ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_06.01.001/0 ÷rãparãkùiduvàca BhP_06.01.001/1 nivçttimàrgaþ kathita àdau bhagavatà yathà BhP_06.01.001/2 kramayogopalabdhena brahmaõà yadasaüsçtiþ BhP_06.01.002/1 pravçttilakùaõa÷caiva traiguõyaviùayo mune BhP_06.01.002/2 yo 'sàvalãnaprakçterguõasargaþ punaþ punaþ BhP_06.01.003/1 adharmalakùaõà nànà narakà÷cànuvarõitàþ BhP_06.01.003/2 manvantara÷ca vyàkhyàta àdyaþ svàyambhuvo yataþ BhP_06.01.004/1 priyavratottànapadorvaü÷astaccaritàni ca BhP_06.01.004/2 dvãpavarùasamudràdri nadyudyànavanaspatãn BhP_06.01.005/1 dharàmaõóalasaüsthànaü bhàgalakùaõamànataþ BhP_06.01.005/2 jyotiùàü vivaràõàü ca yathedamasçjadvibhuþ BhP_06.01.006/1 adhuneha mahàbhàga yathaiva narakàn naraþ BhP_06.01.006/2 nànograyàtanàn neyàt tan me vyàkhyàtumarhasi BhP_06.01.007/0 ÷rã÷uka uvàca BhP_06.01.007/1 na cedihaivàpacitiü yathàühasaþ kçtasya kuryàn manauktapàõibhiþ BhP_06.01.007/2 dhruvaü sa vai pretya narakàn upaiti ye kãrtità me bhavatastigmayàtanàþ BhP_06.01.008/1 tasmàt puraivà÷viha pàpaniùkçtau yateta mçtyoravipadyatàtmanà BhP_06.01.008/2 doùasya dçùñvà gurulàghavaü yathà bhiùak cikitseta rujàü nidànavit BhP_06.01.009/0 ÷rãràjovàca BhP_06.01.009/1 dçùña÷rutàbhyàü yat pàpaü jànannapy àtmano 'hitam BhP_06.01.009/2 karoti bhåyo viva÷aþ pràya÷cittamatho katham BhP_06.01.010/1 kvacin nivartate 'bhadràt kvacic carati tat punaþ BhP_06.01.010/2 pràya÷cittamatho 'pàrthaü manye ku¤jara÷aucavat BhP_06.01.011/0 ÷rãbàdaràyaõiruvàca BhP_06.01.011/1 karmaõà karmanirhàro na hy àtyantika iùyate BhP_06.01.011/2 avidvadadhikàritvàt pràya÷cittaü vimar÷anam BhP_06.01.012/1 nà÷nataþ pathyamevànnaü vyàdhayo 'bhibhavanti hi BhP_06.01.012/2 evaü niyamakçdràjan ÷anaiþ kùemàya kalpate BhP_06.01.013/1 tapasà brahmacaryeõa ÷amena ca damena ca BhP_06.01.013/2 tyàgena satya÷aucàbhyàü yamena niyamena và BhP_06.01.014/1 dehavàgbuddhijaü dhãrà dharmaj¤àþ ÷raddhayànvitàþ BhP_06.01.014/2 kùipanty aghaü mahadapi veõugulmamivànalaþ BhP_06.01.015/1 kecit kevalayà bhaktyà vàsudevaparàyaõàþ BhP_06.01.015/2 aghaü dhunvanti kàrtsnyena nãhàramiva bhàskaraþ BhP_06.01.016/1 na tathà hy aghavàn ràjan påyeta tapàadibhiþ BhP_06.01.016/2 yathà kçùõàrpitapràõastatpuruùaniùevayà BhP_06.01.017/1 sadhrãcãno hy ayaü loke panthàþ kùemo 'kutobhayaþ BhP_06.01.017/2 su÷ãlàþ sàdhavo yatra nàràyaõaparàyaõàþ BhP_06.01.018/1 pràya÷cittàni cãrõàni nàràyaõaparàïmukham BhP_06.01.018/2 na niùpunanti ràjendra suràkumbhamivàpagàþ BhP_06.01.019/1 sakçn manaþ kçùõapadàravindayor nive÷itaü tadguõaràgi yairiha BhP_06.01.019/2 na te yamaü pà÷abhçta÷ca tadbhañàn svapne 'pi pa÷yanti hi cãrõaniùkçtàþ BhP_06.01.020/1 atra codàharantãmamitihàsaü puràtanam BhP_06.01.020/2 dåtànàü viùõuyamayoþ saüvàdastaü nibodha me BhP_06.01.021/1 kànyakubje dvijaþ ka÷ciddàsãpatirajàmilaþ BhP_06.01.021/2 nàmnà naùñasadàcàro dàsyàþ saüsargadåùitaþ BhP_06.01.022/1 bandyakùaiþ kaitavai÷cauryairgarhitàü vçttimàsthitaþ BhP_06.01.022/2 bibhrat kuñumbama÷uciryàtayàmàsa dehinaþ BhP_06.01.023/1 evaü nivasatastasya làlayànasya tatsutàn BhP_06.01.023/2 kàlo 'tyagàn mahàn ràjannaùñà÷ãtyàyuùaþ samàþ BhP_06.01.024/1 tasya pravayasaþ putrà da÷a teùàü tu yo 'vamaþ BhP_06.01.024/2 bàlo nàràyaõo nàmnà pitro÷ca dayito bhç÷am BhP_06.01.025/1 sa baddhahçdayastasminnarbhake kalabhàùiõi BhP_06.01.025/2 nirãkùamàõastallãlàü mumude jarañho bhç÷am BhP_06.01.026/1 bhu¤jànaþ prapiban khàdan bàlakaü snehayantritaþ BhP_06.01.026/2 bhojayan pàyayan måóho na vedàgatamantakam BhP_06.01.027/1 sa evaü vartamàno 'j¤o mçtyukàla upasthite BhP_06.01.027/2 matiü cakàra tanaye bàle nàràyaõàhvaye BhP_06.01.028/1 sa pà÷ahastàüstrãn dçùñvà puruùàn atidàruõàn BhP_06.01.028/2 vakratuõóàn årdhvaromõa àtmànaü netumàgatàn BhP_06.01.029/1 dåre krãóanakàsaktaü putraü nàràyaõàhvayam BhP_06.01.029/2 plàvitena svareõoccairàjuhàvàkulendriyaþ BhP_06.01.030/1 ni÷amya mriyamàõasya mukhato harikãrtanam BhP_06.01.030/2 bharturnàma mahàràja pàrùadàþ sahasàpatan BhP_06.01.031/1 vikarùato 'ntarhçdayàddàsãpatimajàmilam BhP_06.01.031/2 yamapreùyàn viùõudåtà vàrayàmàsurojasà BhP_06.01.032/1 åcurniùedhitàstàüste vaivasvatapuraþsaràþ BhP_06.01.032/2 ke yåyaü pratiùeddhàro dharmaràjasya ÷àsanam BhP_06.01.033/1 kasya và kuta àyàtàþ kasmàdasya niùedhatha BhP_06.01.033/2 kiü devà upadevà yà yåyaü kiü siddhasattamàþ BhP_06.01.034/1 sarve padmapalà÷àkùàþ pãtakau÷eyavàsasaþ BhP_06.01.034/2 kirãñinaþ kuõóalino lasatpuùkaramàlinaþ BhP_06.01.035/1 sarve ca nåtnavayasaþ sarve càrucaturbhujàþ BhP_06.01.035/2 dhanurniùaïgàsigadà ÷aïkhacakràmbuja÷riyaþ BhP_06.01.036/1 di÷o vitimiràlokàþ kurvantaþ svena tejasà BhP_06.01.036/2 kimarthaü dharmapàlasya kiïkaràn no niùedhatha BhP_06.01.037/0 ÷rã÷uka uvàca BhP_06.01.037/1 ity ukte yamadåtaiste vàsudevoktakàriõaþ BhP_06.01.037/2 tàn pratyåcuþ prahasyedaü meghanirhràdayà girà BhP_06.01.038/0 ÷rãviùõudåtà åcuþ BhP_06.01.038/1 yåyaü vai dharmaràjasya yadi nirde÷akàriõaþ BhP_06.01.038/2 bråta dharmasya nastattvaü yac càdharmasya lakùaõam BhP_06.01.039/1 kathaü sviddhriyate daõóaþ kiü vàsya sthànamãpsitam BhP_06.01.039/2 daõóyàþ kiü kàriõaþ sarve àho svit katicin nçõàm BhP_06.01.040/0 yamadåtà åcuþ BhP_06.01.040/1 vedapraõihito dharmo hy adharmastadviparyayaþ BhP_06.01.040/2 vedo nàràyaõaþ sàkùàt svayambhåriti ÷u÷ruma BhP_06.01.041/1 yena svadhàmny amã bhàvà rajaþsattvatamomayàþ BhP_06.01.041/2 guõanàmakriyàråpairvibhàvyante yathàtatham BhP_06.01.042/1 såryo 'gniþ khaü maruddevaþ somaþ sandhyàhanã di÷aþ BhP_06.01.042/2 kaü kuþ svayaü dharma iti hy ete daihyasya sàkùiõaþ BhP_06.01.043/1 etairadharmo vij¤àtaþ sthànaü daõóasya yujyate BhP_06.01.043/2 sarve karmànurodhena daõóamarhanti kàriõaþ BhP_06.01.044/1 sambhavanti hi bhadràõi viparãtàni cànaghàþ BhP_06.01.044/2 kàriõàü guõasaïgo 'sti dehavàn na hy akarmakçt BhP_06.01.045/1 yena yàvàn yathàdharmo dharmo veha samãhitaþ BhP_06.01.045/2 sa eva tatphalaü bhuïkte tathà tàvadamutra vai BhP_06.01.046/1 yatheha devapravaràstraividhyamupalabhyate BhP_06.01.046/2 bhåteùu guõavaicitryàt tathànyatrànumãyate BhP_06.01.047/1 vartamàno 'nyayoþ kàlo guõàbhij¤àpako yathà BhP_06.01.047/2 evaü janmànyayoretaddharmàdharmanidar÷anam BhP_06.01.048/1 manasaiva pure devaþ pårvaråpaü vipa÷yati BhP_06.01.048/2 anumãmàüsate 'pårvaü manasà bhagavàn ajaþ BhP_06.01.049/1 yathàj¤astamasà yukta upàste vyaktameva hi BhP_06.01.049/2 na veda pårvamaparaü naùñajanmasmçtistathà BhP_06.01.050/1 pa¤cabhiþ kurute svàrthàn pa¤ca vedàtha pa¤cabhiþ BhP_06.01.050/2 ekastu ùoóa÷ena trãn svayaü saptada÷o '÷nute BhP_06.01.051/1 tadetat ùoóa÷akalaü liïgaü ÷aktitrayaü mahat BhP_06.01.051/2 dhatte 'nusaüsçtiü puüsi harùa÷okabhayàrtidàm BhP_06.01.052/1 dehy aj¤o 'jitaùaóvargo necchan karmàõi kàryate BhP_06.01.052/2 ko÷akàra ivàtmànaü karmaõàcchàdya muhyati BhP_06.01.053/1 na hi ka÷cit kùaõamapi jàtu tiùñhaty akarmakçt BhP_06.01.053/2 kàryate hy ava÷aþ karma guõaiþ svàbhàvikairbalàt BhP_06.01.054/1 labdhvà nimittamavyaktaü vyaktàvyaktaü bhavaty uta BhP_06.01.054/2 yathàyoni yathàbãjaü svabhàvena balãyasà BhP_06.01.055/1 eùa prakçtisaïgena puruùasya viparyayaþ BhP_06.01.055/2 àsãt sa eva na ciràdã÷asaïgàdvilãyate BhP_06.01.056/1 ayaü hi ÷rutasampannaþ ÷ãlavçttaguõàlayaþ BhP_06.01.056/2 dhçtavrato mçdurdàntaþ satyavàï mantravic chuciþ BhP_06.01.057/1 gurvagnyatithivçddhànàü ÷u÷råùuranahaïkçtaþ BhP_06.01.057/2 sarvabhåtasuhçt sàdhurmitavàg anasåyakaþ BhP_06.01.058/1 ekadàsau vanaü yàtaþ pitçsande÷akçddvijaþ BhP_06.01.058/2 àdàya tata àvçttaþ phalapuùpasamitku÷àn BhP_06.01.059/1 dadar÷a kàminaü ka¤cic chådraü saha bhujiùyayà BhP_06.01.059/2 pãtvà ca madhu maireyaü madàghårõitanetrayà BhP_06.01.060/1 mattayà vi÷lathannãvyà vyapetaü nirapatrapam BhP_06.01.060/2 krãóantamanugàyantaü hasantamanayàntike BhP_06.01.061/1 dçùñvà tàü kàmaliptena bàhunà parirambhitàm BhP_06.01.061/2 jagàma hçcchayava÷aü sahasaiva vimohitaþ BhP_06.01.062/1 stambhayannàtmanàtmànaü yàvat sattvaü yathà÷rutam BhP_06.01.062/2 na ÷a÷àka samàdhàtuü mano madanavepitam BhP_06.01.063/1 tannimittasmaravyàja grahagrasto vicetanaþ BhP_06.01.063/2 tàmeva manasà dhyàyan svadharmàdviraràma ha BhP_06.01.064/1 tàmeva toùayàmàsa pitryeõàrthena yàvatà BhP_06.01.064/2 gràmyairmanoramaiþ kàmaiþ prasãdeta yathà tathà BhP_06.01.065/1 vipràü svabhàryàmaprauóhàü kule mahati lambhitàm BhP_06.01.065/2 visasarjàciràt pàpaþ svairiõyàpàïgaviddhadhãþ BhP_06.01.066/1 yatastata÷copaninye nyàyato 'nyàyato dhanam BhP_06.01.066/2 babhàràsyàþ kuñumbinyàþ kuñumbaü mandadhãrayam BhP_06.01.067/1 yadasau ÷àstramullaïghya svairacàry atigarhitaþ BhP_06.01.067/2 avartata ciraü kàlamaghàyura÷ucirmalàt BhP_06.01.068/1 tata enaü daõóapàõeþ sakà÷aü kçtakilbiùam BhP_06.01.068/2 neùyàmo 'kçtanirve÷aü yatra daõóena ÷uddhyati BhP_06.02.001/0 ÷rãbàdaràyaõiruvàca BhP_06.02.001/1 evaü te bhagavaddåtà yamadåtàbhibhàùitam BhP_06.02.001/2 upadhàryàtha tàn ràjan pratyàhurnayakovidàþ BhP_06.02.002/0 ÷rãviùõudåtà åcuþ BhP_06.02.002/1 aho kaùñaü dharmadç÷àmadharmaþ spç÷ate sabhàm BhP_06.02.002/2 yatràdaõóyeùvapàpeùu daõóo yairdhriyate vçthà BhP_06.02.003/1 prajànàü pitaro ye ca ÷àstàraþ sàdhavaþ samàþ BhP_06.02.003/2 yadi syàt teùu vaiùamyaü kaü yànti ÷araõaü prajàþ BhP_06.02.004/1 yadyadàcarati ÷reyàn itarastat tadãhate BhP_06.02.004/2 sa yat pramàõaü kurute lokastadanuvartate BhP_06.02.005/1 yasyàïke ÷ira àdhàya lokaþ svapiti nirvçtaþ BhP_06.02.005/2 svayaü dharmamadharmaü và na hi veda yathà pa÷uþ BhP_06.02.006/1 sa kathaü nyarpitàtmànaü kçtamaitramacetanam BhP_06.02.006/2 visrambhaõãyo bhåtànàü saghçõo dogdhumarhati BhP_06.02.007/1 ayaü hi kçtanirve÷o janmakoñyaühasàmapi BhP_06.02.007/2 yadvyàjahàra viva÷o nàma svastyayanaü hareþ BhP_06.02.008/1 etenaiva hy aghono 'sya kçtaü syàdaghaniùkçtam BhP_06.02.008/2 yadà nàràyaõàyeti jagàda caturakùaram BhP_06.02.009/1 stenaþ suràpo mitradhrug brahmahà gurutalpagaþ BhP_06.02.009/2 strãràjapitçgohantà ye ca pàtakino 'pare BhP_06.02.010/1 sarveùàmapy aghavatàmidameva suniùkçtam BhP_06.02.010/2 nàmavyàharaõaü viùõoryatastadviùayà matiþ BhP_06.02.011/1 na niùkçtairuditairbrahmavàdibhis tathà vi÷uddhyaty aghavàn vratàdibhiþ BhP_06.02.011/2 yathà harernàmapadairudàhçtais taduttama÷lokaguõopalambhakam BhP_06.02.012/1 naikàntikaü taddhi kçte 'pi niùkçte manaþ punardhàvati cedasatpathe BhP_06.02.012/2 tat karmanirhàramabhãpsatàü harer guõànuvàdaþ khalu sattvabhàvanaþ BhP_06.02.013/1 athainaü màpanayata kçtà÷eùàghaniùkçtam BhP_06.02.013/2 yadasau bhagavannàma mriyamàõaþ samagrahãt BhP_06.02.014/1 sàïketyaü pàrihàsyaü và stobhaü helanameva và BhP_06.02.014/2 vaikuõñhanàmagrahaõama÷eùàghaharaü viduþ BhP_06.02.015/1 patitaþ skhalito bhagnaþ sandaùñastapta àhataþ BhP_06.02.015/2 haririty ava÷enàha pumàn nàrhati yàtanàþ BhP_06.02.016/1 guråõàü ca laghånàü ca guråõi ca laghåni ca BhP_06.02.016/2 pràya÷cittàni pàpànàü j¤àtvoktàni maharùibhiþ BhP_06.02.017/1 taistàny aghàni påyante tapodànavratàdibhiþ BhP_06.02.017/2 nàdharmajaü taddhçdayaü tadapã÷àïghrisevayà BhP_06.02.018/1 aj¤ànàdathavà j¤ànàduttama÷lokanàma yat BhP_06.02.018/2 saïkãrtitamaghaü puüso dahededho yathànalaþ BhP_06.02.019/1 yathàgadaü vãryatamamupayuktaü yadçcchayà BhP_06.02.019/2 ajànato 'py àtmaguõaü kuryàn mantro 'py udàhçtaþ BhP_06.02.020/0 ÷rã÷uka uvàca BhP_06.02.020/1 ta evaü suvinirõãya dharmaü bhàgavataü nçpa BhP_06.02.020/2 taü yàmyapà÷àn nirmucya vipraü mçtyoramåmucan BhP_06.02.021/1 iti pratyudità yàmyà dåtà yàtvà yamàntikam BhP_06.02.021/2 yamaràj¤e yathà sarvamàcacakùurarindama BhP_06.02.022/1 dvijaþ pà÷àdvinirmukto gatabhãþ prakçtiü gataþ BhP_06.02.022/2 vavande ÷irasà viùõoþ kiïkaràn dar÷anotsavaþ BhP_06.02.023/1 taü vivakùumabhipretya mahàpuruùakiïkaràþ BhP_06.02.023/2 sahasà pa÷yatastasya tatràntardadhire 'nagha BhP_06.02.024/1 ajàmilo 'py athàkarõya dåtànàü yamakçùõayoþ BhP_06.02.024/2 dharmaü bhàgavataü ÷uddhaü traivedyaü ca guõà÷rayam BhP_06.02.025/1 bhaktimàn bhagavaty à÷u màhàtmya÷ravaõàddhareþ BhP_06.02.025/2 anutàpo mahàn àsãt smarato '÷ubhamàtmanaþ BhP_06.02.026/1 aho me paramaü kaùñamabhådavijitàtmanaþ BhP_06.02.026/2 yena viplàvitaü brahma vçùalyàü jàyatàtmanà BhP_06.02.027/1 dhiï màü vigarhitaü sadbhirduùkçtaü kulakajjalam BhP_06.02.027/2 hitvà bàlàü satãü yo 'haü suràpãmasatãmagàm BhP_06.02.028/1 vçddhàvanàthau pitarau nànyabandhå tapasvinau BhP_06.02.028/2 aho mayàdhunà tyaktàvakçtaj¤ena nãcavat BhP_06.02.029/1 so 'haü vyaktaü patiùyàmi narake bhç÷adàruõe BhP_06.02.029/2 dharmaghnàþ kàmino yatra vindanti yamayàtanàþ BhP_06.02.030/1 kimidaü svapna àho svit sàkùàddçùñamihàdbhutam BhP_06.02.030/2 kva yàtà adya te ye màü vyakarùan pà÷apàõayaþ BhP_06.02.031/1 atha te kva gatàþ siddhà÷catvàra÷càrudar÷anàþ BhP_06.02.031/2 vyàmocayan nãyamànaü baddhvà pà÷airadho bhuvaþ BhP_06.02.032/1 athàpi me durbhagasya vibudhottamadar÷ane BhP_06.02.032/2 bhavitavyaü maïgalena yenàtmà me prasãdati BhP_06.02.033/1 anyathà mriyamàõasya nà÷ucervçùalãpateþ BhP_06.02.033/2 vaikuõñhanàmagrahaõaü jihvà vaktumihàrhati BhP_06.02.034/1 kva càhaü kitavaþ pàpo brahmaghno nirapatrapaþ BhP_06.02.034/2 kva ca nàràyaõety etadbhagavannàma maïgalam BhP_06.02.035/1 so 'haü tathà yatiùyàmi yatacittendriyànilaþ BhP_06.02.035/2 yathà na bhåya àtmànamandhe tamasi majjaye BhP_06.02.036/1 vimucya tamimaü bandhamavidyàkàmakarmajam BhP_06.02.036/2 sarvabhåtasuhçc chànto maitraþ karuõa àtmavàn BhP_06.02.037/1 mocaye grastamàtmànaü yoùinmayyàtmamàyayà BhP_06.02.037/2 vikrãóito yayaivàhaü krãóàmçga ivàdhamaþ BhP_06.02.038/1 mamàhamiti dehàdau hitvàmithyàrthadhãrmatim BhP_06.02.038/2 dhàsye mano bhagavati ÷uddhaü tatkãrtanàdibhiþ BhP_06.02.039/0 ÷rã÷uka uvàca BhP_06.02.039/1 iti jàtasunirvedaþ kùaõasaïgena sàdhuùu BhP_06.02.039/2 gaïgàdvàramupeyàya muktasarvànubandhanaþ BhP_06.02.040/1 sa tasmin devasadana àsãno yogamàsthitaþ BhP_06.02.040/2 pratyàhçtendriyagràmo yuyoja mana àtmani BhP_06.02.041/1 tato guõebhya àtmànaü viyujyàtmasamàdhinà BhP_06.02.041/2 yuyuje bhagavaddhàmni brahmaõy anubhavàtmani BhP_06.02.042/1 yarhy upàratadhãstasminnadràkùãt puruùàn puraþ BhP_06.02.042/2 upalabhyopalabdhàn pràg vavande ÷irasà dvijaþ BhP_06.02.043/1 hitvà kalevaraü tãrthe gaïgàyàü dar÷anàdanu BhP_06.02.043/2 sadyaþ svaråpaü jagçhe bhagavatpàr÷vavartinàm BhP_06.02.044/1 sàkaü vihàyasà vipro mahàpuruùakiïkaraiþ BhP_06.02.044/2 haimaü vimànamàruhya yayau yatra ÷riyaþ patiþ BhP_06.02.045/1 evaü sa viplàvitasarvadharmà dàsyàþ patiþ patito garhyakarmaõà BhP_06.02.045/2 nipàtyamàno niraye hatavrataþ sadyo vimukto bhagavannàma gçhõan BhP_06.02.046/1 nàtaþ paraü karmanibandhakçntanaü mumukùatàü tãrthapadànukãrtanàt BhP_06.02.046/2 na yat punaþ karmasu sajjate mano rajastamobhyàü kalilaü tato 'nyathà BhP_06.02.047/1 ya etaü paramaü guhyamitihàsamaghàpaham BhP_06.02.047/2 ÷çõuyàc chraddhayà yukto ya÷ca bhaktyànukãrtayet BhP_06.02.048/1 na vai sa narakaü yàti nekùito yamakiïkaraiþ BhP_06.02.048/2 yady apy amaïgalo martyo viùõuloke mahãyate BhP_06.02.049/1 mriyamàõo harernàma gçõan putropacàritam BhP_06.02.049/2 ajàmilo 'py agàddhàma kimuta ÷raddhayà gçõan BhP_06.03.001/0 ÷rãràjovàca BhP_06.03.001/1 ni÷amya devaþ svabhañopavarõitaü pratyàha kiü tàn api dharmaràjaþ BhP_06.03.001/2 evaü hatàj¤o vihatàn muràrer naide÷ikairyasya va÷e jano 'yam BhP_06.03.002/1 yamasya devasya na daõóabhaïgaþ kuta÷canarùe ÷rutapårva àsãt BhP_06.03.002/2 etan mune vç÷cati lokasaü÷ayaü na hi tvadanya iti me vini÷citam BhP_06.03.003/0 ÷rã÷uka uvàca BhP_06.03.003/1 bhagavatpuruùai ràjan yàmyàþ pratihatodyamàþ BhP_06.03.003/2 patiü vij¤àpayàmàsuryamaü saüyamanãpatim BhP_06.03.004/0 yamadåtà åcuþ BhP_06.03.004/1 kati santãha ÷àstàro jãvalokasya vai prabho BhP_06.03.004/2 traividhyaü kurvataþ karma phalàbhivyaktihetavaþ BhP_06.03.005/1 yadi syurbahavo loke ÷àstàro daõóadhàriõaþ BhP_06.03.005/2 kasya syàtàü na và kasya mçtyu÷càmçtameva và BhP_06.03.006/1 kintu ÷àstçbahutve syàdbahånàmiha karmiõàm BhP_06.03.006/2 ÷àstçtvamupacàro hi yathà maõóalavartinàm BhP_06.03.007/1 atastvameko bhåtànàü se÷varàõàmadhã÷varaþ BhP_06.03.007/2 ÷àstà daõóadharo néõàü ÷ubhà÷ubhavivecanaþ BhP_06.03.008/1 tasya te vihito daõóo na loke vartate 'dhunà BhP_06.03.008/2 caturbhiradbhutaiþ siddhairàj¤à te vipralambhità BhP_06.03.009/1 nãyamànaü tavàde÷àdasmàbhiryàtanàgçhàn BhP_06.03.009/2 vyàmocayan pàtakinaü chittvà pà÷àn prasahya te BhP_06.03.010/1 tàüste veditumicchàmo yadi no manyase kùamam BhP_06.03.010/2 nàràyaõety abhihite mà bhairity àyayurdrutam BhP_06.03.011/0 ÷rãbàdaràyaõiruvàca BhP_06.03.011/1 iti devaþ sa àpçùñaþ prajàsaüyamano yamaþ BhP_06.03.011/2 prãtaþ svadåtàn pratyàha smaran pàdàmbujaü hareþ BhP_06.03.012/0 yama uvàca BhP_06.03.012/1 paro madanyo jagatastasthuùa÷ca otaü protaü pañavadyatra vi÷vam BhP_06.03.012/2 yadaü÷ato 'sya sthitijanmanà÷à nasy otavadyasya va÷e ca lokaþ BhP_06.03.013/1 yo nàmabhirvàci janaü nijàyàü badhnàti tantryàmiva dàmabhirgàþ BhP_06.03.013/2 yasmai baliü ta ime nàmakarma nibandhabaddhà÷cakità vahanti BhP_06.03.014/1 ahaü mahendro nirçtiþ pracetàþ somo 'gnirã÷aþ pavano viri¤ciþ BhP_06.03.014/2 àdityavi÷ve vasavo 'tha sàdhyà marudgaõà rudragaõàþ sasiddhàþ BhP_06.03.015/1 anye ca ye vi÷vasçjo 'mare÷à bhçgvàdayo 'spçùñarajastamaskàþ BhP_06.03.015/2 yasyehitaü na viduþ spçùñamàyàþ sattvapradhànà api kiü tato 'nye BhP_06.03.016/1 yaü vai na gobhirmanasàsubhirvà hçdà girà vàsubhçto vicakùate BhP_06.03.016/2 àtmànamantarhçdi santamàtmanàü cakùuryathaivàkçtayastataþ param BhP_06.03.017/1 tasyàtmatantrasya hareradhã÷ituþ parasya màyàdhipatermahàtmanaþ BhP_06.03.017/2 pràyeõa dåtà iha vai manoharà÷ caranti tadråpaguõasvabhàvàþ BhP_06.03.018/1 bhåtàni viùõoþ surapåjitàni durdar÷aliïgàni mahàdbhutàni BhP_06.03.018/2 rakùanti tadbhaktimataþ parebhyo matta÷ca martyàn atha sarvata÷ca BhP_06.03.019/1 dharmaü tu sàkùàdbhagavatpraõãtaü na vai vidurçùayo nàpi devàþ BhP_06.03.019/2 na siddhamukhyà asurà manuùyàþ kuto nu vidyàdharacàraõàdayaþ BhP_06.03.020/1 svayambhårnàradaþ ÷ambhuþ kumàraþ kapilo manuþ BhP_06.03.020/2 prahlàdo janako bhãùmo balirvaiyàsakirvayam BhP_06.03.021/1 dvàda÷aite vijànãmo dharmaü bhàgavataü bhañàþ BhP_06.03.021/2 guhyaü vi÷uddhaü durbodhaü yaü j¤àtvàmçtama÷nute BhP_06.03.022/1 etàvàn eva loke 'smin puüsàü dharmaþ paraþ smçtaþ BhP_06.03.022/2 bhaktiyogo bhagavati tannàmagrahaõàdibhiþ BhP_06.03.023/1 nàmoccàraõamàhàtmyaü hareþ pa÷yata putrakàþ BhP_06.03.023/2 ajàmilo 'pi yenaiva mçtyupà÷àdamucyata BhP_06.03.024/1 etàvatàlamaghanirharaõàya puüsàü BhP_06.03.024/2 saïkãrtanaü bhagavato guõakarmanàmnàm BhP_06.03.024/3 vikru÷ya putramaghavàn yadajàmilo 'pi BhP_06.03.024/4 nàràyaõeti mriyamàõa iyàya muktim BhP_06.03.025/1 pràyeõa veda tadidaü na mahàjano 'yaü BhP_06.03.025/2 devyà vimohitamatirbata màyayàlam BhP_06.03.025/3 trayyàü jaóãkçtamatirmadhupuùpitàyàü BhP_06.03.025/4 vaitànike mahati karmaõi yujyamànaþ BhP_06.03.026/1 evaü vimç÷ya sudhiyo bhagavaty anante BhP_06.03.026/2 sarvàtmanà vidadhate khalu bhàvayogam BhP_06.03.026/3 te me na daõóamarhanty atha yady amãùàü BhP_06.03.026/4 syàt pàtakaü tadapi hanty urugàyavàdaþ BhP_06.03.027/1 te devasiddhaparigãtapavitragàthà BhP_06.03.027/2 ye sàdhavaþ samadç÷o bhagavatprapannàþ BhP_06.03.027/3 tàn nopasãdata harergadayàbhiguptàn BhP_06.03.027/4 naiùàü vayaü na ca vayaþ prabhavàma daõóe BhP_06.03.028/1 tàn ànayadhvamasato vimukhàn mukunda BhP_06.03.028/2 pàdàravindamakarandarasàdajasram BhP_06.03.028/3 niùki¤canaiþ paramahaüsakulairasaïgair BhP_06.03.028/4 juùñàdgçhe nirayavartmani baddhatçùõàn BhP_06.03.029/1 jihvà na vakti bhagavadguõanàmadheyaü BhP_06.03.029/2 ceta÷ca na smarati taccaraõàravindam BhP_06.03.029/3 kçùõàya no namati yacchira ekadàpi BhP_06.03.029/4 tàn ànayadhvamasato 'kçtaviùõukçtyàn BhP_06.03.030/1 tat kùamyatàü sa bhagavàn puruùaþ puràõo BhP_06.03.030/2 nàràyaõaþ svapuruùairyadasat kçtaü naþ BhP_06.03.030/3 svànàmaho na viduùàü racità¤jalãnàü BhP_06.03.030/4 kùàntirgarãyasi namaþ puruùàya bhåmne BhP_06.03.031/1 tasmàt saïkãrtanaü viùõorjaganmaïgalamaühasàm BhP_06.03.031/2 mahatàmapi kauravya viddhy aikàntikaniùkçtam BhP_06.03.032/1 ÷çõvatàü gçõatàü vãryàõy uddàmàni harermuhuþ BhP_06.03.032/2 yathà sujàtayà bhaktyà ÷uddhyen nàtmà vratàdibhiþ BhP_06.03.033/1 kçùõàïghripadmamadhuliõ na punarvisçùña BhP_06.03.033/2 màyàguõeùu ramate vçjinàvaheùu BhP_06.03.033/3 anyastu kàmahata àtmarajaþ pramàrùñum BhP_06.03.033/4 ãheta karma yata eva rajaþ punaþ syàt BhP_06.03.034/1 itthaü svabhartçgaditaü bhagavanmahitvaü BhP_06.03.034/2 saüsmçtya vismitadhiyo yamakiïkaràste BhP_06.03.034/3 naivàcyutà÷rayajanaü prati÷aïkamànà BhP_06.03.034/4 draùñuü ca bibhyati tataþ prabhçti sma ràjan BhP_06.03.035/1 itihàsamimaü guhyaü bhagavàn kumbhasambhavaþ BhP_06.03.035/2 kathayàmàsa malaya àsãno harimarcayan BhP_06.04.001/0 ÷rãràjovàca BhP_06.04.001/1 devàsurançõàü sargo nàgànàü mçgapakùiõàm BhP_06.04.001/2 sàmàsikastvayà prokto yastu svàyambhuve 'ntare BhP_06.04.002/1 tasyaiva vyàsamicchàmi j¤àtuü te bhagavan yathà BhP_06.04.002/2 anusargaü yayà ÷aktyà sasarja bhagavàn paraþ BhP_06.04.003/0 ÷rãsåta uvàca BhP_06.04.003/1 iti sampra÷namàkarõya ràjarùerbàdaràyaõiþ BhP_06.04.003/2 pratinandya mahàyogã jagàda munisattamàþ BhP_06.04.004/0 ÷rã÷uka uvàca BhP_06.04.004/1 yadà pracetasaþ putrà da÷a pràcãnabarhiùaþ BhP_06.04.004/2 antaþsamudràdunmagnà dadç÷urgàü drumairvçtàm BhP_06.04.005/1 drumebhyaþ krudhyamànàste tapodãpitamanyavaþ BhP_06.04.005/2 mukhato vàyumagniü ca sasçjustaddidhakùayà BhP_06.04.006/1 tàbhyàü nirdahyamànàüstàn upalabhya kurådvaha BhP_06.04.006/2 ràjovàca mahàn somo manyuü pra÷amayanniva BhP_06.04.007/1 na drumebhyo mahàbhàgà dãnebhyo drogdhumarhatha BhP_06.04.007/2 vivardhayiùavo yåyaü prajànàü patayaþ smçtàþ BhP_06.04.008/1 aho prajàpatipatirbhagavàn hariravyayaþ BhP_06.04.008/2 vanaspatãn oùadhã÷ca sasarjorjamiùaü vibhuþ BhP_06.04.009/1 annaü caràõàmacarà hy apadaþ pàdacàriõàm BhP_06.04.009/2 ahastà hastayuktànàü dvipadàü ca catuùpadaþ BhP_06.04.010/1 yåyaü ca pitrànvàdiùñà devadevena cànaghàþ BhP_06.04.010/2 prajàsargàya hi kathaü vçkùàn nirdagdhumarhatha BhP_06.04.011/1 àtiùñhata satàü màrgaü kopaü yacchata dãpitam BhP_06.04.011/2 pitrà pitàmahenàpi juùñaü vaþ prapitàmahaiþ BhP_06.04.012/1 tokànàü pitarau bandhå dç÷aþ pakùma striyàþ patiþ BhP_06.04.012/2 patiþ prajànàü bhikùåõàü gçhy aj¤ànàü budhaþ suhçt BhP_06.04.013/1 antardeheùu bhåtànàmàtmàste harirã÷varaþ BhP_06.04.013/2 sarvaü taddhiùõyamãkùadhvamevaü vastoùito hy asau BhP_06.04.014/1 yaþ samutpatitaü deha àkà÷àn manyumulbaõam BhP_06.04.014/2 àtmajij¤àsayà yacchet sa guõàn ativartate BhP_06.04.015/1 alaü dagdhairdrumairdãnaiþ khilànàü ÷ivamastu vaþ BhP_06.04.015/2 vàrkùã hy eùà varà kanyà patnãtve pratigçhyatàm BhP_06.04.016/1 ity àmantrya varàrohàü kanyàmàpsarasãü nçpa BhP_06.04.016/2 somo ràjà yayau dattvà te dharmeõopayemire BhP_06.04.017/1 tebhyastasyàü samabhavaddakùaþ pràcetasaþ kila BhP_06.04.017/2 yasya prajàvisargeõa lokà àpåritàstrayaþ BhP_06.04.018/1 yathà sasarja bhåtàni dakùo duhitçvatsalaþ BhP_06.04.018/2 retasà manasà caiva tan mamàvahitaþ ÷çõu BhP_06.04.019/1 manasaivàsçjat pårvaü prajàpatirimàþ prajàþ BhP_06.04.019/2 devàsuramanuùyàdãn nabhaþsthalajalaukasaþ BhP_06.04.020/1 tamabçühitamàlokya prajàsargaü prajàpatiþ BhP_06.04.020/2 vindhyapàdàn upavrajya so 'caradduùkaraü tapaþ BhP_06.04.021/1 tatràghamarùaõaü nàma tãrthaü pàpaharaü param BhP_06.04.021/2 upaspç÷yànusavanaü tapasàtoùayaddharim BhP_06.04.022/1 astauùãddhaüsaguhyena bhagavantamadhokùajam BhP_06.04.022/2 tubhyaü tadabhidhàsyàmi kasyàtuùyadyathà hariþ BhP_06.04.023/0 ÷rãprajàpatiruvàca BhP_06.04.023/1 namaþ paràyàvitathànubhåtaye guõatrayàbhàsanimittabandhave BhP_06.04.023/2 adçùñadhàmne guõatattvabuddhibhir nivçttamànàya dadhe svayambhuve BhP_06.04.024/1 na yasya sakhyaü puruùo 'vaiti sakhyuþ sakhà vasan saüvasataþ pure 'smin BhP_06.04.024/2 guõo yathà guõino vyaktadçùñes tasmai mahe÷àya namaskaromi BhP_06.04.025/1 deho 'savo 'kùà manavo bhåtamàtràm àtmànamanyaü ca viduþ paraü yat BhP_06.04.025/2 sarvaü pumàn veda guõàü÷ca tajj¤o na veda sarvaj¤amanantamãóe BhP_06.04.026/1 yadoparàmo manaso nàmaråpa råpasya dçùñasmçtisampramoùàt BhP_06.04.026/2 ya ãyate kevalayà svasaüsthayà haüsàya tasmai ÷ucisadmane namaþ BhP_06.04.027/1 manãùiõo 'ntarhçdi sannive÷itaü sva÷aktibhirnavabhi÷ca trivçdbhiþ BhP_06.04.027/2 vahniü yathà dàruõi pà¤cada÷yaü manãùayà niùkarùanti gåóham BhP_06.04.028/1 sa vai mamà÷eùavi÷eùamàyà niùedhanirvàõasukhànubhåtiþ BhP_06.04.028/2 sa sarvanàmà sa ca vi÷varåpaþ prasãdatàmaniruktàtma÷aktiþ BhP_06.04.029/1 yadyan niruktaü vacasà niråpitaü dhiyàkùabhirvà manasota yasya BhP_06.04.029/2 mà bhåt svaråpaü guõaråpaü hi tat tat sa vai guõàpàyavisargalakùaõaþ BhP_06.04.030/1 yasmin yato yena ca yasya yasmai yadyo yathà kurute kàryate ca BhP_06.04.030/2 paràvareùàü paramaü pràk prasiddhaü tadbrahma taddheturananyadekam BhP_06.04.031/1 yacchaktayo vadatàü vàdinàü vai vivàdasaüvàdabhuvo bhavanti BhP_06.04.031/2 kurvanti caiùàü muhuràtmamohaü tasmai namo 'nantaguõàya bhåmne BhP_06.04.032/1 astãti nàstãti ca vastuniùñhayor ekasthayorbhinnaviruddhadharmaõoþ BhP_06.04.032/2 avekùitaü ki¤cana yogasàïkhyayoþ samaü paraü hy anukålaü bçhat tat BhP_06.04.033/1 yo 'nugrahàrthaü bhajatàü pàdamålam anàmaråpo bhagavàn anantaþ BhP_06.04.033/2 nàmàni råpàõi ca janmakarmabhir bheje sa mahyaü paramaþ prasãdatu BhP_06.04.034/1 yaþ pràkçtairj¤ànapathairjanànàü yathà÷ayaü dehagato vibhàti BhP_06.04.034/2 yathànilaþ pàrthivamà÷rito guõaü sa ã÷varo me kurutàü manoratham BhP_06.04.035/0 ÷rã÷uka uvàca BhP_06.04.035/1 iti stutaþ saüstuvataþ sa tasminnaghamarùaõe BhP_06.04.035/2 pràduràsãt kuru÷reùñha bhagavàn bhaktavatsalaþ BhP_06.04.036/1 kçtapàdaþ suparõàüse pralambàùñamahàbhujaþ BhP_06.04.036/2 cakra÷aïkhàsicarmeùu dhanuþpà÷agadàdharaþ BhP_06.04.037/1 pãtavàsà ghana÷yàmaþ prasannavadanekùaõaþ BhP_06.04.037/2 vanamàlànivãtàïgo lasacchrãvatsakaustubhaþ BhP_06.04.038/1 mahàkirãñakañakaþ sphuranmakarakuõóalaþ BhP_06.04.038/2 kà¤cyaïgulãyavalaya nåpuràïgadabhåùitaþ BhP_06.04.039/1 trailokyamohanaü råpaü bibhrat tribhuvane÷varaþ BhP_06.04.039/2 vçto nàradanandàdyaiþ pàrùadaiþ surayåthapaiþ BhP_06.04.040/1 ståyamàno 'nugàyadbhiþ siddhagandharvacàraõaiþ BhP_06.04.040/2 råpaü tan mahadà÷caryaü vicakùyàgatasàdhvasaþ BhP_06.04.041/1 nanàma daõóavadbhåmau prahçùñàtmà prajàpatiþ BhP_06.04.041/2 na ki¤canodãrayituma÷akat tãvrayà mudà BhP_06.04.041/3 àpåritamanodvàrairhradinya iva nirjharaiþ BhP_06.04.042/1 taü tathàvanataü bhaktaü prajàkàmaü prajàpatim BhP_06.04.042/2 cittaj¤aþ sarvabhåtànàmidamàha janàrdanaþ BhP_06.04.043/0 ÷rãbhagavàn uvàca BhP_06.04.043/1 pràcetasa mahàbhàga saüsiddhastapasà bhavàn BhP_06.04.043/2 yac chraddhayà matparayà mayi bhàvaü paraü gataþ BhP_06.04.044/1 prãto 'haü te prajànàtha yat te 'syodbçühaõaü tapaþ BhP_06.04.044/2 mamaiùa kàmo bhåtànàü yadbhåyàsurvibhåtayaþ BhP_06.04.045/1 brahmà bhavo bhavanta÷ca manavo vibudhe÷varàþ BhP_06.04.045/2 vibhåtayo mama hy età bhåtànàü bhåtihetavaþ BhP_06.04.046/1 tapo me hçdayaü brahmaüstanurvidyà kriyàkçtiþ BhP_06.04.046/2 aïgàni kratavo jàtà dharma àtmàsavaþ suràþ BhP_06.04.047/1 ahamevàsamevàgre nànyat ki¤càntaraü bahiþ BhP_06.04.047/2 saüj¤ànamàtramavyaktaü prasuptamiva vi÷vataþ BhP_06.04.048/1 mayy anantaguõe 'nante guõato guõavigrahaþ BhP_06.04.048/2 yadàsãt tata evàdyaþ svayambhåþ samabhådajaþ BhP_06.04.049/1 sa vai yadà mahàdevo mama vãryopabçühitaþ BhP_06.04.049/2 mene khilamivàtmànamudyataþ svargakarmaõi BhP_06.04.050/1 atha me 'bhihito devastapo 'tapyata dàruõam BhP_06.04.050/2 nava vi÷vasçjo yuùmàn yenàdàvasçjadvibhuþ BhP_06.04.051/1 eùà pa¤cajanasyàïga duhità vai prajàpateþ BhP_06.04.051/2 asiknã nàma patnãtve praje÷a pratigçhyatàm BhP_06.04.052/1 mithunavyavàyadharmastvaü prajàsargamimaü punaþ BhP_06.04.052/2 mithunavyavàyadharmiõyàü bhåri÷o bhàvayiùyasi BhP_06.04.053/1 tvatto 'dhastàt prajàþ sarvà mithunãbhåya màyayà BhP_06.04.053/2 madãyayà bhaviùyanti hariùyanti ca me balim BhP_06.04.054/0 ÷rã÷uka uvàca BhP_06.04.054/1 ity uktvà miùatastasya bhagavàn vi÷vabhàvanaþ BhP_06.04.054/2 svapnopalabdhàrtha iva tatraivàntardadhe hariþ BhP_06.05.001/0 ÷rã÷uka uvàca BhP_06.05.001/1 tasyàü sa pà¤cajanyàü vai viùõumàyopabçühitaþ BhP_06.05.001/2 harya÷vasaüj¤àn ayutaü putràn ajanayadvibhuþ BhP_06.05.002/1 apçthagdharma÷ãlàste sarve dàkùàyaõà nçpa BhP_06.05.002/2 pitrà proktàþ prajàsarge pratãcãü prayayurdi÷am BhP_06.05.003/1 tatra nàràyaõasarastãrthaü sindhusamudrayoþ BhP_06.05.003/2 saïgamo yatra sumahan munisiddhaniùevitam BhP_06.05.004/1 tadupaspar÷anàdeva vinirdhåtamalà÷ayàþ BhP_06.05.004/2 dharme pàramahaüsye ca protpannamatayo 'py uta BhP_06.05.005/1 tepire tapa evograü pitràde÷ena yantritàþ BhP_06.05.005/2 prajàvivçddhaye yattàn devarùistàn dadar÷a ha BhP_06.05.006/1 uvàca càtha harya÷vàþ kathaü srakùyatha vai prajàþ BhP_06.05.006/2 adçùñvàntaü bhuvo yåyaü bàli÷à bata pàlakàþ BhP_06.05.007/1 tathaikapuruùaü ràùñraü bilaü càdçùñanirgamam BhP_06.05.007/2 bahuråpàü striyaü càpi pumàüsaü puü÷calãpatim BhP_06.05.008/1 nadãmubhayato vàhàü pa¤capa¤càdbhutaü gçham BhP_06.05.008/2 kvaciddhaüsaü citrakathaü kùaurapavyaü svayaü bhrami BhP_06.05.009/1 kathaü svapituràde÷amavidvàüso vipa÷citaþ BhP_06.05.009/2 anuråpamavij¤àya aho sargaü kariùyatha BhP_06.05.010/0 ÷rã÷uka uvàca BhP_06.05.010/1 tan ni÷amyàtha harya÷và autpattikamanãùayà BhP_06.05.010/2 vàcaþ kåñaü tu devarùeþ svayaü vimamç÷urdhiyà BhP_06.05.011/1 bhåþ kùetraü jãvasaüj¤aü yadanàdi nijabandhanam BhP_06.05.011/2 adçùñvà tasya nirvàõaü kimasatkarmabhirbhavet BhP_06.05.012/1 eka eve÷varasturyo bhagavàn svà÷rayaþ paraþ BhP_06.05.012/2 tamadçùñvàbhavaü puüsaþ kimasatkarmabhirbhavet BhP_06.05.013/1 pumàn naivaiti yadgatvà bilasvargaü gato yathà BhP_06.05.013/2 pratyagdhàmàvida iha kimasatkarmabhirbhavet BhP_06.05.014/1 nànàråpàtmano buddhiþ svairiõãva guõànvità BhP_06.05.014/2 tanniùñhàmagatasyeha kimasatkarmabhirbhavet BhP_06.05.015/1 tatsaïgabhraü÷itai÷varyaü saüsarantaü kubhàryavat BhP_06.05.015/2 tadgatãrabudhasyeha kimasatkarmabhirbhavet BhP_06.05.016/1 sçùñyapyayakarãü màyàü velàkålàntavegitàm BhP_06.05.016/2 mattasya tàmavij¤asya kimasatkarmabhirbhavet BhP_06.05.017/1 pa¤caviü÷atitattvànàü puruùo 'dbhutadarpaõaþ BhP_06.05.017/2 adhyàtmamabudhasyeha kimasatkarmabhirbhavet BhP_06.05.018/1 ai÷varaü ÷àstramutsçjya bandhamokùànudar÷anam BhP_06.05.018/2 viviktapadamaj¤àya kimasatkarmabhirbhavet BhP_06.05.019/1 kàlacakraü bhrami tãkùõaü sarvaü niùkarùayaj jagat BhP_06.05.019/2 svatantramabudhasyeha kimasatkarmabhirbhavet BhP_06.05.020/1 ÷àstrasya pituràde÷aü yo na veda nivartakam BhP_06.05.020/2 kathaü tadanuråpàya guõavisrambhy upakramet BhP_06.05.021/1 iti vyavasità ràjan harya÷và ekacetasaþ BhP_06.05.021/2 prayayustaü parikramya panthànamanivartanam BhP_06.05.022/1 svarabrahmaõi nirbhàta hçùãke÷apadàmbuje BhP_06.05.022/2 akhaõóaü cittamàve÷ya lokàn anucaran muniþ BhP_06.05.023/1 nà÷aü ni÷amya putràõàü nàradàc chãla÷àlinàm BhP_06.05.023/2 anvatapyata kaþ ÷ocan suprajastvaü ÷ucàü padam BhP_06.05.024/1 sa bhåyaþ pà¤cajanyàyàmajena parisàntvitaþ BhP_06.05.024/2 putràn ajanayaddakùaþ savalà÷vàn sahasriõaþ BhP_06.05.025/1 te ca pitrà samàdiùñàþ prajàsarge dhçtavratàþ BhP_06.05.025/2 nàràyaõasaro jagmuryatra siddhàþ svapårvajàþ BhP_06.05.026/1 tadupaspar÷anàdeva vinirdhåtamalà÷ayàþ BhP_06.05.026/2 japanto brahma paramaü tepustatra mahat tapaþ BhP_06.05.027/1 abbhakùàþ katicin màsàn katicidvàyubhojanàþ BhP_06.05.027/2 àràdhayan mantramimamabhyasyanta ióaspatim BhP_06.05.028/1 oü namo nàràyaõàya puruùàya mahàtmane BhP_06.05.028/2 vi÷uddhasattvadhiùõyàya mahàhaüsàya dhãmahi BhP_06.05.029/1 iti tàn api ràjendra prajàsargadhiyo muniþ BhP_06.05.029/2 upetya nàradaþ pràha vàcaþ kåñàni pårvavat BhP_06.05.030/1 dàkùàyaõàþ saü÷çõuta gadato nigamaü mama BhP_06.05.030/2 anvicchatànupadavãü bhràtéõàü bhràtçvatsalàþ BhP_06.05.031/1 bhràtéõàü pràyaõaü bhràtà yo 'nutiùñhati dharmavit BhP_06.05.031/2 sa puõyabandhuþ puruùo marudbhiþ saha modate BhP_06.05.032/1 etàvaduktvà prayayau nàrado 'moghadar÷anaþ BhP_06.05.032/2 te 'pi cànvagaman màrgaü bhràtéõàmeva màriùa BhP_06.05.033/1 sadhrãcãnaü pratãcãnaü parasyànupathaü gatàþ BhP_06.05.033/2 nàdyàpi te nivartante pa÷cimà yàminãriva BhP_06.05.034/1 etasmin kàla utpàtàn bahån pa÷yan prajàpatiþ BhP_06.05.034/2 pårvavan nàradakçtaü putranà÷amupà÷çõot BhP_06.05.035/1 cukrodha nàradàyàsau putra÷okavimårcchitaþ BhP_06.05.035/2 devarùimupalabhyàha roùàdvisphuritàdharaþ BhP_06.05.036/0 ÷rãdakùa uvàca BhP_06.05.036/1 aho asàdho sàdhånàü sàdhuliïgena nastvayà BhP_06.05.036/2 asàdhvakàry arbhakàõàü bhikùormàrgaþ pradar÷itaþ BhP_06.05.037/1 çõaistribhiramuktànàmamãmàüsitakarmaõàm BhP_06.05.037/2 vighàtaþ ÷reyasaþ pàpa lokayorubhayoþ kçtaþ BhP_06.05.038/1 evaü tvaü niranukro÷o bàlànàü matibhiddhareþ BhP_06.05.038/2 pàrùadamadhye carasi ya÷ohà nirapatrapaþ BhP_06.05.039/1 nanu bhàgavatà nityaü bhåtànugrahakàtaràþ BhP_06.05.039/2 çte tvàü sauhçdaghnaü vai vairaïkaramavairiõàm BhP_06.05.040/1 netthaü puüsàü viràgaþ syàt tvayà kevalinà mçùà BhP_06.05.040/2 manyase yady upa÷amaü snehapà÷anikçntanam BhP_06.05.041/1 nànubhåya na jànàti pumàn viùayatãkùõatàm BhP_06.05.041/2 nirvidyate svayaü tasmàn na tathà bhinnadhãþ paraiþ BhP_06.05.042/1 yan nastvaü karmasandhànàü sàdhånàü gçhamedhinàm BhP_06.05.042/2 kçtavàn asi durmarùaü vipriyaü tava marùitam BhP_06.05.043/1 tantukçntana yan nastvamabhadramacaraþ punaþ BhP_06.05.043/2 tasmàl lokeùu te måóha na bhavedbhramataþ padam BhP_06.05.044/0 ÷rã÷uka uvàca BhP_06.05.044/1 pratijagràha tadbàóhaü nàradaþ sàdhusammataþ BhP_06.05.044/2 etàvàn sàdhuvàdo hi titikùete÷varaþ svayam BhP_06.06.001/0 ÷rã÷uka uvàca BhP_06.06.001/2 tataþ pràcetaso 'siknyàmanunãtaþ svayambhuvà BhP_06.06.002/1 ùaùñiü sa¤janayàmàsa duhitéþ pitçvatsalàþ BhP_06.06.002/2 da÷a dharmàya kàyàdàddviùañ triõava cendave BhP_06.06.003/1 bhåtàïgiraþkç÷à÷vebhyo dve dve tàrkùyàya càparàþ BhP_06.06.003/2 nàmadheyàny amåùàü tvaü sàpatyànàü ca me ÷çõu BhP_06.06.004/1 yàsàü prasåtiprasavairlokà àpåritàstrayaþ BhP_06.06.004/2 bhànurlambà kakudyàmirvi÷và sàdhyà marutvatã BhP_06.06.005/1 vasurmuhårtà saïkalpà dharmapatnyaþ sutठ÷çõu BhP_06.06.005/2 bhànostu devaçùabha indrasenastato nçpa BhP_06.06.006/1 vidyota àsãl lambàyàstata÷ca stanayitnavaþ BhP_06.06.006/2 kakudaþ saïkañastasya kãkañastanayo yataþ BhP_06.06.007/1 bhuvo durgàõi yàmeyaþ svargo nandistato 'bhavat BhP_06.06.007/2 vi÷vedevàstu vi÷vàyà aprajàüstàn pracakùate BhP_06.06.008/1 sàdhyogaõa÷ca sàdhyàyà arthasiddhistu tatsutaþ BhP_06.06.008/2 marutvàü÷ca jayanta÷ca marutvatyà babhåvatuþ BhP_06.06.009/1 jayanto vàsudevàü÷a upendra iti yaü viduþ BhP_06.06.009/2 mauhårtikà devagaõà muhårtàyà÷ca jaj¤ire BhP_06.06.010/1 ye vai phalaü prayacchanti bhåtànàü svasvakàlajam BhP_06.06.010/2 saïkalpàyàstu saïkalpaþ kàmaþ saïkalpajaþ smçtaþ BhP_06.06.011/1 vasavo 'ùñau vasoþ putràsteùàü nàmàni me ÷çõu BhP_06.06.011/2 droõaþ pràõo dhruvo 'rko 'gnirdoùo vàsturvibhàvasuþ BhP_06.06.012/1 droõasyàbhimateþ patnyà harùa÷okabhayàdayaþ BhP_06.06.012/2 pràõasyorjasvatã bhàryà saha àyuþ purojavaþ BhP_06.06.013/1 dhruvasya bhàryà dharaõirasåta vividhàþ puraþ BhP_06.06.013/2 arkasya vàsanà bhàryà putràstarùàdayaþ smçtàþ BhP_06.06.014/1 agnerbhàryà vasordhàrà putrà draviõakàdayaþ BhP_06.06.014/2 skanda÷ca kçttikàputro ye vi÷àkhàdayastataþ BhP_06.06.015/1 doùasya ÷arvarãputraþ ÷i÷umàro hareþ kalà BhP_06.06.015/2 vàstoràïgirasãputro vi÷vakarmàkçtãpatiþ BhP_06.06.016/1 tato manu÷càkùuùo 'bhådvi÷ve sàdhyà manoþ sutàþ BhP_06.06.016/2 vibhàvasorasåtoùà vyuùñaü rociùamàtapam BhP_06.06.017/1 pa¤cayàmo 'tha bhåtàni yena jàgrati karmasu BhP_06.06.017/2 saråpàsåta bhåtasya bhàryà rudràü÷ca koñi÷aþ BhP_06.06.018/1 raivato 'jo bhavo bhãmo vàma ugro vçùàkapiþ BhP_06.06.018/2 ajaikapàdahirbradhno bahuråpo mahàn iti BhP_06.06.019/1 rudrasya pàrùadà÷cànye ghoràþ pretavinàyakàþ BhP_06.06.019/2 prajàpateraïgirasaþ svadhà patnã pitén atha BhP_06.06.020/1 atharvàïgirasaü vedaü putratve càkarot satã BhP_06.06.020/2 kç÷à÷vo 'rciùi bhàryàyàü dhåmaketumajãjanat BhP_06.06.021/1 dhiùaõàyàü veda÷iro devalaü vayunaü manum BhP_06.06.021/2 tàrkùyasya vinatà kadråþ pataïgã yàminãti ca BhP_06.06.022/1 pataïgy asåta patagàn yàminã ÷alabhàn atha BhP_06.06.022/2 suparõàsåta garuóaü sàkùàdyaj¤e÷avàhanam BhP_06.06.022/2 såryasåtamanåruü ca kadrårnàgàn aneka÷aþ BhP_06.06.023/1 kçttikàdãni nakùatràõ ãndoþ patnyastu bhàrata BhP_06.06.023/2 dakùa÷àpàt so 'napatyastàsu yakùmagrahàrditaþ BhP_06.06.024/1 punaþ prasàdya taü somaþ kalà lebhe kùaye ditàþ BhP_06.06.024/2 ÷çõu nàmàni lokànàü màtéõàü ÷aïkaràõi ca BhP_06.06.025/1 atha ka÷yapapatnãnàü yatprasåtamidaü jagat BhP_06.06.025/2 aditirditirdanuþ kàùñhà ariùñà surasà ilà BhP_06.06.026/1 muniþ krodhava÷à tàmrà surabhiþ saramà timiþ BhP_06.06.026/2 timeryàdogaõà àsan ÷vàpadàþ saramàsutàþ BhP_06.06.027/1 surabhermahiùà gàvo ye cànye dvi÷aphà nçpa BhP_06.06.027/2 tàmràyàþ ÷yenagçdhràdyà munerapsarasàü gaõàþ BhP_06.06.028/1 danda÷åkàdayaþ sarpà ràjan krodhava÷àtmajàþ BhP_06.06.028/2 ilàyà bhåruhàþ sarve yàtudhànà÷ca saurasàþ BhP_06.06.029/1 ariùñàyàstu gandharvàþ kàùñhàyà dvi÷aphetaràþ BhP_06.06.029/2 sutà danorekaùaùñisteùàü pràdhànikठ÷çõu BhP_06.06.030/1 dvimårdhà ÷ambaro 'riùño hayagrãvo vibhàvasuþ BhP_06.06.030/2 ayomukhaþ ÷aïku÷iràþ svarbhànuþ kapilo 'ruõaþ BhP_06.06.031/1 pulomà vçùaparvà ca ekacakro 'nutàpanaþ BhP_06.06.031/2 dhåmrake÷o viråpàkùo vipracitti÷ca durjayaþ BhP_06.06.032/1 svarbhànoþ suprabhàü kanyàmuvàha namuciþ kila BhP_06.06.032/2 vçùaparvaõastu ÷armiùñhàü yayàtirnàhuùo balã BhP_06.06.033/1 vai÷vànarasutà yà÷ca catasra÷càrudar÷anàþ BhP_06.06.033/2 upadànavã haya÷irà pulomà kàlakà tathà BhP_06.06.034/1 upadànavãü hiraõyàkùaþ kraturhaya÷iràü nçpa BhP_06.06.034/2 pulomàü kàlakàü ca dve vai÷vànarasute tu kaþ BhP_06.06.035/1 upayeme 'tha bhagavàn ka÷yapo brahmacoditaþ BhP_06.06.035/2 paulomàþ kàlakeyà÷ca dànavà yuddha÷àlinaþ BhP_06.06.036/1 tayoþ ùaùñisahasràõi yaj¤aghnàüste pituþ pità BhP_06.06.036/2 jaghàna svargato ràjanneka indrapriyaïkaraþ BhP_06.06.037/1 vipracittiþ siühikàyàü ÷ataü caikamajãjanat BhP_06.06.037/2 ràhujyeùñhaü ketu÷ataü grahatvaü ya upàgatàþ BhP_06.06.038/1 athàtaþ ÷råyatàü vaü÷o yo 'diteranupårva÷aþ BhP_06.06.038/2 yatra nàràyaõo devaþ svàü÷enàvàtaradvibhuþ BhP_06.06.039/1 vivasvàn aryamà påùà tvaùñàtha savità bhagaþ BhP_06.06.039/2 dhàtà vidhàtà varuõo mitraþ ÷atru urukramaþ BhP_06.06.040/1 vivasvataþ ÷ràddhadevaü saüj¤àsåyata vai manum BhP_06.06.040/2 mithunaü ca mahàbhàgà yamaü devaü yamãü tathà BhP_06.06.040/3 saiva bhåtvàtha vaóavà nàsatyau suùuve bhuvi BhP_06.06.041/1 chàyà ÷anai÷caraü lebhe sàvarõiü ca manuü tataþ BhP_06.06.041/2 kanyàü ca tapatãü yà vai vavre saüvaraõaü patim BhP_06.06.042/1 aryamõo màtçkà patnã tayo÷carùaõayaþ sutàþ BhP_06.06.042/2 yatra vai mànuùã jàtirbrahmaõà copakalpità BhP_06.06.043/1 påùànapatyaþ piùñàdo bhagnadanto 'bhavat purà BhP_06.06.043/2 yo 'sau dakùàya kupitaü jahàsa vivçtadvijaþ BhP_06.06.044/1 tvaùñurdaityàtmajà bhàryà racanà nàma kanyakà BhP_06.06.044/2 sannive÷astayorjaj¤e vi÷varåpa÷ca vãryavàn BhP_06.06.045/1 taü vavrire suragaõà svasrãyaü dviùatàmapi BhP_06.06.045/2 vimatena parityaktà guruõàïgirasena yat BhP_06.07.001/0 ÷rãràjovàca BhP_06.07.001/1 kasya hetoþ parityaktà àcàryeõàtmanaþ suràþ BhP_06.07.001/2 etadàcakùva bhagava¤ chiùyàõàmakramaü gurau BhP_06.07.002/0 ÷rãbàdaràyaõiruvàca BhP_06.07.002/1 indrastribhuvanai÷varya madollaïghitasatpathaþ BhP_06.07.002/2 marudbhirvasubhã rudrairàdityairçbhubhirnçpa BhP_06.07.003/1 vi÷vedevai÷ca sàdhyai÷ca nàsatyàbhyàü pari÷ritaþ BhP_06.07.003/2 siddhacàraõagandharvairmunibhirbrahmavàdibhiþ BhP_06.07.004/1 vidyàdharàpsarobhi÷ca kinnaraiþ patagoragaiþ BhP_06.07.004/2 niùevyamàõo maghavàn ståyamàna÷ca bhàrata BhP_06.07.005/1 upagãyamàno lalitamàsthànàdhyàsanà÷ritaþ BhP_06.07.005/2 pàõóureõàtapatreõa candramaõóalacàruõà BhP_06.07.006/1 yukta÷cànyaiþ pàrameùñhyai÷càmaravyajanàdibhiþ BhP_06.07.006/2 viràjamànaþ paulamyà sahàrdhàsanayà bhç÷am BhP_06.07.007/1 sa yadà paramàcàryaü devànàmàtmana÷ca ha BhP_06.07.007/2 nàbhyanandata sampràptaü pratyutthànàsanàdibhiþ BhP_06.07.008/1 vàcaspatiü munivaraü suràsuranamaskçtam BhP_06.07.008/2 noccacàlàsanàdindraþ pa÷yannapi sabhàgatam BhP_06.07.009/1 tato nirgatya sahasà kaviràïgirasaþ prabhuþ BhP_06.07.009/2 àyayau svagçhaü tåùõãü vidvàn ÷rãmadavikriyàm BhP_06.07.010/1 tarhy eva pratibudhyendro guruhelanamàtmanaþ BhP_06.07.010/2 garhayàmàsa sadasi svayamàtmànamàtmanà BhP_06.07.011/1 aho bata mayàsàdhu kçtaü vai dabhrabuddhinà BhP_06.07.011/2 yan mayai÷varyamattena guruþ sadasi kàtkçtaþ BhP_06.07.012/1 ko gçdhyet paõóito lakùmãü tripiùñapapaterapi BhP_06.07.012/2 yayàhamàsuraü bhàvaü nãto 'dya vibudhe÷varaþ BhP_06.07.013/1 yaþ pàrameùñhyaü dhiùaõamadhitiùñhan na ka¤cana BhP_06.07.013/2 pratyuttiùñhediti bråyurdharmaü te na paraü viduþ BhP_06.07.014/1 teùàü kupathadeùñéõàü patatàü tamasi hy adhaþ BhP_06.07.014/2 ye ÷raddadhyurvacaste vai majjanty a÷maplavà iva BhP_06.07.015/1 athàhamamaràcàryamagàdhadhiùaõaü dvijam BhP_06.07.015/2 prasàdayiùye ni÷añhaþ ÷ãrùõà taccaraõaü spç÷an BhP_06.07.016/1 evaü cintayatastasya maghono bhagavàn gçhàt BhP_06.07.016/2 bçhaspatirgato 'dçùñàü gatimadhyàtmamàyayà BhP_06.07.017/1 gurornàdhigataþ saüj¤àü parãkùan bhagavàn svaràñ BhP_06.07.017/2 dhyàyan dhiyà surairyuktaþ ÷arma nàlabhatàtmanaþ BhP_06.07.018/1 tac chrutvaivàsuràþ sarva à÷rityau÷anasaü matam BhP_06.07.018/2 devàn pratyudyamaü cakrurdurmadà àtatàyinaþ BhP_06.07.019/1 tairvisçùñeùubhistãkùõairnirbhinnàïgorubàhavaþ BhP_06.07.019/2 brahmàõaü ÷araõaü jagmuþ sahendrà natakandharàþ BhP_06.07.020/1 tàüstathàbhyarditàn vãkùya bhagavàn àtmabhårajaþ BhP_06.07.020/2 kçpayà parayà deva uvàca parisàntvayan BhP_06.07.021/0 ÷rãbrahmovàca BhP_06.07.021/1 aho bata sura÷reùñhà hy abhadraü vaþ kçtaü mahat BhP_06.07.021/2 brahmiùñhaü bràhmaõaü dàntamai÷varyàn nàbhyanandata BhP_06.07.022/1 tasyàyamanayasyàsãt parebhyo vaþ paràbhavaþ BhP_06.07.022/2 prakùãõebhyaþ svavairibhyaþ samçddhànàü ca yat suràþ BhP_06.07.023/1 maghavan dviùataþ pa÷ya prakùãõàn gurvatikramàt BhP_06.07.023/2 sampraty upacitàn bhåyaþ kàvyamàràdhya bhaktitaþ BhP_06.07.023/3 àdadãran nilayanaü mamàpi bhçgudevatàþ BhP_06.07.024/1 tripiùñapaü kiü gaõayanty abhedya mantrà bhçgåõàmanu÷ikùitàrthàþ BhP_06.07.024/2 na vipragovindagavã÷varàõàü bhavanty abhadràõi nare÷varàõàm BhP_06.07.025/1 tadvi÷varåpaü bhajatà÷u vipraü tapasvinaü tvàùñramathàtmavantam BhP_06.07.025/2 sabhàjito 'rthàn sa vidhàsyate vo yadi kùamiùyadhvamutàsya karma BhP_06.07.026/0 ÷rã÷uka uvàca BhP_06.07.026/1 ta evamudità ràjan brahmaõà vigatajvaràþ BhP_06.07.026/2 çùiü tvàùñramupavrajya pariùvajyedamabruvan BhP_06.07.027/0 ÷rãdevà åcuþ BhP_06.07.027/1 vayaü te 'tithayaþ pràptà à÷ramaü bhadramastu te BhP_06.07.027/2 kàmaþ sampàdyatàü tàta pitéõàü samayocitaþ BhP_06.07.028/1 putràõàü hi paro dharmaþ pitç÷u÷råùaõaü satàm BhP_06.07.028/2 api putravatàü brahman kimuta brahmacàriõàm BhP_06.07.029/1 àcàryo brahmaõo mårtiþ pità mårtiþ prajàpateþ BhP_06.07.029/2 bhràtà marutpatermårtirmàtà sàkùàt kùitestanuþ BhP_06.07.030/1 dayàyà bhaginã mårtirdharmasyàtmàtithiþ svayam BhP_06.07.030/2 agnerabhyàgato mårtiþ sarvabhåtàni càtmanaþ BhP_06.07.031/1 tasmàt pitéõàmàrtànàmàrtiü paraparàbhavam BhP_06.07.031/2 tapasàpanayaüstàta sande÷aü kartumarhasi BhP_06.07.032/1 vçõãmahe tvopàdhyàyaü brahmiùñhaü bràhmaõaü gurum BhP_06.07.032/2 yathà¤jasà vijeùyàmaþ sapatnàüstava tejasà BhP_06.07.033/1 na garhayanti hy artheùu yaviùñhàïghryabhivàdanam BhP_06.07.033/2 chandobhyo 'nyatra na brahman vayo jyaiùñhyasya kàraõam BhP_06.07.034/0 ÷rãçùiruvàca BhP_06.07.034/1 abhyarthitaþ suragaõaiþ paurahitye mahàtapàþ BhP_06.07.034/2 sa vi÷varåpastàn àha prasannaþ ÷lakùõayà girà BhP_06.07.035/0 ÷rãvi÷varåpa uvàca BhP_06.07.035/1 vigarhitaü dharma÷ãlairbrahmavarcaupavyayam BhP_06.07.035/2 kathaü nu madvidho nàthà loke÷airabhiyàcitam BhP_06.07.035/3 pratyàkhyàsyati tacchiùyaþ sa eva svàrtha ucyate BhP_06.07.036/1 aki¤canànàü hi dhanaü ÷ilo¤chanaü teneha nirvartitasàdhusatkriyaþ BhP_06.07.036/2 kathaü vigarhyaü nu karomy adhã÷varàþ paurodhasaü hçùyati yena durmatiþ BhP_06.07.037/1 tathàpi na pratibråyàü gurubhiþ pràrthitaü kiyat BhP_06.07.037/2 bhavatàü pràrthitaü sarvaü pràõairarthai÷ca sàdhaye BhP_06.07.038/0 ÷rãbàdaràyaõiruvàca BhP_06.07.038/1 tebhya evaü prati÷rutya vi÷varåpo mahàtapàþ BhP_06.07.038/2 paurahityaü vçta÷cakre parameõa samàdhinà BhP_06.07.039/1 suradviùàü ÷riyaü guptàmau÷anasyàpi vidyayà BhP_06.07.039/2 àcchidyàdàn mahendràya vaiùõavyà vidyayà vibhuþ BhP_06.07.040/1 yayà guptaþ sahasràkùo jigye 'suracamårvibhuþ BhP_06.07.040/2 tàü pràha sa mahendràya vi÷varåpa udàradhãþ BhP_06.08.001/0 ÷rãràjovàca BhP_06.08.001/1 yayà guptaþ sahasràkùaþ savàhàn ripusainikàn BhP_06.08.001/2 krãóanniva vinirjitya trilokyà bubhuje ÷riyam BhP_06.08.002/1 bhagavaüstan mamàkhyàhi varma nàràyaõàtmakam BhP_06.08.002/2 yathàtatàyinaþ ÷atrån yena gupto 'jayan mçdhe BhP_06.08.003/0 ÷rãbàdaràyaõiruvàca BhP_06.08.003/1 vçtaþ purohitastvàùñro mahendràyànupçcchate BhP_06.08.003/2 nàràyaõàkhyaü varmàha tadihaikamanàþ ÷çõu BhP_06.08.004/0 ÷rãvi÷varåpa uvàca BhP_06.08.004/1 dhautàïghripàõiràcamya sapavitra udaïmukhaþ BhP_06.08.004/2 kçtasvàïgakaranyàso mantràbhyàü vàgyataþ ÷uciþ BhP_06.08.005/1 nàràyaõaparaü varma sannahyedbhaya àgate BhP_06.08.005/2 pàdayorjànunorårvorudare hçdy athorasi BhP_06.08.006/1 mukhe ÷irasy ànupårvyàdoükàràdãni vinyaset BhP_06.08.006/2 oü namo nàràyaõàyeti viparyayamathàpi và BhP_06.08.007/1 karanyàsaü tataþ kuryàddvàda÷àkùaravidyayà BhP_06.08.007/2 praõavàdiyakàràntamaïgulyaïguùñhaparvasu BhP_06.08.008/1 nyaseddhçdaya oükàraü vikàramanu mårdhani BhP_06.08.008/2 ùakàraü tu bhruvormadhye õakàraü ÷ikhayà nyaset BhP_06.08.009/1 vekàraü netrayoryu¤jyàn nakàraü sarvasandhiùu BhP_06.08.009/2 makàramastramuddi÷ya mantramårtirbhavedbudhaþ BhP_06.08.010/1 savisargaü phaóantaü tat sarvadikùu vinirdi÷et BhP_06.08.010/2 oü viùõave nama iti BhP_06.08.011/1 àtmànaü paramaü dhyàyeddhyeyaü ùañ÷aktibhiryutam BhP_06.08.011/2 vidyàtejastapomårtimimaü mantramudàharet BhP_06.08.012/1 oü harirvidadhyàn mama sarvarakùàü nyastàïghripadmaþ patagendrapçùñhe BhP_06.08.012/2 daràricarmàsigadeùucàpa pà÷àn dadhàno 'ùñaguõo 'ùñabàhuþ BhP_06.08.013/1 jaleùu màü rakùatu matsyamårtir yàdogaõebhyo varuõasya pà÷àt BhP_06.08.013/2 sthaleùu màyàvañuvàmano 'vyàt trivikramaþ khe 'vatu vi÷varåpaþ BhP_06.08.014/1 durgeùvañavyàjimukhàdiùu prabhuþ pàyàn nçsiüho 'surayåthapàriþ BhP_06.08.014/2 vimu¤cato yasya mahàññahàsaü di÷o vinedurnyapataü÷ca garbhàþ BhP_06.08.015/1 rakùatvasau màdhvani yaj¤akalpaþ svadaüùñrayonnãtadharo varàhaþ BhP_06.08.015/2 ràmo 'drikåñeùvatha vipravàse salakùmaõo 'vyàdbharatàgrajo 'smàn BhP_06.08.016/1 màmugradharmàdakhilàt pramàdàn nàràyaõaþ pàtu nara÷ca hàsàt BhP_06.08.016/2 dattastvayogàdatha yoganàthaþ pàyàdguõe÷aþ kapilaþ karmabandhàt BhP_06.08.017/1 sanatkumàro 'vatu kàmadevàd dhaya÷ãrùà màü pathi devahelanàt BhP_06.08.017/2 devarùivaryaþ puruùàrcanàntaràt kårmo harirmàü nirayàda÷eùàt BhP_06.08.018/1 dhanvantarirbhagavàn pàtvapathyàd dvandvàdbhayàdçùabho nirjitàtmà BhP_06.08.018/2 yaj¤a÷ca lokàdavatàj janàntàd balo gaõàt krodhava÷àdahãndraþ BhP_06.08.019/1 dvaipàyano bhagavàn aprabodhàd buddhastu pàùaõóagaõapramàdàt BhP_06.08.019/2 kalkiþ kaleþ kàlamalàt prapàtu dharmàvanàyorukçtàvatàraþ BhP_06.08.020/1 màü ke÷avo gadayà pràtaravyàd govinda àsaïgavamàttaveõuþ BhP_06.08.020/2 nàràyaõaþ pràhõa udàtta÷aktir madhyandine viùõurarãndrapàõiþ BhP_06.08.021/1 devo 'paràhõe madhuhogradhanvà sàyaü tridhàmàvatu màdhavo màm BhP_06.08.021/2 doùe hçùãke÷a utàrdharàtre ni÷ãtha eko 'vatu padmanàbhaþ BhP_06.08.022/1 ÷rãvatsadhàmàpararàtra ã÷aþ pratyåùa ã÷o 'sidharo janàrdanaþ BhP_06.08.022/2 dàmodaro 'vyàdanusandhyaü prabhàte vi÷ve÷varo bhagavàn kàlamårtiþ BhP_06.08.023/1 cakraü yugàntànalatigmanemi bhramat samantàdbhagavatprayuktam BhP_06.08.023/2 dandagdhi dandagdhy arisainyamà÷u kakùaü yathà vàtasakho hutà÷aþ BhP_06.08.024/1 gade '÷anispar÷anavisphuliïge niùpiõóhi niùpiõóhy ajitapriyàsi BhP_06.08.024/2 kuùmàõóavainàyakayakùarakùo bhåtagrahàü÷cårõaya cårõayàrãn BhP_06.08.025/1 tvaü yàtudhànapramathapretamàtç pi÷àcavipragrahaghoradçùñãn BhP_06.08.025/2 darendra vidràvaya kçùõapårito bhãmasvano 'rerhçdayàni kampayan BhP_06.08.026/1 tvaü tigmadhàràsivaràrisainyam ã÷aprayukto mama chindhi chindhi BhP_06.08.026/2 cakùåüùi carman chatacandra chàdaya dviùàmaghonàü hara pàpacakùuùàm BhP_06.08.027/1 yan no bhayaü grahebhyo 'bhåt ketubhyo nçbhya eva ca BhP_06.08.027/2 sarãsçpebhyo daüùñribhyo bhåtebhyo 'ühobhya eva ca BhP_06.08.028/1 sarvàõy etàni bhagavan nàmaråpànukãrtanàt BhP_06.08.028/2 prayàntu saïkùayaü sadyo ye naþ ÷reyaþpratãpakàþ BhP_06.08.029/1 garuóo bhagavàn stotra stobha÷chandomayaþ prabhuþ BhP_06.08.029/2 rakùatva÷eùakçcchrebhyo viùvaksenaþ svanàmabhiþ BhP_06.08.030/1 sarvàpadbhyo harernàma råpayànàyudhàni naþ BhP_06.08.030/2 buddhãndriyamanaþpràõàn pàntu pàrùadabhåùaõàþ BhP_06.08.031/1 yathà hi bhagavàn eva vastutaþ sadasac ca yat BhP_06.08.031/2 satyenànena naþ sarve yàntu nà÷amupadravàþ BhP_06.08.032/1 yathaikàtmyànubhàvànàü vikalparahitaþ svayam BhP_06.08.032/2 bhåùaõàyudhaliïgàkhyà dhatte ÷aktãþ svamàyayà BhP_06.08.033/1 tenaiva satyamànena sarvaj¤o bhagavàn hariþ BhP_06.08.033/2 pàtu sarvaiþ svaråpairnaþ sadà sarvatra sarvagaþ BhP_06.08.034/1 vidikùu dikùårdhvamadhaþ samantàd antarbahirbhagavàn nàrasiühaþ BhP_06.08.034/2 prahàpaya lokabhayaü svanena svatejasà grastasamastatejàþ BhP_06.08.035/1 maghavannidamàkhyàtaü varma nàràyaõàtmakam BhP_06.08.035/2 vijeùyase '¤jasà yena daü÷ito 'surayåthapàn BhP_06.08.036/1 etaddhàrayamàõastu yaü yaü pa÷yati cakùuùà BhP_06.08.036/2 padà và saüspç÷et sadyaþ sàdhvasàt sa vimucyate BhP_06.08.037/1 na kuta÷cidbhayaü tasya vidyàü dhàrayato bhavet BhP_06.08.037/2 ràjadasyugrahàdibhyo vyàdhyàdibhya÷ca karhicit BhP_06.08.038/1 imàü vidyàü purà ka÷cit kau÷iko dhàrayan dvijaþ BhP_06.08.038/2 yogadhàraõayà svàïgaü jahau sa marudhanvani BhP_06.08.039/1 tasyopari vimànena gandharvapatirekadà BhP_06.08.039/2 yayau citrarathaþ strãbhirvçto yatra dvijakùayaþ BhP_06.08.040/1 gaganàn nyapatat sadyaþ savimàno hy avàk÷iràþ BhP_06.08.040/2 sa vàlikhilyavacanàdasthãny àdàya vismitaþ BhP_06.08.040/3 pràsya pràcãsarasvatyàü snàtvà dhàma svamanvagàt BhP_06.08.041/0 ÷rã÷uka uvàca BhP_06.08.041/1 ya idaü ÷çõuyàt kàle yo dhàrayati càdçtaþ BhP_06.08.041/2 taü namasyanti bhåtàni mucyate sarvato bhayàt BhP_06.08.042/1 etàü vidyàmadhigato vi÷varåpàc chatakratuþ BhP_06.08.042/2 trailokyalakùmãü bubhuje vinirjitya mçdhe 'suràn BhP_06.09.001/0 ÷rã÷uka uvàca BhP_06.09.001/1 tasyàsan vi÷varåpasya ÷iràüsi trãõi bhàrata BhP_06.09.001/2 somapãthaü suràpãthamannàdamiti ÷u÷ruma BhP_06.09.002/1 sa vai barhiùi devebhyo bhàgaü pratyakùamuccakaiþ BhP_06.09.002/2 adadadyasya pitaro devàþ sapra÷rayaü nçpa BhP_06.09.003/1 sa eva hi dadau bhàgaü parokùamasuràn prati BhP_06.09.003/2 yajamàno 'vahadbhàgaü màtçsnehava÷ànugaþ BhP_06.09.004/1 taddevahelanaü tasya dharmàlãkaü sure÷varaþ BhP_06.09.004/2 àlakùya tarasà bhãtastacchãrùàõy acchinadruùà BhP_06.09.005/1 somapãthaü tu yat tasya ÷ira àsãt kapi¤jalaþ BhP_06.09.005/2 kalaviïkaþ suràpãthamannàdaü yat sa tittiriþ BhP_06.09.006/1 brahmahatyàma¤jalinà jagràha yadapã÷varaþ BhP_06.09.006/2 saüvatsarànte tadaghaü bhåtànàü sa vi÷uddhaye BhP_06.09.006/3 bhåmyambudrumayoùidbhya÷caturdhà vyabhajaddhariþ BhP_06.09.007/1 bhåmisturãyaü jagràha khàtapåravareõa vai BhP_06.09.007/2 ãriõaü brahmahatyàyà råpaü bhåmau pradç÷yate BhP_06.09.008/1 turyaü chedaviroheõa vareõa jagçhurdrumàþ BhP_06.09.008/2 teùàü niryàsaråpeõa brahmahatyà pradç÷yate BhP_06.09.009/1 ÷a÷vatkàmavareõàühasturãyaü jagçhuþ striyaþ BhP_06.09.009/2 rajoråpeõa tàsvaüho màsi màsi pradç÷yate BhP_06.09.010/1 dravyabhåyovareõàpasturãyaü jagçhurmalam BhP_06.09.010/2 tàsu budbudaphenàbhyàü dçùñaü taddharati kùipan BhP_06.09.011/1 hataputrastatastvaùñà juhàvendràya ÷atrave BhP_06.09.011/2 indra÷atro vivardhasva mà ciraü jahi vidviùam BhP_06.09.012/1 athànvàhàryapacanàdutthito ghoradar÷anaþ BhP_06.09.012/2 kçtànta iva lokànàü yugàntasamaye yathà BhP_06.09.013/1 viùvag vivardhamànaü tamiùumàtraü dine dine BhP_06.09.013/2 dagdha÷ailapratãkà÷aü sandhyàbhrànãkavarcasam BhP_06.09.014/1 taptatàmra÷ikhà÷ma÷ruü madhyàhnàrkogralocanam BhP_06.09.015/1 dedãpyamàne tri÷ikhe ÷åla àropya rodasã BhP_06.09.015/2 nçtyantamunnadantaü ca càlayantaü padà mahãm BhP_06.09.016/1 darãgambhãravaktreõa pibatà ca nabhastalam BhP_06.09.016/2 lihatà jihvayarkùàõi grasatà bhuvanatrayam BhP_06.09.017/1 mahatà raudradaüùñreõa jçmbhamàõaü muhurmuhuþ BhP_06.09.017/2 vitrastà dudruvurlokà vãkùya sarve di÷o da÷a BhP_06.09.018/1 yenàvçtà ime lokàstapasà tvàùñramårtinà BhP_06.09.018/2 sa vai vçtra iti proktaþ pàpaþ paramadàruõaþ BhP_06.09.019/1 taü nijaghnurabhidrutya sagaõà vibudharùabhàþ BhP_06.09.019/2 svaiþ svairdivyàstra÷astraughaiþ so 'grasat tàni kçtsna÷aþ BhP_06.09.020/1 tataste vismitàþ sarve viùaõõà grastatejasaþ BhP_06.09.020/2 pratya¤camàdipuruùamupatasthuþ samàhitàþ BhP_06.09.021/0 ÷rãdevà åcuþ BhP_06.09.021/1 vàyvambaràgnyapkùitayastrilokà brahmàdayo ye vayamudvijantaþ BhP_06.09.021/2 haràma yasmai balimantako 'sau bibheti yasmàdaraõaü tato naþ BhP_06.09.022/1 avismitaü taü paripårõakàmaü svenaiva làbhena samaü pra÷àntam BhP_06.09.022/2 vinopasarpaty aparaü hi bàli÷aþ ÷valàïgulenàtititarti sindhum BhP_06.09.023/1 yasyoru÷çïge jagatãü svanàvaü manuryathàbadhya tatàra durgam BhP_06.09.023/2 sa eva nastvàùñrabhayàddurantàt tràtà÷ritàn vàricaro 'pi nånam BhP_06.09.024/1 purà svayambhårapi saüyamàmbhasy udãrõavàtormiravaiþ karàle BhP_06.09.024/2 eko 'ravindàt patitastatàra tasmàdbhayàdyena sa no 'stu pàraþ BhP_06.09.025/1 ya eka ã÷o nijamàyayà naþ sasarja yenànusçjàma vi÷vam BhP_06.09.025/2 vayaü na yasyàpi puraþ samãhataþ pa÷yàma liïgaü pçthag ã÷amàninaþ BhP_06.09.026/1 yo naþ sapatnairbhç÷amardyamànàn devarùitiryaïnçùu nitya eva BhP_06.09.026/2 kçtàvatàrastanubhiþ svamàyayà kçtvàtmasàt pàti yuge yuge ca BhP_06.09.027/1 tameva devaü vayamàtmadaivataü paraü pradhànaü puruùaü vi÷vamanyam BhP_06.09.027/2 vrajàma sarve ÷araõaü ÷araõyaü svànàü sa no dhàsyati ÷aü mahàtmà BhP_06.09.028/0 ÷rã÷uka uvàca BhP_06.09.028/1 iti teùàü mahàràja suràõàmupatiùñhatàm BhP_06.09.028/2 pratãcyàü di÷y abhådàviþ ÷aïkhacakragadàdharaþ BhP_06.09.029/1 àtmatulyaiþ ùoóa÷abhirvinà ÷rãvatsakaustubhau BhP_06.09.029/2 paryupàsitamunnidra ÷aradamburuhekùaõam BhP_06.09.030/1 dçùñvà tamavanau sarva ãkùaõàhlàdaviklavàþ BhP_06.09.030/2 daõóavat patità ràja¤ chanairutthàya tuùñuvuþ BhP_06.09.031/0 ÷rãdevà åcuþ BhP_06.09.031/1 namaste yaj¤avãryàya vayase uta te namaþ BhP_06.09.031/2 namaste hy astacakràya namaþ supuruhåtaye BhP_06.09.032/1 yat te gatãnàü tisçõàmã÷ituþ paramaü padam BhP_06.09.032/2 nàrvàcãno visargasya dhàtarveditumarhati BhP_06.09.033/1 oü namaste 'stu bhagavan nàràyaõa vàsudevàdipuruùa mahàpuruùa mahànubhàva paramamaïgala paramakalyàõa paramakàruõika kevala jagadàdhàra lokaikanàtha sarve÷vara lakùmãnàtha paramahaüsaparivràjakaiþ parameõàtmayogasamàdhinà paribhàvitaparisphuñapàramahaüsyadharmeõodghàñitatamaþkapàñadvàre citte 'pàvçta àtmaloke svayamupalabdhanijasukhànubhavo bhavàn BhP_06.09.034/1 duravabodha iva tavàyaü vihàrayogo yada÷araõo '÷arãra idamanavekùitàsmatsamavàya àtmanaivàvikriyamàõena saguõamaguõaþ sçjasi pàsi harasi BhP_06.09.035/1 atha tatra bhavàn kiü devadattavadiha guõavisargapatitaþ pàratantryeõa svakçtaku÷alàku÷alaü phalamupàdadàty àhosvidàtmàràma upa÷ama÷ãlaþ sama¤jasadar÷ana udàsta iti ha vàva na vidàmaþ BhP_06.09.036/1 na hi virodha ubhayaü bhagavaty aparimitaguõagaõa ã÷vare 'navagàhyamàhàtmye 'rvàcãnavikalpavitarkavicàrapramàõàbhàsakutarka÷àstrakalilàntaþkaraõà÷rayaduravagrahavàdinàü vivàdànavasara uparatasamastamàyàmaye kevala evàtmamàyàmantardhàya ko nvartho durghaña iva bhavati svaråpadvayàbhàvàt BhP_06.09.037/1 samaviùamamatãnàü matamanusarasi yathà rajjukhaõóaþ sarpàdidhiyàm BhP_06.09.038/1 sa eva hi punaþ sarvavastuni vastusvaråpaþ sarve÷varaþ sakalajagatkàraõakàraõabhåtaþ sarvapratyagàtmatvàt sarvaguõàbhàsopalakùita eka eva paryava÷eùitaþ BhP_06.09.039/1 atha ha vàva tava mahimàmçtarasasamudravipruùà sakçdavalãóhayà svamanasi niùyandamànànavaratasukhena vismàritadçùña÷rutaviùayasukhale÷àbhàsàþ paramabhàgavatà ekàntino bhagavati sarvabhåtapriyasuhçdi sarvàtmani nitaràü nirantaraü nirvçtamanasaþ kathamu ha và ete madhumathana punaþ svàrthaku÷alà hy àtmapriyasuhçdaþ sàdhavastvaccaraõàmbujànusevàü visçjanti na yatra punarayaü saüsàraparyàvartaþ BhP_06.09.040/1 tribhuvanàtmabhavana trivikrama trinayana trilokamanoharànubhàva tavaiva vibhåtayo ditijadanujàdaya÷càpi teùàmupakramasamayo 'yamiti svàtmamàyayà suranaramçgami÷ritajalacaràkçtibhiryathàparàdhaü daõóaü daõóadhara dadhartha evamenamapi bhagavan jahi tvàùñramuta yadi manyase BhP_06.09.041/1 asmàkaü tàvakànàü tatatata natànàü hare tava caraõanalinayugaladhyànànubaddhahçdayanigaóànàü svaliïgavivaraõenàtmasàtkçtànàmanukampànura¤jitavi÷adarucira÷i÷irasmitàvalokena vigalitamadhuramukharasàmçtakalayà càntastàpamanaghàrhasi ÷amayitum BhP_06.09.042/1 atha bhagavaüstavàsmàbhirakhilajagadutpattisthitilayanimittàyamànadivyamàyàvinodasya sakalajãvanikàyànàmantarhçdayeùu bahirapi ca brahmapratyagàtmasvaråpeõa pradhànaråpeõa ca yathàde÷akàladehàvasthànavi÷eùaü tadupàdànopalambhakatayànubhavataþ sarvapratyayasàkùiõa àkà÷a÷arãrasya sàkùàt parabrahmaõaþ paramàtmanaþ kiyàn iha vàrthavi÷eùo vij¤àpanãyaþ syàdvisphuliïgàdibhiriva hiraõyaretasaþ BhP_06.09.043/1 ata eva svayaü tadupakalpayàsmàkaü bhagavataþ paramagurostava caraõa÷atapalà÷acchàyàü vividhavçjinasaüsàrapari÷ramopa÷amanãmupasçtànàü vayaü yatkàmenopasàditàþ BhP_06.09.044/1 atho ã÷a jahi tvàùñraü grasantaü bhuvanatrayam BhP_06.09.044/2 grastàni yena naþ kçùõa tejàüsy astràyudhàni ca BhP_06.09.045/1 haüsàya dahranilayàya nirãkùakàya kçùõàya mçùñaya÷ase nirupakramàya BhP_06.09.045/2 satsaïgrahàya bhavapànthanijà÷ramàptàv ante parãùñagataye haraye namaste BhP_06.09.046/0 ÷rã÷uka uvàca BhP_06.09.046/1 athaivamãóito ràjan sàdaraü trida÷airhariþ BhP_06.09.046/2 svamupasthànamàkarõya pràha tàn abhinanditaþ BhP_06.09.047/0 ÷rãbhagavàn uvàca BhP_06.09.047/1 prãto 'haü vaþ sura÷reùñhà madupasthànavidyayà BhP_06.09.047/2 àtmai÷varyasmçtiþ puüsàü bhakti÷caiva yayà mayi BhP_06.09.048/1 kiü duràpaü mayi prãte tathàpi vibudharùabhàþ BhP_06.09.048/2 mayy ekàntamatirnànyan matto và¤chati tattvavit BhP_06.09.049/1 na veda kçpaõaþ ÷reya àtmano guõavastudçk BhP_06.09.049/2 tasya tàn icchato yacchedyadi so 'pi tathàvidhaþ BhP_06.09.050/1 svayaü niþ÷reyasaü vidvàn na vakty aj¤àya karma hi BhP_06.09.050/2 na ràti rogiõo 'pathyaü và¤chato 'pi bhiùaktamaþ BhP_06.09.051/1 maghavan yàta bhadraü vo dadhya¤camçùisattamam BhP_06.09.051/2 vidyàvratatapaþsàraü gàtraü yàcata mà ciram BhP_06.09.052/1 sa và adhigato dadhyaïï a÷vibhyàü brahma niùkalam BhP_06.09.052/2 yadvà a÷va÷iro nàma tayoramaratàü vyadhàt BhP_06.09.053/1 dadhyaïï àtharvaõastvaùñre varmàbhedyaü madàtmakam BhP_06.09.053/2 vi÷varåpàya yat pràdàt tvaùñà yat tvamadhàstataþ BhP_06.09.054/1 yuùmabhyaü yàcito '÷vibhyàü dharmaj¤o 'ïgàni dàsyati BhP_06.09.054/2 tatastairàyudha÷reùñho vi÷vakarmavinirmitaþ BhP_06.09.054/3 yena vçtra÷iro hartà mattejaupabçühitaþ BhP_06.09.055/1 tasmin vinihate yåyaü tejo 'stràyudhasampadaþ BhP_06.09.055/2 bhåyaþ pràpsyatha bhadraü vo na hiüsanti ca matparàn BhP_06.10.001/0 ÷rãbàdaràyaõiruvàca BhP_06.10.001/1 indramevaü samàdi÷ya bhagavàn vi÷vabhàvanaþ BhP_06.10.001/2 pa÷yatàmanimeùàõàü atraivàntardadhe hariþ BhP_06.10.002/1 tathàbhiyàcito devairçùiràtharvaõo mahàn BhP_06.10.002/2 modamàna uvàcedaü prahasanniva bhàrata BhP_06.10.003/1 api vçndàrakà yåyaü na jànãtha ÷arãriõàm BhP_06.10.003/2 saüsthàyàü yastvabhidroho duþsaha÷cetanàpahaþ BhP_06.10.004/1 jijãviùåõàü jãvànàmàtmà preùñha ihepsitaþ BhP_06.10.004/2 ka utsaheta taü dàtuü bhikùamàõàya viùõave BhP_06.10.005/0 ÷rãdevà åcuþ BhP_06.10.005/1 kiü nu taddustyajaü brahman puüsàü bhåtànukampinàm BhP_06.10.005/2 bhavadvidhànàü mahatàü puõya÷lokeóyakarmaõàm BhP_06.10.006/1 nånaü svàrthaparo loko na veda parasaïkañam BhP_06.10.006/2 yadi veda na yàceta neti nàha yadã÷varaþ BhP_06.10.007/0 ÷rãçùiruvàca BhP_06.10.007/1 dharmaü vaþ ÷rotukàmena yåyaü me pratyudàhçtàþ BhP_06.10.007/2 eùa vaþ priyamàtmànaü tyajantaü santyajàmy aham BhP_06.10.008/1 yo 'dhruveõàtmanà nàthà na dharmaü na ya÷aþ pumàn BhP_06.10.008/2 ãheta bhåtadayayà sa ÷ocyaþ sthàvarairapi BhP_06.10.009/1 etàvàn avyayo dharmaþ puõya÷lokairupàsitaþ BhP_06.10.009/2 yo bhåta÷okaharùàbhyàmàtmà ÷ocati hçùyati BhP_06.10.010/1 aho dainyamaho kaùñaü pàrakyaiþ kùaõabhaïguraiþ BhP_06.10.010/2 yan nopakuryàdasvàrthairmartyaþ svaj¤àtivigrahaiþ BhP_06.10.011/0 ÷rãbàdaràyaõiruvàca BhP_06.10.011/1 evaü kçtavyavasito dadhyaïï àtharvaõastanum BhP_06.10.011/2 pare bhagavati brahmaõy àtmànaü sannayan jahau BhP_06.10.012/1 yatàkùàsumanobuddhistattvadçg dhvastabandhanaþ BhP_06.10.012/2 àsthitaþ paramaü yogaü na dehaü bubudhe gatam BhP_06.10.013/1 athendro vajramudyamya nirmitaü vi÷vakarmaõà BhP_06.10.013/2 muneþ ÷aktibhirutsikto bhagavattejasànvitaþ BhP_06.10.014/1 vçto devagaõaiþ sarvairgajendropary a÷obhata BhP_06.10.014/2 ståyamàno munigaõaistrailokyaü harùayanniva BhP_06.10.015/1 vçtramabhyadravac chatrumasurànãkayåthapaiþ BhP_06.10.015/2 paryastamojasà ràjan kruddho rudra ivàntakam BhP_06.10.016/1 tataþ suràõàmasurai raõaþ paramadàruõaþ BhP_06.10.016/2 tretàmukhe narmadàyàmabhavat prathame yuge BhP_06.10.017/1 rudrairvasubhiràdityaira÷vibhyàü pitçvahnibhiþ BhP_06.10.017/2 marudbhirçbhubhiþ sàdhyairvi÷vedevairmarutpatim BhP_06.10.018/1 dçùñvà vajradharaü ÷akraü rocamànaü svayà ÷riyà BhP_06.10.018/2 nàmçùyannasurà ràjan mçdhe vçtrapuraþsaràþ BhP_06.10.019/1 namuciþ ÷ambaro 'narvà dvimårdhà çùabho 'suraþ BhP_06.10.019/2 hayagrãvaþ ÷aïku÷irà vipracittirayomukhaþ BhP_06.10.020/1 pulomà vçùaparvà ca prahetirhetirutkalaþ BhP_06.10.020/2 daiteyà dànavà yakùà rakùàüsi ca sahasra÷aþ BhP_06.10.021/1 sumàlimàlipramukhàþ kàrtasvaraparicchadàþ BhP_06.10.021/2 pratiùidhyendrasenàgraü mçtyorapi duràsadam BhP_06.10.022/1 abhyardayannasambhràntàþ siühanàdena durmadàþ BhP_06.10.022/2 gadàbhiþ parighairbàõaiþ pràsamudgaratomaraiþ BhP_06.10.023/1 ÷ålaiþ para÷vadhaiþ khaógaiþ ÷ataghnãbhirbhu÷uõóibhiþ BhP_06.10.023/2 sarvato 'vàkiran ÷astrairastrai÷ca vibudharùabhàn BhP_06.10.024/1 na te 'dç÷yanta sa¤channàþ ÷arajàlaiþ samantataþ BhP_06.10.024/2 puïkhànupuïkhapatitairjyotãüùãva nabhoghanaiþ BhP_06.10.025/1 na te ÷astràstravarùaughà hy àseduþ surasainikàn BhP_06.10.025/2 chinnàþ siddhapathe devairlaghuhastaiþ sahasradhà BhP_06.10.026/1 atha kùãõàstra÷astraughà giri÷çïgadrumopalaiþ BhP_06.10.026/2 abhyavarùan surabalaü cicchidustàü÷ca pårvavat BhP_06.10.027/1 tàn akùatàn svastimato ni÷àmya ÷astràstrapågairatha vçtranàthàþ BhP_06.10.027/2 drumairdçùadbhirvividhàdri÷çïgair avikùatàüstatrasurindrasainikàn BhP_06.10.028/1 sarve prayàsà abhavan vimoghàþ kçtàþ kçtà devagaõeùu daityaiþ BhP_06.10.028/2 kçùõànukåleùu yathà mahatsu kùudraiþ prayuktà åùatã råkùavàcaþ BhP_06.10.029/1 te svaprayàsaü vitathaü nirãkùya haràvabhaktà hatayuddhadarpàþ BhP_06.10.029/2 palàyanàyàjimukhe visçjya patiü manaste dadhuràttasàràþ BhP_06.10.030/1 vçtro 'suràüstàn anugàn manasvã pradhàvataþ prekùya babhàùa etat BhP_06.10.030/2 palàyitaü prekùya balaü ca bhagnaü bhayena tãvreõa vihasya vãraþ BhP_06.10.031/1 kàlopapannàü ruciràü manasvinàü jagàda vàcaü puruùapravãraþ BhP_06.10.031/2 he vipracitte namuce puloman mayànarvan chambara me ÷çõudhvam BhP_06.10.032/1 jàtasya mçtyurdhruva eva sarvataþ pratikriyà yasya na ceha këptà BhP_06.10.032/2 loko ya÷a÷càtha tato yadi hy amuü ko nàma mçtyuü na vçõãta yuktam BhP_06.10.033/1 dvau sammatàviha mçtyå duràpau yadbrahmasandhàraõayà jitàsuþ BhP_06.10.033/2 kalevaraü yogarato vijahyàd yadagraõãrvãra÷aye 'nivçttaþ BhP_06.11.001/0 ÷rã÷uka uvàca BhP_06.11.001/1 ta evaü ÷aüsato dharmaü vacaþ patyuracetasaþ BhP_06.11.001/2 naivàgçhõanta sambhràntàþ palàyanaparà nçpa BhP_06.11.002/1 vi÷ãryamàõàü pçtanàmàsurãmasurarùabhaþ BhP_06.11.002/2 kàlànukålaistrida÷aiþ kàlyamànàmanàthavat BhP_06.11.003/1 dçùñvàtapyata saïkruddha indra÷atruramarùitaþ BhP_06.11.003/2 tàn nivàryaujasà ràjan nirbhartsyedamuvàca ha BhP_06.11.004/1 kiü va uccaritairmàturdhàvadbhiþ pçùñhato hataiþ BhP_06.11.004/2 na hi bhãtavadhaþ ÷làghyo na svargyaþ ÷åramàninàm BhP_06.11.005/1 yadi vaþ pradhane ÷raddhà sàraü và kùullakà hçdi BhP_06.11.005/2 agre tiùñhata màtraü me na cedgràmyasukhe spçhà BhP_06.11.006/1 evaü suragaõàn kruddho bhãùayan vapuùà ripån BhP_06.11.006/2 vyanadat sumahàpràõo yena lokà vicetasaþ BhP_06.11.007/1 tena devagaõàþ sarve vçtravisphoñanena vai BhP_06.11.007/2 nipeturmårcchità bhåmau yathaivà÷aninà hatàþ BhP_06.11.008/1 mamarda padbhyàü surasainyamàturaü nimãlitàkùaü raõaraïgadurmadaþ BhP_06.11.008/2 gàü kampayannudyata÷åla ojasà nàlaü vanaü yåthapatiryathonmadaþ BhP_06.11.009/1 vilokya taü vajradharo 'tyamarùitaþ sva÷atrave 'bhidravate mahàgadàm BhP_06.11.009/2 cikùepa tàmàpatatãü suduþsahàü jagràha vàmena kareõa lãlayà BhP_06.11.010/1 sa indra÷atruþ kupito bhç÷aü tayà mahendravàhaü gadayoruvikramaþ BhP_06.11.010/2 jaghàna kumbhasthala unnadan mçdhe tat karma sarve samapåjayan nçpa BhP_06.11.011/1 airàvato vçtragadàbhimçùño vighårõito 'driþ kuli÷àhato yathà BhP_06.11.011/2 apàsaradbhinnamukhaþ sahendro mu¤cannasçk saptadhanurbhç÷àrtaþ BhP_06.11.012/1 na sannavàhàya viùaõõacetase pràyuïkta bhåyaþ sa gadàü mahàtmà BhP_06.11.012/2 indro 'mçtasyandikaràbhimar÷a vãtavyathakùatavàho 'vatasthe BhP_06.11.013/1 sa taü nçpendràhavakàmyayà ripuü vajràyudhaü bhràtçhaõaü vilokya BhP_06.11.013/2 smaraü÷ca tatkarma nç÷aüsamaühaþ ÷okena mohena hasan jagàda BhP_06.11.014/0 ÷rãvçtra uvàca BhP_06.11.014/1 diùñyà bhavàn me samavasthito ripur yo brahmahà guruhà bhràtçhà ca BhP_06.11.014/2 diùñyànçõo 'dyàhamasattama tvayà macchålanirbhinnadçùaddhçdàciràt BhP_06.11.015/1 yo no 'grajasyàtmavido dvijàter gurorapàpasya ca dãkùitasya BhP_06.11.015/2 vi÷rabhya khaógena ÷iràüsy avç÷cat pa÷orivàkaruõaþ svargakàmaþ BhP_06.11.016/1 ÷rãhrãdayàkãrtibhirujjhitaü tvàü svakarmaõà puruùàdai÷ca garhyam BhP_06.11.016/2 kçcchreõa macchålavibhinnadeham aspçùñavahniü samadanti gçdhràþ BhP_06.11.017/1 anye 'nu ye tveha nç÷aüsamaj¤à yadudyatàstràþ praharanti mahyam BhP_06.11.017/2 tairbhåtanàthàn sagaõàn ni÷àta tri÷ålanirbhinnagalairyajàmi BhP_06.11.018/1 atho hare me kuli÷ena vãra hartà pramathyaiva ÷iro yadãha BhP_06.11.018/2 tatrànçõo bhåtabaliü vidhàya manasvinàü pàdarajaþ prapatsye BhP_06.11.019/1 sure÷a kasmàn na hinoùi vajraü puraþ sthite vairiõi mayy amogham BhP_06.11.019/2 mà saü÷ayiùñhà na gadeva vajraþ syàn niùphalaþ kçpaõàrtheva yàc¤à BhP_06.11.020/1 nanveùa vajrastava ÷akra tejasà harerdadhãcestapasà ca tejitaþ BhP_06.11.020/2 tenaiva ÷atruü jahi viùõuyantrito yato harirvijayaþ ÷rãrguõàstataþ BhP_06.11.021/1 ahaü samàdhàya mano yathàha naþ saïkarùaõastaccaraõàravinde BhP_06.11.021/2 tvadvajraraüholulitagràmyapà÷o gatiü muneryàmy apaviddhalokaþ BhP_06.11.022/1 puüsàü kilaikàntadhiyàü svakànàü yàþ sampado divi bhåmau rasàyàm BhP_06.11.022/2 na ràti yaddveùa udvega àdhir madaþ kalirvyasanaü samprayàsaþ BhP_06.11.023/1 traivargikàyàsavighàtamasmat patirvidhatte puruùasya ÷akra BhP_06.11.023/2 tato 'numeyo bhagavatprasàdo yo durlabho 'ki¤canagocaro 'nyaiþ BhP_06.11.024/1 ahaü hare tava pàdaikamåla dàsànudàso bhavitàsmi bhåyaþ BhP_06.11.024/2 manaþ smaretàsupaterguõàüste gçõãta vàk karma karotu kàyaþ BhP_06.11.025/1 na nàkapçùñhaü na ca pàrameùñhyaü na sàrvabhaumaü na rasàdhipatyam BhP_06.11.025/2 na yogasiddhãrapunarbhavaü và sama¤jasa tvà virahayya kàïkùe BhP_06.11.026/1 ajàtapakùà iva màtaraü khagàþ stanyaü yathà vatsataràþ kùudhàrtàþ BhP_06.11.026/2 priyaü priyeva vyuùitaü viùaõõà mano 'ravindàkùa didçkùate tvàm BhP_06.11.027/1 mamottama÷lokajaneùu sakhyaü saüsàracakre bhramataþ svakarmabhiþ BhP_06.11.027/2 tvanmàyayàtmàtmajadàrageheùv àsaktacittasya na nàtha bhåyàt BhP_06.12.001/0 ÷rãçùiruvàca BhP_06.12.001/1 evaü jihàsurnçpa dehamàjau mçtyuü varaü vijayàn manyamànaþ BhP_06.12.001/2 ÷ålaü pragçhyàbhyapatat surendraü yathà mahàpuruùaü kaiñabho 'psu BhP_06.12.002/1 tato yugàntàgnikañhorajihvam àvidhya ÷ålaü tarasàsurendraþ BhP_06.12.002/2 kùiptvà mahendràya vinadya vãro hato 'si pàpeti ruùà jagàda BhP_06.12.003/1 kha àpatat tadvicaladgraholkavan nirãkùya duùprekùyamajàtaviklavaþ BhP_06.12.003/2 vajreõa vajrã ÷ataparvaõàcchinad bhujaü ca tasyoragaràjabhogam BhP_06.12.004/1 chinnaikabàhuþ parigheõa vçtraþ saürabdha àsàdya gçhãtavajram BhP_06.12.004/2 hanau tatàóendramathàmarebhaü vajraü ca hastàn nyapatan maghonaþ BhP_06.12.005/1 vçtrasya karmàtimahàdbhutaü tat suràsurà÷càraõasiddhasaïghàþ BhP_06.12.005/2 apåjayaüstat puruhåtasaïkañaü nirãkùya hà heti vicukru÷urbhç÷am BhP_06.12.006/1 indro na vajraü jagçhe vilajjita÷ cyutaü svahastàdarisannidhau punaþ BhP_06.12.006/2 tamàha vçtro hara àttavajro jahi sva÷atruü na viùàdakàlaþ BhP_06.12.007/1 yuyutsatàü kutracidàtatàyinàü jayaþ sadaikatra na vai paràtmanàm BhP_06.12.007/2 vinaikamutpattilayasthitã÷varaü sarvaj¤amàdyaü puruùaü sanàtanam BhP_06.12.008/1 lokàþ sapàlà yasyeme ÷vasanti viva÷à va÷e BhP_06.12.008/2 dvijà iva ÷icà baddhàþ sa kàla iha kàraõam BhP_06.12.009/1 ojaþ saho balaü pràõamamçtaü mçtyumeva ca BhP_06.12.009/2 tamaj¤àya jano hetumàtmànaü manyate jaóam BhP_06.12.010/1 yathà dàrumayã nàrã yathà patramayo mçgaþ BhP_06.12.010/2 evaü bhåtàni maghavannã÷atantràõi viddhi bhoþ BhP_06.12.011/1 puruùaþ prakçtirvyaktamàtmà bhåtendriyà÷ayàþ BhP_06.12.011/2 ÷aknuvanty asya sargàdau na vinà yadanugrahàt BhP_06.12.012/1 avidvàn evamàtmànaü manyate 'nã÷amã÷varam BhP_06.12.012/2 bhåtaiþ sçjati bhåtàni grasate tàni taiþ svayam BhP_06.12.013/1 àyuþ ÷rãþ kãrtirai÷varyamà÷iùaþ puruùasya yàþ BhP_06.12.013/2 bhavanty eva hi tatkàle yathànicchorviparyayàþ BhP_06.12.014/1 tasmàdakãrtiya÷asorjayàpajayayorapi BhP_06.12.014/2 samaþ syàt sukhaduþkhàbhyàü mçtyujãvitayostathà BhP_06.12.015/1 sattvaü rajastama iti prakçternàtmano guõàþ BhP_06.12.015/2 tatra sàkùiõamàtmànaü yo veda sa na badhyate BhP_06.12.016/1 pa÷ya màü nirjitaü ÷atru vçkõàyudhabhujaü mçdhe BhP_06.12.016/2 ghañamànaü yathà÷akti tava pràõajihãrùayà BhP_06.12.017/1 pràõaglaho 'yaü samara iùvakùo vàhanàsanaþ BhP_06.12.017/2 atra na j¤àyate 'muùya jayo 'muùya paràjayaþ BhP_06.12.018/0 ÷rã÷uka uvàca BhP_06.12.018/1 indro vçtravacaþ ÷rutvà gatàlãkamapåjayat BhP_06.12.018/2 gçhãtavajraþ prahasaüstamàha gatavismayaþ BhP_06.12.019/0 indra uvàca BhP_06.12.019/1 aho dànava siddho 'si yasya te matirãdç÷ã BhP_06.12.019/2 bhaktaþ sarvàtmanàtmànaü suhçdaü jagadã÷varam BhP_06.12.020/1 bhavàn atàrùãn màyàü vai vaiùõavãü janamohinãm BhP_06.12.020/2 yadvihàyàsuraü bhàvaü mahàpuruùatàü gataþ BhP_06.12.021/1 khalvidaü mahadà÷caryaü yadrajaþprakçtestava BhP_06.12.021/2 vàsudeve bhagavati sattvàtmani dçóhà matiþ BhP_06.12.022/1 yasya bhaktirbhagavati harau niþ÷reyase÷vare BhP_06.12.022/2 vikrãóato 'mçtàmbhodhau kiü kùudraiþ khàtakodakaiþ BhP_06.12.023/0 ÷rã÷uka uvàca BhP_06.12.023/1 iti bruvàõàvanyonyaü dharmajij¤àsayà nçpa BhP_06.12.023/2 yuyudhàte mahàvãryàvindravçtrau yudhàmpatã BhP_06.12.024/1 àvidhya parighaü vçtraþ kàrùõàyasamarindamaþ BhP_06.12.024/2 indràya pràhiõodghoraü vàmahastena màriùa BhP_06.12.025/1 sa tu vçtrasya parighaü karaü ca karabhopamam BhP_06.12.025/2 ciccheda yugapaddevo vajreõa ÷ataparvaõà BhP_06.12.026/1 dorbhyàmutkçttamålàbhyàü babhau raktasravo 'suraþ BhP_06.12.026/2 chinnapakùo yathà gotraþ khàdbhraùño vajriõà hataþ BhP_06.12.027/1 mahàpràõo mahàvãryo mahàsarpa iva dvipam BhP_06.12.027/2 kçtvàdharàü hanuü bhåmau daityo divy uttaràü hanum BhP_06.12.028/1 nabhogambhãravaktreõa leliholbaõajihvayà BhP_06.12.028/2 daüùñràbhiþ kàlakalpàbhirgrasanniva jagattrayam BhP_06.12.029/1 atimàtramahàkàya àkùipaüstarasà girãn BhP_06.12.029/2 giriràñ pàdacàrãva padbhyàü nirjarayan mahãm BhP_06.12.030/1 jagràsa sa samàsàdya vajriõaü sahavàhanam BhP_06.12.030/2 vçtragrastaü tamàlokya saprajàpatayaþ suràþ BhP_06.12.030/3 hà kaùñamiti nirviõõà÷cukru÷uþ samaharùayaþ BhP_06.12.031/1 nigãrõo 'py asurendreõa na mamàrodaraü gataþ BhP_06.12.031/2 mahàpuruùasannaddho yogamàyàbalena ca BhP_06.12.032/1 bhittvà vajreõa tatkukùiü niùkramya balabhidvibhuþ BhP_06.12.032/2 uccakarta ÷iraþ ÷atrorgiri÷çïgamivaujasà BhP_06.12.033/1 vajrastu tatkandharamà÷uvegaþ kçntan samantàt parivartamànaþ BhP_06.12.033/2 nyapàtayat tàvadahargaõena yo jyotiùàmayane vàrtrahatye BhP_06.12.034/1 tadà ca khe dundubhayo vinedur gandharvasiddhàþ samaharùisaïghàþ BhP_06.12.034/2 vàrtraghnaliïgaistamabhiùñuvànà mantrairmudà kusumairabhyavarùan BhP_06.12.035/1 vçtrasya dehàn niùkràntamàtmajyotirarindama BhP_06.12.035/2 pa÷yatàü sarvadevànàmalokaü samapadyata BhP_06.13.001/0 ÷rã÷uka uvàca BhP_06.13.001/1 vçtre hate trayo lokà vinà ÷akreõa bhårida BhP_06.13.001/2 sapàlà hy abhavan sadyo vijvarà nirvçtendriyàþ BhP_06.13.002/1 devarùipitçbhåtàni daityà devànugàþ svayam BhP_06.13.002/2 pratijagmuþ svadhiùõyàni brahme÷endràdayastataþ BhP_06.13.003/0 ÷rãràjovàca BhP_06.13.003/1 indrasyànirvçterhetuü ÷rotumicchàmi bho mune BhP_06.13.003/2 yenàsan sukhino devà harerduþkhaü kuto 'bhavat BhP_06.13.004/0 ÷rã÷uka uvàca BhP_06.13.004/1 vçtravikramasaüvignàþ sarve devàþ saharùibhiþ BhP_06.13.004/2 tadvadhàyàrthayannindraü naicchadbhãto bçhadvadhàt BhP_06.13.005/0 indra uvàca BhP_06.13.005/1 strãbhådrumajalaireno vi÷varåpavadhodbhavam BhP_06.13.005/2 vibhaktamanugçhõadbhirvçtrahatyàü kva màrjmy aham BhP_06.13.006/0 ÷rã÷uka uvàca BhP_06.13.006/1 çùayastadupàkarõya mahendramidamabruvan BhP_06.13.006/2 yàjayiùyàma bhadraü te hayamedhena mà sma bhaiþ BhP_06.13.007/1 hayamedhena puruùaü paramàtmànamã÷varam BhP_06.13.007/2 iùñvà nàràyaõaü devaü mokùyase 'pi jagadvadhàt BhP_06.13.008/1 brahmahà pitçhà goghno màtçhàcàryahàghavàn BhP_06.13.008/2 ÷vàdaþ pulkasako vàpi ÷uddhyeran yasya kãrtanàt BhP_06.13.009/1 tama÷vamedhena mahàmakhena ÷raddhànvito 'smàbhiranuùñhitena BhP_06.13.009/2 hatvàpi sabrahmacaràcaraü tvaü na lipyase kiü khalanigraheõa BhP_06.13.010/0 ÷rã÷uka uvàca BhP_06.13.010/1 evaü sa¤codito viprairmarutvàn ahanadripum BhP_06.13.010/2 brahmahatyà hate tasminnàsasàda vçùàkapim BhP_06.13.011/1 tayendraþ smàsahat tàpaü nirvçtirnàmumàvi÷at BhP_06.13.011/2 hrãmantaü vàcyatàü pràptaü sukhayanty api no guõàþ BhP_06.13.012/1 tàü dadar÷ànudhàvantãü càõóàlãmiva råpiõãm BhP_06.13.012/2 jarayà vepamànàïgãü yakùmagrastàmasçkpañàm BhP_06.13.013/1 vikãrya palitàn ke÷àüstiùñha tiùñheti bhàùiõãm BhP_06.13.013/2 mãnagandhyasugandhena kurvatãü màrgadåùaõam BhP_06.13.014/1 nabho gato di÷aþ sarvàþ sahasràkùo vi÷àmpate BhP_06.13.014/2 pràgudãcãü di÷aü tårõaü praviùño nçpa mànasam BhP_06.13.015/1 sa àvasat puùkaranàlatantån alabdhabhogo yadihàgnidåtaþ BhP_06.13.015/2 varùàõi sàhasramalakùito 'ntaþ sa¤cintayan brahmavadhàdvimokùam BhP_06.13.016/1 tàvat triõàkaü nahuùaþ ÷a÷àsa vidyàtapoyogabalànubhàvaþ BhP_06.13.016/2 sa sampadai÷varyamadàndhabuddhir nãtastira÷càü gatimindrapatnyà BhP_06.13.017/1 tato gato brahmagiropahåta çtambharadhyànanivàritàghaþ BhP_06.13.017/2 pàpastu digdevatayà hataujàs taü nàbhyabhådavitaü viùõupatnyà BhP_06.13.018/1 taü ca brahmarùayo 'bhyetya hayamedhena bhàrata BhP_06.13.018/2 yathàvaddãkùayàü cakruþ puruùàràdhanena ha BhP_06.13.019/1 athejyamàne puruùe sarvadevamayàtmani BhP_06.13.019/2 a÷vamedhe mahendreõa vitate brahmavàdibhiþ BhP_06.13.020/1 sa vai tvàùñravadho bhåyàn api pàpacayo nçpa BhP_06.13.020/2 nãtastenaiva ÷ånyàya nãhàra iva bhànunà BhP_06.13.021/1 sa vàjimedhena yathoditena vitàyamànena marãcimi÷raiþ BhP_06.13.021/2 iùñvàdhiyaj¤aü puruùaü puràõam indro mahàn àsa vidhåtapàpaþ BhP_06.13.022/1 idaü mahàkhyànama÷eùapàpmanàü prakùàlanaü tãrthapadànukãrtanam BhP_06.13.022/2 bhaktyucchrayaü bhaktajanànuvarõanaü mahendramokùaü vijayaü marutvataþ BhP_06.13.023/1 pañheyuràkhyànamidaü sadà budhàþ ÷çõvanty atho parvaõi parvaõãndriyam BhP_06.13.023/2 dhanyaü ya÷asyaü nikhilàghamocanaü ripu¤jayaü svastyayanaü tathàyuùam BhP_06.14.001/0 ÷rãparãkùiduvàca BhP_06.14.001/1 rajastamaþsvabhàvasya brahman vçtrasya pàpmanaþ BhP_06.14.001/2 nàràyaõe bhagavati kathamàsãddçóhà matiþ BhP_06.14.002/1 devànàü ÷uddhasattvànàmçùãõàü càmalàtmanàm BhP_06.14.002/2 bhaktirmukundacaraõe na pràyeõopajàyate BhP_06.14.003/1 rajobhiþ samasaïkhyàtàþ pàrthivairiha jantavaþ BhP_06.14.003/2 teùàü ye kecanehante ÷reyo vai manujàdayaþ BhP_06.14.004/1 pràyo mumukùavasteùàü kecanaiva dvijottama BhP_06.14.004/2 mumukùåõàü sahasreùu ka÷cin mucyeta sidhyati BhP_06.14.005/1 muktànàmapi siddhànàü nàràyaõaparàyaõaþ BhP_06.14.005/2 sudurlabhaþ pra÷àntàtmà koñiùvapi mahàmune BhP_06.14.006/1 vçtrastu sa kathaü pàpaþ sarvalokopatàpanaþ BhP_06.14.006/2 itthaü dçóhamatiþ kçùõa àsãt saïgràma ulbaõe BhP_06.14.007/1 atra naþ saü÷ayo bhåyठchrotuü kautåhalaü prabho BhP_06.14.007/2 yaþ pauruùeõa samare sahasràkùamatoùayat BhP_06.14.008/0 ÷rãsåta uvàca BhP_06.14.008/1 parãkùito 'tha sampra÷naü bhagavàn bàdaràyaõiþ BhP_06.14.008/2 ni÷amya ÷raddadhànasya pratinandya vaco 'bravãt BhP_06.14.009/0 ÷rã÷uka uvàca BhP_06.14.009/1 ÷çõuùvàvahito ràjannitihàsamimaü yathà BhP_06.14.009/2 ÷rutaü dvaipàyanamukhàn nàradàddevalàdapi BhP_06.14.010/1 àsãdràjà sàrvabhaumaþ ÷åraseneùu vai nçpa BhP_06.14.010/2 citraketuriti khyàto yasyàsãt kàmadhuï mahã BhP_06.14.011/1 tasya bhàryàsahasràõàü sahasràõi da÷àbhavan BhP_06.14.011/2 sàntànika÷càpi nçpo na lebhe tàsu santatim BhP_06.14.012/1 råpaudàryavayojanma vidyai÷varya÷riyàdibhiþ BhP_06.14.012/2 sampannasya guõaiþ sarvai÷cintà bandhyàpaterabhåt BhP_06.14.013/1 na tasya sampadaþ sarvà mahiùyo vàmalocanàþ BhP_06.14.013/2 sàrvabhaumasya bhå÷ceyamabhavan prãtihetavaþ BhP_06.14.014/1 tasyaikadà tu bhavanamaïgirà bhagavàn çùiþ BhP_06.14.014/2 lokàn anucarannetàn upàgacchadyadçcchayà BhP_06.14.015/1 taü påjayitvà vidhivat pratyutthànàrhaõàdibhiþ BhP_06.14.015/2 kçtàtithyamupàsãdat sukhàsãnaü samàhitaþ BhP_06.14.016/1 maharùistamupàsãnaü pra÷rayàvanataü kùitau BhP_06.14.016/2 pratipåjya mahàràja samàbhàùyedamabravãt BhP_06.14.017/0 aïgirà uvàca BhP_06.14.017/1 api te 'nàmayaü svasti prakçtãnàü tathàtmanaþ BhP_06.14.017/2 yathà prakçtibhirguptaþ pumàn ràjà ca saptabhiþ BhP_06.14.018/1 àtmànaü prakçtiùvaddhà nidhàya ÷reya àpnuyàt BhP_06.14.018/2 ràj¤à tathà prakçtayo naradevàhitàdhayaþ BhP_06.14.019/1 api dàràþ prajàmàtyà bhçtyàþ ÷reõyo 'tha mantriõaþ BhP_06.14.019/2 paurà jànapadà bhåpà àtmajà va÷avartinaþ BhP_06.14.020/1 yasyàtmànuva÷a÷cet syàt sarve tadva÷agà ime BhP_06.14.020/2 lokàþ sapàlà yacchanti sarve balimatandritàþ BhP_06.14.021/1 àtmanaþ prãyate nàtmà parataþ svata eva và BhP_06.14.021/2 lakùaye 'labdhakàmaü tvàü cintayà ÷abalaü mukham BhP_06.14.022/1 evaü vikalpito ràjan viduùà muninàpi saþ BhP_06.14.022/2 pra÷rayàvanato 'bhyàha prajàkàmastato munim BhP_06.14.023/0 citraketuruvàca BhP_06.14.023/1 bhagavan kiü na viditaü tapoj¤ànasamàdhibhiþ BhP_06.14.023/2 yoginàü dhvastapàpànàü bahirantaþ ÷arãriùu BhP_06.14.024/1 tathàpi pçcchato bråyàü brahmannàtmani cintitam BhP_06.14.024/2 bhavato viduùa÷càpi coditastvadanuj¤ayà BhP_06.14.025/1 lokapàlairapi pràrthyàþ sàmràjyai÷varyasampadaþ BhP_06.14.025/2 na nandayanty aprajaü màü kùuttçñkàmamivàpare BhP_06.14.026/1 tataþ pàhi mahàbhàga pårvaiþ saha gataü tamaþ BhP_06.14.026/2 yathà tarema duùpàraü prajayà tadvidhehi naþ BhP_06.14.027/0 ÷rã÷uka uvàca BhP_06.14.027/1 ity arthitaþ sa bhagavàn kçpàlurbrahmaõaþ sutaþ BhP_06.14.027/2 ÷rapayitvà caruü tvàùñraü tvaùñàramayajadvibhuþ BhP_06.14.028/1 jyeùñhà ÷reùñhà ca yà ràj¤o mahiùãõàü ca bhàrata BhP_06.14.028/2 nàmnà kçtadyutistasyai yaj¤occhiùñamadàddvijaþ BhP_06.14.029/1 athàha nçpatiü ràjan bhavitaikastavàtmajaþ BhP_06.14.029/2 harùa÷okapradastubhyamiti brahmasuto yayau BhP_06.14.030/1 sàpi tatprà÷anàdeva citraketoradhàrayat BhP_06.14.030/2 garbhaü kçtadyutirdevã kçttikàgnerivàtmajam BhP_06.14.031/1 tasyà anudinaü garbhaþ ÷uklapakùa ivoóupaþ BhP_06.14.031/2 vavçdhe ÷årasene÷a tejasà ÷anakairnçpa BhP_06.14.032/1 atha kàla upàvçtte kumàraþ samajàyata BhP_06.14.032/2 janayan ÷årasenànàü ÷çõvatàü paramàü mudam BhP_06.14.033/1 hçùño ràjà kumàrasya snàtaþ ÷uciralaïkçtaþ BhP_06.14.033/2 vàcayitvà÷iùo vipraiþ kàrayàmàsa jàtakam BhP_06.14.034/1 tebhyo hiraõyaü rajataü vàsàüsy àbharaõàni ca BhP_06.14.034/2 gràmàn hayàn gajàn pràdàddhenånàmarbudàni ùañ BhP_06.14.035/1 vavarùa kàmàn anyeùàü parjanya iva dehinàm BhP_06.14.035/2 dhanyaü ya÷asyamàyuùyaü kumàrasya mahàmanàþ BhP_06.14.036/1 kçcchralabdhe 'tha ràjarùestanaye 'nudinaü pituþ BhP_06.14.036/2 yathà niþsvasya kçcchràpte dhane sneho 'nvavardhata BhP_06.14.037/1 màtustvatitaràü putre sneho mohasamudbhavaþ BhP_06.14.037/2 kçtadyuteþ sapatnãnàü prajàkàmajvaro 'bhavat BhP_06.14.038/1 citraketoratiprãtiryathà dàre prajàvati BhP_06.14.038/2 na tathànyeùu sa¤jaj¤e bàlaü làlayato 'nvaham BhP_06.14.039/1 tàþ paryatapyannàtmànaü garhayantyo 'bhyasåyayà BhP_06.14.039/2 ànapatyena duþkhena ràj¤a÷cànàdareõa ca BhP_06.14.040/1 dhig aprajàü striyaü pàpàü patyu÷càgçhasammatàm BhP_06.14.040/2 suprajàbhiþ sapatnãbhirdàsãmiva tiraskçtàm BhP_06.14.041/1 dàsãnàü ko nu santàpaþ svàminaþ paricaryayà BhP_06.14.041/2 abhãkùõaü labdhamànànàü dàsyà dàsãva durbhagàþ BhP_06.14.042/1 evaü sandahyamànànàü sapatnyàþ putrasampadà BhP_06.14.042/2 ràj¤o 'sammatavçttãnàü vidveùo balavàn abhåt BhP_06.14.043/1 vidveùanaùñamatayaþ striyo dàruõacetasaþ BhP_06.14.043/2 garaü daduþ kumàràya durmarùà nçpatiü prati BhP_06.14.044/1 kçtadyutirajànantã sapatnãnàmaghaü mahat BhP_06.14.044/2 supta eveti sa¤cintya nirãkùya vyacaradgçhe BhP_06.14.045/1 ÷ayànaü suciraü bàlamupadhàrya manãùiõã BhP_06.14.045/2 putramànaya me bhadre iti dhàtrãmacodayat BhP_06.14.046/1 sà ÷ayànamupavrajya dçùñvà cottàralocanam BhP_06.14.046/2 pràõendriyàtmabhistyaktaü hatàsmãty apatadbhuvi BhP_06.14.047/1 tasyàstadàkarõya bhç÷àturaü svaraü ghnantyàþ karàbhyàmura uccakairapi BhP_06.14.047/2 pravi÷ya ràj¤ã tvarayàtmajàntikaü dadar÷a bàlaü sahasà mçtaü sutam BhP_06.14.048/1 papàta bhåmau parivçddhayà ÷ucà mumoha vibhraùña÷iroruhàmbarà BhP_06.14.049/1 tato nçpàntaþpuravartino janà narà÷ca nàrya÷ca ni÷amya rodanam BhP_06.14.049/2 àgatya tulyavyasanàþ suduþkhitàs tà÷ca vyalãkaü ruruduþ kçtàgasaþ BhP_06.14.050/1 ÷rutvà mçtaü putramalakùitàntakaü vinaùñadçùñiþ prapatan skhalan pathi BhP_06.14.050/2 snehànubandhaidhitayà ÷ucà bhç÷aü vimårcchito 'nuprakçtirdvijairvçtaþ BhP_06.14.051/1 papàta bàlasya sa pàdamåle mçtasya visrasta÷iroruhàmbaraþ BhP_06.14.051/2 dãrghaü ÷vasan bàùpakaloparodhato niruddhakaõñho na ÷a÷àka bhàùitum BhP_06.14.052/1 patiü nirãkùyoru÷ucàrpitaü tadà mçtaü ca bàlaü sutamekasantatim BhP_06.14.052/2 janasya ràj¤ã prakçte÷ca hçdrujaü satã dadhànà vilalàpa citradhà BhP_06.14.053/1 stanadvayaü kuïkumapaïkamaõóitaü niùi¤catã sà¤janabàùpabindubhiþ BhP_06.14.053/2 vikãrya ke÷àn vigalatsrajaþ sutaü ÷u÷oca citraü kurarãva susvaram BhP_06.14.054/1 aho vidhàtastvamatãva bàli÷o yastvàtmasçùñyapratiråpamãhase BhP_06.14.054/2 pare nu jãvaty aparasya yà mçtir viparyaya÷cet tvamasi dhruvaþ paraþ BhP_06.14.055/1 na hi krama÷cediha mçtyujanmanoþ ÷arãriõàmastu tadàtmakarmabhiþ BhP_06.14.055/2 yaþ snehapà÷o nijasargavçddhaye svayaü kçtaste tamimaü vivç÷casi BhP_06.14.056/1 tvaü tàta nàrhasi ca màü kçpaõàmanàthàü BhP_06.14.056/2 tyaktuü vicakùva pitaraü tava ÷okataptam BhP_06.14.056/3 a¤jastarema bhavatàprajadustaraü yad BhP_06.14.056/4 dhvàntaü na yàhy akaruõena yamena dåram BhP_06.14.057/1 uttiùñha tàta ta ime ÷i÷avo vayasyàs BhP_06.14.057/2 tvàmàhvayanti nçpanandana saüvihartum BhP_06.14.057/3 supta÷ciraü hy a÷anayà ca bhavàn parãto BhP_06.14.057/4 bhuïkùva stanaü piba ÷uco hara naþ svakànàm BhP_06.14.058/1 nàhaü tanåja dadç÷e hatamaïgalà te BhP_06.14.058/2 mugdhasmitaü muditavãkùaõamànanàbjam BhP_06.14.058/3 kiü và gato 'sy apunaranvayamanyalokaü BhP_06.14.058/4 nãto 'ghçõena na ÷çõomi kalà giraste BhP_06.14.059/0 ÷rã÷uka uvàca BhP_06.14.059/1 vilapantyà mçtaü putramiti citravilàpanaiþ BhP_06.14.059/2 citraketurbhç÷aü tapto muktakaõñho ruroda ha BhP_06.14.060/1 tayorvilapatoþ sarve dampatyostadanuvratàþ BhP_06.14.060/2 ruruduþ sma narà nàryaþ sarvamàsãdacetanam BhP_06.14.061/1 evaü ka÷malamàpannaü naùñasaüj¤amanàyakam BhP_06.14.061/2 j¤àtvàïgirà nàma çùiràjagàma sanàradaþ BhP_06.15.001/0 ÷rã÷uka uvàca BhP_06.15.001/1 åcaturmçtakopànte patitaü mçtakopamam BhP_06.15.001/2 ÷okàbhibhåtaü ràjànaü bodhayantau saduktibhiþ BhP_06.15.002/1 ko 'yaü syàt tava ràjendra bhavàn yamanu÷ocati BhP_06.15.002/2 tvaü càsya katamaþ sçùñau puredànãmataþ param BhP_06.15.003/1 yathà prayànti saüyànti srotovegena bàlukàþ BhP_06.15.003/2 saüyujyante viyujyante tathà kàlena dehinaþ BhP_06.15.004/1 yathà dhànàsu vai dhànà bhavanti na bhavanti ca BhP_06.15.004/2 evaü bhåtàni bhåteùu coditànã÷amàyayà BhP_06.15.005/1 vayaü ca tvaü ca ye ceme tulyakàlà÷caràcaràþ BhP_06.15.005/2 janmamçtyoryathà pa÷càt pràï naivamadhunàpi bhoþ BhP_06.15.006/1 bhåtairbhåtàni bhåte÷aþ sçjaty avati hanti ca BhP_06.15.006/2 àtmasçùñairasvatantrairanapekùo 'pi bàlavat BhP_06.15.007/1 dehena dehino ràjan dehàddeho 'bhijàyate BhP_06.15.007/2 bãjàdeva yathà bãjaü dehy artha iva ÷à÷vataþ BhP_06.15.008/1 dehadehivibhàgo 'yamavivekakçtaþ purà BhP_06.15.008/2 jàtivyaktivibhàgo 'yaü yathà vastuni kalpitaþ BhP_06.15.009/0 ÷rã÷uka uvàca BhP_06.15.009/1 evamà÷vàsito ràjà citraketurdvijoktibhiþ BhP_06.15.009/2 vimçjya pàõinà vaktramàdhimlànamabhàùata BhP_06.15.010/0 ÷rãràjovàca BhP_06.15.010/1 kau yuvàü j¤ànasampannau mahiùñhau ca mahãyasàm BhP_06.15.010/2 avadhåtena veùeõa gåóhàviha samàgatau BhP_06.15.011/1 caranti hy avanau kàmaü bràhmaõà bhagavatpriyàþ BhP_06.15.011/2 màdç÷àü gràmyabuddhãnàü bodhàyonmattaliïginaþ BhP_06.15.012/1 kumàro nàrada çbhuraïgirà devalo 'sitaþ BhP_06.15.012/2 apàntaratamà vyàso màrkaõóeyo 'tha gautamaþ BhP_06.15.013/1 vasiùñho bhagavàn ràmaþ kapilo bàdaràyaõiþ BhP_06.15.013/2 durvàsà yàj¤avalkya÷ca jàtukarõastathàruõiþ BhP_06.15.014/1 roma÷a÷cyavano datta àsuriþ sapata¤jaliþ BhP_06.15.014/2 çùirveda÷irà dhaumyo muniþ pa¤ca÷ikhastathà BhP_06.15.015/1 hiraõyanàbhaþ kau÷alyaþ ÷rutadeva çtadhvajaþ BhP_06.15.015/2 ete pare ca siddhe÷à÷caranti j¤ànahetavaþ BhP_06.15.016/1 tasmàdyuvàü gràmyapa÷ormama måóhadhiyaþ prabhå BhP_06.15.016/2 andhe tamasi magnasya j¤ànadãpa udãryatàm BhP_06.15.017/0 ÷rãaïgirà uvàca BhP_06.15.017/1 ahaü te putrakàmasya putrado 'smy aïgirà nçpa BhP_06.15.017/2 eùa brahmasutaþ sàkùàn nàrado bhagavàn çùiþ BhP_06.15.018/1 itthaü tvàü putra÷okena magnaü tamasi dustare BhP_06.15.018/2 atadarhamanusmçtya mahàpuruùagocaram BhP_06.15.019/1 anugrahàya bhavataþ pràptàvàvàmiha prabho BhP_06.15.019/2 brahmaõyo bhagavadbhakto nàvàsàditumarhasi BhP_06.15.020/1 tadaiva te paraü j¤ànaü dadàmi gçhamàgataþ BhP_06.15.020/2 j¤àtvànyàbhinive÷aü te putrameva dadàmy aham BhP_06.15.021/1 adhunà putriõàü tàpo bhavataivànubhåyate BhP_06.15.021/2 evaü dàrà gçhà ràyo vividhai÷varyasampadaþ BhP_06.15.022/1 ÷abdàdaya÷ca viùayà÷calà ràjyavibhåtayaþ BhP_06.15.022/2 mahã ràjyaü balaü koùo bhçtyàmàtyasuhçjjanàþ BhP_06.15.023/1 sarve 'pi ÷åraseneme ÷okamohabhayàrtidàþ BhP_06.15.023/2 gandharvanagaraprakhyàþ svapnamàyàmanorathàþ BhP_06.15.024/1 dç÷yamànà vinàrthena na dç÷yante manobhavàþ BhP_06.15.024/2 karmabhirdhyàyato nànà karmàõi manaso 'bhavan BhP_06.15.025/1 ayaü hi dehino deho dravyaj¤ànakriyàtmakaþ BhP_06.15.025/2 dehino vividhakle÷a santàpakçdudàhçtaþ BhP_06.15.026/1 tasmàt svasthena manasà vimç÷ya gatimàtmanaþ BhP_06.15.026/2 dvaite dhruvàrthavi÷rambhaü tyajopa÷amamàvi÷a BhP_06.15.027/0 ÷rãnàrada uvàca BhP_06.15.027/1 etàü mantropaniùadaü pratãccha prayato mama BhP_06.15.027/2 yàü dhàrayan saptaràtràddraùñà saïkarùaõaü vibhum BhP_06.15.028/1 yatpàdamålamupasçtya narendra pårve BhP_06.15.028/2 ÷arvàdayo bhramamimaü dvitayaü visçjya BhP_06.15.028/3 sadyastadãyamatulànadhikaü mahitvaü BhP_06.15.028/4 pràpurbhavàn api paraü na ciràdupaiti BhP_06.16.001/0 ÷rãbàdaràyaõiruvàca BhP_06.16.001/1 atha devaçùã ràjan samparetaü nçpàtmajam BhP_06.16.001/2 dar÷ayitveti hovàca j¤àtãnàmanu÷ocatàm BhP_06.16.002/0 ÷rãnàrada uvàca BhP_06.16.002/1 jãvàtman pa÷ya bhadraü te màtaraü pitaraü ca te BhP_06.16.002/2 suhçdo bàndhavàstaptàþ ÷ucà tvatkçtayà bhç÷am BhP_06.16.003/1 kalevaraü svamàvi÷ya ÷eùamàyuþ suhçdvçtaþ BhP_06.16.003/2 bhuïkùva bhogàn pitçprattàn adhitiùñha nçpàsanam BhP_06.16.004/0 jãva uvàca BhP_06.16.004/1 kasmin janmany amã mahyaü pitaro màtaro 'bhavan BhP_06.16.004/2 karmabhirbhràmyamàõasya devatiryaïnçyoniùu BhP_06.16.005/1 bandhuj¤àtyarimadhyastha mitrodàsãnavidviùaþ BhP_06.16.005/2 sarva eva hi sarveùàü bhavanti krama÷o mithaþ BhP_06.16.006/1 yathà vaståni paõyàni hemàdãni tatastataþ BhP_06.16.006/2 paryañanti nareùvevaü jãvo yoniùu kartçùu BhP_06.16.007/1 nityasyàrthasya sambandho hy anityo dç÷yate nçùu BhP_06.16.007/2 yàvadyasya hi sambandho mamatvaü tàvadeva hi BhP_06.16.008/1 evaü yonigato jãvaþ sa nityo nirahaïkçtaþ BhP_06.16.008/2 yàvadyatropalabhyeta tàvat svatvaü hi tasya tat BhP_06.16.009/1 eùa nityo 'vyayaþ såkùma eùa sarvà÷rayaþ svadçk BhP_06.16.009/2 àtmamàyàguõairvi÷vamàtmànaü sçjate prabhuþ BhP_06.16.010/1 na hy asyàsti priyaþ ka÷cin nàpriyaþ svaþ paro 'pi và BhP_06.16.010/2 ekaþ sarvadhiyàü draùñà kartéõàü guõadoùayoþ BhP_06.16.011/1 nàdatta àtmà hi guõaü na doùaü na kriyàphalam BhP_06.16.011/2 udàsãnavadàsãnaþ paràvaradçg ã÷varaþ BhP_06.16.012/0 ÷rãbàdaràyaõiruvàca BhP_06.16.012/1 ity udãrya gato jãvo j¤àtayastasya te tadà BhP_06.16.012/2 vismità mumucuþ ÷okaü chittvàtmasneha÷çïkhalàm BhP_06.16.013/1 nirhçtya j¤àtayo j¤àterdehaü kçtvocitàþ kriyàþ BhP_06.16.013/2 tatyajurdustyajaü snehaü ÷okamohabhayàrtidam BhP_06.16.014/1 bàlaghnyo vrãóitàstatra bàlahatyàhataprabhàþ BhP_06.16.014/2 bàlahatyàvrataü cerurbràhmaõairyan niråpitam BhP_06.16.014/3 yamunàyàü mahàràja smarantyo dvijabhàùitam BhP_06.16.015/1 sa itthaü pratibuddhàtmà citraketurdvijoktibhiþ BhP_06.16.015/2 gçhàndhakåpàn niùkràntaþ saraþpaïkàdiva dvipaþ BhP_06.16.016/1 kàlindyàü vidhivat snàtvà kçtapuõyajalakriyaþ BhP_06.16.016/2 maunena saüyatapràõo brahmaputràvavandata BhP_06.16.017/1 atha tasmai prapannàya bhaktàya prayatàtmane BhP_06.16.017/2 bhagavàn nàradaþ prãto vidyàmetàmuvàca ha BhP_06.16.018/1 oü namastubhyaü bhagavate vàsudevàya dhãmahi BhP_06.16.018/2 pradyumnàyàniruddhàya namaþ saïkarùaõàya ca BhP_06.16.019/1 namo vij¤ànamàtràya paramànandamårtaye BhP_06.16.019/2 àtmàràmàya ÷àntàya nivçttadvaitadçùñaye BhP_06.16.020/1 àtmànandànubhåtyaiva nyasta÷aktyårmaye namaþ BhP_06.16.020/2 hçùãke÷àya mahate namaste 'nantamårtaye BhP_06.16.021/1 vacasy uparate 'pràpya ya eko manasà saha BhP_06.16.021/2 anàmaråpa÷cinmàtraþ so 'vyàn naþ sadasatparaþ BhP_06.16.022/1 yasminnidaü yata÷cedaü tiùñhaty apyeti jàyate BhP_06.16.022/2 mçõmayeùviva mçjjàtistasmai te brahmaõe namaþ BhP_06.16.023/1 yan na spç÷anti na vidurmanobuddhãndriyàsavaþ BhP_06.16.023/2 antarbahi÷ca vitataü vyomavat tan nato 'smy aham BhP_06.16.024/1 dehendriyapràõamanodhiyo 'mã yadaü÷aviddhàþ pracaranti karmasu BhP_06.16.024/2 naivànyadà lauhamivàprataptaü sthàneùu taddraùñrapade÷ameti BhP_06.16.025/1 oü namo bhagavate mahàpuruùàya mahànubhàvàya mahàvibhåtipataye sakalasàtvataparivçóhanikarakarakamalakuómalopalàlitacaraõàravindayugala paramaparameùñhin namaste BhP_06.16.026/0 ÷rã÷uka uvàca BhP_06.16.026/1 bhaktàyaitàü prapannàya vidyàmàdi÷ya nàradaþ BhP_06.16.026/2 yayàvaïgirasà sàkaü dhàma svàyambhuvaü prabho BhP_06.16.027/1 citraketustu tàü vidyàü yathà nàradabhàùitàm BhP_06.16.027/2 dhàrayàmàsa saptàhamabbhakùaþ susamàhitaþ BhP_06.16.028/1 tataþ sa saptaràtrànte vidyayà dhàryamàõayà BhP_06.16.028/2 vidyàdharàdhipatyaü ca lebhe 'pratihataü nçpa BhP_06.16.029/1 tataþ katipayàhobhirvidyayeddhamanogatiþ BhP_06.16.029/2 jagàma devadevasya ÷eùasya caraõàntikam BhP_06.16.030/1 mçõàlagauraü ÷itivàsasaü sphurat kirãñakeyårakañitrakaïkaõam BhP_06.16.030/2 prasannavaktràruõalocanaü vçtaü dadar÷a siddhe÷varamaõóalaiþ prabhum BhP_06.16.031/1 taddar÷anadhvastasamastakilbiùaþ svasthàmalàntaþkaraõo 'bhyayàn muniþ BhP_06.16.031/2 pravçddhabhaktyà praõayà÷rulocanaþ prahçùñaromànamadàdipuruùam BhP_06.16.032/1 sa uttama÷lokapadàbjaviùñaraü premà÷rule÷airupamehayan muhuþ BhP_06.16.032/2 premoparuddhàkhilavarõanirgamo naivà÷akat taü prasamãóituü ciram BhP_06.16.033/1 tataþ samàdhàya mano manãùayà babhàùa etat pratilabdhavàg asau BhP_06.16.033/2 niyamya sarvendriyabàhyavartanaü jagadguruü sàtvata÷àstravigraham BhP_06.16.034/0 citraketuruvàca BhP_06.16.034/1 ajita jitaþ samamatibhiþ sàdhubhirbhavàn jitàtmabhirbhavatà BhP_06.16.034/2 vijitàste 'pi ca bhajatàm akàmàtmanàü ya àtmado 'tikaruõaþ BhP_06.16.035/1 tava vibhavaþ khalu bhagavan jagadudayasthitilayàdãni BhP_06.16.035/2 vi÷vasçjaste 'ü÷àü÷às tatra mçùà spardhanti pçthag abhimatyà BhP_06.16.036/1 paramàõuparamamahatos tvamàdyantàntaravartã trayavidhuraþ BhP_06.16.036/2 àdàvante 'pi ca sattvànàü yaddhruvaü tadevàntaràle 'pi BhP_06.16.037/1 kùityàdibhireùa kilàvçtaþ saptabhirda÷aguõottarairaõóako÷aþ BhP_06.16.037/2 yatra pataty aõukalpaþ sahàõóakoñikoñibhistadanantaþ BhP_06.16.038/1 viùayatçùo narapa÷avo ya upàsate vibhåtãrna paraü tvàm BhP_06.16.038/2 teùàmà÷iùa ã÷a tadanu vina÷yanti yathà ràjakulam BhP_06.16.039/1 kàmadhiyastvayi racità na parama rohanti yathà karambhabãjàni BhP_06.16.039/2 j¤ànàtmany aguõamaye guõagaõato 'sya dvandvajàlàni BhP_06.16.040/1 jitamajita tadà bhavatà yadàha bhàgavataü dharmamanavadyam BhP_06.16.040/2 niùki¤canà ye munaya àtmàràmà yamupàsate 'pavargàya BhP_06.16.041/1 viùamamatirna yatra nçõàü tvamahamiti mama taveti ca yadanyatra BhP_06.16.041/2 viùamadhiyà racito yaþ sa hy avi÷uddhaþ kùayiùõuradharmabahulaþ BhP_06.16.042/1 kaþ kùemo nijaparayoþ kiyàn vàrthaþ svaparadruhà dharmeõa BhP_06.16.042/2 svadrohàt tava kopaþ parasampãóayà ca tathàdharmaþ BhP_06.16.043/1 na vyabhicarati tavekùà yayà hy abhihito bhàgavato dharmaþ BhP_06.16.043/2 sthiracarasattvakadambeùv apçthagdhiyo yamupàsate tvàryàþ BhP_06.16.044/1 na hi bhagavannaghañitamidaü tvaddar÷anàn nçõàmakhilapàpakùayaþ BhP_06.16.044/2 yannàma sakçc chravaõàt pukka÷o 'pi vimucyate saüsàràt BhP_06.16.045/1 atha bhagavan vayamadhunà tvadavalokaparimçùñà÷ayamalàþ BhP_06.16.045/2 suraçùiõà yat kathitaü tàvakena kathamanyathà bhavati BhP_06.16.046/1 viditamananta samastaü tava jagadàtmano janairihàcaritam BhP_06.16.046/2 vij¤àpyaü paramaguroþ kiyadiva savituriva khadyotaiþ BhP_06.16.047/1 namastubhyaü bhagavate sakalajagatsthitilayodaye÷àya BhP_06.16.047/2 duravasitàtmagataye kuyoginàü bhidà paramahaüsàya BhP_06.16.048/1 yaü vai ÷vasantamanu vi÷vasçjaþ ÷vasanti BhP_06.16.048/2 yaü cekitànamanu cittaya uccakanti BhP_06.16.048/3 bhåmaõóalaü sarùapàyati yasya mårdhni BhP_06.16.048/4 tasmai namo bhagavate 'stu sahasramårdhne BhP_06.16.049/0 ÷rã÷uka uvàca BhP_06.16.049/1 saüstuto bhagavàn evamanantastamabhàùata BhP_06.16.049/2 vidyàdharapatiü prãta÷citraketuü kurådvaha BhP_06.16.050/0 ÷rãbhagavàn uvàca BhP_06.16.050/1 yan nàradàïgirobhyàü te vyàhçtaü me 'nu÷àsanam BhP_06.16.050/2 saüsiddho 'si tayà ràjan vidyayà dar÷anàc ca me BhP_06.16.051/1 ahaü vai sarvabhåtàni bhåtàtmà bhåtabhàvanaþ BhP_06.16.051/2 ÷abdabrahma paraü brahma mamobhe ÷à÷vatã tanå BhP_06.16.052/1 loke vitatamàtmànaü lokaü càtmani santatam BhP_06.16.052/2 ubhayaü ca mayà vyàptaü mayi caivobhayaü kçtam BhP_06.16.053/1 yathà suùuptaþ puruùo vi÷vaü pa÷yati càtmani BhP_06.16.053/2 àtmànamekade÷asthaü manyate svapna utthitaþ BhP_06.16.054/1 evaü jàgaraõàdãni jãvasthànàni càtmanaþ BhP_06.16.054/2 màyàmàtràõi vij¤àya taddraùñàraü paraü smaret BhP_06.16.055/1 yena prasuptaþ puruùaþ svàpaü vedàtmanastadà BhP_06.16.055/2 sukhaü ca nirguõaü brahma tamàtmànamavehi màm BhP_06.16.056/1 ubhayaü smarataþ puüsaþ prasvàpapratibodhayoþ BhP_06.16.056/2 anveti vyatiricyeta taj j¤ànaü brahma tat param BhP_06.16.057/1 yadetadvismçtaü puüso madbhàvaü bhinnamàtmanaþ BhP_06.16.057/2 tataþ saüsàra etasya dehàddeho mçtermçtiþ BhP_06.16.058/1 labdhveha mànuùãü yoniü j¤ànavij¤ànasambhavàm BhP_06.16.058/2 àtmànaü yo na buddhyeta na kvacit kùemamàpnuyàt BhP_06.16.059/1 smçtvehàyàü parikle÷aü tataþ phalaviparyayam BhP_06.16.059/2 abhayaü càpy anãhàyàü saïkalpàdviramet kaviþ BhP_06.16.060/1 sukhàya duþkhamokùàya kurvàte dampatã kriyàþ BhP_06.16.060/2 tato 'nivçttirapràptirduþkhasya ca sukhasya ca BhP_06.16.061/1 evaü viparyayaü buddhvà nçõàü vij¤àbhimàninàm BhP_06.16.061/2 àtmana÷ca gatiü såkùmàü sthànatrayavilakùaõàm BhP_06.16.062/1 dçùña÷rutàbhirmàtràbhirnirmuktaþ svena tejasà BhP_06.16.062/2 j¤ànavij¤ànasantçpto madbhaktaþ puruùo bhavet BhP_06.16.063/1 etàvàn eva manujairyoganaipuõyabuddhibhiþ BhP_06.16.063/2 svàrthaþ sarvàtmanà j¤eyo yat paràtmaikadar÷anam BhP_06.16.064/1 tvametac chraddhayà ràjannapramatto vaco mama BhP_06.16.064/2 j¤ànavij¤ànasampanno dhàrayannà÷u sidhyasi BhP_06.16.065/0 ÷rã÷uka uvàca BhP_06.16.065/1 à÷vàsya bhagavàn itthaü citraketuü jagadguruþ BhP_06.16.065/2 pa÷yatastasya vi÷vàtmà tata÷càntardadhe hariþ BhP_06.17.001/0 ÷rã÷uka uvàca BhP_06.17.001/1 yata÷càntarhito 'nantastasyai kçtvà di÷e namaþ BhP_06.16.001/2 vidyàdhara÷citraketu÷cacàra gagane caraþ BhP_06.17.002/1 sa lakùaü varùalakùàõàmavyàhatabalendriyaþ BhP_06.17.002/2 ståyamàno mahàyogã munibhiþ siddhacàraõaiþ BhP_06.17.003/1 kulàcalendradroõãùu nànàsaïkalpasiddhiùu BhP_06.17.003/2 reme vidyàdharastrãbhirgàpayan harimã÷varam BhP_06.17.004/1 ekadà sa vimànena viùõudattena bhàsvatà BhP_06.17.004/2 giri÷aü dadç÷e gacchan parãtaü siddhacàraõaiþ BhP_06.17.005/1 àliïgyàïkãkçtàü devãü bàhunà munisaüsadi BhP_06.17.005/2 uvàca devyàþ ÷çõvantyà jahàsoccaistadantike BhP_06.17.006/0 citraketuruvàca BhP_06.17.006/1 eùa lokaguruþ sàkùàddharmaü vaktà ÷arãriõàm BhP_06.17.006/2 àste mukhyaþ sabhàyàü vai mithunãbhåya bhàryayà BhP_06.17.007/1 jañàdharastãvratapà brahmavàdisabhàpatiþ BhP_06.17.007/2 aïkãkçtya striyaü càste gatahrãþ pràkçto yathà BhP_06.17.008/1 pràya÷aþ pràkçtà÷càpi striyaü rahasi bibhrati BhP_06.17.008/2 ayaü mahàvratadharo bibharti sadasi striyam BhP_06.17.009/0 ÷rã÷uka uvàca BhP_06.17.009/1 bhagavàn api tac chrutvà prahasyàgàdhadhãrnçpa BhP_06.17.009/2 tåùõãü babhåva sadasi sabhyà÷ca tadanuvratàþ BhP_06.17.010/1 ity atadvãryaviduùi bruvàõe bahva÷obhanam BhP_06.17.010/2 ruùàha devã dhçùñàya nirjitàtmàbhimànine BhP_06.17.011/0 ÷rãpàrvaty uvàca BhP_06.17.011/1 ayaü kimadhunà loke ÷àstà daõóadharaþ prabhuþ BhP_06.17.011/2 asmadvidhànàü duùñànàü nirlajjànàü ca viprakçt BhP_06.17.012/1 na veda dharmaü kila padmayonir na brahmaputrà bhçgunàradàdyàþ BhP_06.17.012/2 na vai kumàraþ kapilo manu÷ca ye no niùedhanty ativartinaü haram BhP_06.17.013/1 eùàmanudhyeyapadàbjayugmaü jagadguruü maïgalamaïgalaü svayam BhP_06.17.013/2 yaþ kùatrabandhuþ paribhåya sårãn pra÷àsti dhçùñastadayaü hi daõóyaþ BhP_06.17.014/1 nàyamarhati vaikuõñha pàdamålopasarpaõam BhP_06.17.014/2 sambhàvitamatiþ stabdhaþ sàdhubhiþ paryupàsitam BhP_06.17.015/1 ataþ pàpãyasãü yonimàsurãü yàhi durmate BhP_06.17.015/2 yatheha bhåyo mahatàü na kartà putra kilbiùam BhP_06.17.016/0 ÷rã÷uka uvàca BhP_06.17.016/1 evaü ÷apta÷citraketurvimànàdavaruhya saþ BhP_06.17.016/2 prasàdayàmàsa satãü mårdhnà namreõa bhàrata BhP_06.17.017/0 citraketuruvàca BhP_06.17.017/1 pratigçhõàmi te ÷àpamàtmano '¤jalinàmbike BhP_06.17.017/2 devairmartyàya yat proktaü pårvadiùñaü hi tasya tat BhP_06.17.018/1 saüsàracakra etasmi¤ janturaj¤ànamohitaþ BhP_06.17.018/2 bhràmyan sukhaü ca duþkhaü ca bhuïkte sarvatra sarvadà BhP_06.17.019/1 naivàtmà na para÷càpi kartà syàt sukhaduþkhayoþ BhP_06.17.019/2 kartàraü manyate 'tràj¤a àtmànaü parameva ca BhP_06.17.020/1 guõapravàha etasmin kaþ ÷àpaþ ko nvanugrahaþ BhP_06.17.020/2 kaþ svargo narakaþ ko và kiü sukhaü duþkhameva và BhP_06.17.021/1 ekaþ sçjati bhåtàni bhagavàn àtmamàyayà BhP_06.17.021/2 eùàü bandhaü ca mokùaü ca sukhaü duþkhaü ca niùkalaþ BhP_06.17.022/1 na tasya ka÷ciddayitaþ pratãpo na j¤àtibandhurna paro na ca svaþ BhP_06.17.022/2 samasya sarvatra nira¤janasya sukhe na ràgaþ kuta eva roùaþ BhP_06.17.023/1 tathàpi tacchaktivisarga eùàü sukhàya duþkhàya hitàhitàya BhP_06.17.023/2 bandhàya mokùàya ca mçtyujanmanoþ ÷arãriõàü saüsçtaye 'vakalpate BhP_06.17.024/1 atha prasàdaye na tvàü ÷àpamokùàya bhàmini BhP_06.17.024/2 yan manyase hy asàdhåktaü mama tat kùamyatàü sati BhP_06.17.025/0 ÷rã÷uka uvàca BhP_06.17.025/1 iti prasàdya giri÷au citraketurarindama BhP_06.17.025/2 jagàma svavimànena pa÷yatoþ smayatostayoþ BhP_06.17.026/1 tatastu bhagavàn rudro rudràõãmidamabravãt BhP_06.17.026/2 devarùidaityasiddhànàü pàrùadànàü ca ÷çõvatàm BhP_06.17.027/0 ÷rãrudra uvàca BhP_06.17.027/1 dçùñavaty asi su÷roõi hareradbhutakarmaõaþ BhP_06.17.027/2 màhàtmyaü bhçtyabhçtyànàü niþspçhàõàü mahàtmanàm BhP_06.17.028/1 nàràyaõaparàþ sarve na kuta÷cana bibhyati BhP_06.17.028/2 svargàpavarganarakeùvapi tulyàrthadar÷inaþ BhP_06.17.029/1 dehinàü dehasaüyogàddvandvànã÷varalãlayà BhP_06.17.029/2 sukhaü duþkhaü mçtirjanma ÷àpo 'nugraha eva ca BhP_06.17.030/1 avivekakçtaþ puüso hy arthabheda ivàtmani BhP_06.17.030/2 guõadoùavikalpa÷ca bhideva srajivat kçtaþ BhP_06.17.031/1 vàsudeve bhagavati bhaktimudvahatàü nçõàm BhP_06.17.031/2 j¤ànavairàgyavãryàõàü na hi ka÷cidvyapà÷rayaþ BhP_06.17.032/1 nàhaü viri¤co na kumàranàradau na brahmaputrà munayaþ sure÷àþ BhP_06.17.032/2 vidàma yasyehitamaü÷akàü÷akà na tatsvaråpaü pçthagã÷amàninaþ BhP_06.17.033/1 na hy asyàsti priyaþ ka÷cin nàpriyaþ svaþ paro 'pi và BhP_06.17.033/2 àtmatvàt sarvabhåtànàü sarvabhåtapriyo hariþ BhP_06.17.034/1 tasya càyaü mahàbhàga÷citraketuþ priyo 'nugaþ BhP_06.17.034/2 sarvatra samadçk ÷ànto hy ahaü caivàcyutapriyaþ BhP_06.17.035/1 tasmàn na vismayaþ kàryaþ puruùeùu mahàtmasu BhP_06.17.035/2 mahàpuruùabhakteùu ÷ànteùu samadar÷iùu BhP_06.17.036/0 ÷rã÷uka uvàca BhP_06.17.036/1 iti ÷rutvà bhagavataþ ÷ivasyomàbhibhàùitam BhP_06.17.036/2 babhåva ÷àntadhã ràjan devã vigatavismayà BhP_06.17.037/1 iti bhàgavato devyàþ prati÷aptumalantamaþ BhP_06.17.037/2 mårdhnà sa jagçhe ÷àpametàvat sàdhulakùaõam BhP_06.17.038/1 jaj¤e tvaùñurdakùiõàgnau dànavãü yonimà÷ritaþ BhP_06.17.038/2 vçtra ity abhivikhyàto j¤ànavij¤ànasaüyutaþ BhP_06.17.039/1 etat te sarvamàkhyàtaü yan màü tvaü paripçcchasi BhP_06.17.039/2 vçtrasyàsurajàte÷ca kàraõaü bhagavanmateþ BhP_06.17.040/1 itihàsamimaü puõyaü citraketormahàtmanaþ BhP_06.17.040/2 màhàtmyaü viùõubhaktànàü ÷rutvà bandhàdvimucyate BhP_06.17.041/1 ya etat pràtarutthàya ÷raddhayà vàgyataþ pañhet BhP_06.17.041/2 itihàsaü hariü smçtvà sa yàti paramàü gatim BhP_06.18.001/0 ÷rã÷uka uvàca BhP_06.18.001/1 pç÷nistu patnã savituþ sàvitrãü vyàhçtiü trayãm BhP_06.18.001/2 agnihotraü pa÷uü somaü càturmàsyaü mahàmakhàn BhP_06.18.002/1 siddhirbhagasya bhàryàïga mahimànaü vibhuü prabhum BhP_06.18.002/2 à÷iùaü ca varàrohàü kanyàü pràsåta suvratàm BhP_06.18.003/1 dhàtuþ kuhåþ sinãvàlã ràkà cànumatistathà BhP_06.18.003/2 sàyaü dar÷amatha pràtaþ pårõamàsamanukramàt BhP_06.18.004/1 agnãn purãùyàn àdhatta kriyàyàü samanantaraþ BhP_06.18.004/2 carùaõã varuõasyàsãdyasyàü jàto bhçguþ punaþ BhP_06.18.005/1 vàlmãki÷ca mahàyogã valmãkàdabhavat kila BhP_06.18.005/2 agastya÷ca vasiùñha÷ca mitràvaruõayorçùã BhP_06.18.006/1 retaþ siùicatuþ kumbhe urva÷yàþ sannidhau drutam BhP_06.18.006/2 revatyàü mitra utsargamariùñaü pippalaü vyadhàt BhP_06.18.007/1 paulomyàmindra àdhatta trãn putràn iti naþ ÷rutam BhP_06.18.007/2 jayantamçùabhaü tàta tçtãyaü mãóhuùaü prabhuþ BhP_06.18.008/1 urukramasya devasya màyàvàmanaråpiõaþ BhP_06.18.008/2 kãrtau patnyàü bçhacchlokastasyàsan saubhagàdayaþ BhP_06.18.009/1 tatkarmaguõavãryàõi kà÷yapasya mahàtmanaþ BhP_06.18.009/2 pa÷càdvakùyàmahe 'dityàü yathaivàvatatàra ha BhP_06.18.010/1 atha ka÷yapadàyàdàn daiteyàn kãrtayàmi te BhP_06.18.010/2 yatra bhàgavataþ ÷rãmàn prahràdo balireva ca BhP_06.18.011/1 diterdvàveva dàyàdau daityadànavavanditau BhP_06.18.011/2 hiraõyaka÷ipurnàma hiraõyàkùa÷ca kãrtitau BhP_06.18.012/1 hiraõyaka÷iporbhàryà kayàdhurnàma dànavã BhP_06.18.012/2 jambhasya tanayà sà tu suùuve caturaþ sutàn BhP_06.18.013/1 saühràdaü pràg anuhràdaü hràdaü prahràdameva ca BhP_06.18.013/2 tatsvasà siühikà nàma ràhuü vipracito 'grahãt BhP_06.18.014/1 ÷iro 'haradyasya hari÷cakreõa pibato 'mçtam BhP_06.18.014/2 saühràdasya kçtirbhàryà såta pa¤cajanaü tataþ BhP_06.18.015/1 hràdasya dhamanirbhàryà såta vàtàpimilvalam BhP_06.18.015/2 yo 'gastyàya tvatithaye pece vàtàpimilvalaþ BhP_06.18.016/1 anuhràdasya såryàyàü bàùkalo mahiùastathà BhP_06.18.016/2 virocanastu pràhràdirdevyàü tasyàbhavadbaliþ BhP_06.18.017/1 bàõajyeùñhaü putra÷atama÷anàyàü tato 'bhavat BhP_06.18.017/2 tasyànubhàvaü su÷lokyaü pa÷càdevàbhidhàsyate BhP_06.18.018/1 bàõa àràdhya giri÷aü lebhe tadgaõamukhyatàm BhP_06.18.018/2 yatpàr÷ve bhagavàn àste hy adyàpi purapàlakaþ BhP_06.18.019/1 maruta÷ca diteþ putrà÷catvàriü÷an navàdhikàþ BhP_06.18.019/2 ta àsannaprajàþ sarve nãtà indreõa sàtmatàm BhP_06.18.020/0 ÷rãràjovàca BhP_06.18.020/1 kathaü ta àsuraü bhàvamapohyautpattikaü guro BhP_06.18.020/2 indreõa pràpitàþ sàtmyaü kiü tat sàdhu kçtaü hi taiþ BhP_06.18.021/1 ime ÷raddadhate brahmannçùayo hi mayà saha BhP_06.18.021/2 parij¤ànàya bhagavaüstan no vyàkhyàtumarhasi BhP_06.18.022/0 ÷rãsåta uvàca BhP_06.18.022/1 tadviùõuràtasya sa bàdaràyaõir vaco ni÷amyàdçtamalpamarthavat BhP_06.18.022/2 sabhàjayan san nibhçtena cetasà jagàda satràyaõa sarvadar÷anaþ BhP_06.18.023/0 ÷rã÷uka uvàca BhP_06.18.023/1 hataputrà ditiþ ÷akra pàrùõigràheõa viùõunà BhP_06.18.023/2 manyunà ÷okadãptena jvalantã paryacintayat BhP_06.18.024/1 kadà nu bhràtçhantàramindriyàràmamulbaõam BhP_06.18.024/2 aklinnahçdayaü pàpaü ghàtayitvà ÷aye sukham BhP_06.18.025/1 kçmivióbhasmasaüj¤àsãdyasye÷àbhihitasya ca BhP_06.18.025/2 bhåtadhruk tatkçte svàrthaü kiü veda nirayo yataþ BhP_06.18.026/1 à÷àsànasya tasyedaü dhruvamunnaddhacetasaþ BhP_06.18.026/2 mada÷oùaka indrasya bhåyàdyena suto hi me BhP_06.18.027/1 iti bhàvena sà bharturàcacàràsakçt priyam BhP_06.18.027/2 ÷u÷råùayànuràgeõa pra÷rayeõa damena ca BhP_06.18.028/1 bhaktyà paramayà ràjan manoj¤airvalgubhàùitaiþ BhP_06.18.028/2 mano jagràha bhàvaj¤à sasmitàpàïgavãkùaõaiþ BhP_06.18.029/1 evaü striyà jaóãbhåto vidvàn api manoj¤ayà BhP_06.18.029/2 bàóhamity àha viva÷o na tac citraü hi yoùiti BhP_06.18.030/1 vilokyaikàntabhåtàni bhåtàny àdau prajàpatiþ BhP_06.18.030/2 striyaü cakre svadehàrdhaü yayà puüsàü matirhçtà BhP_06.18.031/1 evaü ÷u÷råùitastàta bhagavàn ka÷yapaþ striyà BhP_06.18.031/2 prahasya paramaprãto ditimàhàbhinandya ca BhP_06.18.032/0 ÷rãka÷yapa uvàca BhP_06.18.032/1 varaü varaya vàmoru prãtaste 'hamanindite BhP_06.18.032/2 striyà bhartari suprãte kaþ kàma iha càgamaþ BhP_06.18.033/1 patireva hi nàrãõàü daivataü paramaü smçtam BhP_06.18.033/2 mànasaþ sarvabhåtànàü vàsudevaþ ÷riyaþ patiþ BhP_06.18.034/1 sa eva devatàliïgairnàmaråpavikalpitaiþ BhP_06.18.034/2 ijyate bhagavàn pumbhiþ strãbhi÷ca patiråpadhçk BhP_06.18.035/1 tasmàt pativratà nàryaþ ÷reyaskàmàþ sumadhyame BhP_06.18.035/2 yajante 'nanyabhàvena patimàtmànamã÷varam BhP_06.18.036/1 so 'haü tvayàrcito bhadre ãdçgbhàvena bhaktitaþ BhP_06.18.036/2 taü te sampàdaye kàmamasatãnàü sudurlabham BhP_06.18.037/0 ditiruvàca BhP_06.18.037/1 varado yadi me brahman putramindrahaõaü vçõe BhP_06.18.037/2 amçtyuü mçtaputràhaü yena me ghàtitau sutau BhP_06.18.038/1 ni÷amya tadvaco vipro vimanàþ paryatapyata BhP_06.18.038/2 aho adharmaþ sumahàn adya me samupasthitaþ BhP_06.18.039/1 aho arthendriyàràmo yoùinmayyeha màyayà BhP_06.18.039/2 gçhãtacetàþ kçpaõaþ patiùye narake dhruvam BhP_06.18.040/1 ko 'tikramo 'nuvartantyàþ svabhàvamiha yoùitaþ BhP_06.18.040/2 dhiï màü batàbudhaü svàrthe yadahaü tvajitendriyaþ BhP_06.18.041/1 ÷aratpadmotsavaü vaktraü vaca÷ca ÷ravaõàmçtam BhP_06.18.041/2 hçdayaü kùuradhàràbhaü strãõàü ko veda ceùñitam BhP_06.18.042/1 na hi ka÷cit priyaþ strãõàma¤jasà svà÷iùàtmanàm BhP_06.18.042/2 patiü putraü bhràtaraü và ghnanty arthe ghàtayanti ca BhP_06.18.043/1 prati÷rutaü dadàmãti vacastan na mçùà bhavet BhP_06.18.043/2 vadhaü nàrhati cendro 'pi tatredamupakalpate BhP_06.18.044/1 iti sa¤cintya bhagavàn màrãcaþ kurunandana BhP_06.18.044/2 uvàca ki¤cit kupita àtmànaü ca vigarhayan BhP_06.18.045/0 ÷rãka÷yapa uvàca BhP_06.18.045/1 putraste bhavità bhadre indrahàdevabàndhavaþ BhP_06.18.045/2 saüvatsaraü vratamidaü yady a¤jo dhàrayiùyasi BhP_06.18.046/0 ditiruvàca BhP_06.18.046/1 dhàrayiùye vrataü brahman bråhi kàryàõi yàni me BhP_06.18.046/2 yàni ceha niùiddhàni na vrataü ghnanti yàny uta BhP_06.18.047/0 ÷rãka÷yapa uvàca BhP_06.18.047/1 na hiüsyàdbhåtajàtàni na ÷apen nànçtaü vadet BhP_06.18.047/2 na chindyàn nakharomàõi na spç÷edyadamaïgalam BhP_06.18.048/1 nàpsu snàyàn na kupyeta na sambhàùeta durjanaiþ BhP_06.18.048/2 na vasãtàdhautavàsaþ srajaü ca vidhçtàü kvacit BhP_06.18.049/1 nocchiùñaü caõóikànnaü ca sàmiùaü vçùalàhçtam BhP_06.18.049/2 bhu¤jãtodakyayà dçùñaü piben nà¤jalinà tvapaþ BhP_06.18.050/1 nocchiùñàspçùñasalilà sandhyàyàü muktamårdhajà BhP_06.18.050/2 anarcitàsaüyatavàk nàsaüvãtà bahi÷caret BhP_06.18.051/1 nàdhautapàdàprayatà nàrdrapàdà udak÷iràþ BhP_06.18.051/2 ÷ayãta nàparàï nànyairna nagnà na ca sandhyayoþ BhP_06.18.052/1 dhautavàsà ÷ucirnityaü sarvamaïgalasaüyutà BhP_06.18.052/2 påjayet pràtarà÷àt pràg goviprठ÷riyamacyutam BhP_06.18.053/1 striyo vãravatã÷càrcet sraggandhabalimaõóanaiþ BhP_06.18.053/2 patiü càrcyopatiùñheta dhyàyet koùñhagataü ca tam BhP_06.18.054/1 sàüvatsaraü puüsavanaü vratametadaviplutam BhP_06.18.054/2 dhàrayiùyasi cet tubhyaü ÷akrahà bhavità sutaþ BhP_06.18.055/1 bàóhamity abhyupetyàtha ditã ràjan mahàmanàþ BhP_06.18.055/2 ka÷yapàdgarbhamàdhatta vrataü cà¤jo dadhàra sà BhP_06.18.056/1 màtçùvasurabhipràyamindra àj¤àya mànada BhP_06.18.056/2 ÷u÷råùaõenà÷ramasthàü ditiü paryacarat kaviþ BhP_06.18.057/1 nityaü vanàt sumanasaþ phalamålasamitku÷àn BhP_06.18.057/2 patràïkuramçdo 'pa÷ca kàle kàla upàharat BhP_06.18.058/1 evaü tasyà vratasthàyà vratacchidraü harirnçpa BhP_06.18.058/2 prepsuþ paryacaraj jihmo mçgaheva mçgàkçtiþ BhP_06.18.059/1 nàdhyagacchadvratacchidraü tatparo 'tha mahãpate BhP_06.18.059/2 cintàü tãvràü gataþ ÷akraþ kena me syàc chivaü tviha BhP_06.18.060/1 ekadà sà tu sandhyàyàmucchiùñà vratakar÷ità BhP_06.18.060/2 aspçùñavàryadhautàïghriþ suùvàpa vidhimohità BhP_06.18.061/1 labdhvà tadantaraü ÷akro nidràpahçtacetasaþ BhP_06.18.061/2 diteþ praviùña udaraü yoge÷o yogamàyayà BhP_06.18.062/1 cakarta saptadhà garbhaü vajreõa kanakaprabham BhP_06.18.062/2 rudantaü saptadhaikaikaü mà rodãriti tàn punaþ BhP_06.18.063/1 tamåcuþ pàñyamànàste sarve prà¤jalayo nçpa BhP_06.18.063/2 kiü na indra jighàüsasi bhràtaro marutastava BhP_06.18.064/1 mà bhaiùña bhràtaro mahyaü yåyamity àha kau÷ikaþ BhP_06.18.064/2 ananyabhàvàn pàrùadàn àtmano marutàü gaõàn BhP_06.18.065/1 na mamàra ditergarbhaþ ÷rãnivàsànukampayà BhP_06.18.065/2 bahudhà kuli÷akùuõõo drauõyastreõa yathà bhavàn BhP_06.18.066/1 sakçdiùñvàdipuruùaü puruùo yàti sàmyatàm BhP_06.18.066/2 saüvatsaraü ki¤cidånaü dityà yaddharirarcitaþ BhP_06.18.067/1 sajårindreõa pa¤cà÷addevàste maruto 'bhavan BhP_06.18.067/2 vyapohya màtçdoùaü te hariõà somapàþ kçtàþ BhP_06.18.068/1 ditirutthàya dadç÷e kumàràn analaprabhàn BhP_06.18.068/2 indreõa sahitàn devã paryatuùyadanindità BhP_06.18.069/1 athendramàha tàtàhamàdityànàü bhayàvaham BhP_06.18.069/2 apatyamicchanty acaraü vratametat suduùkaram BhP_06.18.070/1 ekaþ saïkalpitaþ putraþ sapta saptàbhavan katham BhP_06.18.070/2 yadi te viditaü putra satyaü kathaya mà mçùà BhP_06.18.071/0 indra uvàca BhP_06.18.071/1 amba te 'haü vyavasitamupadhàryàgato 'ntikam BhP_06.18.071/2 labdhàntaro 'cchidaü garbhamarthabuddhirna dharmadçk BhP_06.18.072/1 kçtto me saptadhà garbha àsan sapta kumàrakàþ BhP_06.18.072/2 te 'pi caikaika÷o vçkõàþ saptadhà nàpi mamrire BhP_06.18.073/1 tatastat paramà÷caryaü vãkùya vyavasitaü mayà BhP_06.18.073/2 mahàpuruùapåjàyàþ siddhiþ kàpy ànuùaïgiõã BhP_06.18.074/1 àràdhanaü bhagavata ãhamànà nirà÷iùaþ BhP_06.18.074/2 ye tu necchanty api paraü te svàrthaku÷alàþ smçtàþ BhP_06.18.075/1 àràdhyàtmapradaü devaü svàtmànaü jagadã÷varam BhP_06.18.075/2 ko vçõãta guõaspar÷aü budhaþ syàn narake 'pi yat BhP_06.18.076/1 tadidaü mama daurjanyaü bàli÷asya mahãyasi BhP_06.18.076/2 kùantumarhasi màtastvaü diùñyà garbho mçtotthitaþ BhP_06.18.077/0 ÷rã÷uka uvàca BhP_06.18.077/1 indrastayàbhyanuj¤àtaþ ÷uddhabhàvena tuùñayà BhP_06.18.077/2 marudbhiþ saha tàü natvà jagàma tridivaü prabhuþ BhP_06.18.078/1 evaü te sarvamàkhyàtaü yan màü tvaü paripçcchasi BhP_06.18.078/2 maïgalaü marutàü janma kiü bhåyaþ kathayàmi te BhP_06.19.001/0 ÷rãràjovàca BhP_06.19.001/1 vrataü puüsavanaü brahman bhavatà yadudãritam BhP_06.19.001/2 tasya veditumicchàmi yena viùõuþ prasãdati BhP_06.19.002/0 ÷rã÷uka uvàca BhP_06.19.002/1 ÷ukle màrga÷ire pakùe yoùidbharturanuj¤ayà BhP_06.19.002/2 àrabheta vratamidaü sàrvakàmikamàditaþ BhP_06.19.003/1 ni÷amya marutàü janma bràhmaõàn anumantrya ca BhP_06.19.003/2 snàtvà ÷ukladatã ÷ukle vasãtàlaïkçtàmbare BhP_06.19.003/3 påjayet pràtarà÷àt pràg bhagavantaü ÷riyà saha BhP_06.19.004/1 alaü te nirapekùàya pårõakàma namo 'stu te BhP_06.19.004/2 mahàvibhåtipataye namaþ sakalasiddhaye BhP_06.19.005/1 yathà tvaü kçpayà bhåtyà tejasà mahimaujasà BhP_06.19.005/2 juùña ã÷a guõaiþ sarvaistato 'si bhagavàn prabhuþ BhP_06.19.006/1 viùõupatni mahàmàye mahàpuruùalakùaõe BhP_06.19.006/2 prãyethà me mahàbhàge lokamàtarnamo 'stu te BhP_06.19.007/1 oü namo bhagavate mahàpuruùàya mahànubhàvàya mahàvibhåtipataye saha mahàvibhåtibhirbalimupaharàmãti anenàharaharmantreõa viùõoràvàhanàrghyapàdyopaspar÷anasnànavàsaupavãtavibhåùaõagandhapuùpadhåpadãpopahàràdyupacàràn susamàhitopàharet BhP_06.19.008/1 haviþ÷eùaü ca juhuyàdanale dvàda÷àhutãþ BhP_06.19.008/2 oü namo bhagavate mahàpuruùàya mahàvibhåtipataye svàheti BhP_06.19.009/1 ÷riyaü viùõuü ca varadàvà÷iùàü prabhavàvubhau BhP_06.19.009/2 bhaktyà sampåjayen nityaü yadãcchet sarvasampadaþ BhP_06.19.010/1 praõameddaõóavadbhåmau bhaktiprahveõa cetasà BhP_06.19.010/2 da÷avàraü japen mantraü tataþ stotramudãrayet BhP_06.19.011/1 yuvàü tu vi÷vasya vibhå jagataþ kàraõaü param BhP_06.19.011/2 iyaü hi prakçtiþ såkùmà màyà÷aktirduratyayà BhP_06.19.012/1 tasyà adhã÷varaþ sàkùàt tvameva puruùaþ paraþ BhP_06.19.012/2 tvaü sarvayaj¤a ijyeyaü kriyeyaü phalabhug bhavàn BhP_06.19.013/1 guõavyaktiriyaü devã vya¤jako guõabhug bhavàn BhP_06.19.013/2 tvaü hi sarva÷arãry àtmà ÷rãþ ÷arãrendriyà÷ayàþ BhP_06.19.013/3 nàmaråpe bhagavatã pratyayastvamapà÷rayaþ BhP_06.19.014/1 yathà yuvàü trilokasya varadau parameùñhinau BhP_06.19.014/2 tathà ma uttama÷loka santu satyà mahà÷iùaþ BhP_06.19.015/1 ity abhiùñåya varadaü ÷rãnivàsaü ÷riyà saha BhP_06.19.015/2 tan niþsàryopaharaõaü dattvàcamanamarcayet BhP_06.19.016/1 tataþ stuvãta stotreõa bhaktiprahveõa cetasà BhP_06.19.016/2 yaj¤occhiùñamavaghràya punarabhyarcayeddharim BhP_06.19.017/1 patiü ca parayà bhaktyà mahàpuruùacetasà BhP_06.19.017/2 priyaistaistairupanamet prema÷ãlaþ svayaü patiþ BhP_06.19.017/3 bibhçyàt sarvakarmàõi patnyà uccàvacàni ca BhP_06.19.018/1 kçtamekatareõàpi dampatyorubhayorapi BhP_06.19.018/2 patnyàü kuryàdanarhàyàü patiretat samàhitaþ BhP_06.19.019/1 viùõorvratamidaü bibhran na vihanyàt katha¤cana BhP_06.19.019/2 vipràn striyo vãravatãþ sraggandhabalimaõóanaiþ BhP_06.19.019/3 arcedaharaharbhaktyà devaü niyamamàsthità BhP_06.19.020/1 udvàsya devaü sve dhàmni tanniveditamagrataþ BhP_06.19.020/2 adyàdàtmavi÷uddhyarthaü sarvakàmasamçddhaye BhP_06.19.021/1 etena påjàvidhinà màsàn dvàda÷a hàyanam BhP_06.19.021/2 nãtvàthoparamet sàdhvã kàrtike carame 'hani BhP_06.19.022/1 ÷vobhåte 'pa upaspç÷ya kçùõamabhyarcya pårvavat BhP_06.19.022/2 payaþ÷çtena juhuyàc caruõà saha sarpiùà BhP_06.19.022/3 pàkayaj¤avidhànena dvàda÷aivàhutãþ patiþ BhP_06.19.023/1 à÷iùaþ ÷irasàdàya dvijaiþ prãtaiþ samãritàþ BhP_06.19.023/2 praõamya ÷irasà bhaktyà bhu¤jãta tadanuj¤ayà BhP_06.19.024/1 àcàryamagrataþ kçtvà vàgyataþ saha bandhubhiþ BhP_06.19.024/2 dadyàt patnyai caroþ ÷eùaü suprajàstvaü susaubhagam BhP_06.19.025/1 etac caritvà vidhivadvrataü vibhor abhãpsitàrthaü labhate pumàn iha BhP_06.19.025/2 strã caitadàsthàya labheta saubhagaü ÷riyaü prajàü jãvapatiü ya÷o gçham BhP_06.19.026/1 kanyà ca vindeta samagralakùaõaü patiü tvavãrà hatakilbiùàü gatim BhP_06.19.026/2 mçtaprajà jãvasutà dhane÷varã sudurbhagà subhagà råpamagryam BhP_06.19.027/1 vindedviråpà virujà vimucyate ya àmayàvãndriyakalyadeham BhP_06.19.027/2 etat pañhannabhyudaye ca karmaõy anantatçptiþ pitçdevatànàm BhP_06.19.028/1 tuùñàþ prayacchanti samastakàmàn homàvasàne hutabhuk ÷rãhari÷ca BhP_06.19.028/2 ràjan mahan marutàü janma puõyaü ditervrataü càbhihitaü mahat te