Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_06.01.001/0 श्रीपरीक्षिदुवाच BhP_06.01.001/1 निवृत्तिमार्गः कथित आदौ भगवता यथा BhP_06.01.001/2 क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः BhP_06.01.002/1 प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने BhP_06.01.002/2 यो ऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः BhP_06.01.003/1 अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः BhP_06.01.003/2 मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः BhP_06.01.004/1 प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च BhP_06.01.004/2 द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन् BhP_06.01.005/1 धरामण्डलसंस्थानं भागलक्षणमानतः BhP_06.01.005/2 ज्योतिषां विवराणां च यथेदमसृजद्विभुः BhP_06.01.006/1 अधुनेह महाभाग यथैव नरकान् नरः BhP_06.01.006/2 नानोग्रयातनान् नेयात् तन् मे व्याख्यातुमर्हसि BhP_06.01.007/0 श्रीशुक उवाच BhP_06.01.007/1 न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः BhP_06.01.007/2 ध्रुवं स वै प्रेत्य नरकान् उपैति ये कीर्तिता मे भवतस्तिग्मयातनाः BhP_06.01.008/1 तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना BhP_06.01.008/2 दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् BhP_06.01.009/0 श्रीराजोवाच BhP_06.01.009/1 दृष्टश्रुताभ्यां यत् पापं जानन्नप्य् आत्मनो ऽहितम् BhP_06.01.009/2 करोति भूयो विवशः प्रायश्चित्तमथो कथम् BhP_06.01.010/1 क्वचिन् निवर्तते ऽभद्रात् क्वचिच् चरति तत् पुनः BhP_06.01.010/2 प्रायश्चित्तमथो ऽपार्थं मन्ये कुञ्जरशौचवत् BhP_06.01.011/0 श्रीबादरायणिरुवाच BhP_06.01.011/1 कर्मणा कर्मनिर्हारो न ह्य् आत्यन्तिक इष्यते BhP_06.01.011/2 अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् BhP_06.01.012/1 नाश्नतः पथ्यमेवान्नं व्याधयो ऽभिभवन्ति हि BhP_06.01.012/2 एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते BhP_06.01.013/1 तपसा ब्रह्मचर्येण शमेन च दमेन च BhP_06.01.013/2 त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा BhP_06.01.014/1 देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः BhP_06.01.014/2 क्षिपन्त्य् अघं महदपि वेणुगुल्ममिवानलः BhP_06.01.015/1 केचित् केवलया भक्त्या वासुदेवपरायणाः BhP_06.01.015/2 अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः BhP_06.01.016/1 न तथा ह्य् अघवान् राजन् पूयेत तपाअदिभिः BhP_06.01.016/2 यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया BhP_06.01.017/1 सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतोभयः BhP_06.01.017/2 सुशीलाः साधवो यत्र नारायणपरायणाः BhP_06.01.018/1 प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् BhP_06.01.018/2 न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः BhP_06.01.019/1 सकृन् मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह BhP_06.01.019/2 न ते यमं पाशभृतश्च तद्भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः BhP_06.01.020/1 अत्र चोदाहरन्तीममितिहासं पुरातनम् BhP_06.01.020/2 दूतानां विष्णुयमयोः संवादस्तं निबोध मे BhP_06.01.021/1 कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः BhP_06.01.021/2 नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः BhP_06.01.022/1 बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः BhP_06.01.022/2 बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनः BhP_06.01.023/1 एवं निवसतस्तस्य लालयानस्य तत्सुतान् BhP_06.01.023/2 कालो ऽत्यगान् महान् राजन्नष्टाशीत्यायुषः समाः BhP_06.01.024/1 तस्य प्रवयसः पुत्रा दश तेषां तु यो ऽवमः BhP_06.01.024/2 बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् BhP_06.01.025/1 स बद्धहृदयस्तस्मिन्नर्भके kalabhëiïi BhP_06.01.025/2 निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् BhP_06.01.026/1 भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः BhP_06.01.026/2 भोजयन् पाययन् mƬho न वेदागतमन्तकम् BhP_06.01.027/1 स एवं वर्तमानो ऽज्ञो मृत्युकाल उपस्थिते BhP_06.01.027/2 मतिं चकार तनये बाले नारायणाह्वये BhP_06.01.028/1 स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् अतिदारुणान् BhP_06.01.028/2 वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् BhP_06.01.029/1 दूरे krŬanakÃsaktaæ पुत्रं नारायणाह्वयम् BhP_06.01.029/2 प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः BhP_06.01.030/1 निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् BhP_06.01.030/2 भर्तुर्नाम महाराज पार्षदाः सहसापतन् BhP_06.01.031/1 विकर्षतो ऽन्तर्हृदयाद्दासीपतिमजामिलम् BhP_06.01.031/2 यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा BhP_06.01.032/1 ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः BhP_06.01.032/2 के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् BhP_06.01.033/1 कस्य वा कुत आयाताः कस्मादस्य निषेधथ BhP_06.01.033/2 किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः BhP_06.01.034/1 सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः BhP_06.01.034/2 किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः BhP_06.01.035/1 सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः BhP_06.01.035/2 धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः BhP_06.01.036/1 दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा BhP_06.01.036/2 किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ BhP_06.01.037/0 श्रीशुक उवाच BhP_06.01.037/1 इत्य् उक्ते यमदूतैस्ते वासुदेवोक्तकारिणः BhP_06.01.037/2 तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा BhP_06.01.038/0 श्रीविष्णुदूता ऊचुः BhP_06.01.038/1 यूयं वै धर्मराजस्य यदि निर्देशकारिणः BhP_06.01.038/2 ब्रूत धर्मस्य नस्तत्त्वं यच् चाधर्मस्य लक्षणम् BhP_06.01.039/1 कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् BhP_06.01.039/2 दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् BhP_06.01.040/0 यमदूता ऊचुः BhP_06.01.040/1 वेदप्रणिहितो धर्मो ह्य् अधर्मस्तद्विपर्ययः BhP_06.01.040/2 वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम BhP_06.01.041/1 येन स्वधाम्न्य् अमी भावा रजःसत्त्वतमोमयाः BhP_06.01.041/2 गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् BhP_06.01.042/1 सूर्यो ऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः BhP_06.01.042/2 कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः BhP_06.01.043/1 एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते BhP_06.01.043/2 सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः BhP_06.01.044/1 सम्भवन्ति हि भद्राणि विपरीतानि चानघाः BhP_06.01.044/2 कारिणां गुणसङ्गो ऽस्ति देहवान् न ह्य् अकर्मकृत् BhP_06.01.045/1 येन यावान् यथाधर्मो धर्मो वेह समीहितः BhP_06.01.045/2 स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै BhP_06.01.046/1 यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते BhP_06.01.046/2 भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते BhP_06.01.047/1 वर्तमानो ऽन्ययोः कालो गुणाभिज्ञापको यथा BhP_06.01.047/2 एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् BhP_06.01.048/1 मनसैव पुरे देवः पूर्वरूपं विपश्यति BhP_06.01.048/2 अनुमीमांसते ऽपूर्वं मनसा भगवान् अजः BhP_06.01.049/1 यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि BhP_06.01.049/2 न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा BhP_06.01.050/1 पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः BhP_06.01.050/2 एकस्तु षोडशेन त्रीन् स्वयं सप्तदशो ऽश्नुते BhP_06.01.051/1 तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् BhP_06.01.051/2 धत्ते ऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् BhP_06.01.052/1 देह्य् अज्ञो ऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते BhP_06.01.052/2 कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति BhP_06.01.053/1 न हि कश्चित् क्षणमपि जातु तिष्ठत्य् अकर्मकृत् BhP_06.01.053/2 कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर्बलात् BhP_06.01.054/1 लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्य् उत BhP_06.01.054/2 यथायोनि यथाबीजं स्वभावेन बलीयसा BhP_06.01.055/1 एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः BhP_06.01.055/2 आसीत् स एव न चिरादीशसङ्गाद्विलीयते BhP_06.01.056/1 अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः BhP_06.01.056/2 धृतव्रतो मृदुर्दान्तः सत्यवाङ् मन्त्रविच् छुचिः BhP_06.01.057/1 गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः BhP_06.01.057/2 सर्वभूतसुहृत् साधुर्मितवाग् अनसूयकः BhP_06.01.058/1 एकदासौ वनं यातः पितृसन्देशकृद्द्विजः BhP_06.01.058/2 आदाय तत आवृत्तः फलपुष्पसमित्कुशान् BhP_06.01.059/1 ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया BhP_06.01.059/2 पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया BhP_06.01.060/1 मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् BhP_06.01.060/2 krŬantamanugÃyantaæ हसन्तमनयान्तिके BhP_06.01.061/1 दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् BhP_06.01.061/2 जगाम हृच्छयवशं सहसैव विमोहितः BhP_06.01.062/1 स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतम् BhP_06.01.062/2 न शशाक समाधातुं मनो मदनवेपितम् BhP_06.01.063/1 तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः BhP_06.01.063/2 तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह BhP_06.01.064/1 तामेव तोषयामास पित्र्येणार्थेन यावता BhP_06.01.064/2 ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा BhP_06.01.065/1 विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् BhP_06.01.065/2 विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः BhP_06.01.066/1 यतस्ततश्चोपनिन्ये न्यायतो ऽन्यायतो धनम् BhP_06.01.066/2 बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् BhP_06.01.067/1 यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्य् अतिगर्हितः BhP_06.01.067/2 अवर्तत चिरं कालमघायुरशुचिर्मलात् BhP_06.01.068/1 तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् BhP_06.01.068/2 नेष्यामो ऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति BhP_06.02.001/0 श्रीबादरायणिरुवाच BhP_06.02.001/1 एवं ते भगवद्दूता yamadÆtÃbhibhëitam BhP_06.02.001/2 उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः BhP_06.02.002/0 श्रीविष्णुदूता ऊचुः BhP_06.02.002/1 अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् BhP_06.02.002/2 यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा BhP_06.02.003/1 प्रजानां पितरो ये च शास्तारः साधवः समाः BhP_06.02.003/2 यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः BhP_06.02.004/1 यद्यदाचरति श्रेयान् इतरस्तत् तदीहते BhP_06.02.004/2 स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते BhP_06.02.005/1 यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः BhP_06.02.005/2 स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः BhP_06.02.006/1 स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् BhP_06.02.006/2 विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति BhP_06.02.007/1 अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि BhP_06.02.007/2 यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः BhP_06.02.008/1 एतेनैव ह्य् अघोनो ऽस्य कृतं स्यादघनिष्कृतम् BhP_06.02.008/2 यदा नारायणायेति जगाद चतुरक्षरम् BhP_06.02.009/1 स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः BhP_06.02.009/2 स्त्रीराजपितृगोहन्ता ये च पातकिनो ऽपरे BhP_06.02.010/1 सर्वेषामप्य् अघवतामिदमेव सुनिष्कृतम् BhP_06.02.010/2 नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः BhP_06.02.011/1 न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः BhP_06.02.011/2 यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् BhP_06.02.012/1 नैकान्तिकं तद्धि कृते ऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे BhP_06.02.012/2 तत् कर्मनिर्हारमभीप्सतां हरेर् गुणानुवादः खलु सत्त्वभावनः BhP_06.02.013/1 अथैनं मापनयत कृताशेषाघनिष्कृतम् BhP_06.02.013/2 यदसौ भगवन्नाम म्रियमाणः समग्रहीत् BhP_06.02.014/1 साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा BhP_06.02.014/2 वैकुण्ठनामग्रहणमशेषाघहरं विदुः BhP_06.02.015/1 पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः BhP_06.02.015/2 हरिरित्य् अवशेनाह पुमान् नार्हति यातनाः BhP_06.02.016/1 गुरूणां च लघूनां च गुरूणि च लघूनि च BhP_06.02.016/2 प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः BhP_06.02.017/1 तैस्तान्य् अघानि पूयन्ते तपोदानव्रतादिभिः BhP_06.02.017/2 नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया BhP_06.02.018/1 अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् BhP_06.02.018/2 सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः BhP_06.02.019/1 यथागदं वीर्यतममुपयुक्तं यदृच्छया BhP_06.02.019/2 अजानतो ऽप्य् आत्मगुणं कुर्यान् मन्त्रो ऽप्य् उदाहृतः BhP_06.02.020/0 श्रीशुक उवाच BhP_06.02.020/1 त एवं सुविनिर्णीय धर्मं भागवतं नृप BhP_06.02.020/2 तं याम्यपाशान् निर्मुच्य विप्रं मृत्योरमूमुचन् BhP_06.02.021/1 इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् BhP_06.02.021/2 यमराज्ञे यथा सर्वमाचचक्षुररिन्दम BhP_06.02.022/1 द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः BhP_06.02.022/2 ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः BhP_06.02.023/1 तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः BhP_06.02.023/2 सहसा पश्यतस्तस्य तत्रान्तर्दधिरे ऽनघ BhP_06.02.024/1 अजामिलो ऽप्य् अथाकर्ण्य दूतानां यमकृष्णयोः BhP_06.02.024/2 धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् BhP_06.02.025/1 भक्तिमान् भगवत्य् आशु माहात्म्यश्रवणाद्धरेः BhP_06.02.025/2 अनुतापो महान् आसीत् स्मरतो ऽशुभमात्मनः BhP_06.02.026/1 अहो मे परमं कष्टमभूदविजितात्मनः BhP_06.02.026/2 येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना BhP_06.02.027/1 धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् BhP_06.02.027/2 हित्वा बालां सतीं यो ऽहं सुरापीमसतीमगाम् BhP_06.02.028/1 वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ BhP_06.02.028/2 अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् BhP_06.02.029/1 सो ऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे BhP_06.02.029/2 धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः BhP_06.02.030/1 किमिदं स्वप्न आहो स्वित् साक्षाद्दृष्टमिहाद्भुतम् BhP_06.02.030/2 क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः BhP_06.02.031/1 अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः BhP_06.02.031/2 व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः BhP_06.02.032/1 अथापि मे दुर्भगस्य विबुधोत्तमदर्शने BhP_06.02.032/2 भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति BhP_06.02.033/1 अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः BhP_06.02.033/2 वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति BhP_06.02.034/1 क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः BhP_06.02.034/2 क्व च नारायणेत्य् एतद्भगवन्नाम मङ्गलम् BhP_06.02.035/1 सो ऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः BhP_06.02.035/2 यथा न भूय आत्मानमन्धे तमसि मज्जये BhP_06.02.036/1 विमुच्य तमिमं बन्धमविद्याकामकर्मजम् BhP_06.02.036/2 सर्वभूतसुहृच् छान्तो मैत्रः करुण आत्मवान् BhP_06.02.037/1 मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया BhP_06.02.037/2 vikrŬito ययैवाहं krŬÃm­ga इवाधमः BhP_06.02.038/1 ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् BhP_06.02.038/2 धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः BhP_06.02.039/0 श्रीशुक उवाच BhP_06.02.039/1 इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु BhP_06.02.039/2 गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः BhP_06.02.040/1 स तस्मिन् देवसदन आसीनो योगमास्थितः BhP_06.02.040/2 प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि BhP_06.02.041/1 ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना BhP_06.02.041/2 युयुजे भगवद्धाम्नि ब्रह्मण्य् अनुभवात्मनि BhP_06.02.042/1 यर्ह्य् उपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः BhP_06.02.042/2 उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः BhP_06.02.043/1 हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु BhP_06.02.043/2 सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् BhP_06.02.044/1 साकं विहायसा विप्रो महापुरुषकिङ्करैः BhP_06.02.044/2 हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः BhP_06.02.045/1 एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा BhP_06.02.045/2 निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् BhP_06.02.046/1 नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् BhP_06.02.046/2 न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततो ऽन्यथा BhP_06.02.047/1 य एतं परमं गुह्यमितिहासमघापहम् BhP_06.02.047/2 शृणुयाच् छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् BhP_06.02.048/1 न वै स नरकं याति नेक्षितो यमकिङ्करैः BhP_06.02.048/2 यद्य् अप्य् अमङ्गलो मर्त्यो विष्णुलोके महीयते BhP_06.02.049/1 म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् BhP_06.02.049/2 अजामिलो ऽप्य् अगाद्धाम किमुत श्रद्धया गृणन् BhP_06.03.001/0 श्रीराजोवाच BhP_06.03.001/1 निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् अपि धर्मराजः BhP_06.03.001/2 एवं हताज्ञो विहतान् मुरारेर् नैदेशिकैर्यस्य वशे जनो ऽयम् BhP_06.03.002/1 यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् BhP_06.03.002/2 एतन् मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् BhP_06.03.003/0 श्रीशुक उवाच BhP_06.03.003/1 भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः BhP_06.03.003/2 पतिं विज्ञापयामासुर्यमं संयमनीपतिम् BhP_06.03.004/0 यमदूता ऊचुः BhP_06.03.004/1 कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो BhP_06.03.004/2 त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः BhP_06.03.005/1 यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः BhP_06.03.005/2 कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा BhP_06.03.006/1 किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् BhP_06.03.006/2 शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् BhP_06.03.007/1 अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः BhP_06.03.007/2 शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः BhP_06.03.008/1 तस्य ते विहितो दण्डो न लोके वर्तते ऽधुना BhP_06.03.008/2 चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता BhP_06.03.009/1 नीयमानं तवादेशादस्माभिर्यातनागृहान् BhP_06.03.009/2 व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते BhP_06.03.010/1 तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् BhP_06.03.010/2 नारायणेत्य् अभिहिते मा भैरित्य् आययुर्द्रुतम् BhP_06.03.011/0 श्रीबादरायणिरुवाच BhP_06.03.011/1 इति देवः स आपृष्टः प्रजासंयमनो यमः BhP_06.03.011/2 प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः BhP_06.03.012/0 यम उवाच BhP_06.03.012/1 परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् BhP_06.03.012/2 यदंशतो ऽस्य स्थितिजन्मनाशा नस्य् ओतवद्यस्य वशे च लोकः BhP_06.03.013/1 यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः BhP_06.03.013/2 यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति BhP_06.03.014/1 अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो विरिञ्चिः BhP_06.03.014/2 आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः BhP_06.03.015/1 अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः BhP_06.03.015/2 यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये BhP_06.03.016/1 यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते BhP_06.03.016/2 आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् BhP_06.03.017/1 तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः BhP_06.03.017/2 प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः BhP_06.03.018/1 भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि BhP_06.03.018/2 रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यान् अथ सर्वतश्च BhP_06.03.019/1 धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः BhP_06.03.019/2 न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः BhP_06.03.020/1 स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः BhP_06.03.020/2 प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् BhP_06.03.021/1 द्वादशैते विजानीमो धर्मं भागवतं भटाः BhP_06.03.021/2 गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते BhP_06.03.022/1 एतावान् एव लोके ऽस्मिन् पुंसां धर्मः परः स्मृतः BhP_06.03.022/2 भक्तियोगो भगवति तन्नामग्रहणादिभिः BhP_06.03.023/1 नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः BhP_06.03.023/2 अजामिलो ऽपि येनैव मृत्युपाशादमुच्यत BhP_06.03.024/1 एतावतालमघनिर्हरणाय पुंसां BhP_06.03.024/2 सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् BhP_06.03.024/3 विक्रुश्य पुत्रमघवान् यदजामिलो ऽपि BhP_06.03.024/4 नारायणेति म्रियमाण इयाय मुक्तिम् BhP_06.03.025/1 प्रायेण वेद तदिदं न महाजनो ऽयं BhP_06.03.025/2 देव्या विमोहितमतिर्बत माययालम् BhP_06.03.025/3 त्रय्यां जडीकृतमतिर्मधुपुष्पितायां BhP_06.03.025/4 वैतानिके महति कर्मणि युज्यमानः BhP_06.03.026/1 एवं विमृश्य सुधियो भगवत्य् अनन्ते BhP_06.03.026/2 सर्वात्मना विदधते खलु भावयोगम् BhP_06.03.026/3 ते मे न दण्डमर्हन्त्य् अथ यद्य् अमीषां BhP_06.03.026/4 स्यात् पातकं तदपि हन्त्य् उरुगायवादः BhP_06.03.027/1 ते देवसिद्धपरिगीतपवित्रगाथा BhP_06.03.027/2 ये साधवः समदृशो भगवत्प्रपन्नाः BhP_06.03.027/3 तान् नोपसीदत हरेर्गदयाभिगुप्तान् BhP_06.03.027/4 नैषां वयं न च वयः प्रभवाम दण्डे BhP_06.03.028/1 तान् आनयध्वमसतो विमुखान् मुकुन्द BhP_06.03.028/2 पादारविन्दमकरन्दरसादजस्रम् BhP_06.03.028/3 निष्किञ्चनैः परमहंसकुलैरसङ्गैर् BhP_06.03.028/4 जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् BhP_06.03.029/1 जिह्वा न वक्ति भगवद्गुणनामधेयं BhP_06.03.029/2 चेतश्च न स्मरति तच्चरणारविन्दम् BhP_06.03.029/3 कृष्णाय नो नमति यच्छिर एकदापि BhP_06.03.029/4 तान् आनयध्वमसतो ऽकृतविष्णुकृत्यान् BhP_06.03.030/1 तत् क्षम्यतां स भगवान् पुरुषः पुराणो BhP_06.03.030/2 नारायणः स्वपुरुषैर्यदसत् कृतं नः BhP_06.03.030/3 स्वानामहो न विदुषां racitäjalÅnÃæ BhP_06.03.030/4 क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने BhP_06.03.031/1 तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् BhP_06.03.031/2 महतामपि कौरव्य विद्ध्य् ऐकान्तिकनिष्कृतम् BhP_06.03.032/1 शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर्मुहुः BhP_06.03.032/2 यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः BhP_06.03.033/1 कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट BhP_06.03.033/2 मायागुणेषु रमते वृजिनावहेषु BhP_06.03.033/3 अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् BhP_06.03.033/4 ईहेत कर्म यत एव रजः पुनः स्यात् BhP_06.03.034/1 इत्थं स्वभर्तृगदितं भगवन्महित्वं BhP_06.03.034/2 संस्मृत्य विस्मितधियो यमकिङ्करास्ते BhP_06.03.034/3 नैवाच्युताश्रयजनं प्रतिशङ्कमाना BhP_06.03.034/4 द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् BhP_06.03.035/1 इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः BhP_06.03.035/2 कथयामास मलय आसीनो हरिमर्चयन् BhP_06.04.001/0 श्रीराजोवाच BhP_06.04.001/1 देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् BhP_06.04.001/2 सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवे ऽन्तरे BhP_06.04.002/1 तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा BhP_06.04.002/2 अनुसर्गं यया शक्त्या ससर्ज भगवान् परः BhP_06.04.003/0 श्रीसूत उवाच BhP_06.04.003/1 इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः BhP_06.04.003/2 प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः BhP_06.04.004/0 श्रीशुक उवाच BhP_06.04.004/1 यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः BhP_06.04.004/2 अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् BhP_06.04.005/1 द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः BhP_06.04.005/2 मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया BhP_06.04.006/1 ताभ्यां निर्दह्यमानांस्तान् उपलभ्य कुरूद्वह BhP_06.04.006/2 राजोवाच महान् सोमो मन्युं प्रशमयन्निव BhP_06.04.007/1 न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ BhP_06.04.007/2 विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः BhP_06.04.008/1 अहो प्रजापतिपतिर्भगवान् हरिरव्ययः BhP_06.04.008/2 वनस्पतीन् ओषधीश्च ससर्जोर्जमिषं विभुः BhP_06.04.009/1 अन्नं चराणामचरा ह्य् अपदः पादचारिणाम् BhP_06.04.009/2 अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः BhP_06.04.010/1 यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः BhP_06.04.010/2 प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ BhP_06.04.011/1 आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् BhP_06.04.011/2 पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः BhP_06.04.012/1 तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः BhP_06.04.012/2 पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् BhP_06.04.013/1 अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः BhP_06.04.013/2 सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्य् असौ BhP_06.04.014/1 यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् BhP_06.04.014/2 आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते BhP_06.04.015/1 अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः BhP_06.04.015/2 वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् BhP_06.04.016/1 इत्य् आमन्त्र्य वरारोहां कन्यामाप्सरसीं नृप BhP_06.04.016/2 सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे BhP_06.04.017/1 तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल BhP_06.04.017/2 यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः BhP_06.04.018/1 यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः BhP_06.04.018/2 रेतसा मनसा चैव तन् ममावहितः शृणु BhP_06.04.019/1 मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः BhP_06.04.019/2 देवासुरमनुष्यादीन् नभःस्थलजलौकसः BhP_06.04.020/1 तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः BhP_06.04.020/2 विन्ध्यपादान् उपव्रज्य सो ऽचरद्दुष्करं तपः BhP_06.04.021/1 तत्राघमर्षणं नाम तीर्थं पापहरं परम् BhP_06.04.021/2 उपस्पृश्यानुसवनं तपसातोषयद्धरिम् BhP_06.04.022/1 अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् BhP_06.04.022/2 तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः BhP_06.04.023/0 श्रीप्रजापतिरुवाच BhP_06.04.023/1 नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे BhP_06.04.023/2 अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर् निवृत्तमानाय दधे स्वयम्भुवे BhP_06.04.024/1 न यस्य सख्यं पुरुषो ऽवैति सख्युः सखा वसन् संवसतः पुरे ऽस्मिन् BhP_06.04.024/2 गुणो यथा गुणिनो व्यक्तदृष्टेस् तस्मै महेशाय नमस्करोमि BhP_06.04.025/1 देहो ऽसवो ऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् BhP_06.04.025/2 सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद sarvaj¤amanantamŬe BhP_06.04.026/1 यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् BhP_06.04.026/2 य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः BhP_06.04.027/1 मनीषिणो ऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः BhP_06.04.027/2 वह्निं यथा दारुणि päcadaÓyaæ मनीषया निष्कर्षन्ति gƬham BhP_06.04.028/1 स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः BhP_06.04.028/2 स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः BhP_06.04.029/1 यद्यन् निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य BhP_06.04.029/2 मा भूत् स्वरूपं गुणरूपं हि तत् तत् स वै गुणापायविसर्गलक्षणः BhP_06.04.030/1 यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च BhP_06.04.030/2 परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् BhP_06.04.031/1 यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति BhP_06.04.031/2 कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ऽनन्तगुणाय भूम्ने BhP_06.04.032/1 अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः BhP_06.04.032/2 अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्य् अनुकूलं बृहत् तत् BhP_06.04.033/1 यो ऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवान् अनन्तः BhP_06.04.033/2 नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु BhP_06.04.034/1 यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति BhP_06.04.034/2 यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् BhP_06.04.035/0 श्रीशुक उवाच BhP_06.04.035/1 इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे BhP_06.04.035/2 प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः BhP_06.04.036/1 कृतपादः सुपर्णांसे pralambëÂamahÃbhuja÷ BhP_06.04.036/2 चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः BhP_06.04.037/1 पीतवासा घनश्यामः प्रसन्नवदनेक्षणः BhP_06.04.037/2 वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः BhP_06.04.038/1 महाकिरीटकटकः स्फुरन्मकरकुण्डलः BhP_06.04.038/2 käcyaÇgulÅyavalaya नूपुराङ्गदभूषितः BhP_06.04.039/1 त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः BhP_06.04.039/2 वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः BhP_06.04.040/1 स्तूयमानो ऽनुगायद्भिः सिद्धगन्धर्वचारणैः BhP_06.04.040/2 रूपं तन् महदाश्चर्यं विचक्ष्यागतसाध्वसः BhP_06.04.041/1 ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः BhP_06.04.041/2 न किञ्चनोदीरयितुमशकत् तीव्रया मुदा BhP_06.04.041/3 आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः BhP_06.04.042/1 तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् BhP_06.04.042/2 चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः BhP_06.04.043/0 श्रीभगवान् उवाच BhP_06.04.043/1 प्राचेतस महाभाग संसिद्धस्तपसा भवान् BhP_06.04.043/2 यच् छ्रद्धया मत्परया मयि भावं परं गतः BhP_06.04.044/1 प्रीतो ऽहं ते प्रजानाथ यत् ते ऽस्योद्बृंहणं तपः BhP_06.04.044/2 ममैष कामो भूतानां यद्भूयासुर्विभूतयः BhP_06.04.045/1 ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः BhP_06.04.045/2 विभूतयो मम ह्य् एता भूतानां भूतिहेतवः BhP_06.04.046/1 तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः BhP_06.04.046/2 अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः BhP_06.04.047/1 अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः BhP_06.04.047/2 संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः BhP_06.04.048/1 मय्य् अनन्तगुणे ऽनन्ते गुणतो गुणविग्रहः BhP_06.04.048/2 यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः BhP_06.04.049/1 स वै यदा महादेवो मम वीर्योपबृंहितः BhP_06.04.049/2 मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि BhP_06.04.050/1 अथ मे ऽभिहितो देवस्तपो ऽतप्यत दारुणम् BhP_06.04.050/2 नव विश्वसृजो युष्मान् येनादावसृजद्विभुः BhP_06.04.051/1 एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः BhP_06.04.051/2 असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् BhP_06.04.052/1 मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः BhP_06.04.052/2 मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि BhP_06.04.053/1 त्वत्तो ऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया BhP_06.04.053/2 मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् BhP_06.04.054/0 श्रीशुक उवाच BhP_06.04.054/1 इत्य् उक्त्वा मिषतस्तस्य भगवान् विश्वभावनः BhP_06.04.054/2 स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः BhP_06.05.001/0 श्रीशुक उवाच BhP_06.05.001/1 तस्यां स päcajanyÃæ वै विष्णुमायोपबृंहितः BhP_06.05.001/2 हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयद्विभुः BhP_06.05.002/1 अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप BhP_06.05.002/2 पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् BhP_06.05.003/1 तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः BhP_06.05.003/2 सङ्गमो यत्र सुमहन् मुनिसिद्धनिषेवितम् BhP_06.05.004/1 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः BhP_06.05.004/2 धर्मे पारमहंस्ये च प्रोत्पन्नमतयो ऽप्य् उत BhP_06.05.005/1 तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः BhP_06.05.005/2 प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह BhP_06.05.006/1 उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः BhP_06.05.006/2 अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः BhP_06.05.007/1 तथैकपुरुषं rëÂraæ बिलं चादृष्टनिर्गमम् BhP_06.05.007/2 बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् BhP_06.05.008/1 नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् BhP_06.05.008/2 क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि BhP_06.05.009/1 कथं स्वपितुरादेशमविद्वांसो विपश्चितः BhP_06.05.009/2 अनुरूपमविज्ञाय अहो सर्गं करिष्यथ BhP_06.05.010/0 श्रीशुक उवाच BhP_06.05.010/1 तन् निशम्याथ हर्यश्वा औत्पत्तिकमनीषया BhP_06.05.010/2 वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया BhP_06.05.011/1 भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् BhP_06.05.011/2 अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् BhP_06.05.012/1 एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः BhP_06.05.012/2 तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् BhP_06.05.013/1 पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा BhP_06.05.013/2 प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् BhP_06.05.014/1 नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता BhP_06.05.014/2 तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् BhP_06.05.015/1 तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् BhP_06.05.015/2 तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् BhP_06.05.016/1 सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् BhP_06.05.016/2 मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् BhP_06.05.017/1 पञ्चविंशतितत्त्वानां पुरुषो ऽद्भुतदर्पणः BhP_06.05.017/2 अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् BhP_06.05.018/1 ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् BhP_06.05.018/2 विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् BhP_06.05.019/1 कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् BhP_06.05.019/2 स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् BhP_06.05.020/1 शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् BhP_06.05.020/2 कथं तदनुरूपाय गुणविस्रम्भ्य् उपक्रमेत् BhP_06.05.021/1 इति व्यवसिता राजन् हर्यश्वा एकचेतसः BhP_06.05.021/2 प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् BhP_06.05.022/1 स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे BhP_06.05.022/2 अखण्डं चित्तमावेश्य लोकान् अनुचरन् मुनिः BhP_06.05.023/1 नाशं निशम्य पुत्राणां नारदाच् छीलशालिनाम् BhP_06.05.023/2 अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् BhP_06.05.024/1 स भूयः päcajanyÃyÃmajena परिसान्त्वितः BhP_06.05.024/2 पुत्रान् अजनयद्दक्षः सवलाश्वान् सहस्रिणः BhP_06.05.025/1 ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः BhP_06.05.025/2 नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः BhP_06.05.026/1 तदुपस्पर्शनादेव विनिर्धूतमलाशयाः BhP_06.05.026/2 जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः BhP_06.05.027/1 अब्भक्षाः कतिचिन् मासान् कतिचिद्वायुभोजनाः BhP_06.05.027/2 आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् BhP_06.05.028/1 ओं नमो नारायणाय पुरुषाय महात्मने BhP_06.05.028/2 विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि BhP_06.05.029/1 इति तान् अपि राजेन्द्र प्रजासर्गधियो मुनिः BhP_06.05.029/2 उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् BhP_06.05.030/1 दाक्षायणाः संशृणुत गदतो निगमं मम BhP_06.05.030/2 अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः BhP_06.05.031/1 भ्रातॄणां प्रायणं भ्राता यो ऽनुतिष्ठति धर्मवित् BhP_06.05.031/2 स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते BhP_06.05.032/1 एतावदुक्त्वा प्रययौ नारदो ऽमोघदर्शनः BhP_06.05.032/2 ते ऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष BhP_06.05.033/1 सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः BhP_06.05.033/2 नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव BhP_06.05.034/1 एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः BhP_06.05.034/2 पूर्ववन् नारदकृतं पुत्रनाशमुपाशृणोत् BhP_06.05.035/1 चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः BhP_06.05.035/2 देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः BhP_06.05.036/0 श्रीदक्ष उवाच BhP_06.05.036/1 अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया BhP_06.05.036/2 असाध्वकार्य् अर्भकाणां भिक्षोर्मार्गः प्रदर्शितः BhP_06.05.037/1 ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् BhP_06.05.037/2 विघातः श्रेयसः पाप लोकयोरुभयोः कृतः BhP_06.05.038/1 एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः BhP_06.05.038/2 पार्षदमध्ये चरसि यशोहा निरपत्रपः BhP_06.05.039/1 ननु भागवता नित्यं भूतानुग्रहकातराः BhP_06.05.039/2 ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् BhP_06.05.040/1 नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा BhP_06.05.040/2 मन्यसे यद्य् उपशमं स्नेहपाशनिकृन्तनम् BhP_06.05.041/1 नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् BhP_06.05.041/2 निर्विद्यते स्वयं तस्मान् न तथा भिन्नधीः परैः BhP_06.05.042/1 यन् नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् BhP_06.05.042/2 कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् BhP_06.05.043/1 तन्तुकृन्तन यन् नस्त्वमभद्रमचरः पुनः BhP_06.05.043/2 तस्माल् लोकेषु ते mƬha न भवेद्भ्रमतः पदम् BhP_06.05.044/0 श्रीशुक उवाच BhP_06.05.044/1 प्रतिजग्राह tadbìhaæ नारदः साधुसम्मतः BhP_06.05.044/2 एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् BhP_06.06.001/0 श्रीशुक उवाच BhP_06.06.001/2 ततः प्राचेतसो ऽसिक्न्यामनुनीतः स्वयम्भुवा BhP_06.06.002/1 षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः BhP_06.06.002/2 दश धर्माय कायादाद्द्विष त्रिणव चेन्दवे BhP_06.06.003/1 भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः BhP_06.06.003/2 नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु BhP_06.06.004/1 यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः BhP_06.06.004/2 भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती BhP_06.06.005/1 वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः sutä शृणु BhP_06.06.005/2 भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप BhP_06.06.006/1 विद्योत आसील् लम्बायास्ततश्च स्तनयित्नवः BhP_06.06.006/2 ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः BhP_06.06.007/1 भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततो ऽभवत् BhP_06.06.007/2 विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते BhP_06.06.008/1 साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः BhP_06.06.008/2 मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः BhP_06.06.009/1 जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः BhP_06.06.009/2 मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे BhP_06.06.010/1 ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् BhP_06.06.010/2 सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः BhP_06.06.011/1 वसवो ऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु BhP_06.06.011/2 द्रोणः प्राणो ध्रुवो ऽर्को ऽग्निर्दोषो वास्तुर्विभावसुः BhP_06.06.012/1 द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः BhP_06.06.012/2 प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः BhP_06.06.013/1 ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः BhP_06.06.013/2 अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः BhP_06.06.014/1 अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः BhP_06.06.014/2 स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः BhP_06.06.015/1 दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला BhP_06.06.015/2 वास्तोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः BhP_06.06.016/1 ततो मनुश्चाक्षुषो ऽभूद्विश्वे साध्या मनोः सुताः BhP_06.06.016/2 विभावसोरसूतोषा व्युष्टं रोचिषमातपम् BhP_06.06.017/1 पञ्चयामो ऽथ भूतानि येन जाग्रति कर्मसु BhP_06.06.017/2 सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः BhP_06.06.018/1 रैवतो ऽजो भवो भीमो वाम उग्रो वृषाकपिः BhP_06.06.018/2 अजैकपादहिर्ब्रध्नो बहुरूपो महान् इति BhP_06.06.019/1 रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः BhP_06.06.019/2 प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄन् अथ BhP_06.06.020/1 अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती BhP_06.06.020/2 कृशाश्वो ऽर्चिषि भार्यायां धूमकेतुमजीजनत् BhP_06.06.021/1 धिषणायां वेदशिरो देवलं वयुनं मनुम् BhP_06.06.021/2 तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च BhP_06.06.022/1 पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ BhP_06.06.022/2 सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् BhP_06.06.022/2 सूर्यसूतमनूरुं च कद्रूर्नागान् अनेकशः BhP_06.06.023/1 कृत्तिकादीनि नक्षत्रां ईन्दोः पत्न्यस्तु भारत BhP_06.06.023/2 दक्षशापात् सो ऽनपत्यस्तासु यक्ष्मग्रहार्दितः BhP_06.06.024/1 पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः BhP_06.06.024/2 शृणु नामानि लोकानां मातॄणां शङ्कराणि च BhP_06.06.025/1 अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् BhP_06.06.025/2 अदितिर्दितिर्दनुः këÂhà अरिष्टा सुरसा इला BhP_06.06.026/1 मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः BhP_06.06.026/2 तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः BhP_06.06.027/1 सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप BhP_06.06.027/2 ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः BhP_06.06.028/1 दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः BhP_06.06.028/2 इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः BhP_06.06.029/1 अरिष्टायास्तु गन्धर्वाः këÂhÃyà द्विशफेतराः BhP_06.06.029/2 सुता दनोरेकषष्टिस्तेषां prÃdhÃnikä शृणु BhP_06.06.030/1 द्विमूर्धा शम्बरो ऽरिष्टो हयग्रीवो विभावसुः BhP_06.06.030/2 अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलो ऽरुणः BhP_06.06.031/1 पुलोमा वृषपर्वा च एकचक्रो ऽनुतापनः BhP_06.06.031/2 धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः BhP_06.06.032/1 स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल BhP_06.06.032/2 वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली BhP_06.06.033/1 वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः BhP_06.06.033/2 उपदानवी हयशिरा पुलोमा कालका तथा BhP_06.06.034/1 उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप BhP_06.06.034/2 पुलोमां कालकां च द्वे वैश्वानरसुते तु कः BhP_06.06.035/1 उपयेमे ऽथ भगवान् कश्यपो ब्रह्मचोदितः BhP_06.06.035/2 पौलोमाः कालकेयाश्च दानवा युद्धशालिनः BhP_06.06.036/1 तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता BhP_06.06.036/2 जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः BhP_06.06.037/1 विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् BhP_06.06.037/2 राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः BhP_06.06.038/1 अथातः श्रूयतां वंशो यो ऽदितेरनुपूर्वशः BhP_06.06.038/2 यत्र नारायणो देवः स्वांशेनावातरद्विभुः BhP_06.06.039/1 विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः BhP_06.06.039/2 धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः BhP_06.06.040/1 विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् BhP_06.06.040/2 मिथुनं च महाभागा यमं देवं यमीं तथा BhP_06.06.040/3 सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि BhP_06.06.041/1 छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः BhP_06.06.041/2 कन्यां च तपतीं या वै वव्रे संवरणं पतिम् BhP_06.06.042/1 अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः BhP_06.06.042/2 यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता BhP_06.06.043/1 पूषानपत्यः पिष्टादो भग्नदन्तो ऽभवत् पुरा BhP_06.06.043/2 यो ऽसौ दक्षाय कुपितं जहास विवृतद्विजः BhP_06.06.044/1 त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका BhP_06.06.044/2 सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् BhP_06.06.045/1 तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि BhP_06.06.045/2 विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् BhP_06.07.001/0 श्रीराजोवाच BhP_06.07.001/1 कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः BhP_06.07.001/2 एतदाचक्ष्व भगवञ् छिष्याणामक्रमं गुरौ BhP_06.07.002/0 श्रीबादरायणिरुवाच BhP_06.07.002/1 इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः BhP_06.07.002/2 मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप BhP_06.07.003/1 विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः BhP_06.07.003/2 सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः BhP_06.07.004/1 विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः BhP_06.07.004/2 निषेव्यमाणो मघवान् स्तूयमानश्च भारत BhP_06.07.005/1 उपगीयमानो ललितमास्थानाध्यासनाश्रितः BhP_06.07.005/2 पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा BhP_06.07.006/1 युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः BhP_06.07.006/2 विराजमानः पौलम्या सहार्धासनया भृशम् BhP_06.07.007/1 स यदा परमाचार्यं देवानामात्मनश्च ह BhP_06.07.007/2 नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः BhP_06.07.008/1 वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् BhP_06.07.008/2 नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् BhP_06.07.009/1 ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः BhP_06.07.009/2 आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् BhP_06.07.010/1 तर्ह्य् एव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः BhP_06.07.010/2 गर्हयामास सदसि स्वयमात्मानमात्मना BhP_06.07.011/1 अहो बत मयासाधु कृतं वै दभ्रबुद्धिना BhP_06.07.011/2 यन् मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः BhP_06.07.012/1 को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि BhP_06.07.012/2 ययाहमासुरं भावं नीतो ऽद्य विबुधेश्वरः BhP_06.07.013/1 यः पारमेष्ठ्यं धिषणमधितिष्ठन् न कञ्चन BhP_06.07.013/2 प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः BhP_06.07.014/1 तेषां कुपथदेष्टॄणां पततां तमसि ह्य् अधः BhP_06.07.014/2 ये श्रद्दध्युर्वचस्ते वै मज्जन्त्य् अश्मप्लवा इव BhP_06.07.015/1 अथाहममराचार्यमगाधधिषणं द्विजम् BhP_06.07.015/2 प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् BhP_06.07.016/1 एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् BhP_06.07.016/2 बृहस्पतिर्गतो ऽदृष्टां गतिमध्यात्ममायया BhP_06.07.017/1 गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् svaràBhP_06.07.017/2 ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः BhP_06.07.018/1 तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् BhP_06.07.018/2 देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः BhP_06.07.019/1 तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः BhP_06.07.019/2 ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः BhP_06.07.020/1 तांस्तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूरजः BhP_06.07.020/2 कृपया परया देव उवाच परिसान्त्वयन् BhP_06.07.021/0 श्रीब्रह्मोवाच BhP_06.07.021/1 अहो बत सुरश्रेष्ठा ह्य् अभद्रं वः कृतं महत् BhP_06.07.021/2 ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान् नाभ्यनन्दत BhP_06.07.022/1 तस्यायमनयस्यासीत् परेभ्यो वः पराभवः BhP_06.07.022/2 प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः BhP_06.07.023/1 मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् BhP_06.07.023/2 सम्प्रत्य् उपचितान् भूयः काव्यमाराध्य भक्तितः BhP_06.07.023/3 आददीरन् निलयनं ममापि भृगुदेवताः BhP_06.07.024/1 त्रिपिष्टपं किं गणयन्त्य् अभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः BhP_06.07.024/2 न विप्रगोविन्दगवीश्वराणां भवन्त्य् अभद्राणि नरेश्वराणाम् BhP_06.07.025/1 तद्विश्वरूपं भजताशु विप्रं तपस्विनं tvëÂramathÃtmavantam BhP_06.07.025/2 सभाजितो ऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म BhP_06.07.026/0 श्रीशुक उवाच BhP_06.07.026/1 त एवमुदिता राजन् ब्रह्मणा विगतज्वराः BhP_06.07.026/2 ऋषिं tvëÂramupavrajya परिष्वज्येदमब्रुवन् BhP_06.07.027/0 श्रीदेवा ऊचुः BhP_06.07.027/1 वयं ते ऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते BhP_06.07.027/2 कामः सम्पाद्यतां तात पितॄणां समयोचितः BhP_06.07.028/1 पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् BhP_06.07.028/2 अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् BhP_06.07.029/1 आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः BhP_06.07.029/2 भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः BhP_06.07.030/1 दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् BhP_06.07.030/2 अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः BhP_06.07.031/1 तस्मात् पितॄणामार्तानामार्तिं परपराभवम् BhP_06.07.031/2 तपसापनयंस्तात सन्देशं कर्तुमर्हसि BhP_06.07.032/1 वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् BhP_06.07.032/2 yathäjasà विजेष्यामः सपत्नांस्तव तेजसा BhP_06.07.033/1 न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्यभिवादनम् BhP_06.07.033/2 छन्दोभ्यो ऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् BhP_06.07.034/0 श्रीऋषिरुवाच BhP_06.07.034/1 अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः BhP_06.07.034/2 स विश्वरूपस्तान् आह प्रसन्नः श्लक्ष्णया गिरा BhP_06.07.035/0 श्रीविश्वरूप उवाच BhP_06.07.035/1 विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् BhP_06.07.035/2 कथं नु मद्विधो नाथा लोकेशैरभियाचितम् BhP_06.07.035/3 प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते BhP_06.07.036/1 अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः BhP_06.07.036/2 कथं विगर्ह्यं नु करोम्य् अधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः BhP_06.07.037/1 तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् BhP_06.07.037/2 भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये BhP_06.07.038/0 श्रीबादरायणिरुवाच BhP_06.07.038/1 तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः BhP_06.07.038/2 पौरहित्यं वृतश्चक्रे परमेण समाधिना BhP_06.07.039/1 सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया BhP_06.07.039/2 आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः BhP_06.07.040/1 यया गुप्तः सहस्राक्षो जिग्ये ऽसुरचमूर्विभुः BhP_06.07.040/2 तां प्राह स महेन्द्राय विश्वरूप उदारधीः BhP_06.08.001/0 श्रीराजोवाच BhP_06.08.001/1 यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् BhP_06.08.001/2 krŬanniva विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् BhP_06.08.002/1 भगवंस्तन् ममाख्याहि वर्म नारायणात्मकम् BhP_06.08.002/2 यथाततायिनः शत्रून् येन गुप्तो ऽजयन् मृधे BhP_06.08.003/0 श्रीबादरायणिरुवाच BhP_06.08.003/1 वृतः purohitastvëÂro महेन्द्रायानुपृच्छते BhP_06.08.003/2 नारायणाख्यं वर्माह तदिहैकमनाः शृणु BhP_06.08.004/0 श्रीविश्वरूप उवाच BhP_06.08.004/1 धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः BhP_06.08.004/2 कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः BhP_06.08.005/1 नारायणपरं वर्म सन्नह्येद्भय आगते BhP_06.08.005/2 पादयोर्जानुनोरूर्वोरुदरे हृद्य् अथोरसि BhP_06.08.006/1 मुखे शिरस्य् आनुपूर्व्यादोंकारादीनि विन्यसेत् BhP_06.08.006/2 ओं नमो नारायणायेति विपर्ययमथापि वा BhP_06.08.007/1 करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया BhP_06.08.007/2 प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु BhP_06.08.008/1 न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि BhP_06.08.008/2 षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् BhP_06.08.009/1 वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु BhP_06.08.009/2 मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः BhP_06.08.010/1 सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् BhP_06.08.010/2 ओं विष्णवे नम इति BhP_06.08.011/1 आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् BhP_06.08.011/2 विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् BhP_06.08.012/1 ओं हरिर्विदध्यान् मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे BhP_06.08.012/2 दरारिचर्मासिगदेषुचाप पाशान् दधानो ऽष्टगुणो ऽष्टबाहुः BhP_06.08.013/1 जलेषु मां रक्षतु मत्स्यमूर्तिर् यादोगणेभ्यो वरुणस्य पाशात् BhP_06.08.013/2 स्थलेषु मायावटुवामनो ऽव्यात् त्रिविक्रमः खे ऽवतु विश्वरूपः BhP_06.08.014/1 दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान् नृसिंहो ऽसुरयूथपारिः BhP_06.08.014/2 विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः BhP_06.08.015/1 रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः BhP_06.08.015/2 रामो ऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो ऽव्याद्भरताग्रजो ऽस्मान् BhP_06.08.016/1 मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् BhP_06.08.016/2 दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् BhP_06.08.017/1 सनत्कुमारो ऽवतु कामदेवाद् धयशीर्षा मां पथि देवहेलनात् BhP_06.08.017/2 देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् BhP_06.08.018/1 धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृषभो निर्जितात्मा BhP_06.08.018/2 यज्ञश्च लोकादवताज् जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः BhP_06.08.019/1 द्वैपायनो भगवान् अप्रबोधाद् बुद्धस्तु pëaï¬agaïapramÃdÃt BhP_06.08.019/2 कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः BhP_06.08.020/1 मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः BhP_06.08.020/2 नारायणः प्राह्ण उदात्तशक्तिर् मध्यन्दिने विष्णुररीन्द्रपाणिः BhP_06.08.021/1 देवो ऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् BhP_06.08.021/2 दोषे हृषीकेश उतार्धरात्रे निशीथ एको ऽवतु पद्मनाभः BhP_06.08.022/1 श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो ऽसिधरो जनार्दनः BhP_06.08.022/2 दामोदरो ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः BhP_06.08.023/1 चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद्भगवत्प्रयुक्तम् BhP_06.08.023/2 दन्दग्धि दन्दग्ध्य् अरिसैन्यमाशु कक्षं यथा वातसखो हुताशः BhP_06.08.024/1 गदे ऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्य् अजितप्रियासि BhP_06.08.024/2 कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् BhP_06.08.025/1 त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् BhP_06.08.025/2 दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो ऽरेर्हृदयानि कम्पयन् BhP_06.08.026/1 त्वं तिग्मधारासिवरारिसैन्यम् ईशप्रयुक्तो मम छिन्धि छिन्धि BhP_06.08.026/2 चक्षूंषि चर्मन् छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् BhP_06.08.027/1 यन् नो भयं ग्रहेभ्यो ऽभूत् केतुभ्यो नृभ्य एव च BhP_06.08.027/2 सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो ऽंहोभ्य एव च BhP_06.08.028/1 सर्वाण्य् एतानि भगवन् नामरूपानुकीर्तनात् BhP_06.08.028/2 प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः BhP_06.08.029/1 गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभुः BhP_06.08.029/2 रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः BhP_06.08.030/1 सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः BhP_06.08.030/2 बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः BhP_06.08.031/1 यथा हि भगवान् एव वस्तुतः सदसच् च यत् BhP_06.08.031/2 सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः BhP_06.08.032/1 यथैकात्म्यानुभावानां विकल्परहितः स्वयम् BhP_06.08.032/2 भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया BhP_06.08.033/1 तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः BhP_06.08.033/2 पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः BhP_06.08.034/1 विदिक्षु दिक्षूर्ध्वमधः समन्ताद् अन्तर्बहिर्भगवान् नारसिंहः BhP_06.08.034/2 प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः BhP_06.08.035/1 मघवन्निदमाख्यातं वर्म नारायणात्मकम् BhP_06.08.035/2 विजेष्यसे ऽञ्जसा येन दंशितो ऽसुरयूथपान् BhP_06.08.036/1 एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा BhP_06.08.036/2 पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते BhP_06.08.037/1 न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् BhP_06.08.037/2 राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् BhP_06.08.038/1 इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः BhP_06.08.038/2 योगधारणया स्वाङ्गं जहौ स मरुधन्वनि BhP_06.08.039/1 तस्योपरि विमानेन गन्धर्वपतिरेकदा BhP_06.08.039/2 ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः BhP_06.08.040/1 गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्शिराः BhP_06.08.040/2 स वालिखिल्यवचनादस्थीन्य् आदाय विस्मितः BhP_06.08.040/3 प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् BhP_06.08.041/0 श्रीशुक उवाच BhP_06.08.041/1 य इदं शृणुयात् काले यो धारयति चादृतः BhP_06.08.041/2 तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् BhP_06.08.042/1 एतां विद्यामधिगतो विश्वरूपाच् छतक्रतुः BhP_06.08.042/2 त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे ऽसुरान् BhP_06.09.001/0 श्रीशुक उवाच BhP_06.09.001/1 तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत BhP_06.09.001/2 सोमपीथं सुरापीथमन्नादमिति शुश्रुम BhP_06.09.002/1 स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः BhP_06.09.002/2 अददद्यस्य पितरो देवाः सप्रश्रयं नृप BhP_06.09.003/1 स एव हि ददौ भागं परोक्षमसुरान् प्रति BhP_06.09.003/2 यजमानो ऽवहद्भागं मातृस्नेहवशानुगः BhP_06.09.004/1 तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः BhP_06.09.004/2 आलक्ष्य तरसा भीतस्तच्छीर्षाण्य् अच्छिनद्रुषा BhP_06.09.005/1 सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः BhP_06.09.005/2 कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः BhP_06.09.006/1 ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः BhP_06.09.006/2 संवत्सरान्ते तदघं भूतानां स विशुद्धये BhP_06.09.006/3 भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः BhP_06.09.007/1 भूमिस्तुरीयं जग्राह खातपूरवरेण वै BhP_06.09.007/2 ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते BhP_06.09.008/1 तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः BhP_06.09.008/2 तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते BhP_06.09.009/1 शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः BhP_06.09.009/2 रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते BhP_06.09.010/1 द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् BhP_06.09.010/2 तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् BhP_06.09.011/1 हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे BhP_06.09.011/2 इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् BhP_06.09.012/1 अथान्वाहार्यपचनादुत्थितो घोरदर्शनः BhP_06.09.012/2 कृतान्त इव लोकानां युगान्तसमये यथा BhP_06.09.013/1 विष्वग् विवर्धमानं तमिषुमात्रं दिने दिने BhP_06.09.013/2 दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् BhP_06.09.014/1 तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् BhP_06.09.015/1 देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी BhP_06.09.015/2 नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् BhP_06.09.016/1 दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् BhP_06.09.016/2 लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् BhP_06.09.017/1 महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः BhP_06.09.017/2 वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश BhP_06.09.018/1 येनावृता इमे लोकास्तपसा tvëÂramÆrtinà BhP_06.09.018/2 स वै वृत्र इति प्रोक्तः पापः परमदारुणः BhP_06.09.019/1 तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः BhP_06.09.019/2 स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सो ऽग्रसत् तानि कृत्स्नशः BhP_06.09.020/1 ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः BhP_06.09.020/2 प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः BhP_06.09.021/0 श्रीदेवा ऊचुः BhP_06.09.021/1 वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः BhP_06.09.021/2 हराम यस्मै बलिमन्तको ऽसौ बिभेति यस्मादरणं ततो नः BhP_06.09.022/1 अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् BhP_06.09.022/2 विनोपसर्पत्य् अपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् BhP_06.09.023/1 यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् BhP_06.09.023/2 स एव nastvëÂrabhayÃddurantÃt त्राताश्रितान् वारिचरो ऽपि नूनम् BhP_06.09.024/1 पुरा स्वयम्भूरपि संयमाम्भस्य् उदीर्णवातोर्मिरवैः कराले BhP_06.09.024/2 एको ऽरविन्दात् पतितस्ततार तस्माद्भयाद्येन स नो ऽस्तु पारः BhP_06.09.025/1 य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् BhP_06.09.025/2 वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथग् ईशमानिनः BhP_06.09.026/1 यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव BhP_06.09.026/2 कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात् पाति युगे युगे च BhP_06.09.027/1 तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् BhP_06.09.027/2 व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा BhP_06.09.028/0 श्रीशुक उवाच BhP_06.09.028/1 इति तेषां महाराज सुराणामुपतिष्ठताम् BhP_06.09.028/2 प्रतीच्यां दिश्य् अभूदाविः शङ्खचक्रगदाधरः BhP_06.09.029/1 आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ BhP_06.09.029/2 पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् BhP_06.09.030/1 दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः BhP_06.09.030/2 दण्डवत् पतिता राजञ् छनैरुत्थाय तुष्टुवुः BhP_06.09.031/0 श्रीदेवा ऊचुः BhP_06.09.031/1 नमस्ते यज्ञवीर्याय वयसे उत ते नमः BhP_06.09.031/2 नमस्ते ह्य् अस्तचक्राय नमः सुपुरुहूतये BhP_06.09.032/1 यत् ते गतीनां तिसृणामीशितुः परमं पदम् BhP_06.09.032/2 नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति BhP_06.09.033/1 ओं नमस्ते ऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्ते ऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् BhP_06.09.034/1 दुरवबोध इव तवायं विहारयोगो यदशरणो ऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि BhP_06.09.035/1 अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्य् आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः BhP_06.09.036/1 न हि विरोध उभयं भगवत्य् अपरिमितगुणगण ईश्वरे ऽनवगाह्यमाहात्म्ये ऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् BhP_06.09.037/1 समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् BhP_06.09.038/1 स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः BhP_06.09.039/1 अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा sak­davalŬhayà स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्य् आत्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः BhP_06.09.040/1 त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयो ऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि tvëÂramuta यदि मन्यसे BhP_06.09.041/1 अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् BhP_06.09.042/1 अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियान् इह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः BhP_06.09.043/1 अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः BhP_06.09.044/1 अथो ईश जहि tvëÂraæ ग्रसन्तं भुवनत्रयम् BhP_06.09.044/2 ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च BhP_06.09.045/1 हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय BhP_06.09.045/2 सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ताव् अन्ते परीष्टगतये हरये नमस्ते BhP_06.09.046/0 श्रीशुक उवाच BhP_06.09.046/1 athaivamŬito राजन् सादरं त्रिदशैर्हरिः BhP_06.09.046/2 स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः BhP_06.09.047/0 श्रीभगवान् उवाच BhP_06.09.047/1 प्रीतो ऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया BhP_06.09.047/2 आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि BhP_06.09.048/1 किं दुरापं मयि प्रीते तथापि विबुधर्षभाः BhP_06.09.048/2 मय्य् एकान्तमतिर्नान्यन् मत्तो vächati तत्त्ववित् BhP_06.09.049/1 न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् BhP_06.09.049/2 तस्य तान् इच्छतो यच्छेद्यदि सो ऽपि तथाविधः BhP_06.09.050/1 स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि BhP_06.09.050/2 न राति रोगिणो ऽपथ्यं vächato ऽपि भिषक्तमः BhP_06.09.051/1 मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् BhP_06.09.051/2 विद्याव्रततपःसारं गात्रं याचत मा चिरम् BhP_06.09.052/1 स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् BhP_06.09.052/2 यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् BhP_06.09.053/1 दध्यङ्ङ् आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् BhP_06.09.053/2 विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः BhP_06.09.054/1 युष्मभ्यं याचितो ऽश्विभ्यां धर्मज्ञो ऽङ्गानि दास्यति BhP_06.09.054/2 ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः BhP_06.09.054/3 येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः BhP_06.09.055/1 तस्मिन् विनिहते यूयं तेजो ऽस्त्रायुधसम्पदः BhP_06.09.055/2 भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् BhP_06.10.001/0 श्रीबादरायणिरुवाच BhP_06.10.001/1 इन्द्रमेवं समादिश्य भगवान् विश्वभावनः BhP_06.10.001/2 पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः BhP_06.10.002/1 तथाभियाचितो देवैरृषिराथर्वणो महान् BhP_06.10.002/2 मोदमान उवाचेदं प्रहसन्निव भारत BhP_06.10.003/1 अपि वृन्दारका यूयं न जानीथ शरीरिणाम् BhP_06.10.003/2 संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः BhP_06.10.004/1 जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः BhP_06.10.004/2 क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे BhP_06.10.005/0 श्रीदेवा ऊचुः BhP_06.10.005/1 किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् BhP_06.10.005/2 भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् BhP_06.10.006/1 नूनं स्वार्थपरो लोको न वेद परसङ्कटम् BhP_06.10.006/2 यदि वेद न याचेत नेति नाह यदीश्वरः BhP_06.10.007/0 श्रीऋषिरुवाच BhP_06.10.007/1 धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः BhP_06.10.007/2 एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्य् अहम् BhP_06.10.008/1 यो ऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् BhP_06.10.008/2 ईहेत भूतदयया स शोच्यः स्थावरैरपि BhP_06.10.009/1 एतावान् अव्ययो धर्मः पुण्यश्लोकैरुपासितः BhP_06.10.009/2 यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति BhP_06.10.010/1 अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः BhP_06.10.010/2 यन् नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः BhP_06.10.011/0 श्रीबादरायणिरुवाच BhP_06.10.011/1 एवं कृतव्यवसितो दध्यङ्ङ् आथर्वणस्तनुम् BhP_06.10.011/2 परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ BhP_06.10.012/1 यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः BhP_06.10.012/2 आस्थितः परमं योगं न देहं बुबुधे गतम् BhP_06.10.013/1 अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा BhP_06.10.013/2 मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः BhP_06.10.014/1 वृतो देवगणैः सर्वैर्गजेन्द्रोपर्य् अशोभत BhP_06.10.014/2 स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव BhP_06.10.015/1 वृत्रमभ्यद्रवच् छत्रुमसुरानीकयूथपैः BhP_06.10.015/2 पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् BhP_06.10.016/1 ततः सुराणामसुरै रणः परमदारुणः BhP_06.10.016/2 त्रेतामुखे नर्मदायामभवत् प्रथमे युगे BhP_06.10.017/1 रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः BhP_06.10.017/2 मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् BhP_06.10.018/1 दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया BhP_06.10.018/2 नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः BhP_06.10.019/1 नमुचिः शम्बरो ऽनर्वा द्विमूर्धा ऋषभो ऽसुरः BhP_06.10.019/2 हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः BhP_06.10.020/1 पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः BhP_06.10.020/2 दैतेया दानवा यक्षा रक्षांसि च सहस्रशः BhP_06.10.021/1 सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः BhP_06.10.021/2 प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् BhP_06.10.022/1 अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः BhP_06.10.022/2 गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः BhP_06.10.023/1 शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः BhP_06.10.023/2 सर्वतो ऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् BhP_06.10.024/1 न ते ऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः BhP_06.10.024/2 पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः BhP_06.10.025/1 न ते शस्त्रास्त्रवर्षौघा ह्य् आसेदुः सुरसैनिकान् BhP_06.10.025/2 छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा BhP_06.10.026/1 अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः BhP_06.10.026/2 अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् BhP_06.10.027/1 तान् अक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः BhP_06.10.027/2 द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैर् अविक्षतांस्तत्रसुरिन्द्रसैनिकान् BhP_06.10.028/1 सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः BhP_06.10.028/2 कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ƫatÅ रूक्षवाचः BhP_06.10.029/1 ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः BhP_06.10.029/2 पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः BhP_06.10.030/1 वृत्रो ऽसुरांस्तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य babhëa एतत् BhP_06.10.030/2 पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः BhP_06.10.031/1 कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः BhP_06.10.031/2 हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् छम्बर मे शृणुध्वम् BhP_06.10.032/1 जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता BhP_06.10.032/2 लोको यशश्चाथ ततो यदि ह्य् अमुं को नाम मृत्युं न वृणीत युक्तम् BhP_06.10.033/1 द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः BhP_06.10.033/2 कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशये ऽनिवृत्तः BhP_06.11.001/0 श्रीशुक उवाच BhP_06.11.001/1 त एवं शंसतो धर्मं वचः पत्युरचेतसः BhP_06.11.001/2 नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप BhP_06.11.002/1 विशीर्यमाणां पृतनामासुरीमसुरर्षभः BhP_06.11.002/2 कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् BhP_06.11.003/1 दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः BhP_06.11.003/2 तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह BhP_06.11.004/1 किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः BhP_06.11.004/2 न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् BhP_06.11.005/1 यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि BhP_06.11.005/2 अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा BhP_06.11.006/1 एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् BhP_06.11.006/2 व्यनदत् सुमहाप्राणो येन लोका विचेतसः BhP_06.11.007/1 तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै BhP_06.11.007/2 निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः BhP_06.11.008/1 ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः BhP_06.11.008/2 गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः BhP_06.11.009/1 विलोक्य तं वज्रधरो ऽत्यमर्षितः स्वशत्रवे ऽभिद्रवते महागदाम् BhP_06.11.009/2 चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया BhP_06.11.010/1 स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः BhP_06.11.010/2 जघान कुम्भस्थल उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप BhP_06.11.011/1 ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितो ऽद्रिः कुलिशाहतो यथा BhP_06.11.011/2 अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः BhP_06.11.012/1 न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा BhP_06.11.012/2 इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहो ऽवतस्थे BhP_06.11.013/1 स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य BhP_06.11.013/2 स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद BhP_06.11.014/0 श्रीवृत्र उवाच BhP_06.11.014/1 दिष्ट्या भवान् मे समवस्थितो रिपुर् यो ब्रह्महा गुरुहा भ्रातृहा च BhP_06.11.014/2 दिष्ट्यानृणो ऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् BhP_06.11.015/1 यो नो ऽग्रजस्यात्मविदो द्विजातेर् गुरोरपापस्य च दीक्षितस्य BhP_06.11.015/2 विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् पशोरिवाकरुणः स्वर्गकामः BhP_06.11.016/1 श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् BhP_06.11.016/2 कृच्छ्रेण मच्छूलविभिन्नदेहम् अस्पृष्टवह्निं समदन्ति गृध्राः BhP_06.11.017/1 अन्ये ऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् BhP_06.11.017/2 तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि BhP_06.11.018/1 अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह BhP_06.11.018/2 तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये BhP_06.11.019/1 सुरेश कस्मान् न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्य् अमोघम् BhP_06.11.019/2 मा संशयिष्ठा न गदेव वज्रः स्यान् निष्फलः कृपणार्थेव याच्ञा BhP_06.11.020/1 नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः BhP_06.11.020/2 तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः BhP_06.11.021/1 अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे BhP_06.11.021/2 त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्य् अपविद्धलोकः BhP_06.11.022/1 पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् BhP_06.11.022/2 न राति यद्द्वेष उद्वेग आधिर् मदः कलिर्व्यसनं सम्प्रयासः BhP_06.11.023/1 त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र BhP_06.11.023/2 ततो ऽनुमेयो भगवत्प्रसादो यो दुर्लभो ऽकिञ्चनगोचरो ऽन्यैः BhP_06.11.024/1 अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः BhP_06.11.024/2 मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः BhP_06.11.025/1 न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् BhP_06.11.025/2 न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे BhP_06.11.026/1 अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः BhP_06.11.026/2 प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् BhP_06.11.027/1 ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः BhP_06.11.027/2 त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात् BhP_06.12.001/0 श्रीऋषिरुवाच BhP_06.12.001/1 एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान् मन्यमानः BhP_06.12.001/2 शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभो ऽप्सु BhP_06.12.002/1 ततो युगान्ताग्निकठोरजिह्वम् आविध्य शूलं तरसासुरेन्द्रः BhP_06.12.002/2 क्षिप्त्वा महेन्द्राय विनद्य वीरो हतो ऽसि पापेति रुषा जगाद BhP_06.12.003/1 ख आपतत् तद्विचलद्ग्रहोल्कवन् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः BhP_06.12.003/2 वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् BhP_06.12.004/1 छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् BhP_06.12.004/2 हनौ tatìendramathÃmarebhaæ वज्रं च हस्तान् न्यपतन् मघोनः BhP_06.12.005/1 वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः BhP_06.12.005/2 अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् BhP_06.12.006/1 इन्द्रो न वज्रं जगृहे विलज्जितश् च्युतं स्वहस्तादरिसन्निधौ पुनः BhP_06.12.006/2 तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः BhP_06.12.007/1 युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् BhP_06.12.007/2 विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् BhP_06.12.008/1 लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे BhP_06.12.008/2 द्विजा इव शिचा बद्धाः स काल इह कारणम् BhP_06.12.009/1 ओजः सहो बलं प्राणममृतं मृत्युमेव च BhP_06.12.009/2 तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् BhP_06.12.010/1 यथा दारुमयी नारी यथा पत्रमयो मृगः BhP_06.12.010/2 एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः BhP_06.12.011/1 पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः BhP_06.12.011/2 शक्नुवन्त्य् अस्य सर्गादौ न विना यदनुग्रहात् BhP_06.12.012/1 अविद्वान् एवमात्मानं मन्यते ऽनीशमीश्वरम् BhP_06.12.012/2 भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् BhP_06.12.013/1 आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः BhP_06.12.013/2 भवन्त्य् एव हि तत्काले यथानिच्छोर्विपर्ययाः BhP_06.12.014/1 तस्मादकीर्तियशसोर्जयापजययोरपि BhP_06.12.014/2 समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा BhP_06.12.015/1 सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः BhP_06.12.015/2 तत्र साक्षिणमात्मानं यो वेद स न बध्यते BhP_06.12.016/1 पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे BhP_06.12.016/2 घटमानं यथाशक्ति तव प्राणजिहीर्षया BhP_06.12.017/1 प्राणग्लहो ऽयं समर इष्वक्षो वाहनासनः BhP_06.12.017/2 अत्र न ज्ञायते ऽमुष्य जयो ऽमुष्य पराजयः BhP_06.12.018/0 श्रीशुक उवाच BhP_06.12.018/1 इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् BhP_06.12.018/2 गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः BhP_06.12.019/0 इन्द्र उवाच BhP_06.12.019/1 अहो दानव सिद्धो ऽसि यस्य ते मतिरीदृशी BhP_06.12.019/2 भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् BhP_06.12.020/1 भवान् अतार्षीन् मायां वै वैष्णवीं जनमोहिनीम् BhP_06.12.020/2 यद्विहायासुरं भावं महापुरुषतां गतः BhP_06.12.021/1 खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव BhP_06.12.021/2 वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः BhP_06.12.022/1 यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे BhP_06.12.022/2 vikrŬato ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः BhP_06.12.023/0 श्रीशुक उवाच BhP_06.12.023/1 इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप BhP_06.12.023/2 युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती BhP_06.12.024/1 आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः BhP_06.12.024/2 इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष BhP_06.12.025/1 स तु वृत्रस्य परिघं करं च करभोपमम् BhP_06.12.025/2 चिच्छेद युगपद्देवो वज्रेण शतपर्वणा BhP_06.12.026/1 दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवो ऽसुरः BhP_06.12.026/2 छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः BhP_06.12.027/1 महाप्राणो महावीर्यो महासर्प इव द्विपम् BhP_06.12.027/2 कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् BhP_06.12.028/1 नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया BhP_06.12.028/2 दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् BhP_06.12.029/1 अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् BhP_06.12.029/2 गिरिरापादचारीव पद्भ्यां निर्जरयन् महीम् BhP_06.12.030/1 जग्रास स समासाद्य वज्रिणं सहवाहनम् BhP_06.12.030/2 वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः BhP_06.12.030/3 हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः BhP_06.12.031/1 निगीर्णो ऽप्य् असुरेन्द्रेण न ममारोदरं गतः BhP_06.12.031/2 महापुरुषसन्नद्धो योगमायाबलेन च BhP_06.12.032/1 भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः BhP_06.12.032/2 उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा BhP_06.12.033/1 वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः BhP_06.12.033/2 न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये BhP_06.12.034/1 तदा च खे दुन्दुभयो विनेदुर् गन्धर्वसिद्धाः समहर्षिसङ्घाः BhP_06.12.034/2 वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् BhP_06.12.035/1 वृत्रस्य देहान् निष्क्रान्तमात्मज्योतिररिन्दम BhP_06.12.035/2 पश्यतां सर्वदेवानामलोकं समपद्यत BhP_06.13.001/0 श्रीशुक उवाच BhP_06.13.001/1 वृत्रे हते त्रयो लोका विना शक्रेण भूरिद BhP_06.13.001/2 सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः BhP_06.13.002/1 देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् BhP_06.13.002/2 प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः BhP_06.13.003/0 श्रीराजोवाच BhP_06.13.003/1 इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने BhP_06.13.003/2 येनासन् सुखिनो देवा हरेर्दुःखं कुतो ऽभवत् BhP_06.13.004/0 श्रीशुक उवाच BhP_06.13.004/1 वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः BhP_06.13.004/2 तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् BhP_06.13.005/0 इन्द्र उवाच BhP_06.13.005/1 स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् BhP_06.13.005/2 विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्य् अहम् BhP_06.13.006/0 श्रीशुक उवाच BhP_06.13.006/1 ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् BhP_06.13.006/2 याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः BhP_06.13.007/1 हयमेधेन पुरुषं परमात्मानमीश्वरम् BhP_06.13.007/2 इष्ट्वा नारायणं देवं मोक्ष्यसे ऽपि जगद्वधात् BhP_06.13.008/1 ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् BhP_06.13.008/2 श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् BhP_06.13.009/1 तमश्वमेधेन महामखेन श्रद्धान्वितो ऽस्माभिरनुष्ठितेन BhP_06.13.009/2 हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण BhP_06.13.010/0 श्रीशुक उवाच BhP_06.13.010/1 एवं सञ्चोदितो विप्रैर्मरुत्वान् अहनद्रिपुम् BhP_06.13.010/2 ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् BhP_06.13.011/1 तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् BhP_06.13.011/2 ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः BhP_06.13.012/1 तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् BhP_06.13.012/2 जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् BhP_06.13.013/1 विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति bhëiïÅm BhP_06.13.013/2 मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् BhP_06.13.014/1 नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते BhP_06.13.014/2 प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् BhP_06.13.015/1 स आवसत् पुष्करनालतन्तून् अलब्धभोगो यदिहाग्निदूतः BhP_06.13.015/2 वर्षाणि साहस्रमलक्षितो ऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् BhP_06.13.016/1 तावत् त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः BhP_06.13.016/2 स सम्पदैश्वर्यमदान्धबुद्धिर् नीतस्तिरश्चां गतिमिन्द्रपत्न्या BhP_06.13.017/1 ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः BhP_06.13.017/2 पापस्तु दिग्देवतया हतौजास् तं नाभ्यभूदवितं विष्णुपत्न्या BhP_06.13.018/1 तं च ब्रह्मर्षयो ऽभ्येत्य हयमेधेन भारत BhP_06.13.018/2 यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह BhP_06.13.019/1 अथेज्यमाने पुरुषे सर्वदेवमयात्मनि BhP_06.13.019/2 अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः BhP_06.13.020/1 स वै tvëÂravadho भूयान् अपि पापचयो नृप BhP_06.13.020/2 नीतस्तेनैव शून्याय नीहार इव भानुना BhP_06.13.021/1 स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः BhP_06.13.021/2 इष्ट्वाधियज्ञं पुरुषं पुराणम् इन्द्रो महान् आस विधूतपापः BhP_06.13.022/1 इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् BhP_06.13.022/2 भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः BhP_06.13.023/1 पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् BhP_06.13.023/2 धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् BhP_06.14.001/0 श्रीपरीक्षिदुवाच BhP_06.14.001/1 रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः BhP_06.14.001/2 नारायणे भगवति कथमासीद्दृढा मतिः BhP_06.14.002/1 देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् BhP_06.14.002/2 भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते BhP_06.14.003/1 रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः BhP_06.14.003/2 तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः BhP_06.14.004/1 प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम BhP_06.14.004/2 मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति BhP_06.14.005/1 मुक्तानामपि सिद्धानां नारायणपरायणः BhP_06.14.005/2 सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने BhP_06.14.006/1 वृत्रस्तु स कथं पापः सर्वलोकोपतापनः BhP_06.14.006/2 इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे BhP_06.14.007/1 अत्र नः संशयो bhÆyä छ्रोतुं कौतूहलं प्रभो BhP_06.14.007/2 यः पौरुषेण समरे सहस्राक्षमतोषयत् BhP_06.14.008/0 श्रीसूत उवाच BhP_06.14.008/1 परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः BhP_06.14.008/2 निशम्य श्रद्दधानस्य प्रतिनन्द्य वचो ऽब्रवीत् BhP_06.14.009/0 श्रीशुक उवाच BhP_06.14.009/1 शृणुष्वावहितो राजन्नितिहासमिमं यथा BhP_06.14.009/2 श्रुतं द्वैपायनमुखान् नारदाद्देवलादपि BhP_06.14.010/1 आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप BhP_06.14.010/2 चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही BhP_06.14.011/1 तस्य भार्यासहस्राणां सहस्राणि दशाभवन् BhP_06.14.011/2 सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् BhP_06.14.012/1 रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः BhP_06.14.012/2 सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत् BhP_06.14.013/1 न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः BhP_06.14.013/2 सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः BhP_06.14.014/1 तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः BhP_06.14.014/2 लोकान् अनुचरन्नेतान् उपागच्छद्यदृच्छया BhP_06.14.015/1 तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः BhP_06.14.015/2 कृतातिथ्यमुपासीदत् सुखासीनं समाहितः BhP_06.14.016/1 महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ BhP_06.14.016/2 प्रतिपूज्य महाराज samÃbhëyedamabravÅt BhP_06.14.017/0 अङ्गिरा उवाच BhP_06.14.017/1 अपि ते ऽनामयं स्वस्ति प्रकृतीनां तथात्मनः BhP_06.14.017/2 यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः BhP_06.14.018/1 आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् BhP_06.14.018/2 राज्ञा तथा प्रकृतयो नरदेवाहिताधयः BhP_06.14.019/1 अपि दाराः प्रजामात्या भृत्याः श्रेण्यो ऽथ मन्त्रिणः BhP_06.14.019/2 पौरा जानपदा भूपा आत्मजा वशवर्तिनः BhP_06.14.020/1 यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे BhP_06.14.020/2 लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः BhP_06.14.021/1 आत्मनः प्रीयते नात्मा परतः स्वत एव वा BhP_06.14.021/2 लक्षये ऽलब्धकामं त्वां चिन्तया शबलं मुखम् BhP_06.14.022/1 एवं विकल्पितो राजन् विदुषा मुनिनापि सः BhP_06.14.022/2 प्रश्रयावनतो ऽभ्याह प्रजाकामस्ततो मुनिम् BhP_06.14.023/0 चित्रकेतुरुवाच BhP_06.14.023/1 भगवन् किं न विदितं तपोज्ञानसमाधिभिः BhP_06.14.023/2 योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु BhP_06.14.024/1 तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् BhP_06.14.024/2 भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया BhP_06.14.025/1 लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः BhP_06.14.025/2 न नन्दयन्त्य् अप्रजं मां क्षुत्तृट्काममिवापरे BhP_06.14.026/1 ततः पाहि महाभाग पूर्वैः सह गतं तमः BhP_06.14.026/2 यथा तरेम दुष्पारं प्रजया तद्विधेहि नः BhP_06.14.027/0 श्रीशुक उवाच BhP_06.14.027/1 इत्य् अर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः BhP_06.14.027/2 श्रपयित्वा चरुं tvëÂraæ त्वष्टारमयजद्विभुः BhP_06.14.028/1 ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत BhP_06.14.028/2 नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः BhP_06.14.029/1 अथाह नृपतिं राजन् भवितैकस्तवात्मजः BhP_06.14.029/2 हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ BhP_06.14.030/1 सापि तत्प्राशनादेव चित्रकेतोरधारयत् BhP_06.14.030/2 गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् BhP_06.14.031/1 तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः BhP_06.14.031/2 ववृधे शूरसेनेश तेजसा शनकैर्नृप BhP_06.14.032/1 अथ काल उपावृत्ते कुमारः समजायत BhP_06.14.032/2 जनयन् शूरसेनानां शृण्वतां परमां मुदम् BhP_06.14.033/1 हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः BhP_06.14.033/2 वाचयित्वाशिषो विप्रैः कारयामास जातकम् BhP_06.14.034/1 तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च BhP_06.14.034/2 ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि ष BhP_06.14.035/1 ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् BhP_06.14.035/2 धन्यं यशस्यमायुष्यं कुमारस्य महामनाः BhP_06.14.036/1 कृच्छ्रलब्धे ऽथ राजर्षेस्तनये ऽनुदिनं पितुः BhP_06.14.036/2 यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहो ऽन्ववर्धत BhP_06.14.037/1 मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः BhP_06.14.037/2 कृतद्युतेः सपत्नीनां प्रजाकामज्वरो ऽभवत् BhP_06.14.038/1 चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति BhP_06.14.038/2 न तथान्येषु सञ्जज्ञे बालं लालयतो ऽन्वहम् BhP_06.14.039/1 ताः पर्यतप्यन्नात्मानं गर्हयन्त्यो ऽभ्यसूयया BhP_06.14.039/2 आनपत्येन दुःखेन राज्ञश्चानादरेण च BhP_06.14.040/1 धिग् अप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् BhP_06.14.040/2 सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् BhP_06.14.041/1 दासीनां को नु सन्तापः स्वामिनः परिचर्यया BhP_06.14.041/2 अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः BhP_06.14.042/1 एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा BhP_06.14.042/2 राज्ञो ऽसम्मतवृत्तीनां विद्वेषो बलवान् अभूत् BhP_06.14.043/1 विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः BhP_06.14.043/2 गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति BhP_06.14.044/1 कृतद्युतिरजानन्ती सपत्नीनामघं महत् BhP_06.14.044/2 सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे BhP_06.14.045/1 शयानं सुचिरं बालमुपधार्य मनीषिणी BhP_06.14.045/2 पुत्रमानय मे भद्रे इति धात्रीमचोदयत् BhP_06.14.046/1 सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् BhP_06.14.046/2 प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्य् अपतद्भुवि BhP_06.14.047/1 तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि BhP_06.14.047/2 प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् BhP_06.14.048/1 पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा BhP_06.14.049/1 ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् BhP_06.14.049/2 आगत्य तुल्यव्यसनाः सुदुःखितास् ताश्च व्यलीकं रुरुदुः कृतागसः BhP_06.14.050/1 श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि BhP_06.14.050/2 स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितो ऽनुप्रकृतिर्द्विजैर्वृतः BhP_06.14.051/1 पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः BhP_06.14.051/2 दीर्घं श्वसन् bëpakaloparodhato निरुद्धकण्ठो न शशाक bhëitum BhP_06.14.052/1 पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् BhP_06.14.052/2 जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा BhP_06.14.053/1 स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती säjanabëpabindubhi÷ BhP_06.14.053/2 विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् BhP_06.14.054/1 अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे BhP_06.14.054/2 परे नु जीवत्य् अपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवः परः BhP_06.14.055/1 न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः BhP_06.14.055/2 यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि BhP_06.14.056/1 त्वं तात नार्हसि च मां कृपणामनाथां BhP_06.14.056/2 त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् BhP_06.14.056/3 अञ्जस्तरेम भवताप्रजदुस्तरं यद् BhP_06.14.056/4 ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् BhP_06.14.057/1 उत्तिष्ठ तात त इमे शिशवो वयस्यास् BhP_06.14.057/2 त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् BhP_06.14.057/3 सुप्तश्चिरं ह्य् अशनया च भवान् परीतो BhP_06.14.057/4 भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् BhP_06.14.058/1 नाहं तनूज ददृशे हतमङ्गला ते BhP_06.14.058/2 मुग्धस्मितं मुदितवीक्षणमाननाब्जम् BhP_06.14.058/3 किं वा गतो ऽस्य् अपुनरन्वयमन्यलोकं BhP_06.14.058/4 नीतो ऽघृणेन न शृणोमि कला गिरस्ते BhP_06.14.059/0 श्रीशुक उवाच BhP_06.14.059/1 विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः BhP_06.14.059/2 चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह BhP_06.14.060/1 तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः BhP_06.14.060/2 रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् BhP_06.14.061/1 एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् BhP_06.14.061/2 ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः BhP_06.15.001/0 श्रीशुक उवाच BhP_06.15.001/1 ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् BhP_06.15.001/2 शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः BhP_06.15.002/1 को ऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति BhP_06.15.002/2 त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् BhP_06.15.003/1 यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः BhP_06.15.003/2 संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः BhP_06.15.004/1 यथा धानासु वै धाना भवन्ति न भवन्ति च BhP_06.15.004/2 एवं भूतानि भूतेषु चोदितानीशमायया BhP_06.15.005/1 वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः BhP_06.15.005/2 जन्ममृत्योर्यथा पश्चात् प्राङ् नैवमधुनापि भोः BhP_06.15.006/1 भूतैर्भूतानि भूतेशः सृजत्य् अवति हन्ति च BhP_06.15.006/2 आत्मसृष्टैरस्वतन्त्रैरनपेक्षो ऽपि बालवत् BhP_06.15.007/1 देहेन देहिनो राजन् देहाद्देहो ऽभिजायते BhP_06.15.007/2 बीजादेव यथा बीजं देह्य् अर्थ इव शाश्वतः BhP_06.15.008/1 देहदेहिविभागो ऽयमविवेककृतः पुरा BhP_06.15.008/2 जातिव्यक्तिविभागो ऽयं यथा वस्तुनि कल्पितः BhP_06.15.009/0 श्रीशुक उवाच BhP_06.15.009/1 एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः BhP_06.15.009/2 विमृज्य पाणिना vaktramÃdhimlÃnamabhëata BhP_06.15.010/0 श्रीराजोवाच BhP_06.15.010/1 कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् BhP_06.15.010/2 अवधूतेन वेषेण gƬhÃviha समागतौ BhP_06.15.011/1 चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्प्रियाः BhP_06.15.011/2 मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः BhP_06.15.012/1 कुमारो नारद ऋभुरङ्गिरा देवलो ऽसितः BhP_06.15.012/2 अपान्तरतमा व्यासो मार्कण्डेयो ऽथ गौतमः BhP_06.15.013/1 वसिष्ठो भगवान् रामः कपिलो बादरायणिः BhP_06.15.013/2 दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः BhP_06.15.014/1 रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः BhP_06.15.014/2 ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा BhP_06.15.015/1 हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः BhP_06.15.015/2 एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः BhP_06.15.016/1 तस्माद्युवां ग्राम्यपशोर्मम mƬhadhiya÷ प्रभू BhP_06.15.016/2 अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् BhP_06.15.017/0 श्रीअङ्गिरा उवाच BhP_06.15.017/1 अहं ते पुत्रकामस्य पुत्रदो ऽस्म्य् अङ्गिरा नृप BhP_06.15.017/2 एष ब्रह्मसुतः साक्षान् नारदो भगवान् ऋषिः BhP_06.15.018/1 इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे BhP_06.15.018/2 अतदर्हमनुस्मृत्य महापुरुषगोचरम् BhP_06.15.019/1 अनुग्रहाय भवतः प्राप्तावावामिह प्रभो BhP_06.15.019/2 ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि BhP_06.15.020/1 तदैव ते परं ज्ञानं ददामि गृहमागतः BhP_06.15.020/2 ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्य् अहम् BhP_06.15.021/1 अधुना पुत्रिणां तापो भवतैवानुभूयते BhP_06.15.021/2 एवं दारा गृहा रायो विविधैश्वर्यसम्पदः BhP_06.15.022/1 शब्दादयश्च विषयाश्चला राज्यविभूतयः BhP_06.15.022/2 मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः BhP_06.15.023/1 सर्वे ऽपि शूरसेनेमे शोकमोहभयार्तिदाः BhP_06.15.023/2 गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः BhP_06.15.024/1 दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः BhP_06.15.024/2 कर्मभिर्ध्यायतो नाना कर्माणि मनसो ऽभवन् BhP_06.15.025/1 अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः BhP_06.15.025/2 देहिनो विविधक्लेश सन्तापकृदुदाहृतः BhP_06.15.026/1 तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः BhP_06.15.026/2 द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश BhP_06.15.027/0 श्रीनारद उवाच BhP_06.15.027/1 एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम BhP_06.15.027/2 यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् BhP_06.15.028/1 यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे BhP_06.15.028/2 शर्वादयो भ्रममिमं द्वितयं विसृज्य BhP_06.15.028/3 सद्यस्तदीयमतुलानधिकं महित्वं BhP_06.15.028/4 प्रापुर्भवान् अपि परं न चिरादुपैति BhP_06.16.001/0 श्रीबादरायणिरुवाच BhP_06.16.001/1 अथ देवऋषी राजन् सम्परेतं नृपात्मजम् BhP_06.16.001/2 दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् BhP_06.16.002/0 श्रीनारद उवाच BhP_06.16.002/1 जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते BhP_06.16.002/2 सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् BhP_06.16.003/1 कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः BhP_06.16.003/2 भुङ्क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् BhP_06.16.004/0 जीव उवाच BhP_06.16.004/1 कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरो ऽभवन् BhP_06.16.004/2 कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु BhP_06.16.005/1 बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः BhP_06.16.005/2 सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः BhP_06.16.006/1 यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः BhP_06.16.006/2 पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु BhP_06.16.007/1 नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु BhP_06.16.007/2 यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि BhP_06.16.008/1 एवं योनिगतो जीवः स नित्यो निरहङ्कृतः BhP_06.16.008/2 यावद्यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् BhP_06.16.009/1 एष नित्यो ऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् BhP_06.16.009/2 आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः BhP_06.16.010/1 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा BhP_06.16.010/2 एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः BhP_06.16.011/1 नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् BhP_06.16.011/2 उदासीनवदासीनः परावरदृग् ईश्वरः BhP_06.16.012/0 श्रीबादरायणिरुवाच BhP_06.16.012/1 इत्य् उदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा BhP_06.16.012/2 विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् BhP_06.16.013/1 निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः BhP_06.16.013/2 तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् BhP_06.16.014/1 बालघ्न्यो vrŬitÃstatra बालहत्याहतप्रभाः BhP_06.16.014/2 बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन् निरूपितम् BhP_06.16.014/3 यमुनायां महाराज स्मरन्त्यो dvijabhëitam BhP_06.16.015/1 स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः BhP_06.16.015/2 गृहान्धकूपान् निष्क्रान्तः सरःपङ्कादिव द्विपः BhP_06.16.016/1 कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः BhP_06.16.016/2 मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत BhP_06.16.017/1 अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने BhP_06.16.017/2 भगवान् नारदः प्रीतो विद्यामेतामुवाच ह BhP_06.16.018/1 ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि BhP_06.16.018/2 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च BhP_06.16.019/1 नमो विज्ञानमात्राय परमानन्दमूर्तये BhP_06.16.019/2 आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये BhP_06.16.020/1 आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः BhP_06.16.020/2 हृषीकेशाय महते नमस्ते ऽनन्तमूर्तये BhP_06.16.021/1 वचस्य् उपरते ऽप्राप्य य एको मनसा सह BhP_06.16.021/2 अनामरूपश्चिन्मात्रः सो ऽव्यान् नः सदसत्परः BhP_06.16.022/1 यस्मिन्निदं यतश्चेदं तिष्ठत्य् अप्येति जायते BhP_06.16.022/2 मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः BhP_06.16.023/1 यन् न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः BhP_06.16.023/2 अन्तर्बहिश्च विततं व्योमवत् तन् नतो ऽस्म्य् अहम् BhP_06.16.024/1 देहेन्द्रियप्राणमनोधियो ऽमी यदंशविद्धाः प्रचरन्ति कर्मसु BhP_06.16.024/2 नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति BhP_06.16.025/1 ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते BhP_06.16.026/0 श्रीशुक उवाच BhP_06.16.026/1 भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः BhP_06.16.026/2 ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो BhP_06.16.027/1 चित्रकेतुस्तु तां विद्यां यथा nÃradabhëitÃm BhP_06.16.027/2 धारयामास सप्ताहमब्भक्षः सुसमाहितः BhP_06.16.028/1 ततः स सप्तरात्रान्ते विद्यया धार्यमाणया BhP_06.16.028/2 विद्याधराधिपत्यं च लेभे ऽप्रतिहतं नृप BhP_06.16.029/1 ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः BhP_06.16.029/2 जगाम देवदेवस्य शेषस्य चरणान्तिकम् BhP_06.16.030/1 मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम् BhP_06.16.030/2 प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् BhP_06.16.031/1 तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणो ऽभ्ययान् मुनिः BhP_06.16.031/2 प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् BhP_06.16.032/1 स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन् मुहुः BhP_06.16.032/2 प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत् तं prasamŬituæ चिरम् BhP_06.16.033/1 ततः समाधाय मनो मनीषया babhëa एतत् प्रतिलब्धवाग् असौ BhP_06.16.033/2 नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् BhP_06.16.034/0 चित्रकेतुरुवाच BhP_06.16.034/1 अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता BhP_06.16.034/2 विजितास्ते ऽपि च भजताम् अकामात्मनां य आत्मदो ऽतिकरुणः BhP_06.16.035/1 तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि BhP_06.16.035/2 विश्वसृजस्ते ऽंशांशास् तत्र मृषा स्पर्धन्ति पृथग् अभिमत्या BhP_06.16.036/1 परमाणुपरममहतोस् त्वमाद्यन्तान्तरवर्ती त्रयविधुरः BhP_06.16.036/2 आदावन्ते ऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तराले ऽपि BhP_06.16.037/1 क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः BhP_06.16.037/2 यत्र पतत्य् अणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः BhP_06.16.038/1 विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् BhP_06.16.038/2 तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् BhP_06.16.039/1 कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि BhP_06.16.039/2 ज्ञानात्मन्य् अगुणमये गुणगणतो ऽस्य द्वन्द्वजालानि BhP_06.16.040/1 जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् BhP_06.16.040/2 निष्किञ्चना ये मुनय आत्मारामा यमुपासते ऽपवर्गाय BhP_06.16.041/1 विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र BhP_06.16.041/2 विषमधिया रचितो यः स ह्य् अविशुद्धः क्षयिष्णुरधर्मबहुलः BhP_06.16.042/1 कः क्षेमो निजपरयोः कियान् वार्थः स्वपरद्रुहा धर्मेण BhP_06.16.042/2 स्वद्रोहात् तव कोपः parasampŬayà च तथाधर्मः BhP_06.16.043/1 न व्यभिचरति तवेक्षा यया ह्य् अभिहितो भागवतो धर्मः BhP_06.16.043/2 स्थिरचरसत्त्वकदम्बेष्व् अपृथग्धियो यमुपासते त्वार्याः BhP_06.16.044/1 न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः BhP_06.16.044/2 यन्नाम सकृच् छ्रवणात् पुक्कशो ऽपि विमुच्यते संसारात् BhP_06.16.045/1 अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः BhP_06.16.045/2 सुरऋषिणा यत् कथितं तावकेन कथमन्यथा भवति BhP_06.16.046/1 विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् BhP_06.16.046/2 विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः BhP_06.16.047/1 नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय BhP_06.16.047/2 दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय BhP_06.16.048/1 यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति BhP_06.16.048/2 यं चेकितानमनु चित्तय उच्चकन्ति BhP_06.16.048/3 भूमण्डलं सर्षपायति यस्य मूर्ध्नि BhP_06.16.048/4 तस्मै नमो भगवते ऽस्तु सहस्रमूर्ध्ने BhP_06.16.049/0 श्रीशुक उवाच BhP_06.16.049/1 संस्तुतो भगवान् evamanantastamabhëata BhP_06.16.049/2 विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह BhP_06.16.050/0 श्रीभगवान् उवाच BhP_06.16.050/1 यन् नारदाङ्गिरोभ्यां ते व्याहृतं मे ऽनुशासनम् BhP_06.16.050/2 संसिद्धो ऽसि तया राजन् विद्यया दर्शनाच् च मे BhP_06.16.051/1 अहं वै सर्वभूतानि भूतात्मा भूतभावनः BhP_06.16.051/2 शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू BhP_06.16.052/1 लोके विततमात्मानं लोकं चात्मनि सन्ततम् BhP_06.16.052/2 उभयं च मया व्याप्तं मयि चैवोभयं कृतम् BhP_06.16.053/1 यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि BhP_06.16.053/2 आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः BhP_06.16.054/1 एवं जागरणादीनि जीवस्थानानि चात्मनः BhP_06.16.054/2 मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् BhP_06.16.055/1 येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा BhP_06.16.055/2 सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् BhP_06.16.056/1 उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः BhP_06.16.056/2 अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम् BhP_06.16.057/1 यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः BhP_06.16.057/2 ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः BhP_06.16.058/1 लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् BhP_06.16.058/2 आत्मानं यो न बुद्ध्येत न क्वचित् क्षेममाप्नुयात् BhP_06.16.059/1 स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् BhP_06.16.059/2 अभयं चाप्य् अनीहायां सङ्कल्पाद्विरमेत् कविः BhP_06.16.060/1 सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः BhP_06.16.060/2 ततो ऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च BhP_06.16.061/1 एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् BhP_06.16.061/2 आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् BhP_06.16.062/1 दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा BhP_06.16.062/2 ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् BhP_06.16.063/1 एतावान् एव मनुजैर्योगनैपुण्यबुद्धिभिः BhP_06.16.063/2 स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैकदर्शनम् BhP_06.16.064/1 त्वमेतच् छ्रद्धया राजन्नप्रमत्तो वचो मम BhP_06.16.064/2 ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि BhP_06.16.065/0 श्रीशुक उवाच BhP_06.16.065/1 आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्गुरुः BhP_06.16.065/2 पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः BhP_06.17.001/0 श्रीशुक उवाच BhP_06.17.001/1 यतश्चान्तर्हितो ऽनन्तस्तस्यै कृत्वा दिशे नमः BhP_06.16.001/2 विद्याधरश्चित्रकेतुश्चचार गगने चरः BhP_06.17.002/1 स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः BhP_06.17.002/2 स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः BhP_06.17.003/1 कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु BhP_06.17.003/2 रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् BhP_06.17.004/1 एकदा स विमानेन विष्णुदत्तेन भास्वता BhP_06.17.004/2 गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः BhP_06.17.005/1 आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि BhP_06.17.005/2 उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके BhP_06.17.006/0 चित्रकेतुरुवाच BhP_06.17.006/1 एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् BhP_06.17.006/2 आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया BhP_06.17.007/1 जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः BhP_06.17.007/2 अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा BhP_06.17.008/1 प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति BhP_06.17.008/2 अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् BhP_06.17.009/0 श्रीशुक उवाच BhP_06.17.009/1 भगवान् अपि तच् छ्रुत्वा प्रहस्यागाधधीर्नृप BhP_06.17.009/2 तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः BhP_06.17.010/1 इत्य् अतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् BhP_06.17.010/2 रुषाह देवी धृष्टाय निर्जितात्माभिमानिने BhP_06.17.011/0 श्रीपार्वत्य् उवाच BhP_06.17.011/1 अयं किमधुना लोके शास्ता दण्डधरः प्रभुः BhP_06.17.011/2 अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् BhP_06.17.012/1 न वेद धर्मं किल पद्मयोनिर् न ब्रह्मपुत्रा भृगुनारदाद्याः BhP_06.17.012/2 न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्य् अतिवर्तिनं हरम् BhP_06.17.013/1 एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् BhP_06.17.013/2 यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः BhP_06.17.014/1 नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् BhP_06.17.014/2 सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् BhP_06.17.015/1 अतः पापीयसीं योनिमासुरीं याहि दुर्मते BhP_06.17.015/2 यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् BhP_06.17.016/0 श्रीशुक उवाच BhP_06.17.016/1 एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः BhP_06.17.016/2 प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत BhP_06.17.017/0 चित्रकेतुरुवाच BhP_06.17.017/1 प्रतिगृह्णामि ते शापमात्मनो ऽञ्जलिनाम्बिके BhP_06.17.017/2 देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत् BhP_06.17.018/1 संसारचक्र एतस्मिञ् जन्तुरज्ञानमोहितः BhP_06.17.018/2 भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा BhP_06.17.019/1 नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः BhP_06.17.019/2 कर्तारं मन्यते ऽत्राज्ञ आत्मानं परमेव च BhP_06.17.020/1 गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः BhP_06.17.020/2 कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा BhP_06.17.021/1 एकः सृजति भूतानि भगवान् आत्ममायया BhP_06.17.021/2 एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः BhP_06.17.022/1 न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः BhP_06.17.022/2 समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः BhP_06.17.023/1 तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय BhP_06.17.023/2 बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये ऽवकल्पते BhP_06.17.024/1 अथ प्रसादये न त्वां शापमोक्षाय भामिनि BhP_06.17.024/2 यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति BhP_06.17.025/0 श्रीशुक उवाच BhP_06.17.025/1 इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम BhP_06.17.025/2 जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः BhP_06.17.026/1 ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् BhP_06.17.026/2 देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् BhP_06.17.027/0 श्रीरुद्र उवाच BhP_06.17.027/1 दृष्टवत्य् असि सुश्रोणि हरेरद्भुतकर्मणः BhP_06.17.027/2 माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् BhP_06.17.028/1 नारायणपराः सर्वे न कुतश्चन बिभ्यति BhP_06.17.028/2 स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः BhP_06.17.029/1 देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया BhP_06.17.029/2 सुखं दुःखं मृतिर्जन्म शापो ऽनुग्रह एव च BhP_06.17.030/1 अविवेककृतः पुंसो ह्य् अर्थभेद इवात्मनि BhP_06.17.030/2 गुणदोषविकल्पश्च भिदेव स्रजिवत् कृतः BhP_06.17.031/1 वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् BhP_06.17.031/2 ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः BhP_06.17.032/1 नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः BhP_06.17.032/2 विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः BhP_06.17.033/1 न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा BhP_06.17.033/2 आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः BhP_06.17.034/1 तस्य चायं महाभागश्चित्रकेतुः प्रियो ऽनुगः BhP_06.17.034/2 सर्वत्र समदृक् शान्तो ह्य् अहं चैवाच्युतप्रियः BhP_06.17.035/1 तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु BhP_06.17.035/2 महापुरुषभक्तेषु शान्तेषु समदर्शिषु BhP_06.17.036/0 श्रीशुक उवाच BhP_06.17.036/1 इति श्रुत्वा भगवतः ÓivasyomÃbhibhëitam BhP_06.17.036/2 बभूव शान्तधी राजन् देवी विगतविस्मया BhP_06.17.037/1 इति भागवतो देव्याः प्रतिशप्तुमलन्तमः BhP_06.17.037/2 मूर्ध्ना स जगृहे शापमेतावत् साधुलक्षणम् BhP_06.17.038/1 जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः BhP_06.17.038/2 वृत्र इत्य् अभिविख्यातो ज्ञानविज्ञानसंयुतः BhP_06.17.039/1 एतत् ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि BhP_06.17.039/2 वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः BhP_06.17.040/1 इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः BhP_06.17.040/2 माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते BhP_06.17.041/1 य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् BhP_06.17.041/2 इतिहासं हरिं स्मृत्वा स याति परमां गतिम् BhP_06.18.001/0 श्रीशुक उवाच BhP_06.18.001/1 पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् BhP_06.18.001/2 अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् BhP_06.18.002/1 सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् BhP_06.18.002/2 आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् BhP_06.18.003/1 धातुः कुहूः सिनीवाली राका चानुमतिस्तथा BhP_06.18.003/2 सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् BhP_06.18.004/1 अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः BhP_06.18.004/2 चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः BhP_06.18.005/1 वाल्मीकिश्च महायोगी वल्मीकादभवत् किल BhP_06.18.005/2 अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी BhP_06.18.006/1 रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् BhP_06.18.006/2 रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् BhP_06.18.007/1 पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् BhP_06.18.007/2 जयन्तमृषभं तात तृतीयं mŬhu«aæ प्रभुः BhP_06.18.008/1 उरुक्रमस्य देवस्य मायावामनरूपिणः BhP_06.18.008/2 कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः BhP_06.18.009/1 तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः BhP_06.18.009/2 पश्चाद्वक्ष्यामहे ऽदित्यां यथैवावततार ह BhP_06.18.010/1 अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते BhP_06.18.010/2 यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च BhP_06.18.011/1 दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ BhP_06.18.011/2 हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ BhP_06.18.012/1 हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी BhP_06.18.012/2 जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् BhP_06.18.013/1 संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च BhP_06.18.013/2 तत्स्वसा सिंहिका नाम राहुं विप्रचितो ऽग्रहीत् BhP_06.18.014/1 शिरो ऽहरद्यस्य हरिश्चक्रेण पिबतो ऽमृतम् BhP_06.18.014/2 संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः BhP_06.18.015/1 ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् BhP_06.18.015/2 यो ऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः BhP_06.18.016/1 अनुह्रादस्य सूर्यायां bëkalo महिषस्तथा BhP_06.18.016/2 विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः BhP_06.18.017/1 बाणज्येष्ठं पुत्रशतमशनायां ततो ऽभवत् BhP_06.18.017/2 तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते BhP_06.18.018/1 बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् BhP_06.18.018/2 यत्पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुरपालकः BhP_06.18.019/1 मरुतश्च दितेः पुत्राश्चत्वारिंशन् नवाधिकाः BhP_06.18.019/2 त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् BhP_06.18.020/0 श्रीराजोवाच BhP_06.18.020/1 कथं त आसुरं भावमपोह्यउत्पत्तिकं गुरो BhP_06.18.020/2 इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः BhP_06.18.021/1 इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह BhP_06.18.021/2 परिज्ञानाय भगवंस्तन् नो व्याख्यातुमर्हसि BhP_06.18.022/0 श्रीसूत उवाच BhP_06.18.022/1 तद्विष्णुरातस्य स बादरायणिर् वचो निशम्यादृतमल्पमर्थवत् BhP_06.18.022/2 सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः BhP_06.18.023/0 श्रीशुक उवाच BhP_06.18.023/1 हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना BhP_06.18.023/2 मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् BhP_06.18.024/1 कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् BhP_06.18.024/2 अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् BhP_06.18.025/1 कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च BhP_06.18.025/2 भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः BhP_06.18.026/1 आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः BhP_06.18.026/2 मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे BhP_06.18.027/1 इति भावेन सा भर्तुराचचारासकृत् प्रियम् BhP_06.18.027/2 शुश्रूषयानुरागेण प्रश्रयेण दमेन च BhP_06.18.028/1 भक्त्या परमया राजन् manoj¤airvalgubhëitai÷ BhP_06.18.028/2 मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः BhP_06.18.029/1 एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया BhP_06.18.029/2 bìhamity आह विवशो न तच् चित्रं हि योषिति BhP_06.18.030/1 विलोक्यैकान्तभूतानि भूतान्य् आदौ प्रजापतिः BhP_06.18.030/2 स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता BhP_06.18.031/1 एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया BhP_06.18.031/2 प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च BhP_06.18.032/0 श्रीकश्यप उवाच BhP_06.18.032/1 वरं वरय वामोरु प्रीतस्ते ऽहमनिन्दिते BhP_06.18.032/2 स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः BhP_06.18.033/1 पतिरेव हि नारीणां दैवतं परमं स्मृतम् BhP_06.18.033/2 मानसः सर्वभूतानां वासुदेवः श्रियः पतिः BhP_06.18.034/1 स एव देवतालिङ्गैर्नामरूपविकल्पितैः BhP_06.18.034/2 इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् BhP_06.18.035/1 तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे BhP_06.18.035/2 यजन्ते ऽनन्यभावेन पतिमात्मानमीश्वरम् BhP_06.18.036/1 सो ऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः BhP_06.18.036/2 तं ते सम्पादये काममसतीनां सुदुर्लभम् BhP_06.18.037/0 दितिरुवाच BhP_06.18.037/1 वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे BhP_06.18.037/2 अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ BhP_06.18.038/1 निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत BhP_06.18.038/2 अहो अधर्मः सुमहान् अद्य मे समुपस्थितः BhP_06.18.039/1 अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया BhP_06.18.039/2 गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् BhP_06.18.040/1 को ऽतिक्रमो ऽनुवर्तन्त्याः स्वभावमिह योषितः BhP_06.18.040/2 धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः BhP_06.18.041/1 शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् BhP_06.18.041/2 हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् BhP_06.18.042/1 न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् BhP_06.18.042/2 पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च BhP_06.18.043/1 प्रतिश्रुतं ददामीति वचस्तन् न मृषा भवेत् BhP_06.18.043/2 वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते BhP_06.18.044/1 इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन BhP_06.18.044/2 उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् BhP_06.18.045/0 श्रीकश्यप उवाच BhP_06.18.045/1 पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः BhP_06.18.045/2 संवत्सरं व्रतमिदं यद्य् अञ्जो धारयिष्यसि BhP_06.18.046/0 दितिरुवाच BhP_06.18.046/1 धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे BhP_06.18.046/2 यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत BhP_06.18.047/0 श्रीकश्यप उवाच BhP_06.18.047/1 न हिंस्याद्भूतजातानि न शपेन् नानृतं वदेत् BhP_06.18.047/2 न छिन्द्यान् नखरोमाणि न स्पृशेद्यदमङ्गलम् BhP_06.18.048/1 नाप्सु स्नायान् न कुप्येत न sambhëeta दुर्जनैः BhP_06.18.048/2 न वसीताधौतवासः स्रजं च विधृतां क्वचित् BhP_06.18.049/1 नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् BhP_06.18.049/2 भुञ्जीतोदक्यया दृष्टं पिबेन् näjalinà त्वपः BhP_06.18.050/1 नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा BhP_06.18.050/2 अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् BhP_06.18.051/1 नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः BhP_06.18.051/2 शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः BhP_06.18.052/1 धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता BhP_06.18.052/2 पूजयेत् प्रातराशात् प्राग् goviprä श्रियमच्युतम् BhP_06.18.053/1 स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः BhP_06.18.053/2 पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम् BhP_06.18.054/1 सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् BhP_06.18.054/2 धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः BhP_06.18.055/1 bìhamity अभ्युपेत्याथ दिती राजन् महामनाः BhP_06.18.055/2 कश्यपाद्गर्भमाधत्त व्रतं cäjo दधार सा BhP_06.18.056/1 मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद BhP_06.18.056/2 शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः BhP_06.18.057/1 नित्यं वनात् सुमनसः फलमूलसमित्कुशान् BhP_06.18.057/2 पत्राङ्कुरमृदो ऽपश्च काले काल उपाहरत् BhP_06.18.058/1 एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप BhP_06.18.058/2 प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः BhP_06.18.059/1 नाध्यगच्छद्व्रतच्छिद्रं तत्परो ऽथ महीपते BhP_06.18.059/2 चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्विह BhP_06.18.060/1 एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता BhP_06.18.060/2 अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता BhP_06.18.061/1 लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः BhP_06.18.061/2 दितेः प्रविष्ट उदरं योगेशो योगमायया BhP_06.18.062/1 चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् BhP_06.18.062/2 रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः BhP_06.18.063/1 तमूचुः पाट्यमानास्ते सर्वे präjalayo नृप BhP_06.18.063/2 किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव BhP_06.18.064/1 मा भैष्ट भ्रातरो मह्यं यूयमित्य् आह कौशिकः BhP_06.18.064/2 अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान् BhP_06.18.065/1 न ममार दितेर्गर्भः श्रीनिवासानुकम्पया BhP_06.18.065/2 बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् BhP_06.18.066/1 सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् BhP_06.18.066/2 संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः BhP_06.18.067/1 सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतो ऽभवन् BhP_06.18.067/2 व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः BhP_06.18.068/1 दितिरुत्थाय ददृशे कुमारान् अनलप्रभान् BhP_06.18.068/2 इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता BhP_06.18.069/1 अथेन्द्रमाह ताताहमादित्यानां भयावहम् BhP_06.18.069/2 अपत्यमिच्छन्त्य् अचरं व्रतमेतत् सुदुष्करम् BhP_06.18.070/1 एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् BhP_06.18.070/2 यदि ते विदितं पुत्र सत्यं कथय मा मृषा BhP_06.18.071/0 इन्द्र उवाच BhP_06.18.071/1 अम्ब ते ऽहं व्यवसितमुपधार्यागतो ऽन्तिकम् BhP_06.18.071/2 लब्धान्तरो ऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् BhP_06.18.072/1 कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः BhP_06.18.072/2 ते ऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे BhP_06.18.073/1 ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया BhP_06.18.073/2 महापुरुषपूजायाः सिद्धिः काप्य् आनुषङ्गिणी BhP_06.18.074/1 आराधनं भगवत ईहमाना निराशिषः BhP_06.18.074/2 ये तु नेच्छन्त्य् अपि परं ते स्वार्थकुशलाः स्मृताः BhP_06.18.075/1 आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् BhP_06.18.075/2 को वृणीत गुणस्पर्शं बुधः स्यान् नरके ऽपि यत् BhP_06.18.076/1 तदिदं मम दौर्जन्यं बालिशस्य महीयसि BhP_06.18.076/2 क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः BhP_06.18.077/0 श्रीशुक उवाच BhP_06.18.077/1 इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया BhP_06.18.077/2 मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः BhP_06.18.078/1 एवं ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि BhP_06.18.078/2 मङ्गलं मरुतां जन्म किं भूयः कथयामि ते BhP_06.19.001/0 श्रीराजोवाच BhP_06.19.001/1 व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् BhP_06.19.001/2 तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति BhP_06.19.002/0 श्रीशुक उवाच BhP_06.19.002/1 शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया BhP_06.19.002/2 आरभेत व्रतमिदं सार्वकामिकमादितः BhP_06.19.003/1 निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च BhP_06.19.003/2 स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे BhP_06.19.003/3 पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह BhP_06.19.004/1 अलं ते निरपेक्षाय पूर्णकाम नमो ऽस्तु ते BhP_06.19.004/2 महाविभूतिपतये नमः सकलसिद्धये BhP_06.19.005/1 यथा त्वं कृपया भूत्या तेजसा महिमौजसा BhP_06.19.005/2 जुष्ट ईश गुणैः सर्वैस्ततो ऽसि भगवान् प्रभुः BhP_06.19.006/1 विष्णुपत्नि महामाये महापुरुषलक्षणे BhP_06.19.006/2 प्रीयेथा मे महाभागे लोकमातर्नमो ऽस्तु ते BhP_06.19.007/1 ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् BhP_06.19.008/1 हविःशेषं च जुहुयादनले द्वादशाहुतीः BhP_06.19.008/2 ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति BhP_06.19.009/1 श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ BhP_06.19.009/2 भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्वसम्पदः BhP_06.19.010/1 प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा BhP_06.19.010/2 दशवारं जपेन् मन्त्रं ततः स्तोत्रमुदीरयेत् BhP_06.19.011/1 युवां तु विश्वस्य विभू जगतः कारणं परम् BhP_06.19.011/2 इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया BhP_06.19.012/1 तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः BhP_06.19.012/2 त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् BhP_06.19.013/1 गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् BhP_06.19.013/2 त्वं हि सर्वशरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः BhP_06.19.013/3 नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः BhP_06.19.014/1 यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ BhP_06.19.014/2 तथा म उत्तमश्लोक सन्तु सत्या महाशिषः BhP_06.19.015/1 इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह BhP_06.19.015/2 तन् निःसार्योपहरणं दत्त्वाचमनमर्चयेत् BhP_06.19.016/1 ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा BhP_06.19.016/2 यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् BhP_06.19.017/1 पतिं च परया भक्त्या महापुरुषचेतसा BhP_06.19.017/2 प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः BhP_06.19.017/3 बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च BhP_06.19.018/1 कृतमेकतरेणापि दम्पत्योरुभयोरपि BhP_06.19.018/2 पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः BhP_06.19.019/1 विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन BhP_06.19.019/2 विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः BhP_06.19.019/3 अर्चेदहरहर्भक्त्या देवं नियममास्थिता BhP_06.19.020/1 उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः BhP_06.19.020/2 अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये BhP_06.19.021/1 एतेन पूजाविधिना मासान् द्वादश हायनम् BhP_06.19.021/2 नीत्वाथोपरमेत् साध्वी कार्तिके चरमे ऽहनि BhP_06.19.022/1 श्वोभूते ऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् BhP_06.19.022/2 पयःशृतेन जुहुयाच् चरुणा सह सर्पिषा BhP_06.19.022/3 पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः BhP_06.19.023/1 आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः BhP_06.19.023/2 प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया BhP_06.19.024/1 आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः BhP_06.19.024/2 दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् BhP_06.19.025/1 एतच् चरित्वा विधिवद्व्रतं विभोर् अभीप्सितार्थं लभते पुमान् इह BhP_06.19.025/2 स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् BhP_06.19.026/1 कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् BhP_06.19.026/2 मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् BhP_06.19.027/1 विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् BhP_06.19.027/2 एतत् पठन्नभ्युदये च कर्मण्य् अनन्ततृप्तिः पितृदेवतानाम् BhP_06.19.028/1 तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च BhP_06.19.028/2 राजन् महन् मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते