Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_05.01.001/0 राजोवाच BhP_05.01.001/1 प्रियव्रतो भागवताअत्मारामः कथं मुने BhP_05.01.001/2 गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः BhP_05.01.002/1 न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ BhP_05.01.002/2 गृहेष्व् अभिनिवेशो ऽयं पुंसां भवितुम् अर्हति BhP_05.01.003/1 महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः BhP_05.01.003/2 छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः BhP_05.01.004/1 संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु BhP_05.01.004/2 सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता BhP_05.01.005/0 श्री-शुक उवाच BhP_05.01.005/1 bìham उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति BhP_05.01.006/1 यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो नारदस्य caraïopasevayäjasÃvagata-परमार्थ-सतत्त्वो ब्रह्म-सत्रेण दीक्षिष्यमाणो ऽवनि-तल-परिपालनायाम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण आत्मनो ऽन्यस्माद् असतो ऽपि पराभवम् अन्वीक्षमाणः BhP_05.01.007/1 अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनाद् अवततार BhP_05.01.008/1 स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प BhP_05.01.009/1 तत्र ह वा एनं देवर्षिर् हंस-यानेन पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् avahitäjalir उपतस्थे BhP_05.01.010/1 भगवान् अपि भारत तद्-उपनीतार्हणः सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच BhP_05.01.011/0 श्री-भगवान् उवाच BhP_05.01.011/1 निबोध तातेदम् ऋतं ब्रवीमि मासूयितुं देवम् अर्हस्य् अप्रमेयम् BhP_05.01.011/2 वयं भवस् ते तत एष महर्षिर् वहाम सर्वे विवशा यस्य दिष्टम् BhP_05.01.012/1 न तस्य कश्चित् तपसा विद्यया वा न योग-वीर्येण मनीषया वा BhP_05.01.012/2 नैवार्थ-धर्मैः परतः स्वतो वा कृतं विहन्तुं तनु-भृद् विभूयात् BhP_05.01.013/1 भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय BhP_05.01.013/2 सुखाय दुःखाय च देह-योगम् अव्यक्त-दिष्टं जनताङ्ग धत्ते BhP_05.01.014/1 यद्-वाचि तन्त्यां गुण-कर्म-दामभिः सुदुस्तरैर् वत्स वयं सुयोजिताः BhP_05.01.014/2 सर्वे वहामो बलिम् ईश्वराय प्रोता नसीव द्वि-पदे चतुष्-पदः BhP_05.01.015/1 ईशाभिसृष्टं ह्य् अवरुन्ध्महे ऽङ्ग दुःखं सुखं वा गुण-कर्म-सङ्गात् BhP_05.01.015/2 आस्थाय तत् तद् यद् अयुङ्क्त नाथश् चक्षुष्मतान्धा इव नीयमानाः BhP_05.01.016/1 मुक्तो ऽपि तावद् बिभृयात् स्व-देहम् आरब्धम् अश्नन्न् अभिमान-शून्यः BhP_05.01.016/2 यथानुभूतं प्रतियात-निद्रः किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते BhP_05.01.017/1 भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सह-षट्-सपत्नः BhP_05.01.017/2 जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् BhP_05.01.018/1 यः ष सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् BhP_05.01.018/2 अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् BhP_05.01.019/1 त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश- दुर्गाश्रितो निर्जित-षट्-सपत्नः BhP_05.01.019/2 भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्त-सङ्गः प्रकृतिं भजस्व BhP_05.01.020/0 श्री-शुक उवाच BhP_05.01.020/1 इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो bìham इति सबहु-मानम् उवाह BhP_05.01.021/1 भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्-मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत् BhP_05.01.022/1 मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः सुरर्षि-वरानुमतेनात्मजम् अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम BhP_05.01.023/1 इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारो ऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयो ऽवदातो ऽपि मान-वर्धनो महतां महीतलम् अनुशशास BhP_05.01.024/1 अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम BhP_05.01.025/1 आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः BhP_05.01.026/1 एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन् BhP_05.01.027/1 तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः BhP_05.01.028/1 अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः BhP_05.01.029/1 एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-yugalÃpŬita-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-vrŬÃ-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे BhP_05.01.030/1 यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः BhP_05.01.031/1 ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः BhP_05.01.032/1 जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपकॢप्ताः BhP_05.01.033/1 दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता BhP_05.01.034/1 नैवं-विधः पुरुष-कार उरुक्रमस्य BhP_05.01.034/2 पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् BhP_05.01.034/3 चित्रं विदूर-विगतः सकृद् आददीत BhP_05.01.034/4 यन्-नामधेयम् अधुना स जहाति बन्धम् BhP_05.01.035/1 स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह BhP_05.01.036/1 अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितो ऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार BhP_05.01.037/1 पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार BhP_05.01.038/0 तस्य ह वा एते श्लोकाः BhP_05.01.038/1 प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् BhP_05.01.038/2 यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् BhP_05.01.039/1 भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः BhP_05.01.039/2 सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः BhP_05.01.040/1 भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् BhP_05.01.040/2 यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः BhP_05.01.001/0 श्री-शुक उवाच BhP_05.02.001/1 एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपउकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत् BhP_05.02.002/1 स च कदाचित् पितृलोक-कामः सुर-वर-vanitÃkrŬÃcala-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्म इकाग्र्येण तपस्व्य् आराधयां बभूव BhP_05.02.003/1 तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस BhP_05.02.004/1 सा च तद्-आश्रमोपवनम् अति-रमणीयं विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-latÃrƬha-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम BhP_05.02.005/1 तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट BhP_05.02.006/1 ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-vrŬÃ-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-bhëaïÃmoda-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच BhP_05.02.007/1 का त्वं चिकीर्षसि च किं मुनि-वर्य शैले BhP_05.02.007/2 मायासि कापि भगवत्-पर-देवतायाः BhP_05.02.007/3 विज्ये बिभर्षि धनुषी सुहृद्-आत्मनो ऽर्थे BhP_05.02.007/4 किं वा मृगान् मृगयसे विपिने प्रमत्तान् BhP_05.02.008/1 बाणाव् इमौ भगवतः शत-पत्र-पत्रौ BhP_05.02.008/2 शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ BhP_05.02.008/3 कस्मै युयुङ्क्षसि वने विचरन् न विद्मः BhP_05.02.008/4 क्षेमाय नो जड-धियां तव विक्रमो ऽस्तु BhP_05.02.009/1 शिष्या इमे भगवतः परितः पठन्ति BhP_05.02.009/2 गायन्ति साम सरहस्यम् अजस्रम् ईशम् BhP_05.02.009/3 युष्मच्-छिखा-विलुलिताः सुमनो ऽभिवृष्टीः BhP_05.02.009/4 सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः BhP_05.02.010/1 वाचं परं चरण-पञ्जर-तित्तिरीणां BhP_05.02.010/2 ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् BhP_05.02.010/3 लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे BhP_05.02.010/4 यस्याम् अलात-परिधिः क्व च वल्कलं ते BhP_05.02.011/1 किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते BhP_05.02.011/2 मध्ये कृशो वहसि यत्र दृशिः श्रिता मे BhP_05.02.011/3 पङ्को ऽरुणः सुरभिर् आत्म-विषाण ईदृग् BhP_05.02.011/4 येनाश्रमं सुभग मे सुरभी-करोषि BhP_05.02.012/1 लोकं प्रदर्शय सुहृत्तम तावकं मे BhP_05.02.012/2 यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ BhP_05.02.012/3 अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति BhP_05.02.012/4 बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे BhP_05.02.013/1 का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति BhP_05.02.013/2 विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ BhP_05.02.013/3 उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर् BhP_05.02.013/4 आसन्न-भृङ्ग-निकरं सर इन् मुखं ते BhP_05.02.014/1 यो ऽसौ त्वया कर-सरोज-हतः पतङ्गो BhP_05.02.014/2 दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे BhP_05.02.014/3 मुक्तं न ते स्मरसि वक्र-जटा-वरूथं BhP_05.02.014/4 कष्टो ऽनिलो हरति लम्पट एष नीवीम् BhP_05.02.015/1 रूपं तपोधन तपश् चरतां तपोघ्नं BhP_05.02.015/2 ह्य् एतत् तु केन तपसा भवतोपलब्धम् BhP_05.02.015/3 चर्तुं तपो ऽर्हसि मया सह मित्र मह्यं BhP_05.02.015/4 किं वा प्रसीदति स वै भव-भावनो मे BhP_05.02.016/1 न त्वां त्यजामि दयितं द्विज-देव-दत्तं BhP_05.02.016/2 यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् BhP_05.02.016/3 मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते BhP_05.02.016/4 चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः BhP_05.02.017/0 श्री-शुक उवाच BhP_05.02.017/1 इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया paribhëayà तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस BhP_05.02.018/1 सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे BhP_05.02.019/1 तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत् BhP_05.02.020/1 सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे BhP_05.02.021/1 आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः BhP_05.02.022/1 आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते BhP_05.02.023/1 सम्परेते पितरि नव भ्रातरो मेरु-दुहित्-r मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन् BhP_05.03.001/0 श्री-शुक उवाच BhP_05.03.001/1 नाभिर् अपत्य-कामो ऽप्रजया मेरुदेव्या भगवन्तं यज्ञ-पुरुषम् अवहितात्मायजत BhP_05.03.002/1 तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्रर्त्विग्-दक्षिणा-विधान-योगोपपत्त्या दुरधिगमो ऽपि भगवान् भागवत-वात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निज-जनाभिप्रेतार्थ-विधित्सया गृहीत-हृदयो हृदयङ्गमं मनो-नयनानन्दनावयवाभिरामम् आविश्चकार BhP_05.03.003/1 अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं कपिश-कौशेयाम्बर-धरम् उरसि विलसच्-छ्रीवत्स-ललामं दरवर-वनरुह-वन-मालाच्छूर्य्-अमृत-मणि-गदादिभिर् उपलक्षितं स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटि-सूत्र-हार-केयूर-नूपुराद्य्-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृह-पतयो ऽधना इवोत्तम-धनम् उपलभ्य सबहु-मानम् अर्हणेनावनत-शीर्षाण उपतस्थुः BhP_05.03.004/0 ऋत्विज ऊचुः BhP_05.03.004/1 अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्-उपशिक्षितं को ऽर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिर् अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोर् अर्वाक्तनाभिर् नाम-रूपाकृतिभी रूप-निरूपणम् सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गणैक-देश-कथनाद् ऋते BhP_05.03.005/1 परिजनानुराग-विरचित-शबल-संशब्द-सलिल-सित-किसलय-तुलसिका-दूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि BhP_05.03.006/1 अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम् इहोपलभामहे BhP_05.03.007/1 आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधन-मात्रं भवितुम् अर्हति BhP_05.03.008/1 तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः BhP_05.03.009/1 अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरदर्षभो भवान् निज-पुरुषेक्षण-विषय आसीत् BhP_05.03.010/1 असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनो ऽसि BhP_05.03.011/1 अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण-दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु BhP_05.03.012/1 किञ्चायं राजर्षिर् अपत्य-कामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययो धनदम् इवाधनः फलीकरणम् BhP_05.03.013/1 को वा इह ते ऽपराजितो ऽपराजितया माययानवसित-पदव्यानावृत-मतिर् विषय-विष-रयानावृत-प्रकृतिर् अनुपासित-महच्-चरणः BhP_05.03.014/1 यद् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतस् तत्रार्थ-धियां मन्दानां नस् तद् यद् देव-हेलनं देव-देवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम् BhP_05.03.015/0 श्री-शुक उवाच BhP_05.03.015/1 इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्ष-धराभिवादिताभिवन्दित-चरणः सदयम् इदम् आह BhP_05.03.016/0 श्री-भगवान् उवाच BhP_05.03.016/1 अहो बताहम् ऋषयो भवद्भिर् अवितथ-गीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्म-वादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विज-देव-कुलम् BhP_05.03.017/1 तत आग्नीध्रीये ऽंश-कलयावतरिष्याम्य् आत्म-तुल्यम् अनुपलभमानः BhP_05.03.018/0 श्री-शुक उवाच BhP_05.03.018/1 इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधायान्तर्दधे भगवान् BhP_05.04.001/0 श्री-शुक उवाच BhP_05.04.001/1 अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः BhP_05.04.002/1 तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार BhP_05.04.003/1 यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत् BhP_05.04.004/1 नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः BhP_05.04.005/1 विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप BhP_05.04.006/0 यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति---- BhP_05.04.006/1 को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् BhP_05.04.006/2 अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा BhP_05.04.007/1 ब्रह्मण्यो ऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः BhP_05.04.007/2 यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा BhP_05.04.008/1 अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस BhP_05.04.009/1 येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति BhP_05.04.010/1 तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः BhP_05.04.011/1 कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः BhP_05.04.011/2 आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः BhP_05.04.012/1 इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः BhP_05.04.013/1 यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः BhP_05.04.014/1 भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् BhP_05.04.015/1 यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः BhP_05.04.016/1 यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास BhP_05.04.017/1 द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज BhP_05.04.018/1 भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो vächaty अविद्यमानम् इवात्मनो ऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण BhP_05.04.019/1 स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच BhP_05.05.001/0 ऋषभ उवाच BhP_05.05.001/1 नायं देहो देह-भाजां नृलोके कष्टान् कामान् अर्हते विड्-भुजां ये BhP_05.05.001/2 तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम् BhP_05.05.002/1 महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् BhP_05.05.002/2 महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये BhP_05.05.003/1 ये वा मयीशे कृत-सौहृदार्था जनेषु देहम्भर-वार्तिकेषु BhP_05.05.003/2 गृहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता यावद्-अर्थाश् च लोके BhP_05.05.004/1 नूनं प्रमत्तः कुरुते विकर्म यद् इन्द्रिय-प्रीतय आपृणोति BhP_05.05.004/2 न साधु मन्ये यत आत्मनो ऽयम् असन्न् अपि क्लेशद आस देहः BhP_05.05.005/1 पराभवस् तावद् अबोध-जातो यावन् न जिज्ञासत आत्म-तत्त्वम् BhP_05.05.005/2 यावत् क्रियास् तावद् इदं मनो वै कर्मात्मकं येन शरीर-बन्धः BhP_05.05.006/1 एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्ययात्मन्य् उपधीयमाने BhP_05.05.006/2 प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् BhP_05.05.007/1 यदा न पश्यत्य् अयथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् BhP_05.05.007/2 गत-स्मृतिर् विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः BhP_05.05.008/1 पुंसः स्त्रिया मिथुनी-भावम् एतं तयोर् मिथो हृदय-ग्रन्थिम् आहुः BhP_05.05.008/2 अतो गृह-क्षेत्र-सुताप्त-वित्तैर् जनस्य मोहो ऽयम् अहं ममेति BhP_05.05.009/1 यदा मनो-हृदय-ग्रन्थिर् अस्य कर्मानुबद्धो दृढ आश्लथेत BhP_05.05.009/2 तदा जनः सम्परिवर्तते ऽस्माद् मुक्तः परं यात्य् अतिहाय हेतुम् BhP_05.05.010/1 हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च BhP_05.05.010/2 सर्वत्र जन्तोर् व्यसनावगत्या जिज्ञासया तपसेहा-निवृत्त्या BhP_05.05.011/1 मत्-कर्मभिर् मत्-कथया च नित्यं मद्-देव-सङ्गाद् गुण-कीर्तनान् मे BhP_05.05.011/2 निर्वैर-साम्योपशमेन पुत्रा जिहासया देह-गेहात्म-बुद्धेः BhP_05.05.012/1 अध्यात्म-योगेन विविक्त-सेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् BhP_05.05.012/2 सच्-छ्रद्धया ब्रह्मचर्येण शश्वद् असम्प्रमादेन यमेन वाचाम् BhP_05.05.013/1 सर्वत्र मद्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन BhP_05.05.013/2 योगेन धृत्य्-उद्यम-सत्त्व-युक्तो लिङ्गं व्यपोहेत् कुशलो ऽहम्-आख्यम् BhP_05.05.014/1 कर्माशयं हृदय-ग्रन्थि-बन्धम् अविद्ययासादितम् अप्रमत्तः BhP_05.05.014/2 अनेन योगेन यथोपदेशं सम्यग् व्यपोह्योपरमेत योगात् BhP_05.05.015/1 पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा मल्-लोक-कामो मद्-अनुग्रहार्थः BhP_05.05.015/2 इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान् न योजयेत् कर्मसु कर्म-mƬhÃn BhP_05.05.015/3 कं योजयन् मनुजो ऽर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते BhP_05.05.016/1 लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् यो ऽर्थान् समीहेत निकाम-कामः BhP_05.05.016/2 अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद mƬha÷ BhP_05.05.017/1 कस् तं स्वयं तद्-अभिज्ञो विपश्चिद् अविद्यायाम् अन्तरे वर्तमानम् BhP_05.05.017/2 दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं प्रयोजयेद् उत्पथगं यथान्धम् BhP_05.05.018/1 गुरुर् न स स्यात् स्व-जनो न स स्यात् पिता न स स्याज् जननी न सा स्यात् BhP_05.05.018/2 दैवं न तत् स्यान् न पतिश् च स स्यान् न मोचयेद् यः समुपेत-मृत्युम् BhP_05.05.019/1 इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः BhP_05.05.019/2 पृष्ठे कृतो मे यद् अधर्म आराद् अतो हि माम् ऋषभं प्राहुर् आर्याः BhP_05.05.020/1 तस्माद् भवन्तो हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम् BhP_05.05.020/2 अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तद् भरणं प्रजानाम् BhP_05.05.021/1 भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास् तेषु सबोध-निष्ठाः BhP_05.05.021/2 ततो मनुष्याः प्रमथास् ततो ऽपि गन्धर्व-सिद्धा विबुधानुगा ये BhP_05.05.022/1 देवासुरेभ्यो मघवत्-प्रधाना दक्षादयो ब्रह्म-सुतास् तु तेषाम् BhP_05.05.022/2 भवः परः सो ऽथ विरिञ्च-वीर्यः स मत्-परो ऽहं द्विज-देव-देवः BhP_05.05.023/1 न ब्राह्मणैस् तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु BhP_05.05.023/2 यस्मिन् नृभिः प्रहुतं श्रद्धयाहम् अश्नामि कामं न तथाग्नि-होत्रे BhP_05.05.024/1 धृता तनूर् उशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् BhP_05.05.024/2 शमो दमः सत्यम् अनुग्रहश् च तपस् तितिक्षानुभवश् च यत्र BhP_05.05.025/1 मत्तो ऽप्य् अनन्तात् परतः परस्मात् स्वर्गापवर्गाधिपतेर् न किञ्चित् BhP_05.05.025/2 येषां किम् उ स्याद् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम् BhP_05.05.026/1 सर्वाणि मद्-धिष्ण्यतया भवद्भिश् चराणि भूतानि सुता ध्रुवाणि BhP_05.05.026/2 सम्भावितव्यानि पदे पदे वो विविक्त-दृग्भिस् तद् उ हार्हणं मे BhP_05.05.027/1 मनो-वचो-दृक्-करणेहितस्य साक्षात्-कृतं मे परिबर्हणं हि BhP_05.05.027/2 विना पुमान् येन महा-विमोहात् कृतान्त-पाशान् न विमोक्तुम् ईशेत् BhP_05.05.028/0 श्री-शुक उवाच BhP_05.05.028/1 एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज BhP_05.05.029/1 जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषो 'bhibhëyamÃïo ऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव BhP_05.05.030/1 तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-tìanÃvamehana-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम BhP_05.05.031/1 अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो vigƬha-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारो ऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत BhP_05.05.032/1 यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः BhP_05.05.033/1 तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार BhP_05.05.034/1 एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म BhP_05.05.035/1 इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभो ऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनो ऽव्यवधानानन्त-रोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-परकाय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि näjasà नृप हृदयेनाभ्यनन्दत् BhP_05.06.001/0 राजोवाच BhP_05.06.001/1 न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि BhP_05.06.002/0 ऋषिर् उवाच BhP_05.06.002/1 सत्यम् उक्तं किन्त्व् इह वा एके न मनसो ऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते BhP_05.06.003/0 तथा चोक्तम् BhP_05.06.003/1 न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते BhP_05.06.003/2 यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् BhP_05.06.004/1 नित्यं ददाति कामस्य च्छिद्रं तम् अनु ये ऽरयः BhP_05.06.004/2 योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली BhP_05.06.005/1 कामो मन्युर् मदो लोभः शोक-मोह-भयादयः BhP_05.06.005/2 कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः BhP_05.06.006/1 अथैवम् अखिल-लोक-पाल-ललामो ऽपि विलक्षणैर् जडवद् अवधूत-वेष-bhëÃ-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम BhP_05.06.007/1 तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजो ऽसंवीत एव विचचार BhP_05.06.008/1 अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह BhP_05.06.009/1 यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते BhP_05.06.010/1 येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति BhP_05.06.011/1 ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति BhP_05.06.012/1 अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः BhP_05.06.013/0 तस्यानुगुणान् श्लोकान् गायन्ति---- BhP_05.06.013/1 अहो भुवः सप्त-समुद्रवत्या द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् BhP_05.06.013/2 गायन्ति यत्रत्य-जना मुरारेः कर्माणि भद्राण्य् अवतारवन्ति BhP_05.06.014/1 अहो नु वंशो यशसावदातः प्रइयव्रतो यत्र पुमान् पुराणः BhP_05.06.014/2 कृतावतारः पुरुषः स आद्यश् चचार धर्मं यद् अकर्म-हेतुम् BhP_05.06.015/1 को न्व् अस्य këÂhÃm अपरो ऽनुगच्छेन् मनो-रथेनाप्य् अभवस्य योगी BhP_05.06.015/2 यो योग-मायाः स्पृहयत्य् उदस्ता ह्य् असत्तया येन कृत-प्रयत्नाः BhP_05.06.016/1 इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते BhP_05.06.017/1 यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः BhP_05.06.018/1 राजन् पतिर् गुरुर् अलं भवतां यदूनां BhP_05.06.018/2 दैवं प्रियः कुल-पतिः क्व च किङ्करो वः BhP_05.06.018/3 अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो BhP_05.06.018/4 मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् BhP_05.06.019/1 नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः BhP_05.06.019/2 श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः BhP_05.06.019/3 लोकस्य यः करुणयाभयम् आत्म-लोकम् BhP_05.06.019/4 आख्यान् नमो भगवते ऋषभाय तस्मै BhP_05.07.001/0 श्री-शुक उवाच BhP_05.07.001/1 भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे BhP_05.07.002/1 तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं rëÂrabh­taæ सुदर्शनम् आवरणं धूम्रकेतुम् इति BhP_05.07.003/1 अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति BhP_05.07.004/1 स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत् BhP_05.07.005/1 ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना BhP_05.07.006/1 सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत् BhP_05.07.007/1 एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत BhP_05.07.008/1 एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरो ऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज BhP_05.07.009/1 यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण BhP_05.07.010/1 यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति BhP_05.07.011/1 तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-vi«ayÃbhilëa उपभृतोपशमः परां निर्वृतिम् अवाप BhP_05.07.012/1 तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-bëpa-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-hradÃvagìha-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार BhP_05.07.013/1 इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्य-मण्डले ऽभ्युपतिष्ठन्न् एतद् उ होवाच BhP_05.07.014/1 परो-रजः सवितुर् जात-वेदो देवस्य भर्गो मनसेदं जजान BhP_05.07.014/2 सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः BhP_05.08.001/0 श्री-शुक उवाच BhP_05.08.001/1 एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश BhP_05.08.002/1 तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम BhP_05.08.003/1 तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत् BhP_05.08.004/1 तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम BhP_05.08.005/1 तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात BhP_05.08.006/1 तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना kasyäcid दर्यां कृष्ण-सारसती निपपाताथ च ममार BhP_05.08.007/1 तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत् BhP_05.08.008/1 तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन् BhP_05.08.009/1 अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यउथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा BhP_05.08.010/1 नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते BhP_05.08.011/1 इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत् BhP_05.08.012/1 कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति BhP_05.08.013/1 पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप BhP_05.08.014/1 क्रियायां निर्वर्त्यमानायाम् अन्तराले ऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति BhP_05.08.015/1 अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच BhP_05.08.016/1 अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतो ऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति BhP_05.08.017/1 अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्ष्यामि BhP_05.08.018/1 अपि च न वृकः साला-वृको ऽन्यतमो वा नैक-चर एक-चरो वा भक्षयति BhP_05.08.019/1 निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति BhP_05.08.020/1 अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन् BhP_05.08.021/1 क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति BhP_05.08.022/1 आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते BhP_05.08.023/1 किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति BhP_05.08.024/1 अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति BhP_05.08.025/1 किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च BhP_05.08.026/1 एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत BhP_05.08.027/1 तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप BhP_05.08.028/1 तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह BhP_05.08.029/1 अहो कष्टं भ्रष्टो ऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव BhP_05.08.030/1 इत्य् एवं nigƬha-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम BhP_05.08.031/1 तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्-ससर्ज BhP_05.09.001/0 श्री-शुक उवाच BhP_05.09.001/1 अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः BhP_05.09.002/1 तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयाम् आस लोकस्य BhP_05.09.003/1 तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति BhP_05.09.004/1 स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस BhP_05.09.005/1 एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः BhP_05.09.006/1 अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात् BhP_05.09.007/1 पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त BhP_05.09.008/1 स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् abhibhëyamÃïo यदा तद्-अनुरूपाणि prabhëate कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः BhP_05.09.010/1 शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महामणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार BhP_05.09.011/1 यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-kulmëa-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति BhP_05.09.012/1 अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः BhP_05.09.013/1 तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन् BhP_05.09.014/1 अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित् a-वदनाः BhP_05.09.015/1 अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयाम् आसुः BhP_05.09.016/1 अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे BhP_05.09.017/1 इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली BhP_05.09.018/1 भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयाति-पान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया BhP_05.09.019/1 एवम् एव खलु महद्-अभिचाराति-क्रमः कार्त्स्न्येनात्मने फलति BhP_05.09.020/1 न वा एतद् विष्णुदत्त महद्-अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतिते ऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम् BhP_05.10.001/0 श्री-शुक उवाच BhP_05.10.001/1 अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्-कुल-पतिना शिबिका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्ध एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः BhP_05.10.002/1 यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता पुरुष-गतिस् तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति BhP_05.10.003/1 अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः BhP_05.10.004/1 न वयं नर-देव प्रमत्ता भवन्-नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तो ऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति BhP_05.10.005/1 सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धो ऽपि निसर्गेण बलात् कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह BhP_05.10.006/1 अहो कष्टं भ्रातर् व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धो ऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरे ऽवस्तुनि संस्थान-विशेषे ऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह BhP_05.10.007/1 अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति BhP_05.10.008/1 एवं बह्व् अबद्धम् अपि bhëamÃïaæ नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नाति-व्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह BhP_05.10.009/0 ब्राह्मण उवाच BhP_05.10.009/1 त्वयोदितं व्यक्तम् अविप्रलब्धं भर्तुः स मे स्याद् यदि वीर भारः BhP_05.10.009/2 गन्तुर् यदि स्याद् अधिगम्यम् अध्वा पीवेति राशौ न विदां प्रवादः BhP_05.10.010/1 स्थौल्यं कार्श्यं व्याधय आधयश् च क्षुत् तृड् भयं कलिर् इच्छा जरा च BhP_05.10.010/2 निद्रा रतिर् मन्युर् अहं मदः शुचो देहेन जातस्य हि मे न सन्ति BhP_05.10.011/1 जीवन्-मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् BhP_05.10.011/2 स्व-स्वाम्य-भावो ध्रुव Ŭya यत्र तर्ह्य् उच्यते ऽसौ विधिकृत्य-योगः BhP_05.10.012/1 विशेष-बुद्धेर् विवरं मनाक् च पश्याम यन् न व्यवहारतो ऽन्यत् BhP_05.10.012/2 क ईश्वरस् तत्र किम् ईशितव्यं तथापि राजन् करवाम किं ते BhP_05.10.013/1 उन्मत्त-मत्त-जडवत् स्व-संस्थां गतस्य मे वीर चिकित्सितेन BhP_05.10.013/2 अर्थः कियान् भवता शिक्षितेन स्तब्ध-प्रमत्तस्य च पिष्टपेषः BhP_05.10.014/0 श्री-शुक उवाच BhP_05.10.014/1 एतावद् अनुवाद-paribhëayà प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह BhP_05.10.015/1 स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद् धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच BhP_05.10.016/1 कस् त्वं nigƬhaÓ चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः BhP_05.10.016/2 कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः BhP_05.10.017/1 नाहं विशङ्के सुर-राज-वज्रान् न त्र्यक्ष-शूलान् न यमस्य दण्डात् BhP_05.10.017/2 नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच् छङ्के भृशं ब्रह्म-कुलावमानात् BhP_05.10.018/1 तद् ब्रूह्य् असङ्गो जडवन् nigƬha- विज्ञान-वीर्यो विचरस्य् अपारः BhP_05.10.018/2 वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् BhP_05.10.019/1 अहं च योगेश्वरम् आत्म-तत्त्व- विदां मुनीनां परमं गुरुं वै BhP_05.10.019/2 प्रष्टुं प्रवृत्तः किम् इहारणं तत् साक्षाद् धरिं ज्ञान-कलावतीर्णम् BhP_05.10.020/1 स वै भवा लोक-निरीक्षणार्थम् अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् BhP_05.10.020/2 योगेश्वराणां गतिम् अन्ध-बुद्धिः कथं विचक्षीत गृहानुबन्धः BhP_05.10.021/1 दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर् गन्तुर् भवतश् चानुमन्ये BhP_05.10.021/2 यथासतोदानयनाद्य्-अभावात् समूल इष्टो व्यवहार-मार्गः BhP_05.10.022/1 स्थाल्य्-अग्नि-तापात् पयसो ऽभितापस् तत्-तापतस् तण्डुल-गर्भ-रन्धिः BhP_05.10.022/2 देहेन्द्रियास्वाशय-सन्निकर्षात् तत्-संसृतिः पुरुषस्यानुरोधात् BhP_05.10.023/1 शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् BhP_05.10.023/2 स्व-धर्मम् आराधनम् अच्युतस्य यद् ईहमानो विजहात्य् अघौघम् BhP_05.10.024/1 तन् मे भवान् नर-देवाभिमान- मदेन तुच्छीकृत-सत्तमस्य BhP_05.10.024/2 कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सद्-अवध्यानम् अंहः BhP_05.10.025/1 न विक्रिया विश्व-सुहृत्-सखस्य साम्येन वीताभिमतेस् तवापि BhP_05.10.025/2 महद्-विमानात् स्व-कृताद् धि मादृङ् नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः BhP_05.11.001/0 ब्राह्मण उवाच BhP_05.11.001/1 अकोविदः कोविद-वाद-वादान् वदस्य् अथो नाति-विदां वरिष्ठः BhP_05.11.001/2 न सूरयो हि व्यवहारम् एनं तत्त्वावमर्शेन सहामनन्ति BhP_05.11.002/1 तथैव राजन्न् उरु-गार्हमेध- वितान-विद्योरु-विजृम्भितेषु BhP_05.11.002/2 न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धो नु चकास्ति साधुः BhP_05.11.003/1 न तस्य तत्त्व-ग्रहणाय साक्षाद् वरीयसीर् अपि वाचः समासन् BhP_05.11.003/2 स्वप्ने निरुक्त्या गृहमेधि-सौख्यं न यस्य हेयानुमितं स्वयं स्यात् BhP_05.11.004/1 यावन् मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् BhP_05.11.004/2 चेतोभिर् आकूतिभिर् आतनोति निरङ्कुशं कुशलं चेतरं वा BhP_05.11.005/1 स वासनात्मा विषयोपरक्तो गुण-प्रवाहो विकृतः षोडशात्मा BhP_05.11.005/2 बिभ्रत् पृथङ्-नामभि रूप-भेदम् अन्तर्-बहिष्ट्वं च पुरैस् तनोति BhP_05.11.006/1 दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलम् आव्यनक्ति BhP_05.11.006/2 आलिङ्ग्य माया-रचितान्तरात्मा स्व-देहिनं संसृति-चक्र-कूटः BhP_05.11.007/1 तावान् अयं व्यवहारः सदाविः क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः BhP_05.11.007/2 तस्मान् मनो लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य BhP_05.11.008/1 गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् BhP_05.11.008/2 यथा प्रदीपो घृत-वर्तिम् अश्नन् शिखाः सधूमा भजति ह्य् अन्यदा स्वम् BhP_05.11.008/3 पदं तथा गुण-कर्मानुबद्धं वृत्तीर् मनः श्रयते ऽन्यत्र तत्त्वम् BhP_05.11.009/1 एकादशासन् मनसो हि वृत्तय आकूतयः पञ्च धियो ऽभिमानः BhP_05.11.009/2 मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः BhP_05.11.010/1 गन्धाकृति-स्पर्श-रस-श्रवांसि विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः BhP_05.11.010/2 एकादशं स्वीकरणं ममेति शय्याम् अहं द्वादशम् एक आहुः BhP_05.11.011/1 द्रव्य-स्वभावाशय-कर्म-कालैर् एकादशामी मनसो विकाराः BhP_05.11.011/2 सहस्रशः शतशः कोटिशश् च क्षेत्रज्ञतो न मिथो न स्वतः स्युः BhP_05.11.012/1 क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य माया-रचितस्य नित्याः BhP_05.11.012/2 आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः BhP_05.11.013/1 क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः BhP_05.11.013/2 नारायणो भगवान् वासुदेवः स्व-माययात्मन्य् अवधीयमानः BhP_05.11.014/1 यथानिलः स्थावर-जङ्गमानाम् आत्म-स्वरूपेण निविष्ट ईशेत् BhP_05.11.014/2 एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः BhP_05.11.015/1 न यावद् एतां तनु-भृन् नरेन्द्र विधूय मायां वयुनोदयेन BhP_05.11.015/2 विमुक्त-सङ्गो जित-षट्-सपत्नो वेदात्म-तत्त्वं भ्रमतीह तावत् BhP_05.11.016/1 न यावद् एतन् मन आत्म-लिङ्गं संसार-तापावपनं जनस्य BhP_05.11.016/2 यच् छोक-मोहामय-राग-लोभ- वैरानुबन्धं ममतां विधत्ते BhP_05.11.017/1 भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम् उपेक्षयाध्येधितम् अप्रमत्तः BhP_05.11.017/2 गुरोर् हरेश् चरणोपासनास्त्रो जहि व्यलीकं स्वयम् आत्म-मोषम् BhP_05.12.001/0 रहूगण उवाच BhP_05.12.001/1 नमो नमः कारण-विग्रहाय स्वरूप-तुच्छीकृत-विग्रहाय BhP_05.12.001/2 नमो ऽवधूत द्विज-बन्धु-लिङ्ग- nigƬha-नित्यानुभवाय तुभ्यम् BhP_05.12.002/1 ज्वरामयार्तस्य यथागदं सत् निदाघ-दग्धस्य यथा हिमाम्भः BhP_05.12.002/2 कुदेह-मानाहि-विदष्ट-दृष्टेः ब्रह्मन् वचस् ते ऽमृतम् औषधं मे BhP_05.12.003/1 तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चाद् अधुना सुबोधम् BhP_05.12.003/2 अध्यात्म-योग-ग्रथितं तवोक्तम् आख्याहि कौतूहल-चेतसो मे BhP_05.12.004/1 यद् आह योगेश्वर दृश्यमानं क्रिया-फलं सद्-व्यवहार-मूलम् BhP_05.12.004/2 न ह्य् अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनो मे BhP_05.12.005/0 ब्राह्मण उवाच BhP_05.12.005/1 अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः BhP_05.12.005/2 तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा- जानूरु-मध्योर-शिरोधरांसाः BhP_05.12.006/1 अंसे ऽधि दार्वी शिबिका च यस्यां सौवीर-राजेत्य् अपदेश आस्ते BhP_05.12.006/2 यस्मिन् भवान् rƬha-निजाभिमानो राजास्मि सिन्धुष्व् इति दुर्मदान्धः BhP_05.12.007/1 शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान् विष्ट्या निगृह्णन् निरनुग्रहो ऽसि BhP_05.12.007/2 जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्ध-सभासु धृष्टः BhP_05.12.008/1 यदा क्षिताव् एव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् BhP_05.12.008/2 तन् नामतो ऽन्यद् व्यवहार-मूलं निरूप्यतां सत्-क्रिययानुमेयम् BhP_05.12.009/1 एवं निरुक्तं क्षिति-शब्द-वृत्तम् असन् निधानात् परमाणवो ये BhP_05.12.009/2 अविद्यया मनसा कल्पितास् ते येषां समूहेन कृतो विशेषः BhP_05.12.010/1 एवं कृशं स्थूलम् अणुर् बृहद् यद् असच् च सज् जीवम् अजीवम् अन्यत् BhP_05.12.010/2 द्रव्य-स्वभावाशय-काल-कर्म- नाम्नाजयावेहि कृतं द्वितीयम् BhP_05.12.011/1 ज्ञानं विशुद्धं परमार्थम् एकम् अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् BhP_05.12.011/2 प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं यद् वासुदेवं कवयो वदन्ति BhP_05.12.012/1 रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा BhP_05.12.012/2 न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-'भिषेकम् BhP_05.12.013/1 यत्रोत्तमश्लोक-गुणानुवादः प्रस्तूयते ग्राम्य-कथा-विघातः BhP_05.12.013/2 निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे BhP_05.12.014/1 अहं पुरा भरतो नाम राजा विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः BhP_05.12.014/2 आराधनं भगवत ईहमानो मृगो ऽभवं मृग-सङ्गाद् धतार्थः BhP_05.12.015/1 सा मां स्मृतिर् मृग-देहे ऽपि वीर कृष्णार्चन-प्रभवा नो जहाति BhP_05.12.015/2 अथो अहं जन-सङ्गाद् असङ्गो विशङ्कमानो ऽविवृतश् चरामि BhP_05.12.016/1 तस्मान् नरो ऽसङ्ग-सुसङ्ग-जात- ज्ञानासिनेहैव विवृक्ण-मोहः BhP_05.12.016/2 हरिं तद्-ईहा-कथन-श्रुताभ्यां लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः BhP_05.13.001/0 ब्राह्मण उवाच BhP_05.13.001/1 दुरत्यये ऽध्वन्य् अजया निवेशितो रजस्-तमः-सत्त्व-विभक्त-कर्मदृक् BhP_05.13.001/2 स एष सार्थो ऽर्थ-परः परिभ्रमन् भवाटवीं याति न शर्म विन्दति BhP_05.13.002/1 यस्याम् इमे षण् नर-देव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् BhP_05.13.002/2 गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तम् आविश्य यथोरणं वृकाः BhP_05.13.003/1 प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे कठोर-दंशैर् मशकैर् उपद्रुतः BhP_05.13.003/2 क्वचित् तु गन्धर्व-पुरं प्रपश्यति क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम् BhP_05.13.004/1 निवास-तोय-द्रविणात्म-बुद्धिस् ततस् ततो धावति भो अटव्याम् BhP_05.13.004/2 क्वचिच् च वात्योत्थित-पांसु-धूम्रा दिशो न जानाति रजस्-वलाक्षः BhP_05.13.005/1 अदृश्य-झिल्ली-स्वन-कर्ण-शूल उलूक-वाग्भिर् व्यथितान्तरात्मा BhP_05.13.005/2 अपुण्य-वृक्षान् श्रयते क्षुधार्दितो मरीचि-तोयान्य् अभिधावति क्वचित् BhP_05.13.006/1 क्वचिद् वितोयाः सरितो ऽभियाति परस्परं चालषते निरन्धः BhP_05.13.006/2 आसाद्य दावं क्वचिद् अग्नि-तप्तो निर्विद्यते क्व च यक्षैर् हृतासुः BhP_05.13.007/1 शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन्न् उपयाति कश्मलम् BhP_05.13.007/2 क्वचिच् च गन्धर्व-पुरं प्रविष्टः प्रमोदते निर्वृतवन् मुहूर्तम् BhP_05.13.008/1 चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर् नगारुरुक्षुर् विमना इवास्ते BhP_05.13.008/2 पदे पदे ऽभ्यन्तर-वह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय BhP_05.13.009/1 क्वचिन् निगीर्णो ऽजगराहिना जनो नावैति किञ्चिद् विपिने ऽपविद्धः BhP_05.13.009/2 दष्टः स्म शेते क्व च दन्द-शूकैर् अन्धो ऽन्ध-कूपे पतितस् तमिस्रे BhP_05.13.010/1 कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस् तन्-मक्षिकाभिर् व्यथितो विमानः BhP_05.13.010/2 तत्राति-कृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त्य् अथ तं ततो ऽन्ये BhP_05.13.011/1 क्वचिच् च शीतातप-वात-वर्ष- प्रतिक्रियां कर्तुम् अनीश आस्ते BhP_05.13.011/2 क्वचिन् मिथो विपणन् यच् च किञ्चिद् विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात् BhP_05.13.012/1 क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन् शय्यासन-स्थान-विहार-हीनः BhP_05.13.012/2 याचन् पराद् अप्रतिलब्ध-कामः पारक्य-दृष्टिर् लभते ऽवमानम् BhP_05.13.013/1 अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध- वैरानुबन्धो विवहन् मिथश् च BhP_05.13.013/2 अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त- बाधोपसर्गैर् विहरन् विपन्नः BhP_05.13.014/1 तांस् तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः BhP_05.13.014/2 आवर्तते ऽद्यापि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम् BhP_05.13.015/1 मनस्विनो निर्जित-दिग्-गजेन्द्रा ममेति सर्वे भुवि बद्ध-वैराः BhP_05.13.015/2 मृधे शयीरन् न तु तद् व्रजन्ति यन् न्यस्त-दण्डो गत-वैरो ऽभियाति BhP_05.13.016/1 प्रसज्जति क्वापि लता-भुजाश्रयस् तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः BhP_05.13.016/2 क्वचित् कदाचिद् धरि-चक्रतस् त्रसन् सख्यं विधत्ते बक-कङ्क-गृध्रैः BhP_05.13.017/1 तैर् वञ्चितो हंस-कुलं समाविशन्न् अरोचयन् शीलम् उपैति वानरान् BhP_05.13.017/2 तज्-जाति-रासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षण-विस्मृतावधिः BhP_05.13.018/1 द्रुमेषु रंस्यन् सुत-दार-वत्सलो व्यवाय-दीनो विवशः स्व-बन्धने BhP_05.13.018/2 क्वचित् प्रमादाद् गिरि-कन्दरे पतन् वल्लीं गृहीत्वा गज-भीत आस्थितः BhP_05.13.019/1 अतः कथञ्चित् स विमुक्त आपदः पुनश् च सार्थं प्रविशत्य् अरिन्दम BhP_05.13.019/2 अध्वन्य् अमुष्मिन्न् अजया निवेशितो भ्रमञ् जनो ऽद्यापि न वेद कश्चन BhP_05.13.020/1 रहूगण त्वम् अपि ह्य् अध्वनो ऽस्य सन्न्यस्त-दण्डः कृत-भूत-मैत्रः BhP_05.13.020/2 असज्-जितात्मा हरि-सेवया शितं ज्ञानासिम् आदाय तराति-पारम् BhP_05.13.021/0 राजोवाच BhP_05.13.021/1 अहो नृ-जन्माखिल-जन्म-शोभनं किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् BhP_05.13.021/2 न यद् धृषीकेश-यशः-कृतात्मनां महात्मनां वः प्रचुरः समागमः BhP_05.13.022/1 न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर् हतांहसो भक्तिर् अधोक्षजे ऽमला BhP_05.13.022/2 मौहूर्तिकाद् यस्य समागमाच् च मे दुस्तर्क-मूलो ऽपहतो ऽविवेकः BhP_05.13.023/1 नमो महद्भ्यो ऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः BhP_05.13.023/2 ये ब्राह्मणा गाम् अवधूत-लिङ्गाश् चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् BhP_05.13.024/0 श्री-शुक उवाच BhP_05.13.024/1 इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार BhP_05.13.025/1 सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज एवं हि नृप भगवद्-आश्रिताश्रितानुभावः BhP_05.13.026/0 राजोवाच BhP_05.13.026/1 यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-vi«ayonäjasÃvyutpanna-लोक-समधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति BhP_05.14.001/0 स होवाच BhP_05.14.001/1 स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमे ऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोको ऽयं यथा वणिक्-सार्थो ऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे BhP_05.14.002/1 यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो यो ऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति BhP_05.14.003/1 अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतो ऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतो ऽपि हरन्ति BhP_05.14.004/1 यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः BhP_05.14.005/1 तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानो ऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति BhP_05.14.006/1 तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः BhP_05.14.007/1 क्वचिच् चाशेष-दोष-निषदनं पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम् BhP_05.14.008/1 अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति BhP_05.14.009/1 क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षो ऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति BhP_05.14.010/1 क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति BhP_05.14.011/1 क्वचिद् उलूक-झिल्ली-स्वनवद् अति-परुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनाति-व्यथित-कर्ण-मूल-हृदयः BhP_05.14.012/1 स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति BhP_05.14.013/1 एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतो ऽपि दुःखदं पाखण्डम् अभियाति BhP_05.14.014/1 यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति BhP_05.14.015/1 क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति BhP_05.14.016/1 क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते BhP_05.14.017/1 कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति BhP_05.14.018/1 क्वचिद् गृहाश्रम-कर्म-चोदनाति-भर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति BhP_05.14.019/1 क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति BhP_05.14.020/1 स एव पुनर् निद्राजगर-गृहीतो ऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः BhP_05.14.021/1 कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानो ऽन्ध-कूपे ऽन्धवत् पतति BhP_05.14.022/1 कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये BhP_05.14.023/1 अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति BhP_05.14.024/1 मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः BhP_05.14.025/1 क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणे ऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते BhP_05.14.026/1 क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात् BhP_05.14.027/1 अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः BhP_05.14.028/1 क्वापि देव-मायया स्त्रिया भुज-latopagƬha÷ प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-bhëitÃvaloka-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारे ऽन्धे तमसि प्रहिणोति BhP_05.14.029/1 कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते BhP_05.14.030/1 यदा पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारे ऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः BhP_05.14.031/1 तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः BhP_05.14.032/1 क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः BhP_05.14.033/1 एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये BhP_05.14.034/1 क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणे ऽकल्पो दुरन्त-विषय-विषण्ण आस्ते BhP_05.14.035/1 क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन BhP_05.14.036/1 क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादाने ऽवसित-मतिस् ततस् ततो ऽवमानादीनि जनाद् अभिलभते BhP_05.14.037/1 एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धो ऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति BhP_05.14.038/1 एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्तते ऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति BhP_05.14.039/1 यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति BhP_05.14.040/1 यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः BhP_05.14.041/1 कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतो ऽपि BhP_05.14.042/0 तस्येदम् उपगायन्ति---- BhP_05.14.042/1 आर्षभस्येह राजर्षेर् मनसापि महात्मनः BhP_05.14.042/2 नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः BhP_05.14.043/1 यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः BhP_05.14.043/2 जहौ युवैव मलवद् उत्तमश्लोक-लालसः BhP_05.14.044/1 यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् BhP_05.14.044/2 प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् BhP_05.14.044/3 नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- BhP_05.14.044/4 सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः BhP_05.14.045/1 यज्ञाय धर्म-पतये विधि-नैपुणाय BhP_05.14.045/2 योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय BhP_05.14.045/3 नारायणाय हरये नम इत्य् उदारं BhP_05.14.045/4 हास्यन् मृगत्वम् अपि यः समुदाजहार BhP_05.14.046/1 य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न käcana परत इति BhP_05.15.001/0 श्री-शुक उवाच BhP_05.15.001/1 भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति BhP_05.15.002/1 तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रो ऽभवत् BhP_05.15.003/1 अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः BhP_05.15.004/1 य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार BhP_05.15.005/1 प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम् BhP_05.15.006/1 भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः BhP_05.15.007/1 स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभाविताति-शुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवो ऽपि निरभिमान एवावनिम् अजूगुपत् BhP_05.15.008/1 तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति BhP_05.15.009/1 गयं नृपः कः प्रतियाति कर्मभिर् यज्वाभिमानी बहुविद् धर्म-गोप्ता BhP_05.15.009/2 समागत-श्रीः सदसस्-पतिः सतां सत्-सेवको ऽन्यो भगवत्-कलाम् ऋते BhP_05.15.010/1 यम् अभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्ष-कन्याः सरिद्भिः BhP_05.15.010/2 यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुण-वत्स-स्नुतोधाः BhP_05.15.011/1 छन्दांस्य् अकामस्य च यस्य कामान् दुदूहुर् आजह्रुर् अथो बलिं नृपाः BhP_05.15.011/2 प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठम् अंशं परेत्य BhP_05.15.012/1 यस्याध्वरे भगवान् अध्वरात्मा मघोनि माद्यत्य् उरु-सोम-पीथे BhP_05.15.012/2 श्रद्धा-विशुद्धाचल-भक्ति-योग- समर्पितेज्या-फलम् आजहार BhP_05.15.013/1 यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्- मनुष्य-वीरुत्-तृणम् आविरिञ्चात् BhP_05.15.013/2 प्रीयेत सद्यः स ह विश्व-जीवः प्रीतः स्वयं प्रीतिम् अगाद् गयस्य BhP_05.15.014/1 गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां samrì अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम् BhP_05.15.015/0 तत्रायं श्लोकः BhP_05.15.015/1 प्रइयव्रतं वंशम् इमं विरजश् चरमोद्भवः BhP_05.15.015/2 अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा BhP_05.16.001/0 राजोवाच BhP_05.16.001/1 उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते BhP_05.16.002/1 तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि BhP_05.16.003/1 भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणे ऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरो ऽर्हस्य् अनुवर्णयितुम् इति BhP_05.16.004/0 ऋषिर् उवाच BhP_05.16.004/1 न वै महाराज भगवतो माया-गुण-विभूतेः këÂhÃæ मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः BhP_05.16.005/1 यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम् BhP_05.16.006/1 यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति BhP_05.16.007/1 एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः BhP_05.16.008/1 उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति BhP_05.16.009/1 एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयो ऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम् BhP_05.16.010/1 तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते BhP_05.16.011/1 मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपकॢप्ताः BhP_05.16.012/1 चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः BhP_05.16.013/1 ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति BhP_05.16.014/1 देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति BhP_05.16.015/1 येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति BhP_05.16.016/1 मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति BhP_05.16.017/1 तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति BhP_05.16.018/1 यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति BhP_05.16.019/1 एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति BhP_05.16.020/1 तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति BhP_05.16.021/1 यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति BhP_05.16.022/1 यस् तु महा-कदम्बः सुपार्श्व-nirƬho यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यो ऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति BhP_05.16.023/1 या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति BhP_05.16.024/1 एवं कुमुद-nirƬho यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति BhP_05.16.025/1 यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव BhP_05.16.026/1 कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपकॢप्ताः BhP_05.16.027/1 जठर-देवकूटौ मेरुं pÆrveïëÂÃdaÓa-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतो ऽग्निर् इव परितश् चकास्ति käcana-गिरिः BhP_05.16.028/1 मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपकॢप्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति BhP_05.16.029/1 ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरो ऽष्टाव् उपकॢप्ताः BhP_05.17.001/0 श्री-शुक उवाच BhP_05.17.001/1 तत्र भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचो ऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः BhP_05.17.002/1 यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतो ऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-bëpa-कलयाभिव्यज्यमान-रोम-पुलक-कुलको ऽधुनापि परमादरेण शिरसा बिभर्ति BhP_05.17.003/1 ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवे ऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति BhP_05.17.004/1 ततो ऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतर्-अन्तीन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति BhP_05.17.005/1 तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति BhP_05.17.006/1 सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्यो ऽधो ऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति BhP_05.17.007/1 एवं माल्यवच्-छिखरान् निष्पतन्ती ततो ऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति BhP_05.17.008/1 भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति BhP_05.17.009/1 तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदे ऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति BhP_05.17.010/1 अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः BhP_05.17.011/1 तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति BhP_05.17.012/1 एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते BhP_05.17.013/1 यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-krŬÃdibhir विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति BhP_05.17.014/1 नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते BhP_05.17.015/1 इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि BhP_05.17.016/1 भवानीनाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति BhP_05.17.017/0 श्री-भगवान् उवाच BhP_05.17.017/1 ओं नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति BhP_05.17.017/1 भजे भजन्यारण-पाद-पङ्कजं भगस्य कृत्स्नस्य परं परायणम् BhP_05.17.017/2 भक्तेष्व् अलं भावित-भूत-भावनं भवापहं त्वा भव-भावम् ईश्वरम् BhP_05.17.018/1 न यस्य माया-गुण-चित्त-वृत्तिभिर् निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते BhP_05.17.018/2 ईशे यथा नो ऽजित-मन्यु-रंहसां कस् तं न मन्येत जिगीषुर् आत्मनः BhP_05.17.019/1 असद्-दृशो यः प्रतिभाति मायया क्षीबेव मध्व्-आसव-ताम्र-लोचनः BhP_05.17.019/2 न नाग-वध्वो ऽर्हण ईशिरे ह्रिया यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः BhP_05.17.020/1 यम् आहुर् अस्य स्थिति-जन्म-संयमं त्रिभिर् विहीनं यम् अनन्तम् ऋषयः BhP_05.17.020/2 न वेद सिद्धार्थम् इव क्वचित् स्थितं भू-मण्डलं मूर्ध-सहस्र-धामसु BhP_05.17.021/1 यस्याद्य आसीद् गुण-विग्रहो महान् विज्ञान-धिष्ण्यो भगवान् अजः किल BhP_05.17.021/2 यत्-सम्भवो ऽहं त्रि-वृता स्व-तेजसा वैकारिकं तामसम् ऐन्द्रियं सृजे BhP_05.17.022/1 एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः BhP_05.17.022/2 महान् अहं वैकृत-तामसेन्द्रियाः सृजाम सर्वे यद्-अनुग्रहाद् इदम् BhP_05.17.023/1 यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं मायां जनो ऽयं गुण-सर्ग-मोहितः BhP_05.17.023/2 न वेद निस्तारण-योगम् अञ्जसा तस्मै नमस् ते विलयोदयात्मने BhP_05.18.001/0 श्री-शुक उवाच BhP_05.18.001/1 तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति BhP_05.18.002/0 भद्रश्रवस ऊचुः BhP_05.18.002/1 ओं नमो भगवते धर्मायात्म-विशोधनाय नम इति BhP_05.18.003/1 अहो विचित्रं भगवद्-विचेष्टितं घ्नन्तं जनो ऽयं हि मिषन् न पश्यति BhP_05.18.003/2 ध्यायन्न् असद् यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति BhP_05.18.004/1 वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः BhP_05.18.004/2 तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम् BhP_05.18.005/1 विश्वोद्भव-स्थान-निरोध-कर्म ते ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः BhP_05.18.005/2 युक्तं न चित्रं त्वयि कार्य-कारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः BhP_05.18.006/1 वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद् यो नृ-तुरङ्ग-विग्रहः BhP_05.18.006/2 प्रत्याददे वै कवये ऽभियाचते तस्मै नमस् ते ऽवितथेहिताय इति BhP_05.18.007/1 हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादो ऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति BhP_05.18.008/1 ओं नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ओं क्ष्रौम् BhP_05.18.009/1 स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया BhP_05.18.009/2 मनश् च भद्रं भजताद् अधोक्षजे आवेश्यतां नो मतिर् अप्य् अहइतुकी BhP_05.18.010/1 मागार-दारात्मज-वित्त-बन्धुषु सङ्गो यदि स्याद् भगवत्-प्रियेषु नः BhP_05.18.010/2 यः प्राण-वृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः BhP_05.18.011/1 यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् BhP_05.18.011/2 हरत्य् अजो ऽन्तः श्रुतिभिर् गतो ऽङ्गजं को वै न सेवेत मुकुन्द-विक्रमम् BhP_05.18.012/1 यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः BhP_05.18.012/2 हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः BhP_05.18.013/1 हरिर् हि साक्षाद् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् BhP_05.18.013/2 हित्वा महांस् तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् BhP_05.18.014/1 तस्माद् रजो-राग-विषाद-मन्यु- मान-स्पृहा-भयदैन्याधिमूलम् BhP_05.18.014/2 हित्वा गृहं संसृति-चक्रवालं नृसिंह-पादं भजताकुतोभयम् इति BhP_05.18.015/1 केतुमाले ऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहित्-णां पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति BhP_05.18.016/1 अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते BhP_05.18.017/1 तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति BhP_05.18.018/1 ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात् BhP_05.18.019/1 स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासते ऽन्यम् BhP_05.18.019/2 तासां न ते वै परिपान्त्य् अपत्यं प्रियं धनायूंषि यतो ऽस्व-तन्त्राः BhP_05.18.020/1 स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् BhP_05.18.020/2 स एक एवेतरथा मिथो भयं नैवात्मलाभाद् अधि मन्यते परम् BhP_05.18.021/1 या तस्य ते पाद-सरोरुहार्हणं निकामयेत् साखिल-काम-लम्पटा BhP_05.18.021/2 तद् एव रासीप्सितम् ईप्सितो ऽर्चितो यद्-भग्न-याच्ञा भगवन् प्रतप्यते BhP_05.18.022/1 मत्-प्राप्तये ऽजेश-सुरासुरादयस् तप्यन्त उग्रं तप ऐन्द्रिये धियः BhP_05.18.022/2 ऋते भवत्-पाद-परायणान् न मां विन्दन्त्य् अहं त्वद्-धृदया यतो ऽजित BhP_05.18.023/1 स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं कराम्बुजं यत् त्वद्-अधायि सात्वताम् BhP_05.18.023/2 बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितम् ऊहितुं विभुर् इति BhP_05.18.024/1 रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति BhP_05.18.025/1 ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति BhP_05.18.026/1 अन्तर् बहिश् चाखिल-लोक-पालकैर् अदृष्ट-रूपो विचरस्य् उरु-स्वनः BhP_05.18.026/2 स ईश्वरस् त्वं य इदं वशे ऽनयन् नाम्ना यथा दारुमयीं नरः स्त्रियम् BhP_05.18.027/1 यं लोक-पालाः किल मत्सर-ज्वरा हित्वा यतन्तो ऽपि पृथक् समेत्य च BhP_05.18.027/2 पातुं न शेकुर् द्वि-पदश् चतुष्-पदः सरीसृपं स्थाणु यद् अत्र दृश्यते BhP_05.18.028/1 भवान् युगान्तार्णव ऊर्मि-मालिनि क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् BhP_05.18.028/2 मया सहोरु क्रमते ऽज ओजसा तस्मै जगत्-प्राण-गणात्मने नम इति BhP_05.18.029/1 हिरण्मये ऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति BhP_05.18.030/1 ओं नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो ऽवस्थानाय नमस् ते BhP_05.18.031/1 यद्-रूपम् एतन् निज-माययार्पितम् अर्थ-स्वरूपं बहु-रूप-रूपितम् BhP_05.18.031/2 सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् तस्मै नमस् ते ऽव्यपदेश-रूपिणे BhP_05.18.032/1 जरायुजं स्वेदजम् अण्डजोद्भिदं चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् BhP_05.18.032/2 द्यौः खं क्षितिः शैल-सरित्-समुद्र- द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः BhP_05.18.033/1 यस्मिन्न् असङ्ख्येय-विशेष-नाम- रूपाकृतौ कविभिः कल्पितेयम् BhP_05.18.033/2 सङ्ख्या यया तत्त्व-दृशापनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति BhP_05.18.034/1 उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति BhP_05.18.035/1 ओं नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते BhP_05.18.036/1 यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्व् इव जात-वेदसम् BhP_05.18.036/2 मथ्नन्ति मथ्ना मनसा दिदृक्षवो gƬhaæ क्रियार्थैर् नम ईरितात्मने BhP_05.18.037/1 द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर् माया-गुणैर् वस्तु-निरीक्षितात्मने BhP_05.18.037/2 अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर् निरस्त-मायाकृतये नमो नमः BhP_05.18.038/1 करोति विश्व-स्थिति-संयमोदयं यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः BhP_05.18.038/2 माया यथायो भ्रमते तद्-आश्रयं ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे BhP_05.18.039/1 प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगद्-आदि-सूकरः BhP_05.18.039/2 कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः krŬann इवेभः प्रणतास्मि तं विभुम् इति BhP_05.19.001/0 श्री-शुक उवाच BhP_05.19.001/1 किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते BhP_05.19.002/1 आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति BhP_05.19.003/1 ओं नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति BhP_05.19.004/1 यत् तद् विशुद्धानुभव-मात्रम् एकं स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् BhP_05.19.004/2 प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्य् अनाम-रूपं निरहं प्रपद्ये BhP_05.19.005/1 मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं रक्षो-वधायैव न केवलं विभोः BhP_05.19.005/2 कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीता-कृतानि व्यसनानीश्वरस्य BhP_05.19.006/1 न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रि-लोक्यां भगवान् वासुदेवः BhP_05.19.006/2 न स्त्री-कृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति BhP_05.19.007/1 न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः BhP_05.19.007/2 तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः BhP_05.19.008/1 सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् BhP_05.19.008/2 भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति BhP_05.19.009/1 भारते ऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपो ऽव्यक्त-गतिश् चरति BhP_05.19.010/1 तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति BhP_05.19.011/1 ओं नमो भगवते उपशम-शीलायोपरतानात्म्याय नमो ऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति BhP_05.19.012/0 गायति चेदम् BhP_05.19.012/1 कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देह-गतो ऽपि दैहिकैः BhP_05.19.012/2 द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते तस्मै नमो ऽसक्त-विविक्त-साक्षिणे BhP_05.19.013/1 इदं हि योगेश्वर योग-नैपुणं हिरण्यगर्भो bhagavä जगाद यत् BhP_05.19.013/2 यद् अन्त-काले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झित-दुष्कलेवरः BhP_05.19.014/1 यथैहिकामुष्मिक-काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् BhP_05.19.014/2 शङ्केत विद्वान् कुकलेवरात्ययाद् यस् तस्य यत्नः श्रम एव केवलम् BhP_05.19.015/1 तन् नः प्रभो त्वं कुकलेवरार्पितां त्वन्-माययाहं-ममताम् अधोक्षज BhP_05.19.015/2 भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावम् इति BhP_05.19.016/1 भारते ऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः BhP_05.19.017/1 एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति BhP_05.19.018/1 चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः BhP_05.19.019/1 अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथा-वर्ण-विधानम् अपवर्गश् चापि भवति BhP_05.19.020/1 यो ऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः BhP_05.19.021/0 एतद् एव हि देवा गायन्ति BhP_05.19.021/1 अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः BhP_05.19.021/2 यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्द-सेवौपयिकं स्पृहा हि नः BhP_05.19.022/1 किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर् दानादिभिर् वा द्युजयेन फल्गुना BhP_05.19.022/2 न यत्र नारायण-पाद-पङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् BhP_05.19.023/1 कल्पायुषां स्थानजयात् पुनर्-भवात् क्षणायुषां भारत-भूजयो वरम् BhP_05.19.023/2 क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्य् अभयं पदं हरेः BhP_05.19.024/1 न यत्र वैकुण्ठ-कथा-सुधापगा न साधवो भागवतास् तदाश्रयाः BhP_05.19.024/2 न यत्र यज्ञेश-मखा महोत्सवाः सुरेश-लोको ऽपि न वै स सेव्यताम् BhP_05.19.025/1 प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् BhP_05.19.025/2 न वै यतेरन्न् अपुनर्-भवाय ते भूयो वनौका इव यान्ति बन्धनम् BhP_05.19.026/1 यैः श्रद्धया बर्हिषि भागशो हविर् निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः BhP_05.19.026/2 एकः पृथङ्-नामभिर् आहुतो मुदा गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः BhP_05.19.027/1 सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः BhP_05.19.027/2 स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् BhP_05.19.028/1 यद्य् अत्र नः स्वर्ग-सुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् BhP_05.19.028/2 तेनाजनाभे स्मृतिमज् जन्म नः स्याद् वर्षे हरिर् यद्-भजतां शं तनोति BhP_05.19.029/0 श्री-शुक उवाच BhP_05.19.029/1 जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान् BhP_05.19.030/1 तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः päcajanya÷ सिंहलो लङ्केति BhP_05.19.031/1 एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो यथोपदेशम् उपवर्णित इति BhP_05.20.001/0 श्री-शुक उवाच BhP_05.20.001/1 अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते BhP_05.20.002/1 जम्बूद्वीपो ऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम BhP_05.20.003/1 शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः BhP_05.20.004/1 मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते BhP_05.20.005/1 प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः BhP_05.20.005/2 अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति BhP_05.20.006/1 प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते BhP_05.20.007/1 प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपो ऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते BhP_05.20.008/1 यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते BhP_05.20.009/1 तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति BhP_05.20.010/1 तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति BhP_05.20.011/1 तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते BhP_05.20.012/1 स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः BhP_05.20.012/2 प्रजानां सर्वासां राजा- न्धः सोमो न आस्त्व् इति BhP_05.20.013/1 एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति BhP_05.20.014/1 तद्-द्वीप-पतिः प्रइयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः BhP_05.20.015/1 तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति BhP_05.20.016/1 यासां पयोभिः कुशद्वीपउकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते BhP_05.20.017/1 परस्य ब्रह्मणः साक्षाज् जात-वेदो ऽसि havyavàBhP_05.20.017/2 देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति BhP_05.20.018/1 तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते BhP_05.20.019/1 यो ऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जो ऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव BhP_05.20.020/1 तस्मिन्न् अपि प्रइयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम BhP_05.20.021/1 आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति BhP_05.20.022/1 यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां pÆrïenäjalinà यजन्ते BhP_05.20.023/1 आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः BhP_05.20.023/2 ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति BhP_05.20.024/1 एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति BhP_05.20.025/1 तस्यापि प्रइयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सो ऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त Ã-वेशित-मतिस् तपोवनं प्रविवेश BhP_05.20.026/1 एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति BhP_05.20.027/1 तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते BhP_05.20.028/1 अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः BhP_05.20.028/2 अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम् BhP_05.20.029/1 एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् BhP_05.20.030/1 तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलो ऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति BhP_05.20.031/1 तद्-द्वीपस्याप्य् अधिपतिः प्रइयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते BhP_05.20.032/1 तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति BhP_05.20.033/1 यत् तत् कर्ममयं लिङ्गं ब्रह्म-लिङ्गं जनो ऽर्चयेत् BhP_05.20.033/2 एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति BhP_05.20.034/1 ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः BhP_05.20.035/1 यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः käcany अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत् BhP_05.20.036/1 लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्-तिनावस्थाप्यते BhP_05.20.037/1 स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयो ऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः BhP_05.20.038/1 एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागो ऽयं लोकालोकाचलः BhP_05.20.039/1 तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः pu«karacƬo वामनो ऽपराजित इति सकल-लोक-स्थिति-हेतवः BhP_05.20.040/1 तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते BhP_05.20.041/1 आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः BhP_05.20.042/1 यो ऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति BhP_05.20.043/1 अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् BhP_05.20.043/2 सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः BhP_05.20.044/1 मृते ऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः BhP_05.20.045/1 सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा BhP_05.20.045/2 स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः BhP_05.20.046/1 देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् BhP_05.20.046/2 सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः BhP_05.21.001/0 श्री-शुक उवाच BhP_05.21.001/1 एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः BhP_05.21.002/1 एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम् BhP_05.21.003/1 यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते BhP_05.21.004/1 यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु BhP_05.21.005/1 यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति BhP_05.21.006/1 यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः BhP_05.21.007/1 एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम् BhP_05.21.008/1 तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति BhP_05.21.009/1 यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् BhP_05.21.010/1 यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति BhP_05.21.011/1 एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लो-चन्ति BhP_05.21.012/1 एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयो ऽसौ चतसृषु परिवर्तते पुरीषु BhP_05.21.013/1 यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति BhP_05.21.014/1 तस्मिन्न् अक्षे कृतमूलो द्वितीयो ऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः BhP_05.21.015/1 रथ-nŬas तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम् BhP_05.21.016/1 पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते BhP_05.21.017/1 तथा वालिखिल्या ऋषयो ऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति BhP_05.21.018/1 तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते BhP_05.22.001/0 राजोवाच BhP_05.22.001/1 यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति BhP_05.22.002/0 स होवाच BhP_05.22.002/1 यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात् BhP_05.22.003/1 स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति BhP_05.22.004/1 तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तो ऽञ्जसा श्रेयः समधिगच्छन्ति BhP_05.22.005/1 अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः BhP_05.22.006/1 अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते BhP_05.22.007/1 अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति BhP_05.22.008/1 एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते BhP_05.22.009/1 अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्-णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते BhP_05.22.010/1 य एष षोडश-कलः पुरुषो भगवान् मनोमयो ऽन्नमयो ऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति BhP_05.22.011/1 तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि sahÃbhijitëÂÃ-विंशतिः BhP_05.22.012/1 तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः BhP_05.22.013/1 उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते BhP_05.22.014/1 अत ऊर्ध्वम् अङ्गारको ऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहो ऽघ-शंसः BhP_05.22.015/1 तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य BhP_05.22.016/1 तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः BhP_05.22.017/1 तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति BhP_05.23.001/0 श्री-शुक उवाच BhP_05.23.001/1 अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः BhP_05.23.002/1 स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते BhP_05.23.003/1 यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति BhP_05.23.004/1 केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति BhP_05.23.005/1 यस्य पुच्छाग्रे ऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः BhP_05.23.006/1 पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-uttarëìhe दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-pÆrvëìhe दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत् BhP_05.23.007/1 उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः BhP_05.23.008/1 एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति BhP_05.23.009/1 ग्रहर्क्षतारामयम् आधिदैविकं पापापहं मन्त्र-कृतां त्रि-कालम् BhP_05.23.009/2 नमस्यतः स्मरतो वा त्रि-कालं नश्येत तत्-कालजम् आशु पापम् BhP_05.24.001/0 श्री-शुक उवाच BhP_05.24.001/1 अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके यो ऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सइंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः BhP_05.24.002/1 यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति BhP_05.24.003/1 तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः BhP_05.24.004/1 ततो ऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव BhP_05.24.005/1 ततो ऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते BhP_05.24.006/1 ततो ऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति BhP_05.24.007/1 उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति BhP_05.24.008/1 एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-bhavanodyÃnÃkrŬa-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति BhP_05.24.009/1 येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति BhP_05.24.010/1 उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि BhP_05.24.011/1 यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते BhP_05.24.012/1 यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते BhP_05.24.013/1 न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयो ऽवस्थाश् च भवन्ति BhP_05.24.014/1 न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात् BhP_05.24.015/1 यस्मिन् प्रविष्टे ऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च BhP_05.24.016/1 अथातले मय-पुत्रो ऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरो ऽहं सिद्धो ऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव BhP_05.24.017/1 ततो ऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति BhP_05.24.018/1 ततो ऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्ध-कायो भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो भगवद्-अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वस आस्ते ऽधुनापि BhP_05.24.019/1 नो एवैतत् साक्षात्कारो भूमि-दानस्य यत् तद् भगवत्य् अशेष-जीव-निकायानां जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम् BhP_05.24.020/1 यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो ऽन्यथैवोपलभन्ते BhP_05.24.021/1 तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव BhP_05.24.022/1 न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृति-मोषणं मायामय-भोगैश्वर्यम् एवातनुतेति BhP_05.24.023/1 यत् तद् भगवतानधिगतान्योपायेन याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच BhP_05.24.024/1 नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् BhP_05.24.025/1 यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि BhP_05.24.026/1 तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति BhP_05.24.027/1 तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं दिग्-विजय उच्चाटितः BhP_05.24.028/1 ततो ऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते BhP_05.24.029/1 ततो ऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति BhP_05.24.030/1 ततो ऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति BhP_05.24.031/1 ततो ऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-dh­tarëÂra-ÓaÇkhacƬa-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति BhP_05.25.001/0 श्री-शुक उवाच BhP_05.25.001/1 तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते BhP_05.25.002/1 यस्येदं क्षिति-मण्डलं भगवतो ऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते BhP_05.25.003/1 यस्य ह वा इदं कालेनोपसञ्जिहीर्षतो ऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादश-vyÆhas try-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत् BhP_05.25.004/1 यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति BhP_05.25.005/1 यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं savrŬaæ किल विलोकयन्ति BhP_05.25.006/1 स एव भगवान् अनन्तो ऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते BhP_05.25.007/1 ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव käcanÅæ कक्षाम् उदार-लीलो बिभर्ति BhP_05.25.008/1 य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमोमयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस BhP_05.25.009/1 उत्पत्ति-स्थिति-लय-हेतवो ऽस्य कल्पाः BhP_05.25.009/2 सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् BhP_05.25.009/3 यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् BhP_05.25.009/4 नानाधात् कथम् उ ह वेद तस्य वर्त्म BhP_05.25.010/1 मूर्तिं नः पुरु-कृपया बभार सत्त्वं BhP_05.25.010/2 संशुद्धं सद्-असद् इदं विभाति तत्र BhP_05.25.010/3 यल्-लीलां मृग-पतिर् आददे ऽनवद्याम् BhP_05.25.010/4 आदातुं स्वजन-मनांस्य् उदार-वीर्यः BhP_05.25.011/1 यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् BhP_05.25.011/2 आर्तो वा यदि पतितः प्रलम्भनाद् वा BhP_05.25.011/3 हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं BhP_05.25.011/4 कं शेषाद् भगवत आश्रयेन् मुमुक्षुः BhP_05.25.012/1 मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो BhP_05.25.012/2 भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् BhP_05.25.012/3 आनन्त्याद् अनिमित-विक्रमस्य भूम्नः BhP_05.25.012/4 को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः BhP_05.25.013/1 एवम्-प्रभावो भगवान् अनन्तो BhP_05.25.013/2 दुरन्त-वीर्योरु-गुणानुभावः BhP_05.25.013/3 मूले रसायाः स्थित आत्म-तन्त्रो BhP_05.25.013/4 यो लीलया क्ष्मां स्थितये बिभर्ति BhP_05.25.014/1 एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः BhP_05.25.015/1 एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति BhP_05.26.001/0 राजोवाच BhP_05.26.001/1 महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति BhP_05.26.002/0 ऋषिर् उवाच BhP_05.26.002/1 त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति BhP_05.26.002/1 अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः BhP_05.26.003/0 राजोवाच BhP_05.26.003/1 नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहोस्विद् अन्तराल इति BhP_05.26.004/0 ऋषिर् उवाच BhP_05.26.004/1 अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति BhP_05.26.005/1 यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति BhP_05.26.006/1 तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतो ऽनुक्रमिष्यामस् तामिस्रो ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टक-शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगण-भोजनः शूलप्रोतो दन्दशूको ऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः BhP_05.26.007/1 तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-tìana-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये BhP_05.26.008/1 एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमान-मूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति BhP_05.26.009/1 यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति BhP_05.26.010/1 ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अति-क्रूर-सत्त्वस्यापदेशः BhP_05.26.011/1 एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः BhP_05.26.012/1 यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति BhP_05.26.013/1 यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमाने ऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टते ऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि BhP_05.26.014/1 यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असि-पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो हा हतो ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते BhP_05.26.015/1 यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरके ऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त-स्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः BhP_05.26.016/1 यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतो ऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः BhP_05.26.017/1 यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादो ऽनिर्वेशम् आत्मानं यातयते BhP_05.26.018/1 यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति BhP_05.26.019/1 यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया tìayantas तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या BhP_05.26.020/1 यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति BhP_05.26.021/1 ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते BhP_05.26.022/1 ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति BhP_05.26.023/1 ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति BhP_05.26.024/1 ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति BhP_05.26.025/1 यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति BhP_05.26.026/1 ये त्व् इह वै दस्यवो ऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति BhP_05.26.027/1 यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके ऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति BhP_05.26.028/1 यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थो ऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति BhP_05.26.029/1 अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये ऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते BhP_05.26.030/1 ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः BhP_05.26.031/1 ये त्व् इह वा अनागसो ऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् krŬanakatayà यातयन्ति ते ऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति BhP_05.26.032/1 ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् ते ऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् BhP_05.26.033/1 ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति BhP_05.26.034/1 यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति BhP_05.26.035/1 यस् त्व् इह वा ìhyÃbhimatir अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतो ऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतो ऽङ्गेषु सूत्रैः परिवयन्ति BhP_05.26.036/1 एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति BhP_05.26.037/1 निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद BhP_05.26.038/1 श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः BhP_05.26.038/2 स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति BhP_05.26.039/1 भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- BhP_05.26.039/2 पाताल-दिङ्-नरक-भागण-लोक-संस्था BhP_05.26.039/3 गीता मया तव नृपाद्भुतम् ईश्वरस्य BhP_05.26.039/4 स्थूलं वपुः सकल-जीव-निकाय-धाम