Bhagavata-Purana 5
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






BhP_05.01.001/0 rājovāca
BhP_05.01.001/1 priyavrato bhāgavatāatmārāmaḥ kathaṃ mune
BhP_05.01.001/2 gṛhe 'ramata yan-mūlaḥ karma-bandhaḥ parābhavaḥ
BhP_05.01.002/1 na nūnaṃ mukta-saṅgānāṃ tādṛśānāṃ dvijarṣabha
BhP_05.01.002/2 gṛheṣv abhiniveśo 'yaṃ puṃsāṃ bhavitum arhati
BhP_05.01.003/1 mahatāṃ khalu viprarṣe uttamaśloka-pādayoḥ
BhP_05.01.003/2 chāyā-nirvṛta-cittānāṃ na kuṭumbe spṛhā-matiḥ
BhP_05.01.004/1 saṃśayo 'yaṃ mahān brahman dārāgāra-sutādiṣu
BhP_05.01.004/2 saktasya yat siddhir abhūt kṛṣṇe ca matir acyutā
BhP_05.01.005/0 śrī-śuka uvāca
BhP_05.01.005/1 bāḍham uktaṃ bhagavata uttamaślokasya śrīmac-caraṇāravinda-makaranda-rasa āveśita-cetaso bhāgavata-paramahaṃsa-dayita-kathāṃ kiñcid antarāya-vihatāṃ svāṃ śivatamāṃ padavīṃ na prāyeṇa hinvanti
BhP_05.01.006/1 yarhi vāva ha rājan sa rāja-putraḥ priyavrataḥ parama-bhāgavato nāradasya caraṇopasevayāñjasāvagata-paramārtha-satattvo brahma-satreṇa dīkṣiṣyamāṇo 'vani-tala-paripālanāyāmnāta-pravara-guṇa-gaṇaikānta-bhājanatayā sva-pitropāmantrito bhagavati vāsudeva evāvyavadhāna-samādhi-yogena samāveśita-sakala-kāraka-kriyā-kalāpo naivābhyanandad yadyapi tad apratyāmnātavyaṃ tad-adhikaraṇa ātmano 'nyasmād asato 'pi parābhavam anvīkṣamāṇaḥ
BhP_05.01.007/1 atha ha bhagavān ādi-deva etasya guṇa-visargasya paribṛṃhaṇānudhyāna-vyavasita-sakala-jagad-abhiprāya ātma-yonir akhila-nigama-nija-gaṇa-pariveṣṭitaḥ sva-bhavanād avatatāra
BhP_05.01.008/1 sa tatra tatra gagana-tala uḍu-patir iva vimānāvalibhir anupatham amara-parivṛḍhair abhipūjyamānaḥ pathi pathi ca varūthaśaḥ siddha-gandharva-sādhya-cāraṇa-muni-gaṇair upagīyamāno gandha-mādana-droṇīm avabhāsayann upasasarpa
BhP_05.01.009/1 tatra ha vā enaṃ devarṣir haṃsa-yānena pitaraṃ bhagavantaṃ hiraṇya-garbham upalabhamānaḥ sahasaivotthāyārhaṇena saha pitā-putrābhyām avahitāñjalir upatasthe
BhP_05.01.010/1 bhagavān api bhārata tad-upanītārhaṇaḥ sūkta-vākenātitarām udita-guṇa-gaṇāvatāra-sujayaḥ priyavratam ādi-puruṣas taṃ sadaya-hāsāvaloka iti hovāca
BhP_05.01.011/0 śrī-bhagavān uvāca
BhP_05.01.011/1 nibodha tātedam ṛtaṃ bravīmi māsūyituṃ devam arhasy aprameyam
BhP_05.01.011/2 vayaṃ bhavas te tata eṣa maharṣir vahāma sarve vivaśā yasya diṣṭam
BhP_05.01.012/1 na tasya kaścit tapasā vidyayā vā na yoga-vīryeṇa manīṣayā vā
BhP_05.01.012/2 naivārtha-dharmaiḥ parataḥ svato vā kṛtaṃ vihantuṃ tanu-bhṛd vibhūyāt
BhP_05.01.013/1 bhavāya nāśāya ca karma kartuṃ śokāya mohāya sadā bhayāya
BhP_05.01.013/2 sukhāya duḥkhāya ca deha-yogam avyakta-diṣṭaṃ janatāṅga dhatte
BhP_05.01.014/1 yad-vāci tantyāṃ guṇa-karma-dāmabhiḥ sudustarair vatsa vayaṃ suyojitāḥ
BhP_05.01.014/2 sarve vahāmo balim īśvarāya protā nasīva dvi-pade catuṣ-padaḥ
BhP_05.01.015/1 īśābhisṛṣṭaṃ hy avarundhmahe 'ṅga duḥkhaṃ sukhaṃ vā guṇa-karma-saṅgāt
BhP_05.01.015/2 āsthāya tat tad yad ayuṅkta nāthaś cakṣuṣmatāndhā iva nīyamānāḥ
BhP_05.01.016/1 mukto 'pi tāvad bibhṛyāt sva-deham ārabdham aśnann abhimāna-śūnyaḥ
BhP_05.01.016/2 yathānubhūtaṃ pratiyāta-nidraḥ kiṃ tv anya-dehāya guṇān na vṛṅkte
BhP_05.01.017/1 bhayaṃ pramattasya vaneṣv api syād yataḥ sa āste saha-ṣaṭ-sapatnaḥ
BhP_05.01.017/2 jitendriyasyātma-rater budhasya gṛhāśramaḥ kiṃ nu karoty avadyam
BhP_05.01.018/1 yaḥ ṣaṭ sapatnān vijigīṣamāṇo gṛheṣu nirviśya yateta pūrvam
BhP_05.01.018/2 atyeti durgāśrita ūrjitārīn kṣīṇeṣu kāmaṃ vicared vipaścit
BhP_05.01.019/1 tvaṃ tv abja-nābhāṅghri-saroja-kośa- durgāśrito nirjita-ṣaṭ-sapatnaḥ
BhP_05.01.019/2 bhuṅkṣveha bhogān puruṣātidiṣṭān vimukta-saṅgaḥ prakṛtiṃ bhajasva
BhP_05.01.020/0 śrī-śuka uvāca
BhP_05.01.020/1 iti samabhihito mahā-bhāgavato bhagavatas tri-bhuvana-guror anuśāsanam ātmano laghutayāvanata-śirodharo bāḍham iti sabahu-mānam uvāha
BhP_05.01.021/1 bhagavān api manunā yathāvad upakalpitāpacitiḥ priyavrata-nāradayor aviṣamam abhisamīkṣamāṇayor ātmasam avasthānam avāṅ-manasaṃ kṣayam avyavahṛtaṃ pravartayann agamat
BhP_05.01.022/1 manur api pareṇaivaṃ pratisandhita-manorathaḥ surarṣi-varānumatenātmajam akhila-dharā-maṇḍala-sthiti-guptaya āsthāpya svayam ati-viṣama-viṣaya-viṣa-jalāśayāśāyā upararāma
BhP_05.01.023/1 iti ha vāva sa jagatī-patir īśvarecchayādhiniveśita-karmādhikāro 'khila-jagad-bandha-dhvaṃsana-parānubhāvasya bhagavata ādi-puruṣasyāṅghri-yugalānavarata-dhyānānubhāvena parirandhita-kaṣāyāśayo 'vadāto 'pi māna-vardhano mahatāṃ mahītalam anuśaśāsa
BhP_05.01.024/1 atha ca duhitaraṃ prajāpater viśvakarmaṇa upayeme barhiṣmatīṃ nāma tasyām u ha vāva ātmajān ātma-samāna-śīla-guṇa-karma-rūpa-vīryodārān daśa bhāvayām babhūva kanyāṃ ca yavīyasīm ūrjasvatīṃ nāma
BhP_05.01.025/1 āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ
BhP_05.01.026/1 eteṣāṃ kavir mahāvīraḥ savana iti traya āsann ūrdhva-retasas ta ātma-vidyāyām arbha-bhāvād ārabhya kṛta-paricayāḥ pāramahaṃsyam evāśramam abhajan
BhP_05.01.027/1 tasminn u ha vā upaśama-śīlāḥ paramarṣayaḥ sakala-jīva-nikāyāvāsasya bhagavato vāsudevasya bhītānāṃ śaraṇa-bhūtasya śrīmac-caraṇāravindāvirata-smaraṇāvigalita-parama-bhakti-yogānu-bhāvena paribhāvitāntar-hṛdayādhigate bhagavati sarveṣāṃ bhūtānām ātma-bhūte pratyag-ātmany evātmanas tādātmyam aviśeṣeṇa samīyuḥ
BhP_05.01.028/1 anyasyām api jāyāyāṃ trayaḥ putrā āsann uttamas tāmaso raivata iti manvantarādhipatayaḥ
BhP_05.01.029/1 evam upaśamāyaneṣu sva-tanayeṣv atha jagatī-patir jagatīm arbudāny ekādaśa parivatsarāṇām avyāhatākhila-puruṣa-kāra-sāra-sambhṛta-dor-daṇḍa-yugalāpīḍita-maurvī-guṇa-stanita-viramita-dharma-pratipakṣo barhiṣmatyāś cānudinam edhamāna-pramoda-prasaraṇa-yauṣiṇya-vrīḍā-pramuṣita-hāsāvaloka-rucira-kṣvely-ādibhiḥ parābhūyamāna-viveka ivānavabudhyamāna iva mahāmanā bubhuje
BhP_05.01.030/1 yāvad avabhāsayati sura-girim anuparikrāman bhagavān ādityo vasudhā-talam ardhenaiva pratapaty ardhenāvacchādayati tadā hi bhagavad-upāsanopacitāti-puruṣa-prabhāvas tad anabhinandan samajavena rathena jyotirmayena rajanīm api dinaṃ kariṣyāmīti sapta-kṛt vastaraṇim anuparyakrāmad dvitīya iva pataṅgaḥ
BhP_05.01.031/1 ye vā u ha tad-ratha-caraṇa-nemi-kṛta-parikhātās te sapta sindhava āsan yata eva kṛtāḥ sapta bhuvo dvīpāḥ
BhP_05.01.032/1 jambū-plakṣa-śālmali-kuśa-krauñca-śāka-puṣkara-saṃjñās teṣāṃ parimāṇaṃ pūrvasmāt pūrvasmād uttara uttaro yathā-saṅkhyaṃ dvi-guṇa-mānena bahiḥ samantata upakḷptāḥ
BhP_05.01.033/1 duhitaraṃ corjasvatīṃ nāmośanase prāyacchad yasyām āsīd devayānī nāma kāvya-sutā
BhP_05.01.034/1 naivaṃ-vidhaḥ puruṣa-kāra urukramasya
BhP_05.01.034/2 puṃsāṃ tad-aṅghri-rajasā jita-ṣaḍ-guṇānām
BhP_05.01.034/3 citraṃ vidūra-vigataḥ sakṛd ādadīta
BhP_05.01.034/4 yan-nāmadheyam adhunā sa jahāti bandham
BhP_05.01.035/1 sa evam aparimita-bala-parākrama ekadā tu devarṣi-caraṇānuśayanānu-patita-guṇa-visarga-saṃsargeṇānirvṛtam ivātmānaṃ manyamāna ātma-nirveda idam āha
BhP_05.01.036/1 aho asādhv anuṣṭhitaṃ yad abhiniveśito 'ham indriyair avidyā-racita-viṣama-viṣayāndha-kūpe tad alam alam amuṣyā vanitāyā vinoda-mṛgaṃ māṃ dhig dhig iti garhayāṃ cakāra
BhP_05.01.037/1 para-devatā-prasādādhigatātma-pratyavamarśenānupravṛttebhyaḥ putrebhya imāṃ yathā-dāyaṃ vibhajya bhukta-bhogāṃ ca mahiṣīṃ mṛtakam iva saha mahā-vibhūtim apahāya svayaṃ nihita-nirvedo hṛdi gṛhīta-hari-vihārānubhāvo bhagavato nāradasya padavīṃ punar evānusasāra
BhP_05.01.038/0 tasya ha vā ete ślokāḥ
BhP_05.01.038/1 priyavrata-kṛtaṃ karma ko nu kuryād vineśvaram
BhP_05.01.038/2 yo nemi-nimnair akaroc chāyāṃ ghnan sapta vāridhīn
BhP_05.01.039/1 bhū-saṃsthānaṃ kṛtaṃ yena sarid-giri-vanādibhiḥ
BhP_05.01.039/2 sīmā ca bhūta-nirvṛtyai dvīpe dvīpe vibhāgaśaḥ
BhP_05.01.040/1 bhaumaṃ divyaṃ mānuṣaṃ ca mahitvaṃ karma-yogajam
BhP_05.01.040/2 yaś cakre nirayaupamyaṃ puruṣānujana-priyaḥ
BhP_05.01.001/0 śrī-śuka uvāca
BhP_05.02.001/1 evaṃ pitari sampravṛtte tad-anuśāsane vartamāna āgnīdhro jambūdvīpaukasaḥ prajā aurasavad dharmāvekṣamāṇaḥ paryagopāyat
BhP_05.02.002/1 sa ca kadācit pitṛloka-kāmaḥ sura-vara-vanitākrīḍācala-droṇyāṃ bhagavantaṃ viśva-sṛjāṃ patim ābhṛta-paricaryopakaraṇa ātma ikāgryeṇa tapasvy ārādhayāṃ babhūva
BhP_05.02.003/1 tad upalabhya bhagavān ādi-puruṣaḥ sadasi gāyantīṃ pūrvacittiṃ nāmāpsarasam abhiyāpayām āsa
BhP_05.02.004/1 sā ca tad-āśramopavanam ati-ramaṇīyaṃ vividha-nibiḍa-viṭapi-viṭapa-nikara-saṃśliṣṭa-puraṭa-latārūḍha-sthala-vihaṅgama-mithunaiḥ procyamāna-śrutibhiḥ pratibodhyamāna-salila-kukkuṭa-kāraṇḍava-kalahaṃsādibhir vicitram upakūjitāmala-jalāśaya-kamalākaram upababhrāma
BhP_05.02.005/1 tasyāḥ sulalita-gamana-pada-vinyāsa-gati-vilāsāyāś cānupadaṃ khaṇa-khaṇāyamāna-rucira-caraṇābharaṇa-svanam upākarṇya naradeva-kumāraḥ samādhi-yogenāmīlita-nayana-nalina-mukula-yugalam īṣad vikacayya vyacaṣṭa
BhP_05.02.006/1 tām evāvidūre madhukarīm iva sumanasa upajighrantīṃ divija-manuja-mano-nayanāhlāda-dughair gati-vihāra-vrīḍā-vinayāvaloka-susvarākṣarāvayavair manasi nṛṇāṃ kusumāyudhasya vidadhatīṃ vivaraṃ nija-mukha-vigalitāmṛtāsava-sahāsa-bhāṣaṇāmoda-madāndha-madhukara-nikaroparodhena druta-pada-vinyāsena valgu-spandana-stana-kalaśa-kabara-bhāra-raśanāṃ devīṃ tad-avalokanena vivṛtāvasarasya bhagavato makara-dhvajasya vaśam upanīto jaḍavad iti hovāca
BhP_05.02.007/1 kā tvaṃ cikīrṣasi ca kiṃ muni-varya śaile
BhP_05.02.007/2 māyāsi kāpi bhagavat-para-devatāyāḥ
BhP_05.02.007/3 vijye bibharṣi dhanuṣī suhṛd-ātmano 'rthe
BhP_05.02.007/4 kiṃ vā mṛgān mṛgayase vipine pramattān
BhP_05.02.008/1 bāṇāv imau bhagavataḥ śata-patra-patrau
BhP_05.02.008/2 śāntāv apuṅkha-rucirāv ati-tigma-dantau
BhP_05.02.008/3 kasmai yuyuṅkṣasi vane vicaran na vidmaḥ
BhP_05.02.008/4 kṣemāya no jaḍa-dhiyāṃ tava vikramo 'stu
BhP_05.02.009/1 śiṣyā ime bhagavataḥ paritaḥ paṭhanti
BhP_05.02.009/2 gāyanti sāma sarahasyam ajasram īśam
BhP_05.02.009/3 yuṣmac-chikhā-vilulitāḥ sumano 'bhivṛṣṭīḥ
BhP_05.02.009/4 sarve bhajanty ṛṣi-gaṇā iva veda-śākhāḥ
BhP_05.02.010/1 vācaṃ paraṃ caraṇa-pañjara-tittirīṇāṃ
BhP_05.02.010/2 brahmann arūpa-mukharāṃ śṛṇavāma tubhyam
BhP_05.02.010/3 labdhā kadamba-rucir aṅka-viṭaṅka-bimbe
BhP_05.02.010/4 yasyām alāta-paridhiḥ kva ca valkalaṃ te
BhP_05.02.011/1 kiṃ sambhṛtaṃ rucirayor dvija śṛṅgayos te
BhP_05.02.011/2 madhye kṛśo vahasi yatra dṛśiḥ śritā me
BhP_05.02.011/3 paṅko 'ruṇaḥ surabhir ātma-viṣāṇa īdṛg
BhP_05.02.011/4 yenāśramaṃ subhaga me surabhī-karoṣi
BhP_05.02.012/1 lokaṃ pradarśaya suhṛttama tāvakaṃ me
BhP_05.02.012/2 yatratya ittham urasāvayavāv apūrvau
BhP_05.02.012/3 asmad-vidhasya mana-unnayanau bibharti
BhP_05.02.012/4 bahv adbhutaṃ sarasa-rāsa-sudhādi vaktre
BhP_05.02.013/1 kā vātma-vṛttir adanād dhavir aṅga vāti
BhP_05.02.013/2 viṣṇoḥ kalāsy animiṣonmakarau ca karṇau
BhP_05.02.013/3 udvigna-mīna-yugalaṃ dvija-paṅkti-śocir
BhP_05.02.013/4 āsanna-bhṛṅga-nikaraṃ sara in mukhaṃ te
BhP_05.02.014/1 yo 'sau tvayā kara-saroja-hataḥ pataṅgo
BhP_05.02.014/2 dikṣu bhraman bhramata ejayate 'kṣiṇī me
BhP_05.02.014/3 muktaṃ na te smarasi vakra-jaṭā-varūthaṃ
BhP_05.02.014/4 kaṣṭo 'nilo harati lampaṭa eṣa nīvīm
BhP_05.02.015/1 rūpaṃ tapodhana tapaś caratāṃ tapoghnaṃ
BhP_05.02.015/2 hy etat tu kena tapasā bhavatopalabdham
BhP_05.02.015/3 cartuṃ tapo 'rhasi mayā saha mitra mahyaṃ
BhP_05.02.015/4 kiṃ vā prasīdati sa vai bhava-bhāvano me
BhP_05.02.016/1 na tvāṃ tyajāmi dayitaṃ dvija-deva-dattaṃ
BhP_05.02.016/2 yasmin mano dṛg api no na viyāti lagnam
BhP_05.02.016/3 māṃ cāru-śṛṅgy arhasi netum anuvrataṃ te
BhP_05.02.016/4 cittaṃ yataḥ pratisarantu śivāḥ sacivyaḥ
BhP_05.02.017/0 śrī-śuka uvāca
BhP_05.02.017/1 iti lalanānunayāti-viśārado grāmya-vaidagdhyayā paribhāṣayā tāṃ vibudha-vadhūṃ vibudha-matir adhisabhājayām āsa
BhP_05.02.018/1 sā ca tatas tasya vīra-yūtha-pater buddhi-śīla-rūpa-vayaḥ-śriyaudāryeṇa parākṣipta-manās tena sahāyutāyuta-parivatsaropalakṣaṇaṃ kālaṃ jambūdvīpa-patinā bhauma-svarga-bhogān bubhuje
BhP_05.02.019/1 tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṃjñān nava putrān ajanayat
BhP_05.02.020/1 sā sūtvātha sutān navānuvatsaraṃ gṛha evāpahāya pūrvacittir bhūya evājaṃ devam upatasthe
BhP_05.02.021/1 āgnīdhra-sutās te mātur anugrahād autpattikenaiva saṃhanana-balopetāḥ pitrā vibhaktā ātma-tulya-nāmāni yathā-bhāgaṃ jambūdvīpa-varṣāṇi bubhujuḥ
BhP_05.02.022/1 āgnīdhro rājātṛptaḥ kāmānām apsarasam evānudinam adhi-manyamānas tasyāḥ salokatāṃ śrutibhir avārundha yatra pitaro mādayante
BhP_05.02.023/1 samparete pitari nava bhrātaro meru-duhit-r merudevīṃ pratirūpām ugradaṃṣṭrīṃ latāṃ ramyāṃ śyāmāṃ nārīṃ bhadrāṃ devavītim iti saṃjñā navodavahan
BhP_05.03.001/0 śrī-śuka uvāca
BhP_05.03.001/1 nābhir apatya-kāmo 'prajayā merudevyā bhagavantaṃ yajña-puruṣam avahitātmāyajata
BhP_05.03.002/1 tasya ha vāva śraddhayā viśuddha-bhāvena yajataḥ pravargyeṣu pracaratsu dravya-deśa-kāla-mantrartvig-dakṣiṇā-vidhāna-yogopapattyā duradhigamo 'pi bhagavān bhāgavata-vātsalyatayā supratīka ātmānam aparājitaṃ nija-janābhipretārtha-vidhitsayā gṛhīta-hṛdayo hṛdayaṅgamaṃ mano-nayanānandanāvayavābhirāmam āviścakāra
BhP_05.03.003/1 atha ha tam āviṣkṛta-bhuja-yugala-dvayaṃ hiraṇmayaṃ puruṣa-viśeṣaṃ kapiśa-kauśeyāmbara-dharam urasi vilasac-chrīvatsa-lalāmaṃ daravara-vanaruha-vana-mālācchūry-amṛta-maṇi-gadādibhir upalakṣitaṃ sphuṭa-kiraṇa-pravara-mukuṭa-kuṇḍala-kaṭaka-kaṭi-sūtra-hāra-keyūra-nūpurādy-aṅga-bhūṣaṇa-vibhūṣitam ṛtvik-sadasya-gṛha-patayo 'dhanā ivottama-dhanam upalabhya sabahu-mānam arhaṇenāvanata-śīrṣāṇa upatasthuḥ
BhP_05.03.004/0 ṛtvija ūcuḥ
BhP_05.03.004/1 arhasi muhur arhattamārhaṇam asmākam anupathānāṃ namo nama ity etāvat sad-upaśikṣitaṃ ko 'rhati pumān prakṛti-guṇa-vyatikara-matir anīśa īśvarasya parasya prakṛti-puruṣayor arvāktanābhir nāma-rūpākṛtibhī rūpa-nirūpaṇam sakala-jana-nikāya-vṛjina-nirasana-śivatama-pravara-guṇa-gaṇaika-deśa-kathanād ṛte
BhP_05.03.005/1 parijanānurāga-viracita-śabala-saṃśabda-salila-sita-kisalaya-tulasikā-dūrvāṅkurair api sambhṛtayā saparyayā kila parama parituṣyasi
BhP_05.03.006/1 athānayāpi na bhavata ijyayoru-bhāra-bharayā samucitam artham ihopalabhāmahe
BhP_05.03.007/1 ātmana evānusavanam añjasāvyatirekeṇa bobhūyamānāśeṣa-puruṣārtha-svarūpasya kintu nāthāśiṣa āśāsānānām etad abhisaṃrādhana-mātraṃ bhavitum arhati
BhP_05.03.008/1 tad yathā bāliśānāṃ svayam ātmanaḥ śreyaḥ param aviduṣāṃ parama-parama-puruṣa prakarṣa-karuṇayā sva-mahimānaṃ cāpavargākhyam upakalpayiṣyan svayaṃ nāpacita evetaravad ihopalakṣitaḥ
BhP_05.03.009/1 athāyam eva varo hy arhattama yarhi barhiṣi rājarṣer varadarṣabho bhavān nija-puruṣekṣaṇa-viṣaya āsīt
BhP_05.03.010/1 asaṅga-niśita-jñānānala-vidhūtāśeṣa-malānāṃ bhavat-svabhāvānām ātmārāmāṇāṃ munīnām anavarata-pariguṇita-guṇa-gaṇa parama-maṅgalāyana-guṇa-gaṇa-kathano 'si
BhP_05.03.011/1 atha kathañcit skhalana-kṣut-patana-jṛmbhaṇa-duravasthānādiṣu vivaśānāṃ naḥ smaraṇāya jvara-maraṇa-daśāyām api sakala-kaśmala-nirasanāni tava guṇa-kṛta-nāmadheyāni vacana-gocarāṇi bhavantu
BhP_05.03.012/1 kiñcāyaṃ rājarṣir apatya-kāmaḥ prajāṃ bhavādṛśīm āśāsāna īśvaram āśiṣāṃ svargāpavargayor api bhavantam upadhāvati prajāyām artha-pratyayo dhanadam ivādhanaḥ phalīkaraṇam
BhP_05.03.013/1 ko vā iha te 'parājito 'parājitayā māyayānavasita-padavyānāvṛta-matir viṣaya-viṣa-rayānāvṛta-prakṛtir anupāsita-mahac-caraṇaḥ
BhP_05.03.014/1 yad u ha vāva tava punar adabhra-kartar iha samāhūtas tatrārtha-dhiyāṃ mandānāṃ nas tad yad deva-helanaṃ deva-devārhasi sāmyena sarvān prativoḍhum aviduṣām
BhP_05.03.015/0 śrī-śuka uvāca
BhP_05.03.015/1 iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha
BhP_05.03.016/0 śrī-bhagavān uvāca
BhP_05.03.016/1 aho batāham ṛṣayo bhavadbhir avitatha-gīrbhir varam asulabham abhiyācito yad amuṣyātmajo mayā sadṛśo bhūyād iti mamāham evābhirūpaḥ kaivalyād athāpi brahma-vādo na mṛṣā bhavitum arhati mamaiva hi mukhaṃ yad dvija-deva-kulam
BhP_05.03.017/1 tata āgnīdhrīye 'ṃśa-kalayāvatariṣyāmy ātma-tulyam anupalabhamānaḥ
BhP_05.03.018/0 śrī-śuka uvāca
BhP_05.03.018/1 iti niśāmayantyā merudevyāḥ patim abhidhāyāntardadhe bhagavān
BhP_05.04.001/0 śrī-śuka uvāca
BhP_05.04.001/1 atha ha tam utpattyaivābhivyajyamāna-bhagaval-lakṣaṇaṃ sāmyopaśama-vairāgyaiśvarya-mahā-vibhūtibhir anudinam edhamānānubhāvaṃ prakṛtayaḥ prajā brāhmaṇā devatāś cāvani-tala-samavanāyātitarāṃ jagṛdhuḥ
BhP_05.04.002/1 tasya ha vā itthaṃ varṣmaṇā varīyasā bṛhac-chlokena caujasā balena śriyā yaśasā vīrya-śauryābhyāṃ ca pitā ṛṣabha itīdaṃ nāma cakāra
BhP_05.04.003/1 yasya hīndraḥ spardhamāno bhagavān varṣe na vavarṣa tad avadhārya bhagavān ṛṣabhadevo yogeśvaraḥ prahasyātma-yogamāyayā sva-varṣam ajanābhaṃ nāmābhyavarṣat
BhP_05.04.004/1 nābhis tu yathābhilaṣitaṃ suprajastvam avarudhyāti-pramoda-bhara-vihvalo gadgadākṣarayā girā svairaṃ gṛhīta-naraloka-sadharmaṃ bhagavantaṃ purāṇa-puruṣaṃ māyā-vilasita-matir vatsa tāteti sānurāgam upalālayan parāṃ nirvṛtim upagataḥ
BhP_05.04.005/1 viditānurāgam āpaura-prakṛti jana-pado rājā nābhir ātmajaṃ samaya-setu-rakṣāyām abhiṣicya brāhmaṇeṣūpanidhāya saha merudevyā viśālāyāṃ prasanna-nipuṇena tapasā samādhi-yogena nara-nārāyaṇākhyaṃ bhagavantaṃ vāsudevam upāsīnaḥ kālena tan-mahimānam avāpa
BhP_05.04.006/0 yasya ha pāṇḍaveya ślokāv udāharanti----
BhP_05.04.006/1 ko nu tat karma rājarṣer nābher anv ācaret pumān
BhP_05.04.006/2 apatyatām agād yasya hariḥ śuddhena karmaṇā
BhP_05.04.007/1 brahmaṇyo 'nyaḥ kuto nābher viprā maṅgala-pūjitāḥ
BhP_05.04.007/2 yasya barhiṣi yajñeśaṃ darśayām āsur ojasā
BhP_05.04.008/1 atha ha bhagavān ṛṣabhadevaḥ sva-varṣaṃ karma-kṣetram anumanyamānaḥ pradarśita-gurukula-vāso labdha-varair gurubhir anujñāto gṛhamedhināṃ dharmān anuśikṣamāṇo jayantyām indra-dattāyām ubhaya-lakṣaṇaṃ karma samāmnāyāmnātam abhiyuñjann ātmajānām ātma-samānānāṃ śataṃ janayām āsa
BhP_05.04.009/1 yeṣāṃ khalu mahā-yogī bharato jyeṣṭhaḥ śreṣṭha-guṇa āsīd yenedaṃ varṣaṃ bhāratam iti vyapadiśanti
BhP_05.04.010/1 tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ
BhP_05.04.011/1 kavir havir antarikṣaḥ prabuddhaḥ pippalāyanaḥ
BhP_05.04.011/2 āvirhotro 'tha drumilaś camasaḥ karabhājanaḥ
BhP_05.04.012/1 iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṃ sucaritaṃ bhagavan-mahimopabṛṃhitaṃ vasudeva-nārada-saṃvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ
BhP_05.04.013/1 yavīyāṃsa ekāśītir jāyanteyāḥ pitur ādeśakarā mahā-śālīnā mahā-śrotriyā yajña-śīlāḥ karma-viśuddhā brāhmaṇā babhūvuḥ
BhP_05.04.014/1 bhagavān ṛṣabha-saṃjña ātma-tantraḥ svayaṃ nitya-nivṛttānartha-paramparaḥ kevalānandānubhava īśvara eva viparītavat karmāṇy ārabhamāṇaḥ kālenānugataṃ dharmam ācaraṇenopaśikṣayann atad-vidāṃ sama upaśānto maitraḥ kāruṇiko dharmārtha-yaśaḥ-prajānandāmṛtāvarodhena gṛheṣu lokaṃ niyamayat
BhP_05.04.015/1 yad yac chīrṣaṇyācaritaṃ tat tad anuvartate lokaḥ
BhP_05.04.016/1 yadyapi sva-viditaṃ sakala-dharmaṃ brāhmaṃ guhyaṃ brāhmaṇair darśita-mārgeṇa sāmādibhir upāyair janatām anuśaśāsa
BhP_05.04.017/1 dravya-deśa-kāla-vayaḥ-śraddhartvig-vividhoddeśopacitaiḥ sarvair api kratubhir yathopadeśaṃ śata-kṛtva iyāja
BhP_05.04.018/1 bhagavatarṣabheṇa parirakṣyamāṇa etasmin varṣe na kaścana puruṣo vāñchaty avidyamānam ivātmano 'nyasmāt kathañcana kimapi karhicid avekṣate bhartary anusavanaṃ vijṛmbhita-snehātiśayam antareṇa
BhP_05.04.019/1 sa kadācid aṭamāno bhagavān ṛṣabho brahmāvarta-gato brahmarṣi-pravara-sabhāyāṃ prajānāṃ niśāmayantīnām ātmajān avahitātmanaḥ praśraya-praṇaya-bhara-suyantritān apy upaśikṣayann iti hovāca
BhP_05.05.001/0 ṛṣabha uvāca
BhP_05.05.001/1 nāyaṃ deho deha-bhājāṃ nṛloke kaṣṭān kāmān arhate viḍ-bhujāṃ ye
BhP_05.05.001/2 tapo divyaṃ putrakā yena sattvaṃ śuddhyed yasmād brahma-saukhyaṃ tv anantam
BhP_05.05.002/1 mahat-sevāṃ dvāram āhur vimuktes tamo-dvāraṃ yoṣitāṃ saṅgi-saṅgam
BhP_05.05.002/2 mahāntas te sama-cittāḥ praśāntā vimanyavaḥ suhṛdaḥ sādhavo ye
BhP_05.05.003/1 ye vā mayīśe kṛta-sauhṛdārthā janeṣu dehambhara-vārtikeṣu
BhP_05.05.003/2 gṛheṣu jāyātmaja-rātimatsu na prīti-yuktā yāvad-arthāś ca loke
BhP_05.05.004/1 nūnaṃ pramattaḥ kurute vikarma yad indriya-prītaya āpṛṇoti
BhP_05.05.004/2 na sādhu manye yata ātmano 'yam asann api kleśada āsa dehaḥ
BhP_05.05.005/1 parābhavas tāvad abodha-jāto yāvan na jijñāsata ātma-tattvam
BhP_05.05.005/2 yāvat kriyās tāvad idaṃ mano vai karmātmakaṃ yena śarīra-bandhaḥ
BhP_05.05.006/1 evaṃ manaḥ karma-vaśaṃ prayuṅkte avidyayātmany upadhīyamāne
BhP_05.05.006/2 prītir na yāvan mayi vāsudeve na mucyate deha-yogena tāvat
BhP_05.05.007/1 yadā na paśyaty ayathā guṇehāṃ svārthe pramattaḥ sahasā vipaścit
BhP_05.05.007/2 gata-smṛtir vindati tatra tāpān āsādya maithunyam agāram ajñaḥ
BhP_05.05.008/1 puṃsaḥ striyā mithunī-bhāvam etaṃ tayor mitho hṛdaya-granthim āhuḥ
BhP_05.05.008/2 ato gṛha-kṣetra-sutāpta-vittair janasya moho 'yam ahaṃ mameti
BhP_05.05.009/1 yadā mano-hṛdaya-granthir asya karmānubaddho dṛḍha āślatheta
BhP_05.05.009/2 tadā janaḥ samparivartate 'smād muktaḥ paraṃ yāty atihāya hetum
BhP_05.05.010/1 haṃse gurau mayi bhaktyānuvṛtyā vitṛṣṇayā dvandva-titikṣayā ca
BhP_05.05.010/2 sarvatra jantor vyasanāvagatyā jijñāsayā tapasehā-nivṛttyā
BhP_05.05.011/1 mat-karmabhir mat-kathayā ca nityaṃ mad-deva-saṅgād guṇa-kīrtanān me
BhP_05.05.011/2 nirvaira-sāmyopaśamena putrā jihāsayā deha-gehātma-buddheḥ
BhP_05.05.012/1 adhyātma-yogena vivikta-sevayā prāṇendriyātmābhijayena sadhryak
BhP_05.05.012/2 sac-chraddhayā brahmacaryeṇa śaśvad asampramādena yamena vācām
BhP_05.05.013/1 sarvatra mad-bhāva-vicakṣaṇena jñānena vijñāna-virājitena
BhP_05.05.013/2 yogena dhṛty-udyama-sattva-yukto liṅgaṃ vyapohet kuśalo 'ham-ākhyam
BhP_05.05.014/1 karmāśayaṃ hṛdaya-granthi-bandham avidyayāsāditam apramattaḥ
BhP_05.05.014/2 anena yogena yathopadeśaṃ samyag vyapohyoparameta yogāt
BhP_05.05.015/1 putrāṃś ca śiṣyāṃś ca nṛpo gurur vā mal-loka-kāmo mad-anugrahārthaḥ
BhP_05.05.015/2 itthaṃ vimanyur anuśiṣyād ataj-jñān na yojayet karmasu karma-mūḍhān
BhP_05.05.015/3 kaṃ yojayan manujo 'rthaṃ labheta nipātayan naṣṭa-dṛśaṃ hi garte
BhP_05.05.016/1 lokaḥ svayaṃ śreyasi naṣṭa-dṛṣṭir yo 'rthān samīheta nikāma-kāmaḥ
BhP_05.05.016/2 anyonya-vairaḥ sukha-leśa-hetor ananta-duḥkhaṃ ca na veda mūḍhaḥ
BhP_05.05.017/1 kas taṃ svayaṃ tad-abhijño vipaścid avidyāyām antare vartamānam
BhP_05.05.017/2 dṛṣṭvā punas taṃ saghṛṇaḥ kubuddhiṃ prayojayed utpathagaṃ yathāndham
BhP_05.05.018/1 gurur na sa syāt sva-jano na sa syāt pitā na sa syāj jananī na sā syāt
BhP_05.05.018/2 daivaṃ na tat syān na patiś ca sa syān na mocayed yaḥ samupeta-mṛtyum
BhP_05.05.019/1 idaṃ śarīraṃ mama durvibhāvyaṃ sattvaṃ hi me hṛdayaṃ yatra dharmaḥ
BhP_05.05.019/2 pṛṣṭhe kṛto me yad adharma ārād ato hi mām ṛṣabhaṃ prāhur āryāḥ
BhP_05.05.020/1 tasmād bhavanto hṛdayena jātāḥ sarve mahīyāṃsam amuṃ sanābham
BhP_05.05.020/2 akliṣṭa-buddhyā bharataṃ bhajadhvaṃ śuśrūṣaṇaṃ tad bharaṇaṃ prajānām
BhP_05.05.021/1 bhūteṣu vīrudbhya uduttamā ye sarīsṛpās teṣu sabodha-niṣṭhāḥ
BhP_05.05.021/2 tato manuṣyāḥ pramathās tato 'pi gandharva-siddhā vibudhānugā ye
BhP_05.05.022/1 devāsurebhyo maghavat-pradhānā dakṣādayo brahma-sutās tu teṣām
BhP_05.05.022/2 bhavaḥ paraḥ so 'tha viriñca-vīryaḥ sa mat-paro 'haṃ dvija-deva-devaḥ
BhP_05.05.023/1 na brāhmaṇais tulaye bhūtam anyat paśyāmi viprāḥ kim ataḥ paraṃ tu
BhP_05.05.023/2 yasmin nṛbhiḥ prahutaṃ śraddhayāham aśnāmi kāmaṃ na tathāgni-hotre
BhP_05.05.024/1 dhṛtā tanūr uśatī me purāṇī yeneha sattvaṃ paramaṃ pavitram
BhP_05.05.024/2 śamo damaḥ satyam anugrahaś ca tapas titikṣānubhavaś ca yatra
BhP_05.05.025/1 matto 'py anantāt parataḥ parasmāt svargāpavargādhipater na kiñcit
BhP_05.05.025/2 yeṣāṃ kim u syād itareṇa teṣām akiñcanānāṃ mayi bhakti-bhājām
BhP_05.05.026/1 sarvāṇi mad-dhiṣṇyatayā bhavadbhiś carāṇi bhūtāni sutā dhruvāṇi
BhP_05.05.026/2 sambhāvitavyāni pade pade vo vivikta-dṛgbhis tad u hārhaṇaṃ me
BhP_05.05.027/1 mano-vaco-dṛk-karaṇehitasya sākṣāt-kṛtaṃ me paribarhaṇaṃ hi
BhP_05.05.027/2 vinā pumān yena mahā-vimohāt kṛtānta-pāśān na vimoktum īśet
BhP_05.05.028/0 śrī-śuka uvāca
BhP_05.05.028/1 evam anuśāsyātmajān svayam anuśiṣṭān api lokānuśāsanārthaṃ mahānubhāvaḥ parama-suhṛd bhagavān ṛṣabhāpadeśa upaśama-śīlānām uparata-karmaṇāṃ mahā-munīnāṃ bhakti-jñāna-vairāgya-lakṣaṇaṃ pāramahaṃsya-dharmam upaśikṣamāṇaḥ sva-tanaya-śata-jyeṣṭhaṃ parama-bhāgavataṃ bhagavaj-jana-parāyaṇaṃ bharataṃ dharaṇi-pālanāyābhiṣicya svayaṃ bhavana evorvarita-śarīra-mātra-parigraha unmatta iva gagana-paridhānaḥ prakīrṇa-keśa ātmany āropitāhavanīyo brahmāvartāt pravavrāja
BhP_05.05.029/1 jaḍāndha-mūka-badhira-piśāconmādakavad-avadhūta-veṣo 'bhibhāṣyamāṇo 'pi janānāṃ gṛhīta-mauna-vratas tūṣṇīṃ babhūva
BhP_05.05.030/1 tatra tatra pura-grāmākara-kheṭa-vāṭa-kharvaṭa-śibira-vraja-ghoṣa-sārtha-giri-vanāśramādiṣv anupatham avanicarāpasadaiḥ paribhūyamāno makṣikābhir iva vana-gajas tarjana-tāḍanāvamehana-ṣṭhīvana-grāva-śakṛd-rajaḥ-prakṣepa-pūti-vāta-duruktais tad avigaṇayann evāsat-saṃsthāna etasmin dehopalakṣaṇe sad-apadeśa ubhayānubhava-svarūpeṇa sva-mahimāvasthānenāsamāropitāhaṃ-mamābhimānatvād avikhaṇḍita-manāḥ pṛthivīm eka-caraḥ paribabhrāma
BhP_05.05.031/1 ati-sukumāra-kara-caraṇoraḥ-sthala-vipula-bāhv-aṃsa-gala-vadanādy-avayava-vinyāsaḥ prakṛti-sundara-svabhāva-hāsa-sumukho nava-nalina-dalāyamāna-śiśira-tārāruṇāyata-nayana-ruciraḥ sadṛśa-subhaga-kapola-karṇa-kaṇṭha-nāso vigūḍha-smita-vadana-mahotsavena pura-vanitānāṃ manasi kusuma-śarāsanam upadadhānaḥ parāg-avalambamāna-kuṭila-jaṭila-kapiśa-keśa-bhūri-bhāro 'vadhūta-malina-nija-śarīreṇa graha-gṛhīta ivādṛśyata
BhP_05.05.032/1 yarhi vāva sa bhagavān lokam imaṃ yogasyāddhā pratīpam ivācakṣāṇas tat-pratikriyā-karma bībhatsitam iti vratam ājagaram-āsthitaḥ śayāna evāśnāti pibati khādaty avamehati hadati sma ceṣṭamāna uccarita ādigdhoddeśaḥ
BhP_05.05.033/1 tasya ha yaḥ purīṣa-surabhi-saugandhya-vāyus taṃ deśaṃ daśa-yojanaṃ samantāt surabhiṃ cakāra
BhP_05.05.034/1 evaṃ go-mṛga-kāka-caryayā vrajaṃs tiṣṭhann āsīnaḥ śayānaḥ kāka-mṛga-go-caritaḥ pibati khādaty avamehati sma
BhP_05.05.035/1 iti nānā-yoga-caryācaraṇo bhagavān kaivalya-patir ṛṣabho 'virata-parama-mahānandānubhava ātmani sarveṣāṃ bhūtānām ātma-bhūte bhagavati vāsudeva ātmano 'vyavadhānānanta-rodara-bhāvena siddha-samastārtha-paripūrṇo yogaiśvaryāṇi vaihāyasa-mano-javāntardhāna-parakāya-praveśa-dūra-grahaṇādīni yadṛcchayopagatāni nāñjasā nṛpa hṛdayenābhyanandat
BhP_05.06.001/0 rājovāca
BhP_05.06.001/1 na nūnaṃ bhagava ātmārāmāṇāṃ yoga-samīrita-jñānāvabharjita-karma-bījānām aiśvaryāṇi punaḥ kleśadāni bhavitum arhanti yadṛc-chayopagatāni
BhP_05.06.002/0 ṛṣir uvāca
BhP_05.06.002/1 satyam uktaṃ kintv iha vā eke na manaso 'ddhā viśrambham anavasthānasya śaṭha-kirāta iva saṅgacchante
BhP_05.06.003/0 tathā coktam
BhP_05.06.003/1 na kuryāt karhicit sakhyaṃ manasi hy anavasthite
BhP_05.06.003/2 yad-viśrambhāc cirāc cīrṇaṃ caskanda tapa aiśvaram
BhP_05.06.004/1 nityaṃ dadāti kāmasya cchidraṃ tam anu ye 'rayaḥ
BhP_05.06.004/2 yoginaḥ kṛta-maitrasya patyur jāyeva puṃścalī
BhP_05.06.005/1 kāmo manyur mado lobhaḥ śoka-moha-bhayādayaḥ
BhP_05.06.005/2 karma-bandhaś ca yan-mūlaḥ svīkuryāt ko nu tad budhaḥ
BhP_05.06.006/1 athaivam akhila-loka-pāla-lalāmo 'pi vilakṣaṇair jaḍavad avadhūta-veṣa-bhāṣā-caritair avilakṣita-bhagavat-prabhāvo yogināṃ sāmparāya-vidhim anuśikṣayan sva-kalevaraṃ jihāsur ātmany ātmānam asaṃvyavahitam anarthāntara-bhāvenānvīkṣamāṇa uparatānuvṛttir upararāma
BhP_05.06.007/1 tasya ha vā evaṃ mukta-liṅgasya bhagavata ṛṣabhasya yogamāyā-vāsanayā deha imāṃ jagatīm abhimānābhāsena saṅkramamāṇaḥ koṅka-veṅka-kuṭakān dakṣiṇa-karṇāṭakān deśān yadṛcchayopagataḥ kuṭakācalopavana āsya kṛtāśma-kavala unmāda iva mukta-mūrdhajo 'saṃvīta eva vicacāra
BhP_05.06.008/1 atha samīra-vega-vidhūta-veṇu-vikarṣaṇa-jātogra-dāvānalas tad vanam ālelihānaḥ saha tena dadāha
BhP_05.06.009/1 yasya kilānucaritam upākarṇya koṅka-veṅka-kuṭakānāṃ rājārhan-nāmopaśikṣya kalāv adharma utkṛṣyamāṇe bhavitavyena vimohitaḥ sva-dharma-patham akuto-bhayam apahāya kupatha-pākhaṇḍam asamañjasaṃ nija-manīṣayā mandaḥ sampravartayiṣyate
BhP_05.06.010/1 yena ha vāva kalau manujāpasadā deva-māyā-mohitāḥ sva-vidhi-niyoga-śauca-cāritra-vihīnā deva-helanāny apavratāni nija-nijecchayā gṛhṇānā asnānānācamanāśauca-keśolluñcanādīni kalinādharma-bahulenopahata-dhiyo brahma-brāhmaṇa-yajña-puruṣa-loka-vidūṣakāḥ prāyeṇa bhaviṣyanti
BhP_05.06.011/1 te ca hy arvāktanayā nija-loka-yātrayāndha-paramparayāśvastās tamasy andhe svayam eva prapatiṣyanti
BhP_05.06.012/1 ayam avatāro rajasopapluta-kaivalyopaśikṣaṇārthaḥ
BhP_05.06.013/0 tasyānuguṇān ślokān gāyanti----
BhP_05.06.013/1 aho bhuvaḥ sapta-samudravatyā dvīpeṣu varṣeṣv adhipuṇyam etat
BhP_05.06.013/2 gāyanti yatratya-janā murāreḥ karmāṇi bhadrāṇy avatāravanti
BhP_05.06.014/1 aho nu vaṃśo yaśasāvadātaḥ praiyavrato yatra pumān purāṇaḥ
BhP_05.06.014/2 kṛtāvatāraḥ puruṣaḥ sa ādyaś cacāra dharmaṃ yad akarma-hetum
BhP_05.06.015/1 ko nv asya kāṣṭhām aparo 'nugacchen mano-rathenāpy abhavasya yogī
BhP_05.06.015/2 yo yoga-māyāḥ spṛhayaty udastā hy asattayā yena kṛta-prayatnāḥ
BhP_05.06.016/1 iti ha sma sakala-veda-loka-deva-brāhmaṇa-gavāṃ parama-guror bhagavata ṛṣabhākhyasya viśuddhācaritam īritaṃ puṃsāṃ samasta-duścaritābhiharaṇaṃ parama-mahā-maṅgalāyanam idam anuśraddhayopacitayānuśṛṇoty āśrāvayati vāvahito bhagavati tasmin vāsudeva ekāntato bhaktir anayor api samanuvartate
BhP_05.06.017/1 yasyām eva kavaya ātmānam avirataṃ vividha-vṛjina-saṃsāra-paritāpopatapyamānam anusavanaṃ snāpayantas tayaiva parayā nirvṛtyā hy apavargam ātyantikaṃ parama-puruṣārtham api svayam āsāditaṃ no evādriyante bhagavadīyatvenaiva parisamāpta-sarvārthāḥ
BhP_05.06.018/1 rājan patir gurur alaṃ bhavatāṃ yadūnāṃ
BhP_05.06.018/2 daivaṃ priyaḥ kula-patiḥ kva ca kiṅkaro vaḥ
BhP_05.06.018/3 astv evam aṅga bhagavān bhajatāṃ mukundo
BhP_05.06.018/4 muktiṃ dadāti karhicit sma na bhakti-yogam
BhP_05.06.019/1 nityānubhūta-nija-lābha-nivṛtta-tṛṣṇaḥ
BhP_05.06.019/2 śreyasy atad-racanayā cira-supta-buddheḥ
BhP_05.06.019/3 lokasya yaḥ karuṇayābhayam ātma-lokam
BhP_05.06.019/4 ākhyān namo bhagavate ṛṣabhāya tasmai
BhP_05.07.001/0 śrī-śuka uvāca
BhP_05.07.001/1 bharatas tu mahā-bhāgavato yadā bhagavatāvani-tala-paripālanāya sañcintitas tad-anuśāsana-paraḥ pañcajanīṃ viśvarūpa-duhitaram upayeme
BhP_05.07.002/1 tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṃ rāṣṭrabhṛtaṃ sudarśanam āvaraṇaṃ dhūmraketum iti
BhP_05.07.003/1 ajanābhaṃ nāmaitad varṣaṃ bhāratam iti yata ārabhya vyapadiśanti
BhP_05.07.004/1 sa bahuvin mahī-patiḥ pitṛ-pitāmahavad uru-vatsalatayā sve sve karmaṇi vartamānāḥ prajāḥ sva-dharmam anuvartamānaḥ paryapālayat
BhP_05.07.005/1 īje ca bhagavantaṃ yajña-kratu-rūpaṃ kratubhir uccāvacaiḥ śraddhayāhṛtāgnihotra-darśa-pūrṇamāsa-cāturmāsya-paśu-somānāṃ prakṛti-vikṛtibhir anusavanaṃ cāturhotra-vidhinā
BhP_05.07.006/1 sampracaratsu nānā-yāgeṣu viracitāṅga-kriyeṣv apūrvaṃ yat tat kriyā-phalaṃ dharmākhyaṃ pare brahmaṇi yajña-puruṣe sarva-devatā-liṅgānāṃ mantrāṇām artha-niyāma-katayā sākṣāt-kartari para-devatāyāṃ bhagavati vāsudeva eva bhāvayamāna ātma-naipuṇya-mṛdita-kaṣāyo haviḥṣv adhvaryubhir gṛhyamāṇeṣu sa yajamāno yajña-bhājo devāṃs tān puruṣāvayaveṣv abhyadhyāyat
BhP_05.07.007/1 evaṃ karma-viśuddhyā viśuddha-sattvasyāntar-hṛdayākāśa-śarīre brahmaṇi bhagavati vāsudeve mahā-puruṣa-rūpopalakṣaṇe śrīvatsa-kaustubha-vana-mālāri-dara-gadādibhir upalakṣite nija-puruṣa-hṛl-likhitenātmani puruṣa-rūpeṇa virocamāna uccaistarāṃ bhaktir anudinam edhamāna-rayājāyata
BhP_05.07.008/1 evaṃ varṣāyuta-sahasra-paryantāvasita-karma-nirvāṇāvasaro 'dhibhujyamānaṃ sva-tanayebhyo rikthaṃ pitṛ-paitāmahaṃ yathā-dāyaṃ vibhajya svayaṃ sakala-sampan-niketāt sva-niketāt pulahāśramaṃ pravavrāja
BhP_05.07.009/1 yatra ha vāva bhagavān harir adyāpi tatratyānāṃ nija-janānāṃ vātsalyena sannidhāpyata icchā-rūpeṇa
BhP_05.07.010/1 yatrāśrama-padāny ubhayato nābhibhir dṛṣac-cakraiś cakra-nadī nāma sarit-pravarā sarvataḥ pavitrī-karoti
BhP_05.07.011/1 tasmin vāva kila sa ekalaḥ pulahāśramopavane vividha-kusuma-kisalaya-tulasikāmbubhiḥ kanda-mūla-phalopahāraiś ca samīhamāno bhagavata ārādhanaṃ vivikta uparata-viṣayābhilāṣa upabhṛtopaśamaḥ parāṃ nirvṛtim avāpa
BhP_05.07.012/1 tayettham avirata-puruṣa-paricaryayā bhagavati pravardhamānā-nurāga-bhara-druta-hṛdaya-śaithilyaḥ praharṣa-vegenātmany udbhidyamāna-roma-pulaka-kulaka autkaṇṭhya-pravṛtta-praṇaya-bāṣpa-niruddhāvaloka-nayana evaṃ nija-ramaṇāruṇa-caraṇāravindānudhyāna-paricita-bhakti-yogena paripluta-paramāhlāda-gambhīra-hṛdaya-hradāvagāḍha-dhiṣaṇas tām api kriyamāṇāṃ bhagavat-saparyāṃ na sasmāra
BhP_05.07.013/1 itthaṃ dhṛta-bhagavad-vrata aiṇeyājina-vāsasānusavanābhiṣekārdra-kapiśa-kuṭila-jaṭā-kalāpena ca virocamānaḥ sūryarcā bhagavantaṃ hiraṇmayaṃ puruṣam ujjihāne sūrya-maṇḍale 'bhyupatiṣṭhann etad u hovāca
BhP_05.07.014/1 paro-rajaḥ savitur jāta-vedo devasya bhargo manasedaṃ jajāna
BhP_05.07.014/2 suretasādaḥ punar āviśya caṣṭe haṃsaṃ gṛdhrāṇaṃ nṛṣad-riṅgirām imaḥ
BhP_05.08.001/0 śrī-śuka uvāca
BhP_05.08.001/1 ekadā tu mahā-nadyāṃ kṛtābhiṣeka-naiyamikāvaśyako brahmākṣaram abhigṛṇāno muhūrta-trayam udakānta upaviveśa
BhP_05.08.002/1 tatra tadā rājan hariṇī pipāsayā jalāśayābhyāśam ekaivopajagāma
BhP_05.08.003/1 tayā pepīyamāna udake tāvad evāvidūreṇa nadato mṛga-pater unnādo loka-bhayaṅkara udapatat
BhP_05.08.004/1 tam upaśrutya sā mṛga-vadhūḥ prakṛti-viklavā cakita-nirīkṣaṇā sutarām api hari-bhayābhiniveśa-vyagra-hṛdayā pāriplava-dṛṣṭir agata-tṛṣā bhayāt sahasaivoccakrāma
BhP_05.08.005/1 tasyā utpatantyā antarvatnyā uru-bhayāvagalito yoni-nirgato garbhaḥ srotasi nipapāta
BhP_05.08.006/1 tat-prasavotsarpaṇa-bhaya-khedāturā sva-gaṇena viyujyamānā kasyāñcid daryāṃ kṛṣṇa-sārasatī nipapātātha ca mamāra
BhP_05.08.007/1 taṃ tv eṇa-kuṇakaṃ kṛpaṇaṃ srotasānūhyamānam abhivīkṣyāpaviddhaṃ bandhur ivānukampayā rājarṣir bharata ādāya mṛta-mātaram ity āśrama-padam anayat
BhP_05.08.008/1 tasya ha vā eṇa-kuṇaka uccair etasmin kṛta-nijābhimānasyāhar-ahas tat-poṣaṇa-pālana-lālana-prīṇanānudhyānenātma-niyamāḥ saha-yamāḥ puruṣa-paricaryādaya ekaikaśaḥ katipayenāhar-gaṇena viyujyamānāḥ kila sarva evodavasan
BhP_05.08.009/1 aho batāyaṃ hariṇa-kuṇakaḥ kṛpaṇa īśvara-ratha-caraṇa-paribhramaṇa-rayeṇa sva-gaṇa-suhṛd-bandhubhyaḥ parivarjitaḥ śaraṇaṃ ca mopasādito mām eva mātā-pitarau bhrātṛ-jñātīn yauthikāṃś caivopeyāya nānyaṃ kañcana veda mayy ati-visrabdhaś cāta eva mayā mat-parāyaṇasya poṣaṇa-pālana-prīṇana-lālanam anasūyunānuṣṭheyaṃ śaraṇyopekṣā-doṣa-viduṣā
BhP_05.08.010/1 nūnaṃ hy āryāḥ sādhava upaśama-śīlāḥ kṛpaṇa-suhṛda evaṃ-vidhārthe svārthān api gurutarān upekṣante
BhP_05.08.011/1 iti kṛtānuṣaṅga āsana-śayanāṭana-snānāśanādiṣu saha mṛga-jahunā snehānubaddha-hṛdaya āsīt
BhP_05.08.012/1 kuśa-kusuma-samit-palāśa-phala-mūlodakāny āhariṣyamāṇo vṛkasālā-vṛkādibhyo bhayam āśaṃsamāno yadā saha hariṇa-kuṇakena vanaṃ samāviśati
BhP_05.08.013/1 pathiṣu ca mugdha-bhāvena tatra tatra viṣakta-mati-praṇaya-bhara-hṛdayaḥ kārpaṇyāt skandhenodvahati evam utsaṅga urasi cādhāyopalālayan mudaṃ paramām avāpa
BhP_05.08.014/1 kriyāyāṃ nirvartyamānāyām antarāle 'py utthāyotthāya yadainam abhicakṣīta tarhi vāva sa varṣa-patiḥ prakṛti-sthena manasā tasmā āśiṣa āśāste svasti stād vatsa te sarvata iti
BhP_05.08.015/1 anyadā bhṛśam udvigna-manā naṣṭa-draviṇa iva kṛpaṇaḥ sakaruṇam ati-tarṣeṇa hariṇa-kuṇaka-viraha-vihvala-hṛdaya-santāpas tam evānuśocan kila kaśmalaṃ mahad abhirambhita iti hovāca
BhP_05.08.016/1 api bata sa vai kṛpaṇa eṇa-bālako mṛta-hariṇī-suto 'ho mamānāryasya śaṭha-kirāta-mater akṛta-sukṛtasya kṛta-visrambha ātma-pratyayena tad avigaṇayan sujana ivāgamiṣyati
BhP_05.08.017/1 api kṣemeṇāsminn āśramopavane śaṣpāṇi carantaṃ deva-guptaṃ drakṣyāmi
BhP_05.08.018/1 api ca na vṛkaḥ sālā-vṛko 'nyatamo vā naika-cara eka-caro vā bhakṣayati
BhP_05.08.019/1 nimlocati ha bhagavān sakala-jagat-kṣemodayas trayy-ātmādyāpi mama na mṛga-vadhū-nyāsa āgacchati
BhP_05.08.020/1 api svid akṛta-sukṛtam āgatya māṃ sukhayiṣyati hariṇa-rāja-kumāro vividha-rucira-darśanīya-nija-mṛga-dāraka-vinodair asantoṣaṃ svānām apanudan
BhP_05.08.021/1 kṣvelikāyāṃ māṃ mṛṣā-samādhināmīlita-dṛśaṃ prema-saṃrambheṇa cakita-cakita āgatya pṛṣad-aparuṣa-viṣāṇāgreṇa luṭhati
BhP_05.08.022/1 āsādita-haviṣi barhiṣi dūṣite mayopālabdho bhīta-bhītaḥ sapady uparata-rāsa ṛṣi-kumāravad avahita-karaṇa-kalāpa āste
BhP_05.08.023/1 kiṃ vā are ācaritaṃ tapas tapasvinyānayā yad iyam avaniḥ savinaya-kṛṣṇa-sāra-tanaya-tanutara-subhaga-śivatamākhara-khura-pada-paṅktibhir draviṇa-vidhurāturasya kṛpaṇasya mama draviṇa-padavīṃ sūcayanty ātmānaṃ ca sarvataḥ kṛta-kautukaṃ dvijānāṃ svargāpavarga-kāmānāṃ deva-yajanaṃ karoti
BhP_05.08.024/1 api svid asau bhagavān uḍu-patir enaṃ mṛga-pati-bhayān mṛta-mātaraṃ mṛga-bālakaṃ svāśrama-paribhraṣṭam anukampayā kṛpaṇa-jana-vatsalaḥ paripāti
BhP_05.08.025/1 kiṃ vātmaja-viśleṣa-jvara-dava-dahana-śikhābhir upatapyamāna-hṛdaya-sthala-nalinīkaṃ mām upasṛta-mṛgī-tanayaṃ śiśira-śāntānurāga-guṇita-nija-vadana-salilāmṛtamaya-gabhastibhiḥ svadhayatīti ca
BhP_05.08.026/1 evam aghaṭamāna-manorathākula-hṛdayo mṛga-dārakābhāsena svārabdha-karmaṇā yogārambhaṇato vibhraṃśitaḥ sa yoga-tāpaso bhagavad-ārādhana-lakṣaṇāc ca katham itarathā jāty-antara eṇa-kuṇaka āsaṅgaḥ sākṣān niḥśreyasa-pratipakṣatayā prāk-parityakta-dustyaja-hṛdayābhijātasya tasyaivam antarāya-vihata-yogārambhaṇasya rājarṣer bharatasya tāvan mṛgārbhaka-poṣaṇa-pālana-prīṇana-lālanānuṣaṅgeṇāvigaṇayata ātmānam ahir ivākhu-bilaṃ duratikramaḥ kālaḥ karāla-rabhasa āpadyata
BhP_05.08.027/1 tadānīm api pārśva-vartinam ātmajam ivānuśocantam abhivīkṣamāṇo mṛga evābhiniveśita-manā visṛjya lokam imaṃ saha mṛgeṇa kalevaraṃ mṛtam anu na mṛta-janmānusmṛtir itaravan mṛga-śarīram avāpa
BhP_05.08.028/1 tatrāpi ha vā ātmano mṛgatva-kāraṇaṃ bhagavad-ārādhana-samīhānubhāvenānusmṛtya bhṛśam anutapyamāna āha
BhP_05.08.029/1 aho kaṣṭaṃ bhraṣṭo 'ham ātmavatām anupathād yad-vimukta-samasta-saṅgasya vivikta-puṇyāraṇya-śaraṇasyātmavata ātmani sarveṣām ātmanāṃ bhagavati vāsudeve tad-anuśravaṇa-manana-saṅkīrtanārādhanānusmaraṇābhiyogenāśūnya-sakala-yāmena kālena samāveśitaṃ samāhitaṃ kārtsnyena manas tat tu punar mamābudhasyārān mṛga-sutam anu parisusrāva
BhP_05.08.030/1 ity evaṃ nigūḍha-nirvedo visṛjya mṛgīṃ mātaraṃ punar bhagavat-kṣetram upaśama-śīla-muni-gaṇa-dayitaṃ śālagrāmaṃ pulastya-pulahāśramaṃ kālañjarāt pratyājagāma
BhP_05.08.031/1 tasminn api kālaṃ pratīkṣamāṇaḥ saṅgāc ca bhṛśam udvigna ātma-sahacaraḥ śuṣka-parṇa-tṛṇa-vīrudhā vartamāno mṛgatva-nimittāvasānam eva gaṇayan mṛga-śarīraṃ tīrthodaka-klinnam ut-sasarja
BhP_05.09.001/0 śrī-śuka uvāca
BhP_05.09.001/1 atha kasyacid dvija-varasyāṅgiraḥ-pravarasya śama-dama-tapaḥ-svādhyāyādhyayana-tyāga-santoṣa-titikṣā-praśraya-vidyānasūyātma-jñānānanda-yuktasyātma-sadṛśa-śruta-śīlācāra-rūpaudārya-guṇā nava sodaryā aṅgajā babhūvur mithunaṃ ca yavīyasyāṃ bhāryāyām yas tu tatra pumāṃs taṃ parama-bhāgavataṃ rājarṣi-pravaraṃ bharatam utsṛṣṭa-mṛga-śarīraṃ carama-śarīreṇa vipratvaṃ gatam āhuḥ
BhP_05.09.002/1 tatrāpi svajana-saṅgāc ca bhṛśam udvijamāno bhagavataḥ karma-bandha-vidhvaṃsana-śravaṇa-smaraṇa-guṇa-vivaraṇa-caraṇāravinda-yugalaṃ manasā vidadhad ātmanaḥ pratighātam āśaṅkamāno bhagavad-anugraheṇānusmṛta-sva-pūrva-janmāvalir ātmānam unmatta-jaḍāndha-badhira-svarūpeṇa darśayām āsa lokasya
BhP_05.09.003/1 tasyāpi ha vā ātmajasya vipraḥ putra-snehānubaddha-manā āsamāvartanāt saṃskārān yathopadeśaṃ vidadhāna upanītasya ca punaḥ śaucācamanādīn karma-niyamān anabhipretān api samaśikṣayad anuśiṣṭena hi bhāvyaṃ pituḥ putreṇeti
BhP_05.09.004/1 sa cāpi tad u ha pitṛ-sannidhāv evāsadhrīcīnam iva sma karoti chandāṃsy adhyāpayiṣyan saha vyāhṛtibhiḥ sapraṇava-śiras tripadīṃ sāvitrīṃ graiṣma-vāsantikān māsān adhīyānam apy asamaveta-rūpaṃ grāhayām āsa
BhP_05.09.005/1 evaṃ sva-tanuja ātmany anurāgāveśita-cittaḥ śaucādhyayana-vrata-niyama-gurv-anala-śuśrūṣaṇādy-aupakurvāṇaka-karmāṇy anabhiyuktāny api samanuśiṣṭena bhāvyam ity asad-āgrahaḥ putram anuśāsya svayaṃ tāvad anadhigata-manorathaḥ kālenāpramattena svayaṃ gṛha eva pramatta upasaṃhṛtaḥ
BhP_05.09.006/1 atha yavīyasī dvija-satī sva-garbha-jātaṃ mithunaṃ sapatnyā upanyasya svayam anusaṃsthayā patilokam agāt
BhP_05.09.007/1 pitary uparate bhrātara enam atat-prabhāva-vidas trayyāṃ vidyāyām eva paryavasita-matayo na para-vidyāyāṃ jaḍa-matir iti bhrātur anuśāsana-nirbandhān nyavṛtsanta
BhP_05.09.008/1 sa ca prākṛtair dvipada-paśubhir unmatta-jaḍa-badhira-mūkety abhibhāṣyamāṇo yadā tad-anurūpāṇi prabhāṣate karmāṇi ca kāryamāṇaḥ parecchayā karoti viṣṭito vetanato vā yācñyā yadṛcchayā vopasāditam alpaṃ bahu mṛṣṭaṃ kadannaṃ vābhyavaharati paraṃ nendriya-prīti-nimittam nitya-nivṛtta-nimitta-sva-siddha-viśuddhānubhavānanda-svātma-lābhādhigamaḥ sukha-duḥkhayor dvandva-nimittayor asambhāvita-dehābhimānaḥ
BhP_05.09.010/1 śītoṣṇa-vāta-varṣeṣu vṛṣa ivānāvṛtāṅgaḥ pīnaḥ saṃhananāṅgaḥ sthaṇḍila-saṃveśanānunmardanāmajjana-rajasā mahāmaṇir ivānabhivyakta-brahma-varcasaḥ kupaṭāvṛta-kaṭir upavītenoru-maṣiṇā dvijātir iti brahma-bandhur iti saṃjñayātaj-jñajanāvamato vicacāra
BhP_05.09.011/1 yadā tu parata āhāraṃ karma-vetanata īhamānaḥ sva-bhrātṛbhir api kedāra-karmaṇi nirūpitas tad api karoti kintu na samaṃ viṣamaṃ nyūnam adhikam iti veda kaṇa-piṇyāka-phalī-karaṇa-kulmāṣa-sthālīpurīṣādīny apy amṛtavad abhyavaharati
BhP_05.09.012/1 atha kadācit kaścid vṛṣala-patir bhadra-kālyai puruṣa-paśum ālabhatāpatya-kāmaḥ
BhP_05.09.013/1 tasya ha daiva-muktasya paśoḥ padavīṃ tad-anucarāḥ paridhāvanto niśi niśītha-samaye tamasāvṛtāyām anadhigata-paśava ākasmikena vidhinā kedārān vīrāsanena mṛga-varāhādibhyaḥ saṃrakṣamāṇam aṅgiraḥ-pravara-sutam apaśyan
BhP_05.09.014/1 atha ta enam anavadya-lakṣaṇam avamṛśya bhartṛ-karma-niṣpattiṃ manyamānā baddhvā raśanayā caṇḍikā-gṛham upaninyur mudā vikasit a-vadanāḥ
BhP_05.09.015/1 atha paṇayas taṃ sva-vidhinābhiṣicyāhatena vāsasācchādya bhūṣaṇālepa-srak-tilakādibhir upaskṛtaṃ bhuktavantaṃ dhūpa-dīpa-mālya-lāja-kisalayāṅkura-phalopahāropetayā vaiśasa-saṃsthayā mahatā gīta-stuti-mṛdaṅga-paṇava-ghoṣeṇa ca puruṣa-paśuṃ bhadra-kālyāḥ purata upaveśayām āsuḥ
BhP_05.09.016/1 atha vṛṣala-rāja-paṇiḥ puruṣa-paśor asṛg-āsavena devīṃ bhadra-kālīṃ yakṣyamāṇas tad-abhimantritam asim ati-karāla-niśitam upādade
BhP_05.09.017/1 iti teṣāṃ vṛṣalānāṃ rajas-tamaḥ-prakṛtīnāṃ dhana-mada-raja-utsikta-manasāṃ bhagavat-kalā-vīra-kulaṃ kadarthī-kṛtyotpathena svairaṃ viharatāṃ hiṃsā-vihārāṇāṃ karmāti-dāruṇaṃ yad brahma-bhūtasya sākṣād brahmarṣi-sutasya nirvairasya sarva-bhūta-suhṛdaḥ sūnāyām apy ananumatam ālambhanaṃ tad upalabhya brahma-tejasāti-durviṣaheṇa dandahyamānena vapuṣā sahasoccacāṭa saiva devī bhadra-kālī
BhP_05.09.018/1 bhṛśam amarṣa-roṣāveśa-rabhasa-vilasita-bhru-kuṭi-viṭapa-kuṭila-daṃṣṭrāruṇekṣaṇāṭopāti-bhayānaka-vadanā hantu-kāmevedaṃ mahāṭṭa-hāsam ati-saṃrambheṇa vimuñcantī tata utpatya pāpīyasāṃ duṣṭānāṃ tenaivāsinā vivṛkṇa-śīrṣṇāṃ galāt sravantam asṛg-āsavam atyuṣṇaṃ saha gaṇena nipīyāti-pāna-mada-vihvaloccaistarāṃ sva-pārṣadaiḥ saha jagau nanarta ca vijahāra ca śiraḥ-kanduka-līlayā
BhP_05.09.019/1 evam eva khalu mahad-abhicārāti-kramaḥ kārtsnyenātmane phalati
BhP_05.09.020/1 na vā etad viṣṇudatta mahad-adbhutaṃ yad asambhramaḥ sva-śiraś-chedana āpatite 'pi vimukta-dehādy-ātma-bhāva-sudṛḍha-hṛdaya-granthīnāṃ sarva-sattva-suhṛd-ātmanāṃ nirvairāṇāṃ sākṣād bhagavatānimiṣāri-varāyudhenāpramattena tais tair bhāvaiḥ parirakṣyamāṇānāṃ tat-pāda-mūlam akutaścid-bhayam upasṛtānāṃ bhāgavata-paramahaṃsānām
BhP_05.10.001/0 śrī-śuka uvāca
BhP_05.10.001/1 atha sindhu-sauvīra-pate rahūgaṇasya vrajata ikṣumatyās taṭe tat-kula-patinā śibikā-vāha-puruṣānveṣaṇa-samaye daivenopasāditaḥ sa dvija-vara upalabdha eṣa pīvā yuvā saṃhananāṅgo go-kharavad dhuraṃ voḍhum alam iti pūrva-viṣṭi-gṛhītaiḥ saha gṛhītaḥ prasabham atad-arha uvāha śibikāṃ sa mahānubhāvaḥ
BhP_05.10.002/1 yadā hi dvija-varasyeṣu-mātrāvalokānugater na samāhitā puruṣa-gatis tadā viṣama-gatāṃ sva-śibikāṃ rahūgaṇa upadhārya puruṣān adhivahata āha he voḍhāraḥ sādhv atikramata kim iti viṣamam uhyate yānam iti
BhP_05.10.003/1 atha ta īśvara-vacaḥ sopālambham upākarṇyopāya-turīyāc chaṅkita-manasas taṃ vijñāpayāṃ babhūvuḥ
BhP_05.10.004/1 na vayaṃ nara-deva pramattā bhavan-niyamānupathāḥ sādhv eva vahāmaḥ ayam adhunaiva niyukto 'pi na drutaṃ vrajati nānena saha voḍhum u ha vayaṃ pārayāma iti
BhP_05.10.005/1 sāṃsargiko doṣa eva nūnam ekasyāpi sarveṣāṃ sāṃsargikāṇāṃ bhavitum arhatīti niścitya niśamya kṛpaṇa-vaco rājā rahūgaṇa upāsita-vṛddho 'pi nisargeṇa balāt kṛta īṣad-utthita-manyur avispaṣṭa-brahma-tejasaṃ jāta-vedasam iva rajasāvṛta-matir āha
BhP_05.10.006/1 aho kaṣṭaṃ bhrātar vyaktam uru-pariśrānto dīrgham adhvānam eka eva ūhivān suciraṃ nāti-pīvā na saṃhananāṅgo jarasā copadruto bhavān sakhe no evāpara ete saṅghaṭṭina iti bahu-vipralabdho 'py avidyayā racita-dravya-guṇa-karmāśaya-sva-carama-kalevare 'vastuni saṃsthāna-viśeṣe 'haṃ mamety anadhyāropita-mithyā-pratyayo brahma-bhūtas tūṣṇīṃ śibikāṃ pūrvavad uvāha
BhP_05.10.007/1 atha punaḥ sva-śibikāyāṃ viṣama-gatāyāṃ prakupita uvāca rahūgaṇaḥ kim idam are tvaṃ jīvan-mṛto māṃ kadarthī-kṛtya bhartṛ-śāsanam aticarasi pramattasya ca te karomi cikitsāṃ daṇḍa-pāṇir iva janatāyā yathā prakṛtiṃ svāṃ bhajiṣyasa iti
BhP_05.10.008/1 evaṃ bahv abaddham api bhāṣamāṇaṃ nara-devābhimānaṃ rajasā tamasānuviddhena madena tiraskṛtāśeṣa-bhagavat-priya-niketaṃ paṇḍita-māninaṃ sa bhagavān brāhmaṇo brahma-bhūta-sarva-bhūta-suhṛd-ātmā yogeśvara-caryāyāṃ nāti-vyutpanna-matiṃ smayamāna iva vigata-smaya idam āha
BhP_05.10.009/0 brāhmaṇa uvāca
BhP_05.10.009/1 tvayoditaṃ vyaktam avipralabdhaṃ bhartuḥ sa me syād yadi vīra bhāraḥ
BhP_05.10.009/2 gantur yadi syād adhigamyam adhvā pīveti rāśau na vidāṃ pravādaḥ
BhP_05.10.010/1 sthaulyaṃ kārśyaṃ vyādhaya ādhayaś ca kṣut tṛḍ bhayaṃ kalir icchā jarā ca
BhP_05.10.010/2 nidrā ratir manyur ahaṃ madaḥ śuco dehena jātasya hi me na santi
BhP_05.10.011/1 jīvan-mṛtatvaṃ niyamena rājan ādyantavad yad vikṛtasya dṛṣṭam
BhP_05.10.011/2 sva-svāmya-bhāvo dhruva īḍya yatra tarhy ucyate 'sau vidhikṛtya-yogaḥ
BhP_05.10.012/1 viśeṣa-buddher vivaraṃ manāk ca paśyāma yan na vyavahārato 'nyat
BhP_05.10.012/2 ka īśvaras tatra kim īśitavyaṃ tathāpi rājan karavāma kiṃ te
BhP_05.10.013/1 unmatta-matta-jaḍavat sva-saṃsthāṃ gatasya me vīra cikitsitena
BhP_05.10.013/2 arthaḥ kiyān bhavatā śikṣitena stabdha-pramattasya ca piṣṭapeṣaḥ
BhP_05.10.014/0 śrī-śuka uvāca
BhP_05.10.014/1 etāvad anuvāda-paribhāṣayā pratyudīrya muni-vara upaśama-śīla uparatānātmya-nimitta upabhogena karmārabdhaṃ vyapanayan rāja-yānam api tathovāha
BhP_05.10.015/1 sa cāpi pāṇḍaveya sindhu-sauvīra-patis tattva-jijñāsāyāṃ samyak-śraddhayādhikṛtādhikāras tad dhṛdaya-granthi-mocanaṃ dvija-vaca āśrutya bahu-yoga-grantha-sammataṃ tvarayāvaruhya śirasā pāda-mūlam upasṛtaḥ kṣamāpayan vigata-nṛpa-deva-smaya uvāca
BhP_05.10.016/1 kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo 'vadhūtaḥ
BhP_05.10.016/2 kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ
BhP_05.10.017/1 nāhaṃ viśaṅke sura-rāja-vajrān na tryakṣa-śūlān na yamasya daṇḍāt
BhP_05.10.017/2 nāgny-arka-somānila-vittapāstrāc chaṅke bhṛśaṃ brahma-kulāvamānāt
BhP_05.10.018/1 tad brūhy asaṅgo jaḍavan nigūḍha- vijñāna-vīryo vicarasy apāraḥ
BhP_05.10.018/2 vacāṃsi yoga-grathitāni sādho na naḥ kṣamante manasāpi bhettum
BhP_05.10.019/1 ahaṃ ca yogeśvaram ātma-tattva- vidāṃ munīnāṃ paramaṃ guruṃ vai
BhP_05.10.019/2 praṣṭuṃ pravṛttaḥ kim ihāraṇaṃ tat sākṣād dhariṃ jñāna-kalāvatīrṇam
BhP_05.10.020/1 sa vai bhavā loka-nirīkṣaṇārtham avyakta-liṅgo vicaraty api svit
BhP_05.10.020/2 yogeśvarāṇāṃ gatim andha-buddhiḥ kathaṃ vicakṣīta gṛhānubandhaḥ
BhP_05.10.021/1 dṛṣṭaḥ śramaḥ karmata ātmano vai bhartur gantur bhavataś cānumanye
BhP_05.10.021/2 yathāsatodānayanādy-abhāvāt samūla iṣṭo vyavahāra-mārgaḥ
BhP_05.10.022/1 sthāly-agni-tāpāt payaso 'bhitāpas tat-tāpatas taṇḍula-garbha-randhiḥ
BhP_05.10.022/2 dehendriyāsvāśaya-sannikarṣāt tat-saṃsṛtiḥ puruṣasyānurodhāt
BhP_05.10.023/1 śāstābhigoptā nṛpatiḥ prajānāṃ yaḥ kiṅkaro vai na pinaṣṭi piṣṭam
BhP_05.10.023/2 sva-dharmam ārādhanam acyutasya yad īhamāno vijahāty aghaugham
BhP_05.10.024/1 tan me bhavān nara-devābhimāna- madena tucchīkṛta-sattamasya
BhP_05.10.024/2 kṛṣīṣṭa maitrī-dṛśam ārta-bandho yathā tare sad-avadhyānam aṃhaḥ
BhP_05.10.025/1 na vikriyā viśva-suhṛt-sakhasya sāmyena vītābhimates tavāpi
BhP_05.10.025/2 mahad-vimānāt sva-kṛtād dhi mādṛṅ naṅkṣyaty adūrād api śūlapāṇiḥ
BhP_05.11.001/0 brāhmaṇa uvāca
BhP_05.11.001/1 akovidaḥ kovida-vāda-vādān vadasy atho nāti-vidāṃ variṣṭhaḥ
BhP_05.11.001/2 na sūrayo hi vyavahāram enaṃ tattvāvamarśena sahāmananti
BhP_05.11.002/1 tathaiva rājann uru-gārhamedha- vitāna-vidyoru-vijṛmbhiteṣu
BhP_05.11.002/2 na veda-vādeṣu hi tattva-vādaḥ prāyeṇa śuddho nu cakāsti sādhuḥ
BhP_05.11.003/1 na tasya tattva-grahaṇāya sākṣād varīyasīr api vācaḥ samāsan
BhP_05.11.003/2 svapne niruktyā gṛhamedhi-saukhyaṃ na yasya heyānumitaṃ svayaṃ syāt
BhP_05.11.004/1 yāvan mano rajasā pūruṣasya sattvena vā tamasā vānuruddham
BhP_05.11.004/2 cetobhir ākūtibhir ātanoti niraṅkuśaṃ kuśalaṃ cetaraṃ vā
BhP_05.11.005/1 sa vāsanātmā viṣayoparakto guṇa-pravāho vikṛtaḥ ṣoḍaśātmā
BhP_05.11.005/2 bibhrat pṛthaṅ-nāmabhi rūpa-bhedam antar-bahiṣṭvaṃ ca purais tanoti
BhP_05.11.006/1 duḥkhaṃ sukhaṃ vyatiriktaṃ ca tīvraṃ kālopapannaṃ phalam āvyanakti
BhP_05.11.006/2 āliṅgya māyā-racitāntarātmā sva-dehinaṃ saṃsṛti-cakra-kūṭaḥ
BhP_05.11.007/1 tāvān ayaṃ vyavahāraḥ sadāviḥ kṣetrajña-sākṣyo bhavati sthūla-sūkṣmaḥ
BhP_05.11.007/2 tasmān mano liṅgam ado vadanti guṇāguṇatvasya parāvarasya
BhP_05.11.008/1 guṇānuraktaṃ vyasanāya jantoḥ kṣemāya nairguṇyam atho manaḥ syāt
BhP_05.11.008/2 yathā pradīpo ghṛta-vartim aśnan śikhāḥ sadhūmā bhajati hy anyadā svam
BhP_05.11.008/3 padaṃ tathā guṇa-karmānubaddhaṃ vṛttīr manaḥ śrayate 'nyatra tattvam
BhP_05.11.009/1 ekādaśāsan manaso hi vṛttaya ākūtayaḥ pañca dhiyo 'bhimānaḥ
BhP_05.11.009/2 mātrāṇi karmāṇi puraṃ ca tāsāṃ vadanti haikādaśa vīra bhūmīḥ
BhP_05.11.010/1 gandhākṛti-sparśa-rasa-śravāṃsi visarga-raty-arty-abhijalpa-śilpāḥ
BhP_05.11.010/2 ekādaśaṃ svīkaraṇaṃ mameti śayyām ahaṃ dvādaśam eka āhuḥ
BhP_05.11.011/1 dravya-svabhāvāśaya-karma-kālair ekādaśāmī manaso vikārāḥ
BhP_05.11.011/2 sahasraśaḥ śataśaḥ koṭiśaś ca kṣetrajñato na mitho na svataḥ syuḥ
BhP_05.11.012/1 kṣetrajña etā manaso vibhūtīr jīvasya māyā-racitasya nityāḥ
BhP_05.11.012/2 āvirhitāḥ kvāpi tirohitāś ca śuddho vicaṣṭe hy aviśuddha-kartuḥ
BhP_05.11.013/1 kṣetrajña ātmā puruṣaḥ purāṇaḥ sākṣāt svayaṃ jyotir ajaḥ pareśaḥ
BhP_05.11.013/2 nārāyaṇo bhagavān vāsudevaḥ sva-māyayātmany avadhīyamānaḥ
BhP_05.11.014/1 yathānilaḥ sthāvara-jaṅgamānām ātma-svarūpeṇa niviṣṭa īśet
BhP_05.11.014/2 evaṃ paro bhagavān vāsudevaḥ kṣetrajña ātmedam anupraviṣṭaḥ
BhP_05.11.015/1 na yāvad etāṃ tanu-bhṛn narendra vidhūya māyāṃ vayunodayena
BhP_05.11.015/2 vimukta-saṅgo jita-ṣaṭ-sapatno vedātma-tattvaṃ bhramatīha tāvat
BhP_05.11.016/1 na yāvad etan mana ātma-liṅgaṃ saṃsāra-tāpāvapanaṃ janasya
BhP_05.11.016/2 yac choka-mohāmaya-rāga-lobha- vairānubandhaṃ mamatāṃ vidhatte
BhP_05.11.017/1 bhrātṛvyam enaṃ tad adabhra-vīryam upekṣayādhyedhitam apramattaḥ
BhP_05.11.017/2 guror hareś caraṇopāsanāstro jahi vyalīkaṃ svayam ātma-moṣam
BhP_05.12.001/0 rahūgaṇa uvāca
BhP_05.12.001/1 namo namaḥ kāraṇa-vigrahāya svarūpa-tucchīkṛta-vigrahāya
BhP_05.12.001/2 namo 'vadhūta dvija-bandhu-liṅga- nigūḍha-nityānubhavāya tubhyam
BhP_05.12.002/1 jvarāmayārtasya yathāgadaṃ sat nidāgha-dagdhasya yathā himāmbhaḥ
BhP_05.12.002/2 kudeha-mānāhi-vidaṣṭa-dṛṣṭeḥ brahman vacas te 'mṛtam auṣadhaṃ me
BhP_05.12.003/1 tasmād bhavantaṃ mama saṃśayārthaṃ prakṣyāmi paścād adhunā subodham
BhP_05.12.003/2 adhyātma-yoga-grathitaṃ tavoktam ākhyāhi kautūhala-cetaso me
BhP_05.12.004/1 yad āha yogeśvara dṛśyamānaṃ kriyā-phalaṃ sad-vyavahāra-mūlam
BhP_05.12.004/2 na hy añjasā tattva-vimarśanāya bhavān amuṣmin bhramate mano me
BhP_05.12.005/0 brāhmaṇa uvāca
BhP_05.12.005/1 ayaṃ jano nāma calan pṛthivyāṃ yaḥ pārthivaḥ pārthiva kasya hetoḥ
BhP_05.12.005/2 tasyāpi cāṅghryor adhi gulpha-jaṅghā- jānūru-madhyora-śirodharāṃsāḥ
BhP_05.12.006/1 aṃse 'dhi dārvī śibikā ca yasyāṃ sauvīra-rājety apadeśa āste
BhP_05.12.006/2 yasmin bhavān rūḍha-nijābhimāno rājāsmi sindhuṣv iti durmadāndhaḥ
BhP_05.12.007/1 śocyān imāṃs tvam adhikaṣṭa-dīnān viṣṭyā nigṛhṇan niranugraho 'si
BhP_05.12.007/2 janasya goptāsmi vikatthamāno na śobhase vṛddha-sabhāsu dhṛṣṭaḥ
BhP_05.12.008/1 yadā kṣitāv eva carācarasya vidāma niṣṭhāṃ prabhavaṃ ca nityam
BhP_05.12.008/2 tan nāmato 'nyad vyavahāra-mūlaṃ nirūpyatāṃ sat-kriyayānumeyam
BhP_05.12.009/1 evaṃ niruktaṃ kṣiti-śabda-vṛttam asan nidhānāt paramāṇavo ye
BhP_05.12.009/2 avidyayā manasā kalpitās te yeṣāṃ samūhena kṛto viśeṣaḥ
BhP_05.12.010/1 evaṃ kṛśaṃ sthūlam aṇur bṛhad yad asac ca saj jīvam ajīvam anyat
BhP_05.12.010/2 dravya-svabhāvāśaya-kāla-karma- nāmnājayāvehi kṛtaṃ dvitīyam
BhP_05.12.011/1 jñānaṃ viśuddhaṃ paramārtham ekam anantaraṃ tv abahir brahma satyam
BhP_05.12.011/2 pratyak praśāntaṃ bhagavac-chabda-saṃjñaṃ yad vāsudevaṃ kavayo vadanti
BhP_05.12.012/1 rahūgaṇaitat tapasā na yāti na cejyayā nirvapaṇād gṛhād vā
BhP_05.12.012/2 na cchandasā naiva jalāgni-sūryair vinā mahat-pāda-rajo-'bhiṣekam
BhP_05.12.013/1 yatrottamaśloka-guṇānuvādaḥ prastūyate grāmya-kathā-vighātaḥ
BhP_05.12.013/2 niṣevyamāṇo 'nudinaṃ mumukṣor matiṃ satīṃ yacchati vāsudeve
BhP_05.12.014/1 ahaṃ purā bharato nāma rājā vimukta-dṛṣṭa-śruta-saṅga-bandhaḥ
BhP_05.12.014/2 ārādhanaṃ bhagavata īhamāno mṛgo 'bhavaṃ mṛga-saṅgād dhatārthaḥ
BhP_05.12.015/1 sā māṃ smṛtir mṛga-dehe 'pi vīra kṛṣṇārcana-prabhavā no jahāti
BhP_05.12.015/2 atho ahaṃ jana-saṅgād asaṅgo viśaṅkamāno 'vivṛtaś carāmi
BhP_05.12.016/1 tasmān naro 'saṅga-susaṅga-jāta- jñānāsinehaiva vivṛkṇa-mohaḥ
BhP_05.12.016/2 hariṃ tad-īhā-kathana-śrutābhyāṃ labdha-smṛtir yāty atipāram adhvanaḥ
BhP_05.13.001/0 brāhmaṇa uvāca
BhP_05.13.001/1 duratyaye 'dhvany ajayā niveśito rajas-tamaḥ-sattva-vibhakta-karmadṛk
BhP_05.13.001/2 sa eṣa sārtho 'rtha-paraḥ paribhraman bhavāṭavīṃ yāti na śarma vindati
BhP_05.13.002/1 yasyām ime ṣaṇ nara-deva dasyavaḥ sārthaṃ vilumpanti kunāyakaṃ balāt
BhP_05.13.002/2 gomāyavo yatra haranti sārthikaṃ pramattam āviśya yathoraṇaṃ vṛkāḥ
BhP_05.13.003/1 prabhūta-vīrut-tṛṇa-gulma-gahvare kaṭhora-daṃśair maśakair upadrutaḥ
BhP_05.13.003/2 kvacit tu gandharva-puraṃ prapaśyati kvacit kvacic cāśu-rayolmuka-graham
BhP_05.13.004/1 nivāsa-toya-draviṇātma-buddhis tatas tato dhāvati bho aṭavyām
BhP_05.13.004/2 kvacic ca vātyotthita-pāṃsu-dhūmrā diśo na jānāti rajas-valākṣaḥ
BhP_05.13.005/1 adṛśya-jhillī-svana-karṇa-śūla ulūka-vāgbhir vyathitāntarātmā
BhP_05.13.005/2 apuṇya-vṛkṣān śrayate kṣudhārdito marīci-toyāny abhidhāvati kvacit
BhP_05.13.006/1 kvacid vitoyāḥ sarito 'bhiyāti parasparaṃ cālaṣate nirandhaḥ
BhP_05.13.006/2 āsādya dāvaṃ kvacid agni-tapto nirvidyate kva ca yakṣair hṛtāsuḥ
BhP_05.13.007/1 śūrair hṛta-svaḥ kva ca nirviṇṇa-cetāḥ śocan vimuhyann upayāti kaśmalam
BhP_05.13.007/2 kvacic ca gandharva-puraṃ praviṣṭaḥ pramodate nirvṛtavan muhūrtam
BhP_05.13.008/1 calan kvacit kaṇṭaka-śarkarāṅghrir nagārurukṣur vimanā ivāste
BhP_05.13.008/2 pade pade 'bhyantara-vahninārditaḥ kauṭumbikaḥ krudhyati vai janāya
BhP_05.13.009/1 kvacin nigīrṇo 'jagarāhinā jano nāvaiti kiñcid vipine 'paviddhaḥ
BhP_05.13.009/2 daṣṭaḥ sma śete kva ca danda-śūkair andho 'ndha-kūpe patitas tamisre
BhP_05.13.010/1 karhi sma cit kṣudra-rasān vicinvaṃs tan-makṣikābhir vyathito vimānaḥ
BhP_05.13.010/2 tatrāti-kṛcchrāt pratilabdhamāno balād vilumpanty atha taṃ tato 'nye
BhP_05.13.011/1 kvacic ca śītātapa-vāta-varṣa- pratikriyāṃ kartum anīśa āste
BhP_05.13.011/2 kvacin mitho vipaṇan yac ca kiñcid vidveṣam ṛcchaty uta vitta-śāṭhyāt
BhP_05.13.012/1 kvacit kvacit kṣīṇa-dhanas tu tasmin śayyāsana-sthāna-vihāra-hīnaḥ
BhP_05.13.012/2 yācan parād apratilabdha-kāmaḥ pārakya-dṛṣṭir labhate 'vamānam
BhP_05.13.013/1 anyonya-vitta-vyatiṣaṅga-vṛddha- vairānubandho vivahan mithaś ca
BhP_05.13.013/2 adhvany amuṣminn uru-kṛcchra-vitta- bādhopasargair viharan vipannaḥ
BhP_05.13.014/1 tāṃs tān vipannān sa hi tatra tatra vihāya jātaṃ parigṛhya sārthaḥ
BhP_05.13.014/2 āvartate 'dyāpi na kaścid atra vīrādhvanaḥ pāram upaiti yogam
BhP_05.13.015/1 manasvino nirjita-dig-gajendrā mameti sarve bhuvi baddha-vairāḥ
BhP_05.13.015/2 mṛdhe śayīran na tu tad vrajanti yan nyasta-daṇḍo gata-vairo 'bhiyāti
BhP_05.13.016/1 prasajjati kvāpi latā-bhujāśrayas tad-āśrayāvyakta-pada-dvija-spṛhaḥ
BhP_05.13.016/2 kvacit kadācid dhari-cakratas trasan sakhyaṃ vidhatte baka-kaṅka-gṛdhraiḥ
BhP_05.13.017/1 tair vañcito haṃsa-kulaṃ samāviśann arocayan śīlam upaiti vānarān
BhP_05.13.017/2 taj-jāti-rāsena sunirvṛtendriyaḥ parasparodvīkṣaṇa-vismṛtāvadhiḥ
BhP_05.13.018/1 drumeṣu raṃsyan suta-dāra-vatsalo vyavāya-dīno vivaśaḥ sva-bandhane
BhP_05.13.018/2 kvacit pramādād giri-kandare patan vallīṃ gṛhītvā gaja-bhīta āsthitaḥ
BhP_05.13.019/1 ataḥ kathañcit sa vimukta āpadaḥ punaś ca sārthaṃ praviśaty arindama
BhP_05.13.019/2 adhvany amuṣminn ajayā niveśito bhramañ jano 'dyāpi na veda kaścana
BhP_05.13.020/1 rahūgaṇa tvam api hy adhvano 'sya sannyasta-daṇḍaḥ kṛta-bhūta-maitraḥ
BhP_05.13.020/2 asaj-jitātmā hari-sevayā śitaṃ jñānāsim ādāya tarāti-pāram
BhP_05.13.021/0 rājovāca
BhP_05.13.021/1 aho nṛ-janmākhila-janma-śobhanaṃ kiṃ janmabhis tv aparair apy amuṣmin
BhP_05.13.021/2 na yad dhṛṣīkeśa-yaśaḥ-kṛtātmanāṃ mahātmanāṃ vaḥ pracuraḥ samāgamaḥ
BhP_05.13.022/1 na hy adbhutaṃ tvac-caraṇābja-reṇubhir hatāṃhaso bhaktir adhokṣaje 'malā
BhP_05.13.022/2 mauhūrtikād yasya samāgamāc ca me dustarka-mūlo 'pahato 'vivekaḥ
BhP_05.13.023/1 namo mahadbhyo 'stu namaḥ śiśubhyo namo yuvabhyo nama āvaṭubhyaḥ
BhP_05.13.023/2 ye brāhmaṇā gām avadhūta-liṅgāś caranti tebhyaḥ śivam astu rājñām
BhP_05.13.024/0 śrī-śuka uvāca
BhP_05.13.024/1 ity evam uttarā-mātaḥ sa vai brahmarṣi-sutaḥ sindhu-pataya ātma-satattvaṃ vigaṇayataḥ parānubhāvaḥ parama-kāruṇikatayopadiśya rahūgaṇena sakaruṇam abhivandita-caraṇa āpūrṇārṇava iva nibhṛta-karaṇormy-āśayo dharaṇim imāṃ vicacāra
BhP_05.13.025/1 sauvīra-patir api sujana-samavagata-paramātma-satattva ātmany avidyādhyāropitāṃ ca dehātma-matiṃ visasarja evaṃ hi nṛpa bhagavad-āśritāśritānubhāvaḥ
BhP_05.13.026/0 rājovāca
BhP_05.13.026/1 yo ha vā iha bahu-vidā mahā-bhāgavata tvayābhihitaḥ parokṣeṇa vacasā jīva-loka-bhavādhvā sa hy ārya-manīṣayā kalpita-viṣayonāñjasāvyutpanna-loka-samadhigamaḥ atha tad evaitad duravagamaṃ samavetānukalpena nirdiśyatām iti
BhP_05.14.001/0 sa hovāca
BhP_05.14.001/1 sa eṣa dehātma-mānināṃ sattvādi-guṇa-viśeṣa-vikalpita-kuśalāku-śala-samavahāra-vinirmita-vividha-dehāvalibhir viyoga-saṃyogādy-anādi-saṃsārānubhavasya dvāra-bhūtena ṣaḍ-indriya-vargeṇa tasmin durgādhvavad asugame 'dhvany āpatita īśvarasya bhagavato viṣṇor vaśa-vartinyā māyayā jīva-loko 'yaṃ yathā vaṇik-sārtho 'rtha-paraḥ sva-deha-niṣpādita-karmānubhavaḥ śmaśānavad aśivatamāyāṃ saṃsārāṭavyāṃ gato nādyāpi viphala-bahu-pratiyogehas tat-tāpopaśamanīṃ hari-guru-caraṇāravinda-madhukarānupadavīm avarundhe
BhP_05.14.002/1 yasyām u ha vā ete ṣaḍ-indriya-nāmānaḥ karmaṇā dasyava eva te tad yathā puruṣasya dhanaṃ yat kiñcid dharmaupayikaṃ bahu-kṛcchrādhigataṃ sākṣāt parama-puruṣārādhana-lakṣaṇo yo 'sau dharmas taṃ tu sāmparāya udāharanti tad-dharmyaṃ dhanaṃ darśana-sparśana-śravaṇāsvādanāvaghrāṇa-saṅkalpa-vyavasāya-gṛha-grāmyopabhogena kunāthasyājitātmano yathā sārthasya vilum-panti
BhP_05.14.003/1 atha ca yatra kauṭumbikā dārāpatyādayo nāmnā karmaṇā vṛka-sṛgālā evānicchato 'pi kadaryasya kuṭumbina uraṇakavat saṃrakṣyamāṇaṃ miṣato 'pi haranti
BhP_05.14.004/1 yathā hy anuvatsaraṃ kṛṣyamāṇam apy adagdha-bījaṃ kṣetraṃ punar evāvapana-kāle gulma-tṛṇa-vīrudbhir gahvaram iva bhavaty evam eva gṛhāśramaḥ karma-kṣetraṃ yasmin na hi karmāṇy utsīdanti yad ayaṃ kāma-karaṇḍa eṣa āvasathaḥ
BhP_05.14.005/1 tatra gato daṃśa-maśaka-samāpasadair manujaiḥ śalabha-śakunta-taskara-mūṣakādibhir uparudhyamāna-bahiḥ-prāṇaḥ kvacit parivartamāno 'sminn adhvany avidyā-kāma-karmabhir uparakta-manasānupapannārthaṃ nara-lokaṃ gandharva-nagaram upapannam iti mithyā-dṛṣṭir anupaśyati
BhP_05.14.006/1 tatra ca kvacid ātapodaka-nibhān viṣayān upadhāvati pāna-bhojana-vyavāyādi-vyasana-lolupaḥ
BhP_05.14.007/1 kvacic cāśeṣa-doṣa-niṣadanaṃ purīṣa-viśeṣaṃ tad-varṇa-guṇa-nirmita-matiḥ suvarṇam upāditsaty agni-kāma-kātara ivolmuka-piśācam
BhP_05.14.008/1 atha kadācin nivāsa-pānīya-draviṇādy-anekātmopajīvanābhiniveśa etasyāṃ saṃsārāṭavyām itas tataḥ paridhāvati
BhP_05.14.009/1 kvacic ca vātyaupamyayā pramadayāroham āropitas tat-kāla-rajasā rajanī-bhūta ivāsādhu-maryādo rajas-valākṣo 'pi dig-devatā atirajas-vala-matir na vijānāti
BhP_05.14.010/1 kvacit sakṛd avagata-viṣaya-vaitathyaḥ svayaṃ parābhidhyānena vibhraṃśita-smṛtis tayaiva marīci-toya-prāyāṃs tān evābhidhāvati
BhP_05.14.011/1 kvacid ulūka-jhillī-svanavad ati-paruṣa-rabhasāṭopaṃ pratyakṣaṃ parokṣaṃ vā ripu-rāja-kula-nirbhartsitenāti-vyathita-karṇa-mūla-hṛdayaḥ
BhP_05.14.012/1 sa yadā dugdha-pūrva-sukṛtas tadā kāraskara-kākatuṇḍādy-apuṇya-druma-latā-viṣoda-pānavad ubhayārtha-śūnya-draviṇān jīvan-mṛtān svayaṃ jīvan-mriyamāṇa upadhāvati
BhP_05.14.013/1 ekadāsat-prasaṅgān nikṛta-matir vyudaka-srotaḥ-skhalanavad ubhayato 'pi duḥkhadaṃ pākhaṇḍam abhiyāti
BhP_05.14.014/1 yadā tu para-bādhayāndha ātmane nopanamati tadā hi pitṛ-putra-barhiṣmataḥ pitṛ-putrān vā sa khalu bhakṣayati
BhP_05.14.015/1 kvacid āsādya gṛhaṃ dāvavat priyārtha-vidhuram asukhodarkaṃ śokāgninā dahyamāno bhṛśaṃ nirvedam upagacchati
BhP_05.14.016/1 kvacit kāla-viṣa-mita-rāja-kula-rakṣasāpahṛta-priyatama-dhanāsuḥ pramṛtaka iva vigata-jīva-lakṣaṇa āste
BhP_05.14.017/1 kadācin manorathopagata-pitṛ-pitāmahādy asat sad iti svapna-nirvṛti-lakṣaṇam anubhavati
BhP_05.14.018/1 kvacid gṛhāśrama-karma-codanāti-bhara-girim ārurukṣamāṇo loka-vyasana-karṣita-manāḥ kaṇṭaka-śarkarā-kṣetraṃ praviśann iva sīdati
BhP_05.14.019/1 kvacic ca duḥsahena kāyābhyantara-vahninā gṛhīta-sāraḥ sva-kuṭumbāya krudhyati
BhP_05.14.020/1 sa eva punar nidrājagara-gṛhīto 'ndhe tamasi magnaḥ śūnyāraṇya iva śete nānyat-kiñcana veda śava ivāpaviddhaḥ
BhP_05.14.021/1 kadācid bhagna-māna-daṃṣṭro durjana-danda-śūkair alabdha-nidrā-kṣaṇo vyathita-hṛdayenānukṣīyamāṇa-vijñāno 'ndha-kūpe 'ndhavat patati
BhP_05.14.022/1 karhi sma cit kāma-madhu-lavān vicinvan yadā para-dāra-para-drav-yāṇy avarundhāno rājñā svāmibhir vā nihataḥ pataty apāre niraye
BhP_05.14.023/1 atha ca tasmād ubhayathāpi hi karmāsminn ātmanaḥ saṃsārāvapanam udāharanti
BhP_05.14.024/1 muktas tato yadi bandhād devadatta upācchinatti tasmād api viṣṇumitra ity anavasthitiḥ
BhP_05.14.025/1 kvacic ca śīta-vātādy-anekādhidaivika-bhautikātmīyānāṃ daśānāṃ pratinivāraṇe 'kalpo duranta-cintayā viṣaṇṇa āste
BhP_05.14.026/1 kvacin mitho vyavaharan yat kiñcid dhanam anyebhyo vā kākiṇikā-mātram apy apaharan yat kiñcid vā vidveṣam eti vitta-śāṭhyāt
BhP_05.14.027/1 adhvany amuṣminn ima upasargās tathā sukha-duḥkha-rāga-dveṣa-bhayābhimāna-pramādonmāda-śoka-moha-lobha-mātsaryerṣyāva-māna-kṣut-pipāsādhi-vyādhi-janma-jarā-maraṇādayaḥ
BhP_05.14.028/1 kvāpi deva-māyayā striyā bhuja-latopagūḍhaḥ praskanna-viveka-vijñāno yad-vihāra-gṛhārambhākula-hṛdayas tad-āśrayāvasakta-suta-duhitṛ-kalatra-bhāṣitāvaloka-viceṣṭitāpahṛta-hṛdaya ātmānam ajitātmāpāre 'ndhe tamasi prahiṇoti
BhP_05.14.029/1 kadācid īśvarasya bhagavato viṣṇoś cakrāt paramāṇv-ādi-dvi-parārdhāpavarga-kālopalakṣaṇāt parivartitena vayasā raṃhasā harata ābrahma-tṛṇa-stambādīnāṃ bhūtānām animiṣato miṣatāṃ vitrasta-hṛdayas tam eveśvaraṃ kāla-cakra-nijāyudhaṃ sākṣād bhagavantaṃ yajña-puruṣam anādṛtya pākhaṇḍa-devatāḥ kaṅka-gṛdhra-baka-vaṭa-prāyā ārya-samaya-parihṛtāḥ sāṅketyenābhidhatte
BhP_05.14.030/1 yadā pākhaṇḍibhir ātma-vañcitais tair uru vañcito brahma-kulaṃ samāvasaṃs teṣāṃ śīlam upanayanādi-śrauta-smārta-karmānuṣṭhā-nena bhagavato yajña-puruṣasyārādhanam eva tad arocayan śūdra-kulaṃ bhajate nigamācāre 'śuddhito yasya mithunī-bhāvaḥ kuṭumba-bharaṇaṃ yathā vānara-jāteḥ
BhP_05.14.031/1 tatrāpi niravarodhaḥ svaireṇa viharann ati-kṛpaṇa-buddhir anyonya-mukha-nirīkṣaṇādinā grāmya-karmaṇaiva vismṛta-kālāvadhiḥ
BhP_05.14.032/1 kvacid drumavad aihikārtheṣu gṛheṣu raṃsyan yathā vānaraḥ suta-dāra-vatsalo vyavāya-kṣaṇaḥ
BhP_05.14.033/1 evam adhvany avarundhāno mṛtyu-gaja-bhayāt tamasi giri-kandara-prāye
BhP_05.14.034/1 kvacic chīta-vātādy-aneka-daivika-bhautikātmīyānāṃ duḥkhānāṃ pratinivāraṇe 'kalpo duranta-viṣaya-viṣaṇṇa āste
BhP_05.14.035/1 kvacin mitho vyavaharan yat kiñcid dhanam upayāti vitta-śāṭhyena
BhP_05.14.036/1 kvacit kṣīṇa-dhanaḥ śayyāsanāśanādy-upabhoga-vihīno yāvad apratilabdha-manorathopagatādāne 'vasita-matis tatas tato 'vamānādīni janād abhilabhate
BhP_05.14.037/1 evaṃ vitta-vyatiṣaṅga-vivṛddha-vairānubandho 'pi pūrva-vāsanayā mitha udvahaty athāpavahati
BhP_05.14.038/1 etasmin saṃsārādhvani nānā-kleśopasarga-bādhita āpanna-vipanno yatra yas tam u ha vāvetaras tatra visṛjya jātaṃ jātam upādāya śocan muhyan bibhyad-vivadan krandan saṃhṛṣyan gāyan nahyamānaḥ sādhu-varjito naivāvartate 'dyāpi yata ārabdha eṣa nara-loka-sārtho yam adhvanaḥ pāram upadiśanti
BhP_05.14.039/1 yad idaṃ yogānuśāsanaṃ na vā etad avarundhate yan nyasta-daṇḍā munaya upaśama-śīlā uparatātmānaḥ samavagacchanti
BhP_05.14.040/1 yad api dig-ibha-jayino yajvino ye vai rājarṣayaḥ kiṃ tu paraṃ mṛdhe śayīrann asyām eva mameyam iti kṛta-vairānubandhāyāṃ visṛjya svayam upasaṃhṛtāḥ
BhP_05.14.041/1 karma-vallīm avalambya tata āpadaḥ kathañcin narakād vimuktaḥ punar apy evaṃ saṃsārādhvani vartamāno nara-loka-sārtham upayāti evam upari gato 'pi
BhP_05.14.042/0 tasyedam upagāyanti----
BhP_05.14.042/1 ārṣabhasyeha rājarṣer manasāpi mahātmanaḥ
BhP_05.14.042/2 nānuvartmārhati nṛpo makṣikeva garutmataḥ
BhP_05.14.043/1 yo dustyajān dāra-sutān suhṛd rājyaṃ hṛdi-spṛśaḥ
BhP_05.14.043/2 jahau yuvaiva malavad uttamaśloka-lālasaḥ
BhP_05.14.044/1 yo dustyajān kṣiti-suta-svajanārtha-dārān
BhP_05.14.044/2 prārthyāṃ śriyaṃ sura-varaiḥ sadayāvalokām
BhP_05.14.044/3 naicchan nṛpas tad-ucitaṃ mahatāṃ madhudviṭ-
BhP_05.14.044/4 sevānurakta-manasām abhavo 'pi phalguḥ
BhP_05.14.045/1 yajñāya dharma-pataye vidhi-naipuṇāya
BhP_05.14.045/2 yogāya sāṅkhya-śirase prakṛtīśvarāya
BhP_05.14.045/3 nārāyaṇāya haraye nama ity udāraṃ
BhP_05.14.045/4 hāsyan mṛgatvam api yaḥ samudājahāra
BhP_05.14.046/1 ya idaṃ bhāgavata-sabhājitāvadāta-guṇa-karmaṇo rājarṣer bharatasyānucaritaṃ svasty-ayanam āyuṣyaṃ dhanyaṃ yaśasyaṃ svargyāpavargyaṃ vānuśṛṇoty ākhyāsyaty abhinandati ca sarvā evāśiṣa ātmana āśāste na kāñcana parata iti
BhP_05.15.001/0 śrī-śuka uvāca
BhP_05.15.001/1 bharatasyātmajaḥ sumatir nāmābhihito yam u ha vāva kecit pākhaṇḍina ṛṣabha-padavīm anuvartamānaṃ cānāryā aveda-samāmnātāṃ devatāṃ sva-manīṣayā pāpīyasyā kalau kalpayiṣyanti
BhP_05.15.002/1 tasmād vṛddhasenāyāṃ devatājin-nāma putro 'bhavat
BhP_05.15.003/1 athāsuryāṃ tat-tanayo devadyumnas tato dhenumatyāṃ sutaḥ parameṣṭhī tasya suvarcalāyāṃ pratīha upajātaḥ
BhP_05.15.004/1 ya ātma-vidyām ākhyāya svayaṃ saṃśuddho mahā-puruṣam anusasmāra
BhP_05.15.005/1 pratīhāt suvarcalāyāṃ pratihartrādayas traya āsann ijyā-kovidāḥ sūnavaḥ pratihartuḥ stutyām aja-bhūmānāv ajaniṣātām
BhP_05.15.006/1 bhūmna ṛṣikulyāyām udgīthas tataḥ prastāvo devakulyāyāṃ prastāvān niyutsāyāṃ hṛdayaja āsīd vibhur vibho ratyāṃ ca pṛthuṣeṇas tasmān nakta ākūtyāṃ jajñe naktād druti-putro gayo rājarṣi-pravara udāra-śravā ajāyata sākṣād bhagavato viṣṇor jagad-rirakṣiṣayā gṛhīta-sattvasya kalātmavattvādi-lakṣaṇena mahā-puruṣatāṃ prāptaḥ
BhP_05.15.007/1 sa vai sva-dharmeṇa prajā-pālana-poṣaṇa-prīṇanopalālanānuśāsana-lakṣaṇenejyādinā ca bhagavati mahā-puruṣe parāvare brahmaṇi sarvātmanārpita-paramārtha-lakṣaṇena brahmavic-caraṇānusevayāpādita-bhagavad-bhakti-yogena cābhīkṣṇaśaḥ paribhāvitāti-śuddha-matir uparatānātmya ātmani svayam upalabhyamāna-brahmātmānubhavo 'pi nirabhimāna evāvanim ajūgupat
BhP_05.15.008/1 tasyemāṃ gāthāṃ pāṇḍaveya purāvida upagāyanti
BhP_05.15.009/1 gayaṃ nṛpaḥ kaḥ pratiyāti karmabhir yajvābhimānī bahuvid dharma-goptā
BhP_05.15.009/2 samāgata-śrīḥ sadasas-patiḥ satāṃ sat-sevako 'nyo bhagavat-kalām ṛte
BhP_05.15.010/1 yam abhyaṣiñcan parayā mudā satīḥ satyāśiṣo dakṣa-kanyāḥ saridbhiḥ
BhP_05.15.010/2 yasya prajānāṃ duduhe dharāśiṣo nirāśiṣo guṇa-vatsa-snutodhāḥ
BhP_05.15.011/1 chandāṃsy akāmasya ca yasya kāmān dudūhur ājahrur atho baliṃ nṛpāḥ
BhP_05.15.011/2 pratyañcitā yudhi dharmeṇa viprā yadāśiṣāṃ ṣaṣṭham aṃśaṃ paretya
BhP_05.15.012/1 yasyādhvare bhagavān adhvarātmā maghoni mādyaty uru-soma-pīthe
BhP_05.15.012/2 śraddhā-viśuddhācala-bhakti-yoga- samarpitejyā-phalam ājahāra
BhP_05.15.013/1 yat-prīṇanād barhiṣi deva-tiryaṅ- manuṣya-vīrut-tṛṇam āviriñcāt
BhP_05.15.013/2 prīyeta sadyaḥ sa ha viśva-jīvaḥ prītaḥ svayaṃ prītim agād gayasya
BhP_05.15.014/1 gayād gayantyāṃ citrarathaḥ sugatir avarodhana iti trayaḥ putrā babhūvuś citrarathād ūrṇāyāṃ samrāḍ ajaniṣṭa tata utkalāyāṃ marīcir marīcer bindumatyāṃ bindum ānudapadyata tasmāt saraghāyāṃ madhur nāmābhavan madhoḥ sumanasi vīravratas tato bhojāyāṃ manthu-pramanthū jajñāte manthoḥ satyāyāṃ bhauvanas tato dūṣaṇāyāṃ tvaṣṭājaniṣṭa tvaṣṭur virocanāyāṃ virajo virajasya śatajit-pravaraṃ putra-śataṃ kanyā ca viṣūcyāṃ kila jātam
BhP_05.15.015/0 tatrāyaṃ ślokaḥ
BhP_05.15.015/1 praiyavrataṃ vaṃśam imaṃ virajaś caramodbhavaḥ
BhP_05.15.015/2 akarod aty-alaṃ kīrtyā viṣṇuḥ sura-gaṇaṃ yathā
BhP_05.16.001/0 rājovāca
BhP_05.16.001/1 uktas tvayā bhū-maṇḍalāyāma-viśeṣo yāvad ādityas tapati yatra cāsau jyotiṣāṃ gaṇaiś candramā vā saha dṛśyate
BhP_05.16.002/1 tatrāpi priyavrata-ratha-caraṇa-parikhātaiḥ saptabhiḥ sapta sindhava upakḷptā yata etasyāḥ sapta-dvīpa-viśeṣa-vikalpas tvayā bhagavan khalu sūcita etad evākhilam ahaṃ mānato lakṣaṇataś ca sarvaṃ vi-jijñāsāmi
BhP_05.16.003/1 bhagavato guṇamaye sthūla-rūpa āveśitaṃ mano hy aguṇe 'pi sūkṣmatama ātma-jyotiṣi pare brahmaṇi bhagavati vāsudevākhye kṣamam āveśituṃ tad u haitad guro 'rhasy anuvarṇayitum iti
BhP_05.16.004/0 ṛṣir uvāca
BhP_05.16.004/1 na vai mahārāja bhagavato māyā-guṇa-vibhūteḥ kāṣṭhāṃ manasā vacasā vādhigantum alaṃ vibudhāyuṣāpi puruṣas tasmāt prādhān-yenaiva bhū-golaka-viśeṣaṃ nāma-rūpa-māna-lakṣaṇato vyākhyāsyāmaḥ
BhP_05.16.005/1 yo vāyaṃ dvīpaḥ kuvalaya-kamala-kośābhyantara-kośo niyuta-yojana-viśālaḥ samavartulo yathā puṣkara-patram
BhP_05.16.006/1 yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti
BhP_05.16.007/1 eṣāṃ madhye ilāvṛtaṃ nāmābhyantara-varṣaṃ yasya nābhyām avasthitaḥ sarvataḥ sauvarṇaḥ kula-giri-rājo merur dvīpāyāma-samunnāhaḥ karṇikā-bhūtaḥ kuvalaya-kamalasya mūrdhani dvā-triṃśat sahasra-yojana-vitato mūle ṣoḍaśa-sahasraṃ tāvat āntar-bhūmyāṃ praviṣṭaḥ
BhP_05.16.008/1 uttarottareṇelāvṛtaṃ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṃ varṣāṇāṃ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṃśādhikāṃśena dairghya eva hrasanti
BhP_05.16.009/1 evaṃ dakṣiṇenelāvṛtaṃ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo 'yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṃ yathā-saṅkhyam
BhP_05.16.010/1 tathaivelāvṛtam apareṇa pūrveṇa ca mālyavad-gandhamādanāv ānīla-niṣadhāyatau dvi-sahasraṃ paprathatuḥ ketumāla-bhadrāśvayoḥ sīmānaṃ vidadhāte
BhP_05.16.011/1 mandaro merumandaraḥ supārśvaḥ kumuda ity ayuta-yojana-vistāronnāhā meroś catur-diśam avaṣṭambha-giraya upakḷptāḥ
BhP_05.16.012/1 caturṣv eteṣu cūta-jambū-kadamba-nyagrodhāś catvāraḥ pādapa-pravarāḥ parvata-ketava ivādhi-sahasra-yojanonnāhās tāvad viṭapa-vitatayaḥ śata-yojana-pariṇāhāḥ
BhP_05.16.013/1 hradāś catvāraḥ payo-madhv-ikṣurasa-mṛṣṭa-jalā yad-upasparśina upadeva-gaṇā yogaiśvaryāṇi svābhāvikāni bharatarṣabha dhārayanti
BhP_05.16.014/1 devodyānāni ca bhavanti catvāri nandanaṃ caitrarathaṃ vaibhrājakaṃ sarvatobhadram iti
BhP_05.16.015/1 yeṣv amara-parivṛḍhāḥ saha sura-lalanā-lalāma-yūtha-pataya upadeva-gaṇair upagīyamāna-mahimānaḥ kila viharanti
BhP_05.16.016/1 mandarotsaṅga ekādaśa-śata-yojanottuṅga-devacūta-śiraso giri-śikhara-sthūlāni phalāny amṛta-kalpāni patanti
BhP_05.16.017/1 teṣāṃ viśīryamāṇānām ati-madhura-surabhi-sugandhi-bahulāruṇa-rasodenāruṇodā nāma nadī mandara-giri-śikharān nipatantī pūr-veṇelāvṛtam upaplāvayati
BhP_05.16.018/1 yad-upajoṣaṇād bhavānyā anucarīṇāṃ puṇya-jana-vadhūnām avayava-sparśa-sugandha-vāto daśa-yojanaṃ samantād anuvāsayati
BhP_05.16.019/1 evaṃ jambū-phalānām atyucca-nipāta-viśīrṇānām anasthi-prāyāṇām ibha-kāya-nibhānāṃ rasena jambū nāma nadī meru-mandara-śikharād ayuta-yojanād avani-tale nipatantī dakṣiṇenātmānaṃ yāvad ilāvṛtam upasyandayati
BhP_05.16.020/1 tāvad ubhayor api rodhasor yā mṛttikā tad-rasenānuvidhyamānā vāyv-arka-saṃyoga-vipākena sadāmara-lokābharaṇaṃ jāmbū-nadaṃ nāma suvarṇaṃ bhavati
BhP_05.16.021/1 yad u ha vāva vibudhādayaḥ saha yuvatibhir mukuṭa-kaṭaka-kaṭi-sūtrādy-ābharaṇa-rūpeṇa khalu dhārayanti
BhP_05.16.022/1 yas tu mahā-kadambaḥ supārśva-nirūḍho yās tasya koṭarebhyo viniḥsṛtāḥ pañcāyāma-pariṇāhāḥ pañca madhu-dhārāḥ supārśva-śikharāt patantyo 'pareṇātmānam ilāvṛtam anumodayanti
BhP_05.16.023/1 yā hy upayuñjānānāṃ mukha-nirvāsito vāyuḥ samantāc chata-yojanam anuvāsayati
BhP_05.16.024/1 evaṃ kumuda-nirūḍho yaḥ śatavalśo nāma vaṭas tasya skandhebhyo nīcīnāḥ payo-dadhi-madhu-ghṛta-guḍānnādy-ambara-śayyāsanābharaṇādayaḥ sarva eva kāma-dughā nadāḥ kumudāgrāt patantas tam uttareṇelāvṛtam upayojayanti
BhP_05.16.025/1 yān upajuṣāṇānāṃ na kadācid api prajānāṃ valī-palita-klama-sveda-daurgandhya-jarāmaya-mṛtyu-śītoṣṇa-vaivarṇyopasargādayas tāpa-viśeṣā bhavanti yāvaj jīvaṃ sukhaṃ niratiśayam eva
BhP_05.16.026/1 kuraṅga-kurara-kusumbha-vaikaṅka-trikūṭa-śiśira-pataṅga-rucaka-niṣadha-śinīvāsa-kapila-śaṅkha-vaidūrya-jārudhi-haṃsa-ṛṣabha-nāga-kālañjara-nāradādayo viṃśati-girayo meroḥ karṇikāyā iva kesara-bhūtā mūla-deśe parita upakḷptāḥ
BhP_05.16.027/1 jaṭhara-devakūṭau meruṃ pūrveṇāṣṭādaśa-yojana-sahasram udagāyatau dvi-sahasraṃ pṛthu-tuṅgau bhavataḥ evam apareṇa pavana-pāriyātrau dakṣiṇena kailāsa-karavīrau prāg-āyatāv evam uttaratas triśṛṅga-makarāv aṣṭabhir etaiḥ parisṛto 'gnir iva paritaś cakāsti kāñcana-giriḥ
BhP_05.16.028/1 meror mūrdhani bhagavata ātma-yoner madhyata upakḷptāṃ purīm ayuta-yojana-sāhasrīṃ sama-caturasrāṃ śātakaumbhīṃ vadanti
BhP_05.16.029/1 tām anuparito loka-pālānām aṣṭānāṃ yathā-diśaṃ yathā-rūpaṃ turīya-mānena puro 'ṣṭāv upakḷptāḥ
BhP_05.17.001/0 śrī-śuka uvāca
BhP_05.17.001/1 tatra bhagavataḥ sākṣād yajña-liṅgasya viṣṇor vikramato vāma-pādāṅguṣṭha-nakha-nirbhinnordhvāṇḍa-kaṭāha-vivareṇāntaḥ-praviṣṭā yā bāhya-jala-dhārā tac-caraṇa-paṅkajāvanejanāruṇa-kiñjalkoparañjitākhila-jagad-agha-malāpahopasparśanāmalā sākṣād bhagavat-padīty anupalakṣita-vaco 'bhidhīyamānāti-mahatā kālena yuga-sahasropalakṣaṇena divo mūrdhany avatatāra yat tad viṣṇu-padam āhuḥ
BhP_05.17.002/1 yatra ha vāva vīra-vrata auttānapādiḥ parama-bhāgavato 'smat-kula-devatā-caraṇāravindodakam iti yām anusavanam utkṛṣyamāṇa-bhagavad-bhakti-yogena dṛḍhaṃ klidyamānāntar-hṛdaya autkaṇṭhya-vivaśāmīlita-locana-yugala-kuḍmala-vigalitāmala-bāṣpa-kalayābhivyajyamāna-roma-pulaka-kulako 'dhunāpi paramādareṇa śirasā bibharti
BhP_05.17.003/1 tataḥ sapta ṛṣayas tat prabhāvābhijñā yāṃ nanu tapasa ātyantikī siddhir etāvatī bhagavati sarvātmani vāsudeve 'nuparata-bhakti-yoga-lābhenaivopekṣitānyārthātma-gatayo muktim ivāgatāṃ mumukṣava iva sabahu-mānam adyāpi jaṭā-jūṭair udvahanti
BhP_05.17.004/1 tato 'neka-sahasra-koṭi-vimānānīka-saṅkula-deva-yānenāvatar-antīndu maṇḍalam āvārya brahma-sadane nipatati
BhP_05.17.005/1 tatra caturdhā bhidyamānā caturbhir nāmabhiś catur-diśam abhispandantī nada-nadī-patim evābhiniviśati sītālakanandā cakṣur bhadreti
BhP_05.17.006/1 sītā tu brahma-sadanāt kesarācalādi-giri-śikharebhyo 'dho 'dhaḥ prasravantī gandhamādana-mūrdhasu patitvāntareṇa bhadrāśva-varṣaṃ prācyāṃ diśi kṣāra-samudram abhipraviśati
BhP_05.17.007/1 evaṃ mālyavac-chikharān niṣpatantī tato 'nuparata-vegā ketumālam abhi cakṣuḥ pratīcyāṃ diśi sarit-patiṃ praviśati
BhP_05.17.008/1 bhadrā cottarato meru-śiraso nipatitā giri-śikharād giri-śikharam atihāya śṛṅgavataḥ śṛṅgād avasyandamānā uttarāṃs tu kurūn abhita udīcyāṃ diśi jaladhim abhipraviśati
BhP_05.17.009/1 tathaivālakanandā dakṣiṇena brahma-sadanād bahūni giri-kūṭāny atikramya hemakūṭād dhaimakūṭāny ati-rabhasatara-raṃhasā luṭhayantī bhāratam abhivarṣaṃ dakṣiṇasyāṃ diśi jaladhim abhipraviśati yasyāṃ snānārthaṃ cāgacchataḥ puṃsaḥ pade pade 'śvamedha-rājasūyādīnāṃ phalaṃ na durlabham iti
BhP_05.17.010/1 anye ca nadā nadyaś ca varṣe varṣe santi bahuśo merv-ādi-giri-duhitaraḥ śataśaḥ
BhP_05.17.011/1 tatrāpi bhāratam eva varṣaṃ karma-kṣetram anyāny aṣṭa varṣāṇi svargiṇāṃ puṇya-śeṣopabhoga-sthānāni bhaumāni svarga-padāni vyapadiśanti
BhP_05.17.012/1 eṣu puruṣāṇām ayuta-puruṣāyur-varṣāṇāṃ deva-kalpānāṃ nāgāyuta-prāṇānāṃ vajra-saṃhanana-bala-vayo-moda-pramudita-mahā-saurata-mithuna-vyavāyāpavarga-varṣa-dhṛtaika-garbha-kalatrāṇāṃ tatra tu tretā-yuga-samaḥ kālo vartate
BhP_05.17.013/1 yatra ha deva-patayaḥ svaiḥ svair gaṇa-nāyakair vihita-mahārhaṇāḥ sarvartu-kusuma-stabaka-phala-kisalaya-śriyānamyamāna-viṭapa-latā-viṭapibhir upaśumbhamāna-rucira-kānanāśramāyatana-varṣa-giri-droṇīṣu tathā cāmala-jalāśayeṣu vikaca-vividha-nava-vanaruhāmoda-mudita-rāja-haṃsa-jala-kukkuṭa-kāraṇḍava-sārasa-cakravākādibhir madhukara-nikarākṛtibhir upakūjiteṣu jala-krīḍādibhir vicitra-vinodaiḥ sulalita-sura-sundarīṇāṃ kāma-kalila-vilāsa-hāsa-līlāvalokākṛṣṭa-mano-dṛṣṭayaḥ svairaṃ viharanti
BhP_05.17.014/1 navasv api varṣeṣu bhagavān nārāyaṇo mahā-puruṣaḥ puruṣāṇāṃ tad-anugrahāyātma-tattva-vyūhenātmanādyāpi sannidhīyate
BhP_05.17.015/1 ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi
BhP_05.17.016/1 bhavānīnāthaiḥ strī-gaṇārbuda-sahasrair avarudhyamāno bhagavataś caturmūrter mahā-puruṣasya turīyāṃ tāmasīṃ mūrtiṃ prakṛtim ātmanaḥ saṅkarṣaṇa-saṃjñām ātma-samādhi-rūpeṇa sannidhāpyaitad abhigṛṇan bhava upadhāvati
BhP_05.17.017/0 śrī-bhagavān uvāca
BhP_05.17.017/1 oṃ namo bhagavate mahā-puruṣāya sarva-guṇa-saṅkhyānāyānantāyāvyaktāya nama iti
BhP_05.17.017/1 bhaje bhajanyāraṇa-pāda-paṅkajaṃ bhagasya kṛtsnasya paraṃ parāyaṇam
BhP_05.17.017/2 bhakteṣv alaṃ bhāvita-bhūta-bhāvanaṃ bhavāpahaṃ tvā bhava-bhāvam īśvaram
BhP_05.17.018/1 na yasya māyā-guṇa-citta-vṛttibhir nirīkṣato hy aṇv api dṛṣṭir ajyate
BhP_05.17.018/2 īśe yathā no 'jita-manyu-raṃhasāṃ kas taṃ na manyeta jigīṣur ātmanaḥ
BhP_05.17.019/1 asad-dṛśo yaḥ pratibhāti māyayā kṣībeva madhv-āsava-tāmra-locanaḥ
BhP_05.17.019/2 na nāga-vadhvo 'rhaṇa īśire hriyā yat-pādayoḥ sparśana-dharṣitendriyāḥ
BhP_05.17.020/1 yam āhur asya sthiti-janma-saṃyamaṃ tribhir vihīnaṃ yam anantam ṛṣayaḥ
BhP_05.17.020/2 na veda siddhārtham iva kvacit sthitaṃ bhū-maṇḍalaṃ mūrdha-sahasra-dhāmasu
BhP_05.17.021/1 yasyādya āsīd guṇa-vigraho mahān vijñāna-dhiṣṇyo bhagavān ajaḥ kila
BhP_05.17.021/2 yat-sambhavo 'haṃ tri-vṛtā sva-tejasā vaikārikaṃ tāmasam aindriyaṃ sṛje
BhP_05.17.022/1 ete vayaṃ yasya vaśe mahātmanaḥ sthitāḥ śakuntā iva sūtra-yantritāḥ
BhP_05.17.022/2 mahān ahaṃ vaikṛta-tāmasendriyāḥ sṛjāma sarve yad-anugrahād idam
BhP_05.17.023/1 yan-nirmitāṃ karhy api karma-parvaṇīṃ māyāṃ jano 'yaṃ guṇa-sarga-mohitaḥ
BhP_05.17.023/2 na veda nistāraṇa-yogam añjasā tasmai namas te vilayodayātmane
BhP_05.18.001/0 śrī-śuka uvāca
BhP_05.18.001/1 tathā ca bhadraśravā nāma dharma-sutas tat-kula-patayaḥ puruṣā bhadrāśva-varṣe sākṣād bhagavato vāsudevasya priyāṃ tanuṃ dharmamayīṃ hayaśīrṣābhidhānāṃ parameṇa samādhinā sannidhāpyedam abhigṛṇanta upadhāvanti
BhP_05.18.002/0 bhadraśravasa ūcuḥ
BhP_05.18.002/1 oṃ namo bhagavate dharmāyātma-viśodhanāya nama iti
BhP_05.18.003/1 aho vicitraṃ bhagavad-viceṣṭitaṃ ghnantaṃ jano 'yaṃ hi miṣan na paśyati
BhP_05.18.003/2 dhyāyann asad yarhi vikarma sevituṃ nirhṛtya putraṃ pitaraṃ jijīviṣati
BhP_05.18.004/1 vadanti viśvaṃ kavayaḥ sma naśvaraṃ paśyanti cādhyātmavido vipaścitaḥ
BhP_05.18.004/2 tathāpi muhyanti tavāja māyayā suvismitaṃ kṛtyam ajaṃ nato 'smi tam
BhP_05.18.005/1 viśvodbhava-sthāna-nirodha-karma te hy akartur aṅgīkṛtam apy apāvṛtaḥ
BhP_05.18.005/2 yuktaṃ na citraṃ tvayi kārya-kāraṇe sarvātmani vyatirikte ca vastutaḥ
BhP_05.18.006/1 vedān yugānte tamasā tiraskṛtān rasātalād yo nṛ-turaṅga-vigrahaḥ
BhP_05.18.006/2 pratyādade vai kavaye 'bhiyācate tasmai namas te 'vitathehitāya iti
BhP_05.18.007/1 hari-varṣe cāpi bhagavān nara-hari-rūpeṇāste tad-rūpa-grahaṇa-nimittam uttaratrābhidhāsye tad dayitaṃ rūpaṃ mahā-puruṣa-guṇa-bhājano mahā-bhāgavato daitya-dānava-kula-tīrthīkaraṇa-śīlā-caritaḥ prahlādo 'vyavadhānānanya-bhakti-yogena saha tad-varṣa-puruṣair upāste idaṃ codāharati
BhP_05.18.008/1 oṃ namo bhagavate narasiṃhāya namas tejas-tejase āvir-āvirbhava vajra-nakha vajra-daṃṣṭra karmāśayān randhaya randhaya tamo grasa grasa oṃ svāhā abhayam abhayam ātmani bhūyiṣṭhā oṃ kṣraum
BhP_05.18.009/1 svasty astu viśvasya khalaḥ prasīdatāṃ dhyāyantu bhūtāni śivaṃ mitho dhiyā
BhP_05.18.009/2 manaś ca bhadraṃ bhajatād adhokṣaje āveśyatāṃ no matir apy ahaitukī
BhP_05.18.010/1 māgāra-dārātmaja-vitta-bandhuṣu saṅgo yadi syād bhagavat-priyeṣu naḥ
BhP_05.18.010/2 yaḥ prāṇa-vṛttyā parituṣṭa ātmavān siddhyaty adūrān na tathendriya-priyaḥ
BhP_05.18.011/1 yat-saṅga-labdhaṃ nija-vīrya-vaibhavaṃ tīrthaṃ muhuḥ saṃspṛśatāṃ hi mānasam
BhP_05.18.011/2 haraty ajo 'ntaḥ śrutibhir gato 'ṅgajaṃ ko vai na seveta mukunda-vikramam
BhP_05.18.012/1 yasyāsti bhaktir bhagavaty akiñcanā sarvair guṇais tatra samāsate surāḥ
BhP_05.18.012/2 harāv abhaktasya kuto mahad-guṇā manorathenāsati dhāvato bahiḥ
BhP_05.18.013/1 harir hi sākṣād bhagavān śarīriṇām ātmā jhaṣāṇām iva toyam īpsitam
BhP_05.18.013/2 hitvā mahāṃs taṃ yadi sajjate gṛhe tadā mahattvaṃ vayasā dampatīnām
BhP_05.18.014/1 tasmād rajo-rāga-viṣāda-manyu- māna-spṛhā-bhayadainyādhimūlam
BhP_05.18.014/2 hitvā gṛhaṃ saṃsṛti-cakravālaṃ nṛsiṃha-pādaṃ bhajatākutobhayam iti
BhP_05.18.015/1 ketumāle 'pi bhagavān kāmadeva-svarūpeṇa lakṣmyāḥ priya-cikīrṣayā prajāpater duhit-ṇāṃ putrāṇāṃ tad-varṣa-patīnāṃ puruṣāyuṣāho-rātra-parisaṅkhyānānāṃ yāsāṃ garbhā mahā-puruṣa-mahāstra-tejasodvejita-manasāṃ vidhvastā vyasavaḥ saṃvatsarānte vinipatanti
BhP_05.18.016/1 atīva sulalita-gati-vilāsa-vilasita-rucira-hāsa-leśāvaloka-līlayā kiñcid-uttambhita-sundara-bhrū-maṇḍala-subhaga-vadanāravinda-śriyā ramāṃ ramayann indriyāṇi ramayate
BhP_05.18.017/1 tad bhagavato māyāmayaṃ rūpaṃ parama-samādhi-yogena ramā devī saṃvatsarasya rātriṣu prajāpater duhitṛbhir upetāhaḥsu ca tad-bhartṛbhir upāste idaṃ codāharati
BhP_05.18.018/1 oṃ hrāṃ hrīṃ hrūṃ oṃ namo bhagavate hṛṣīkeśāya sarva-guṇa-viśeṣair vilakṣitātmane ākūtīnāṃ cittīnāṃ cetasāṃ viśeṣāṇāṃ cādhipataye ṣoḍaśa-kalāya cchando-mayāyānna-mayāyāmṛta-mayāya sarva-mayāya sahase ojase balāya kāntāya kāmāya namas te ubhayatra bhūyāt
BhP_05.18.019/1 striyo vratais tvā hṛṣīkeśvaraṃ svato hy ārādhya loke patim āśāsate 'nyam
BhP_05.18.019/2 tāsāṃ na te vai paripānty apatyaṃ priyaṃ dhanāyūṃṣi yato 'sva-tantrāḥ
BhP_05.18.020/1 sa vai patiḥ syād akutobhayaḥ svayaṃ samantataḥ pāti bhayāturaṃ janam
BhP_05.18.020/2 sa eka evetarathā mitho bhayaṃ naivātmalābhād adhi manyate param
BhP_05.18.021/1 yā tasya te pāda-saroruhārhaṇaṃ nikāmayet sākhila-kāma-lampaṭā
BhP_05.18.021/2 tad eva rāsīpsitam īpsito 'rcito yad-bhagna-yācñā bhagavan pratapyate
BhP_05.18.022/1 mat-prāptaye 'jeśa-surāsurādayas tapyanta ugraṃ tapa aindriye dhiyaḥ
BhP_05.18.022/2 ṛte bhavat-pāda-parāyaṇān na māṃ vindanty ahaṃ tvad-dhṛdayā yato 'jita
BhP_05.18.023/1 sa tvaṃ mamāpy acyuta śīrṣṇi vanditaṃ karāmbujaṃ yat tvad-adhāyi sātvatām
BhP_05.18.023/2 bibharṣi māṃ lakṣma vareṇya māyayā ka īśvarasyehitam ūhituṃ vibhur iti
BhP_05.18.024/1 ramyake ca bhagavataḥ priyatamaṃ mātsyam avatāra-rūpaṃ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṃ sa idānīm api mahatā bhakti-yogenārādhayatīdaṃ codāharati
BhP_05.18.025/1 oṃ namo bhagavate mukhyatamāya namaḥ sattvāya prāṇāyaujase sahase balāya mahā-matsyāya nama iti
BhP_05.18.026/1 antar bahiś cākhila-loka-pālakair adṛṣṭa-rūpo vicarasy uru-svanaḥ
BhP_05.18.026/2 sa īśvaras tvaṃ ya idaṃ vaśe 'nayan nāmnā yathā dārumayīṃ naraḥ striyam
BhP_05.18.027/1 yaṃ loka-pālāḥ kila matsara-jvarā hitvā yatanto 'pi pṛthak sametya ca
BhP_05.18.027/2 pātuṃ na śekur dvi-padaś catuṣ-padaḥ sarīsṛpaṃ sthāṇu yad atra dṛśyate
BhP_05.18.028/1 bhavān yugāntārṇava ūrmi-mālini kṣoṇīm imām oṣadhi-vīrudhāṃ nidhim
BhP_05.18.028/2 mayā sahoru kramate 'ja ojasā tasmai jagat-prāṇa-gaṇātmane nama iti
BhP_05.18.029/1 hiraṇmaye 'pi bhagavān nivasati kūrma-tanuṃ bibhrāṇas tasya tat priyatamāṃ tanum aryamā saha varṣa-puruṣaiḥ pitṛ-gaṇādhipatir upadhāvati mantram imaṃ cānujapati
BhP_05.18.030/1 oṃ namo bhagavate akūpārāya sarva-sattva-guṇa-viśeṣaṇāyānu-palakṣita-sthānāya namo varṣmaṇe namo bhūmne namo namo 'vasthānāya namas te
BhP_05.18.031/1 yad-rūpam etan nija-māyayārpitam artha-svarūpaṃ bahu-rūpa-rūpitam
BhP_05.18.031/2 saṅkhyā na yasyāsty ayathopalambhanāt tasmai namas te 'vyapadeśa-rūpiṇe
BhP_05.18.032/1 jarāyujaṃ svedajam aṇḍajodbhidaṃ carācaraṃ devarṣi-pitṛ-bhūtam aindriyam
BhP_05.18.032/2 dyauḥ khaṃ kṣitiḥ śaila-sarit-samudra- dvīpa-graharkṣety abhidheya ekaḥ
BhP_05.18.033/1 yasminn asaṅkhyeya-viśeṣa-nāma- rūpākṛtau kavibhiḥ kalpiteyam
BhP_05.18.033/2 saṅkhyā yayā tattva-dṛśāpanīyate tasmai namaḥ sāṅkhya-nidarśanāya te iti
BhP_05.18.034/1 uttareṣu ca kuruṣu bhagavān yajña-puruṣaḥ kṛta-varāha-rūpa āste taṃ tu devī haiṣā bhūḥ saha kurubhir askhalita-bhakti-yogenopadhāvati imāṃ ca paramām upaniṣadam āvartayati
BhP_05.18.035/1 oṃ namo bhagavate mantra-tattva-liṅgāya yajña-kratave mahā-dhvarāvayavāya mahā-puruṣāya namaḥ karma-śuklāya tri-yugāya namas te
BhP_05.18.036/1 yasya svarūpaṃ kavayo vipaścito guṇeṣu dāruṣv iva jāta-vedasam
BhP_05.18.036/2 mathnanti mathnā manasā didṛkṣavo gūḍhaṃ kriyārthair nama īritātmane
BhP_05.18.037/1 dravya-kriyā-hetv-ayaneśa-kartṛbhir māyā-guṇair vastu-nirīkṣitātmane
BhP_05.18.037/2 anvīkṣayāṅgātiśayātma-buddhibhir nirasta-māyākṛtaye namo namaḥ
BhP_05.18.038/1 karoti viśva-sthiti-saṃyamodayaṃ yasyepsitaṃ nepsitam īkṣitur guṇaiḥ
BhP_05.18.038/2 māyā yathāyo bhramate tad-āśrayaṃ grāvṇo namas te guṇa-karma-sākṣiṇe
BhP_05.18.039/1 pramathya daityaṃ prativāraṇaṃ mṛdhe yo māṃ rasāyā jagad-ādi-sūkaraḥ
BhP_05.18.039/2 kṛtvāgra-daṃṣṭre niragād udanvataḥ krīḍann ivebhaḥ praṇatāsmi taṃ vibhum iti
BhP_05.19.001/0 śrī-śuka uvāca
BhP_05.19.001/1 kimpuruṣe varṣe bhagavantam ādi-puruṣaṃ lakṣmaṇāgrajaṃ sītābhirāmaṃ rāmaṃ tac-caraṇa-sannikarṣābhirataḥ parama-bhāgavato hanumān saha kimpuruṣair avirata-bhaktir upāste
BhP_05.19.002/1 ārṣṭiṣeṇena saha gandharvair anugīyamānāṃ parama-kalyāṇīṃ bhartṛ-bhagavat-kathāṃ samupaśṛṇoti svayaṃ cedaṃ gāyati
BhP_05.19.003/1 oṃ namo bhagavate uttamaślokāya nama ārya-lakṣaṇa-śīla-vratāya nama upaśikṣitātmana upāsita-lokāya namaḥ sādhu-vāda-nikaṣaṇāya namo brahmaṇya-devāya mahā-puruṣāya mahā-rājāya nama iti
BhP_05.19.004/1 yat tad viśuddhānubhava-mātram ekaṃ sva-tejasā dhvasta-guṇa-vyavastham
BhP_05.19.004/2 pratyak praśāntaṃ sudhiyopalambhanaṃ hy anāma-rūpaṃ nirahaṃ prapadye
BhP_05.19.005/1 martyāvatāras tv iha martya-śikṣaṇaṃ rakṣo-vadhāyaiva na kevalaṃ vibhoḥ
BhP_05.19.005/2 kuto 'nyathā syād ramataḥ sva ātmanaḥ sītā-kṛtāni vyasanānīśvarasya
BhP_05.19.006/1 na vai sa ātmātmavatāṃ suhṛttamaḥ saktas tri-lokyāṃ bhagavān vāsudevaḥ
BhP_05.19.006/2 na strī-kṛtaṃ kaśmalam aśnuvīta na lakṣmaṇaṃ cāpi vihātum arhati
BhP_05.19.007/1 na janma nūnaṃ mahato na saubhagaṃ na vāṅ na buddhir nākṛtis toṣa-hetuḥ
BhP_05.19.007/2 tair yad visṛṣṭān api no vanaukasaś cakāra sakhye bata lakṣmaṇāgrajaḥ
BhP_05.19.008/1 suro 'suro vāpy atha vānaro naraḥ sarvātmanā yaḥ sukṛtajñam uttamam
BhP_05.19.008/2 bhajeta rāmaṃ manujākṛtiṃ hariṃ ya uttarān anayat kosalān divam iti
BhP_05.19.009/1 bhārate 'pi varṣe bhagavān nara-nārāyaṇākhya ākalpāntam upacita-dharma-jñāna-vairāgyaiśvaryopaśamoparamātmopalambhanam anugrahāyātmavatām anukampayā tapo 'vyakta-gatiś carati
BhP_05.19.010/1 taṃ bhagavān nārado varṇāśramavatībhir bhāratībhiḥ prajābhir bhagavat-proktābhyāṃ sāṅkhya-yogābhyāṃ bhagavad-anubhāvopavarṇanaṃ sāvarṇer upadekṣyamāṇaḥ parama-bhakti-bhāvenopasarati idaṃ cābhigṛṇāti
BhP_05.19.011/1 oṃ namo bhagavate upaśama-śīlāyoparatānātmyāya namo 'kiñcana-vittāya ṛṣi-ṛṣabhāya nara-nārāyaṇāya paramahaṃsa-parama-gurave ātmārāmādhipataye namo nama iti
BhP_05.19.012/0 gāyati cedam
BhP_05.19.012/1 kartāsya sargādiṣu yo na badhyate na hanyate deha-gato 'pi daihikaiḥ
BhP_05.19.012/2 draṣṭur na dṛg yasya guṇair vidūṣyate tasmai namo 'sakta-vivikta-sākṣiṇe
BhP_05.19.013/1 idaṃ hi yogeśvara yoga-naipuṇaṃ hiraṇyagarbho bhagavāñ jagāda yat
BhP_05.19.013/2 yad anta-kāle tvayi nirguṇe mano bhaktyā dadhītojjhita-duṣkalevaraḥ
BhP_05.19.014/1 yathaihikāmuṣmika-kāma-lampaṭaḥ suteṣu dāreṣu dhaneṣu cintayan
BhP_05.19.014/2 śaṅketa vidvān kukalevarātyayād yas tasya yatnaḥ śrama eva kevalam
BhP_05.19.015/1 tan naḥ prabho tvaṃ kukalevarārpitāṃ tvan-māyayāhaṃ-mamatām adhokṣaja
BhP_05.19.015/2 bhindyāma yenāśu vayaṃ sudurbhidāṃ vidhehi yogaṃ tvayi naḥ svabhāvam iti
BhP_05.19.016/1 bhārate 'py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṃ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ
BhP_05.19.017/1 etāsām apo bhāratyaḥ prajā nāmabhir eva punantīnām ātmanā copaspṛśanti
BhP_05.19.018/1 candravasā tāmraparṇī avaṭodā kṛtamālā vaihāyasī kāverī veṇī payasvinī śarkarāvartā tuṅgabhadrā kṛṣṇāveṇyā bhīmarathī godāvarī nirvindhyā payoṣṇī tāpī revā surasā narmadā carmaṇvatī sindhur andhaḥ śoṇaś ca nadau mahānadī vedasmṛtir ṛṣikulyā trisāmā kauśikī mandākinī yamunā sarasvatī dṛṣadvatī gomatī sarayū rodhasvatī saptavatī suṣomā śatadrūś candrabhāgā marudvṛdhā vitastā asiknī viśveti mahā-nadyaḥ
BhP_05.19.019/1 asminn eva varṣe puruṣair labdha-janmabhiḥ śukla-lohita-kṛṣṇa-varṇena svārabdhena karmaṇā divya-mānuṣa-nāraka-gatayo bahvya ātmana ānupūrvyeṇa sarvā hy eva sarveṣāṃ vidhīyante yathā-varṇa-vidhānam apavargaś cāpi bhavati
BhP_05.19.020/1 yo 'sau bhagavati sarva-bhūtātmany anātmye 'nirukte 'nilayane paramātmani vāsudeve 'nanya-nimitta-bhakti-yoga-lakṣaṇo nānā-gati-nimittāvidyā-granthi-randhana-dvāreṇa yadā hi mahā-puruṣa-puruṣa-prasaṅgaḥ
BhP_05.19.021/0 etad eva hi devā gāyanti
BhP_05.19.021/1 aho amīṣāṃ kim akāri śobhanaṃ prasanna eṣāṃ svid uta svayaṃ hariḥ
BhP_05.19.021/2 yair janma labdhaṃ nṛṣu bhāratājire mukunda-sevaupayikaṃ spṛhā hi naḥ
BhP_05.19.022/1 kiṃ duṣkarair naḥ kratubhis tapo-vratair dānādibhir vā dyujayena phalgunā
BhP_05.19.022/2 na yatra nārāyaṇa-pāda-paṅkaja- smṛtiḥ pramuṣṭātiśayendriyotsavāt
BhP_05.19.023/1 kalpāyuṣāṃ sthānajayāt punar-bhavāt kṣaṇāyuṣāṃ bhārata-bhūjayo varam
BhP_05.19.023/2 kṣaṇena martyena kṛtaṃ manasvinaḥ sannyasya saṃyānty abhayaṃ padaṃ hareḥ
BhP_05.19.024/1 na yatra vaikuṇṭha-kathā-sudhāpagā na sādhavo bhāgavatās tadāśrayāḥ
BhP_05.19.024/2 na yatra yajñeśa-makhā mahotsavāḥ sureśa-loko 'pi na vai sa sevyatām
BhP_05.19.025/1 prāptā nṛ-jātiṃ tv iha ye ca jantavo jñāna-kriyā-dravya-kalāpa-sambhṛtām
BhP_05.19.025/2 na vai yaterann apunar-bhavāya te bhūyo vanaukā iva yānti bandhanam
BhP_05.19.026/1 yaiḥ śraddhayā barhiṣi bhāgaśo havir niruptam iṣṭaṃ vidhi-mantra-vastutaḥ
BhP_05.19.026/2 ekaḥ pṛthaṅ-nāmabhir āhuto mudā gṛhṇāti pūrṇaḥ svayam āśiṣāṃ prabhuḥ
BhP_05.19.027/1 satyaṃ diśaty arthitam arthito nṛṇāṃ naivārthado yat punar arthitā yataḥ
BhP_05.19.027/2 svayaṃ vidhatte bhajatām anicchatām icchāpidhānaṃ nija-pāda-pallavam
BhP_05.19.028/1 yady atra naḥ svarga-sukhāvaśeṣitaṃ sviṣṭasya sūktasya kṛtasya śobhanam
BhP_05.19.028/2 tenājanābhe smṛtimaj janma naḥ syād varṣe harir yad-bhajatāṃ śaṃ tanoti
BhP_05.19.029/0 śrī-śuka uvāca
BhP_05.19.029/1 jambūdvīpasya ca rājann upadvīpān aṣṭau haika upadiśanti sagarātmajair aśvānveṣaṇa imāṃ mahīṃ parito nikhanadbhir upakalpitān
BhP_05.19.030/1 tad yathā svarṇaprasthaś candraśukla āvartano ramaṇako mandarahariṇaḥ pāñcajanyaḥ siṃhalo laṅketi
BhP_05.19.031/1 evaṃ tava bhāratottama jambūdvīpa-varṣa-vibhāgo yathopadeśam upavarṇita iti
BhP_05.20.001/0 śrī-śuka uvāca
BhP_05.20.001/1 ataḥ paraṃ plakṣādīnāṃ pramāṇa-lakṣaṇa-saṃsthānato varṣa-vibhāga upavarṇyate
BhP_05.20.002/1 jambūdvīpo 'yaṃ yāvat-pramāṇa-vistāras tāvatā kṣārodadhinā pariveṣṭito yathā merur jambv-ākhyena lavaṇodadhir api tato dvi-guṇa-viśālena plakṣākhyena parikṣipto yathā parikhā bāhyopavanena plakṣo jambū-pramāṇo dvīpākhyākaro hiraṇmaya utthito yatrāgnir upāste sapta-jihvas tasyādhipatiḥ priyavratātmaja idhmajihvaḥ svaṃ dvīpaṃ sapta-varṣāṇi vibhajya sapta-varṣa-nāmabhya ātmajebhya ākalayya svayam ātma-yogenopararāma
BhP_05.20.003/1 śivaṃ yavasaṃ subhadraṃ śāntaṃ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ
BhP_05.20.004/1 maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ yāsāṃ jalopasparśana-vidhūta-rajas-tamaso haṃsa-pataṅgordhvāyana-satyāṅga-saṃjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṃ trayyā vidyayā bhagavantaṃ trayīmayaṃ sūryam ātmānaṃ yajante
BhP_05.20.005/1 pratnasya viṣṇo rūpaṃ yat satyasyartasya brahmaṇaḥ
BhP_05.20.005/2 amṛtasya ca mṛtyoś ca sūryam ātmānam īmahīti
BhP_05.20.006/1 plakṣādiṣu pañcasu puruṣāṇām āyur indriyam ojaḥ saho balaṃ buddhir vikrama iti ca sarveṣām autpattikī siddhir aviśeṣeṇa vartate
BhP_05.20.007/1 plakṣaḥ sva-samānenekṣu-rasodenāvṛto yathā tathā dvīpo 'pi śālmalo dvi-guṇa-viśālaḥ samānena surodenāvṛtaḥ parivṛṅkte
BhP_05.20.008/1 yatra ha vai śālmalī plakṣāyāmā yasyāṃ vāva kila nilayam āhur bhagavataś chandaḥ-stutaḥ patattri-rājasya sā dvīpa-hūtaye upalakṣyate
BhP_05.20.009/1 tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṃ saumanasyaṃ ramaṇakaṃ deva-varṣaṃ pāribhadram āpyāyanam avijñātam iti
BhP_05.20.010/1 teṣu varṣādrayo nadyaś ca saptaivābhijñātāḥ svarasaḥ śataśṛṅgo vāmadevaḥ kundo mukundaḥ puṣpa-varṣaḥ sahasra-śrutir iti anumatiḥ sinīvālī sarasvatī kuhū rajanī nandā rāketi
BhP_05.20.011/1 tad-varṣa-puruṣāḥ śrutadhara-vīryadhara-vasundhareṣandhara-saṃjñā bhagavantaṃ vedamayaṃ somam ātmānaṃ vedena yajante
BhP_05.20.012/1 sva-gobhiḥ pitṛ-devebhyo vibhajan kṛṣṇa-śuklayoḥ
BhP_05.20.012/2 prajānāṃ sarvāsāṃ rājā- ndhaḥ somo na āstv iti
BhP_05.20.013/1 evaṃ surodād bahis tad-dvi-guṇaḥ samānenāvṛto ghṛtodena yathā-pūrvaḥ kuśa-dvīpo yasmin kuśa-stambo deva-kṛtas tad-dvīpākhyākaro jvalana ivāparaḥ sva-śaṣpa-rociṣā diśo virājayati
BhP_05.20.014/1 tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṃ dvīpaṃ saptabhyaḥ sva-putrebhyo yathā-bhāgaṃ vibhajya svayaṃ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ
BhP_05.20.015/1 teṣāṃ varṣeṣu sīmā-girayo nadyaś cābhijñātāḥ sapta saptaiva cakraś catuḥśṛṅgaḥ kapilaś citrakūṭo devānīka ūrdhvaromā draviṇa iti rasakulyā madhukulyā mitravindā śrutavindā devagarbhā ghṛtacyutā mantramāleti
BhP_05.20.016/1 yāsāṃ payobhiḥ kuśadvīpaukasaḥ kuśala-kovidābhiyukta-kulaka-saṃjñā bhagavantaṃ jātaveda-sarūpiṇaṃ karma-kauśalena yajante
BhP_05.20.017/1 parasya brahmaṇaḥ sākṣāj jāta-vedo 'si havyavāṭ
BhP_05.20.017/2 devānāṃ puruṣāṅgānāṃ yajñena puruṣaṃ yajeti
BhP_05.20.018/1 tathā ghṛtodād bahiḥ krauñcadvīpo dvi-guṇaḥ sva-mānena kṣīrodena parita upakḷpto vṛto yathā kuśadvīpo ghṛtodena yasmin krauñco nāma parvata-rājo dvīpa-nāma-nirvartaka āste
BhP_05.20.019/1 yo 'sau guha-praharaṇonmathita-nitamba-kuñjo 'pi kṣīrodenā-sicyamāno bhagavatā varuṇenābhigupto vibhayo babhūva
BhP_05.20.020/1 tasminn api praiyavrato ghṛtapṛṣṭho nāmādhipatiḥ sve dvīpe varṣāṇi sapta vibhajya teṣu putra-nāmasu sapta rikthādān varṣapān niveśya svayaṃ bhagavān bhagavataḥ parama-kalyāṇa-yaśasa ātma-bhūtasya hareś caraṇāravindam upajagāma
BhP_05.20.021/1 āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṃ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti
BhP_05.20.022/1 yāsām ambhaḥ pavitram amalam upayuñjānāḥ puruṣa-ṛṣabha-draviṇa-devaka-saṃjñā varṣa-puruṣā āpomayaṃ devam apāṃ pūrṇenāñjalinā yajante
BhP_05.20.023/1 āpaḥ puruṣa-vīryāḥ stha punantīr bhūr-bhuvaḥ-suvaḥ
BhP_05.20.023/2 tā naḥ punītāmīva-ghnīḥ spṛśatām ātmanā bhuva iti
BhP_05.20.024/1 evaṃ purastāt kṣīrodāt parita upaveśitaḥ śākadvīpo dvātriṃśal-lakṣa-yojanāyāmaḥ samānena ca dadhi-maṇḍodena parīto yasmin śāko nāma mahīruhaḥ sva-kṣetra-vyapadeśako yasya ha mahā-surabhi-gandhas taṃ dvīpam anuvāsayati
BhP_05.20.025/1 tasyāpi praiyavrata evādhipatir nāmnā medhātithiḥ so 'pi vibhajya sapta varṣāṇi putra-nāmāni teṣu svātmajān purojava-manojava-pavamāna-dhūmrānīka-citrarepha-bahurūpa-viśvadhāra-saṃjñān nidhāpyādhipatīn svayaṃ bhagavaty ananta ā-veśita-matis tapovanaṃ praviveśa
BhP_05.20.026/1 eteṣāṃ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti
BhP_05.20.027/1 tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṃ vāyv-ātmakaṃ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante
BhP_05.20.028/1 antaḥ-praviśya bhūtāni yo bibharty ātma-ketubhiḥ
BhP_05.20.028/2 antaryāmīśvaraḥ sākṣāt pātu no yad-vaśe sphuṭam
BhP_05.20.029/1 evam eva dadhi-maṇḍodāt parataḥ puṣkaradvīpas tato dvi-guṇāyāmaḥ samantata upakalpitaḥ samānena svādūdakena samudreṇa bahir āvṛto yasmin bṛhat-puṣkaraṃ jvalana-śikhāmala-kanaka-patrāyutāyutaṃ bhagavataḥ kamalāsanasyādhyāsanaṃ parikalpitam
BhP_05.20.030/1 tad-dvīpa-madhye mānasottara-nāmaika evārvācīna-parācīna-varṣayor maryādācalo 'yuta-yojanocchrāyāyāmo yatra tu catasṛṣu dikṣu catvāri purāṇi loka-pālānām indrādīnāṃ yad-upariṣṭāt sūrya-rathasya meruṃ paribhramataḥ saṃvatsarātmakaṃ cakraṃ devānām aho-rātrābhyāṃ paribhramati
BhP_05.20.031/1 tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṃ pūrvajavad-bhagavat-karma-śīla evāste
BhP_05.20.032/1 tad-varṣa-puruṣā bhagavantaṃ brahma-rūpiṇaṃ sakarmakeṇa karmaṇārādhayantīdaṃ codāharanti
BhP_05.20.033/1 yat tat karmamayaṃ liṅgaṃ brahma-liṅgaṃ jano 'rcayet
BhP_05.20.033/2 ekāntam advayaṃ śāntaṃ tasmai bhagavate nama iti
BhP_05.20.034/1 tataḥ parastāl lokāloka-nāmācalo lokālokayor antarāle parita upakṣiptaḥ
BhP_05.20.035/1 yāvan mānasottara-mervor antaraṃ tāvatī bhūmiḥ kāñcany anyādarśa-talopamā yasyāṃ prahitaḥ padārtho na kathañcit punaḥ pratyupalabhyate tasmāt sarva-sattva-parihṛtāsīt
BhP_05.20.036/1 lokāloka iti samākhyā yad anenācalena lokālokasyāntarvar-tināvasthāpyate
BhP_05.20.037/1 sa loka-trayānte parita īśvareṇa vihito yasmāt sūryādīnāṃ dhruvāpavargāṇāṃ jyotir-gaṇānāṃ gabhastayo 'rvācīnāṃs trīn lokān āvitanvānā na kadācit parācīnā bhavitum utsahante tāvad un-nahanāyāmaḥ
BhP_05.20.038/1 etāvān loka-vinyāso māna-lakṣaṇa-saṃsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo 'yaṃ lokālokācalaḥ
BhP_05.20.039/1 tad-upariṣṭāc catasṛṣv āśāsvātma-yoninākhila-jagad-guruṇādhiniveśitā ye dvirada-pataya ṛṣabhaḥ puṣkaracūḍo vāmano 'parājita iti sakala-loka-sthiti-hetavaḥ
BhP_05.20.040/1 teṣāṃ sva-vibhūtīnāṃ loka-pālānāṃ ca vividha-vīryopabṛṃhaṇāya bhagavān parama-mahā-puruṣo mahā-vibhūti-patir antaryāmy ātmano viśuddha-sattvaṃ dharma-jñāna-vairāgyaiśvaryādy-aṣṭa-mahā-siddhy-upalakṣaṇaṃ viṣvaksenādibhiḥ sva-pārṣada-pravaraiḥ parivārito nija-varāyudhopaśobhitair nija-bhuja-daṇḍaiḥ sandhārayamāṇas tasmin giri-vare samantāt sakala-loka-svastaya āste
BhP_05.20.041/1 ākalpam evaṃ veṣaṃ gata eṣa bhagavān ātma-yogamāyayā viracita-vividha-loka-yātrā-gopīyāyety arthaḥ
BhP_05.20.042/1 yo 'ntar-vistāra etena hy aloka-parimāṇaṃ ca vyākhyātaṃ yad bahir lokālokācalāt tataḥ parastād yogeśvara-gatiṃ viśuddhām udāharanti
BhP_05.20.043/1 aṇḍa-madhya-gataḥ sūryo dyāv-ābhūmyor yad antaram
BhP_05.20.043/2 sūryāṇḍa-golayor madhye koṭyaḥ syuḥ pañca-viṃśatiḥ
BhP_05.20.044/1 mṛte 'ṇḍa eṣa etasmin yad abhūt tato mārtaṇḍa iti vyapadeśaḥ hiraṇyagarbha iti yad dhiraṇyāṇḍa-samudbhavaḥ
BhP_05.20.045/1 sūryeṇa hi vibhajyante diśaḥ khaṃ dyaur mahī bhidā
BhP_05.20.045/2 svargāpavargau narakā rasaukāṃsi ca sarvaśaḥ
BhP_05.20.046/1 deva-tiryaṅ-manuṣyāṇāṃ sarīsṛpa-savīrudhām
BhP_05.20.046/2 sarva-jīva-nikāyānāṃ sūrya ātmā dṛg-īśvaraḥ
BhP_05.21.001/0 śrī-śuka uvāca
BhP_05.21.001/1 etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ
BhP_05.21.002/1 etena hi divo maṇḍala-mānaṃ tad-vida upadiśanti yathā dvi-dalayor niṣpāvādīnāṃ te antareṇāntarikṣaṃ tad-ubhaya-sandhitam
BhP_05.21.003/1 yan-madhya-gato bhagavāṃs tapatāṃ patis tapana ātapena tri-lokīṃ pratapaty avabhāsayaty ātma-bhāsā sa eṣa udagayana-dakṣiṇāyana-vaiṣuvata-saṃjñābhir māndya-śaighrya-samānābhir gatibhir ārohaṇāvarohaṇa-samāna-sthāneṣu yathā-savanam abhipadyamāno makarādiṣu rāśiṣv aho-rātrāṇi dīrgha-hrasva-samānāni vidhatte
BhP_05.21.004/1 yadā meṣa-tulayor vartate tadāho-rātrāṇi samānāni bhavanti yadā vṛṣabhādiṣu pañcasu ca rāśiṣu carati tadāhāny eva vardhante hrasati ca māsi māsy ekaikā ghaṭikā rātriṣu
BhP_05.21.005/1 yadā vṛścikādiṣu pañcasu vartate tadāho-rātrāṇi viparyayāṇi bhavanti
BhP_05.21.006/1 yāvad dakṣiṇāyanam ahāni vardhante yāvad udagayanaṃ rātrayaḥ
BhP_05.21.007/1 evaṃ nava koṭaya eka-pañcāśal-lakṣāṇi yojanānāṃ mānasottara-giri-parivartanasyopadiśanti tasminn aindrīṃ purīṃ pūrvasmān meror devadhānīṃ nāma dakṣiṇato yāmyāṃ saṃyamanīṃ nāma paścād vāruṇīṃ nimlocanīṃ nāma uttarataḥ saumyāṃ vibhāvarīṃ nāma tāsūdaya-madhyāhnāstamaya-niśīthānīti bhūtānāṃ pravṛtti-nivṛtti-nimittāni samaya-viśeṣeṇa meroś catur-diśam
BhP_05.21.008/1 tatratyānāṃ divasa-madhyaṅgata eva sadādityas tapati savyenācalaṃ dakṣiṇena karoti
BhP_05.21.009/1 yatrodeti tasya ha samāna-sūtra-nipāte nimlocati yatra kvacana syandenābhitapati tasya haiṣa samāna-sūtra-nipāte prasvāpayati tatra gataṃ na paśyanti ye taṃ samanupaśyeran
BhP_05.21.010/1 yadā caindryāḥ puryāḥ pracalate pañcadaśa-ghaṭikābhir yāmyāṃ sapāda-koṭi-dvayaṃ yojanānāṃ sārdha-dvādaśa-lakṣāṇi sādhikāni copayāti
BhP_05.21.011/1 evaṃ tato vāruṇīṃ saumyām aindrīṃ ca punas tathānye ca grahāḥ somādayo nakṣatraiḥ saha jyotiś-cakre samabhyudyanti saha vā nimlo-canti
BhP_05.21.012/1 evaṃ muhūrtena catus-triṃśal-lakṣa-yojanāny aṣṭa-śatādhikāni sauro rathas trayīmayo 'sau catasṛṣu parivartate purīṣu
BhP_05.21.013/1 yasyaikaṃ cakraṃ dvādaśāraṃ ṣaṇ-nemi tri-ṇābhi saṃvatsarātmakaṃ samāmananti tasyākṣo meror mūrdhani kṛto mānasottare kṛtetara-bhāgo yatra protaṃ ravi-ratha-cakraṃ taila-yantra-cakravad bhraman mānasottara-girau paribhramati
BhP_05.21.014/1 tasminn akṣe kṛtamūlo dvitīyo 'kṣas turyamānena sammitas taila-yantrākṣavad dhruve kṛtopari-bhāgaḥ
BhP_05.21.015/1 ratha-nīḍas tu ṣaṭ-triṃśal-lakṣa-yojanāyatas tat-turīya-bhāga-viśālas tāvān ravi-ratha-yugo yatra hayāś chando-nāmānaḥ saptāruṇa-yojitā vahanti devam ādityam
BhP_05.21.016/1 purastāt savitur aruṇaḥ paścāc ca niyuktaḥ sautye karmaṇi kilāste
BhP_05.21.017/1 tathā vālikhilyā ṛṣayo 'ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṃ sūkta-vākāya niyuktāḥ saṃstuvanti
BhP_05.21.018/1 tathānye ca ṛṣayo gandharvāpsaraso nāgā grāmaṇyo yātudhānā devā ity ekaikaśo gaṇāḥ sapta caturdaśa māsi māsi bhagavantaṃ sūryam ātmānaṃ nānā-nāmānaṃ pṛthaṅ-nānā-nāmānaḥ pṛthak-karmabhir dvandvaśa upāsate
BhP_05.22.001/0 rājovāca
BhP_05.22.001/1 yad etad bhagavata ādityasya meruṃ dhruvaṃ ca pradakṣiṇena parikrāmato rāśīnām abhimukhaṃ pracalitaṃ cāpradakṣiṇaṃ bhagavatopavarṇitam amuṣya vayaṃ katham anumimīmahīti
BhP_05.22.002/0 sa hovāca
BhP_05.22.002/1 yathā kulāla-cakreṇa bhramatā saha bhramatāṃ tad-āśrayāṇāṃ pipīlikādīnāṃ gatir anyaiva pradeśāntareṣv apy upalabhyamānatvād evaṃ nakṣatra-rāśibhir upalakṣitena kāla-cakreṇa dhruvaṃ meruṃ ca pradakṣiṇena paridhāvatā saha paridhāvamānānāṃ tad-āśrayāṇāṃ sūryādīnāṃ grahāṇāṃ gatir anyaiva nakṣatrāntare rāśy-antare copalabhyamānatvāt
BhP_05.22.003/1 sa eṣa bhagavān ādi-puruṣa eva sākṣān nārāyaṇo lokānāṃ svastaya ātmānaṃ trayīmayaṃ karma-viśuddhi-nimittaṃ kavibhir api ca vedena vijijñāsyamāno dvādaśadhā vibhajya ṣaṭsu vasantādiṣv ṛtuṣu yathopa-joṣam ṛtu-guṇān vidadhāti
BhP_05.22.004/1 tam etam iha puruṣās trayyā vidyayā varṇāśramācārānupathā uccāvacaiḥ karmabhir āmnātair yoga-vitānaiś ca śraddhayā yajanto 'ñjasā śreyaḥ samadhigacchanti
BhP_05.22.005/1 atha sa eṣa ātmā lokānāṃ dyāv-āpṛthivyor antareṇa nabho-valayasya kālacakra-gato dvādaśa māsān bhuṅkte rāśi-saṃjñān saṃvatsarāvayavān māsaḥ pakṣa-dvayaṃ divā naktaṃ ceti sapādarkṣa-dvayam upadiśanti yāvatā ṣaṣṭham aṃśaṃ bhuñjīta sa vai ṛtur ity upadiśyate saṃvatsarāvayavaḥ
BhP_05.22.006/1 atha ca yāvatārdhena nabho-vīthyāṃ pracarati taṃ kālam ayanam ācakṣate
BhP_05.22.007/1 atha ca yāvan nabho-maṇḍalaṃ saha dyāv-āpṛthivyor maṇḍalābhyāṃ kārtsnyena sa ha bhuñjīta taṃ kālaṃ saṃvatsaraṃ parivatsaram iḍāvatsaram anuvatsaraṃ vatsaram iti bhānor māndya-śaighrya-sama-gatibhiḥ samāmananti
BhP_05.22.008/1 evaṃ candramā arka-gabhastibhya upariṣṭāl lakṣa-yojanata upalabhyamāno 'rkasya saṃvatsara-bhuktiṃ pakṣābhyāṃ māsa-bhuktiṃ sapādarkṣābhyāṃ dinenaiva pakṣa-bhuktim agracārī drutatara-gamano bhuṅkte
BhP_05.22.009/1 atha cāpūryamāṇābhiś ca kalābhir amarāṇāṃ kṣīyamāṇābhiś ca kalābhiḥ pit-ṇām aho-rātrāṇi pūrva-pakṣāpara-pakṣābhyāṃ vitanvānaḥ sarva-jīva-nivaha-prāṇo jīvaś caikam ekaṃ nakṣatraṃ triṃśatā muhūrtair bhuṅkte
BhP_05.22.010/1 ya eṣa ṣoḍaśa-kalaḥ puruṣo bhagavān manomayo 'nnamayo 'mṛtamayo deva-pitṛ-manuṣya-bhūta-paśu-pakṣi-sarīsṛpa-vīrudhāṃ prāṇāpy āyana-śīlatvāt sarvamaya iti varṇayanti
BhP_05.22.011/1 tata upariṣṭād dvi-lakṣa-yojanato nakṣatrāṇi meruṃ dakṣiṇenaiva kālāyana īśvara-yojitāni sahābhijitāṣṭā-viṃśatiḥ
BhP_05.22.012/1 tata upariṣṭād uśanā dvi-lakṣa-yojanata upalabhyate purataḥ paścāt sahaiva vārkasya śaighrya-māndya-sāmyābhir gatibhir arkavac carati lokānāṃ nityadānukūla eva prāyeṇa varṣayaṃś cāreṇānumīyate sa vṛṣṭi-viṣṭambha-grahopaśamanaḥ
BhP_05.22.013/1 uśanasā budho vyākhyātas tata upariṣṭād dvi-lakṣa-yojanato budhaḥ soma-suta upalabhyamānaḥ prāyeṇa śubha-kṛd yadārkād vyatiricyeta tadātivātābhra-prāyānāvṛṣṭy-ādi-bhayam āśaṃsate
BhP_05.22.014/1 ata ūrdhvam aṅgārako 'pi yojana-lakṣa-dvitaya upalabhyamānas tribhis tribhiḥ pakṣair ekaikaśo rāśīn dvādaśānubhuṅkte yadi na vakreṇābhivartate prāyeṇāśubha-graho 'gha-śaṃsaḥ
BhP_05.22.015/1 tata upariṣṭād dvi-lakṣa-yojanāntara-gatā bhagavān bṛhaspatir ekaikasmin rāśau parivatsaraṃ parivatsaraṃ carati yadi na vakraḥ syāt prāyeṇānukūlo brāhmaṇa-kulasya
BhP_05.22.016/1 tata upariṣṭād yojana-lakṣa-dvayāt pratīyamānaḥ śanaiścara ekaikasmin rāśau triṃśan māsān vilambamānaḥ sarvān evānuparyeti tāvadbhir anuvatsaraiḥ prāyeṇa hi sarveṣām aśāntikaraḥ
BhP_05.22.017/1 tata uttarasmād ṛṣaya ekādaśa-lakṣa-yojanāntara upalabhyante ya eva lokānāṃ śam anubhāvayanto bhagavato viṣṇor yat paramaṃ padaṃ pradakṣiṇaṃ prakramanti
BhP_05.23.001/0 śrī-śuka uvāca
BhP_05.23.001/1 atha tasmāt paratas trayodaśa-lakṣa-yojanāntarato yat tad viṣṇoḥ paramaṃ padam abhivadanti yatra ha mahā-bhāgavato dhruva auttānapādir agninendreṇa prajāpatinā kaśyapena dharmeṇa ca samakāla-yugbhiḥ sabahu-mānaṃ dakṣiṇataḥ kriyamāṇa idānīm api kalpa-jīvinām ājīvya upāste tasyehānubhāva upavarṇitaḥ
BhP_05.23.002/1 sa hi sarveṣāṃ jyotir-gaṇānāṃ graha-nakṣatrādīnām animiṣeṇāvyakta-raṃhasā bhagavatā kālena bhrāmyamāṇānāṃ sthāṇur ivāvaṣṭambha īśvareṇa vihitaḥ śaśvad avabhāsate
BhP_05.23.003/1 yathā meḍhīstambha ākramaṇa-paśavaḥ saṃyojitās tribhis tribhiḥ savanair yathā-sthānaṃ maṇḍalāni caranty evaṃ bhagaṇā grahādaya etasminn antar-bahir-yogena kāla-cakra āyojitā dhruvam evāvalambya vāyunodīryamāṇā ākalpāntaṃ paricaṅ kramanti nabhasi yathā meghāḥ śyenādayo vāyu-vaśāḥ karma-sārathayaḥ parivartante evaṃ jyotirgaṇāḥ prakṛti-puruṣa-saṃyogānugṛhītāḥ karma-nirmita-gatayo bhuvi na patanti
BhP_05.23.004/1 kecanaitaj jyotir-anīkaṃ śiśumāra-saṃsthānena bhagavato vāsudevasya yoga-dhāraṇāyām anuvarṇayanti
BhP_05.23.005/1 yasya pucchāgre 'vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṃ saptarṣayaḥ tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ
BhP_05.23.006/1 punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṃ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṃ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset
BhP_05.23.007/1 uttarā-hanāv agastir adharā-hanau yamo mukheṣu cāṅgārakaḥ śanaiścara upasthe bṛhaspatiḥ kakudi vakṣasy ādityo hṛdaye nārāyaṇo manasi candro nābhyām uśanā stanayor aśvinau budhaḥ prāṇāpānayo rāhur gale ketavaḥ sarvāṅgeṣu romasu sarve tārā-gaṇāḥ
BhP_05.23.008/1 etad u haiva bhagavato viṣṇoḥ sarva-devatāmayaṃ rūpam aharahaḥ sandhyāyāṃ prayato vāgyato nirīkṣamāṇa upatiṣṭheta namo jyotir-lokāya kālāyanāyānimiṣāṃ pataye mahā-puruṣāyābhidhīmahīti
BhP_05.23.009/1 graharkṣatārāmayam ādhidaivikaṃ pāpāpahaṃ mantra-kṛtāṃ tri-kālam
BhP_05.23.009/2 namasyataḥ smarato vā tri-kālaṃ naśyeta tat-kālajam āśu pāpam
BhP_05.24.001/0 śrī-śuka uvāca
BhP_05.24.001/1 adhastāt savitur yojanāyute svarbhānur nakṣatravac caratīty eke yo 'sāv amaratvaṃ grahatvaṃ cālabhata bhagavad-anukampayā svayam asurāpasadaḥ saiṃhikeyo hy atad-arhas tasya tāta janma karmāṇi copariṣṭād vakṣyāmaḥ
BhP_05.24.002/1 yad adas taraṇer maṇḍalaṃ pratapatas tad vistarato yojanāyutam ācakṣate dvādaśa-sahasraṃ somasya trayodaśa-sahasraṃ rāhor yaḥ parvaṇi tad-vyavadhāna-kṛd vairānubandhaḥ sūryā-candramasāv abhidhāvati
BhP_05.24.003/1 tan niśamyobhayatrāpi bhagavatā rakṣaṇāya prayuktaṃ sudarśanaṃ nāma bhāgavataṃ dayitam astraṃ tat tejasā durviṣahaṃ muhuḥ parivartamānam abhyavasthito muhūrtam udvijamānaś cakita-hṛdaya ārād eva nivartate tad uparāgam iti vadanti lokāḥ
BhP_05.24.004/1 tato 'dhastāt siddha-cāraṇa-vidyādharāṇāṃ sadanāni tāvan mātra eva
BhP_05.24.005/1 tato 'dhastād yakṣa-rakṣaḥ-piśāca-preta-bhūta-gaṇānāṃ vihārājiram antarikṣaṃ yāvad vāyuḥ pravāti yāvan meghā upalabhyante
BhP_05.24.006/1 tato 'dhastāc chata-yojanāntara iyaṃ pṛthivī yāvad dhaṃsa-bhāsa-śyena-suparṇādayaḥ patattri-pravarā utpatantīti
BhP_05.24.007/1 upavarṇitaṃ bhūmer yathā-sanniveśāvasthānam avaner apy adhastāt sapta bhū-vivarā ekaikaśo yojanāyutāntareṇāyāma-vistāreṇopakḷptā atalaṃ vitalaṃ sutalaṃ talātalaṃ mahātalaṃ rasātalaṃ pātālam iti
BhP_05.24.008/1 eteṣu hi bila-svargeṣu svargād apy adhika-kāma-bhogaiśvaryānanda-bhūti-vibhūtibhiḥ susamṛddha-bhavanodyānākrīḍa-vihāreṣu daitya-dānava-kādraveyā nitya-pramuditānurakta-kalatrāpatya-bandhu-suhṛd-anucarā gṛha-pataya īśvarād apy apratihata-kāmā māyā-vinodā nivasanti
BhP_05.24.009/1 yeṣu mahārāja mayena māyāvinā vinirmitāḥ puro nānā-maṇi-pravara-praveka-viracita-vicitra-bhavana-prākāra-gopura-sabhā-caitya-catvarāyatanādibhir nāgāsura-mithuna-pārāvata-śuka-sārikākīrṇa-kṛtrima-bhūmibhir vivareśvara-gṛhottamaiḥ samalaṅkṛtāś cakāsati
BhP_05.24.010/1 udyānāni cātitarāṃ mana-indriyānandibhiḥ kusuma-phala-stabaka-subhaga-kisalayāvanata-rucira-viṭapa-viṭapināṃ latāṅgāliṅgitānāṃ śrībhiḥ samithuna-vividha-vihaṅgama-jalāśayānām amala-jala-pūrṇānāṃ jhaṣakulollaṅghana-kṣubhita-nīra-nīraja-kumuda-kuva-laya-kahlāra-nīlotpala-lohita-śatapatrādi-vaneṣu kṛta-niketanānām eka-vihārākula-madhura-vividha-svanādibhir indriyotsavair amara-loka-śriyam atiśayitāni
BhP_05.24.011/1 yatra ha vāva na bhayam aho-rātrādibhiḥ kāla-vibhāgair upalakṣyate
BhP_05.24.012/1 yatra hi mahāhi-pravara-śiro-maṇayaḥ sarvaṃ tamaḥ prabādhante
BhP_05.24.013/1 na vā eteṣu vasatāṃ divyauṣadhi-rasa-rasāyanānna-pāna-snānādibhir ādhayo vyādhayo valī-palita-jarādayaś ca deha-vaivarṇya-daurgandhya-sveda-klama-glānir iti vayo 'vasthāś ca bhavanti
BhP_05.24.014/1 na hi teṣāṃ kalyāṇānāṃ prabhavati kutaścana mṛtyur vinā bhagavat-tejasaś cakrāpadeśāt
BhP_05.24.015/1 yasmin praviṣṭe 'sura-vadhūnāṃ prāyaḥ puṃsavanāni bhayād eva sravanti patanti ca
BhP_05.24.016/1 athātale maya-putro 'suro balo nivasati yena ha vā iha sṛṣṭāḥ ṣaṇ-ṇavatir māyāḥ kāścanādyāpi māyāvino dhārayanti yasya ca jṛmbhamāṇasya mukhatas trayaḥ strī-gaṇā udapadyanta svairiṇyaḥ kāminyaḥ puṃścalya iti yā vai bilāyanaṃ praviṣṭaṃ puruṣaṃ rasena hāṭakākhyena sādhayitvā sva-vilāsāvalokanānurāga-smita-saṃlāpopagūhanādibhiḥ svairaṃ kila ramayanti yasminn upayukte puruṣa īśvaro 'haṃ siddho 'ham ity ayuta-mahā-gaja-balam ātmānam abhimanyamānaḥ katthate madāndha iva
BhP_05.24.017/1 tato 'dhastād vitale haro bhagavān hāṭakeśvaraḥ sva-pārṣada-bhūta-gaṇāvṛtaḥ prajāpati-sargopabṛṃhaṇāya bhavo bhavānyā saha mithunī-bhūta āste yataḥ pravṛttā sarit-pravarā hāṭakī nāma bhavayor vīryeṇa yatra citrabhānur mātariśvanā samidhyamāna ojasā pibati tan niṣṭhyūtaṃ hāṭakākhyaṃ suvarṇaṃ bhūṣaṇenāsurendrāvarodheṣu puruṣāḥ saha puruṣībhir dhārayanti
BhP_05.24.018/1 tato 'dhastāt sutale udāra-śravāḥ puṇya-śloko virocanātmajo balir bhagavatā mahendrasya priyaṃ cikīrṣamāṇenāditer labdha-kāyo bhūtvā vaṭu-vāmana-rūpeṇa parākṣipta-loka-trayo bhagavad-anukampayaiva punaḥ praveśita indrādiṣv avidyamānayā susamṛddhayā śriyābhijuṣṭaḥ sva-dharmeṇārādhayaṃs tam eva bhagavantam ārādhanīyam apagata-sādhvasa āste 'dhunāpi
BhP_05.24.019/1 no evaitat sākṣātkāro bhūmi-dānasya yat tad bhagavaty aśeṣa-jīva-nikāyānāṃ jīva-bhūtātma-bhūte paramātmani vāsudeve tīrthatame pātra upapanne parayā śraddhayā paramādara-samāhita-manasā sampratipāditasya sākṣād apavarga-dvārasya yad bila-nilayaiśvaryam
BhP_05.24.020/1 yasya ha vāva kṣuta-patana-praskhalanādiṣu vivaśaḥ sakṛn nāmābhigṛṇan puruṣaḥ karma-bandhanam añjasā vidhunoti yasya haiva pratibādhanaṃ mumukṣavo 'nyathaivopalabhante
BhP_05.24.021/1 tad bhaktānām ātmavatāṃ sarveṣām ātmany ātmada ātmatayaiva
BhP_05.24.022/1 na vai bhagavān nūnam amuṣyānujagrāha yad uta punar ātmānusmṛti-moṣaṇaṃ māyāmaya-bhogaiśvaryam evātanuteti
BhP_05.24.023/1 yat tad bhagavatānadhigatānyopāyena yācñā-cchalenāpahṛta-sva-śarīrāvaśeṣita-loka-trayo varuṇa-pāśaiś ca sampratimukto giri-daryāṃ cāpaviddha iti hovāca
BhP_05.24.024/1 nūnaṃ batāyaṃ bhagavān artheṣu na niṣṇāto yo 'sāv indro yasya sacivo mantrāya vṛta ekāntato bṛhaspatis tam atihāya svayam upendreṇātmānam ayācatātmanaś cāśiṣo no eva tad-dāsyam ati-gambhīra-vayasaḥ kālasya manvantara-parivṛttaṃ kiyal loka-trayam idam
BhP_05.24.025/1 yasyānudāsyam evāsmat-pitāmahaḥ kila vavre na tu sva-pitryaṃ yad utākutobhayaṃ padaṃ dīyamānaṃ bhagavataḥ param iti bhagavatoparate khalu sva-pitari
BhP_05.24.026/1 tasya mahānubhāvasyānupatham amṛjita-kaṣāyaḥ ko vāsmad-vidhaḥ parihīṇa-bhagavad-anugraha upajigamiṣatīti
BhP_05.24.027/1 tasyānucaritam upariṣṭād vistariṣyate yasya bhagavān svayam akhila-jagad-gurur nārāyaṇo dvāri gadā-pāṇir avatiṣṭhate nija-janānukampita-hṛdayo yenāṅguṣṭhena padā daśa-kandharo yojanāyutāyutaṃ dig-vijaya uccāṭitaḥ
BhP_05.24.028/1 tato 'dhastāt talātale mayo nāma dānavendras tri-purādhipatir bhagavatā purāriṇā tri-lokī-śaṃ cikīrṣuṇā nirdagdha-sva-pura-trayas tat-prasādāl labdha-pado māyāvinām ācāryo mahādevena parirakṣito vigata-sudarśana-bhayo mahīyate
BhP_05.24.029/1 tato 'dhastān mahātale kādraveyāṇāṃ sarpāṇāṃ naika-śirasāṃ krodhavaśo nāma gaṇaḥ kuhaka-takṣaka-kāliya-suṣeṇādi-pradhānā mahā-bhogavantaḥ patattri-rājādhipateḥ puruṣa-vāhād anavaratam udvijamānāḥ sva-kalatrāpatya-suhṛt-kuṭumba-saṅgena kvacit pramattā viharanti
BhP_05.24.030/1 tato 'dhastād rasātale daiteyā dānavāḥ paṇayo nāma nivāta-kavacāḥ kāleyā hiraṇya-puravāsina iti vibudha-pratyanīkā utpattyā mahaujaso mahā-sāhasino bhagavataḥ sakala-lokānubhāvasya harer eva tejasā pratihata-balāvalepā bileśayā iva vasanti ye vai saramayendra-dūtyā vāgbhir mantra-varṇābhir indrād bibhyati
BhP_05.24.031/1 tato 'dhastāt pātāle nāga-loka-patayo vāsuki-pramukhāḥ śaṅkha-kulika-mahāśaṅkha-śveta-dhanañjaya-dhṛtarāṣṭra-śaṅkhacūḍa-kambalāśvatara-devadattādayo mahā-bhogino mahāmarṣā nivasanti yeṣām u ha vai pañca-sapta-daśa-śata-sahasra-śīrṣāṇāṃ phaṇāsu viracitā mahā-maṇayo rociṣṇavaḥ pātāla-vivara-timira-nikaraṃ sva-rociṣā vidhamanti
BhP_05.25.001/0 śrī-śuka uvāca
BhP_05.25.001/1 tasya mūla-deśe triṃśad-yojana-sahasrāntara āste yā vai kalā bhagavatas tāmasī samākhyātānanta iti sātvatīyā draṣṭṛ-dṛśyayoḥ saṅkarṣaṇam aham ity abhimāna-lakṣaṇaṃ yaṃ saṅkarṣaṇam ity ācakṣate
BhP_05.25.002/1 yasyedaṃ kṣiti-maṇḍalaṃ bhagavato 'nanta-mūrteḥ sahasra-śirasa ekasminn eva śīrṣaṇi dhriyamāṇaṃ siddhārtha iva lakṣyate
BhP_05.25.003/1 yasya ha vā idaṃ kālenopasañjihīrṣato 'marṣa-viracita-rucira-bhramad-bhruvor antareṇa sāṅkarṣaṇo nāma rudra ekādaśa-vyūhas try-akṣas tri-śikhaṃ śūlam uttambhayann udatiṣṭhat
BhP_05.25.004/1 yasyāṅghri-kamala-yugalāruṇa-viśada-nakha-maṇi-ṣaṇḍa-maṇḍaleṣv ahi-patayaḥ saha sātvatarṣabhair ekānta-bhakti-yogenāvanamantaḥ sva-vadanāni parisphurat-kuṇḍala-prabhā-maṇḍita-gaṇḍa-sthalāny ati-manoharāṇi pramudita-manasaḥ khalu vilokayanti
BhP_05.25.005/1 yasyaiva hi nāga-rāja-kumārya āśiṣa āśāsānāś cārv-aṅga-valaya-vilasita-viśada-vipula-dhavala-subhaga-rucira-bhuja-rajata-stambheṣv aguru-candana-kuṅkuma-paṅkānulepenāvalimpamānās tad-abhimarśanonmathita-hṛdaya-makara-dhvajāveśa-rucira-lalita-smitās tad-anurāgamada-mudita-mada-vighūrṇitāruṇa-karuṇāvaloka-nayana-vadanāravindaṃ savrīḍaṃ kila vilokayanti
BhP_05.25.006/1 sa eva bhagavān ananto 'nanta-guṇārṇava ādi-deva upasaṃhṛtāmarṣa-roṣa-vego lokānāṃ svastaya āste
BhP_05.25.007/1 dhyāyamānaḥ surāsuroraga-siddha-gandharva-vidyādhara-muni-gaṇair anavarata-mada-mudita-vikṛta-vihvala-locanaḥ sulalita-mukharikāmṛtenāpyāyamānaḥ sva-pārṣada-vibudha-yūtha-patīn aparimlāna-rāga-nava-tulasikāmoda-madhv-āsavena mādyan madhukara-vrāta-madhura-gīta-śriyaṃ vaijayantīṃ svāṃ vanamālāṃ nīla-vāsā eka-kuṇḍalo hala-kakudi kṛta-subhaga-sundara-bhujo bhagavān mahendro vāraṇendra iva kāñcanīṃ kakṣām udāra-līlo bibharti
BhP_05.25.008/1 ya eṣa evam anuśruto dhyāyamāno mumukṣūṇām anādi-kāla-karma-vāsanā-grathitam avidyāmayaṃ hṛdaya-granthiṃ sattva-rajas-tamomayam antar-hṛdayaṃ gata āśu nirbhinatti tasyānubhāvān bhagavān svāyambhuvo nāradaḥ saha tumburuṇā sabhāyāṃ brahmaṇaḥ saṃślokayām āsa
BhP_05.25.009/1 utpatti-sthiti-laya-hetavo 'sya kalpāḥ
BhP_05.25.009/2 sattvādyāḥ prakṛti-guṇā yad-īkṣayāsan
BhP_05.25.009/3 yad-rūpaṃ dhruvam akṛtaṃ yad ekam ātman
BhP_05.25.009/4 nānādhāt katham u ha veda tasya vartma
BhP_05.25.010/1 mūrtiṃ naḥ puru-kṛpayā babhāra sattvaṃ
BhP_05.25.010/2 saṃśuddhaṃ sad-asad idaṃ vibhāti tatra
BhP_05.25.010/3 yal-līlāṃ mṛga-patir ādade 'navadyām
BhP_05.25.010/4 ādātuṃ svajana-manāṃsy udāra-vīryaḥ
BhP_05.25.011/1 yan-nāma śrutam anukīrtayed akasmād
BhP_05.25.011/2 ārto vā yadi patitaḥ pralambhanād vā
BhP_05.25.011/3 hanty aṃhaḥ sapadi nṛṇām aśeṣam anyaṃ
BhP_05.25.011/4 kaṃ śeṣād bhagavata āśrayen mumukṣuḥ
BhP_05.25.012/1 mūrdhany arpitam aṇuvat sahasra-mūrdhno
BhP_05.25.012/2 bhū-golaṃ sagiri-sarit-samudra-sattvam
BhP_05.25.012/3 ānantyād animita-vikramasya bhūmnaḥ
BhP_05.25.012/4 ko vīryāṇy adhi gaṇayet sahasra-jihvaḥ
BhP_05.25.013/1 evam-prabhāvo bhagavān ananto
BhP_05.25.013/2 duranta-vīryoru-guṇānubhāvaḥ
BhP_05.25.013/3 mūle rasāyāḥ sthita ātma-tantro
BhP_05.25.013/4 yo līlayā kṣmāṃ sthitaye bibharti
BhP_05.25.014/1 etā hy eveha nṛbhir upagantavyā gatayo yathā-karma-vinirmitā yathopadeśam anuvarṇitāḥ kāmān kāmayamānaiḥ
BhP_05.25.015/1 etāvatīr hi rājan puṃsaḥ pravṛtti-lakṣaṇasya dharmasya vipāka-gataya uccāvacā visadṛśā yathā-praśnaṃ vyācakhye kim anyat kathayāma iti
BhP_05.26.001/0 rājovāca
BhP_05.26.001/1 maharṣa etad vaicitryaṃ lokasya katham iti
BhP_05.26.002/0 ṛṣir uvāca
BhP_05.26.002/1 tri-guṇatvāt kartuḥ śraddhayā karma-gatayaḥ pṛthag-vidhāḥ sarvā eva sarvasya tāratamyena bhavanti
BhP_05.26.002/1 athedānīṃ pratiṣiddha-lakṣaṇasyādharmasya tathaiva kartuḥ śraddhāyā vaisādṛśyāt karma-phalaṃ visadṛśaṃ bhavati yā hy anādy-avidyayā kṛta-kāmānāṃ tat-pariṇāma-lakṣaṇāḥ sṛtayaḥ sahasraśaḥ pravṛttās tāsāṃ prācuryeṇānuvarṇayiṣyāmaḥ
BhP_05.26.003/0 rājovāca
BhP_05.26.003/1 narakā nāma bhagavan kiṃ deśa-viśeṣā athavā bahis tri-lokyā āhosvid antarāla iti
BhP_05.26.004/0 ṛṣir uvāca
BhP_05.26.004/1 antarāla eva tri-jagatyās tu diśi dakṣiṇasyām adhastād bhūmer upariṣṭāc ca jalād yasyām agniṣvāttādayaḥ pitṛ-gaṇā diśi svānāṃ gotrāṇāṃ parameṇa samādhinā satyā evāśiṣa āśāsānā nivasanti
BhP_05.26.005/1 yatra ha vāva bhagavān pitṛ-rājo vaivasvataḥ sva-viṣayaṃ prāpiteṣu sva-puruṣair jantuṣu sampareteṣu yathā-karmāvadyaṃ doṣam evānullaṅghita-bhagavac-chāsanaḥ sagaṇo damaṃ dhārayati
BhP_05.26.006/1 tatra haike narakān eka-viṃśatiṃ gaṇayanti atha tāṃs te rājan nāma-rūpa-lakṣaṇato 'nukramiṣyāmas tāmisro 'ndhatāmisro rauravo mahārauravaḥ kumbhīpākaḥ kālasūtram asipatravanaṃ sūkaramukham andhakūpaḥ kṛmibhojanaḥ sandaṃśas taptasūrmir vajrakaṇṭaka-śālmalī vaitaraṇī pūyodaḥ prāṇarodho viśasanaṃ lālābhakṣaḥ sārameyādanam avīcir ayaḥpānam iti kiñca kṣārakardamo rakṣogaṇa-bhojanaḥ śūlaproto dandaśūko 'vaṭa-nirodhanaḥ paryāvartanaḥ sūcīmukham ity aṣṭā-viṃśatir narakā vividha-yātanā-bhūmayaḥ
BhP_05.26.007/1 tatra yas tu para-vittāpatya-kalatrāṇy apaharati sa hi kāla-pāśa-baddho yama-puruṣair ati-bhayānakais tāmisre narake balān nipātyate anaśanānudapāna-daṇḍa-tāḍana-santarjanādibhir yātanābhir yātyamāno jantur yatra kaśmalam āsādita ekadaiva mūrcchām upayāti tāmisra-prāye
BhP_05.26.008/1 evam evāndhatāmisre yas tu vañcayitvā puruṣaṃ dārādīn upayuṅkte yatra śarīrī nipātyamāno yātanā-stho vedanayā naṣṭa-matir naṣṭa-dṛṣṭiś ca bhavati yathā vanaspatir vṛścyamāna-mūlas tasmād andhatāmisraṃ tam upadiśanti
BhP_05.26.009/1 yas tv iha vā etad aham iti mamedam iti bhūta-droheṇa kevalaṃ sva-kuṭumbam evānudinaṃ prapuṣṇāti sa tad iha vihāya svayam eva tad-aśubhena raurave nipatati
BhP_05.26.010/1 ye tv iha yathaivāmunā vihiṃsitā jantavaḥ paratra yama-yātanām upagataṃ ta eva ruravo bhūtvā tathā tam eva vihiṃsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ
BhP_05.26.011/1 evam eva mahārauravo yatra nipatitaṃ puruṣaṃ kravyādā nāma ruravas taṃ kravyeṇa ghātayanti yaḥ kevalaṃ dehambharaḥ
BhP_05.26.012/1 yas tv iha vā ugraḥ paśūn pakṣiṇo vā prāṇata uparandhayati tam apakaruṇaṃ puruṣādair api vigarhitam amutra yamānucarāḥ kumbhīpāke tapta-taile uparandhayanti
BhP_05.26.013/1 yas tv iha brahma-dhruk sa kālasūtra-saṃjñake narake ayuta-yojana-parimaṇḍale tāmramaye tapta-khale upary-adhastād agny-arkābhyām ati-tapyamāne 'bhiniveśitaḥ kṣut-pipāsābhyāṃ ca dahyamānāntar-bahiḥ-śarīra āste śete ceṣṭate 'vatiṣṭhati paridhāvati ca yāvanti paśu-romāṇi tāvad varṣa-sahasrāṇi
BhP_05.26.014/1 yas tv iha vai nija-veda-pathād anāpady apagataḥ pākhaṇḍaṃ copagatas tam asi-patravanaṃ praveśya kaśayā praharanti tatra hāsāv itas tato dhāvamāna ubhayato dhārais tāla-vanāsi-patraiś chidyamāna-sarvāṅgo hā hato 'smīti paramayā vedanayā mūrcchitaḥ pade pade nipatati sva-dharmahā pākhaṇḍānugataṃ phalaṃ bhuṅkte
BhP_05.26.015/1 yas tv iha vai rājā rāja-puruṣo vā adaṇḍye daṇḍaṃ praṇayati brāhmaṇe vā śarīra-daṇḍaṃ sa pāpīyān narake 'mutra sūkaramukhe nipatati tatrātibalair viniṣpiṣyamāṇāvayavo yathaivehekṣukhaṇḍa ārta-svareṇa svanayan kvacin mūrcchitaḥ kaśmalam upagato yathaivehā-dṛṣṭa-doṣā uparuddhāḥ
BhP_05.26.016/1 yas tv iha vai bhūtānām īśvaropakalpita-vṛttīnām avivikta-para-vyathānāṃ svayaṃ puruṣopakalpita-vṛttir vivikta-para-vyatho vyathām ācarati sa paratrāndhakūpe tad-abhidroheṇa nipatati tatra hāsau tair jantubhiḥ paśu-mṛga-pakṣi-sarīsṛpair maśaka-yūkā-matkuṇa-makṣikādibhir ye ke cābhidrugdhās taiḥ sarvato 'bhidruhyamāṇas tamasi vihata-nidrā-nirvṛtir alabdhāvasthānaḥ parikrāmati yathā kuśarīre jīvaḥ
BhP_05.26.017/1 yas tv iha vā asaṃvibhajyāśnāti yat kiñcanopanatam anirmita-pañca-yajño vāyasa-saṃstutaḥ sa paratra kṛmibhojane narakādhame nipatati tatra śata-sahasra-yojane kṛmi-kuṇḍe kṛmi-bhūtaḥ svayaṃ kṛmibhir eva bhakṣyamāṇaḥ kṛmi-bhojano yāvat tad aprattāprahūtādo 'nirveśam ātmānaṃ yātayate
BhP_05.26.018/1 yas tv iha vai steyena balād vā hiraṇya-ratnādīni brāhmaṇasya vāpaharaty anyasya vānāpadi puruṣas tam amutra rājan yama-puruṣā ayasmayair agni-piṇḍaiḥ sandaṃśais tvaci niṣkuṣanti
BhP_05.26.019/1 yas tv iha vā agamyāṃ striyam agamyaṃ vā puruṣaṃ yoṣid abhigacchati tāv amutra kaśayā tāḍayantas tigmayā sūrmyā lohamayyā puruṣam āliṅgayanti striyaṃ ca puruṣa-rūpayā sūrmyā
BhP_05.26.020/1 yas tv iha vai sarvābhigamas tam amutra niraye vartamānaṃ vajrakaṇṭaka-śālmalīm āropya niṣkarṣanti
BhP_05.26.021/1 ye tv iha vai rājanyā rāja-puruṣā vā apākhaṇḍā dharma-setūn bhindanti te samparetya vaitaraṇyāṃ nipatanti bhinna-maryādās tasyāṃ niraya-parikhā-bhūtāyāṃ nadyāṃ yādo-gaṇair itas tato bhakṣyamāṇā ātmanā na viyujyamānāś cāsubhir uhyamānāḥ svāghena karma-pākam anusmaranto viṇ-mūtra-pūya-śoṇita-keśa-nakhāsthi-medo-māṃsa-vasā-vāhinyām upatapyante
BhP_05.26.022/1 ye tv iha vai vṛṣalī-patayo naṣṭa-śaucācāra-niyamās tyakta-lajjāḥ paśu-caryāṃ caranti te cāpi pretya pūya-viṇ-mūtra-śleṣma-malā-pūrṇārṇave nipatanti tad evātibībhatsitam aśnanti
BhP_05.26.023/1 ye tv iha vai śva-gardabha-patayo brāhmaṇādayo mṛgayā vihārā atīrthe ca mṛgān nighnanti tān api samparetān lakṣya-bhūtān yama-puruṣā iṣubhir vidhyanti
BhP_05.26.024/1 ye tv iha vai dāmbhikā dambha-yajñeṣu paśūn viśasanti tān amuṣmin loke vaiśase narake patitān niraya-patayo yātayitvā viśasanti
BhP_05.26.025/1 yas tv iha vai savarṇāṃ bhāryāṃ dvijo retaḥ pāyayati kāma-mohitas taṃ pāpa-kṛtam amutra retaḥ-kulyāyāṃ pātayitvā retaḥ sampāyayanti
BhP_05.26.026/1 ye tv iha vai dasyavo 'gnidā garadā grāmān sārthān vā vilumpanti rājāno rāja-bhaṭā vā tāṃś cāpi hi paretya yamadūtā vajra-daṃṣṭrāḥ śvānaḥ sapta-śatāni viṃśatiś ca sarabhasaṃ khādanti
BhP_05.26.027/1 yas tv iha vā anṛtaṃ vadati sākṣye dravya-vinimaye dāne vā kathañcit sa vai pretya narake 'vīcimaty adhaḥ-śirā niravakāśe yojana-śatocchrāyād giri-mūrdhnaḥ sampātyate yatra jalam iva sthalam aśma-pṛṣṭham avabhāsate tad avīcimat tilaśo viśīryamāṇa-śarīro na mriyamāṇaḥ punar āropito nipatati
BhP_05.26.028/1 yas tv iha vai vipro rājanyo vaiśyo vā soma-pīthas tat-kalatraṃ vā surāṃ vrata-stho 'pi vā pibati pramādatas teṣāṃ nirayaṃ nītānām urasi padākramyāsye vahninā dravamāṇaṃ kārṣṇāyasaṃ niṣiñcanti
BhP_05.26.029/1 atha ca yas tv iha vā ātma-sambhāvanena svayam adhamo janma-tapo-vidyācāra-varṇāśramavato varīyaso na bahu manyeta sa mṛtaka eva mṛtvā kṣārakardame niraye 'vāk-śirā nipātito durantā yātanā hy aśnute
BhP_05.26.030/1 ye tv iha vai puruṣāḥ puruṣa-medhena yajante yāś ca striyo nṛ-paśūn khādanti tāṃś ca te paśava iva nihatā yama-sadane yātayanto rakṣo-gaṇāḥ saunikā iva svadhitināvadāyāsṛk pibanti nṛtyanti ca gāyanti ca hṛṣyamāṇā yatheha puruṣādāḥ
BhP_05.26.031/1 ye tv iha vā anāgaso 'raṇye grāme vā vaiśrambhakair upasṛtān upaviśrambhayya jijīviṣūn śūla-sūtrādiṣūpaprotān krīḍanakatayā yātayanti te 'pi ca pretya yama-yātanāsu śūlādiṣu protātmānaḥ kṣut-tṛḍbhyāṃ cābhihatāḥ kaṅka-vaṭādibhiś cetas tatas tigma-tuṇḍair āhanyamānā ātma-śamalaṃ smaranti
BhP_05.26.032/1 ye tv iha vai bhūtāny udvejayanti narā ulbaṇa-svabhāvā yathā dandaśūkās te 'pi pretya narake dandaśūkākhye nipatanti yatra nṛpa dandaśūkāḥ pañca-mukhāḥ sapta-mukhā upasṛtya grasanti yathā bileśayān
BhP_05.26.033/1 ye tv iha vā andhāvaṭa-kusūla-guhādiṣu bhūtāni nirundhanti tathāmutra teṣv evopaveśya sagareṇa vahninā dhūmena nirundhanti
BhP_05.26.034/1 yas tv iha vā atithīn abhyāgatān vā gṛha-patir asakṛd upagata-manyur didhakṣur iva pāpena cakṣuṣā nirīkṣate tasya cāpi niraye pāpa-dṛṣṭer akṣiṇī vajra-tuṇḍā gṛdhrāḥ kaṅka-kāka-vaṭādayaḥ prasahyoru-balād utpāṭayanti
BhP_05.26.035/1 yas tv iha vā āḍhyābhimatir ahaṅkṛtis tiryak-prekṣaṇaḥ sarvato 'bhiviśaṅkī artha-vyaya-nāśa-cintayā pariśuṣyamāṇa-hṛdaya-vadano nirvṛtim anavagato graha ivārtham abhirakṣati sa cāpi pretya tad-utpādanotkarṣaṇa-saṃrakṣaṇa-śamala-grahaḥ sūcīmukhe narake nipatati yatra ha vitta-grahaṃ pāpa-puruṣaṃ dharmarāja-puruṣā vāyakā iva sarvato 'ṅgeṣu sūtraiḥ parivayanti
BhP_05.26.036/1 evaṃ-vidhā narakā yamālaye santi śataśaḥ sahasraśas teṣu sarveṣu ca sarva evādharma-vartino ye kecid ihoditā anuditāś cāvani-pate paryāyeṇa viśanti tathaiva dharmānuvartina itaratra iha tu punar-bhave ta ubhaya-śeṣābhyāṃ niviśanti
BhP_05.26.037/1 nivṛtti-lakṣaṇa-mārga ādāv eva vyākhyātaḥ etāvān evāṇḍa-kośo yaś caturdaśadhā purāṇeṣu vikalpita upagīyate yat tad bhagavato nārāyaṇasya sākṣān mahā-puruṣasya sthaviṣṭhaṃ rūpam ātmamāyā-guṇamayam anuvarṇitam ādṛtaḥ paṭhati śṛṇoti śrāvayati sa upageyaṃ bhagavataḥ paramātmano 'grāhyam api śraddhā-bhakti-viśuddha-buddhir veda
BhP_05.26.038/1 śrutvā sthūlaṃ tathā sūkṣmaṃ rūpaṃ bhagavato yatiḥ
BhP_05.26.038/2 sthūle nirjitam ātmānaṃ śanaiḥ sūkṣmaṃ dhiyā nayed iti
BhP_05.26.039/1 bhū-dvīpa-varṣa-sarid-adri-nabhaḥ-samudra-
BhP_05.26.039/2 pātāla-diṅ-naraka-bhāgaṇa-loka-saṃsthā
BhP_05.26.039/3 gītā mayā tava nṛpādbhutam īśvarasya
BhP_05.26.039/4 sthūlaṃ vapuḥ sakala-jīva-nikāya-dhāma