg dhvastabandhanaḥ
BhP_06.10.012/2 āsthitaḥ paramaṃ yogaṃ na dehaṃ bubudhe gatam
BhP_06.10.013/1 athendro vajramudyamya nirmitaṃ viśvakarmaṇā
BhP_06.10.013/2 muneḥ śaktibhirutsikto bhagavattejasānvitaḥ
BhP_06.10.014/1 vṛto devagaṇaiḥ sarvairgajendropary aśobhata
BhP_06.10.014/2 stūyamāno munigaṇaistrailokyaṃ harṣayanniva
BhP_06.10.015/1 vṛtramabhyadravac chatrumasurānīkayūthapaiḥ
BhP_06.10.015/2 paryastamojasā rājan kruddho rudra ivāntakam
BhP_06.10.016/1 tataḥ surāṇāmasurai raṇaḥ paramadāruṇaḥ
BhP_06.10.016/2 tretāmukhe narmadāyāmabhavat prathame yuge
BhP_06.10.017/1 rudrairvasubhirādityairaśvibhyāṃ pitṛvahnibhiḥ
BhP_06.10.017/2 marudbhirṛbhubhiḥ sādhyairviśvedevairmarutpatim
BhP_06.10.018/1 dṛṣṭvā vajradharaṃ śakraṃ rocamānaṃ svayā śriyā
BhP_06.10.018/2 nāmṛṣyannasurā rājan mṛdhe vṛtrapuraḥsarāḥ
BhP_06.10.019/1 namuciḥ śambaro 'narvā dvimūrdhā ṛṣabho 'suraḥ
BhP_06.10.019/2 hayagrīvaḥ śaṅkuśirā vipracittirayomukhaḥ
BhP_06.10.020/1 pulomā vṛṣaparvā ca prahetirhetirutkalaḥ
BhP_06.10.020/2 daiteyā dānavā yakṣā rakṣāṃsi ca sahasraśaḥ
BhP_06.10.021/1 sumālimālipramukhāḥ kārtasvaraparicchadāḥ
BhP_06.10.021/2 pratiṣidhyendrasenāgraṃ mṛtyorapi durāsadam
BhP_06.10.022/1 abhyardayannasambhrāntāḥ siṃhanādena durmadāḥ
BhP_06.10.022/2 gadābhiḥ parighairbāṇaiḥ prāsamudgaratomaraiḥ
BhP_06.10.023/1 śūlaiḥ paraśvadhaiḥ khaḍgaiḥ śataghnībhirbhuśuṇḍibhiḥ
BhP_06.10.023/2 sarvato 'vākiran śastrairastraiśca vibudharṣabhān
BhP_06.10.024/1 na te 'dṛśyanta sañchannāḥ śarajālaiḥ samantataḥ
BhP_06.10.024/2 puṅkhānupuṅkhapatitairjyotīṃṣīva nabhoghanaiḥ
BhP_06.10.025/1 na te śastrāstravarṣaughā hy āseduḥ surasainikān
BhP_06.10.025/2 chinnāḥ siddhapathe devairlaghuhastaiḥ sahasradhā
BhP_06.10.026/1 atha kṣīṇāstraśastraughā giriśṛṅgadrumopalaiḥ
BhP_06.10.026/2 abhyavarṣan surabalaṃ cicchidustāṃśca pūrvavat
BhP_06.10.027/1 tān akṣatān svastimato niśāmya śastrāstrapūgairatha vṛtranāthāḥ
BhP_06.10.027/2 drumairdṛṣadbhirvividhādriśṛṅgair avikṣatāṃstatrasurindrasainikān
BhP_06.10.028/1 sarve prayāsā abhavan vimoghāḥ kṛtāḥ kṛtā devagaṇeṣu daityaiḥ
BhP_06.10.028/2 kṛṣṇānukūleṣu yathā mahatsu kṣudraiḥ prayuktā ūṣatī rūkṣavācaḥ
BhP_06.10.029/1 te svaprayāsaṃ vitathaṃ nirīkṣya harāvabhaktā hatayuddhadarpāḥ
BhP_06.10.029/2 palāyanāyājimukhe visṛjya patiṃ manaste dadhurāttasārāḥ
BhP_06.10.030/1 vṛtro 'surāṃstān anugān manasvī pradhāvataḥ prekṣya babhāṣa etat
BhP_06.10.030/2 palāyitaṃ prekṣya balaṃ ca bhagnaṃ bhayena tīvreṇa vihasya vīraḥ
BhP_06.10.031/1 kālopapannāṃ rucirāṃ manasvināṃ jagāda vācaṃ puruṣapravīraḥ
BhP_06.10.031/2 he vipracitte namuce puloman mayānarvan chambara me śṛṇudhvam
BhP_06.10.032/1 jātasya mṛtyurdhruva eva sarvataḥ pratikriyā yasya na ceha kḷptā
BhP_06.10.032/2 loko yaśaścātha tato yadi hy amuṃ ko nāma mṛtyuṃ na vṛṇīta yuktam
BhP_06.10.033/1 dvau sammatāviha mṛtyū durāpau yadbrahmasandhāraṇayā jitāsuḥ
BhP_06.10.033/2 kalevaraṃ yogarato vijahyād yadagraṇīrvīraśaye 'nivṛttaḥ
BhP_06.11.001/0 śrīśuka uvāca
BhP_06.11.001/1 ta evaṃ śaṃsato dharmaṃ vacaḥ patyuracetasaḥ
BhP_06.11.001/2 naivāgṛhṇanta sambhrāntāḥ palāyanaparā nṛpa
BhP_06.11.002/1 viśīryamāṇāṃ pṛtanāmāsurīmasurarṣabhaḥ
BhP_06.11.002/2 kālānukūlaistridaśaiḥ kālyamānāmanāthavat
BhP_06.11.003/1 dṛṣṭvātapyata saṅkruddha indraśatruramarṣitaḥ
BhP_06.11.003/2 tān nivāryaujasā rājan nirbhartsyedamuvāca ha
BhP_06.11.004/1 kiṃ va uccaritairmāturdhāvadbhiḥ pṛṣṭhato hataiḥ
BhP_06.11.004/2 na hi bhītavadhaḥ ślāghyo na svargyaḥ śūramāninām
BhP_06.11.005/1 yadi vaḥ pradhane śraddhā sāraṃ vā kṣullakā hṛdi
BhP_06.11.005/2 agre tiṣṭhata mātraṃ me na cedgrāmyasukhe spṛhā
BhP_06.11.006/1 evaṃ suragaṇān kruddho bhīṣayan vapuṣā ripūn
BhP_06.11.006/2 vyanadat sumahāprāṇo yena lokā vicetasaḥ
BhP_06.11.007/1 tena devagaṇāḥ sarve vṛtravisphoṭanena vai
BhP_06.11.007/2 nipeturmūrcchitā bhūmau yathaivāśaninā hatāḥ
BhP_06.11.008/1 mamarda padbhyāṃ surasainyamāturaṃ nimīlitākṣaṃ raṇaraṅgadurmadaḥ
BhP_06.11.008/2 gāṃ kampayannudyataśūla ojasā nālaṃ vanaṃ yūthapatiryathonmadaḥ
BhP_06.11.009/1 vilokya taṃ vajradharo 'tyamarṣitaḥ svaśatrave 'bhidravate mahāgadām
BhP_06.11.009/2 cikṣepa tāmāpatatīṃ suduḥsahāṃ jagrāha vāmena kareṇa līlayā
BhP_06.11.010/1 sa indraśatruḥ kupito bhṛśaṃ tayā mahendravāhaṃ gadayoruvikramaḥ
BhP_06.11.010/2 jaghāna kumbhasthala unnadan mṛdhe tat karma sarve samapūjayan nṛpa
BhP_06.11.011/1 airāvato vṛtragadābhimṛṣṭo vighūrṇito 'driḥ kuliśāhato yathā
BhP_06.11.011/2 apāsaradbhinnamukhaḥ sahendro muñcannasṛk saptadhanurbhṛśārtaḥ
BhP_06.11.012/1 na sannavāhāya viṣaṇṇacetase prāyuṅkta bhūyaḥ sa gadāṃ mahātmā
BhP_06.11.012/2 indro 'mṛtasyandikarābhimarśa vītavyathakṣatavāho 'vatasthe
BhP_06.11.013/1 sa taṃ nṛpendrāhavakāmyayā ripuṃ vajrāyudhaṃ bhrātṛhaṇaṃ vilokya
BhP_06.11.013/2 smaraṃśca tatkarma nṛśaṃsamaṃhaḥ śokena mohena hasan jagāda
BhP_06.11.014/0 śrīvṛtra uvāca
BhP_06.11.014/1 diṣṭyā bhavān me samavasthito ripur yo brahmahā guruhā bhrātṛhā ca
BhP_06.11.014/2 diṣṭyānṛṇo 'dyāhamasattama tvayā macchūlanirbhinnadṛṣaddhṛdācirāt
BhP_06.11.015/1 yo no 'grajasyātmavido dvijāter gurorapāpasya ca dīkṣitasya
BhP_06.11.015/2 viśrabhya khaḍgena śirāṃsy avṛścat paśorivākaruṇaḥ svargakāmaḥ
BhP_06.11.016/1 śrīhrīdayākīrtibhirujjhitaṃ tvāṃ svakarmaṇā puruṣādaiśca garhyam
BhP_06.11.016/2 kṛcchreṇa macchūlavibhinnadeham aspṛṣṭavahniṃ samadanti gṛdhrāḥ
BhP_06.11.017/1 anye 'nu ye tveha nṛśaṃsamajñā yadudyatāstrāḥ praharanti mahyam
BhP_06.11.017/2 tairbhūtanāthān sagaṇān niśāta triśūlanirbhinnagalairyajāmi
BhP_06.11.018/1 atho hare me kuliśena vīra hartā pramathyaiva śiro yadīha
BhP_06.11.018/2 tatrānṛṇo bhūtabaliṃ vidhāya manasvināṃ pādarajaḥ prapatsye
BhP_06.11.019/1 sureśa kasmān na hinoṣi vajraṃ puraḥ sthite vairiṇi mayy amogham
BhP_06.11.019/2 mā saṃśayiṣṭhā na gadeva vajraḥ syān niṣphalaḥ kṛpaṇārtheva yācñā
BhP_06.11.020/1 nanveṣa vajrastava śakra tejasā harerdadhīcestapasā ca tejitaḥ
BhP_06.11.020/2 tenaiva śatruṃ jahi viṣṇuyantrito yato harirvijayaḥ śrīrguṇāstataḥ
BhP_06.11.021/1 ahaṃ samādhāya mano yathāha naḥ saṅkarṣaṇastaccaraṇāravinde
BhP_06.11.021/2 tvadvajraraṃholulitagrāmyapāśo gatiṃ muneryāmy apaviddhalokaḥ
BhP_06.11.022/1 puṃsāṃ kilaikāntadhiyāṃ svakānāṃ yāḥ sampado divi bhūmau rasāyām
BhP_06.11.022/2 na rāti yaddveṣa udvega ādhir madaḥ kalirvyasanaṃ samprayāsaḥ
BhP_06.11.023/1 traivargikāyāsavighātamasmat patirvidhatte puruṣasya śakra
BhP_06.11.023/2 tato 'numeyo bhagavatprasādo yo durlabho 'kiñcanagocaro 'nyaiḥ
BhP_06.11.024/1 ahaṃ hare tava pādaikamūla dāsānudāso bhavitāsmi bhūyaḥ
BhP_06.11.024/2 manaḥ smaretāsupaterguṇāṃste gṛṇīta vāk karma karotu kāyaḥ
BhP_06.11.025/1 na nākapṛṣṭhaṃ na ca pārameṣṭhyaṃ na sārvabhaumaṃ na rasādhipatyam
BhP_06.11.025/2 na yogasiddhīrapunarbhavaṃ vā samañjasa tvā virahayya kāṅkṣe
BhP_06.11.026/1 ajātapakṣā iva mātaraṃ khagāḥ stanyaṃ yathā vatsatarāḥ kṣudhārtāḥ
BhP_06.11.026/2 priyaṃ priyeva vyuṣitaṃ viṣaṇṇā mano 'ravindākṣa didṛkṣate tvām
BhP_06.11.027/1 mamottamaślokajaneṣu sakhyaṃ saṃsāracakre bhramataḥ svakarmabhiḥ
BhP_06.11.027/2 tvanmāyayātmātmajadārageheṣv āsaktacittasya na nātha bhūyāt
BhP_06.12.001/0 śrīṛṣiruvāca
BhP_06.12.001/1 evaṃ jihāsurnṛpa dehamājau mṛtyuṃ varaṃ vijayān manyamānaḥ
BhP_06.12.001/2 śūlaṃ pragṛhyābhyapatat surendraṃ yathā mahāpuruṣaṃ kaiṭabho 'psu
BhP_06.12.002/1 tato yugāntāgnikaṭhorajihvam āvidhya śūlaṃ tarasāsurendraḥ
BhP_06.12.002/2 kṣiptvā mahendrāya vinadya vīro hato 'si pāpeti ruṣā jagāda
BhP_06.12.003/1 kha āpatat tadvicaladgraholkavan nirīkṣya duṣprekṣyamajātaviklavaḥ
BhP_06.12.003/2 vajreṇa vajrī śataparvaṇācchinad bhujaṃ ca tasyoragarājabhogam
BhP_06.12.004/1 chinnaikabāhuḥ parigheṇa vṛtraḥ saṃrabdha āsādya gṛhītavajram
BhP_06.12.004/2 hanau tatāḍendramathāmarebhaṃ vajraṃ ca hastān nyapatan maghonaḥ
BhP_06.12.005/1 vṛtrasya karmātimahādbhutaṃ tat surāsurāścāraṇasiddhasaṅghāḥ
BhP_06.12.005/2 apūjayaṃstat puruhūtasaṅkaṭaṃ nirīkṣya hā heti vicukruśurbhṛśam
BhP_06.12.006/1 indro na vajraṃ jagṛhe vilajjitaś cyutaṃ svahastādarisannidhau punaḥ
BhP_06.12.006/2 tamāha vṛtro hara āttavajro jahi svaśatruṃ na viṣādakālaḥ
BhP_06.12.007/1 yuyutsatāṃ kutracidātatāyināṃ jayaḥ sadaikatra na vai parātmanām
BhP_06.12.007/2 vinaikamutpattilayasthitīśvaraṃ sarvajñamādyaṃ puruṣaṃ sanātanam
BhP_06.12.008/1 lokāḥ sapālā yasyeme śvasanti vivaśā vaśe
BhP_06.12.008/2 dvijā iva śicā baddhāḥ sa kāla iha kāraṇam
BhP_06.12.009/1 ojaḥ saho balaṃ prāṇamamṛtaṃ mṛtyumeva ca
BhP_06.12.009/2 tamajñāya jano hetumātmānaṃ manyate jaḍam
BhP_06.12.010/1 yathā dārumayī nārī yathā patramayo mṛgaḥ
BhP_06.12.010/2 evaṃ bhūtāni maghavannīśatantrāṇi viddhi bhoḥ
BhP_06.12.011/1 puruṣaḥ prakṛtirvyaktamātmā bhūtendriyāśayāḥ
BhP_06.12.011/2 śaknuvanty asya sargādau na vinā yadanugrahāt
BhP_06.12.012/1 avidvān evamātmānaṃ manyate 'nīśamīśvaram
BhP_06.12.012/2 bhūtaiḥ sṛjati bhūtāni grasate tāni taiḥ svayam
BhP_06.12.013/1 āyuḥ śrīḥ kīrtiraiśvaryamāśiṣaḥ puruṣasya yāḥ
BhP_06.12.013/2 bhavanty eva hi tatkāle yathānicchorviparyayāḥ
BhP_06.12.014/1 tasmādakīrtiyaśasorjayāpajayayorapi
BhP_06.12.014/2 samaḥ syāt sukhaduḥkhābhyāṃ mṛtyujīvitayostathā
BhP_06.12.015/1 sattvaṃ rajastama iti prakṛternātmano guṇāḥ
BhP_06.12.015/2 tatra sākṣiṇamātmānaṃ yo veda sa na badhyate
BhP_06.12.016/1 paśya māṃ nirjitaṃ śatru vṛkṇāyudhabhujaṃ mṛdhe
BhP_06.12.016/2 ghaṭamānaṃ yathāśakti tava prāṇajihīrṣayā
BhP_06.12.017/1 prāṇaglaho 'yaṃ samara iṣvakṣo vāhanāsanaḥ
BhP_06.12.017/2 atra na jñāyate 'muṣya jayo 'muṣya parājayaḥ
BhP_06.12.018/0 śrīśuka uvāca
BhP_06.12.018/1 indro vṛtravacaḥ śrutvā gatālīkamapūjayat
BhP_06.12.018/2 gṛhītavajraḥ prahasaṃstamāha gatavismayaḥ
BhP_06.12.019/0 indra uvāca
BhP_06.12.019/1 aho dānava siddho 'si yasya te matirīdṛśī
BhP_06.12.019/2 bhaktaḥ sarvātmanātmānaṃ suhṛdaṃ jagadīśvaram
BhP_06.12.020/1 bhavān atārṣīn māyāṃ vai vaiṣṇavīṃ janamohinīm
BhP_06.12.020/2 yadvihāyāsuraṃ bhāvaṃ mahāpuruṣatāṃ gataḥ
BhP_06.12.021/1 khalvidaṃ mahadāścaryaṃ yadrajaḥprakṛtestava
BhP_06.12.021/2 vāsudeve bhagavati sattvātmani dṛḍhā matiḥ
BhP_06.12.022/1 yasya bhaktirbhagavati harau niḥśreyaseśvare
BhP_06.12.022/2 vikrīḍato 'mṛtāmbhodhau kiṃ kṣudraiḥ khātakodakaiḥ
BhP_06.12.023/0 śrīśuka uvāca
BhP_06.12.023/1 iti bruvāṇāvanyonyaṃ dharmajijñāsayā nṛpa
BhP_06.12.023/2 yuyudhāte mahāvīryāvindravṛtrau yudhāmpatī
BhP_06.12.024/1 āvidhya parighaṃ vṛtraḥ kārṣṇāyasamarindamaḥ
BhP_06.12.024/2 indrāya prāhiṇodghoraṃ vāmahastena māriṣa
BhP_06.12.025/1 sa tu vṛtrasya parighaṃ karaṃ ca karabhopamam
BhP_06.12.025/2 ciccheda yugapaddevo vajreṇa śataparvaṇā
BhP_06.12.026/1 dorbhyāmutkṛttamūlābhyāṃ babhau raktasravo 'suraḥ
BhP_06.12.026/2 chinnapakṣo yathā gotraḥ khādbhraṣṭo vajriṇā hataḥ
BhP_06.12.027/1 mahāprāṇo mahāvīryo mahāsarpa iva dvipam
BhP_06.12.027/2 kṛtvādharāṃ hanuṃ bhūmau daityo divy uttarāṃ hanum
BhP_06.12.028/1 nabhogambhīravaktreṇa leliholbaṇajihvayā
BhP_06.12.028/2 daṃṣṭrābhiḥ kālakalpābhirgrasanniva jagattrayam
BhP_06.12.029/1 atimātramahākāya ākṣipaṃstarasā girīn
BhP_06.12.029/2 girirāṭ pādacārīva padbhyāṃ nirjarayan mahīm
BhP_06.12.030/1 jagrāsa sa samāsādya vajriṇaṃ sahavāhanam
BhP_06.12.030/2 vṛtragrastaṃ tamālokya saprajāpatayaḥ surāḥ
BhP_06.12.030/3 hā kaṣṭamiti nirviṇṇāścukruśuḥ samaharṣayaḥ
BhP_06.12.031/1 nigīrṇo 'py asurendreṇa na mamārodaraṃ gataḥ
BhP_06.12.031/2 mahāpuruṣasannaddho yogamāyābalena ca
BhP_06.12.032/1 bhittvā vajreṇa tatkukṣiṃ niṣkramya balabhidvibhuḥ
BhP_06.12.032/2 uccakarta śiraḥ śatrorgiriśṛṅgamivaujasā
BhP_06.12.033/1 vajrastu tatkandharamāśuvegaḥ kṛntan samantāt parivartamānaḥ
BhP_06.12.033/2 nyapātayat tāvadahargaṇena yo jyotiṣāmayane vārtrahatye
BhP_06.12.034/1 tadā ca khe dundubhayo vinedur gandharvasiddhāḥ samaharṣisaṅghāḥ
BhP_06.12.034/2 vārtraghnaliṅgaistamabhiṣṭuvānā mantrairmudā kusumairabhyavarṣan
BhP_06.12.035/1 vṛtrasya dehān niṣkrāntamātmajyotirarindama
BhP_06.12.035/2 paśyatāṃ sarvadevānāmalokaṃ samapadyata
BhP_06.13.001/0 śrīśuka uvāca
BhP_06.13.001/1 vṛtre hate trayo lokā vinā śakreṇa bhūrida
BhP_06.13.001/2 sapālā hy abhavan sadyo vijvarā nirvṛtendriyāḥ
BhP_06.13.002/1 devarṣipitṛbhūtāni daityā devānugāḥ svayam
BhP_06.13.002/2 pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ
BhP_06.13.003/0 śrīrājovāca
BhP_06.13.003/1 indrasyānirvṛterhetuṃ śrotumicchāmi bho mune
BhP_06.13.003/2 yenāsan sukhino devā harerduḥkhaṃ kuto 'bhavat
BhP_06.13.004/0 śrīśuka uvāca
BhP_06.13.004/1 vṛtravikramasaṃvignāḥ sarve devāḥ saharṣibhiḥ
BhP_06.13.004/2 tadvadhāyārthayannindraṃ naicchadbhīto bṛhadvadhāt
BhP_06.13.005/0 indra uvāca
BhP_06.13.005/1 strībhūdrumajalaireno viśvarūpavadhodbhavam
BhP_06.13.005/2 vibhaktamanugṛhṇadbhirvṛtrahatyāṃ kva mārjmy aham
BhP_06.13.006/0 śrīśuka uvāca
BhP_06.13.006/1 ṛṣayastadupākarṇya mahendramidamabruvan
BhP_06.13.006/2 yājayiṣyāma bhadraṃ te hayamedhena mā sma bhaiḥ
BhP_06.13.007/1 hayamedhena puruṣaṃ paramātmānamīśvaram
BhP_06.13.007/2 iṣṭvā nārāyaṇaṃ devaṃ mokṣyase 'pi jagadvadhāt
BhP_06.13.008/1 brahmahā pitṛhā goghno mātṛhācāryahāghavān
BhP_06.13.008/2 śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt
BhP_06.13.009/1 tamaśvamedhena mahāmakhena śraddhānvito 'smābhiranuṣṭhitena
BhP_06.13.009/2 hatvāpi sabrahmacarācaraṃ tvaṃ na lipyase kiṃ khalanigraheṇa
BhP_06.13.010/0 śrīśuka uvāca
BhP_06.13.010/1 evaṃ sañcodito viprairmarutvān ahanadripum
BhP_06.13.010/2 brahmahatyā hate tasminnāsasāda vṛṣākapim
BhP_06.13.011/1 tayendraḥ smāsahat tāpaṃ nirvṛtirnāmumāviśat
BhP_06.13.011/2 hrīmantaṃ vācyatāṃ prāptaṃ sukhayanty api no guṇāḥ
BhP_06.13.012/1 tāṃ dadarśānudhāvantīṃ cāṇḍālīmiva rūpiṇīm
BhP_06.13.012/2 jarayā vepamānāṅgīṃ yakṣmagrastāmasṛkpaṭām
BhP_06.13.013/1 vikīrya palitān keśāṃstiṣṭha tiṣṭheti bhāṣiṇīm
BhP_06.13.013/2 mīnagandhyasugandhena kurvatīṃ mārgadūṣaṇam
BhP_06.13.014/1 nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate
BhP_06.13.014/2 prāgudīcīṃ diśaṃ tūrṇaṃ praviṣṭo nṛpa mānasam
BhP_06.13.015/1 sa āvasat puṣkaranālatantūn alabdhabhogo yadihāgnidūtaḥ
BhP_06.13.015/2 varṣāṇi sāhasramalakṣito 'ntaḥ sañcintayan brahmavadhādvimokṣam
BhP_06.13.016/1 tāvat triṇākaṃ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ
BhP_06.13.016/2 sa sampadaiśvaryamadāndhabuddhir nītastiraścāṃ gatimindrapatnyā
BhP_06.13.017/1 tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ
BhP_06.13.017/2 pāpastu digdevatayā hataujās taṃ nābhyabhūdavitaṃ viṣṇupatnyā
BhP_06.13.018/1 taṃ ca brahmarṣayo 'bhyetya hayamedhena bhārata
BhP_06.13.018/2 yathāvaddīkṣayāṃ cakruḥ puruṣārādhanena ha
BhP_06.13.019/1 athejyamāne puruṣe sarvadevamayātmani
BhP_06.13.019/2 aśvamedhe mahendreṇa vitate brahmavādibhiḥ
BhP_06.13.020/1 sa vai tvāṣṭravadho bhūyān api pāpacayo nṛpa
BhP_06.13.020/2 nītastenaiva śūnyāya nīhāra iva bhānunā
BhP_06.13.021/1 sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ
BhP_06.13.021/2 iṣṭvādhiyajñaṃ puruṣaṃ purāṇam indro mahān āsa vidhūtapāpaḥ
BhP_06.13.022/1 idaṃ mahākhyānamaśeṣapāpmanāṃ prakṣālanaṃ tīrthapadānukīrtanam
BhP_06.13.022/2 bhaktyucchrayaṃ bhaktajanānuvarṇanaṃ mahendramokṣaṃ vijayaṃ marutvataḥ
BhP_06.13.023/1 paṭheyurākhyānamidaṃ sadā budhāḥ śṛṇvanty atho parvaṇi parvaṇīndriyam
BhP_06.13.023/2 dhanyaṃ yaśasyaṃ nikhilāghamocanaṃ ripuñjayaṃ svastyayanaṃ tathāyuṣam
BhP_06.14.001/0 śrīparīkṣiduvāca
BhP_06.14.001/1 rajastamaḥsvabhāvasya brahman vṛtrasya pāpmanaḥ
BhP_06.14.001/2 nārāyaṇe bhagavati kathamāsīddṛḍhā matiḥ
BhP_06.14.002/1 devānāṃ śuddhasattvānāmṛṣīṇāṃ cāmalātmanām
BhP_06.14.002/2 bhaktirmukundacaraṇe na prāyeṇopajāyate
BhP_06.14.003/1 rajobhiḥ samasaṅkhyātāḥ pārthivairiha jantavaḥ
BhP_06.14.003/2 teṣāṃ ye kecanehante śreyo vai manujādayaḥ
BhP_06.14.004/1 prāyo mumukṣavasteṣāṃ kecanaiva dvijottama
BhP_06.14.004/2 mumukṣūṇāṃ sahasreṣu kaścin mucyeta sidhyati
BhP_06.14.005/1 muktānāmapi siddhānāṃ nārāyaṇaparāyaṇaḥ
BhP_06.14.005/2 sudurlabhaḥ praśāntātmā koṭiṣvapi mahāmune
BhP_06.14.006/1 vṛtrastu sa kathaṃ pāpaḥ sarvalokopatāpanaḥ
BhP_06.14.006/2 itthaṃ dṛḍhamatiḥ kṛṣṇa āsīt saṅgrāma ulbaṇe
BhP_06.14.007/1 atra naḥ saṃśayo bhūyāñ chrotuṃ kautūhalaṃ prabho
BhP_06.14.007/2 yaḥ pauruṣeṇa samare sahasrākṣamatoṣayat
BhP_06.14.008/0 śrīsūta uvāca
BhP_06.14.008/1 parīkṣito 'tha sampraśnaṃ bhagavān bādarāyaṇiḥ
BhP_06.14.008/2 niśamya śraddadhānasya pratinandya vaco 'bravīt
BhP_06.14.009/0 śrīśuka uvāca
BhP_06.14.009/1 śṛṇuṣvāvahito rājannitihāsamimaṃ yathā
BhP_06.14.009/2 śrutaṃ dvaipāyanamukhān nāradāddevalādapi
BhP_06.14.010/1 āsīdrājā sārvabhaumaḥ śūraseneṣu vai nṛpa
BhP_06.14.010/2 citraketuriti khyāto yasyāsīt kāmadhuṅ mahī
BhP_06.14.011/1 tasya bhāryāsahasrāṇāṃ sahasrāṇi daśābhavan
BhP_06.14.011/2 sāntānikaścāpi nṛpo na lebhe tāsu santatim
BhP_06.14.012/1 rūpaudāryavayojanma vidyaiśvaryaśriyādibhiḥ
BhP_06.14.012/2 sampannasya guṇaiḥ sarvaiścintā bandhyāpaterabhūt
BhP_06.14.013/1 na tasya sampadaḥ sarvā mahiṣyo vāmalocanāḥ
BhP_06.14.013/2 sārvabhaumasya bhūśceyamabhavan prītihetavaḥ
BhP_06.14.014/1 tasyaikadā tu bhavanamaṅgirā bhagavān ṛṣiḥ
BhP_06.14.014/2 lokān anucarannetān upāgacchadyadṛcchayā
BhP_06.14.015/1 taṃ pūjayitvā vidhivat pratyutthānārhaṇādibhiḥ
BhP_06.14.015/2 kṛtātithyamupāsīdat sukhāsīnaṃ samāhitaḥ
BhP_06.14.016/1 maharṣistamupāsīnaṃ praśrayāvanataṃ kṣitau
BhP_06.14.016/2 pratipūjya mahārāja samābhāṣyedamabravīt
BhP_06.14.017/0 aṅgirā uvāca
BhP_06.14.017/1 api te 'nāmayaṃ svasti prakṛtīnāṃ tathātmanaḥ
BhP_06.14.017/2 yathā prakṛtibhirguptaḥ pumān rājā ca saptabhiḥ
BhP_06.14.018/1 ātmānaṃ prakṛtiṣvaddhā nidhāya śreya āpnuyāt
BhP_06.14.018/2 rājñā tathā prakṛtayo naradevāhitādhayaḥ
BhP_06.14.019/1 api dārāḥ prajāmātyā bhṛtyāḥ śreṇyo 'tha mantriṇaḥ
BhP_06.14.019/2 paurā jānapadā bhūpā ātmajā vaśavartinaḥ
BhP_06.14.020/1 yasyātmānuvaśaścet syāt sarve tadvaśagā ime
BhP_06.14.020/2 lokāḥ sapālā yacchanti sarve balimatandritāḥ
BhP_06.14.021/1 ātmanaḥ prīyate nātmā parataḥ svata eva vā
BhP_06.14.021/2 lakṣaye 'labdhakāmaṃ tvāṃ cintayā śabalaṃ mukham
BhP_06.14.022/1 evaṃ vikalpito rājan viduṣā munināpi saḥ
BhP_06.14.022/2 praśrayāvanato 'bhyāha prajākāmastato munim
BhP_06.14.023/0 citraketuruvāca
BhP_06.14.023/1 bhagavan kiṃ na viditaṃ tapojñānasamādhibhiḥ
BhP_06.14.023/2 yogināṃ dhvastapāpānāṃ bahirantaḥ śarīriṣu
BhP_06.14.024/1 tathāpi pṛcchato brūyāṃ brahmannātmani cintitam
BhP_06.14.024/2 bhavato viduṣaścāpi coditastvadanujñayā
BhP_06.14.025/1 lokapālairapi prārthyāḥ sāmrājyaiśvaryasampadaḥ
BhP_06.14.025/2 na nandayanty aprajaṃ māṃ kṣuttṛṭkāmamivāpare
BhP_06.14.026/1 tataḥ pāhi mahābhāga pūrvaiḥ saha gataṃ tamaḥ
BhP_06.14.026/2 yathā tarema duṣpāraṃ prajayā tadvidhehi naḥ
BhP_06.14.027/0 śrīśuka uvāca
BhP_06.14.027/1 ity arthitaḥ sa bhagavān kṛpālurbrahmaṇaḥ sutaḥ
BhP_06.14.027/2 śrapayitvā caruṃ tvāṣṭraṃ tvaṣṭāramayajadvibhuḥ
BhP_06.14.028/1 jyeṣṭhā śreṣṭhā ca yā rājño mahiṣīṇāṃ ca bhārata
BhP_06.14.028/2 nāmnā kṛtadyutistasyai yajñocchiṣṭamadāddvijaḥ
BhP_06.14.029/1 athāha nṛpatiṃ rājan bhavitaikastavātmajaḥ
BhP_06.14.029/2 harṣaśokapradastubhyamiti brahmasuto yayau
BhP_06.14.030/1 sāpi tatprāśanādeva citraketoradhārayat
BhP_06.14.030/2 garbhaṃ kṛtadyutirdevī kṛttikāgnerivātmajam
BhP_06.14.031/1 tasyā anudinaṃ garbhaḥ śuklapakṣa ivoḍupaḥ
BhP_06.14.031/2 vavṛdhe śūraseneśa tejasā śanakairnṛpa
BhP_06.14.032/1 atha kāla upāvṛtte kumāraḥ samajāyata
BhP_06.14.032/2 janayan śūrasenānāṃ śṛṇvatāṃ paramāṃ mudam
BhP_06.14.033/1 hṛṣṭo rājā kumārasya snātaḥ śuciralaṅkṛtaḥ
BhP_06.14.033/2 vācayitvāśiṣo vipraiḥ kārayāmāsa jātakam
BhP_06.14.034/1 tebhyo hiraṇyaṃ rajataṃ vāsāṃsy ābharaṇāni ca
BhP_06.14.034/2 grāmān hayān gajān prādāddhenūnāmarbudāni ṣaṭ
BhP_06.14.035/1 vavarṣa kāmān anyeṣāṃ parjanya iva dehinām
BhP_06.14.035/2 dhanyaṃ yaśasyamāyuṣyaṃ kumārasya mahāmanāḥ
BhP_06.14.036/1 kṛcchralabdhe 'tha rājarṣestanaye 'nudinaṃ pituḥ
BhP_06.14.036/2 yathā niḥsvasya kṛcchrāpte dhane sneho 'nvavardhata
BhP_06.14.037/1 mātustvatitarāṃ putre sneho mohasamudbhavaḥ
BhP_06.14.037/2 kṛtadyuteḥ sapatnīnāṃ prajākāmajvaro 'bhavat
BhP_06.14.038/1 citraketoratiprītiryathā dāre prajāvati
BhP_06.14.038/2 na tathānyeṣu sañjajñe bālaṃ lālayato 'nvaham
BhP_06.14.039/1 tāḥ paryatapyannātmānaṃ garhayantyo 'bhyasūyayā
BhP_06.14.039/2 ānapatyena duḥkhena rājñaścānādareṇa ca
BhP_06.14.040/1 dhig aprajāṃ striyaṃ pāpāṃ patyuścāgṛhasammatām
BhP_06.14.040/2 suprajābhiḥ sapatnībhirdāsīmiva tiraskṛtām
BhP_06.14.041/1 dāsīnāṃ ko nu santāpaḥ svāminaḥ paricaryayā
BhP_06.14.041/2 abhīkṣṇaṃ labdhamānānāṃ dāsyā dāsīva durbhagāḥ
BhP_06.14.042/1 evaṃ sandahyamānānāṃ sapatnyāḥ putrasampadā
BhP_06.14.042/2 rājño 'sammatavṛttīnāṃ vidveṣo balavān abhūt
BhP_06.14.043/1 vidveṣanaṣṭamatayaḥ striyo dāruṇacetasaḥ
BhP_06.14.043/2 garaṃ daduḥ kumārāya durmarṣā nṛpatiṃ prati
BhP_06.14.044/1 kṛtadyutirajānantī sapatnīnāmaghaṃ mahat
BhP_06.14.044/2 supta eveti sañcintya nirīkṣya vyacaradgṛhe
BhP_06.14.045/1 śayānaṃ suciraṃ bālamupadhārya manīṣiṇī
BhP_06.14.045/2 putramānaya me bhadre iti dhātrīmacodayat
BhP_06.14.046/1 sā śayānamupavrajya dṛṣṭvā cottāralocanam
BhP_06.14.046/2 prāṇendriyātmabhistyaktaṃ hatāsmīty apatadbhuvi
BhP_06.14.047/1 tasyāstadākarṇya bhṛśāturaṃ svaraṃ ghnantyāḥ karābhyāmura uccakairapi
BhP_06.14.047/2 praviśya rājñī tvarayātmajāntikaṃ dadarśa bālaṃ sahasā mṛtaṃ sutam
BhP_06.14.048/1 papāta bhūmau parivṛddhayā śucā mumoha vibhraṣṭaśiroruhāmbarā
BhP_06.14.049/1 tato nṛpāntaḥpuravartino janā narāśca nāryaśca niśamya rodanam
BhP_06.14.049/2 āgatya tulyavyasanāḥ suduḥkhitās tāśca vyalīkaṃ ruruduḥ kṛtāgasaḥ
BhP_06.14.050/1 śrutvā mṛtaṃ putramalakṣitāntakaṃ vinaṣṭadṛṣṭiḥ prapatan skhalan pathi
BhP_06.14.050/2 snehānubandhaidhitayā śucā bhṛśaṃ vimūrcchito 'nuprakṛtirdvijairvṛtaḥ
BhP_06.14.051/1 papāta bālasya sa pādamūle mṛtasya visrastaśiroruhāmbaraḥ
BhP_06.14.051/2 dīrghaṃ śvasan bāṣpakaloparodhato niruddhakaṇṭho na śaśāka bhāṣitum
BhP_06.14.052/1 patiṃ nirīkṣyoruśucārpitaṃ tadā mṛtaṃ ca bālaṃ sutamekasantatim
BhP_06.14.052/2 janasya rājñī prakṛteśca hṛdrujaṃ satī dadhānā vilalāpa citradhā
BhP_06.14.053/1 stanadvayaṃ kuṅkumapaṅkamaṇḍitaṃ niṣiñcatī sāñjanabāṣpabindubhiḥ
BhP_06.14.053/2 vikīrya keśān vigalatsrajaḥ sutaṃ śuśoca citraṃ kurarīva susvaram
BhP_06.14.054/1 aho vidhātastvamatīva bāliśo yastvātmasṛṣṭyapratirūpamīhase
BhP_06.14.054/2 pare nu jīvaty aparasya yā mṛtir viparyayaścet tvamasi dhruvaḥ paraḥ
BhP_06.14.055/1 na hi kramaścediha mṛtyujanmanoḥ śarīriṇāmastu tadātmakarmabhiḥ
BhP_06.14.055/2 yaḥ snehapāśo nijasargavṛddhaye svayaṃ kṛtaste tamimaṃ vivṛścasi
BhP_06.14.056/1 tvaṃ tāta nārhasi ca māṃ kṛpaṇāmanāthāṃ
BhP_06.14.056/2 tyaktuṃ vicakṣva pitaraṃ tava śokataptam
BhP_06.14.056/3 añjastarema bhavatāprajadustaraṃ yad
BhP_06.14.056/4 dhvāntaṃ na yāhy akaruṇena yamena dūram
BhP_06.14.057/1 uttiṣṭha tāta ta ime śiśavo vayasyās
BhP_06.14.057/2 tvāmāhvayanti nṛpanandana saṃvihartum
BhP_06.14.057/3 suptaściraṃ hy aśanayā ca bhavān parīto
BhP_06.14.057/4 bhuṅkṣva stanaṃ piba śuco hara naḥ svakānām
BhP_06.14.058/1 nāhaṃ tanūja dadṛśe hatamaṅgalā te
BhP_06.14.058/2 mugdhasmitaṃ muditavīkṣaṇamānanābjam
BhP_06.14.058/3 kiṃ vā gato 'sy apunaranvayamanyalokaṃ
BhP_06.14.058/4 nīto 'ghṛṇena na śṛṇomi kalā giraste
BhP_06.14.059/0 śrīśuka uvāca
BhP_06.14.059/1 vilapantyā mṛtaṃ putramiti citravilāpanaiḥ
BhP_06.14.059/2 citraketurbhṛśaṃ tapto muktakaṇṭho ruroda ha
BhP_06.14.060/1 tayorvilapatoḥ sarve dampatyostadanuvratāḥ
BhP_06.14.060/2 ruruduḥ sma narā nāryaḥ sarvamāsīdacetanam
BhP_06.14.061/1 evaṃ kaśmalamāpannaṃ naṣṭasaṃjñamanāyakam
BhP_06.14.061/2 jñātvāṅgirā nāma ṛṣirājagāma sanāradaḥ
BhP_06.15.001/0 śrīśuka uvāca
BhP_06.15.001/1 ūcaturmṛtakopānte patitaṃ mṛtakopamam
BhP_06.15.001/2 śokābhibhūtaṃ rājānaṃ bodhayantau saduktibhiḥ
BhP_06.15.002/1 ko 'yaṃ syāt tava rājendra bhavān yamanuśocati
BhP_06.15.002/2 tvaṃ cāsya katamaḥ sṛṣṭau puredānīmataḥ param
BhP_06.15.003/1 yathā prayānti saṃyānti srotovegena bālukāḥ
BhP_06.15.003/2 saṃyujyante viyujyante tathā kālena dehinaḥ
BhP_06.15.004/1 yathā dhānāsu vai dhānā bhavanti na bhavanti ca
BhP_06.15.004/2 evaṃ bhūtāni bhūteṣu coditānīśamāyayā
BhP_06.15.005/1 vayaṃ ca tvaṃ ca ye ceme tulyakālāścarācarāḥ
BhP_06.15.005/2 janmamṛtyoryathā paścāt prāṅ naivamadhunāpi bhoḥ
BhP_06.15.006/1 bhūtairbhūtāni bhūteśaḥ sṛjaty avati hanti ca
BhP_06.15.006/2 ātmasṛṣṭairasvatantrairanapekṣo 'pi bālavat
BhP_06.15.007/1 dehena dehino rājan dehāddeho 'bhijāyate
BhP_06.15.007/2 bījādeva yathā bījaṃ dehy artha iva śāśvataḥ
BhP_06.15.008/1 dehadehivibhāgo 'yamavivekakṛtaḥ purā
BhP_06.15.008/2 jātivyaktivibhāgo 'yaṃ yathā vastuni kalpitaḥ
BhP_06.15.009/0 śrīśuka uvāca
BhP_06.15.009/1 evamāśvāsito rājā citraketurdvijoktibhiḥ
BhP_06.15.009/2 vimṛjya pāṇinā vaktramādhimlānamabhāṣata
BhP_06.15.010/0 śrīrājovāca
BhP_06.15.010/1 kau yuvāṃ jñānasampannau mahiṣṭhau ca mahīyasām
BhP_06.15.010/2 avadhūtena veṣeṇa gūḍhāviha samāgatau
BhP_06.15.011/1 caranti hy avanau kāmaṃ brāhmaṇā bhagavatpriyāḥ
BhP_06.15.011/2 mādṛśāṃ grāmyabuddhīnāṃ bodhāyonmattaliṅginaḥ
BhP_06.15.012/1 kumāro nārada ṛbhuraṅgirā devalo 'sitaḥ
BhP_06.15.012/2 apāntaratamā vyāso mārkaṇḍeyo 'tha gautamaḥ
BhP_06.15.013/1 vasiṣṭho bhagavān rāmaḥ kapilo bādarāyaṇiḥ
BhP_06.15.013/2 durvāsā yājñavalkyaśca jātukarṇastathāruṇiḥ
BhP_06.15.014/1 romaśaścyavano datta āsuriḥ sapatañjaliḥ
BhP_06.15.014/2 ṛṣirvedaśirā dhaumyo muniḥ pañcaśikhastathā
BhP_06.15.015/1 hiraṇyanābhaḥ kauśalyaḥ śrutadeva ṛtadhvajaḥ
BhP_06.15.015/2 ete pare ca siddheśāścaranti jñānahetavaḥ
BhP_06.15.016/1 tasmādyuvāṃ grāmyapaśormama mūḍhadhiyaḥ prabhū
BhP_06.15.016/2 andhe tamasi magnasya jñānadīpa udīryatām
BhP_06.15.017/0 śrīaṅgirā uvāca
BhP_06.15.017/1 ahaṃ te putrakāmasya putrado 'smy aṅgirā nṛpa
BhP_06.15.017/2 eṣa brahmasutaḥ sākṣān nārado bhagavān ṛṣiḥ
BhP_06.15.018/1 itthaṃ tvāṃ putraśokena magnaṃ tamasi dustare
BhP_06.15.018/2 atadarhamanusmṛtya mahāpuruṣagocaram
BhP_06.15.019/1 anugrahāya bhavataḥ prāptāvāvāmiha prabho
BhP_06.15.019/2 brahmaṇyo bhagavadbhakto nāvāsāditumarhasi
BhP_06.15.020/1 tadaiva te paraṃ jñānaṃ dadāmi gṛhamāgataḥ
BhP_06.15.020/2 jñātvānyābhiniveśaṃ te putrameva dadāmy aham
BhP_06.15.021/1 adhunā putriṇāṃ tāpo bhavataivānubhūyate
BhP_06.15.021/2 evaṃ dārā gṛhā rāyo vividhaiśvaryasampadaḥ
BhP_06.15.022/1 śabdādayaśca viṣayāścalā rājyavibhūtayaḥ
BhP_06.15.022/2 mahī rājyaṃ balaṃ koṣo bhṛtyāmātyasuhṛjjanāḥ
BhP_06.15.023/1 sarve 'pi śūraseneme śokamohabhayārtidāḥ
BhP_06.15.023/2 gandharvanagaraprakhyāḥ svapnamāyāmanorathāḥ
BhP_06.15.024/1 dṛśyamānā vinārthena na dṛśyante manobhavāḥ
BhP_06.15.024/2 karmabhirdhyāyato nānā karmāṇi manaso 'bhavan
BhP_06.15.025/1 ayaṃ hi dehino deho dravyajñānakriyātmakaḥ
BhP_06.15.025/2 dehino vividhakleśa santāpakṛdudāhṛtaḥ
BhP_06.15.026/1 tasmāt svasthena manasā vimṛśya gatimātmanaḥ
BhP_06.15.026/2 dvaite dhruvārthaviśrambhaṃ tyajopaśamamāviśa
BhP_06.15.027/0 śrīnārada uvāca
BhP_06.15.027/1 etāṃ mantropaniṣadaṃ pratīccha prayato mama
BhP_06.15.027/2 yāṃ dhārayan saptarātrāddraṣṭā saṅkarṣaṇaṃ vibhum
BhP_06.15.028/1 yatpādamūlamupasṛtya narendra pūrve
BhP_06.15.028/2 śarvādayo bhramamimaṃ dvitayaṃ visṛjya
BhP_06.15.028/3 sadyastadīyamatulānadhikaṃ mahitvaṃ
BhP_06.15.028/4 prāpurbhavān api paraṃ na cirādupaiti
BhP_06.16.001/0 śrībādarāyaṇiruvāca
BhP_06.16.001/1 atha devaṛṣī rājan samparetaṃ nṛpātmajam
BhP_06.16.001/2 darśayitveti hovāca jñātīnāmanuśocatām
BhP_06.16.002/0 śrīnārada uvāca
BhP_06.16.002/1 jīvātman paśya bhadraṃ te mātaraṃ pitaraṃ ca te
BhP_06.16.002/2 suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam
BhP_06.16.003/1 kalevaraṃ svamāviśya śeṣamāyuḥ suhṛdvṛtaḥ
BhP_06.16.003/2 bhuṅkṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam
BhP_06.16.004/0 jīva uvāca
BhP_06.16.004/1 kasmin janmany amī mahyaṃ pitaro mātaro 'bhavan
BhP_06.16.004/2 karmabhirbhrāmyamāṇasya devatiryaṅnṛyoniṣu
BhP_06.16.005/1 bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ
BhP_06.16.005/2 sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ
BhP_06.16.006/1 yathā vastūni paṇyāni hemādīni tatastataḥ
BhP_06.16.006/2 paryaṭanti nareṣvevaṃ jīvo yoniṣu kartṛṣu
BhP_06.16.007/1 nityasyārthasya sambandho hy anityo dṛśyate nṛṣu
BhP_06.16.007/2 yāvadyasya hi sambandho mamatvaṃ tāvadeva hi
BhP_06.16.008/1 evaṃ yonigato jīvaḥ sa nityo nirahaṅkṛtaḥ
BhP_06.16.008/2 yāvadyatropalabhyeta tāvat svatvaṃ hi tasya tat
BhP_06.16.009/1 eṣa nityo 'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk
BhP_06.16.009/2 ātmamāyāguṇairviśvamātmānaṃ sṛjate prabhuḥ
BhP_06.16.010/1 na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā
BhP_06.16.010/2 ekaḥ sarvadhiyāṃ draṣṭā kartṝṇāṃ guṇadoṣayoḥ
BhP_06.16.011/1 nādatta ātmā hi guṇaṃ na doṣaṃ na kriyāphalam
BhP_06.16.011/2 udāsīnavadāsīnaḥ parāvaradṛg īśvaraḥ
BhP_06.16.012/0 śrībādarāyaṇiruvāca
BhP_06.16.012/1 ity udīrya gato jīvo jñātayastasya te tadā
BhP_06.16.012/2 vismitā mumucuḥ śokaṃ chittvātmasnehaśṛṅkhalām
BhP_06.16.013/1 nirhṛtya jñātayo jñāterdehaṃ kṛtvocitāḥ kriyāḥ
BhP_06.16.013/2 tatyajurdustyajaṃ snehaṃ śokamohabhayārtidam
BhP_06.16.014/1 bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ
BhP_06.16.014/2 bālahatyāvrataṃ cerurbrāhmaṇairyan nirūpitam
BhP_06.16.014/3 yamunāyāṃ mahārāja smarantyo dvijabhāṣitam
BhP_06.16.015/1 sa itthaṃ pratibuddhātmā citraketurdvijoktibhiḥ
BhP_06.16.015/2 gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅkādiva dvipaḥ
BhP_06.16.016/1 kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ
BhP_06.16.016/2 maunena saṃyataprāṇo brahmaputrāvavandata
BhP_06.16.017/1 atha tasmai prapannāya bhaktāya prayatātmane
BhP_06.16.017/2 bhagavān nāradaḥ prīto vidyāmetāmuvāca ha
BhP_06.16.018/1 oṃ namastubhyaṃ bhagavate vāsudevāya dhīmahi
BhP_06.16.018/2 pradyumnāyāniruddhāya namaḥ saṅkarṣaṇāya ca
BhP_06.16.019/1 namo vijñānamātrāya paramānandamūrtaye
BhP_06.16.019/2 ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye
BhP_06.16.020/1 ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ
BhP_06.16.020/2 hṛṣīkeśāya mahate namaste 'nantamūrtaye
BhP_06.16.021/1 vacasy uparate 'prāpya ya eko manasā saha
BhP_06.16.021/2 anāmarūpaścinmātraḥ so 'vyān naḥ sadasatparaḥ
BhP_06.16.022/1 yasminnidaṃ yataścedaṃ tiṣṭhaty apyeti jāyate
BhP_06.16.022/2 mṛṇmayeṣviva mṛjjātistasmai te brahmaṇe namaḥ
BhP_06.16.023/1 yan na spṛśanti na vidurmanobuddhīndriyāsavaḥ
BhP_06.16.023/2 antarbahiśca vitataṃ vyomavat tan nato 'smy aham
BhP_06.16.024/1 dehendriyaprāṇamanodhiyo 'mī yadaṃśaviddhāḥ pracaranti karmasu
BhP_06.16.024/2 naivānyadā lauhamivāprataptaṃ sthāneṣu taddraṣṭrapadeśameti
BhP_06.16.025/1 oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye sakalasātvataparivṛḍhanikarakarakamalakuḍmalopalālitacaraṇāravindayugala paramaparameṣṭhin namaste
BhP_06.16.026/0 śrīśuka uvāca
BhP_06.16.026/1 bhaktāyaitāṃ prapannāya vidyāmādiśya nāradaḥ
BhP_06.16.026/2 yayāvaṅgirasā sākaṃ dhāma svāyambhuvaṃ prabho
BhP_06.16.027/1 citraketustu tāṃ vidyāṃ yathā nāradabhāṣitām
BhP_06.16.027/2 dhārayāmāsa saptāhamabbhakṣaḥ susamāhitaḥ
BhP_06.16.028/1 tataḥ sa saptarātrānte vidyayā dhāryamāṇayā
BhP_06.16.028/2 vidyādharādhipatyaṃ ca lebhe 'pratihataṃ nṛpa
BhP_06.16.029/1 tataḥ katipayāhobhirvidyayeddhamanogatiḥ
BhP_06.16.029/2 jagāma devadevasya śeṣasya caraṇāntikam
BhP_06.16.030/1 mṛṇālagauraṃ śitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅkaṇam
BhP_06.16.030/2 prasannavaktrāruṇalocanaṃ vṛtaṃ dadarśa siddheśvaramaṇḍalaiḥ prabhum
BhP_06.16.031/1 taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo 'bhyayān muniḥ
BhP_06.16.031/2 pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam
BhP_06.16.032/1 sa uttamaślokapadābjaviṣṭaraṃ premāśruleśairupamehayan muhuḥ
BhP_06.16.032/2 premoparuddhākhilavarṇanirgamo naivāśakat taṃ prasamīḍituṃ ciram
BhP_06.16.033/1 tataḥ samādhāya mano manīṣayā babhāṣa etat pratilabdhavāg asau
BhP_06.16.033/2 niyamya sarvendriyabāhyavartanaṃ jagadguruṃ sātvataśāstravigraham
BhP_06.16.034/0 citraketuruvāca
BhP_06.16.034/1 ajita jitaḥ samamatibhiḥ sādhubhirbhavān jitātmabhirbhavatā
BhP_06.16.034/2 vijitāste 'pi ca bhajatām akāmātmanāṃ ya ātmado 'tikaruṇaḥ
BhP_06.16.035/1 tava vibhavaḥ khalu bhagavan jagadudayasthitilayādīni
BhP_06.16.035/2 viśvasṛjaste 'ṃśāṃśās tatra mṛṣā spardhanti pṛthag abhimatyā
BhP_06.16.036/1 paramāṇuparamamahatos tvamādyantāntaravartī trayavidhuraḥ
BhP_06.16.036/2 ādāvante 'pi ca sattvānāṃ yaddhruvaṃ tadevāntarāle 'pi
BhP_06.16.037/1 kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ
BhP_06.16.037/2 yatra pataty aṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ
BhP_06.16.038/1 viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṃ tvām
BhP_06.16.038/2 teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam
BhP_06.16.039/1 kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni
BhP_06.16.039/2 jñānātmany aguṇamaye guṇagaṇato 'sya dvandvajālāni
BhP_06.16.040/1 jitamajita tadā bhavatā yadāha bhāgavataṃ dharmamanavadyam
BhP_06.16.040/2 niṣkiñcanā ye munaya ātmārāmā yamupāsate 'pavargāya
BhP_06.16.041/1 viṣamamatirna yatra nṛṇāṃ tvamahamiti mama taveti ca yadanyatra
BhP_06.16.041/2 viṣamadhiyā racito yaḥ sa hy aviśuddhaḥ kṣayiṣṇuradharmabahulaḥ
BhP_06.16.042/1 kaḥ kṣemo nijaparayoḥ kiyān vārthaḥ svaparadruhā dharmeṇa
BhP_06.16.042/2 svadrohāt tava kopaḥ parasampīḍayā ca tathādharmaḥ
BhP_06.16.043/1 na vyabhicarati tavekṣā yayā hy abhihito bhāgavato dharmaḥ
BhP_06.16.043/2 sthiracarasattvakadambeṣv apṛthagdhiyo yamupāsate tvāryāḥ
BhP_06.16.044/1 na hi bhagavannaghaṭitamidaṃ tvaddarśanān nṛṇāmakhilapāpakṣayaḥ
BhP_06.16.044/2 yannāma sakṛc chravaṇāt pukkaśo 'pi vimucyate saṃsārāt
BhP_06.16.045/1 atha bhagavan vayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ
BhP_06.16.045/2 suraṛṣiṇā yat kathitaṃ tāvakena kathamanyathā bhavati
BhP_06.16.046/1 viditamananta samastaṃ tava jagadātmano janairihācaritam
BhP_06.16.046/2 vijñāpyaṃ paramaguroḥ kiyadiva savituriva khadyotaiḥ
BhP_06.16.047/1 namastubhyaṃ bhagavate sakalajagatsthitilayodayeśāya
BhP_06.16.047/2 duravasitātmagataye kuyogināṃ bhidā paramahaṃsāya
BhP_06.16.048/1 yaṃ vai śvasantamanu viśvasṛjaḥ śvasanti
BhP_06.16.048/2 yaṃ cekitānamanu cittaya uccakanti
BhP_06.16.048/3 bhūmaṇḍalaṃ sarṣapāyati yasya mūrdhni
BhP_06.16.048/4 tasmai namo bhagavate 'stu sahasramūrdhne
BhP_06.16.049/0 śrīśuka uvāca
BhP_06.16.049/1 saṃstuto bhagavān evamanantastamabhāṣata
BhP_06.16.049/2 vidyādharapatiṃ prītaścitraketuṃ kurūdvaha
BhP_06.16.050/0 śrībhagavān uvāca
BhP_06.16.050/1 yan nāradāṅgirobhyāṃ te vyāhṛtaṃ me 'nuśāsanam
BhP_06.16.050/2 saṃsiddho 'si tayā rājan vidyayā darśanāc ca me
BhP_06.16.051/1 ahaṃ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ
BhP_06.16.051/2 śabdabrahma paraṃ brahma mamobhe śāśvatī tanū
BhP_06.16.052/1 loke vitatamātmānaṃ lokaṃ cātmani santatam
BhP_06.16.052/2 ubhayaṃ ca mayā vyāptaṃ mayi caivobhayaṃ kṛtam
BhP_06.16.053/1 yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani
BhP_06.16.053/2 ātmānamekadeśasthaṃ manyate svapna utthitaḥ
BhP_06.16.054/1 evaṃ jāgaraṇādīni jīvasthānāni cātmanaḥ
BhP_06.16.054/2 māyāmātrāṇi vijñāya taddraṣṭāraṃ paraṃ smaret
BhP_06.16.055/1 yena prasuptaḥ puruṣaḥ svāpaṃ vedātmanastadā
BhP_06.16.055/2 sukhaṃ ca nirguṇaṃ brahma tamātmānamavehi mām
BhP_06.16.056/1 ubhayaṃ smarataḥ puṃsaḥ prasvāpapratibodhayoḥ
BhP_06.16.056/2 anveti vyatiricyeta taj jñānaṃ brahma tat param
BhP_06.16.057/1 yadetadvismṛtaṃ puṃso madbhāvaṃ bhinnamātmanaḥ
BhP_06.16.057/2 tataḥ saṃsāra etasya dehāddeho mṛtermṛtiḥ
BhP_06.16.058/1 labdhveha mānuṣīṃ yoniṃ jñānavijñānasambhavām
BhP_06.16.058/2 ātmānaṃ yo na buddhyeta na kvacit kṣemamāpnuyāt
BhP_06.16.059/1 smṛtvehāyāṃ parikleśaṃ tataḥ phalaviparyayam
BhP_06.16.059/2 abhayaṃ cāpy anīhāyāṃ saṅkalpādviramet kaviḥ
BhP_06.16.060/1 sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ
BhP_06.16.060/2 tato 'nivṛttiraprāptirduḥkhasya ca sukhasya ca
BhP_06.16.061/1 evaṃ viparyayaṃ buddhvā nṛṇāṃ vijñābhimāninām
BhP_06.16.061/2 ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām
BhP_06.16.062/1 dṛṣṭaśrutābhirmātrābhirnirmuktaḥ svena tejasā
BhP_06.16.062/2 jñānavijñānasantṛpto madbhaktaḥ puruṣo bhavet
BhP_06.16.063/1 etāvān eva manujairyoganaipuṇyabuddhibhiḥ
BhP_06.16.063/2 svārthaḥ sarvātmanā jñeyo yat parātmaikadarśanam
BhP_06.16.064/1 tvametac chraddhayā rājannapramatto vaco mama
BhP_06.16.064/2 jñānavijñānasampanno dhārayannāśu sidhyasi
BhP_06.16.065/0 śrīśuka uvāca
BhP_06.16.065/1 āśvāsya bhagavān itthaṃ citraketuṃ jagadguruḥ
BhP_06.16.065/2 paśyatastasya viśvātmā tataścāntardadhe hariḥ
BhP_06.17.001/0 śrīśuka uvāca
BhP_06.17.001/1 yataścāntarhito 'nantastasyai kṛtvā diśe namaḥ
BhP_06.16.001/2 vidyādharaścitraketuścacāra gagane caraḥ
BhP_06.17.002/1 sa lakṣaṃ varṣalakṣāṇāmavyāhatabalendriyaḥ
BhP_06.17.002/2 stūyamāno mahāyogī munibhiḥ siddhacāraṇaiḥ
BhP_06.17.003/1 kulācalendradroṇīṣu nānāsaṅkalpasiddhiṣu
BhP_06.17.003/2 reme vidyādharastrībhirgāpayan harimīśvaram
BhP_06.17.004/1 ekadā sa vimānena viṣṇudattena bhāsvatā
BhP_06.17.004/2 giriśaṃ dadṛśe gacchan parītaṃ siddhacāraṇaiḥ
BhP_06.17.005/1 āliṅgyāṅkīkṛtāṃ devīṃ bāhunā munisaṃsadi
BhP_06.17.005/2 uvāca devyāḥ śṛṇvantyā jahāsoccaistadantike
BhP_06.17.006/0 citraketuruvāca
BhP_06.17.006/1 eṣa lokaguruḥ sākṣāddharmaṃ vaktā śarīriṇām
BhP_06.17.006/2 āste mukhyaḥ sabhāyāṃ vai mithunībhūya bhāryayā
BhP_06.17.007/1 jaṭādharastīvratapā brahmavādisabhāpatiḥ
BhP_06.17.007/2 aṅkīkṛtya striyaṃ cāste gatahrīḥ prākṛto yathā
BhP_06.17.008/1 prāyaśaḥ prākṛtāścāpi striyaṃ rahasi bibhrati
BhP_06.17.008/2 ayaṃ mahāvratadharo bibharti sadasi striyam
BhP_06.17.009/0 śrīśuka uvāca
BhP_06.17.009/1 bhagavān api tac chrutvā prahasyāgādhadhīrnṛpa
BhP_06.17.009/2 tūṣṇīṃ babhūva sadasi sabhyāśca tadanuvratāḥ
BhP_06.17.010/1 ity atadvīryaviduṣi bruvāṇe bahvaśobhanam
BhP_06.17.010/2 ruṣāha devī dhṛṣṭāya nirjitātmābhimānine
BhP_06.17.011/0 śrīpārvaty uvāca
BhP_06.17.011/1 ayaṃ kimadhunā loke śāstā daṇḍadharaḥ prabhuḥ
BhP_06.17.011/2 asmadvidhānāṃ duṣṭānāṃ nirlajjānāṃ ca viprakṛt
BhP_06.17.012/1 na veda dharmaṃ kila padmayonir na brahmaputrā bhṛgunāradādyāḥ
BhP_06.17.012/2 na vai kumāraḥ kapilo manuśca ye no niṣedhanty ativartinaṃ haram
BhP_06.17.013/1 eṣāmanudhyeyapadābjayugmaṃ jagadguruṃ maṅgalamaṅgalaṃ svayam
BhP_06.17.013/2 yaḥ kṣatrabandhuḥ paribhūya sūrīn praśāsti dhṛṣṭastadayaṃ hi daṇḍyaḥ
BhP_06.17.014/1 nāyamarhati vaikuṇṭha pādamūlopasarpaṇam
BhP_06.17.014/2 sambhāvitamatiḥ stabdhaḥ sādhubhiḥ paryupāsitam
BhP_06.17.015/1 ataḥ pāpīyasīṃ yonimāsurīṃ yāhi durmate
BhP_06.17.015/2 yatheha bhūyo mahatāṃ na kartā putra kilbiṣam
BhP_06.17.016/0 śrīśuka uvāca
BhP_06.17.016/1 evaṃ śaptaścitraketurvimānādavaruhya saḥ
BhP_06.17.016/2 prasādayāmāsa satīṃ mūrdhnā namreṇa bhārata
BhP_06.17.017/0 citraketuruvāca
BhP_06.17.017/1 pratigṛhṇāmi te śāpamātmano 'ñjalināmbike
BhP_06.17.017/2 devairmartyāya yat proktaṃ pūrvadiṣṭaṃ hi tasya tat
BhP_06.17.018/1 saṃsāracakra etasmiñ janturajñānamohitaḥ
BhP_06.17.018/2 bhrāmyan sukhaṃ ca duḥkhaṃ ca bhuṅkte sarvatra sarvadā
BhP_06.17.019/1 naivātmā na paraścāpi kartā syāt sukhaduḥkhayoḥ
BhP_06.17.019/2 kartāraṃ manyate 'trājña ātmānaṃ parameva ca
BhP_06.17.020/1 guṇapravāha etasmin kaḥ śāpaḥ ko nvanugrahaḥ
BhP_06.17.020/2 kaḥ svargo narakaḥ ko vā kiṃ sukhaṃ duḥkhameva vā
BhP_06.17.021/1 ekaḥ sṛjati bhūtāni bhagavān ātmamāyayā
BhP_06.17.021/2 eṣāṃ bandhaṃ ca mokṣaṃ ca sukhaṃ duḥkhaṃ ca niṣkalaḥ
BhP_06.17.022/1 na tasya kaściddayitaḥ pratīpo na jñātibandhurna paro na ca svaḥ
BhP_06.17.022/2 samasya sarvatra nirañjanasya sukhe na rāgaḥ kuta eva roṣaḥ
BhP_06.17.023/1 tathāpi tacchaktivisarga eṣāṃ sukhāya duḥkhāya hitāhitāya
BhP_06.17.023/2 bandhāya mokṣāya ca mṛtyujanmanoḥ śarīriṇāṃ saṃsṛtaye 'vakalpate
BhP_06.17.024/1 atha prasādaye na tvāṃ śāpamokṣāya bhāmini
BhP_06.17.024/2 yan manyase hy asādhūktaṃ mama tat kṣamyatāṃ sati
BhP_06.17.025/0 śrīśuka uvāca
BhP_06.17.025/1 iti prasādya giriśau citraketurarindama
BhP_06.17.025/2 jagāma svavimānena paśyatoḥ smayatostayoḥ
BhP_06.17.026/1 tatastu bhagavān rudro rudrāṇīmidamabravīt
BhP_06.17.026/2 devarṣidaityasiddhānāṃ pārṣadānāṃ ca śṛṇvatām
BhP_06.17.027/0 śrīrudra uvāca
BhP_06.17.027/1 dṛṣṭavaty asi suśroṇi hareradbhutakarmaṇaḥ
BhP_06.17.027/2 māhātmyaṃ bhṛtyabhṛtyānāṃ niḥspṛhāṇāṃ mahātmanām
BhP_06.17.028/1 nārāyaṇaparāḥ sarve na kutaścana bibhyati
BhP_06.17.028/2 svargāpavarganarakeṣvapi tulyārthadarśinaḥ
BhP_06.17.029/1 dehināṃ dehasaṃyogāddvandvānīśvaralīlayā
BhP_06.17.029/2 sukhaṃ duḥkhaṃ mṛtirjanma śāpo 'nugraha eva ca
BhP_06.17.030/1 avivekakṛtaḥ puṃso hy arthabheda ivātmani
BhP_06.17.030/2 guṇadoṣavikalpaśca bhideva srajivat kṛtaḥ
BhP_06.17.031/1 vāsudeve bhagavati bhaktimudvahatāṃ nṛṇām
BhP_06.17.031/2 jñānavairāgyavīryāṇāṃ na hi kaścidvyapāśrayaḥ
BhP_06.17.032/1 nāhaṃ viriñco na kumāranāradau na brahmaputrā munayaḥ sureśāḥ
BhP_06.17.032/2 vidāma yasyehitamaṃśakāṃśakā na tatsvarūpaṃ pṛthagīśamāninaḥ
BhP_06.17.033/1 na hy asyāsti priyaḥ kaścin nāpriyaḥ svaḥ paro 'pi vā
BhP_06.17.033/2 ātmatvāt sarvabhūtānāṃ sarvabhūtapriyo hariḥ
BhP_06.17.034/1 tasya cāyaṃ mahābhāgaścitraketuḥ priyo 'nugaḥ
BhP_06.17.034/2 sarvatra samadṛk śānto hy ahaṃ caivācyutapriyaḥ
BhP_06.17.035/1 tasmān na vismayaḥ kāryaḥ puruṣeṣu mahātmasu
BhP_06.17.035/2 mahāpuruṣabhakteṣu śānteṣu samadarśiṣu
BhP_06.17.036/0 śrīśuka uvāca
BhP_06.17.036/1 iti śrutvā bhagavataḥ śivasyomābhibhāṣitam
BhP_06.17.036/2 babhūva śāntadhī rājan devī vigatavismayā
BhP_06.17.037/1 iti bhāgavato devyāḥ pratiśaptumalantamaḥ
BhP_06.17.037/2 mūrdhnā sa jagṛhe śāpametāvat sādhulakṣaṇam
BhP_06.17.038/1 jajñe tvaṣṭurdakṣiṇāgnau dānavīṃ yonimāśritaḥ
BhP_06.17.038/2 vṛtra ity abhivikhyāto jñānavijñānasaṃyutaḥ
BhP_06.17.039/1 etat te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi
BhP_06.17.039/2 vṛtrasyāsurajāteśca kāraṇaṃ bhagavanmateḥ
BhP_06.17.040/1 itihāsamimaṃ puṇyaṃ citraketormahātmanaḥ
BhP_06.17.040/2 māhātmyaṃ viṣṇubhaktānāṃ śrutvā bandhādvimucyate
BhP_06.17.041/1 ya etat prātarutthāya śraddhayā vāgyataḥ paṭhet
BhP_06.17.041/2 itihāsaṃ hariṃ smṛtvā sa yāti paramāṃ gatim
BhP_06.18.001/0 śrīśuka uvāca
BhP_06.18.001/1 pṛśnistu patnī savituḥ sāvitrīṃ vyāhṛtiṃ trayīm
BhP_06.18.001/2 agnihotraṃ paśuṃ somaṃ cāturmāsyaṃ mahāmakhān
BhP_06.18.002/1 siddhirbhagasya bhāryāṅga mahimānaṃ vibhuṃ prabhum
BhP_06.18.002/2 āśiṣaṃ ca varārohāṃ kanyāṃ prāsūta suvratām
BhP_06.18.003/1 dhātuḥ kuhūḥ sinīvālī rākā cānumatistathā
BhP_06.18.003/2 sāyaṃ darśamatha prātaḥ pūrṇamāsamanukramāt
BhP_06.18.004/1 agnīn purīṣyān ādhatta kriyāyāṃ samanantaraḥ
BhP_06.18.004/2 carṣaṇī varuṇasyāsīdyasyāṃ jāto bhṛguḥ punaḥ
BhP_06.18.005/1 vālmīkiśca mahāyogī valmīkādabhavat kila
BhP_06.18.005/2 agastyaśca vasiṣṭhaśca mitrāvaruṇayorṛṣī
BhP_06.18.006/1 retaḥ siṣicatuḥ kumbhe urvaśyāḥ sannidhau drutam
BhP_06.18.006/2 revatyāṃ mitra utsargamariṣṭaṃ pippalaṃ vyadhāt
BhP_06.18.007/1 paulomyāmindra ādhatta trīn putrān iti naḥ śrutam
BhP_06.18.007/2 jayantamṛṣabhaṃ tāta tṛtīyaṃ mīḍhuṣaṃ prabhuḥ
BhP_06.18.008/1 urukramasya devasya māyāvāmanarūpiṇaḥ
BhP_06.18.008/2 kīrtau patnyāṃ bṛhacchlokastasyāsan saubhagādayaḥ
BhP_06.18.009/1 tatkarmaguṇavīryāṇi kāśyapasya mahātmanaḥ
BhP_06.18.009/2 paścādvakṣyāmahe 'dityāṃ yathaivāvatatāra ha
BhP_06.18.010/1 atha kaśyapadāyādān daiteyān kīrtayāmi te
BhP_06.18.010/2 yatra bhāgavataḥ śrīmān prahrādo balireva ca
BhP_06.18.011/1 diterdvāveva dāyādau daityadānavavanditau
BhP_06.18.011/2 hiraṇyakaśipurnāma hiraṇyākṣaśca kīrtitau
BhP_06.18.012/1 hiraṇyakaśiporbhāryā kayādhurnāma dānavī
BhP_06.18.012/2 jambhasya tanayā sā tu suṣuve caturaḥ sutān
BhP_06.18.013/1 saṃhrādaṃ prāg anuhrādaṃ hrādaṃ prahrādameva ca
BhP_06.18.013/2 tatsvasā siṃhikā nāma rāhuṃ vipracito 'grahīt
BhP_06.18.014/1 śiro 'haradyasya hariścakreṇa pibato 'mṛtam
BhP_06.18.014/2 saṃhrādasya kṛtirbhāryā sūta pañcajanaṃ tataḥ
BhP_06.18.015/1 hrādasya dhamanirbhāryā sūta vātāpimilvalam
BhP_06.18.015/2 yo 'gastyāya tvatithaye pece vātāpimilvalaḥ
BhP_06.18.016/1 anuhrādasya sūryāyāṃ bāṣkalo mahiṣastathā
BhP_06.18.016/2 virocanastu prāhrādirdevyāṃ tasyābhavadbaliḥ
BhP_06.18.017/1 bāṇajyeṣṭhaṃ putraśatamaśanāyāṃ tato 'bhavat
BhP_06.18.017/2 tasyānubhāvaṃ suślokyaṃ paścādevābhidhāsyate
BhP_06.18.018/1 bāṇa ārādhya giriśaṃ lebhe tadgaṇamukhyatām
BhP_06.18.018/2 yatpārśve bhagavān āste hy adyāpi purapālakaḥ
BhP_06.18.019/1 marutaśca diteḥ putrāścatvāriṃśan navādhikāḥ
BhP_06.18.019/2 ta āsannaprajāḥ sarve nītā indreṇa sātmatām
BhP_06.18.020/0 śrīrājovāca
BhP_06.18.020/1 kathaṃ ta āsuraṃ bhāvamapohyautpattikaṃ guro
BhP_06.18.020/2 indreṇa prāpitāḥ sātmyaṃ kiṃ tat sādhu kṛtaṃ hi taiḥ
BhP_06.18.021/1 ime śraddadhate brahmannṛṣayo hi mayā saha
BhP_06.18.021/2 parijñānāya bhagavaṃstan no vyākhyātumarhasi
BhP_06.18.022/0 śrīsūta uvāca
BhP_06.18.022/1 tadviṣṇurātasya sa bādarāyaṇir vaco niśamyādṛtamalpamarthavat
BhP_06.18.022/2 sabhājayan san nibhṛtena cetasā jagāda satrāyaṇa sarvadarśanaḥ
BhP_06.18.023/0 śrīśuka uvāca
BhP_06.18.023/1 hataputrā ditiḥ śakra pārṣṇigrāheṇa viṣṇunā
BhP_06.18.023/2 manyunā śokadīptena jvalantī paryacintayat
BhP_06.18.024/1 kadā nu bhrātṛhantāramindriyārāmamulbaṇam
BhP_06.18.024/2 aklinnahṛdayaṃ pāpaṃ ghātayitvā śaye sukham
BhP_06.18.025/1 kṛmiviḍbhasmasaṃjñāsīdyasyeśābhihitasya ca
BhP_06.18.025/2 bhūtadhruk tatkṛte svārthaṃ kiṃ veda nirayo yataḥ
BhP_06.18.026/1 āśāsānasya tasyedaṃ dhruvamunnaddhacetasaḥ
BhP_06.18.026/2 madaśoṣaka indrasya bhūyādyena suto hi me
BhP_06.18.027/1 iti bhāvena sā bharturācacārāsakṛt priyam
BhP_06.18.027/2 śuśrūṣayānurāgeṇa praśrayeṇa damena ca
BhP_06.18.028/1 bhaktyā paramayā rājan manojñairvalgubhāṣitaiḥ
BhP_06.18.028/2 mano jagrāha bhāvajñā sasmitāpāṅgavīkṣaṇaiḥ
BhP_06.18.029/1 evaṃ striyā jaḍībhūto vidvān api manojñayā
BhP_06.18.029/2 bāḍhamity āha vivaśo na tac citraṃ hi yoṣiti
BhP_06.18.030/1 vilokyaikāntabhūtāni bhūtāny ādau prajāpatiḥ
BhP_06.18.030/2 striyaṃ cakre svadehārdhaṃ yayā puṃsāṃ matirhṛtā
BhP_06.18.031/1 evaṃ śuśrūṣitastāta bhagavān kaśyapaḥ striyā
BhP_06.18.031/2 prahasya paramaprīto ditimāhābhinandya ca
BhP_06.18.032/0 śrīkaśyapa uvāca
BhP_06.18.032/1 varaṃ varaya vāmoru prītaste 'hamanindite
BhP_06.18.032/2 striyā bhartari suprīte kaḥ kāma iha cāgamaḥ
BhP_06.18.033/1 patireva hi nārīṇāṃ daivataṃ paramaṃ smṛtam
BhP_06.18.033/2 mānasaḥ sarvabhūtānāṃ vāsudevaḥ śriyaḥ patiḥ
BhP_06.18.034/1 sa eva devatāliṅgairnāmarūpavikalpitaiḥ
BhP_06.18.034/2 ijyate bhagavān pumbhiḥ strībhiśca patirūpadhṛk
BhP_06.18.035/1 tasmāt pativratā nāryaḥ śreyaskāmāḥ sumadhyame
BhP_06.18.035/2 yajante 'nanyabhāvena patimātmānamīśvaram
BhP_06.18.036/1 so 'haṃ tvayārcito bhadre īdṛgbhāvena bhaktitaḥ
BhP_06.18.036/2 taṃ te sampādaye kāmamasatīnāṃ sudurlabham
BhP_06.18.037/0 ditiruvāca
BhP_06.18.037/1 varado yadi me brahman putramindrahaṇaṃ vṛṇe
BhP_06.18.037/2 amṛtyuṃ mṛtaputrāhaṃ yena me ghātitau sutau
BhP_06.18.038/1 niśamya tadvaco vipro vimanāḥ paryatapyata
BhP_06.18.038/2 aho adharmaḥ sumahān adya me samupasthitaḥ
BhP_06.18.039/1 aho arthendriyārāmo yoṣinmayyeha māyayā
BhP_06.18.039/2 gṛhītacetāḥ kṛpaṇaḥ patiṣye narake dhruvam
BhP_06.18.040/1 ko 'tikramo 'nuvartantyāḥ svabhāvamiha yoṣitaḥ
BhP_06.18.040/2 dhiṅ māṃ batābudhaṃ svārthe yadahaṃ tvajitendriyaḥ
BhP_06.18.041/1 śaratpadmotsavaṃ vaktraṃ vacaśca śravaṇāmṛtam
BhP_06.18.041/2 hṛdayaṃ kṣuradhārābhaṃ strīṇāṃ ko veda ceṣṭitam
BhP_06.18.042/1 na hi kaścit priyaḥ strīṇāmañjasā svāśiṣātmanām
BhP_06.18.042/2 patiṃ putraṃ bhrātaraṃ vā ghnanty arthe ghātayanti ca
BhP_06.18.043/1 pratiśrutaṃ dadāmīti vacastan na mṛṣā bhavet
BhP_06.18.043/2 vadhaṃ nārhati cendro 'pi tatredamupakalpate
BhP_06.18.044/1 iti sañcintya bhagavān mārīcaḥ kurunandana
BhP_06.18.044/2 uvāca kiñcit kupita ātmānaṃ ca vigarhayan
BhP_06.18.045/0 śrīkaśyapa uvāca
BhP_06.18.045/1 putraste bhavitā bhadre indrahādevabāndhavaḥ
BhP_06.18.045/2 saṃvatsaraṃ vratamidaṃ yady añjo dhārayiṣyasi
BhP_06.18.046/0 ditiruvāca
BhP_06.18.046/1 dhārayiṣye vrataṃ brahman brūhi kāryāṇi yāni me
BhP_06.18.046/2 yāni ceha niṣiddhāni na vrataṃ ghnanti yāny uta
BhP_06.18.047/0 śrīkaśyapa uvāca
BhP_06.18.047/1 na hiṃsyādbhūtajātāni na śapen nānṛtaṃ vadet
BhP_06.18.047/2 na chindyān nakharomāṇi na spṛśedyadamaṅgalam
BhP_06.18.048/1 nāpsu snāyān na kupyeta na sambhāṣeta durjanaiḥ
BhP_06.18.048/2 na vasītādhautavāsaḥ srajaṃ ca vidhṛtāṃ kvacit
BhP_06.18.049/1 nocchiṣṭaṃ caṇḍikānnaṃ ca sāmiṣaṃ vṛṣalāhṛtam
BhP_06.18.049/2 bhuñjītodakyayā dṛṣṭaṃ piben nāñjalinā tvapaḥ
BhP_06.18.050/1 nocchiṣṭāspṛṣṭasalilā sandhyāyāṃ muktamūrdhajā
BhP_06.18.050/2 anarcitāsaṃyatavāk nāsaṃvītā bahiścaret
BhP_06.18.051/1 nādhautapādāprayatā nārdrapādā udakśirāḥ
BhP_06.18.051/2 śayīta nāparāṅ nānyairna nagnā na ca sandhyayoḥ
BhP_06.18.052/1 dhautavāsā śucirnityaṃ sarvamaṅgalasaṃyutā
BhP_06.18.052/2 pūjayet prātarāśāt prāg goviprāñ śriyamacyutam
BhP_06.18.053/1 striyo vīravatīścārcet sraggandhabalimaṇḍanaiḥ
BhP_06.18.053/2 patiṃ cārcyopatiṣṭheta dhyāyet koṣṭhagataṃ ca tam
BhP_06.18.054/1 sāṃvatsaraṃ puṃsavanaṃ vratametadaviplutam
BhP_06.18.054/2 dhārayiṣyasi cet tubhyaṃ śakrahā bhavitā sutaḥ
BhP_06.18.055/1 bāḍhamity abhyupetyātha ditī rājan mahāmanāḥ
BhP_06.18.055/2 kaśyapādgarbhamādhatta vrataṃ cāñjo dadhāra sā
BhP_06.18.056/1 mātṛṣvasurabhiprāyamindra ājñāya mānada
BhP_06.18.056/2 śuśrūṣaṇenāśramasthāṃ ditiṃ paryacarat kaviḥ
BhP_06.18.057/1 nityaṃ vanāt sumanasaḥ phalamūlasamitkuśān
BhP_06.18.057/2 patrāṅkuramṛdo 'paśca kāle kāla upāharat
BhP_06.18.058/1 evaṃ tasyā vratasthāyā vratacchidraṃ harirnṛpa
BhP_06.18.058/2 prepsuḥ paryacaraj jihmo mṛgaheva mṛgākṛtiḥ
BhP_06.18.059/1 nādhyagacchadvratacchidraṃ tatparo 'tha mahīpate
BhP_06.18.059/2 cintāṃ tīvrāṃ gataḥ śakraḥ kena me syāc chivaṃ tviha
BhP_06.18.060/1 ekadā sā tu sandhyāyāmucchiṣṭā vratakarśitā
BhP_06.18.060/2 aspṛṣṭavāryadhautāṅghriḥ suṣvāpa vidhimohitā
BhP_06.18.061/1 labdhvā tadantaraṃ śakro nidrāpahṛtacetasaḥ
BhP_06.18.061/2 diteḥ praviṣṭa udaraṃ yogeśo yogamāyayā
BhP_06.18.062/1 cakarta saptadhā garbhaṃ vajreṇa kanakaprabham
BhP_06.18.062/2 rudantaṃ saptadhaikaikaṃ mā rodīriti tān punaḥ
BhP_06.18.063/1 tamūcuḥ pāṭyamānāste sarve prāñjalayo nṛpa
BhP_06.18.063/2 kiṃ na indra jighāṃsasi bhrātaro marutastava
BhP_06.18.064/1 mā bhaiṣṭa bhrātaro mahyaṃ yūyamity āha kauśikaḥ
BhP_06.18.064/2 ananyabhāvān pārṣadān ātmano marutāṃ gaṇān
BhP_06.18.065/1 na mamāra ditergarbhaḥ śrīnivāsānukampayā
BhP_06.18.065/2 bahudhā kuliśakṣuṇṇo drauṇyastreṇa yathā bhavān
BhP_06.18.066/1 sakṛdiṣṭvādipuruṣaṃ puruṣo yāti sāmyatām
BhP_06.18.066/2 saṃvatsaraṃ kiñcidūnaṃ dityā yaddharirarcitaḥ
BhP_06.18.067/1 sajūrindreṇa pañcāśaddevāste maruto 'bhavan
BhP_06.18.067/2 vyapohya mātṛdoṣaṃ te hariṇā somapāḥ kṛtāḥ
BhP_06.18.068/1 ditirutthāya dadṛśe kumārān analaprabhān
BhP_06.18.068/2 indreṇa sahitān devī paryatuṣyadaninditā
BhP_06.18.069/1 athendramāha tātāhamādityānāṃ bhayāvaham
BhP_06.18.069/2 apatyamicchanty acaraṃ vratametat suduṣkaram
BhP_06.18.070/1 ekaḥ saṅkalpitaḥ putraḥ sapta saptābhavan katham
BhP_06.18.070/2 yadi te viditaṃ putra satyaṃ kathaya mā mṛṣā
BhP_06.18.071/0 indra uvāca
BhP_06.18.071/1 amba te 'haṃ vyavasitamupadhāryāgato 'ntikam
BhP_06.18.071/2 labdhāntaro 'cchidaṃ garbhamarthabuddhirna dharmadṛk
BhP_06.18.072/1 kṛtto me saptadhā garbha āsan sapta kumārakāḥ
BhP_06.18.072/2 te 'pi caikaikaśo vṛkṇāḥ saptadhā nāpi mamrire
BhP_06.18.073/1 tatastat paramāścaryaṃ vīkṣya vyavasitaṃ mayā
BhP_06.18.073/2 mahāpuruṣapūjāyāḥ siddhiḥ kāpy ānuṣaṅgiṇī
BhP_06.18.074/1 ārādhanaṃ bhagavata īhamānā nirāśiṣaḥ
BhP_06.18.074/2 ye tu necchanty api paraṃ te svārthakuśalāḥ smṛtāḥ
BhP_06.18.075/1 ārādhyātmapradaṃ devaṃ svātmānaṃ jagadīśvaram
BhP_06.18.075/2 ko vṛṇīta guṇasparśaṃ budhaḥ syān narake 'pi yat
BhP_06.18.076/1 tadidaṃ mama daurjanyaṃ bāliśasya mahīyasi
BhP_06.18.076/2 kṣantumarhasi mātastvaṃ diṣṭyā garbho mṛtotthitaḥ
BhP_06.18.077/0 śrīśuka uvāca
BhP_06.18.077/1 indrastayābhyanujñātaḥ śuddhabhāvena tuṣṭayā
BhP_06.18.077/2 marudbhiḥ saha tāṃ natvā jagāma tridivaṃ prabhuḥ
BhP_06.18.078/1 evaṃ te sarvamākhyātaṃ yan māṃ tvaṃ paripṛcchasi
BhP_06.18.078/2 maṅgalaṃ marutāṃ janma kiṃ bhūyaḥ kathayāmi te
BhP_06.19.001/0 śrīrājovāca
BhP_06.19.001/1 vrataṃ puṃsavanaṃ brahman bhavatā yadudīritam
BhP_06.19.001/2 tasya veditumicchāmi yena viṣṇuḥ prasīdati
BhP_06.19.002/0 śrīśuka uvāca
BhP_06.19.002/1 śukle mārgaśire pakṣe yoṣidbharturanujñayā
BhP_06.19.002/2 ārabheta vratamidaṃ sārvakāmikamāditaḥ
BhP_06.19.003/1 niśamya marutāṃ janma brāhmaṇān anumantrya ca
BhP_06.19.003/2 snātvā śukladatī śukle vasītālaṅkṛtāmbare
BhP_06.19.003/3 pūjayet prātarāśāt prāg bhagavantaṃ śriyā saha
BhP_06.19.004/1 alaṃ te nirapekṣāya pūrṇakāma namo 'stu te
BhP_06.19.004/2 mahāvibhūtipataye namaḥ sakalasiddhaye
BhP_06.19.005/1 yathā tvaṃ kṛpayā bhūtyā tejasā mahimaujasā
BhP_06.19.005/2 juṣṭa īśa guṇaiḥ sarvaistato 'si bhagavān prabhuḥ
BhP_06.19.006/1 viṣṇupatni mahāmāye mahāpuruṣalakṣaṇe
BhP_06.19.006/2 prīyethā me mahābhāge lokamātarnamo 'stu te
BhP_06.19.007/1 oṃ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye saha mahāvibhūtibhirbalimupaharāmīti anenāharaharmantreṇa viṣṇorāvāhanārghyapādyopasparśanasnānavāsaupavītavibhūṣaṇagandhapuṣpadhūpadīpopahārādyupacārān susamāhitopāharet
BhP_06.19.008/1 haviḥśeṣaṃ ca juhuyādanale dvādaśāhutīḥ
BhP_06.19.008/2 oṃ namo bhagavate mahāpuruṣāya mahāvibhūtipataye svāheti
BhP_06.19.009/1 śriyaṃ viṣṇuṃ ca varadāvāśiṣāṃ prabhavāvubhau
BhP_06.19.009/2 bhaktyā sampūjayen nityaṃ yadīcchet sarvasampadaḥ
BhP_06.19.010/1 praṇameddaṇḍavadbhūmau bhaktiprahveṇa cetasā
BhP_06.19.010/2 daśavāraṃ japen mantraṃ tataḥ stotramudīrayet
BhP_06.19.011/1 yuvāṃ tu viśvasya vibhū jagataḥ kāraṇaṃ param
BhP_06.19.011/2 iyaṃ hi prakṛtiḥ sūkṣmā māyāśaktirduratyayā
BhP_06.19.012/1 tasyā adhīśvaraḥ sākṣāt tvameva puruṣaḥ paraḥ
BhP_06.19.012/2 tvaṃ sarvayajña ijyeyaṃ kriyeyaṃ phalabhug bhavān
BhP_06.19.013/1 guṇavyaktiriyaṃ devī vyañjako guṇabhug bhavān
BhP_06.19.013/2 tvaṃ hi sarvaśarīry ātmā śrīḥ śarīrendriyāśayāḥ
BhP_06.19.013/3 nāmarūpe bhagavatī pratyayastvamapāśrayaḥ
BhP_06.19.014/1 yathā yuvāṃ trilokasya varadau parameṣṭhinau
BhP_06.19.014/2 tathā ma uttamaśloka santu satyā mahāśiṣaḥ
BhP_06.19.015/1 ity abhiṣṭūya varadaṃ śrīnivāsaṃ śriyā saha
BhP_06.19.015/2 tan niḥsāryopaharaṇaṃ dattvācamanamarcayet
BhP_06.19.016/1 tataḥ stuvīta stotreṇa bhaktiprahveṇa cetasā
BhP_06.19.016/2 yajñocchiṣṭamavaghrāya punarabhyarcayeddharim
BhP_06.19.017/1 patiṃ ca parayā bhaktyā mahāpuruṣacetasā
BhP_06.19.017/2 priyaistaistairupanamet premaśīlaḥ svayaṃ patiḥ
BhP_06.19.017/3 bibhṛyāt sarvakarmāṇi patnyā uccāvacāni ca
BhP_06.19.018/1 kṛtamekatareṇāpi dampatyorubhayorapi
BhP_06.19.018/2 patnyāṃ kuryādanarhāyāṃ patiretat samāhitaḥ
BhP_06.19.019/1 viṣṇorvratamidaṃ bibhran na vihanyāt kathañcana
BhP_06.19.019/2 viprān striyo vīravatīḥ sraggandhabalimaṇḍanaiḥ
BhP_06.19.019/3 arcedaharaharbhaktyā devaṃ niyamamāsthitā
BhP_06.19.020/1 udvāsya devaṃ sve dhāmni tanniveditamagrataḥ
BhP_06.19.020/2 adyādātmaviśuddhyarthaṃ sarvakāmasamṛddhaye
BhP_06.19.021/1 etena pūjāvidhinā māsān dvādaśa hāyanam
BhP_06.19.021/2 nītvāthoparamet sādhvī kārtike carame 'hani
BhP_06.19.022/1 śvobhūte 'pa upaspṛśya kṛṣṇamabhyarcya pūrvavat
BhP_06.19.022/2 payaḥśṛtena juhuyāc caruṇā saha sarpiṣā
BhP_06.19.022/3 pākayajñavidhānena dvādaśaivāhutīḥ patiḥ
BhP_06.19.023/1 āśiṣaḥ śirasādāya dvijaiḥ prītaiḥ samīritāḥ
BhP_06.19.023/2 praṇamya śirasā bhaktyā bhuñjīta tadanujñayā
BhP_06.19.024/1 ācāryamagrataḥ kṛtvā vāgyataḥ saha bandhubhiḥ
BhP_06.19.024/2 dadyāt patnyai caroḥ śeṣaṃ suprajāstvaṃ susaubhagam
BhP_06.19.025/1 etac caritvā vidhivadvrataṃ vibhor abhīpsitārthaṃ labhate pumān iha
BhP_06.19.025/2 strī caitadāsthāya labheta saubhagaṃ śriyaṃ prajāṃ jīvapatiṃ yaśo gṛham
BhP_06.19.026/1 kanyā ca vindeta samagralakṣaṇaṃ patiṃ tvavīrā hatakilbiṣāṃ gatim
BhP_06.19.026/2 mṛtaprajā jīvasutā dhaneśvarī sudurbhagā subhagā rūpamagryam
BhP_06.19.027/1 vindedvirūpā virujā vimucyate ya āmayāvīndriyakalyadeham
BhP_06.19.027/2 etat paṭhannabhyudaye ca karmaṇy anantatṛptiḥ pitṛdevatānām
BhP_06.19.028/1 tuṣṭāḥ prayacchanti samastakāmān homāvasāne hutabhuk śrīhariśca
BhP_06.19.028/2 rājan mahan marutāṃ janma puṇyaṃ ditervrataṃ cābhihitaṃ mahat te