Bhagavata-Purana 4
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







BhP_04.01.001/0 maitreya uvāca
BhP_04.01.001/1 manos tu śatarūpāyāṃ tisraḥ kanyāś ca jajñire
BhP_04.01.001/2 ākūtir devahūtiś ca prasūtir iti viśrutāḥ
BhP_04.01.002/1 ākūtiṃ rucaye prādād api bhrātṛmatīṃ nṛpaḥ
BhP_04.01.002/2 putrikā-dharmam āśritya śatarūpānumoditaḥ
BhP_04.01.003/1 prajāpatiḥ sa bhagavān rucis tasyām ajījanat
BhP_04.01.003/2 mithunaṃ brahma-varcasvī parameṇa samādhinā
BhP_04.01.004/1 yas tayoḥ puruṣaḥ sākṣād viṣṇur yajña-svarūpa-dhṛk
BhP_04.01.004/2 yā strī sā dakṣiṇā bhūter aṃśa-bhūtānapāyinī
BhP_04.01.005/1 āninye sva-gṛhaṃ putryāḥ putraṃ vitata-rociṣam
BhP_04.01.005/2 svāyambhuvo mudā yukto rucir jagrāha dakṣiṇām
BhP_04.01.006/1 tāṃ kāmayānāṃ bhagavān uvāha yajuṣāṃ patiḥ
BhP_04.01.006/2 tuṣṭāyāṃ toṣam āpanno ' janayad dvādaśātmajān
BhP_04.01.007/1 toṣaḥ pratoṣaḥ santoṣo bhadraḥ śāntir iḍaspatiḥ
BhP_04.01.007/2 idhmaḥ kavir vibhuḥ svahnaḥ sudevo rocano dvi-ṣaṭ
BhP_04.01.008/1 tuṣitā nāma te devā āsan svāyambhuvāntare
BhP_04.01.008/2 marīci-miśrā ṛṣayo yajñaḥ sura-gaṇeśvaraḥ
BhP_04.01.009/1 priyavratottānapādau manu-putrau mahaujasau
BhP_04.01.009/2 tat-putra-pautra-naptṝṇām anuvṛttaṃ tad-antaram
BhP_04.01.010/1 devahūtim adāt tāta kardamāyātmajāṃ manuḥ
BhP_04.01.010/2 tat-sambandhi śruta-prāyaṃ bhavatā gadato mama
BhP_04.01.011/1 dakṣāya brahma-putrāya prasūtiṃ bhagavān manuḥ
BhP_04.01.011/2 prāyacchad yat-kṛtaḥ sargas tri-lokyāṃ vitato mahān
BhP_04.01.012/1 yāḥ kardama-sutāḥ proktā nava brahmarṣi-patnayaḥ
BhP_04.01.012/2 tāsāṃ prasūti-prasavaṃ procyamānaṃ nibodha me
BhP_04.01.013/1 patnī marīces tu kalā suṣuve kardamātmajā
BhP_04.01.013/2 kaśyapaṃ pūrṇimānaṃ ca yayor āpūritaṃ jagat
BhP_04.01.014/1 pūrṇimāsūta virajaṃ viśvagaṃ ca parantapa
BhP_04.01.014/2 devakulyāṃ hareḥ pāda- śaucād yābhūt sarid divaḥ
BhP_04.01.015/1 atreḥ patny anasūyā trīñ jajñe suyaśasaḥ sutān
BhP_04.01.015/2 dattaṃ durvāsasaṃ somam ātmeśa-brahma-sambhavān
BhP_04.01.016/0 vidura uvāca
BhP_04.01.016/1 atrer gṛhe sura-śreṣṭhāḥ sthity-utpatty-anta-hetavaḥ
BhP_04.01.016/2 kiñcic cikīrṣavo jātā etad ākhyāhi me guro
BhP_04.01.017/0 maitreya uvāca
BhP_04.01.017/1 brahmaṇā coditaḥ sṛṣṭāv atrir brahma-vidāṃ varaḥ
BhP_04.01.017/2 saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ
BhP_04.01.018/1 tasmin prasūna-stabaka- palāśāśoka-kānane
BhP_04.01.018/2 vārbhiḥ sravadbhir udghuṣṭe nirvindhyāyāḥ samantataḥ
BhP_04.01.019/1 prāṇāyāmena saṃyamya mano varṣa-śataṃ muniḥ
BhP_04.01.019/2 atiṣṭhad eka-pādena nirdvandvo 'nila-bhojanaḥ
BhP_04.01.020/1 śaraṇaṃ taṃ prapadye 'haṃ ya eva jagad-īśvaraḥ
BhP_04.01.020/2 prajām ātma-samāṃ mahyaṃ prayacchatv iti cintayan
BhP_04.01.021/1 tapyamānaṃ tri-bhuvanaṃ prāṇāyāmaidhasāgninā
BhP_04.01.021/2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ
BhP_04.01.022/1 apsaro-muni-gandharva- siddha-vidyādharoragaiḥ
BhP_04.01.022/2 vitāyamāna-yaśasas tad-āśrama-padaṃ yayuḥ
BhP_04.01.023/1 tat-prādurbhāva-saṃyoga- vidyotita-manā muniḥ
BhP_04.01.023/2 uttiṣṭhann eka-pādena dadarśa vibudharṣabhān
BhP_04.01.024/1 praṇamya daṇḍavad bhūmāv upatasthe 'rhaṇāñjaliḥ
BhP_04.01.024/2 vṛṣa-haṃsa-suparṇa-sthān svaiḥ svaiś cihnaiś ca cihnitān
BhP_04.01.025/1 kṛpāvalokena hasad- vadanenopalambhitān
BhP_04.01.025/2 tad-rociṣā pratihate nimīlya munir akṣiṇī
BhP_04.01.026/1 cetas tat-pravaṇaṃ yuñjann astāvīt saṃhatāñjaliḥ
BhP_04.01.026/2 ślakṣṇayā sūktayā vācā sarva-loka-garīyasaḥ
BhP_04.01.027/0 atrir uvāca
BhP_04.01.027/1 viśvodbhava-sthiti-layeṣu vibhajyamānair
BhP_04.01.027/2 māyā-guṇair anuyugaṃ vigṛhīta-dehāḥ
BhP_04.01.027/3 te brahma-viṣṇu-giriśāḥ praṇato 'smy ahaṃ vas
BhP_04.01.027/4 tebhyaḥ ka eva bhavatāṃ ma ihopahūtaḥ
BhP_04.01.028/1 eko mayeha bhagavān vividha-pradhānaiś
BhP_04.01.028/2 cittī-kṛtaḥ prajananāya kathaṃ nu yūyam
BhP_04.01.028/3 atrāgatās tanu-bhṛtāṃ manaso 'pi dūrād
BhP_04.01.028/4 brūta prasīdata mahān iha vismayo me
BhP_04.01.029/0 maitreya uvāca
BhP_04.01.029/1 iti tasya vacaḥ śrutvā trayas te vibudharṣabhāḥ
BhP_04.01.029/2 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho
BhP_04.01.030/0 devā ūcuḥ
BhP_04.01.030/1 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā
BhP_04.01.030/2 sat-saṅkalpasya te brahman yad vai dhyāyati te vayam
BhP_04.01.031/1 athāsmad-aṃśa-bhūtās te ātmajā loka-viśrutāḥ
BhP_04.01.031/2 bhavitāro 'ṅga bhadraṃ te visrapsyanti ca te yaśaḥ
BhP_04.01.032/1 evaṃ kāma-varaṃ dattvā pratijagmuḥ sureśvarāḥ
BhP_04.01.032/2 sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ
BhP_04.01.033/1 somo 'bhūd brahmaṇo 'ṃśena datto viṣṇos tu yogavit
BhP_04.01.033/2 durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ
BhP_04.01.034/1 śraddhā tv aṅgirasaḥ patnī catasro 'sūta kanyakāḥ
BhP_04.01.034/2 sinīvālī kuhū rākā caturthy anumatis tathā
BhP_04.01.035/1 tat-putrāv aparāv āstāṃ khyātau svārociṣe 'ntare
BhP_04.01.035/2 utathyo bhagavān sākṣād brahmiṣṭhaś ca bṛhaspatiḥ
BhP_04.01.036/1 pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi
BhP_04.01.036/2 so 'nya-janmani dahrāgnir viśravāś ca mahā-tapāḥ
BhP_04.01.037/1 tasya yakṣa-patir devaḥ kuberas tv iḍaviḍā-sutaḥ
BhP_04.01.037/2 rāvaṇaḥ kumbhakarṇaś ca tathānyasyāṃ vibhīṣaṇaḥ
BhP_04.01.038/1 pulahasya gatir bhāryā trīn asūta satī sutān
BhP_04.01.038/2 karmaśreṣṭhaṃ varīyāṃsaṃ sahiṣṇuṃ ca mahā-mate
BhP_04.01.039/1 krator api kriyā bhāryā vālakhilyān asūyata
BhP_04.01.039/2 ṛṣīn ṣaṣṭi-sahasrāṇi jvalato brahma-tejasā
BhP_04.01.040/1 ūrjāyāṃ jajñire putrā vasiṣṭhasya parantapa
BhP_04.01.040/2 citraketu-pradhānās te sapta brahmarṣayo 'malāḥ
BhP_04.01.041/1 citraketuḥ surociś ca virajā mitra eva ca
BhP_04.01.041/2 ulbaṇo vasubhṛdyāno dyumān śakty-ādayo 'pare
BhP_04.01.042/1 cittis tv atharvaṇaḥ patnī lebhe putraṃ dhṛta-vratam
BhP_04.01.042/2 dadhyañcam aśvaśirasaṃ bhṛgor vaṃśaṃ nibodha me
BhP_04.01.043/1 bhṛguḥ khyātyāṃ mahā-bhāgaḥ patnyāṃ putrān ajījanat
BhP_04.01.043/2 dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavat-parām
BhP_04.01.044/1 āyatiṃ niyatiṃ caiva sute merus tayor adāt
BhP_04.01.044/2 tābhyāṃ tayor abhavatāṃ mṛkaṇḍaḥ prāṇa eva ca
BhP_04.01.045/1 mārkaṇḍeyo mṛkaṇḍasya prāṇād vedaśirā muniḥ
BhP_04.01.045/2 kaviś ca bhārgavo yasya bhagavān uśanā sutaḥ
BhP_04.01.046/1 ta ete munayaḥ kṣattar lokān sargair abhāvayan
BhP_04.01.046/2 eṣa kardama-dauhitra- santānaḥ kathitas tava
BhP_04.01.046/3 śṛṇvataḥ śraddadhānasya sadyaḥ pāpa-haraḥ paraḥ
BhP_04.01.047/1 prasūtiṃ mānavīṃ dakṣa upayeme hy ajātmajaḥ
BhP_04.01.047/2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmala-locanāḥ
BhP_04.01.048/1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ
BhP_04.01.048/2 pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhava-cchide
BhP_04.01.049/1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
BhP_04.01.049/2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ
BhP_04.01.050/1 śraddhāsūta śubhaṃ maitrī prasādam abhayaṃ dayā
BhP_04.01.050/2 śāntiḥ sukhaṃ mudaṃ tuṣṭiḥ smayaṃ puṣṭir asūyata
BhP_04.01.051/1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata
BhP_04.01.051/2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam
BhP_04.01.052/1 mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī
BhP_04.01.053/1 yayor janmany ado viśvam abhyanandat sunirvṛtam
BhP_04.01.053/2 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ
BhP_04.01.054/1 divy avādyanta tūryāṇi petuḥ kusuma-vṛṣṭayaḥ
BhP_04.01.054/2 munayas tuṣṭuvus tuṣṭā jagur gandharva-kinnarāḥ
BhP_04.01.055/1 nṛtyanti sma striyo devya āsīt parama-maṅgalam
BhP_04.01.055/2 devā brahmādayaḥ sarve upatasthur abhiṣṭavaiḥ
BhP_04.01.056/0 devā ūcuḥ
BhP_04.01.056/1 yo māyayā viracitaṃ nijayātmanīdaṃ
BhP_04.01.056/2 khe rūpa-bhedam iva tat-praticakṣaṇāya
BhP_04.01.056/3 etena dharma-sadane ṛṣi-mūrtinādya
BhP_04.01.056/4 prāduścakāra puruṣāya namaḥ parasmai
BhP_04.01.057/1 so 'yaṃ sthiti-vyatikaropaśamāya sṛṣṭān
BhP_04.01.057/2 sattvena naḥ sura-gaṇān anumeya-tattvaḥ
BhP_04.01.057/3 dṛśyād adabhra-karuṇena vilokanena
BhP_04.01.057/4 yac chrī-niketam amalaṃ kṣipatāravindam
BhP_04.01.058/1 evaṃ sura-gaṇais tāta bhagavantāv abhiṣṭutau
BhP_04.01.058/2 labdhāvalokair yayatur arcitau gandhamādanam
BhP_04.01.059/1 tāv imau vai bhagavato harer aṃśāv ihāgatau
BhP_04.01.059/2 bhāra-vyayāya ca bhuvaḥ kṛṣṇau yadu-kurūdvahau
BhP_04.01.060/1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat
BhP_04.01.060/2 pāvakaṃ pavamānaṃ ca śuciṃ ca huta-bhojanam
BhP_04.01.061/1 tebhyo 'gnayaḥ samabhavan catvāriṃśac ca pañca ca
BhP_04.01.061/2 ta evaikonapañcāśat sākaṃ pitṛ-pitāmahaiḥ
BhP_04.01.062/1 vaitānike karmaṇi yan- nāmabhir brahma-vādibhiḥ
BhP_04.01.062/2 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te
BhP_04.01.063/1 agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ
BhP_04.01.063/2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā
BhP_04.01.064/1 tebhyo dadhāra kanye dve vayunāṃ dhāriṇīṃ svadhā
BhP_04.01.064/2 ubhe te brahma-vādinyau jñāna-vijñāna-pārage
BhP_04.01.065/1 bhavasya patnī tu satī bhavaṃ devam anuvratā
BhP_04.01.065/2 ātmanaḥ sadṛśaṃ putraṃ na lebhe guṇa-śīlataḥ
BhP_04.01.066/1 pitary apratirūpe sve bhavāyānāgase ruṣā
BhP_04.01.066/2 aprauḍhaivātmanātmānam ajahād yoga-saṃyutā
BhP_04.02.001/0 vidura uvāca
BhP_04.02.001/1 bhave śīlavatāṃ śreṣṭhe dakṣo duhitṛ-vatsalaḥ
BhP_04.02.001/2 vidveṣam akarot kasmād anādṛtyātmajāṃ satīm
BhP_04.02.002/1 kas taṃ carācara-guruṃ nirvairaṃ śānta-vigraham
BhP_04.02.002/2 ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat
BhP_04.02.003/1 etad ākhyāhi me brahman jāmātuḥ śvaśurasya ca
BhP_04.02.003/2 vidveṣas tu yataḥ prāṇāṃs tatyaje dustyajān satī
BhP_04.02.004/0 maitreya uvāca
BhP_04.02.004/1 purā viśva-sṛjāṃ satre sametāḥ paramarṣayaḥ
BhP_04.02.004/2 tathāmara-gaṇāḥ sarve sānugā munayo 'gnayaḥ
BhP_04.02.005/1 tatra praviṣṭam ṛṣayo dṛṣṭvārkam iva rociṣā
BhP_04.02.005/2 bhrājamānaṃ vitimiraṃ kurvantaṃ tan mahat sadaḥ
BhP_04.02.006/1 udatiṣṭhan sadasyās te sva-dhiṣṇyebhyaḥ sahāgnayaḥ
BhP_04.02.006/2 ṛte viriñcāṃ śarvaṃ ca tad-bhāsākṣipta-cetasaḥ
BhP_04.02.007/1 sadasas-patibhir dakṣo bhagavān sādhu sat-kṛtaḥ
BhP_04.02.007/2 ajaṃ loka-guruṃ natvā niṣasāda tad-ājñayā
BhP_04.02.008/1 prāṅ-niṣaṇṇaṃ mṛḍaṃ dṛṣṭvā nāmṛṣyat tad-anādṛtaḥ
BhP_04.02.008/2 uvāca vāmaṃ cakṣurbhyām abhivīkṣya dahann iva
BhP_04.02.009/1 śrūyatāṃ brahmarṣayo me saha-devāḥ sahāgnayaḥ
BhP_04.02.009/2 sādhūnāṃ bruvato vṛttaṃ nājñānān na ca matsarāt
BhP_04.02.010/1 ayaṃ tu loka-pālānāṃ yaśo-ghno nirapatrapaḥ
BhP_04.02.010/2 sadbhir ācaritaḥ panthā yena stabdhena dūṣitaḥ
BhP_04.02.011/1 eṣa me śiṣyatāṃ prāpto yan me duhitur agrahīt
BhP_04.02.011/2 pāṇiṃ viprāgni-mukhataḥ sāvitryā iva sādhuvat
BhP_04.02.012/1 gṛhītvā mṛga-śāvākṣyāḥ pāṇiṃ markaṭa-locanaḥ
BhP_04.02.012/2 pratyutthānābhivādārhe vācāpy akṛta nocitam
BhP_04.02.013/1 lupta-kriyāyāśucaye mānine bhinna-setave
BhP_04.02.013/2 anicchann apy adāṃ bālāṃ śūdrāyevośatīṃ giram
BhP_04.02.014/1 pretāvāseṣu ghoreṣu pretair bhūta-gaṇair vṛtaḥ
BhP_04.02.014/2 aṭaty unmattavan nagno vyupta-keśo hasan rudan
BhP_04.02.015/1 citā-bhasma-kṛta-snānaḥ preta-sraṅ-nrasthi-bhūṣaṇaḥ
BhP_04.02.015/2 śivāpadeśo hy aśivo matto matta-jana-priyaḥ
BhP_04.02.015/3 patiḥ pramatha-nāthānāṃ tamo-mātrātmakātmanām
BhP_04.02.016/1 tasmā unmāda-nāthāya naṣṭa-śaucāya durhṛde
BhP_04.02.016/2 dattā bata mayā sādhvī codite parameṣṭhinā
BhP_04.02.017/0 maitreya uvāca
BhP_04.02.017/1 vinindyaivaṃ sa giriśam apratīpam avasthitam
BhP_04.02.017/2 dakṣo 'thāpa upaspṛśya kruddhaḥ śaptuṃ pracakrame
BhP_04.02.018/1 ayaṃ tu deva-yajana indropendrādibhir bhavaḥ
BhP_04.02.018/2 saha bhāgaṃ na labhatāṃ devair deva-gaṇādhamaḥ
BhP_04.02.019/1 niṣidhyamānaḥ sa sadasya-mukhyair dakṣo giritrāya visṛjya śāpam
BhP_04.02.019/2 tasmād viniṣkramya vivṛddha-manyur jagāma kauravya nijaṃ niketanam
BhP_04.02.020/1 vijñāya śāpaṃ giriśānugāgraṇīr nandīśvaro roṣa-kaṣāya-dūṣitaḥ
BhP_04.02.020/2 dakṣāya śāpaṃ visasarja dāruṇaṃ ye cānvamodaṃs tad-avācyatāṃ dvijāḥ
BhP_04.02.021/1 ya etan martyam uddiśya bhagavaty apratidruhi
BhP_04.02.021/2 druhyaty ajñaḥ pṛthag-dṛṣṭis tattvato vimukho bhavet
BhP_04.02.022/1 gṛheṣu kūṭa-dharmeṣu sakto grāmya-sukhecchayā
BhP_04.02.022/2 karma-tantraṃ vitanute veda-vāda-vipanna-dhīḥ
BhP_04.02.023/1 buddhyā parābhidhyāyinyā vismṛtātma-gatiḥ paśuḥ
BhP_04.02.023/2 strī-kāmaḥ so 'stv atitarāṃ dakṣo basta-mukho 'cirāt
BhP_04.02.024/1 vidyā-buddhir avidyāyāṃ karmamayyām asau jaḍaḥ
BhP_04.02.024/2 saṃsarantv iha ye cāmum anu śarvāvamāninam
BhP_04.02.025/1 giraḥ śrutāyāḥ puṣpiṇyā madhu-gandhena bhūriṇā
BhP_04.02.025/2 mathnā conmathitātmānaḥ sammuhyantu hara-dviṣaḥ
BhP_04.02.026/1 sarva-bhakṣā dvijā vṛttyai dhṛta-vidyā-tapo-vratāḥ
BhP_04.02.026/2 vitta-dehendriyārāmā yācakā vicarantv iha
BhP_04.02.027/1 tasyaivaṃ vadataḥ śāpaṃ śrutvā dvija-kulāya vai
BhP_04.02.027/2 bhṛguḥ pratyasṛjac chāpaṃ brahma-daṇḍaṃ duratyayam
BhP_04.02.028/1 bhava-vrata-dharā ye ca ye ca tān samanuvratāḥ
BhP_04.02.028/2 pāṣaṇḍinas te bhavantu sac-chāstra-paripanthinaḥ
BhP_04.02.029/1 naṣṭa-śaucā mūḍha-dhiyo jaṭā-bhasmāsthi-dhāriṇaḥ
BhP_04.02.029/2 viśantu śiva-dīkṣāyāṃ yatra daivaṃ surāsavam
BhP_04.02.030/1 brahma ca brāhmaṇāṃś caiva yad yūyaṃ parinindatha
BhP_04.02.030/2 setuṃ vidhāraṇaṃ puṃsām ataḥ pāṣaṇḍam āśritāḥ
BhP_04.02.031/1 eṣa eva hi lokānāṃ śivaḥ panthāḥ sanātanaḥ
BhP_04.02.031/2 yaṃ pūrve cānusantasthur yat-pramāṇaṃ janārdanaḥ
BhP_04.02.032/1 tad brahma paramaṃ śuddhaṃ satāṃ vartma sanātanam
BhP_04.02.032/2 vigarhya yāta pāṣaṇḍaṃ daivaṃ vo yatra bhūta-rāṭ
BhP_04.02.033/0 maitreya uvāca
BhP_04.02.033/1 tasyaivaṃ vadataḥ śāpaṃ bhṛgoḥ sa bhagavān bhavaḥ
BhP_04.02.033/2 niścakrāma tataḥ kiñcid vimanā iva sānugaḥ
BhP_04.02.034/1 te 'pi viśva-sṛjaḥ satraṃ sahasra-parivatsarān
BhP_04.02.034/2 saṃvidhāya maheṣvāsa yatrejya ṛṣabho hariḥ
BhP_04.02.035/1 āplutyāvabhṛthaṃ yatra gaṅgā yamunayānvitā
BhP_04.02.035/2 virajenātmanā sarve svaṃ svaṃ dhāma yayus tataḥ
BhP_04.03.001/0 maitreya uvāca
BhP_04.03.001/1 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ
BhP_04.03.001/2 jāmātuḥ śvaśurasyāpi sumahān aticakrame
BhP_04.03.002/1 yadābhiṣikto dakṣas tu brahmaṇā parameṣṭhinā
BhP_04.03.002/2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat
BhP_04.03.003/1 iṣṭvā sa vājapeyena brahmiṣṭhān abhibhūya ca
BhP_04.03.003/2 bṛhaspati-savaṃ nāma samārebhe kratūttamam
BhP_04.03.004/1 tasmin brahmarṣayaḥ sarve devarṣi-pitṛ-devatāḥ
BhP_04.03.004/2 āsan kṛta-svastyayanās tat-patnyaś ca sa-bhartṛkāḥ
BhP_04.03.005/1 tad upaśrutya nabhasi khe-carāṇāṃ prajalpatām
BhP_04.03.005/2 satī dākṣāyaṇī devī pitṛ-yajña-mahotsavam
BhP_04.03.006/1 vrajantīḥ sarvato digbhya upadeva-vara-striyaḥ
BhP_04.03.006/2 vimāna-yānāḥ sa-preṣṭhā niṣka-kaṇṭhīḥ suvāsasaḥ
BhP_04.03.007/1 dṛṣṭvā sva-nilayābhyāśe lolākṣīr mṛṣṭa-kuṇḍalāḥ
BhP_04.03.007/2 patiṃ bhūta-patiṃ devam autsukyād abhyabhāṣata
BhP_04.03.008/0 saty uvāca
BhP_04.03.008/1 prajāpates te śvaśurasya sāmprataṃ niryāpito yajña-mahotsavaḥ kila
BhP_04.03.008/2 vayaṃ ca tatrābhisarāma vāma te yady arthitāmī vibudhā vrajanti hi
BhP_04.03.009/1 tasmin bhaginyo mama bhartṛbhiḥ svakair dhruvaṃ gamiṣyanti suhṛd-didṛkṣavaḥ
BhP_04.03.009/2 ahaṃ ca tasmin bhavatābhikāmaye sahopanītaṃ paribarham arhitum
BhP_04.03.010/1 tatra svasṝr me nanu bhartṛ-sammitā mātṛ-ṣvasṝḥ klinna-dhiyaṃ ca mātaram
BhP_04.03.010/2 drakṣye cirotkaṇṭha-manā maharṣibhir unnīyamānaṃ ca mṛḍādhvara-dhvajam
BhP_04.03.011/1 tvayy etad āścaryam ajātma-māyayā vinirmitaṃ bhāti guṇa-trayātmakam
BhP_04.03.011/2 tathāpy ahaṃ yoṣid atattva-vic ca te dīnā didṛkṣe bhava me bhava-kṣitim
BhP_04.03.012/1 paśya prayāntīr abhavānya-yoṣito 'py alaṅkṛtāḥ kānta-sakhā varūthaśaḥ
BhP_04.03.012/2 yāsāṃ vrajadbhiḥ śiti-kaṇṭha maṇḍitaṃ nabho vimānaiḥ kala-haṃsa-pāṇḍubhiḥ
BhP_04.03.013/1 kathaṃ sutāyāḥ pitṛ-geha-kautukaṃ niśamya dehaḥ sura-varya neṅgate
BhP_04.03.013/2 anāhutā apy abhiyanti sauhṛdaṃ bhartur guror deha-kṛtaś ca ketanam
BhP_04.03.014/1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati
BhP_04.03.014/2 tvayātmano 'rdhe 'ham adabhra-cakṣuṣā nirūpitā mānugṛhāṇa yācitaḥ
BhP_04.03.015/0 ṛṣir uvāca
BhP_04.03.015/1 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛt-priyaḥ
BhP_04.03.015/2 saṃsmārito marma-bhidaḥ kuvāg-iṣūn yān āha ko viśva-sṛjāṃ samakṣataḥ
BhP_04.03.016/0 śrī-bhagavān uvāca
BhP_04.03.016/1 tvayoditaṃ śobhanam eva śobhane anāhutā apy abhiyanti bandhuṣu
BhP_04.03.016/2 te yady anutpādita-doṣa-dṛṣṭayo balīyasānātmya-madena manyunā
BhP_04.03.017/1 vidyā-tapo-vitta-vapur-vayaḥ-kulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ
BhP_04.03.017/2 smṛtau hatāyāṃ bhṛta-māna-durdṛśaḥ stabdhā na paśyanti hi dhāma bhūyasām
BhP_04.03.018/1 naitādṛśānāṃ sva-jana-vyapekṣayā gṛhān pratīyād anavasthitātmanām
BhP_04.03.018/2 ye 'bhyāgatān vakra-dhiyābhicakṣate āropita-bhrūbhir amarṣaṇākṣibhiḥ
BhP_04.03.019/1 tathāribhir na vyathate śilīmukhaiḥ śete 'rditāṅgo hṛdayena dūyatā
BhP_04.03.019/2 svānāṃ yathā vakra-dhiyāṃ duruktibhir divā-niśaṃ tapyati marma-tāḍitaḥ
BhP_04.03.020/1 vyaktaṃ tvam utkṛṣṭa-gateḥ prajāpateḥ priyātmajānām asi subhru me matā
BhP_04.03.020/2 tathāpi mānaṃ na pituḥ prapatsyase mad-āśrayāt kaḥ paritapyate yataḥ
BhP_04.03.021/1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣa-buddhi-sākṣiṇām
BhP_04.03.021/2 akalpa eṣām adhiroḍhum añjasā paraṃ padaṃ dveṣṭi yathāsurā harim
BhP_04.03.022/1 pratyudgama-praśrayaṇābhivādanaṃ vidhīyate sādhu mithaḥ sumadhyame
BhP_04.03.022/2 prājñaiḥ parasmai puruṣāya cetasā guhā-śayāyaiva na deha-mānine
BhP_04.03.023/1 sattvaṃ viśuddhaṃ vasudeva-śabditaṃ yad īyate tatra pumān apāvṛtaḥ
BhP_04.03.023/2 sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me namasā vidhīyate
BhP_04.03.024/1 tat te nirīkṣyo na pitāpi deha-kṛd dakṣo mama dviṭ tad-anuvratāś ca ye
BhP_04.03.024/2 yo viśvasṛg-yajña-gataṃ varoru mām anāgasaṃ durvacasākarot tiraḥ
BhP_04.03.025/1 yadi vrajiṣyasy atihāya mad-vaco bhadraṃ bhavatyā na tato bhaviṣyati
BhP_04.03.025/2 sambhāvitasya sva-janāt parābhavo yadā sa sadyo maraṇāya kalpate
BhP_04.04.001/0 maitreya uvāca
BhP_04.04.001/1 etāvad uktvā virarāma śaṅkaraḥ patny-aṅga-nāśaṃ hy ubhayatra cintayan
BhP_04.04.001/2 suhṛd-didṛkṣuḥ pariśaṅkitā bhavān niṣkrāmatī nirviśatī dvidhāsa sā
BhP_04.04.002/1 suhṛd-didṛkṣā-pratighāta-durmanāḥ snehād rudaty aśru-kalātivihvalā
BhP_04.04.002/2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jāta-vepathuḥ
BhP_04.04.003/1 tato viniḥśvasya satī vihāya taṃ śokena roṣeṇa ca dūyatā hṛdā
BhP_04.04.003/2 pitror agāt straiṇa-vimūḍha-dhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ
BhP_04.04.004/1 tām anvagacchan druta-vikramāṃ satīm ekāṃ tri-netrānucarāḥ sahasraśaḥ
BhP_04.04.004/2 sa-pārṣada-yakṣā maṇiman-madādayaḥ puro-vṛṣendrās tarasā gata-vyathāḥ
BhP_04.04.005/1 tāṃ sārikā-kanduka-darpaṇāmbuja- śvetātapatra-vyajana-srag-ādibhiḥ
BhP_04.04.005/2 gītāyanair dundubhi-śaṅkha-veṇubhir vṛṣendram āropya viṭaṅkitā yayuḥ
BhP_04.04.006/1 ābrahma-ghoṣorjita-yajña-vaiśasaṃ viprarṣi-juṣṭaṃ vibudhaiś ca sarvaśaḥ
BhP_04.04.006/2 mṛd-dārv-ayaḥ-kāñcana-darbha-carmabhir nisṛṣṭa-bhāṇḍaṃ yajanaṃ samāviśat
BhP_04.04.007/1 tām āgatāṃ tatra na kaścanādriyad vimānitāṃ yajña-kṛto bhayāj janaḥ
BhP_04.04.007/2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśru-kaṇṭhyaḥ pariṣasvajur mudā
BhP_04.04.008/1 saudarya-sampraśna-samartha-vārtayā mātrā ca mātṛ-ṣvasṛbhiś ca sādaram
BhP_04.04.008/2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī
BhP_04.04.009/1 arudra-bhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛta-helanaṃ vibhau
BhP_04.04.009/2 anādṛtā yajña-sadasy adhīśvarī cukopa lokān iva dhakṣyatī ruṣā
BhP_04.04.010/1 jagarha sāmarṣa-vipannayā girā śiva-dviṣaṃ dhūma-patha-śrama-smayam
BhP_04.04.010/2 sva-tejasā bhūta-gaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ
BhP_04.04.011/0 devy uvāca
BhP_04.04.011/1 na yasya loke 'sty atiśāyanaḥ priyas tathāpriyo deha-bhṛtāṃ priyātmanaḥ
BhP_04.04.011/2 tasmin samastātmani mukta-vairake ṛte bhavantaṃ katamaḥ pratīpayet
BhP_04.04.012/1 doṣān pareṣāṃ hi guṇeṣu sādhavo gṛhṇanti kecin na bhavādṛśo dvija
BhP_04.04.012/2 guṇāṃś ca phalgūn bahulī-kariṣṇavo mahattamās teṣv avidad bhavān agham
BhP_04.04.013/1 nāścaryam etad yad asatsu sarvadā mahad-vinindā kuṇapātma-vādiṣu
BhP_04.04.013/2 serṣyaṃ mahāpūruṣa-pāda-pāṃsubhir nirasta-tejaḥsu tad eva śobhanam
BhP_04.04.014/1 yad dvy-akṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat
BhP_04.04.014/2 pavitra-kīrtiṃ tam alaṅghya-śāsanaṃ bhavān aho dveṣṭi śivaṃ śivetaraḥ
BhP_04.04.015/1 yat-pāda-padmaṃ mahatāṃ mano-'libhir niṣevitaṃ brahma-rasāsavārthibhiḥ
BhP_04.04.015/2 lokasya yad varṣati cāśiṣo 'rthinas tasmai bhavān druhyati viśva-bandhave
BhP_04.04.016/1 kiṃ vā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne
BhP_04.04.016/2 tan-mālya-bhasma-nṛkapāly avasat piśācair ye mūrdhabhir dadhati tac-caraṇāvasṛṣṭam
BhP_04.04.017/1 karṇau pidhāya nirayād yad akalpa īśe dharmāvitary asṛṇibhir nṛbhir asyamāne
BhP_04.04.017/2 chindyāt prasahya ruśatīm asatīṃ prabhuś cej jihvām asūn api tato visṛjet sa dharmaḥ
BhP_04.04.018/1 atas tavotpannam idaṃ kalevaraṃ na dhārayiṣye śiti-kaṇṭha-garhiṇaḥ
BhP_04.04.018/2 jagdhasya mohād dhi viśuddhim andhaso jugupsitasyoddharaṇaṃ pracakṣate
BhP_04.04.019/1 na veda-vādān anuvartate matiḥ sva eva loke ramato mahā-muneḥ
BhP_04.04.019/2 yathā gatir deva-manuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ
BhP_04.04.020/1 karma pravṛttaṃ ca nivṛttam apy ṛtaṃ vede vivicyobhaya-liṅgam āśritam
BhP_04.04.020/2 virodhi tad yaugapadaika-kartari dvayaṃ tathā brahmaṇi karma narcchati
BhP_04.04.021/1 mā vaḥ padavyaḥ pitar asmad-āsthitā yā yajña-śālāsu na dhūma-vartmabhiḥ
BhP_04.04.021/2 tad-anna-tṛptair asu-bhṛdbhir īḍitā avyakta-liṅgā avadhūta-sevitāḥ
BhP_04.04.022/1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā
BhP_04.04.022/2 vrīḍā mamābhūt kujana-prasaṅgatas taj janma dhig yo mahatām avadya-kṛt
BhP_04.04.023/1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ
BhP_04.04.023/2 vyapeta-narma-smitam āśu tadāhaṃ vyutsrakṣya etat kuṇapaṃ tvad-aṅgajam
BhP_04.04.024/0 maitreya uvāca
BhP_04.04.024/1 ity adhvare dakṣam anūdya śatru-han kṣitāv udīcīṃ niṣasāda śānta-vāk
BhP_04.04.024/2 spṛṣṭvā jalaṃ pīta-dukūla-saṃvṛtā nimīlya dṛg yoga-pathaṃ samāviśat
BhP_04.04.025/1 kṛtvā samānāv anilau jitāsanā sodānam utthāpya ca nābhi-cakrataḥ
BhP_04.04.025/2 śanair hṛdi sthāpya dhiyorasi sthitaṃ kaṇṭhād bhruvor madhyam aninditānayat
BhP_04.04.026/1 evaṃ sva-dehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt
BhP_04.04.026/2 jihāsatī dakṣa-ruṣā manasvinī dadhāra gātreṣv anilāgni-dhāraṇām
BhP_04.04.027/1 tataḥ sva-bhartuś caraṇāmbujāsavaṃ jagad-guroś cintayatī na cāparam
BhP_04.04.027/2 dadarśa deho hata-kalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā
BhP_04.04.028/1 tat paśyatāṃ khe bhuvi cādbhutaṃ mahad hā heti vādaḥ sumahān ajāyata
BhP_04.04.028/2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā
BhP_04.04.029/1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ
BhP_04.04.029/2 jahāv asūn yad-vimatātmajā satī manasvinī mānam abhīkṣṇam arhati
BhP_04.04.030/1 so 'yaṃ durmarṣa-hṛdayo brahma-dhruk ca loke 'pakīrtiṃ mahatīm avāpsyati
BhP_04.04.030/2 yad-aṅgajāṃ svāṃ puruṣa-dviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ
BhP_04.04.031/1 vadaty evaṃ jane satyā dṛṣṭvāsu-tyāgam adbhutam
BhP_04.04.031/2 dakṣaṃ tat-pārṣadā hantum udatiṣṭhann udāyudhāḥ
BhP_04.04.032/1 teṣām āpatatāṃ vegaṃ niśāmya bhagavān bhṛguḥ
BhP_04.04.032/2 yajña-ghna-ghnena yajuṣā dakṣiṇāgnau juhāva ha
BhP_04.04.033/1 adhvaryuṇā hūyamāne devā utpetur ojasā
BhP_04.04.033/2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ
BhP_04.04.034/1 tair alātāyudhaiḥ sarve pramathāḥ saha-guhyakāḥ
BhP_04.04.034/2 hanyamānā diśo bhejur uśadbhir brahma-tejasā
BhP_04.05.001/0 maitreya uvāca
BhP_04.05.001/1 bhavo bhavānyā nidhanaṃ prajāpater asat-kṛtāyā avagamya nāradāt
BhP_04.05.001/2 sva-pārṣada-sainyaṃ ca tad-adhvararbhubhir vidrāvitaṃ krodham apāram ādadhe
BhP_04.05.002/1 kruddhaḥ sudaṣṭauṣṭha-puṭaḥ sa dhūr-jaṭir jaṭāṃ taḍid-vahni-saṭogra-rociṣam
BhP_04.05.002/2 utkṛtya rudraḥ sahasotthito hasan gambhīra-nādo visasarja tāṃ bhuvi
BhP_04.05.003/1 tato 'tikāyas tanuvā spṛśan divaṃ sahasra-bāhur ghana-ruk tri-sūrya-dṛk
BhP_04.05.003/2 karāla-daṃṣṭro jvalad-agni-mūrdhajaḥ kapāla-mālī vividhodyatāyudhaḥ
BhP_04.05.004/1 taṃ kiṃ karomīti gṛṇantam āha baddhāñjaliṃ bhagavān bhūta-nāthaḥ
BhP_04.05.004/2 dakṣaṃ sa-yajñaṃ jahi mad-bhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me
BhP_04.05.005/1 ājñapta evaṃ kupitena manyunā sa deva-devaṃ paricakrame vibhum
BhP_04.05.005/2 mene-tadātmānam asaṅga-raṃhasā mahīyasāṃ tāta sahaḥ sahiṣṇum
BhP_04.05.006/1 anvīyamānaḥ sa tu rudra-pārṣadair bhṛśaṃ nadadbhir vyanadat subhairavam
BhP_04.05.006/2 udyamya śūlaṃ jagad-antakāntakaṃ samprādravad ghoṣaṇa-bhūṣaṇāṅghriḥ
BhP_04.05.007/1 athartvijo yajamānaḥ sadasyāḥ kakubhy udīcyāṃ prasamīkṣya reṇum
BhP_04.05.007/2 tamaḥ kim etat kuta etad rajo 'bhūd iti dvijā dvija-patnyaś ca dadhyuḥ
BhP_04.05.008/1 vātā na vānti na hi santi dasyavaḥ prācīna-barhir jīvati hogra-daṇḍaḥ
BhP_04.05.008/2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate
BhP_04.05.009/1 prasūti-miśrāḥ striya udvigna-cittā ūcur vipāko vṛjinasyaiva tasya
BhP_04.05.009/2 yat paśyantīnāṃ duhitṝṇāṃ prajeśaḥ sutāṃ satīm avadadhyāv anāgām
BhP_04.05.010/1 yas tv anta-kāle vyupta-jaṭā-kalāpaḥ sva-śūla-sūcy-arpita-dig-gajendraḥ
BhP_04.05.010/2 vitatya nṛtyaty uditāstra-dor-dhvajān uccāṭṭa-hāsa-stanayitnu-bhinna-dik
BhP_04.05.011/1 amarṣayitvā tam asahya-tejasaṃ manyu-plutaṃ durnirīkṣyaṃ bhru-kuṭyā
BhP_04.05.011/2 karāla-daṃṣṭrābhir udasta-bhāgaṇaṃ syāt svasti kiṃ kopayato vidhātuḥ
BhP_04.05.012/1 bahv evam udvigna-dṛśocyamāne janena dakṣasya muhur mahātmanaḥ
BhP_04.05.012/2 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak
BhP_04.05.013/1 tāvat sa rudrānucarair mahā-makho nānāyudhair vāmanakair udāyudhaiḥ
BhP_04.05.013/2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata
BhP_04.05.014/1 kecid babhañjuḥ prāg-vaṃśaṃ patnī-śālāṃ tathāpare
BhP_04.05.014/2 sada āgnīdhra-śālāṃ ca tad-vihāraṃ mahānasam
BhP_04.05.015/1 rurujur yajña-pātrāṇi tathaike 'gnīn anāśayan
BhP_04.05.015/2 kuṇḍeṣv amūtrayan kecid bibhidur vedi-mekhalāḥ
BhP_04.05.016/1 abādhanta munīn anye eke patnīr atarjayan
BhP_04.05.016/2 apare jagṛhur devān pratyāsannān palāyitān
BhP_04.05.017/1 bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim
BhP_04.05.017/2 caṇḍeśaḥ pūṣaṇaṃ devaṃ bhagaṃ nandīśvaro 'grahīt
BhP_04.05.018/1 sarva evartvijo dṛṣṭvā sadasyāḥ sa-divaukasaḥ
BhP_04.05.018/2 tair ardyamānāḥ subhṛśaṃ grāvabhir naikadhādravan
BhP_04.05.019/1 juhvataḥ sruva-hastasya śmaśrūṇi bhagavān bhavaḥ
BhP_04.05.019/2 bhṛgor luluñce sadasi yo 'hasac chmaśru darśayan
BhP_04.05.020/1 bhagasya netre bhagavān pātitasya ruṣā bhuvi
BhP_04.05.020/2 ujjahāra sada-stho 'kṣṇā yaḥ śapantam asūsucat
BhP_04.05.021/1 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ
BhP_04.05.021/2 śapyamāne garimaṇi yo 'hasad darśayan dataḥ
BhP_04.05.022/1 ākramyorasi dakṣasya śita-dhāreṇa hetinā
BhP_04.05.022/2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā
BhP_04.05.023/1 śastrair astrānvitair evam anirbhinna-tvacaṃ haraḥ
BhP_04.05.023/2 vismayaṃ param āpanno dadhyau paśupatiś ciram
BhP_04.05.024/1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe
BhP_04.05.024/2 yajamāna-paśoḥ kasya kāyāt tenāharac chiraḥ
BhP_04.05.025/1 sādhu-vādas tadā teṣāṃ karma tat tasya paśyatām
BhP_04.05.025/2 bhūta-preta-piśācānāṃ anyeṣāṃ tad-viparyayaḥ
BhP_04.05.026/1 juhāvaitac chiras tasmin dakṣiṇāgnāv amarṣitaḥ
BhP_04.05.026/2 tad-deva-yajanaṃ dagdhvā prātiṣṭhad guhyakālayam
BhP_04.06.001/0 maitreya uvāca
BhP_04.06.001/1 atha deva-gaṇāḥ sarve rudrānīkaiḥ parājitāḥ
BhP_04.06.001/2 śūla-paṭṭiśa-nistriṃśa- gadā-parigha-mudgaraiḥ
BhP_04.06.002/1 sañchinna-bhinna-sarvāṅgāḥ sartvik-sabhyā bhayākulāḥ
BhP_04.06.002/2 svayambhuve namaskṛtya kārtsnyenaitan nyavedayan
BhP_04.06.003/1 upalabhya puraivaitad bhagavān abja-sambhavaḥ
BhP_04.06.003/2 nārāyaṇaś ca viśvātmā na kasyādhvaram īyatuḥ
BhP_04.06.004/1 tad ākarṇya vibhuḥ prāha tejīyasi kṛtāgasi
BhP_04.06.004/2 kṣemāya tatra sā bhūyān na prāyeṇa bubhūṣatām
BhP_04.06.005/1 athāpi yūyaṃ kṛta-kilbiṣā bhavaṃ ye barhiṣo bhāga-bhājaṃ parāduḥ
BhP_04.06.005/2 prasādayadhvaṃ pariśuddha-cetasā kṣipra-prasādaṃ pragṛhītāṅghri-padmam
BhP_04.06.006/1 āśāsānā jīvitam adhvarasya lokaḥ sa-pālaḥ kupite na yasmin
BhP_04.06.006/2 tam āśu devaṃ priyayā vihīnaṃ kṣamāpayadhvaṃ hṛdi viddhaṃ duruktaiḥ
BhP_04.06.007/1 nāhaṃ na yajño na ca yūyam anye ye deha-bhājo munayaś ca tattvam
BhP_04.06.007/2 viduḥ pramāṇaṃ bala-vīryayor vā yasyātma-tantrasya ka upāyaṃ vidhitset
BhP_04.06.008/1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ
BhP_04.06.008/2 yayau sva-dhiṣṇyān nilayaṃ pura-dviṣaḥ kailāsam adri-pravaraṃ priyaṃ prabhoḥ
BhP_04.06.009/1 janmauṣadhi-tapo-mantra- yoga-siddhair naretaraiḥ
BhP_04.06.009/2 juṣṭaṃ kinnara-gandharvair apsarobhir vṛtaṃ sadā
BhP_04.06.010/1 nānā-maṇimayaiḥ śṛṅgair nānā-dhātu-vicitritaiḥ
BhP_04.06.010/2 nānā-druma-latā-gulmair nānā-mṛga-gaṇāvṛtaiḥ
BhP_04.06.011/1 nānāmala-prasravaṇair nānā-kandara-sānubhiḥ
BhP_04.06.011/2 ramaṇaṃ viharantīnāṃ ramaṇaiḥ siddha-yoṣitām
BhP_04.06.012/1 mayūra-kekābhirutaṃ madāndhāli-vimūrcchitam
BhP_04.06.012/2 plāvitai rakta-kaṇṭhānāṃ kūjitaiś ca patattriṇām
BhP_04.06.013/1 āhvayantam ivoddhastair dvijān kāma-dughair drumaiḥ
BhP_04.06.013/2 vrajantam iva mātaṅgair gṛṇantam iva nirjharaiḥ
BhP_04.06.014/1 mandāraiḥ pārijātaiś ca saralaiś copaśobhitam
BhP_04.06.014/2 tamālaiḥ śāla-tālaiś ca kovidārāsanārjunaiḥ
BhP_04.06.015/1 cūtaiḥ kadambair nīpaiś ca nāga-punnāga-campakaiḥ
BhP_04.06.015/2 pāṭalāśoka-bakulaiḥ kundaiḥ kurabakair api
BhP_04.06.016/1 svarṇārṇa-śata-patraiś ca vara-reṇuka-jātibhiḥ
BhP_04.06.016/2 kubjakair mallikābhiś ca mādhavībhiś ca maṇḍitam
BhP_04.06.017/1 panasodumbarāśvattha- plakṣa-nyagrodha-hiṅgubhiḥ
BhP_04.06.017/2 bhūrjair oṣadhibhiḥ pūgai rājapūgaiś ca jambubhiḥ
BhP_04.06.018/1 kharjūrāmrātakāmrādyaiḥ priyāla-madhukeṅgudaiḥ
BhP_04.06.018/2 druma-jātibhir anyaiś ca rājitaṃ veṇu-kīcakaiḥ
BhP_04.06.019/1 kumudotpala-kahlāra- śatapatra-vanarddhibhiḥ
BhP_04.06.019/2 nalinīṣu kalaṃ kūjat- khaga-vṛndopaśobhitam
BhP_04.06.020/1 mṛgaiḥ śākhāmṛgaiḥ kroḍair mṛgendrair ṛkṣa-śalyakaiḥ
BhP_04.06.020/2 gavayaiḥ śarabhair vyāghrai rurubhir mahiṣādibhiḥ
BhP_04.06.021/1 karṇāntraikapadāśvāsyair nirjuṣṭaṃ vṛka-nābhibhiḥ
BhP_04.06.021/2 kadalī-khaṇḍa-saṃruddha- nalinī-pulina-śriyam
BhP_04.06.022/1 paryastaṃ nandayā satyāḥ snāna-puṇyatarodayā
BhP_04.06.022/2 vilokya bhūteśa-giriṃ vibudhā vismayaṃ yayuḥ
BhP_04.06.023/1 dadṛśus tatra te ramyām alakāṃ nāma vai purīm
BhP_04.06.023/2 vanaṃ saugandhikaṃ cāpi yatra tan-nāma paṅkajam
BhP_04.06.024/1 nandā cālakanandā ca saritau bāhyataḥ puraḥ
BhP_04.06.024/2 tīrthapāda-padāmbhoja- rajasātīva pāvane
BhP_04.06.025/1 yayoḥ sura-striyaḥ kṣattar avaruhya sva-dhiṣṇyataḥ
BhP_04.06.025/2 krīḍanti puṃsaḥ siñcantyo vigāhya rati-karśitāḥ
BhP_04.06.026/1 yayos tat-snāna-vibhraṣṭa- nava-kuṅkuma-piñjaram
BhP_04.06.026/2 vitṛṣo 'pi pibanty ambhaḥ pāyayanto gajā gajīḥ
BhP_04.06.027/1 tāra-hema-mahāratna- vimāna-śata-saṅkulām
BhP_04.06.027/2 juṣṭāṃ puṇyajana-strībhir yathā khaṃ sataḍid-ghanam
BhP_04.06.028/1 hitvā yakṣeśvara-purīṃ vanaṃ saugandhikaṃ ca tat
BhP_04.06.028/2 drumaiḥ kāma-dughair hṛdyaṃ citra-mālya-phala-cchadaiḥ
BhP_04.06.029/1 rakta-kaṇṭha-khagānīka- svara-maṇḍita-ṣaṭpadam
BhP_04.06.029/2 kalahaṃsa-kula-preṣṭhaṃ kharadaṇḍa-jalāśayam
BhP_04.06.030/1 vana-kuñjara-saṅghṛṣṭa- haricandana-vāyunā
BhP_04.06.030/2 adhi puṇyajana-strīṇāṃ muhur unmathayan manaḥ
BhP_04.06.031/1 vaidūrya-kṛta-sopānā vāpya utpala-mālinīḥ
BhP_04.06.031/2 prāptaṃ kimpuruṣair dṛṣṭvā ta ārād dadṛśur vaṭam
BhP_04.06.032/1 sa yojana-śatotsedhaḥ pādona-viṭapāyataḥ
BhP_04.06.032/2 paryak-kṛtācala-cchāyo nirnīḍas tāpa-varjitaḥ
BhP_04.06.033/1 tasmin mahā-yogamaye mumukṣu-śaraṇe surāḥ
BhP_04.06.033/2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam
BhP_04.06.034/1 sanandanādyair mahā-siddhaiḥ śāntaiḥ saṃśānta-vigraham
BhP_04.06.034/2 upāsyamānaṃ sakhyā ca bhartrā guhyaka-rakṣasām
BhP_04.06.035/1 vidyā-tapo-yoga-patham āsthitaṃ tam adhīśvaram
BhP_04.06.035/2 carantaṃ viśva-suhṛdaṃ vātsalyāl loka-maṅgalam
BhP_04.06.036/1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasma-daṇḍa-jaṭājinam
BhP_04.06.036/2 aṅgena sandhyābhra-rucā candra-lekhāṃ ca bibhratam
BhP_04.06.037/1 upaviṣṭaṃ darbhamayyāṃ bṛsyāṃ brahma sanātanam
BhP_04.06.037/2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām
BhP_04.06.038/1 kṛtvorau dakṣiṇe savyaṃ pāda-padmaṃ ca jānuni
BhP_04.06.038/2 bāhuṃ prakoṣṭhe 'kṣa-mālām āsīnaṃ tarka-mudrayā
BhP_04.06.039/1 taṃ brahma-nirvāṇa-samādhim āśritaṃ vyupāśritaṃ giriśaṃ yoga-kakṣām
BhP_04.06.039/2 sa-loka-pālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ
BhP_04.06.040/1 sa tūpalabhyāgatam ātma-yoniṃ surāsureśair abhivanditāṅghriḥ
BhP_04.06.040/2 utthāya cakre śirasābhivandanam arhattamaḥ kasya yathaiva viṣṇuḥ
BhP_04.06.041/1 tathāpare siddha-gaṇā maharṣibhir ye vai samantād anu nīlalohitam
BhP_04.06.041/2 namaskṛtaḥ prāha śaśāṅka-śekharaṃ kṛta-praṇāmaṃ prahasann ivātmabhūḥ
BhP_04.06.042/0 brahmovāca
BhP_04.06.042/1 āne tvām īśaṃ viśvasya jagato yoni-bījayoḥ
BhP_04.06.042/2 śakteḥ śivasya ca paraṃ yat tad brahmā nirantaram
BhP_04.06.043/1 tvam eva bhagavann etac chiva-śaktyoḥ svarūpayoḥ
BhP_04.06.043/2 viśvaṃ sṛjasi pāsy atsi krīḍann ūrṇa-paṭo yathā
BhP_04.06.044/1 tvam eva dharmārtha-dughābhipattaye dakṣeṇa sūtreṇa sasarjithādhvaram
BhP_04.06.044/2 tvayaiva loke 'vasitāś ca setavo yān brāhmaṇāḥ śraddadhate dhṛta-vratāḥ
BhP_04.06.045/1 tvaṃ karmaṇāṃ maṅgala maṅgalānāṃ kartuḥ sva-lokaṃ tanuṣe svaḥ paraṃ vā
BhP_04.06.045/2 amaṅgalānāṃ ca tamisram ulbaṇaṃ viparyayaḥ kena tad eva kasyacit
BhP_04.06.046/1 na vai satāṃ tvac-caraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava
BhP_04.06.046/2 bhūtāni cātmany apṛthag-didṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum
BhP_04.06.047/1 pṛthag-dhiyaḥ karma-dṛśo durāśayāḥ parodayenārpita-hṛd-rujo 'niśam
BhP_04.06.047/2 parān duruktair vitudanty aruntudās tān māvadhīd daiva-vadhān bhavad-vidhaḥ
BhP_04.06.048/1 yasmin yadā puṣkara-nābha-māyayā durantayā spṛṣṭa-dhiyaḥ pṛthag-dṛśaḥ
BhP_04.06.048/2 kurvanti tatra hy anukampayā kṛpāṃ na sādhavo daiva-balāt kṛte kramam
BhP_04.06.049/1 bhavāṃs tu puṃsaḥ paramasya māyayā durantayāspṛṣṭa-matiḥ samasta-dṛk
BhP_04.06.049/2 tayā hatātmasv anukarma-cetaḥsv anugrahaṃ kartum ihārhasi prabho
BhP_04.06.050/1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ
BhP_04.06.050/2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate
BhP_04.06.051/1 jīvatād yajamāno 'yaṃ prapadyetākṣiṇī bhagaḥ
BhP_04.06.051/2 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat
BhP_04.06.052/1 devānāṃ bhagna-gātrāṇām ṛtvijāṃ cāyudhāśmabhiḥ
BhP_04.06.052/2 bhavatānugṛhītānām āśu manyo 'stv anāturam
BhP_04.06.053/1 eṣa te rudra bhāgo 'stu yad-ucchiṣṭo 'dhvarasya vai
BhP_04.06.053/2 yajñas te rudra bhāgena kalpatām adya yajña-han
BhP_04.07.001/0 maitreya uvāca
BhP_04.07.001/1 ity ajenānunītena bhavena parituṣyatā
BhP_04.07.001/2 abhyadhāyi mahā-bāho prahasya śrūyatām iti
BhP_04.07.002/0 mahādeva uvāca
BhP_04.07.002/1 nāghaṃ prajeśa bālānāṃ varṇaye nānucintaye
BhP_04.07.002/2 deva-māyābhibhūtānāṃ daṇḍas tatra dhṛto mayā
BhP_04.07.003/1 prajāpater dagdha-śīrṣṇo bhavatv aja-mukhaṃ śiraḥ
BhP_04.07.003/2 mitrasya cakṣuṣekṣeta bhāgaṃ svaṃ barhiṣo bhagaḥ
BhP_04.07.004/1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭa-bhuk
BhP_04.07.004/2 devāḥ prakṛta-sarvāṅgā ye ma uccheṣaṇaṃ daduḥ
BhP_04.07.005/1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛta-bāhavaḥ
BhP_04.07.005/2 bhavantv adhvaryavaś cānye basta-śmaśrur bhṛgur bhavet
BhP_04.07.006/0 maitreya uvāca
BhP_04.07.006/1 tadā sarvāṇi bhūtāni śrutvā mīḍhuṣṭamoditam
BhP_04.07.006/2 parituṣṭātmabhis tāta sādhu sādhv ity athābruvan
BhP_04.07.007/1 tato mīḍhvāṃsam āmantrya śunāsīrāḥ saharṣibhiḥ
BhP_04.07.007/2 bhūyas tad deva-yajanaṃ sa-mīḍhvad-vedhaso yayuḥ
BhP_04.07.008/1 vidhāya kārtsnyena ca tad yad āha bhagavān bhavaḥ
BhP_04.07.008/2 sandadhuḥ kasya kāyena savanīya-paśoḥ śiraḥ
BhP_04.07.009/1 sandhīyamāne śirasi dakṣo rudrābhivīkṣitaḥ
BhP_04.07.009/2 sadyaḥ supta ivottasthau dadṛśe cāgrato mṛḍam
BhP_04.07.010/1 tadā vṛṣadhvaja-dveṣa- kalilātmā prajāpatiḥ
BhP_04.07.010/2 śivāvalokād abhavac charad-dhrada ivāmalaḥ
BhP_04.07.011/1 bhava-stavāya kṛta-dhīr nāśaknod anurāgataḥ
BhP_04.07.011/2 autkaṇṭhyād bāṣpa-kalayā samparetāṃ sutāṃ smaran
BhP_04.07.012/1 kṛcchrāt saṃstabhya ca manaḥ prema-vihvalitaḥ sudhīḥ
BhP_04.07.012/2 śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ
BhP_04.07.013/0 dakṣa uvāca
BhP_04.07.013/1 bhūyān anugraha aho bhavatā kṛto me
BhP_04.07.013/2 daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ
BhP_04.07.013/3 na brahma-bandhuṣu ca vāṃ bhagavann avajñā
BhP_04.07.013/4 tubhyaṃ hareś ca kuta eva dhṛta-vrateṣu
BhP_04.07.014/1 vidyā-tapo-vrata-dharān mukhataḥ sma viprān
BhP_04.07.014/2 brahmātma-tattvam avituṃ prathamaṃ tvam asrāk
BhP_04.07.014/3 tad brāhmaṇān parama sarva-vipatsu pāsi
BhP_04.07.014/4 pālaḥ paśūn iva vibho pragṛhīta-daṇḍaḥ
BhP_04.07.015/1 yo 'sau mayāvidita-tattva-dṛśā sabhāyāṃ
BhP_04.07.015/2 kṣipto durukti-viśikhair vigaṇayya tan mām
BhP_04.07.015/3 arvāk patantam arhattama-nindayāpād
BhP_04.07.015/4 dṛṣṭyārdrayā sa bhagavān sva-kṛtena tuṣyet
BhP_04.07.016/0 maitreya uvāca
BhP_04.07.016/1 kṣamāpyaivaṃ sa mīḍhvāṃsaṃ brahmaṇā cānumantritaḥ
BhP_04.07.016/2 karma santānayām āsa sopādhyāyartvig-ādibhiḥ
BhP_04.07.017/1 vaiṣṇavaṃ yajña-santatyai tri-kapālaṃ dvijottamāḥ
BhP_04.07.017/2 puroḍāśaṃ niravapan vīra-saṃsarga-śuddhaye
BhP_04.07.018/1 adhvaryuṇātta-haviṣā yajamāno viśāmpate
BhP_04.07.018/2 dhiyā viśuddhayā dadhyau tathā prādurabhūd dhariḥ
BhP_04.07.019/1 tadā sva-prabhayā teṣāṃ dyotayantyā diśo daśa
BhP_04.07.019/2 muṣṇaṃs teja upānītas tārkṣyeṇa stotra-vājinā
BhP_04.07.020/1 śyāmo hiraṇya-raśano 'rka-kirīṭa-juṣṭo
BhP_04.07.020/2 nīlālaka-bhramara-maṇḍita-kuṇḍalāsyaḥ
BhP_04.07.020/3 śaṅkhābja-cakra-śara-cāpa-gadāsi-carma-
BhP_04.07.020/4 vyagrair hiraṇmaya-bhujair iva karṇikāraḥ
BhP_04.07.021/1 vakṣasy adhiśrita-vadhūr vana-māly udāra-
BhP_04.07.021/2 hāsāvaloka-kalayā ramayaṃś ca viśvam
BhP_04.07.021/3 pārśva-bhramad-vyajana-cāmara-rāja-haṃsaḥ
BhP_04.07.021/4 śvetātapatra-śaśinopari rajyamānaḥ
BhP_04.07.022/1 tam upāgatam ālakṣya sarve sura-gaṇādayaḥ
BhP_04.07.022/2 praṇemuḥ sahasotthāya brahmendra-tryakṣa-nāyakāḥ
BhP_04.07.023/1 tat-tejasā hata-rucaḥ sanna-jihvāḥ sa-sādhvasāḥ
BhP_04.07.023/2 mūrdhnā dhṛtāñjali-puṭā upatasthur adhokṣajam
BhP_04.07.024/1 apy arvāg-vṛttayo yasya mahi tv ātmabhuv-ādayaḥ
BhP_04.07.024/2 yathā-mati gṛṇanti sma kṛtānugraha-vigraham
BhP_04.07.025/1 dakṣo gṛhītārhaṇa-sādanottamaṃ
BhP_04.07.025/2 yajñeśvaraṃ viśva-sṛjāṃ paraṃ gurum
BhP_04.07.025/3 sunanda-nandādy-anugair vṛtaṃ mudā
BhP_04.07.025/4 gṛṇan prapede prayataḥ kṛtāñjaliḥ
BhP_04.07.026/0 dakṣa uvāca
BhP_04.07.026/1 śuddhaṃ sva-dhāmny uparatākhila-buddhy-avasthaṃ
BhP_04.07.026/2 cin-mātram ekam abhayaṃ pratiṣidhya māyām
BhP_04.07.026/3 tiṣṭhaṃs tayaiva puruṣatvam upetya tasyām
BhP_04.07.026/4 āste bhavān apariśuddha ivātma-tantraḥ
BhP_04.07.027/0 ṛtvija ūcuḥ
BhP_04.07.027/1 tattvaṃ na te vayam anañjana rudra-śāpāt
BhP_04.07.027/2 karmaṇy avagraha-dhiyo bhagavan vidāmaḥ
BhP_04.07.027/3 dharmopalakṣaṇam idaṃ trivṛd adhvarākhyaṃ
BhP_04.07.027/4 jñātaṃ yad-artham adhidaivam ado vyavasthāḥ
BhP_04.07.028/0 sadasyā ūcuḥ
BhP_04.07.028/1 utpatty-adhvany aśaraṇa uru-kleśa-durge 'ntakogra-
BhP_04.07.028/2 vyālānviṣṭe viṣaya-mṛga-tṛṣy ātma-gehoru-bhāraḥ
BhP_04.07.028/3 dvandva-śvabhre khala-mṛga-bhaye śoka-dāve 'jña-sārthaḥ
BhP_04.07.028/4 pādaukas te śaraṇada kadā yāti kāmopasṛṣṭaḥ
BhP_04.07.029/0 rudra uvāca
BhP_04.07.029/1 tava varada varāṅghrāv āśiṣehākhilārthe
BhP_04.07.029/2 hy api munibhir asaktair ādareṇārhaṇīye
BhP_04.07.029/3 yadi racita-dhiyaṃ māvidya-loko 'paviddhaṃ
BhP_04.07.029/4 japati na gaṇaye tat tvat-parānugraheṇa
BhP_04.07.030/0 bhṛgur uvāca
BhP_04.07.030/1 yan māyayā gahanayāpahṛtātma-bodhā
BhP_04.07.030/2 brahmādayas tanu-bhṛtas tamasi svapantaḥ
BhP_04.07.030/3 nātman-śritaṃ tava vidanty adhunāpi tattvaṃ
BhP_04.07.030/4 so 'yaṃ prasīdatu bhavān praṇatātma-bandhuḥ
BhP_04.07.031/0 brahmovāca
BhP_04.07.031/1 naitat svarūpaṃ bhavato 'sau padārtha- bheda-grahaiḥ puruṣo yāvad īkṣet
BhP_04.07.031/2 jñānasya cārthasya guṇasya cāśrayo māyāmayād vyatirikto matas tvam
BhP_04.07.032/0 indra uvāca
BhP_04.07.032/1 idam apy acyuta viśva-bhāvanaṃ vapur ānanda-karaṃ mano-dṛśām
BhP_04.07.032/2 sura-vidviṭ-kṣapaṇair udāyudhair bhuja-daṇḍair upapannam aṣṭabhiḥ
BhP_04.07.033/0 patnya ūcuḥ
BhP_04.07.033/1 yajño 'yaṃ tava yajanāya kena sṛṣṭo vidhvastaḥ paśupatinādya dakṣa-kopāt
BhP_04.07.033/2 taṃ nas tvaṃ śava-śayanābha-śānta-medhaṃ yajñātman nalina-rucā dṛśā punīhi
BhP_04.07.034/0 ṛṣaya ūcuḥ
BhP_04.07.034/1 ananvitaṃ te bhagavan viceṣṭitaṃ yad ātmanā carasi hi karma nājyase
BhP_04.07.034/2 vibhūtaye yata upasedur īśvarīṃ na manyate svayam anuvartatīṃ bhavān
BhP_04.07.035/0 siddhā ūcuḥ
BhP_04.07.035/1 ayaṃ tvat-kathā-mṛṣṭa-pīyūṣa-nadyāṃ mano-vāraṇaḥ kleśa-dāvāgni-dagdhaḥ
BhP_04.07.035/2 tṛṣārto 'vagāḍho na sasmāra dāvaṃ na niṣkrāmati brahma-sampannavan naḥ
BhP_04.07.036/0 yajamāny uvāca
BhP_04.07.036/1 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ
BhP_04.07.036/2 tvām ṛte 'dhīśa nāṅgair makhaḥ śobhate śīrṣa-hīnaḥ ka-bandho yathā puruṣaḥ
BhP_04.07.037/0 lokapālā ūcuḥ
BhP_04.07.037/1 dṛṣṭaḥ kiṃ no dṛgbhir asad-grahais tvaṃ pratyag-draṣṭā dṛśyate yena viśvam
BhP_04.07.037/2 māyā hy eṣā bhavadīyā hi bhūman yas tvaṃ ṣaṣṭhaḥ pañcabhir bhāsi bhūtaiḥ
BhP_04.07.038/0 yogeśvarā ūcuḥ
BhP_04.07.038/1 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ
BhP_04.07.038/2 athāpi bhaktyeśa tayopadhāvatām ananya-vṛttyānugṛhāṇa vatsala
BhP_04.07.039/1 jagad-udbhava-sthiti-layeṣu daivato bahu-bhidyamāna-guṇayātma-māyayā
BhP_04.07.039/2 racitātma-bheda-mataye sva-saṃsthayā vinivartita-bhrama-guṇātmane namaḥ
BhP_04.07.040/0 brahmovāca
BhP_04.07.040/1 namas te śrita-sattvāya dharmādīnāṃ ca sūtaye
BhP_04.07.040/2 nirguṇāya ca yat-kāṣṭhāṃ nāhaṃ vedāpare 'pi ca
BhP_04.07.041/0 agnir uvāca
BhP_04.07.041/1 yat-tejasāhaṃ susamiddha-tejā havyaṃ vahe svadhvara ājya-siktam
BhP_04.07.041/2 taṃ yajñiyaṃ pañca-vidhaṃ ca pañcabhiḥ sviṣṭaṃ yajurbhiḥ praṇato 'smi yajñam
BhP_04.07.042/0 devā ūcuḥ
BhP_04.07.042/1 purā kalpāpāye sva-kṛtam udarī-kṛtya vikṛtaṃ
BhP_04.07.042/2 tvam evādyas tasmin salila uragendrādhiśayane
BhP_04.07.042/3 pumān śeṣe siddhair hṛdi vimṛśitādhyātma-padaviḥ
BhP_04.07.042/4 sa evādyākṣṇor yaḥ pathi carasi bhṛtyān avasi naḥ
BhP_04.07.043/0 gandharvā ūcuḥ
BhP_04.07.043/1 aṃśāṃśās te deva marīcy-ādaya ete brahmendrādyā deva-gaṇā rudra-purogāḥ
BhP_04.07.043/2 krīḍā-bhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma
BhP_04.07.044/0 vidyādharā ūcuḥ
BhP_04.07.044/1 tvan-māyayārtham abhipadya kalevare 'smin
BhP_04.07.044/2 kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ
BhP_04.07.044/3 kṣipto 'py asad-viṣaya-lālasa ātma-mohaṃ
BhP_04.07.044/4 yuṣmat-kathāmṛta-niṣevaka udvyudasyet
BhP_04.07.045/0 brāhmaṇā ūcuḥ
BhP_04.07.045/1 tvaṃ kratus tvaṃ havis tvaṃ hutāśaḥ svayaṃ tvaṃ hi mantraḥ samid-darbha-pātrāṇi ca
BhP_04.07.045/2 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ
BhP_04.07.046/1 tvaṃ purā gāṃ rasāyā mahā-sūkaro daṃṣṭrayā padminīṃ vāraṇendro yathā
BhP_04.07.046/2 stūyamāno nadal līlayā yogibhir vyujjahartha trayī-gātra yajña-kratuḥ
BhP_04.07.047/1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭa-sat-karmaṇām
BhP_04.07.047/2 kīrtyamāne nṛbhir nāmni yajñeśa te yajña-vighnāḥ kṣayaṃ yānti tasmai namaḥ
BhP_04.07.048/0 maitreya uvāca
BhP_04.07.048/1 iti dakṣaḥ kavir yajñaṃ bhadra rudrābhimarśitam
BhP_04.07.048/2 kīrtyamāne hṛṣīkeśe sanninye yajña-bhāvane
BhP_04.07.049/1 bhagavān svena bhāgena sarvātmā sarva-bhāga-bhuk
BhP_04.07.049/2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha
BhP_04.07.050/0 śrī-bhagavān uvāca
BhP_04.07.050/1 ahaṃ brahmā ca śarvaś ca jagataḥ kāraṇaṃ param
BhP_04.07.050/2 ātmeśvara upadraṣṭā svayan-dṛg aviśeṣaṇaḥ
BhP_04.07.051/1 ātma-māyāṃ samāviśya so 'haṃ guṇamayīṃ dvija
BhP_04.07.051/2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām
BhP_04.07.052/1 tasmin brahmaṇy advitīye kevale paramātmani
BhP_04.07.052/2 brahma-rudrau ca bhūtāni bhedenājño 'nupaśyati
BhP_04.07.053/1 yathā pumān na svāṅgeṣu śiraḥ-pāṇy-ādiṣu kvacit
BhP_04.07.053/2 pārakya-buddhiṃ kurute evaṃ bhūteṣu mat-paraḥ
BhP_04.07.054/1 trayāṇām eka-bhāvānāṃ yo na paśyati vai bhidām
BhP_04.07.054/2 sarva-bhūtātmanāṃ brahman sa śāntim adhigacchati
BhP_04.07.055/0 maitreya uvāca
BhP_04.07.055/1 evaṃ bhagavatādiṣṭaḥ prajāpati-patir harim
BhP_04.07.055/2 arcitvā kratunā svena devān ubhayato 'yajat
BhP_04.07.056/1 rudraṃ ca svena bhāgena hy upādhāvat samāhitaḥ
BhP_04.07.056/2 karmaṇodavasānena somapān itarān api
BhP_04.07.056/3 udavasya sahartvigbhiḥ sasnāv avabhṛthaṃ tataḥ
BhP_04.07.057/1 tasmā apy anubhāvena svenaivāvāpta-rādhase
BhP_04.07.057/2 dharma eva matiṃ dattvā tridaśās te divaṃ yayuḥ
BhP_04.07.058/1 evaṃ dākṣāyaṇī hitvā satī pūrva-kalevaram
BhP_04.07.058/2 jajñe himavataḥ kṣetre menāyām iti śuśruma
BhP_04.07.059/1 tam eva dayitaṃ bhūya āvṛṅkte patim ambikā
BhP_04.07.059/2 ananya-bhāvaika-gatiṃ śaktiḥ supteva pūruṣam
BhP_04.07.060/1 etad bhagavataḥ śambhoḥ karma dakṣādhvara-druhaḥ
BhP_04.07.060/2 śrutaṃ bhāgavatāc chiṣyād uddhavān me bṛhaspateḥ
BhP_04.07.061/1 idaṃ pavitraṃ param īśa-ceṣṭitaṃ yaśasyam āyuṣyam aghaugha-marṣaṇam
BhP_04.07.061/2 yo nityadākarṇya naro 'nukīrtayed dhunoty aghaṃ kaurava bhakti-bhāvataḥ
BhP_04.08.001/0 maitreya uvāca
BhP_04.08.001/1 sanakādyā nāradaś ca ṛbhur haṃso 'ruṇir yatiḥ
BhP_04.08.001/2 naite gṛhān brahma-sutā hy āvasann ūrdhva-retasaḥ
BhP_04.08.002/1 mṛṣādharmasya bhāryāsīd dambhaṃ māyāṃ ca śatru-han
BhP_04.08.002/2 asūta mithunaṃ tat tu nirṛtir jagṛhe 'prajaḥ
BhP_04.08.003/1 tayoḥ samabhaval lobho nikṛtiś ca mahā-mate
BhP_04.08.003/2 tābhyāṃ krodhaś ca hiṃsā ca yad duruktiḥ svasā kaliḥ
BhP_04.08.004/1 duruktau kalir ādhatta bhayaṃ mṛtyuṃ ca sattama
BhP_04.08.004/2 tayoś ca mithunaṃ jajñe yātanā nirayas tathā
BhP_04.08.005/1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha
BhP_04.08.005/2 triḥ śrutvaitat pumān puṇyaṃ vidhunoty ātmano malam
BhP_04.08.006/1 athātaḥ kīrtaye vaṃśaṃ puṇya-kīrteḥ kurūdvaha
BhP_04.08.006/2 svāyambhuvasyāpi manor harer aṃśāṃśa-janmanaḥ
BhP_04.08.007/1 priyavratottānapādau śatarūpā-pateḥ sutau
BhP_04.08.007/2 vāsudevasya kalayā rakṣāyāṃ jagataḥ sthitau
BhP_04.08.008/1 jāye uttānapādasya sunītiḥ surucis tayoḥ
BhP_04.08.008/2 suruciḥ preyasī patyur netarā yat-suto dhruvaḥ
BhP_04.08.009/1 ekadā suruceḥ putram aṅkam āropya lālayan
BhP_04.08.009/2 uttamaṃ nārurukṣantaṃ dhruvaṃ rājābhyanandata
BhP_04.08.010/1 tathā cikīrṣamāṇaṃ taṃ sapatnyās tanayaṃ dhruvam
BhP_04.08.010/2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā
BhP_04.08.011/1 na vatsa nṛpater dhiṣṇyaṃ bhavān āroḍhum arhati
BhP_04.08.011/2 na gṛhīto mayā yat tvaṃ kukṣāv api nṛpātmajaḥ
BhP_04.08.012/1 bālo 'si bata nātmānam anya-strī-garbha-sambhṛtam
BhP_04.08.012/2 nūnaṃ veda bhavān yasya durlabhe 'rthe manorathaḥ
BhP_04.08.013/1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me
BhP_04.08.013/2 garbhe tvaṃ sādhayātmānaṃ yadīcchasi nṛpāsanam
BhP_04.08.014/0 maitreya uvāca
BhP_04.08.014/1 mātuḥ sapatnyāḥ sa durukti-viddhaḥ śvasan ruṣā daṇḍa-hato yathāhiḥ
BhP_04.08.014/2 hitvā miṣantaṃ pitaraṃ sanna-vācaṃ jagāma mātuḥ prarudan sakāśam
BhP_04.08.015/1 taṃ niḥśvasantaṃ sphuritādharoṣṭhaṃ sunītir utsaṅga udūhya bālam
BhP_04.08.015/2 niśamya tat-paura-mukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā
BhP_04.08.016/1 sotsṛjya dhairyaṃ vilalāpa śoka- dāvāgninā dāva-lateva bālā
BhP_04.08.016/2 vākyaṃ sapatnyāḥ smaratī saroja- śriyā dṛśā bāṣpa-kalām uvāha
BhP_04.08.017/1 dīrghaṃ śvasantī vṛjinasya pāram apaśyatī bālakam āha bālā
BhP_04.08.017/2 māmaṅgalaṃ tāta pareṣu maṃsthā bhuṅkte jano yat para-duḥkhadas tat
BhP_04.08.018/1 satyaṃ surucyābhihitaṃ bhavān me yad durbhagāyā udare gṛhītaḥ
BhP_04.08.018/2 stanyena vṛddhaś ca vilajjate yāṃ bhāryeti vā voḍhum iḍaspatir mām
BhP_04.08.019/1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam
BhP_04.08.019/2 ārādhayādhokṣaja-pāda-padmaṃ yadīcchase 'dhyāsanam uttamo yathā
BhP_04.08.020/1 yasyāṅghri-padmaṃ paricarya viśva- vibhāvanāyātta-guṇābhipatteḥ
BhP_04.08.020/2 ajo 'dhyatiṣṭhat khalu pārameṣṭhyaṃ padaṃ jitātma-śvasanābhivandyam
BhP_04.08.021/1 tathā manur vo bhagavān pitāmaho yam eka-matyā puru-dakṣiṇair makhaiḥ
BhP_04.08.021/2 iṣṭvābhipede duravāpam anyato bhaumaṃ sukhaṃ divyam athāpavargyam
BhP_04.08.022/1 tam eva vatsāśraya bhṛtya-vatsalaṃ mumukṣubhir mṛgya-padābja-paddhatim
BhP_04.08.022/2 ananya-bhāve nija-dharma-bhāvite manasy avasthāpya bhajasva pūruṣam
BhP_04.08.023/1 nānyaṃ tataḥ padma-palāśa-locanād duḥkha-cchidaṃ te mṛgayāmi kañcana
BhP_04.08.023/2 yo mṛgyate hasta-gṛhīta-padmayā śriyetarair aṅga vimṛgyamāṇayā
BhP_04.08.024/0 maitreya uvāca
BhP_04.08.024/1 evaṃ sañjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ
BhP_04.08.024/2 sanniyamyātmanātmānaṃ niścakrāma pituḥ purāt
BhP_04.08.025/1 nāradas tad upākarṇya jñātvā tasya cikīrṣitam
BhP_04.08.025/2 spṛṣṭvā mūrdhany agha-ghnena pāṇinā prāha vismitaḥ
BhP_04.08.026/1 aho tejaḥ kṣatriyāṇāṃ māna-bhaṅgam amṛṣyatām
BhP_04.08.026/2 bālo 'py ayaṃ hṛdā dhatte yat samātur asad-vacaḥ
BhP_04.08.027/0 nārada uvāca
BhP_04.08.027/1 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka
BhP_04.08.027/2 lakṣayāmaḥ kumārasya saktasya krīḍanādiṣu
BhP_04.08.028/1 vikalpe vidyamāne 'pi na hy asantoṣa-hetavaḥ
BhP_04.08.028/2 puṃso moham ṛte bhinnā yal loke nija-karmabhiḥ
BhP_04.08.029/1 parituṣyet tatas tāta tāvan-mātreṇa pūruṣaḥ
BhP_04.08.029/2 daivopasāditaṃ yāvad vīkṣyeśvara-gatiṃ budhaḥ
BhP_04.08.030/1 atha mātropadiṣṭena yogenāvarurutsasi
BhP_04.08.030/2 yat-prasādaṃ sa vai puṃsāṃ durārādhyo mato mama
BhP_04.08.031/1 munayaḥ padavīṃ yasya niḥsaṅgenoru-janmabhiḥ
BhP_04.08.031/2 na vidur mṛgayanto 'pi tīvra-yoga-samādhinā
BhP_04.08.032/1 ato nivartatām eṣa nirbandhas tava niṣphalaḥ
BhP_04.08.032/2 yatiṣyati bhavān kāle śreyasāṃ samupasthite
BhP_04.08.033/1 yasya yad daiva-vihitaṃ sa tena sukha-duḥkhayoḥ
BhP_04.08.033/2 ātmānaṃ toṣayan dehī tamasaḥ pāram ṛcchati
BhP_04.08.034/1 guṇādhikān mudaṃ lipsed anukrośaṃ guṇādhamāt
BhP_04.08.034/2 maitrīṃ samānād anvicchen na tāpair abhibhūyate
BhP_04.08.035/0 dhruva uvāca
BhP_04.08.035/1 so 'yaṃ śamo bhagavatā sukha-duḥkha-hatātmanām
BhP_04.08.035/2 darśitaḥ kṛpayā puṃsāṃ durdarśo 'smad-vidhais tu yaḥ
BhP_04.08.036/1 athāpi me 'vinītasya kṣāttraṃ ghoram upeyuṣaḥ
BhP_04.08.036/2 surucyā durvaco-bāṇair na bhinne śrayate hṛdi
BhP_04.08.037/1 padaṃ tri-bhuvanotkṛṣṭaṃ jigīṣoḥ sādhu vartma me
BhP_04.08.037/2 brūhy asmat-pitṛbhir brahmann anyair apy anadhiṣṭhitam
BhP_04.08.038/1 nūnaṃ bhavān bhagavato yo 'ṅgajaḥ parameṣṭhinaḥ
BhP_04.08.038/2 vitudann aṭate vīṇāṃ hitāya jagato 'rkavat
BhP_04.08.039/0 maitreya uvāca
BhP_04.08.039/1 ity udāhṛtam ākarṇya bhagavān nāradas tadā
BhP_04.08.039/2 prītaḥ pratyāha taṃ bālaṃ sad-vākyam anukampayā
BhP_04.08.040/0 nārada uvāca
BhP_04.08.040/1 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te
BhP_04.08.040/2 bhagavān vāsudevas taṃ bhaja taṃ pravaṇātmanā
BhP_04.08.041/1 dharmārtha-kāma-mokṣākhyaṃ ya icchec chreya ātmanaḥ
BhP_04.08.041/2 ekaṃ hy eva hares tatra kāraṇaṃ pāda-sevanam
BhP_04.08.042/1 tat tāta gaccha bhadraṃ te yamunāyās taṭaṃ śuci
BhP_04.08.042/2 puṇyaṃ madhuvanaṃ yatra sānnidhyaṃ nityadā hareḥ
BhP_04.08.043/1 snātvānusavanaṃ tasmin kālindyāḥ salile śive
BhP_04.08.043/2 kṛtvocitāni nivasann ātmanaḥ kalpitāsanaḥ
BhP_04.08.044/1 prāṇāyāmena tri-vṛtā prāṇendriya-mano-malam
BhP_04.08.044/2 śanair vyudasyābhidhyāyen manasā guruṇā gurum
BhP_04.08.045/1 prasādābhimukhaṃ śaśvat prasanna-vadanekṣaṇam
BhP_04.08.045/2 sunāsaṃ subhruvaṃ cāru- kapolaṃ sura-sundaram
BhP_04.08.046/1 taruṇaṃ ramaṇīyāṅgam aruṇoṣṭhekṣaṇādharam
BhP_04.08.046/2 praṇatāśrayaṇaṃ nṛmṇaṃ śaraṇyaṃ karuṇārṇavam
BhP_04.08.047/1 śrīvatsāṅkaṃ ghana-śyāmaṃ puruṣaṃ vana-mālinam
BhP_04.08.047/2 śaṅkha-cakra-gadā-padmair abhivyakta-caturbhujam
BhP_04.08.048/1 kirīṭinaṃ kuṇḍalinaṃ keyūra-valayānvitam
BhP_04.08.048/2 kaustubhābharaṇa-grīvaṃ pīta-kauśeya-vāsasam
BhP_04.08.049/1 kāñcī-kalāpa-paryastaṃ lasat-kāñcana-nūpuram
BhP_04.08.049/2 darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam
BhP_04.08.050/1 padbhyāṃ nakha-maṇi-śreṇyā vilasadbhyāṃ samarcatām
BhP_04.08.050/2 hṛt-padma-karṇikā-dhiṣṇyam ākramyātmany avasthitam
BhP_04.08.051/1 smayamānam abhidhyāyet sānurāgāvalokanam
BhP_04.08.051/2 niyatenaika-bhūtena manasā varadarṣabham
BhP_04.08.052/1 evaṃ bhagavato rūpaṃ subhadraṃ dhyāyato manaḥ
BhP_04.08.052/2 nirvṛtyā parayā tūrṇaṃ sampannaṃ na nivartate
BhP_04.08.053/1 japaś ca paramo guhyaḥ śrūyatāṃ me nṛpātmaja
BhP_04.08.053/2 yaṃ sapta-rātraṃ prapaṭhan pumān paśyati khecarān
BhP_04.08.054/0 oṃ namo bhagavate vāsudevāya
BhP_04.08.054/1 mantreṇānena devasya kuryād dravyamayīṃ budhaḥ
BhP_04.08.054/2 saparyāṃ vividhair dravyair deśa-kāla-vibhāgavit
BhP_04.08.055/1 salilaiḥ śucibhir mālyair vanyair mūla-phalādibhiḥ
BhP_04.08.055/2 śastāṅkurāṃśukaiś cārcet tulasyā priyayā prabhum
BhP_04.08.056/1 labdhvā dravyamayīm arcāṃ kṣity-ambv-ādiṣu vārcayet
BhP_04.08.056/2 ābhṛtātmā muniḥ śānto yata-vāṅ mita-vanya-bhuk
BhP_04.08.057/1 svecchāvatāra-caritair acintya-nija-māyayā
BhP_04.08.057/2 kariṣyaty uttamaślokas tad dhyāyed dhṛdayaṅ-gamam
BhP_04.08.058/1 paricaryā bhagavato yāvatyaḥ pūrva-sevitāḥ
BhP_04.08.058/2 tā mantra-hṛdayenaiva prayuñjyān mantra-mūrtaye
BhP_04.08.059/1 evaṃ kāyena manasā vacasā ca mano-gatam
BhP_04.08.059/2 paricaryamāṇo bhagavān bhaktimat-paricaryayā
BhP_04.08.060/1 puṃsām amāyināṃ samyag bhajatāṃ bhāva-vardhanaḥ
BhP_04.08.060/2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām
BhP_04.08.061/1 viraktaś cendriya-ratau bhakti-yogena bhūyasā
BhP_04.08.061/2 taṃ nirantara-bhāvena bhajetāddhā vimuktaye
BhP_04.08.062/1 ity uktas taṃ parikramya praṇamya ca nṛpārbhakaḥ
BhP_04.08.062/2 yayau madhuvanaṃ puṇyaṃ hareś caraṇa-carcitam
BhP_04.08.063/1 tapo-vanaṃ gate tasmin praviṣṭo 'ntaḥ-puraṃ muniḥ
BhP_04.08.063/2 arhitārhaṇako rājñā sukhāsīna uvāca tam
BhP_04.08.064/0 nārada uvāca
BhP_04.08.064/1 rājan kiṃ dhyāyase dīrghaṃ mukhena pariśuṣyatā
BhP_04.08.064/2 kiṃ vā na riṣyate kāmo dharmo vārthena saṃyutaḥ
BhP_04.08.065/0 rājovāca
BhP_04.08.065/1 suto me bālako brahman straiṇenākaruṇātmanā
BhP_04.08.065/2 nirvāsitaḥ pañca-varṣaḥ saha mātrā mahān kaviḥ
BhP_04.08.066/1 apy anāthaṃ vane brahman mā smādanty arbhakaṃ vṛkāḥ
BhP_04.08.066/2 śrāntaṃ śayānaṃ kṣudhitaṃ parimlāna-mukhāmbujam
BhP_04.08.067/1 aho me bata daurātmyaṃ strī-jitasyopadhāraya
BhP_04.08.067/2 yo 'ṅkaṃ premṇārurukṣantaṃ nābhyanandam asattamaḥ
BhP_04.08.068/0 nārada uvāca
BhP_04.08.068/1 mā mā śucaḥ sva-tanayaṃ deva-guptaṃ viśāmpate
BhP_04.08.068/2 tat-prabhāvam avijñāya prāvṛṅkte yad-yaśo jagat
BhP_04.08.069/1 suduṣkaraṃ karma kṛtvā loka-pālair api prabhuḥ
BhP_04.08.069/2 aiṣyaty acirato rājan yaśo vipulayaṃs tava
BhP_04.08.070/0 maitreya uvāca
BhP_04.08.070/1 iti devarṣiṇā proktaṃ viśrutya jagatī-patiḥ
BhP_04.08.070/2 rāja-lakṣmīm anādṛtya putram evānvacintayat
BhP_04.08.071/1 tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm
BhP_04.08.071/2 samāhitaḥ paryacarad ṛṣy-ādeśena pūruṣam
BhP_04.08.072/1 tri-rātrānte tri-rātrānte kapittha-badarāśanaḥ
BhP_04.08.072/2 ātma-vṛtty-anusāreṇa māsaṃ ninye 'rcayan harim
BhP_04.08.073/1 dvitīyaṃ ca tathā māsaṃ ṣaṣṭhe ṣaṣṭhe 'rbhako dine
BhP_04.08.073/2 tṛṇa-parṇādibhiḥ śīrṇaiḥ kṛtānno 'bhyarcayan vibhum
BhP_04.08.074/1 tṛtīyaṃ cānayan māsaṃ navame navame 'hani
BhP_04.08.074/2 ab-bhakṣa uttamaślokam upādhāvat samādhinā
BhP_04.08.075/1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani
BhP_04.08.075/2 vāyu-bhakṣo jita-śvāso dhyāyan devam adhārayat
BhP_04.08.076/1 pañcame māsy anuprāpte jita-śvāso nṛpātmajaḥ
BhP_04.08.076/2 dhyāyan brahma padaikena tasthau sthāṇur ivācalaḥ
BhP_04.08.077/1 sarvato mana ākṛṣya hṛdi bhūtendriyāśayam
BhP_04.08.077/2 dhyāyan bhagavato rūpaṃ nādrākṣīt kiñcanāparam
BhP_04.08.078/1 ādhāraṃ mahad-ādīnāṃ pradhāna-puruṣeśvaram
BhP_04.08.078/2 brahma dhārayamāṇasya trayo lokāś cakampire
BhP_04.08.079/1 yadaika-pādena sa pārthivārbhakas tasthau tad-aṅguṣṭha-nipīḍitā mahī
BhP_04.08.079/2 nanāma tatrārdham ibhendra-dhiṣṭhitā tarīva savyetarataḥ pade pade
BhP_04.08.080/1 tasminn abhidhyāyati viśvam ātmano dvāraṃ nirudhyāsum ananyayā dhiyā
BhP_04.08.080/2 lokā nirucchvāsa-nipīḍitā bhṛśaṃ sa-loka-pālāḥ śaraṇaṃ yayur harim
BhP_04.08.081/0 devā ūcuḥ
BhP_04.08.081/1 naivaṃ vidāmo bhagavan prāṇa-rodhaṃ carācarasyākhila-sattva-dhāmnaḥ
BhP_04.08.081/2 vidhehi tan no vṛjinād vimokṣaṃ prāptā vayaṃ tvāṃ śaraṇaṃ śaraṇyam
BhP_04.08.082/0 śrī-bhagavān uvāca
BhP_04.08.082/1 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta sva-dhāma
BhP_04.08.082/2 yato hi vaḥ prāṇa-nirodha āsīd auttānapādir mayi saṅgatātmā
BhP_04.09.001/0 maitreya uvāca
BhP_04.09.001/1 ta evam utsanna-bhayā urukrame kṛtāvanāmāḥ prayayus tri-viṣṭapam
BhP_04.09.001/2 sahasraśīrṣāpi tato garutmatā madhor vanaṃ bhṛtya-didṛkṣayā gataḥ
BhP_04.09.002/1 sa vai dhiyā yoga-vipāka-tīvrayā hṛt-padma-kośe sphuritaṃ taḍit-prabham
BhP_04.09.002/2 tirohitaṃ sahasaivopalakṣya bahiḥ-sthitaṃ tad-avasthaṃ dadarśa
BhP_04.09.003/1 tad-darśanenāgata-sādhvasaḥ kṣitāv avandatāṅgaṃ vinamayya daṇḍavat
BhP_04.09.003/2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan
BhP_04.09.004/1 sa taṃ vivakṣantam atad-vidaṃ harir jñātvāsya sarvasya ca hṛdy avasthitaḥ
BhP_04.09.004/2 kṛtāñjaliṃ brahmamayena kambunā pasparśa bālaṃ kṛpayā kapole
BhP_04.09.005/1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñāta-parātma-nirṇayaḥ
BhP_04.09.005/2 taṃ bhakti-bhāvo 'bhyagṛṇād asatvaraṃ pariśrutoru-śravasaṃ dhruva-kṣitiḥ
BhP_04.09.006/0 dhruva uvāca
BhP_04.09.006/1 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ
BhP_04.09.006/2 sañjīvayaty akhila-śakti-dharaḥ sva-dhāmnā
BhP_04.09.006/3 anyāṃś ca hasta-caraṇa-śravaṇa-tvag-ādīn
BhP_04.09.006/4 prāṇān namo bhagavate puruṣāya tubhyam
BhP_04.09.007/1 ekas tvam eva bhagavann idam ātma-śaktyā
BhP_04.09.007/2 māyākhyayoru-guṇayā mahad-ādy-aśeṣam
BhP_04.09.007/3 sṛṣṭvānuviśya puruṣas tad-asad-guṇeṣu
BhP_04.09.007/4 nāneva dāruṣu vibhāvasuvad vibhāsi
BhP_04.09.008/1 tvad-dattayā vayunayedam acaṣṭa viśvaṃ
BhP_04.09.008/2 supta-prabuddha iva nātha bhavat-prapannaḥ
BhP_04.09.008/3 tasyāpavargya-śaraṇaṃ tava pāda-mūlaṃ
BhP_04.09.008/4 vismaryate kṛta-vidā katham ārta-bandho
BhP_04.09.009/1 nūnaṃ vimuṣṭa-matayas tava māyayā te
BhP_04.09.009/2 ye tvāṃ bhavāpyaya-vimokṣaṇam anya-hetoḥ
BhP_04.09.009/3 arcanti kalpaka-taruṃ kuṇapopabhogyam
BhP_04.09.009/4 icchanti yat sparśajaṃ niraye 'pi n-ṇām
BhP_04.09.010/1 yā nirvṛtis tanu-bhṛtāṃ tava pāda-padma-
BhP_04.09.010/2 dhyānād bhavaj-jana-kathā-śravaṇena vā syāt
BhP_04.09.010/3 sā brahmaṇi sva-mahimany api nātha mā bhūt
BhP_04.09.010/4 kiṃ tv antakāsi-lulitāt patatāṃ vimānāt
BhP_04.09.011/1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo
BhP_04.09.011/2 bhūyād ananta mahatām amalāśayānām
BhP_04.09.011/3 yenāñjasolbaṇam uru-vyasanaṃ bhavābdhiṃ
BhP_04.09.011/4 neṣye bhavad-guṇa-kathāmṛta-pāna-mattaḥ
BhP_04.09.012/1 te na smaranty atitarāṃ priyam īśa martyaṃ
BhP_04.09.012/2 ye cānv adaḥ suta-suhṛd-gṛha-vitta-dārāḥ
BhP_04.09.012/3 ye tv abja-nābha bhavadīya-padāravinda-
BhP_04.09.012/4 saugandhya-lubdha-hṛdayeṣu kṛta-prasaṅgāḥ
BhP_04.09.013/1 tiryaṅ-naga-dvija-sarīsṛpa-deva-daitya-
BhP_04.09.013/2 martyādibhiḥ paricitaṃ sad-asad-viśeṣam
BhP_04.09.013/3 rūpaṃ sthaviṣṭham aja te mahad-ādy-anekaṃ
BhP_04.09.013/4 nātaḥ paraṃ parama vedmi na yatra vādaḥ
BhP_04.09.014/1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan
BhP_04.09.014/2 śete pumān sva-dṛg ananta-sakhas tad-aṅke
BhP_04.09.014/3 yan-nābhi-sindhu-ruha-kāñcana-loka-padma-
BhP_04.09.014/4 garbhe dyumān bhagavate praṇato 'smi tasmai
BhP_04.09.015/1 tvaṃ nitya-mukta-pariśuddha-vibuddha ātmā
BhP_04.09.015/2 kūṭa-stha ādi-puruṣo bhagavāṃs try-adhīśaḥ
BhP_04.09.015/3 yad-buddhy-avasthitim akhaṇḍitayā sva-dṛṣṭyā
BhP_04.09.015/4 draṣṭā sthitāv adhimakho vyatirikta āsse
BhP_04.09.016/1 yasmin viruddha-gatayo hy aniśaṃ patanti
BhP_04.09.016/2 vidyādayo vividha-śaktaya ānupūrvyāt
BhP_04.09.016/3 tad brahma viśva-bhavam ekam anantam ādyam
BhP_04.09.016/4 ānanda-mātram avikāram ahaṃ prapadye
BhP_04.09.017/1 satyāśiṣo hi bhagavaṃs tava pāda-padmam
BhP_04.09.017/2 āśīs tathānubhajataḥ puruṣārtha-mūrteḥ
BhP_04.09.017/3 apy evam arya bhagavān paripāti dīnān
BhP_04.09.017/4 vāśreva vatsakam anugraha-kātaro 'smān
BhP_04.09.018/0 maitreya uvāca
BhP_04.09.018/1 athābhiṣṭuta evaṃ vai sat-saṅkalpena dhīmatā
BhP_04.09.018/2 bhṛtyānurakto bhagavān pratinandyedam abravīt
BhP_04.09.019/0 śrī-bhagavān uvāca
BhP_04.09.019/1 vedāhaṃ te vyavasitaṃ hṛdi rājanya-bālaka
BhP_04.09.019/2 tat prayacchāmi bhadraṃ te durāpam api suvrata
BhP_04.09.020/1 nānyair adhiṣṭhitaṃ bhadra yad bhrājiṣṇu dhruva-kṣiti
BhP_04.09.020/2 yatra graharkṣa-tārāṇāṃ jyotiṣāṃ cakram āhitam
BhP_04.09.021/1 meḍhyāṃ go-cakravat sthāsnu parastāt kalpa-vāsinām
BhP_04.09.021/2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ
BhP_04.09.021/3 caranti dakṣiṇī-kṛtya bhramanto yat satārakāḥ
BhP_04.09.022/1 prasthite tu vanaṃ pitrā dattvā gāṃ dharma-saṃśrayaḥ
BhP_04.09.022/2 ṣaṭ-triṃśad-varṣa-sāhasraṃ rakṣitāvyāhatendriyaḥ
BhP_04.09.023/1 tvad-bhrātary uttame naṣṭe mṛgayāyāṃ tu tan-manāḥ
BhP_04.09.023/2 anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati
BhP_04.09.024/1 iṣṭvā māṃ yajña-hṛdayaṃ yajñaiḥ puṣkala-dakṣiṇaiḥ
BhP_04.09.024/2 bhuktvā cehāśiṣaḥ satyā ante māṃ saṃsmariṣyasi
BhP_04.09.025/1 tato gantāsi mat-sthānaṃ sarva-loka-namaskṛtam
BhP_04.09.025/2 upariṣṭād ṛṣibhyas tvaṃ yato nāvartate gataḥ
BhP_04.09.026/0 maitreya uvāca
BhP_04.09.026/1 ity arcitaḥ sa bhagavān atidiśyātmanaḥ padam
BhP_04.09.026/2 bālasya paśyato dhāma svam agād garuḍa-dhvajaḥ
BhP_04.09.027/1 so 'pi saṅkalpajaṃ viṣṇoḥ pāda-sevopasāditam
BhP_04.09.027/2 prāpya saṅkalpa-nirvāṇaṃ nātiprīto 'bhyagāt puram
BhP_04.09.028/0 vidura uvāca
BhP_04.09.028/1 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas tac-caraṇārcanārjitam
BhP_04.09.028/2 labdhvāpy asiddhārtham ivaika-janmanā kathaṃ svam ātmānam amanyatārtha-vit
BhP_04.09.029/0 maitreya uvāca
BhP_04.09.029/1 mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran
BhP_04.09.029/2 naicchan mukti-pater muktiṃ tasmāt tāpam upeyivān
BhP_04.09.030/0 dhruva uvāca
BhP_04.09.030/1 samādhinā naika-bhavena yat padaṃ viduḥ sanandādaya ūrdhva-retasaḥ
BhP_04.09.030/2 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅ-matiḥ
BhP_04.09.031/1 aho bata mamānātmyaṃ manda-bhāgyasya paśyata
BhP_04.09.031/2 bhava-cchidaḥ pāda-mūlaṃ gatvā yāce yad antavat
BhP_04.09.032/1 matir vidūṣitā devaiḥ patadbhir asahiṣṇubhiḥ
BhP_04.09.032/2 yo nārada-vacas tathyaṃ nāgrāhiṣam asattamaḥ
BhP_04.09.033/1 daivīṃ māyām upāśritya prasupta iva bhinna-dṛk
BhP_04.09.033/2 tapye dvitīye 'py asati bhrātṛ-bhrātṛvya-hṛd-rujā
BhP_04.09.034/1 mayaitat prārthitaṃ vyarthaṃ cikitseva gatāyuṣi
BhP_04.09.034/2 prasādya jagad-ātmānaṃ tapasā duṣprasādanam
BhP_04.09.034/3 bhava-cchidam ayāce 'haṃ bhavaṃ bhāgya-vivarjitaḥ
BhP_04.09.035/1 svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata
BhP_04.09.035/2 īśvarāt kṣīṇa-puṇyena phalī-kārān ivādhanaḥ
BhP_04.09.036/0 maitreya uvāca
BhP_04.09.036/1 na vai mukundasya padāravindayo rajo-juṣas tāta bhavādṛśā janāḥ
BhP_04.09.036/2 vāñchanti tad-dāsyam ṛte 'rtham ātmano yadṛcchayā labdha-manaḥ-samṛddhayaḥ
BhP_04.09.037/1 ākarṇyātma-jam āyāntaṃ samparetya yathāgatam
BhP_04.09.037/2 rājā na śraddadhe bhadram abhadrasya kuto mama
BhP_04.09.038/1 śraddhāya vākyaṃ devarṣer harṣa-vegena dharṣitaḥ
BhP_04.09.038/2 vārtā-hartur atiprīto hāraṃ prādān mahā-dhanam
BhP_04.09.039/1 sad-aśvaṃ ratham āruhya kārtasvara-pariṣkṛtam
BhP_04.09.039/2 brāhmaṇaiḥ kula-vṛddhaiś ca paryasto 'mātya-bandhubhiḥ
BhP_04.09.040/1 śaṅkha-dundubhi-nādena brahma-ghoṣeṇa veṇubhiḥ
BhP_04.09.040/2 niścakrāma purāt tūrṇam ātmajābhīkṣaṇotsukaḥ
BhP_04.09.041/1 sunītiḥ suruciś cāsya mahiṣyau rukma-bhūṣite
BhP_04.09.041/2 āruhya śibikāṃ sārdham uttamenābhijagmatuḥ
BhP_04.09.042/1 taṃ dṛṣṭvopavanābhyāśa āyāntaṃ tarasā rathāt
BhP_04.09.042/2 avaruhya nṛpas tūrṇam āsādya prema-vihvalaḥ
BhP_04.09.043/1 parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭha-manāḥ śvasan
BhP_04.09.043/2 viṣvaksenāṅghri-saṃsparśa- hatāśeṣāgha-bandhanam
BhP_04.09.044/1 athājighran muhur mūrdhni śītair nayana-vāribhiḥ
BhP_04.09.044/2 snāpayām āsa tanayaṃ jātoddāma-manorathaḥ
BhP_04.09.045/1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ
BhP_04.09.045/2 nanāma mātarau śīrṣṇā sat-kṛtaḥ saj-janāgraṇīḥ
BhP_04.09.046/1 surucis taṃ samutthāpya pādāvanatam arbhakam
BhP_04.09.046/2 pariṣvajyāha jīveti bāṣpa-gadgadayā girā
BhP_04.09.047/1 yasya prasanno bhagavānguṇair maitry-ādibhir hariḥ
BhP_04.09.047/2 tasmai namanti bhūtāni nimnam āpa iva svayam
BhP_04.09.048/1 uttamaś ca dhruvaś cobhāv anyonyaṃ prema-vihvalau
BhP_04.09.048/2 aṅga-saṅgād utpulakāv asraughaṃ muhur ūhatuḥ
BhP_04.09.049/1 sunītir asya jananī prāṇebhyo 'pi priyaṃ sutam
BhP_04.09.049/2 upaguhya jahāv ādhiṃ tad-aṅga-sparśa-nirvṛtā
BhP_04.09.050/1 payaḥ stanābhyāṃ susrāva netra-jaiḥ salilaiḥ śivaiḥ
BhP_04.09.050/2 tadābhiṣicyamānābhyāṃ vīra vīra-suvo muhuḥ
BhP_04.09.051/1 tāṃ śaśaṃsur janā rājñīṃ diṣṭyā te putra ārti-hā
BhP_04.09.051/2 pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ
BhP_04.09.052/1 abhyarcitas tvayā nūnaṃ bhagavān praṇatārti-hā
BhP_04.09.052/2 yad-anudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam
BhP_04.09.053/1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ
BhP_04.09.053/2 āropya kariṇīṃ hṛṣṭaḥ stūyamāno 'viśat puram
BhP_04.09.054/1 tatra tatropasaṅkḷptair lasan-makara-toraṇaiḥ
BhP_04.09.054/2 savṛndaiḥ kadalī-stambhaiḥ pūga-potaiś ca tad-vidhaiḥ
BhP_04.09.055/1 cūta-pallava-vāsaḥ-sraṅ- muktā-dāma-vilambibhiḥ
BhP_04.09.055/2 upaskṛtaṃ prati-dvāram apāṃ kumbhaiḥ sadīpakaiḥ
BhP_04.09.056/1 prākārair gopurāgāraiḥ śātakumbha-paricchadaiḥ
BhP_04.09.056/2 sarvato 'laṅkṛtaṃ śrīmad- vimāna-śikhara-dyubhiḥ
BhP_04.09.057/1 mṛṣṭa-catvara-rathyāṭṭa- mārgaṃ candana-carcitam
BhP_04.09.057/2 lājākṣataiḥ puṣpa-phalais taṇḍulair balibhir yutam
BhP_04.09.058/1 dhruvāya pathi dṛṣṭāya tatra tatra pura-striyaḥ
BhP_04.09.058/2 siddhārthākṣata-dadhy-ambu- dūrvā-puṣpa-phalāni ca
BhP_04.09.059/1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ
BhP_04.09.059/2 śṛṇvaṃs tad-valgu-gītāni prāviśad bhavanaṃ pituḥ
BhP_04.09.060/1 mahāmaṇi-vrātamaye sa tasmin bhavanottame
BhP_04.09.060/2 lālito nitarāṃ pitrā nyavasad divi devavat
BhP_04.09.061/1 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
BhP_04.09.061/2 āsanāni mahārhāṇi yatra raukmā upaskarāḥ
BhP_04.09.062/1 yatra sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
BhP_04.09.062/2 maṇi-pradīpā ābhānti lalanā-ratna-saṃyutāḥ
BhP_04.09.063/1 udyānāni ca ramyāṇi vicitrair amara-drumaiḥ
BhP_04.09.063/2 kūjad-vihaṅga-mithunair gāyan-matta-madhuvrataiḥ
BhP_04.09.064/1 vāpyo vaidūrya-sopānāḥ padmotpala-kumud-vatīḥ
BhP_04.09.064/2 haṃsa-kāraṇḍava-kulair juṣṭāś cakrāhva-sārasaiḥ
BhP_04.09.065/1 uttānapādo rājarṣiḥ prabhāvaṃ tanayasya tam
BhP_04.09.065/2 śrutvā dṛṣṭvādbhutatamaṃ prapede vismayaṃ param
BhP_04.09.066/1 vīkṣyoḍha-vayasaṃ taṃ ca prakṛtīnāṃ ca sammatam
BhP_04.09.066/2 anurakta-prajaṃ rājā dhruvaṃ cakre bhuvaḥ patim
BhP_04.09.067/1 ātmānaṃ ca pravayasam ākalayya viśāmpatiḥ
BhP_04.09.067/2 vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim
BhP_04.10.001/0 maitreya uvāca
BhP_04.10.001/1 prajāpater duhitaraṃ śiśumārasya vai dhruvaḥ
BhP_04.10.001/2 upayeme bhramiṃ nāma tat-sutau kalpa-vatsarau
BhP_04.10.002/1 ilāyām api bhāryāyāṃ vāyoḥ putryāṃ mahā-balaḥ
BhP_04.10.002/2 putram utkala-nāmānaṃ yoṣid-ratnam ajījanat
BhP_04.10.003/1 uttamas tv akṛtodvāho mṛgayāyāṃ balīyasā
BhP_04.10.003/2 hataḥ puṇya-janenādrau tan-mātāsya gatiṃ gatā
BhP_04.10.004/1 dhruvo bhrātṛ-vadhaṃ śrutvā kopāmarṣa-śucārpitaḥ
BhP_04.10.004/2 jaitraṃ syandanam āsthāya gataḥ puṇya-janālayam
BhP_04.10.005/1 gatvodīcīṃ diśaṃ rājā rudrānucara-sevitām
BhP_04.10.005/2 dadarśa himavad-droṇyāṃ purīṃ guhyaka-saṅkulām
BhP_04.10.006/1 dadhmau śaṅkhaṃ bṛhad-bāhuḥ khaṃ diśaś cānunādayan
BhP_04.10.006/2 yenodvigna-dṛśaḥ kṣattar upadevyo 'trasan bhṛśam
BhP_04.10.007/1 tato niṣkramya balina upadeva-mahā-bhaṭāḥ
BhP_04.10.007/2 asahantas tan-ninādam abhipetur udāyudhāḥ
BhP_04.10.008/1 sa tān āpatato vīra ugra-dhanvā mahā-rathaḥ
BhP_04.10.008/2 ekaikaṃ yugapat sarvān ahan bāṇais tribhis tribhiḥ
BhP_04.10.009/1 te vai lalāṭa-lagnais tair iṣubhiḥ sarva eva hi
BhP_04.10.009/2 matvā nirastam ātmānam āśaṃsan karma tasya tat
BhP_04.10.010/1 te 'pi cāmum amṛṣyantaḥ pāda-sparśam ivoragāḥ
BhP_04.10.010/2 śarair avidhyan yugapad dvi-guṇaṃ pracikīrṣavaḥ
BhP_04.10.011/1 tataḥ parigha-nistriṃśaiḥ prāsaśūla-paraśvadhaiḥ
BhP_04.10.011/2 śakty-ṛṣṭibhir bhuśuṇḍībhiś citra-vājaiḥ śarair api
BhP_04.10.012/1 abhyavarṣan prakupitāḥ sarathaṃ saha-sārathim
BhP_04.10.012/2 icchantas tat pratīkartum ayutānāṃ trayodaśa
BhP_04.10.013/1 auttānapādiḥ sa tadā śastra-varṣeṇa bhūriṇā
BhP_04.10.013/2 na evādṛśyatācchanna āsāreṇa yathā giriḥ
BhP_04.10.014/1 hāhā-kāras tadaivāsīt siddhānāṃ divi paśyatām
BhP_04.10.014/2 hato 'yaṃ mānavaḥ sūryo magnaḥ puṇya-janārṇave
BhP_04.10.015/1 nadatsu yātudhāneṣu jaya-kāśiṣv atho mṛdhe
BhP_04.10.015/2 udatiṣṭhad rathas tasya nīhārād iva bhāskaraḥ
BhP_04.10.016/1 dhanur visphūrjayan divyaṃ dviṣatāṃ khedam udvahan
BhP_04.10.016/2 astraughaṃ vyadhamad bāṇair ghanānīkam ivānilaḥ
BhP_04.10.017/1 tasya te cāpa-nirmuktā bhittvā varmāṇi rakṣasām
BhP_04.10.017/2 kāyān āviviśus tigmā girīn aśanayo yathā
BhP_04.10.018/1 bhallaiḥ sañchidyamānānāṃ śirobhiś cāru-kuṇḍalaiḥ
BhP_04.10.018/2 ūrubhir hema-tālābhair dorbhir valaya-valgubhiḥ
BhP_04.10.019/1 hāra-keyūra-mukuṭair uṣṇīṣaiś ca mahā-dhanaiḥ
BhP_04.10.019/2 āstṛtās tā raṇa-bhuvo rejur vīra-mano-harāḥ
BhP_04.10.020/1 hatāvaśiṣṭā itare raṇājirād rakṣo-gaṇāḥ kṣatriya-varya-sāyakaiḥ
BhP_04.10.020/2 prāyo vivṛkṇāvayavā vidudruvur mṛgendra-vikrīḍita-yūthapā iva
BhP_04.10.021/1 apaśyamānaḥ sa tadātatāyinaṃ mahā-mṛdhe kañcana mānavottamaḥ
BhP_04.10.021/2 purīṃ didṛkṣann api nāviśad dviṣāṃ na māyināṃ veda cikīrṣitaṃ janaḥ
BhP_04.10.022/1 iti bruvaṃś citra-rathaḥ sva-sārathiṃ yattaḥ pareṣāṃ pratiyoga-śaṅkitaḥ
BhP_04.10.022/2 śuśrāva śabdaṃ jaladher iveritaṃ nabhasvato dikṣu rajo 'nvadṛśyata
BhP_04.10.023/1 kṣaṇenācchāditaṃ vyoma ghanānīkena sarvataḥ
BhP_04.10.023/2 visphurat-taḍitā dikṣu trāsayat-stanayitnunā
BhP_04.10.024/1 vavṛṣū rudhiraughāsṛk- pūya-viṇ-mūtra-medasaḥ
BhP_04.10.024/2 nipetur gaganād asya kabandhāny agrato 'nagha
BhP_04.10.025/1 tataḥ khe 'dṛśyata girir nipetuḥ sarvato-diśam
BhP_04.10.025/2 gadā-parigha-nistriṃśa- musalāḥ sāśma-varṣiṇaḥ
BhP_04.10.026/1 ahayo 'śani-niḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ
BhP_04.10.026/2 abhyadhāvan gajā mattāḥ siṃha-vyāghrāś ca yūthaśaḥ
BhP_04.10.027/1 samudra ūrmibhir bhīmaḥ plāvayan sarvato bhuvam
BhP_04.10.027/2 āsasāda mahā-hrādaḥ kalpānta iva bhīṣaṇaḥ
BhP_04.10.028/1 evaṃ-vidhāny anekāni trāsanāny amanasvinām
BhP_04.10.028/2 sasṛjus tigma-gataya āsuryā māyayāsurāḥ
BhP_04.10.029/1 dhruve prayuktām asurais tāṃ māyām atidustarām
BhP_04.10.029/2 niśamya tasya munayaḥ śam āśaṃsan samāgatāḥ
BhP_04.10.030/0 munaya ūcuḥ
BhP_04.10.030/1 auttānapāda bhagavāṃs tava śārṅgadhanvā
BhP_04.10.030/2 devaḥ kṣiṇotv avanatārti-haro vipakṣān
BhP_04.10.030/3 yan-nāmadheyam abhidhāya niśamya cāddhā
BhP_04.10.030/4 loko 'ñjasā tarati dustaram aṅga mṛtyum
BhP_04.11.001/0 maitreya uvāca
BhP_04.11.001/1 niśamya gadatām evam ṛṣīṇāṃ dhanuṣi dhruvaḥ
BhP_04.11.001/2 sandadhe 'stram upaspṛśya yan nārāyaṇa-nirmitam
BhP_04.11.001/1 sandhīyamāna etasmin māyā guhyaka-nirmitāḥ
BhP_04.11.001/1 kṣipraṃ vineśur vidura kleśā jñānodaye yathā
BhP_04.11.001/1 tasyārṣāstraṃ dhanuṣi prayuñjataḥ suvarṇa-puṅkhāḥ kalahaṃsa-vāsasaḥ
BhP_04.11.001/1 viniḥsṛtā āviviśur dviṣad-balaṃ yathā vanaṃ bhīma-ravāḥ śikhaṇḍinaḥ
BhP_04.11.001/1 tais tigma-dhāraiḥ pradhane śilī-mukhair itas tataḥ puṇya-janā upadrutāḥ
BhP_04.11.001/1 tam abhyadhāvan kupitā udāyudhāḥ suparṇam unnaddha-phaṇā ivāhayaḥ
BhP_04.11.001/1 sa tān pṛṣatkair abhidhāvato mṛdhe nikṛtta-bāhūru-śirodharodarān
BhP_04.11.001/1 nināya lokaṃ param arka-maṇḍalaṃ vrajanti nirbhidya yam ūrdhva-retasaḥ
BhP_04.11.001/1 tān hanyamānān abhivīkṣya guhyakān anāgasaś citra-rathena bhūriśaḥ
BhP_04.11.001/1 auttānapādiṃ kṛpayā pitāmaho manur jagādopagataḥ saharṣibhiḥ
BhP_04.11.001/1 manur uvāca
BhP_04.11.001/1 alaṃ vatsātiroṣeṇa tamo-dvāreṇa pāpmanā
BhP_04.11.001/1 yena puṇya-janān etān avadhīs tvam anāgasaḥ
BhP_04.11.001/1 nāsmat-kulocitaṃ tāta karmaitat sad-vigarhitam
BhP_04.11.001/1 vadho yad upadevānām ārabdhas te 'kṛtainasām
BhP_04.11.001/1 nanv ekasyāparādhena prasaṅgād bahavo hatāḥ
BhP_04.11.001/1 bhrātur vadhābhitaptena tvayāṅga bhrātṛ-vatsala
BhP_04.11.001/1 nāyaṃ mārgo hi sādhūnāṃ hṛṣīkeśānuvartinām
BhP_04.11.001/1 yad ātmānaṃ parāg gṛhya paśuvad bhūta-vaiśasam
BhP_04.11.001/1 sarva-bhūtātma-bhāvena bhūtāvāsaṃ hariṃ bhavān
BhP_04.11.001/1 ārādhyāpa durārādhyaṃ viṣṇos tat paramaṃ padam
BhP_04.11.001/1 sa tvaṃ harer anudhyātas tat-puṃsām api sammataḥ
BhP_04.11.001/1 kathaṃ tv avadyaṃ kṛtavān anuśikṣan satāṃ vratam
BhP_04.11.001/1 titikṣayā karuṇayā maitryā cākhila-jantuṣu
BhP_04.11.001/1 samatvena ca sarvātmā bhagavān samprasīdati
BhP_04.11.001/1 samprasanne bhagavati puruṣaḥ prākṛtair guṇaiḥ
BhP_04.11.001/1 vimukto jīva-nirmukto brahma nirvāṇam ṛcchati
BhP_04.11.001/1 bhūtaiḥ pañcabhir ārabdhair yoṣit puruṣa eva hi
BhP_04.11.001/1 tayor vyavāyāt sambhūtir yoṣit-puruṣayor iha
BhP_04.11.001/1 evaṃ pravartate sargaḥ sthitiḥ saṃyama eva ca
BhP_04.11.001/1 guṇa-vyatikarād rājan māyayā paramātmanaḥ
BhP_04.11.001/1 nimitta-mātraṃ tatrāsīn nirguṇaḥ puruṣarṣabhaḥ
BhP_04.11.001/1 vyaktāvyaktam idaṃ viśvaṃ yatra bhramati lohavat
BhP_04.11.001/1 sa khalv idaṃ bhagavān kāla-śaktyā guṇa-pravāheṇa vibhakta-vīryaḥ
BhP_04.11.001/1 karoty akartaiva nihanty ahantā ceṣṭā vibhūmnaḥ khalu durvibhāvyā
BhP_04.11.001/1 so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ
BhP_04.11.001/1 janaṃ janena janayan mārayan mṛtyunāntakam
BhP_04.11.001/1 na vai sva-pakṣo 'sya vipakṣa eva vā parasya mṛtyor viśataḥ samaṃ prajāḥ
BhP_04.11.001/1 taṃ dhāvamānam anudhāvanty anīśā yathā rajāṃsy anilaṃ bhūta-saṅghāḥ
BhP_04.11.001/1 āyuṣo 'pacayaṃ jantos tathaivopacayaṃ vibhuḥ
BhP_04.11.001/1 ubhābhyāṃ rahitaḥ sva-stho duḥsthasya vidadhāty asau
BhP_04.11.001/1 kecit karma vadanty enaṃ svabhāvam apare nṛpa
BhP_04.11.001/1 eke kālaṃ pare daivaṃ puṃsaḥ kāmam utāpare
BhP_04.11.001/1 avyaktasyāprameyasya nānā-śakty-udayasya ca
BhP_04.11.001/1 na vai cikīrṣitaṃ tāta ko vedātha sva-sambhavam
BhP_04.11.001/1 na caite putraka bhrātur hantāro dhanadānugāḥ
BhP_04.11.001/1 visargādānayos tāta puṃso daivaṃ hi kāraṇam
BhP_04.11.001/1 sa eva viśvaṃ sṛjati sa evāvati hanti ca
BhP_04.11.001/1 athāpi hy anahaṅkārān nājyate guṇa-karmabhiḥ
BhP_04.11.001/1 eṣa bhūtāni bhūtātmā bhūteśo bhūta-bhāvanaḥ
BhP_04.11.001/1 sva-śaktyā māyayā yuktaḥ sṛjaty atti ca pāti ca
BhP_04.11.001/1 tam eva mṛtyum amṛtaṃ tāta daivaṃ sarvātmanopehi jagat-parāyaṇam
BhP_04.11.001/1 yasmai baliṃ viśva-sṛjo haranti gāvo yathā vai nasi dāma-yantritāḥ
BhP_04.11.001/1 yaḥ pañca-varṣo jananīṃ tvaṃ vihāya mātuḥ sapatnyā vacasā bhinna-marmā
BhP_04.11.001/1 vanaṃ gatas tapasā pratyag-akṣam ārādhya lebhe mūrdhni padaṃ tri-lokyāḥ
BhP_04.11.001/1 tam enam aṅgātmani mukta-vigrahe vyapāśritaṃ nirguṇam ekam akṣaram
BhP_04.11.001/1 ātmānam anviccha vimuktam ātma-dṛg yasminn idaṃ bhedam asat pratīyate
BhP_04.11.001/1 tvaṃ pratyag-ātmani tadā bhagavaty ananta ānanda-mātra upapanna-samasta-śaktau
BhP_04.11.001/1 bhaktiṃ vidhāya paramāṃ śanakair avidyā- granthiṃ vibhetsyasi mamāham iti prarūḍham
BhP_04.11.001/1 saṃyaccha roṣaṃ bhadraṃ te pratīpaṃ śreyasāṃ param
BhP_04.11.001/1 śrutena bhūyasā rājann agadena yathāmayam
BhP_04.11.001/1 yenopasṛṣṭāt puruṣāl loka udvijate bhṛśam
BhP_04.11.001/1 na budhas tad-vaśaṃ gacched icchann abhayam ātmanaḥ
BhP_04.11.001/1 helanaṃ giriśa-bhrātur dhanadasya tvayā kṛtam
BhP_04.11.001/1 yaj jaghnivān puṇya-janān bhrātṛ-ghnān ity amarṣitaḥ
BhP_04.11.001/1 taṃ prasādaya vatsāśu sannatyā praśrayoktibhiḥ
BhP_04.11.001/1 na yāvan mahatāṃ tejaḥ kulaṃ no 'bhibhaviṣyati
BhP_04.11.001/1 evaṃ svāyambhuvaḥ pautram anuśāsya manur dhruvam
BhP_04.11.001/1 tenābhivanditaḥ sākam ṛṣibhiḥ sva-puraṃ yayau
BhP_04.12.001/0 maitreya uvāca
BhP_04.12.001/1 dhruvaṃ nivṛttaṃ pratibuddhya vaiśasād apeta-manyuṃ bhagavān dhaneśvaraḥ
BhP_04.12.001/2 tatrāgataś cāraṇa-yakṣa-kinnaraiḥ saṃstūyamāno nyavadat kṛtāñjalim
BhP_04.12.002/0 dhanada uvāca
BhP_04.12.002/1 bho bhoḥ kṣatriya-dāyāda parituṣṭo 'smi te 'nagha
BhP_04.12.002/2 yat tvaṃ pitāmahādeśād vairaṃ dustyajam atyajaḥ
BhP_04.12.003/1 na bhavān avadhīd yakṣān na yakṣā bhrātaraṃ tava
BhP_04.12.003/2 kāla eva hi bhūtānāṃ prabhur apyaya-bhāvayoḥ
BhP_04.12.004/1 ahaṃ tvam ity apārthā dhīr ajñānāt puruṣasya hi
BhP_04.12.004/2 svāpnīvābhāty atad-dhyānād yayā bandha-viparyayau
BhP_04.12.005/1 tad gaccha dhruva bhadraṃ te bhagavantam adhokṣajam
BhP_04.12.005/2 sarva-bhūtātma-bhāvena sarva-bhūtātma-vigraham
BhP_04.12.006/1 bhajasva bhajanīyāṅghrim abhavāya bhava-cchidam
BhP_04.12.006/2 yuktaṃ virahitaṃ śaktyā guṇa-mayyātma-māyayā
BhP_04.12.007/1 vṛṇīhi kāmaṃ nṛpa yan mano-gataṃ mattas tvam auttānapade 'viśaṅkitaḥ
BhP_04.12.007/2 varaṃ varārho 'mbuja-nābha-pādayor anantaraṃ tvāṃ vayam aṅga śuśruma
BhP_04.12.008/0 maitreya uvāca
BhP_04.12.008/1 sa rāja-rājena varāya codito dhruvo mahā-bhāgavato mahā-matiḥ
BhP_04.12.008/2 harau sa vavre 'calitāṃ smṛtiṃ yayā taraty ayatnena duratyayaṃ tamaḥ
BhP_04.12.009/1 tasya prītena manasā tāṃ dattvaiḍaviḍas tataḥ
BhP_04.12.009/2 paśyato 'ntardadhe so 'pi sva-puraṃ pratyapadyata
BhP_04.12.010/1 athāyajata yajñeśaṃ kratubhir bhūri-dakṣiṇaiḥ
BhP_04.12.010/2 dravya-kriyā-devatānāṃ karma karma-phala-pradam
BhP_04.12.011/1 sarvātmany acyute 'sarve tīvraughāṃ bhaktim udvahan
BhP_04.12.011/2 dadarśātmani bhūteṣu tam evāvasthitaṃ vibhum
BhP_04.12.012/1 tam evaṃ śīla-sampannaṃ brahmaṇyaṃ dīna-vatsalam
BhP_04.12.012/2 goptāraṃ dharma-setūnāṃ menire pitaraṃ prajāḥ
BhP_04.12.013/1 ṣaṭ-triṃśad-varṣa-sāhasraṃ śaśāsa kṣiti-maṇḍalam
BhP_04.12.013/2 bhogaiḥ puṇya-kṣayaṃ kurvann abhogair aśubha-kṣayam
BhP_04.12.014/1 evaṃ bahu-savaṃ kālaṃ mahātmāvicalendriyaḥ
BhP_04.12.014/2 tri-vargaupayikaṃ nītvā putrāyādān nṛpāsanam
BhP_04.12.015/1 manyamāna idaṃ viśvaṃ māyā-racitam ātmani
BhP_04.12.015/2 avidyā-racita-svapna-gandharva-nagaropamam
BhP_04.12.016/1 ātma-stry-apatya-suhṛdo balam ṛddha-kośam
BhP_04.12.016/2 antaḥ-puraṃ parivihāra-bhuvaś ca ramyāḥ
BhP_04.12.016/3 bhū-maṇḍalaṃ jaladhi-mekhalam ākalayya
BhP_04.12.016/4 kālopasṛṣṭam iti sa prayayau viśālām
BhP_04.12.017/1 tasyāṃ viśuddha-karaṇaḥ śiva-vār vigāhya
BhP_04.12.017/2 baddhvāsanaṃ jita-marun manasāhṛtākṣaḥ
BhP_04.12.017/3 sthūle dadhāra bhagavat-pratirūpa etad
BhP_04.12.017/4 dhyāyaṃs tad avyavahito vyasṛjat samādhau
BhP_04.12.018/1 bhaktiṃ harau bhagavati pravahann ajasram
BhP_04.12.018/2 ānanda-bāṣpa-kalayā muhur ardyamānaḥ
BhP_04.12.018/3 viklidyamāna-hṛdayaḥ pulakācitāṅgo
BhP_04.12.018/4 nātmānam asmarad asāv iti mukta-liṅgaḥ
BhP_04.12.019/1 sa dadarśa vimānāgryaṃ nabhaso 'vatarad dhruvaḥ
BhP_04.12.019/2 vibhrājayad daśa diśo rākāpatim ivoditam
BhP_04.12.020/1 tatrānu deva-pravarau catur-bhujau
BhP_04.12.020/2 śyāmau kiśorāv aruṇāmbujekṣaṇau
BhP_04.12.020/3 sthitāv avaṣṭabhya gadāṃ suvāsasau
BhP_04.12.020/4 kirīṭa-hārāṅgada-cāru-kuṇḍalau
BhP_04.12.021/1 vijñāya tāv uttamagāya-kiṅkarāv
BhP_04.12.021/2 abhyutthitaḥ sādhvasa-vismṛta-kramaḥ
BhP_04.12.021/3 nanāma nāmāni gṛṇan madhudviṣaḥ
BhP_04.12.021/4 pārṣat-pradhānāv iti saṃhatāñjaliḥ
BhP_04.12.022/1 taṃ kṛṣṇa-pādābhiniviṣṭa-cetasaṃ
BhP_04.12.022/2 baddhāñjaliṃ praśraya-namra-kandharam
BhP_04.12.022/3 sunanda-nandāv upasṛtya sasmitaṃ
BhP_04.12.022/4 pratyūcatuḥ puṣkaranābha-sammatau
BhP_04.12.023/0 sunanda-nandāv ūcatuḥ
BhP_04.12.023/1 bho bho rājan subhadraṃ te vācaṃ no 'vahitaḥ śṛṇu
BhP_04.12.023/2 yaḥ pañca-varṣas tapasā bhavān devam atītṛpat
BhP_04.12.024/1 tasyākhila-jagad-dhātur āvāṃ devasya śārṅgiṇaḥ
BhP_04.12.024/2 pārṣadāv iha samprāptau netuṃ tvāṃ bhagavat-padam
BhP_04.12.025/1 sudurjayaṃ viṣṇu-padaṃ jitaṃ tvayā yat sūrayo 'prāpya vicakṣate param
BhP_04.12.025/2 ātiṣṭha tac candra-divākarādayo graharkṣa-tārāḥ pariyanti dakṣiṇam
BhP_04.12.026/1 anāsthitaṃ te pitṛbhir anyair apy aṅga karhicit
BhP_04.12.026/2 ātiṣṭha jagatāṃ vandyaṃ tad viṣṇoḥ paramaṃ padam
BhP_04.12.027/1 etad vimāna-pravaram uttamaśloka-maulinā
BhP_04.12.027/2 upasthāpitam āyuṣmann adhiroḍhuṃ tvam arhasi
BhP_04.12.028/0 maitreya uvāca
BhP_04.12.028/1 niśamya vaikuṇṭha-niyojya-mukhyayor madhu-cyutaṃ vācam urukrama-priyaḥ
BhP_04.12.028/2 kṛtābhiṣekaḥ kṛta-nitya-maṅgalo munīn praṇamyāśiṣam abhyavādayat
BhP_04.12.029/1 parītyābhyarcya dhiṣṇyāgryaṃ pārṣadāv abhivandya ca
BhP_04.12.029/2 iyeṣa tad adhiṣṭhātuṃ bibhrad rūpaṃ hiraṇmayam
BhP_04.12.030/1 tadottānapadaḥ putro dadarśāntakam āgatam
BhP_04.12.030/2 mṛtyor mūrdhni padaṃ dattvā ārurohādbhutaṃ gṛham
BhP_04.12.031/1 tadā dundubhayo nedur mṛdaṅga-paṇavādayaḥ
BhP_04.12.031/2 gandharva-mukhyāḥ prajaguḥ petuḥ kusuma-vṛṣṭayaḥ
BhP_04.12.032/1 sa ca svarlokam ārokṣyan sunītiṃ jananīṃ dhruvaḥ
BhP_04.12.032/2 anvasmarad agaṃ hitvā dīnāṃ yāsye tri-viṣṭapam
BhP_04.12.033/1 iti vyavasitaṃ tasya vyavasāya surottamau
BhP_04.12.033/2 darśayām āsatur devīṃ puro yānena gacchatīm
BhP_04.12.034/1 tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ
BhP_04.12.034/2 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān
BhP_04.12.035/1 tri-lokīṃ deva-yānena so 'tivrajya munīn api
BhP_04.12.035/2 parastād yad dhruva-gatir viṣṇoḥ padam athābhyagāt
BhP_04.12.036/1 yad bhrājamānaṃ sva-rucaiva sarvato lokās trayo hy anu vibhrājanta ete
BhP_04.12.036/2 yan nāvrajan jantuṣu ye 'nanugrahā vrajanti bhadrāṇi caranti ye 'niśam
BhP_04.12.037/1 śāntāḥ sama-dṛśaḥ śuddhāḥ sarva-bhūtānurañjanāḥ
BhP_04.12.037/2 yānty añjasācyuta-padam acyuta-priya-bāndhavāḥ
BhP_04.12.038/1 ity uttānapadaḥ putro dhruvaḥ kṛṣṇa-parāyaṇaḥ
BhP_04.12.038/2 abhūt trayāṇāṃ lokānāṃ cūḍā-maṇir ivāmalaḥ
BhP_04.12.039/1 gambhīra-vego 'nimiṣaṃ jyotiṣāṃ cakram āhitam
BhP_04.12.039/2 yasmin bhramati kauravya meḍhyām iva gavāṃ gaṇaḥ
BhP_04.12.040/1 mahimānaṃ vilokyāsya nārado bhagavān ṛṣiḥ
BhP_04.12.040/2 ātodyaṃ vitudañ ślokān satre 'gāyat pracetasām
BhP_04.12.041/0 nārada uvāca
BhP_04.12.041/1 nūnaṃ sunīteḥ pati-devatāyās tapaḥ-prabhāvasya sutasya tāṃ gatim
BhP_04.12.041/2 dṛṣṭvābhyupāyān api veda-vādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ
BhP_04.12.042/1 yaḥ pañca-varṣo guru-dāra-vāk-śarair bhinnena yāto hṛdayena dūyatā
BhP_04.12.042/2 vanaṃ mad-ādeśa-karo 'jitaṃ prabhuṃ jigāya tad-bhakta-guṇaiḥ parājitam
BhP_04.12.043/1 yaḥ kṣatra-bandhur bhuvi tasyādhirūḍham anv ārurukṣed api varṣa-pūgaiḥ
BhP_04.12.043/2 ṣaṭ-pañca-varṣo yad ahobhir alpaiḥ prasādya vaikuṇṭham avāpa tat-padam
BhP_04.12.044/0 maitreya uvāca
BhP_04.12.044/1 etat te 'bhihitaṃ sarvaṃ yat pṛṣṭo 'ham iha tvayā
BhP_04.12.044/2 dhruvasyoddāma-yaśasaś caritaṃ sammataṃ satām
BhP_04.12.045/1 dhanyaṃ yaśasyam āyuṣyaṃ puṇyaṃ svasty-ayanaṃ mahat
BhP_04.12.045/2 svargyaṃ dhrauvyaṃ saumanasyaṃ praśasyam agha-marṣaṇam
BhP_04.12.046/1 śrutvaitac chraddhayābhīkṣṇam acyuta-priya-ceṣṭitam
BhP_04.12.046/2 bhaved bhaktir bhagavati yayā syāt kleśa-saṅkṣayaḥ
BhP_04.12.047/1 mahattvam icchatāṃ tīrthaṃ śrotuḥ śīlādayo guṇāḥ
BhP_04.12.047/2 yatra tejas tad icchūnāṃ māno yatra manasvinām
BhP_04.12.048/1 prayataḥ kīrtayet prātaḥ samavāye dvi-janmanām
BhP_04.12.048/2 sāyaṃ ca puṇya-ślokasya dhruvasya caritaṃ mahat
BhP_04.12.049/1 paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā
BhP_04.12.049/2 dina-kṣaye vyatīpāte saṅkrame 'rkadine 'pi vā
BhP_04.12.050/1 śrāvayec chraddadhānānāṃ tīrtha-pāda-padāśrayaḥ
BhP_04.12.050/2 necchaṃs tatrātmanātmānaṃ santuṣṭa iti sidhyati
BhP_04.12.051/1 jñānam ajñāta-tattvāya yo dadyāt sat-pathe 'mṛtam
BhP_04.12.051/2 kṛpālor dīna-nāthasya devās tasyānugṛhṇate
BhP_04.12.052/1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyāta-viśuddha-karmaṇaḥ
BhP_04.12.052/2 hitvārbhakaḥ krīḍanakāni mātur gṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma
BhP_04.13.001/0 sūta uvāca
BhP_04.13.001/1 niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭha-padādhirohaṇam
BhP_04.13.001/2 prarūḍha-bhāvo bhagavaty adhokṣaje praṣṭuṃ punas taṃ viduraḥ pracakrame
BhP_04.13.002/0 vidura uvāca
BhP_04.13.002/1 ke te pracetaso nāma kasyāpatyāni suvrata
BhP_04.13.002/2 kasyānvavāye prakhyātāḥ kutra vā satram āsata
BhP_04.13.003/1 manye mahā-bhāgavataṃ nāradaṃ deva-darśanam
BhP_04.13.003/2 yena proktaḥ kriyā-yogaḥ paricaryā-vidhir hareḥ
BhP_04.13.004/1 sva-dharma-śīlaiḥ puruṣair bhagavān yajña-pūruṣaḥ
BhP_04.13.004/2 ijyamāno bhaktimatā nāradeneritaḥ kila
BhP_04.13.005/1 yās tā devarṣiṇā tatra varṇitā bhagavat-kathāḥ
BhP_04.13.005/2 mahyaṃ śuśrūṣave brahman kārtsnyenācaṣṭum arhasi
BhP_04.13.006/0 maitreya uvāca
BhP_04.13.006/1 dhruvasya cotkalaḥ putraḥ pitari prasthite vanam
BhP_04.13.006/2 sārvabhauma-śriyaṃ naicchad adhirājāsanaṃ pituḥ
BhP_04.13.007/1 sa janmanopaśāntātmā niḥsaṅgaḥ sama-darśanaḥ
BhP_04.13.007/2 dadarśa loke vitatam ātmānaṃ lokam ātmani
BhP_04.13.008/1 ātmānaṃ brahma nirvāṇaṃ pratyastamita-vigraham
BhP_04.13.008/2 avabodha-rasaikātmyam ānandam anusantatam
BhP_04.13.009/1 avyavacchinna-yogāgni- dagdha-karma-malāśayaḥ
BhP_04.13.009/2 svarūpam avarundhāno nātmano 'nyaṃ tadaikṣata
BhP_04.13.010/1 jaḍāndha-badhironmatta- mūkākṛtir atan-matiḥ
BhP_04.13.010/2 lakṣitaḥ pathi bālānāṃ praśāntārcir ivānalaḥ
BhP_04.13.011/1 matvā taṃ jaḍam unmattaṃ kula-vṛddhāḥ samantriṇaḥ
BhP_04.13.011/2 vatsaraṃ bhūpatiṃ cakrur yavīyāṃsaṃ bhrameḥ sutam
BhP_04.13.012/1 svarvīthir vatsarasyeṣṭā bhāryāsūta ṣaḍ-ātmajān
BhP_04.13.012/2 puṣpārṇaṃ tigmaketuṃ ca iṣam ūrjaṃ vasuṃ jayam
BhP_04.13.013/1 puṣpārṇasya prabhā bhāryā doṣā ca dve babhūvatuḥ
BhP_04.13.013/2 prātar madhyandinaṃ sāyam iti hy āsan prabhā-sutāḥ
BhP_04.13.014/1 pradoṣo niśitho vyuṣṭa iti doṣā-sutās trayaḥ
BhP_04.13.014/2 vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasam ādadhe
BhP_04.13.015/1 sa cakṣuḥ sutam ākūtyāṃ patnyāṃ manum avāpa ha
BhP_04.13.015/2 manor asūta mahiṣī virajān naḍvalā sutān
BhP_04.13.016/1 puruṃ kutsaṃ tritaṃ dyumnaṃ satyavantam ṛtaṃ vratam
BhP_04.13.016/2 agniṣṭomam atīrātraṃ pradyumnaṃ śibim ulmukam
BhP_04.13.017/1 ulmuko 'janayat putrān puṣkariṇyāṃ ṣaḍ uttamān
BhP_04.13.017/2 aṅgaṃ sumanasaṃ khyātiṃ kratum aṅgirasaṃ gayam
BhP_04.13.018/1 sunīthāṅgasya yā patnī suṣuve venam ulbaṇam
BhP_04.13.018/2 yad-dauḥśīlyāt sa rājarṣir nirviṇṇo niragāt purāt
BhP_04.13.019/1 yam aṅga śepuḥ kupitā vāg-vajrā munayaḥ kila
BhP_04.13.019/2 gatāsos tasya bhūyas te mamanthur dakṣiṇaṃ karam
BhP_04.13.020/1 arājake tadā loke dasyubhiḥ pīḍitāḥ prajāḥ
BhP_04.13.020/2 jāto nārāyaṇāṃśena pṛthur ādyaḥ kṣitīśvaraḥ
BhP_04.13.021/0 vidura uvāca
BhP_04.13.021/1 tasya śīla-nidheḥ sādhor brahmaṇyasya mahātmanaḥ
BhP_04.13.021/2 rājñaḥ katham abhūd duṣṭā prajā yad vimanā yayau
BhP_04.13.022/1 kiṃ vāṃho vena uddiśya brahma-daṇḍam ayūyujan
BhP_04.13.022/2 daṇḍa-vrata-dhare rājñi munayo dharma-kovidāḥ
BhP_04.13.023/1 nāvadhyeyaḥ prajā-pālaḥ prajābhir aghavān api
BhP_04.13.023/2 yad asau loka-pālānāṃ bibharty ojaḥ sva-tejasā
BhP_04.13.024/1 etad ākhyāhi me brahman sunīthātmaja-ceṣṭitam
BhP_04.13.024/2 śraddadhānāya bhaktāya tvaṃ parāvara-vittamaḥ
BhP_04.13.025/0 maitreya uvāca
BhP_04.13.025/1 aṅgo 'śvamedhaṃ rājarṣir ājahāra mahā-kratum
BhP_04.13.025/2 nājagmur devatās tasminn āhūtā brahma-vādibhiḥ
BhP_04.13.026/1 tam ūcur vismitās tatra yajamānam athartvijaḥ
BhP_04.13.026/2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ
BhP_04.13.027/1 rājan havīṃṣy aduṣṭāni śraddhayāsāditāni te
BhP_04.13.027/2 chandāṃsy ayāta-yāmāni yojitāni dhṛta-vrataiḥ
BhP_04.13.028/1 na vidāmeha devānāṃ helanaṃ vayam aṇv api
BhP_04.13.028/2 yan na gṛhṇanti bhāgān svān ye devāḥ karma-sākṣiṇaḥ
BhP_04.13.029/0 maitreya uvāca
BhP_04.13.029/1 aṅgo dvija-vacaḥ śrutvā yajamānaḥ sudurmanāḥ
BhP_04.13.029/2 tat praṣṭuṃ vyasṛjad vācaṃ sadasyāṃs tad-anujñayā
BhP_04.13.030/1 nāgacchanty āhutā devā na gṛhṇanti grahān iha
BhP_04.13.030/2 sadasas-patayo brūta kim avadyaṃ mayā kṛtam
BhP_04.13.031/0 sadasas-pataya ūcuḥ
BhP_04.13.031/1 nara-deveha bhavato nāghaṃ tāvan manāk sthitam
BhP_04.13.031/2 asty ekaṃ prāktanam aghaṃ yad ihedṛk tvam aprajaḥ
BhP_04.13.032/1 tathā sādhaya bhadraṃ te ātmānaṃ suprajaṃ nṛpa
BhP_04.13.032/2 iṣṭas te putra-kāmasya putraṃ dāsyati yajña-bhuk
BhP_04.13.033/1 tathā sva-bhāgadheyāni grahīṣyanti divaukasaḥ
BhP_04.13.033/2 yad yajña-puruṣaḥ sākṣād apatyāya harir vṛtaḥ
BhP_04.13.034/1 tāṃs tān kāmān harir dadyād yān yān kāmayate janaḥ
BhP_04.13.034/2 ārādhito yathaivaiṣa tathā puṃsāṃ phalodayaḥ
BhP_04.13.035/1 iti vyavasitā viprās tasya rājñaḥ prajātaye
BhP_04.13.035/2 puroḍāśaṃ niravapan śipi-viṣṭāya viṣṇave
BhP_04.13.036/1 tasmāt puruṣa uttasthau hema-māly amalāmbaraḥ
BhP_04.13.036/2 hiraṇmayena pātreṇa siddham ādāya pāyasam
BhP_04.13.037/1 sa viprānumato rājā gṛhītvāñjalinaudanam
BhP_04.13.037/2 avaghrāya mudā yuktaḥ prādāt patnyā udāra-dhīḥ
BhP_04.13.038/1 sā tat puṃ-savanaṃ rājñī prāśya vai patyur ādadhe
BhP_04.13.038/2 garbhaṃ kāla upāvṛtte kumāraṃ suṣuve 'prajā
BhP_04.13.039/1 sa bāla eva puruṣo mātāmaham anuvrataḥ
BhP_04.13.039/2 adharmāṃśodbhavaṃ mṛtyuṃ tenābhavad adhārmikaḥ
BhP_04.13.040/1 sa śarāsanam udyamya mṛgayur vana-gocaraḥ
BhP_04.13.040/2 hanty asādhur mṛgān dīnān veno 'sāv ity arauj janaḥ
BhP_04.13.041/1 ākrīḍe krīḍato bālān vayasyān atidāruṇaḥ
BhP_04.13.041/2 prasahya niranukrośaḥ paśu-māram amārayat
BhP_04.13.042/1 taṃ vicakṣya khalaṃ putraṃ śāsanair vividhair nṛpaḥ
BhP_04.13.042/2 yadā na śāsituṃ kalpo bhṛśam āsīt sudurmanāḥ
BhP_04.13.043/1 prāyeṇābhyarcito devo ye 'prajā gṛha-medhinaḥ
BhP_04.13.043/2 kad-apatya-bhṛtaṃ duḥkhaṃ ye na vindanti durbharam
BhP_04.13.044/1 yataḥ pāpīyasī kīrtir adharmaś ca mahān nṛṇām
BhP_04.13.044/2 yato virodhaḥ sarveṣāṃ yata ādhir anantakaḥ
BhP_04.13.045/1 kas taṃ prajāpadeśaṃ vai moha-bandhanam ātmanaḥ
BhP_04.13.045/2 paṇḍito bahu manyeta yad-arthāḥ kleśadā gṛhāḥ
BhP_04.13.046/1 kad-apatyaṃ varaṃ manye sad-apatyāc chucāṃ padāt
BhP_04.13.046/2 nirvidyeta gṛhān martyo yat-kleśa-nivahā gṛhāḥ
BhP_04.13.047/1 evaṃ sa nirviṇṇa-manā nṛpo gṛhān niśītha utthāya mahodayodayāt
BhP_04.13.047/2 alabdha-nidro 'nupalakṣito nṛbhir hitvā gato vena-suvaṃ prasuptām
BhP_04.13.048/1 vijñāya nirvidya gataṃ patiṃ prajāḥ purohitāmātya-suhṛd-gaṇādayaḥ
BhP_04.13.048/2 vicikyur urvyām atiśoka-kātarā yathā nigūḍhaṃ puruṣaṃ kuyoginaḥ
BhP_04.13.049/1 alakṣayantaḥ padavīṃ prajāpater hatodyamāḥ pratyupasṛtya te purīm
BhP_04.13.049/2 ṛṣīn sametān abhivandya sāśravo nyavedayan paurava bhartṛ-viplavam
BhP_04.14.001/0 maitreya uvāca
BhP_04.14.001/1 bhṛgv-ādayas te munayo lokānāṃ kṣema-darśinaḥ
BhP_04.14.001/2 goptary asati vai nṝṇāṃ paśyantaḥ paśu-sāmyatām
BhP_04.14.002/1 vīra-mātaram āhūya sunīthāṃ brahma-vādinaḥ
BhP_04.14.002/2 prakṛty-asammataṃ venam abhyaṣiñcan patiṃ bhuvaḥ
BhP_04.14.003/1 śrutvā nṛpāsana-gataṃ venam atyugra-śāsanam
BhP_04.14.003/2 nililyur dasyavaḥ sadyaḥ sarpa-trastā ivākhavaḥ
BhP_04.14.004/1 sa ārūḍha-nṛpa-sthāna unnaddho 'ṣṭa-vibhūtibhiḥ
BhP_04.14.004/2 avamene mahā-bhāgān stabdhaḥ sambhāvitaḥ svataḥ
BhP_04.14.005/1 evaṃ madāndha utsikto niraṅkuśa iva dvipaḥ
BhP_04.14.005/2 paryaṭan ratham āsthāya kampayann iva rodasī
BhP_04.14.006/1 na yaṣṭavyaṃ na dātavyaṃ na hotavyaṃ dvijāḥ kvacit
BhP_04.14.006/2 iti nyavārayad dharmaṃ bherī-ghoṣeṇa sarvaśaḥ
BhP_04.14.007/1 venasyāvekṣya munayo durvṛttasya viceṣṭitam
BhP_04.14.007/2 vimṛśya loka-vyasanaṃ kṛpayocuḥ sma satriṇaḥ
BhP_04.14.008/1 aho ubhayataḥ prāptaṃ lokasya vyasanaṃ mahat
BhP_04.14.008/2 dāruṇy ubhayato dīpte iva taskara-pālayoḥ
BhP_04.14.009/1 arājaka-bhayād eṣa kṛto rājātad-arhaṇaḥ
BhP_04.14.009/2 tato 'py āsīd bhayaṃ tv adya kathaṃ syāt svasti dehinām
BhP_04.14.010/1 aher iva payaḥ-poṣaḥ poṣakasyāpy anartha-bhṛt
BhP_04.14.010/2 venaḥ prakṛtyaiva khalaḥ sunīthā-garbha-sambhavaḥ
BhP_04.14.011/1 nirūpitaḥ prajā-pālaḥ sa jighāṃsati vai prajāḥ
BhP_04.14.011/2 tathāpi sāntvayemāmuṃ nāsmāṃs tat-pātakaṃ spṛśet
BhP_04.14.012/1 tad-vidvadbhir asad-vṛtto veno 'smābhiḥ kṛto nṛpaḥ
BhP_04.14.012/2 sāntvito yadi no vācaṃ na grahīṣyaty adharma-kṛt
BhP_04.14.013/1 loka-dhikkāra-sandagdhaṃ dahiṣyāmaḥ sva-tejasā
BhP_04.14.013/2 evam adhyavasāyainaṃ munayo gūḍha-manyavaḥ
BhP_04.14.013/3 upavrajyābruvan venaṃ sāntvayitvā ca sāmabhiḥ
BhP_04.14.014/0 munaya ūcuḥ
BhP_04.14.014/1 nṛpa-varya nibodhaitad yat te vijñāpayāma bhoḥ
BhP_04.14.014/2 āyuḥ-śrī-bala-kīrtīnāṃ tava tāta vivardhanam
BhP_04.14.015/1 dharma ācaritaḥ puṃsāṃ vāṅ-manaḥ-kāya-buddhibhiḥ
BhP_04.14.015/2 lokān viśokān vitaraty athānantyam asaṅginām
BhP_04.14.016/1 sa te mā vinaśed vīra prajānāṃ kṣema-lakṣaṇaḥ
BhP_04.14.016/2 yasmin vinaṣṭe nṛpatir aiśvaryād avarohati
BhP_04.14.017/1 rājann asādhv-amātyebhyaś corādibhyaḥ prajā nṛpaḥ
BhP_04.14.017/2 rakṣan yathā baliṃ gṛhṇann iha pretya ca modate
BhP_04.14.018/1 yasya rāṣṭre pure caiva bhagavān yajña-pūruṣaḥ
BhP_04.14.018/2 ijyate svena dharmeṇa janair varṇāśramānvitaiḥ
BhP_04.14.019/1 tasya rājño mahā-bhāga bhagavān bhūta-bhāvanaḥ
BhP_04.14.019/2 parituṣyati viśvātmā tiṣṭhato nija-śāsane
BhP_04.14.020/1 tasmiṃs tuṣṭe kim aprāpyaṃjagatām īśvareśvare
BhP_04.14.020/2 lokāḥ sapālā hy etasmai haranti balim ādṛtāḥ
BhP_04.14.021/1 taṃ sarva-lokāmara-yajña-saṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam
BhP_04.14.021/2 yajñair vicitrair yajato bhavāya te rājan sva-deśān anuroddhum arhasi
BhP_04.14.022/1 yajñena yuṣmad-viṣaye dvijātibhir vitāyamānena surāḥ kalā hareḥ
BhP_04.14.022/2 sviṣṭāḥ sutuṣṭāḥ pradiśanti vāñchitaṃ tad-dhelanaṃ nārhasi vīra ceṣṭitum
BhP_04.14.023/0 vena uvāca
BhP_04.14.023/1 bāliśā bata yūyaṃ vā adharme dharma-māninaḥ
BhP_04.14.023/2 ye vṛttidaṃ patiṃ hitvā jāraṃ patim upāsate
BhP_04.14.024/1 avajānanty amī mūḍhā nṛpa-rūpiṇam īśvaram
BhP_04.14.024/2 nānuvindanti te bhadram iha loke paratra ca
BhP_04.14.025/1 ko yajña-puruṣo nāma yatra vo bhaktir īdṛśī
BhP_04.14.025/2 bhartṛ-sneha-vidūrāṇāṃ yathā jāre kuyoṣitām
BhP_04.14.026/1 viṣṇur viriñco giriśa indro vāyur yamo raviḥ
BhP_04.14.026/2 parjanyo dhanadaḥ somaḥ kṣitir agnir apāmpatiḥ
BhP_04.14.027/1 ete cānye ca vibudhāḥ prabhavo vara-śāpayoḥ
BhP_04.14.027/2 dehe bhavanti nṛpateḥ sarva-devamayo nṛpaḥ
BhP_04.14.028/1 tasmān māṃ karmabhir viprā yajadhvaṃ gata-matsarāḥ
BhP_04.14.028/2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'gra-bhuk pumān
BhP_04.14.029/0 maitreya uvāca
BhP_04.14.029/1 itthaṃ viparyaya-matiḥ pāpīyān utpathaṃ gataḥ
BhP_04.14.029/2 anunīyamānas tad-yācñāṃ na cakre bhraṣṭa-maṅgalaḥ
BhP_04.14.030/1 iti te 'sat-kṛtās tena dvijāḥ paṇḍita-māninā
BhP_04.14.030/2 bhagnāyāṃ bhavya-yācñāyāṃ tasmai vidura cukrudhuḥ
BhP_04.14.031/1 hanyatāṃ hanyatām eṣa pāpaḥ prakṛti-dāruṇaḥ
BhP_04.14.031/2 jīvan jagad asāv āśu kurute bhasmasād dhruvam
BhP_04.14.032/1 nāyam arhaty asad-vṛtto naradeva-varāsanam
BhP_04.14.032/2 yo 'dhiyajña-patiṃ viṣṇuṃ vinindaty anapatrapaḥ
BhP_04.14.033/1 ko vainaṃ paricakṣīta venam ekam ṛte 'śubham
BhP_04.14.033/2 prāpta īdṛśam aiśvaryaṃ yad-anugraha-bhājanaḥ
BhP_04.14.034/1 itthaṃ vyavasitā hantum ṛṣayo rūḍha-manyavaḥ
BhP_04.14.034/2 nijaghnur huṅkṛtair venaṃ hatam acyuta-nindayā
BhP_04.14.035/1 ṛṣibhiḥ svāśrama-padaṃ gate putra-kalevaram
BhP_04.14.035/2 sunīthā pālayām āsa vidyā-yogena śocatī
BhP_04.14.036/1 ekadā munayas te tu sarasvat-salilāplutāḥ
BhP_04.14.036/2 hutvāgnīn sat-kathāś cakrur upaviṣṭāḥ sarit-taṭe
BhP_04.14.037/1 vīkṣyotthitāṃs tadotpātān āhur loka-bhayaṅkarān
BhP_04.14.037/2 apy abhadram anāthāyā dasyubhyo na bhaved bhuvaḥ
BhP_04.14.038/1 evaṃ mṛśanta ṛṣayo dhāvatāṃ sarvato-diśam
BhP_04.14.038/2 pāṃsuḥ samutthito bhūriś corāṇām abhilumpatām
BhP_04.14.039/1 tad upadravam ājñāya lokasya vasu lumpatām
BhP_04.14.039/2 bhartary uparate tasminn anyonyaṃ ca jighāṃsatām
BhP_04.14.040/1 cora-prāyaṃ jana-padaṃ hīna-sattvam arājakam
BhP_04.14.040/2 lokān nāvārayañ chaktā api tad-doṣa-darśinaḥ
BhP_04.14.041/1 brāhmaṇaḥ sama-dṛk śānto dīnānāṃ samupekṣakaḥ
BhP_04.14.041/2 sravate brahma tasyāpi bhinna-bhāṇḍāt payo yathā
BhP_04.14.042/1 nāṅgasya vaṃśo rājarṣer eṣa saṃsthātum arhati
BhP_04.14.042/2 amogha-vīryā hi nṛpā vaṃśe 'smin keśavāśrayāḥ
BhP_04.14.043/1 viniścityaivam ṛṣayo vipannasya mahīpateḥ
BhP_04.14.043/2 mamanthur ūruṃ tarasā tatrāsīd bāhuko naraḥ
BhP_04.14.044/1 kāka-kṛṣṇo 'tihrasvāṅgo hrasva-bāhur mahā-hanuḥ
BhP_04.14.044/2 hrasva-pān nimna-nāsāgro raktākṣas tāmra-mūrdhajaḥ
BhP_04.14.045/1 taṃ tu te 'vanataṃ dīnaṃ kiṃ karomīti vādinam
BhP_04.14.045/2 niṣīdety abruvaṃs tāta sa niṣādas tato 'bhavat
BhP_04.14.046/1 tasya vaṃśyās tu naiṣādā giri-kānana-gocarāḥ
BhP_04.14.046/2 yenāharaj jāyamāno vena-kalmaṣam ulbaṇam
BhP_04.15.001/0 maitreya uvāca
BhP_04.15.001/1 atha tasya punar viprair aputrasya mahīpateḥ
BhP_04.15.001/2 bāhubhyāṃ mathyamānābhyāṃ mithunaṃ samapadyata
BhP_04.15.002/1 tad dṛṣṭvā mithunaṃ jātam ṛṣayo brahma-vādinaḥ
BhP_04.15.002/2 ūcuḥ parama-santuṣṭā viditvā bhagavat-kalām
BhP_04.15.003/0 ṛṣaya ūcuḥ
BhP_04.15.003/1 eṣa viṣṇor bhagavataḥ kalā bhuvana-pālinī
BhP_04.15.003/2 iyaṃ ca lakṣmyāḥ sambhūtiḥ puruṣasyānapāyinī
BhP_04.15.004/1 ayaṃ tu prathamo rājñāṃ pumān prathayitā yaśaḥ
BhP_04.15.004/2 pṛthur nāma mahārājo bhaviṣyati pṛthu-śravāḥ
BhP_04.15.005/1 iyaṃ ca sudatī devī guṇa-bhūṣaṇa-bhūṣaṇā
BhP_04.15.005/2 arcir nāma varārohā pṛthum evāvarundhatī
BhP_04.15.006/1 eṣa sākṣād dharer aṃśojāto loka-rirakṣayā
BhP_04.15.006/2 iyaṃ ca tat-parā hi śrīr anujajñe 'napāyinī
BhP_04.15.007/0 maitreya uvāca
BhP_04.15.007/1 praśaṃsanti sma taṃ viprā gandharva-pravarā jaguḥ
BhP_04.15.007/2 mumucuḥ sumano-dhārāḥ siddhā nṛtyanti svaḥ-striyaḥ
BhP_04.15.008/1 śaṅkha-tūrya-mṛdaṅgādyā nedur dundubhayo divi
BhP_04.15.008/2 tatra sarva upājagmur devarṣi-pitṝṇāṃ gaṇāḥ
BhP_04.15.009/1 brahmā jagad-gurur devaiḥ sahāsṛtya sureśvaraiḥ
BhP_04.15.009/2 vainyasya dakṣiṇe haste dṛṣṭvā cihnaṃ gadābhṛtaḥ
BhP_04.15.010/1 pādayor aravindaṃ ca taṃ vai mene hareḥ kalām
BhP_04.15.010/2 yasyāpratihataṃ cakram aṃśaḥ sa parameṣṭhinaḥ
BhP_04.15.011/1 tasyābhiṣeka ārabdho brāhmaṇair brahma-vādibhiḥ
BhP_04.15.011/2 ābhiṣecanikāny asmai ājahruḥ sarvato janāḥ
BhP_04.15.012/1 sarit-samudrā girayo nāgā gāvaḥ khagā mṛgāḥ
BhP_04.15.012/2 dyauḥ kṣitiḥ sarva-bhūtāni samājahrur upāyanam
BhP_04.15.013/1 so 'bhiṣikto mahārājaḥ suvāsāḥ sādhv-alaṅkṛtaḥ
BhP_04.15.013/2 patnyārciṣālaṅkṛtayā vireje 'gnir ivāparaḥ
BhP_04.15.014/1 tasmai jahāra dhanado haimaṃ vīra varāsanam
BhP_04.15.014/2 varuṇaḥ salila-srāvam ātapatraṃ śaśi-prabham
BhP_04.15.015/1 vāyuś ca vāla-vyajane dharmaḥ kīrtimayīṃ srajam
BhP_04.15.015/2 indraḥ kirīṭam utkṛṣṭaṃ daṇḍaṃ saṃyamanaṃ yamaḥ
BhP_04.15.016/1 brahmā brahmamayaṃ varma bhāratī hāram uttamam
BhP_04.15.016/2 hariḥ sudarśanaṃ cakraṃ tat-patny avyāhatāṃ śriyam
BhP_04.15.017/1 daśa-candram asiṃ rudraḥ śata-candraṃ tathāmbikā
BhP_04.15.017/2 somo 'mṛtamayān aśvāṃs tvaṣṭā rūpāśrayaṃ ratham
BhP_04.15.018/1 agnir āja-gavaṃ cāpaṃ sūryo raśmimayān iṣūn
BhP_04.15.018/2 bhūḥ pāduke yogamayyau dyauḥ puṣpāvalim anvaham
BhP_04.15.019/1 nāṭyaṃ sugītaṃ vāditram antardhānaṃ ca khecarāḥ
BhP_04.15.019/2 ṛṣayaś cāśiṣaḥ satyāḥ samudraḥ śaṅkham ātmajam
BhP_04.15.020/1 sindhavaḥ parvatā nadyo ratha-vīthīr mahātmanaḥ
BhP_04.15.020/2 sūto 'tha māgadho vandī taṃ stotum upatasthire
BhP_04.15.021/1 stāvakāṃs tān abhipretya pṛthur vainyaḥ pratāpavān
BhP_04.15.021/2 megha-nirhrādayā vācā prahasann idam abravīt
BhP_04.15.022/0 pṛthur uvāca
BhP_04.15.022/1 bhoḥ sūta he māgadha saumya vandin loke 'dhunāspaṣṭa-guṇasya me syāt
BhP_04.15.022/2 kim āśrayo me stava eṣa yojyatāṃ mā mayy abhūvan vitathā giro vaḥ
BhP_04.15.023/1 tasmāt parokṣe 'smad-upaśrutāny alaṃ kariṣyatha stotram apīcya-vācaḥ
BhP_04.15.023/2 saty uttamaśloka-guṇānuvāde jugupsitaṃ na stavayanti sabhyāḥ
BhP_04.15.024/1 mahad-guṇān ātmani kartum īśaḥ kaḥ stāvakaiḥ stāvayate 'sato 'pi
BhP_04.15.024/2 te 'syābhaviṣyann iti vipralabdho janāvahāsaṃ kumatir na veda
BhP_04.15.025/1 prabhavo hy ātmanaḥ stotraṃjugupsanty api viśrutāḥ
BhP_04.15.025/2 hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam
BhP_04.15.026/1 vayaṃ tv aviditā loke sūtādyāpi varīmabhiḥ
BhP_04.15.026/2 karmabhiḥ katham ātmānaṃ gāpayiṣyāma bālavat
BhP_04.16.001/0 maitreya uvāca
BhP_04.16.001/1 iti bruvāṇaṃ nṛpatiṃ gāyakā muni-coditāḥ
BhP_04.16.001/2 tuṣṭuvus tuṣṭa-manasas tad-vāg-amṛta-sevayā
BhP_04.16.002/1 nālaṃ vayaṃ te mahimānuvarṇane yo deva-varyo 'vatatāra māyayā
BhP_04.16.002/2 venāṅga-jātasya ca pauruṣāṇi te vācas-patīnām api babhramur dhiyaḥ
BhP_04.16.003/1 athāpy udāra-śravasaḥ pṛthor hareḥ kalāvatārasya kathāmṛtādṛtāḥ
BhP_04.16.003/2 yathopadeśaṃ munibhiḥ pracoditāḥ ślāghyāni karmāṇi vayaṃ vitanmahi
BhP_04.16.004/1 eṣa dharma-bhṛtāṃ śreṣṭho lokaṃ dharme 'nuvartayan
BhP_04.16.004/2 goptā ca dharma-setūnāṃ śāstā tat-paripanthinām
BhP_04.16.005/1 eṣa vai loka-pālānāṃ bibharty ekas tanau tanūḥ
BhP_04.16.005/2 kāle kāle yathā-bhāgaṃ lokayor ubhayor hitam
BhP_04.16.006/1 vasu kāla upādatte kāle cāyaṃ vimuñcati
BhP_04.16.006/2 samaḥ sarveṣu bhūteṣu pratapan sūryavad vibhuḥ
BhP_04.16.007/1 titikṣaty akramaṃ vainya upary ākramatām api
BhP_04.16.007/2 bhūtānāṃ karuṇaḥ śaśvad ārtānāṃ kṣiti-vṛttimān
BhP_04.16.008/1 deve 'varṣaty asau devo naradeva-vapur hariḥ
BhP_04.16.008/2 kṛcchra-prāṇāḥ prajā hy eṣa rakṣiṣyaty añjasendravat
BhP_04.16.009/1 āpyāyayaty asau lokaṃ vadanāmṛta-mūrtinā
BhP_04.16.009/2 sānurāgāvalokena viśada-smita-cāruṇā
BhP_04.16.010/1 avyakta-vartmaiṣa nigūḍha-kāryo gambhīra-vedhā upagupta-vittaḥ
BhP_04.16.010/2 ananta-māhātmya-guṇaika-dhāmā pṛthuḥ pracetā iva saṃvṛtātmā
BhP_04.16.011/1 durāsado durviṣaha āsanno 'pi vidūravat
BhP_04.16.011/2 naivābhibhavituṃ śakyo venāraṇy-utthito 'nalaḥ
BhP_04.16.012/1 antar bahiś ca bhūtānāṃ paśyan karmāṇi cāraṇaiḥ
BhP_04.16.012/2 udāsīna ivādhyakṣo vāyur ātmeva dehinām
BhP_04.16.013/1 nādaṇḍyaṃ daṇḍayaty eṣa sutam ātma-dviṣām api
BhP_04.16.013/2 daṇḍayaty ātmajam api daṇḍyaṃ dharma-pathe sthitaḥ
BhP_04.16.014/1 asyāpratihataṃ cakraṃ pṛthor āmānasācalāt
BhP_04.16.014/2 vartate bhagavān arko yāvat tapati go-gaṇaiḥ
BhP_04.16.015/1 rañjayiṣyati yal lokam ayam ātma-viceṣṭitaiḥ
BhP_04.16.015/2 athāmum āhū rājānaṃ mano-rañjanakaiḥ prajāḥ
BhP_04.16.016/1 dṛḍha-vrataḥ satya-sandho brahmaṇyo vṛddha-sevakaḥ
BhP_04.16.016/2 śaraṇyaḥ sarva-bhūtānāṃ mānado dīna-vatsalaḥ
BhP_04.16.017/1 mātṛ-bhaktiḥ para-strīṣu patnyām ardha ivātmanaḥ
BhP_04.16.017/2 prajāsu pitṛvat snigdhaḥ kiṅkaro brahma-vādinām
BhP_04.16.018/1 dehinām ātmavat-preṣṭhaḥ suhṛdāṃ nandi-vardhanaḥ
BhP_04.16.018/2 mukta-saṅga-prasaṅgo 'yaṃ daṇḍa-pāṇir asādhuṣu
BhP_04.16.019/1 ayaṃ tu sākṣād bhagavāṃs try-adhīśaḥ kūṭa-stha ātmā kalayāvatīrṇaḥ
BhP_04.16.019/2 yasminn avidyā-racitaṃ nirarthakaṃ paśyanti nānātvam api pratītam
BhP_04.16.020/1 ayaṃ bhuvo maṇḍalam odayādrer goptaika-vīro naradeva-nāthaḥ
BhP_04.16.020/2 āsthāya jaitraṃ ratham ātta-cāpaḥ paryasyate dakṣiṇato yathārkaḥ
BhP_04.16.021/1 asmai nṛ-pālāḥ kila tatra tatra baliṃ hariṣyanti saloka-pālāḥ
BhP_04.16.021/2 maṃsyanta eṣāṃ striya ādi-rājaṃ cakrāyudhaṃ tad-yaśa uddharantyaḥ
BhP_04.16.022/1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatir vṛtti-karaḥ prajānām
BhP_04.16.022/2 yo līlayādrīn sva-śarāsa-koṭyā bhindan samāṃ gām akarod yathendraḥ
BhP_04.16.023/1 visphūrjayann āja-gavaṃ dhanuḥ svayaṃ yadācarat kṣmām aviṣahyam ājau
BhP_04.16.023/2 tadā nililyur diśi diśy asanto lāṅgūlam udyamya yathā mṛgendraḥ
BhP_04.16.024/1 eṣo 'śvamedhāñ śatam ājahāra sarasvatī prādurabhāvi yatra
BhP_04.16.024/2 ahārṣīd yasya hayaṃ purandaraḥ śata-kratuś carame vartamāne
BhP_04.16.025/1 eṣa sva-sadmopavane sametya sanat-kumāraṃ bhagavantam ekam
BhP_04.16.025/2 ārādhya bhaktyālabhatāmalaṃ taj jñānaṃ yato brahma paraṃ vidanti
BhP_04.16.026/1 tatra tatra giras tās tā iti viśruta-vikramaḥ
BhP_04.16.026/2 śroṣyaty ātmāśritā gāthāḥ pṛthuḥ pṛthu-parākramaḥ
BhP_04.16.027/1 diśo vijityāpratiruddha-cakraḥ sva-tejasotpāṭita-loka-śalyaḥ
BhP_04.16.027/2 surāsurendrair upagīyamāna- mahānubhāvo bhavitā patir bhuvaḥ
BhP_04.17.001/0 maitreya uvāca
BhP_04.17.001/1 evaṃ sa bhagavān vainyaḥ khyāpito guṇa-karmabhiḥ
BhP_04.17.001/2 chandayām āsa tān kāmaiḥ pratipūjyābhinandya ca
BhP_04.17.002/1 brāhmaṇa-pramukhān varṇān bhṛtyāmātya-purodhasaḥ
BhP_04.17.002/2 paurān jāna-padān śreṇīḥ prakṛtīḥ samapūjayat
BhP_04.17.003/0 vidura uvāca
BhP_04.17.003/1 kasmād dadhāra go-rūpaṃ dharitrī bahu-rūpiṇī
BhP_04.17.003/2 yāṃ dudoha pṛthus tatra ko vatso dohanaṃ ca kim
BhP_04.17.004/1 prakṛtyā viṣamā devī kṛtā tena samā katham
BhP_04.17.004/2 tasya medhyaṃ hayaṃ devaḥ kasya hetor apāharat
BhP_04.17.005/1 sanat-kumārād bhagavato brahman brahma-vid-uttamāt
BhP_04.17.005/2 labdhvā jñānaṃ sa-vijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ
BhP_04.17.006/1 yac cānyad api kṛṣṇasya bhavān bhagavataḥ prabhoḥ
BhP_04.17.006/2 śravaḥ suśravasaḥ puṇyaṃ pūrva-deha-kathāśrayam
BhP_04.17.007/1 bhaktāya me 'nuraktāya tava cādhokṣajasya ca
BhP_04.17.007/2 vaktum arhasi yo 'duhyad vainya-rūpeṇa gām imām
BhP_04.17.008/0 sūta uvāca
BhP_04.17.008/1 codito vidureṇaivaṃ vāsudeva-kathāṃ prati
BhP_04.17.008/2 praśasya taṃ prīta-manā maitreyaḥ pratyabhāṣata
BhP_04.17.009/0 maitreya uvāca
BhP_04.17.009/1 yadābhiṣiktaḥ pṛthur aṅga viprair āmantrito janatāyāś ca pālaḥ
BhP_04.17.009/2 prajā niranne kṣiti-pṛṣṭha etya kṣut-kṣāma-dehāḥ patim abhyavocan
BhP_04.17.010/1 vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭara-sthena vṛkṣāḥ
BhP_04.17.010/2 tvām adya yātāḥ śaraṇaṃ śaraṇyaṃ yaḥ sādhito vṛtti-karaḥ patir naḥ
BhP_04.17.011/1 tan no bhavān īhatu rātave 'nnaṃ kṣudhārditānāṃ naradeva-deva
BhP_04.17.011/2 yāvan na naṅkṣyāmaha ujjhitorjā vārtā-patis tvaṃ kila loka-pālaḥ
BhP_04.17.012/0 maitreya uvāca
BhP_04.17.012/1 pṛthuḥ prajānāṃ karuṇaṃ niśamya paridevitam
BhP_04.17.012/2 dīrghaṃ dadhyau kuruśreṣṭha nimittaṃ so 'nvapadyata
BhP_04.17.013/1 iti vyavasito buddhyā pragṛhīta-śarāsanaḥ
BhP_04.17.013/2 sandadhe viśikhaṃ bhūmeḥ kruddhas tripura-hā yathā
BhP_04.17.014/1 pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam
BhP_04.17.014/2 gauḥ saty apādravad bhītā mṛgīva mṛgayu-drutā
BhP_04.17.015/1 tām anvadhāvat tad vainyaḥ kupito 'tyaruṇekṣaṇaḥ
BhP_04.17.015/2 śaraṃ dhanuṣi sandhāya yatra yatra palāyate
BhP_04.17.016/1 sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ
BhP_04.17.016/2 dhāvantī tatra tatrainaṃ dadarśānūdyatāyudham
BhP_04.17.017/1 loke nāvindata trāṇaṃ vainyān mṛtyor iva prajāḥ
BhP_04.17.017/2 trastā tadā nivavṛte hṛdayena vidūyatā
BhP_04.17.018/1 uvāca ca mahā-bhāgaṃ dharma-jñāpanna-vatsala
BhP_04.17.018/2 trāhi mām api bhūtānāṃ pālane 'vasthito bhavān
BhP_04.17.019/1 sa tvaṃ jighāṃsase kasmād dīnām akṛta-kilbiṣām
BhP_04.17.019/2 ahaniṣyat kathaṃ yoṣāṃ dharma-jña iti yo mataḥ
BhP_04.17.020/1 praharanti na vai strīṣu kṛtāgaḥsv api jantavaḥ
BhP_04.17.020/2 kim uta tvad-vidhā rājan karuṇā dīna-vatsalāḥ
BhP_04.17.021/1 māṃ vipāṭyājarāṃ nāvaṃ yatra viśvaṃ pratiṣṭhitam
BhP_04.17.021/2 ātmānaṃ ca prajāś cemāḥ katham ambhasi dhāsyasi
BhP_04.17.022/0 pṛthur uvāca
BhP_04.17.022/1 vasudhe tvāṃ vadhiṣyāmi mac-chāsana-parāṅ-mukhīm
BhP_04.17.022/2 bhāgaṃ barhiṣi yā vṛṅkte na tanoti ca no vasu
BhP_04.17.023/1 yavasaṃ jagdhy anudinaṃ naiva dogdhy audhasaṃ payaḥ
BhP_04.17.023/2 tasyām evaṃ hi duṣṭāyāṃ daṇḍo nātra na śasyate
BhP_04.17.024/1 tvaṃ khalv oṣadhi-bījāni prāk sṛṣṭāni svayambhuvā
BhP_04.17.024/2 na muñcasy ātma-ruddhāni mām avajñāya manda-dhīḥ
BhP_04.17.025/1 amūṣāṃ kṣut-parītānām ārtānāṃ paridevitam
BhP_04.17.025/2 śamayiṣyāmi mad-bāṇair bhinnāyās tava medasā
BhP_04.17.026/1 pumān yoṣid uta klība ātma-sambhāvano 'dhamaḥ
BhP_04.17.026/2 bhūteṣu niranukrośo nṛpāṇāṃ tad-vadho 'vadhaḥ
BhP_04.17.027/1 tvāṃ stabdhāṃ durmadāṃ nītvā māyā-gāṃ tilaśaḥ śaraiḥ
BhP_04.17.027/2 ātma-yoga-balenemā dhārayiṣyāmy ahaṃ prajāḥ
BhP_04.17.028/1 evaṃ manyumayīṃ mūrtiṃ kṛtāntam iva bibhratam
BhP_04.17.028/2 praṇatā prāñjaliḥ prāha mahī sañjāta-vepathuḥ
BhP_04.17.029/0 dharovāca
BhP_04.17.029/1 namaḥ parasmai puruṣāya māyayā vinyasta-nānā-tanave guṇātmane
BhP_04.17.029/2 namaḥ svarūpānubhavena nirdhuta- dravya-kriyā-kāraka-vibhramormaye
BhP_04.17.030/1 yenāham ātmāyatanaṃ vinirmitā dhātrā yato 'yaṃ guṇa-sarga-saṅgrahaḥ
BhP_04.17.030/2 sa eva māṃ hantum udāyudhaḥ svarāḍ upasthito 'nyaṃ śaraṇaṃ kam āśraye
BhP_04.17.031/1 ya etad ādāv asṛjac carācaraṃ sva-māyayātmāśrayayāvitarkyayā
BhP_04.17.031/2 tayaiva so 'yaṃ kila goptum udyataḥ kathaṃ nu māṃ dharma-paro jighāṃsati
BhP_04.17.032/1 nūnaṃ bateśasya samīhitaṃ janais tan-māyayā durjayayākṛtātmabhiḥ
BhP_04.17.032/2 na lakṣyate yas tv akarod akārayad yo 'neka ekaḥ parataś ca īśvaraḥ
BhP_04.17.033/1 sargādi yo 'syānuruṇaddhi śaktibhir dravya-kriyā-kāraka-cetanātmabhiḥ
BhP_04.17.033/2 tasmai samunnaddha-niruddha-śaktaye namaḥ parasmai puruṣāya vedhase
BhP_04.17.034/1 sa vai bhavān ātma-vinirmitaṃ jagad bhūtendriyāntaḥ-karaṇātmakaṃ vibho
BhP_04.17.034/2 saṃsthāpayiṣyann aja māṃ rasātalād abhyujjahārāmbhasa ādi-sūkaraḥ
BhP_04.17.035/1 apām upasthe mayi nāvy avasthitāḥ prajā bhavān adya rirakṣiṣuḥ kila
BhP_04.17.035/2 sa vīra-mūrtiḥ samabhūd dharā-dharo yo māṃ payasy ugra-śaro jighāṃsasi
BhP_04.17.036/1 nūnaṃ janair īhitam īśvarāṇām asmad-vidhais tad-guṇa-sarga-māyayā
BhP_04.17.036/2 na jñāyate mohita-citta-vartmabhis tebhyo namo vīra-yaśas-karebhyaḥ
BhP_04.18.001/0 maitreya uvāca
BhP_04.18.001/1 itthaṃ pṛthum abhiṣṭūya ruṣā prasphuritādharam
BhP_04.18.001/2 punar āhāvanir bhītā saṃstabhyātmānam ātmanā
BhP_04.18.002/1 sanniyacchābhibho manyuṃ nibodha śrāvitaṃ ca me
BhP_04.18.002/2 sarvataḥ sāram ādatte yathā madhu-karo budhaḥ
BhP_04.18.003/1 asmin loke 'thavāmuṣmin munibhis tattva-darśibhiḥ
BhP_04.18.003/2 dṛṣṭā yogāḥ prayuktāś ca puṃsāṃ śreyaḥ-prasiddhaye
BhP_04.18.004/1 tān ātiṣṭhati yaḥ samyag upāyān pūrva-darśitān
BhP_04.18.004/2 avaraḥ śraddhayopeta upeyān vindate 'ñjasā
BhP_04.18.005/1 tān anādṛtya yo 'vidvān arthān ārabhate svayam
BhP_04.18.005/2 tasya vyabhicaranty arthā ārabdhāś ca punaḥ punaḥ
BhP_04.18.006/1 purā sṛṣṭā hy oṣadhayo brahmaṇā yā viśāmpate
BhP_04.18.006/2 bhujyamānā mayā dṛṣṭā asadbhir adhṛta-vrataiḥ
BhP_04.18.007/1 apālitānādṛtā ca bhavadbhir loka-pālakaiḥ
BhP_04.18.007/2 corī-bhūte 'tha loke 'haṃ yajñārthe 'grasam oṣadhīḥ
BhP_04.18.008/1 nūnaṃ tā vīrudhaḥ kṣīṇā mayi kālena bhūyasā
BhP_04.18.008/2 tatra yogena dṛṣṭena bhavān ādātum arhati
BhP_04.18.009/1 vatsaṃ kalpaya me vīra yenāhaṃ vatsalā tava
BhP_04.18.009/2 dhokṣye kṣīramayān kāmān anurūpaṃ ca dohanam
BhP_04.18.010/1 dogdhāraṃ ca mahā-bāho bhūtānāṃ bhūta-bhāvana
BhP_04.18.010/2 annam īpsitam ūrjasvad bhagavān vāñchate yadi
BhP_04.18.011/1 samāṃ ca kuru māṃ rājan deva-vṛṣṭaṃ yathā payaḥ
BhP_04.18.011/2 apartāv api bhadraṃ te upāvarteta me vibho
BhP_04.18.012/1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ
BhP_04.18.012/2 vatsaṃ kṛtvā manuṃ pāṇāv aduhat sakalauṣadhīḥ
BhP_04.18.013/1 tathāpare ca sarvatra sāram ādadate budhāḥ
BhP_04.18.013/2 tato 'nye ca yathā-kāmaṃ duduhuḥ pṛthu-bhāvitām
BhP_04.18.014/1 ṛṣayo duduhur devīm indriyeṣv atha sattama
BhP_04.18.014/2 vatsaṃ bṛhaspatiṃ kṛtvā payaś chandomayaṃ śuci
BhP_04.18.015/1 kṛtvā vatsaṃ sura-gaṇā indraṃ somam adūduhan
BhP_04.18.015/2 hiraṇmayena pātreṇa vīryam ojo balaṃ payaḥ
BhP_04.18.016/1 daiteyā dānavā vatsaṃ prahlādam asurarṣabham
BhP_04.18.016/2 vidhāyādūduhan kṣīram ayaḥ-pātre surāsavam
BhP_04.18.017/1 gandharvāpsaraso 'dhukṣan pātre padmamaye payaḥ
BhP_04.18.017/2 vatsaṃ viśvāvasuṃ kṛtvā gāndharvaṃ madhu saubhagam
BhP_04.18.018/1 vatsena pitaro 'ryamṇā kavyaṃ kṣīram adhukṣata
BhP_04.18.018/2 āma-pātre mahā-bhāgāḥ śraddhayā śrāddha-devatāḥ
BhP_04.18.019/1 prakalpya vatsaṃ kapilaṃ siddhāḥ saṅkalpanāmayīm
BhP_04.18.019/2 siddhiṃ nabhasi vidyāṃ ca ye ca vidyādharādayaḥ
BhP_04.18.020/1 anye ca māyino māyām antardhānādbhutātmanām
BhP_04.18.020/2 mayaṃ prakalpya vatsaṃ te duduhur dhāraṇāmayīm
BhP_04.18.021/1 yakṣa-rakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ
BhP_04.18.021/2 bhūteśa-vatsā duduhuḥ kapāle kṣatajāsavam
BhP_04.18.022/1 tathāhayo dandaśūkāḥ sarpā nāgāś ca takṣakam
BhP_04.18.022/2 vidhāya vatsaṃ duduhur bila-pātre viṣaṃ payaḥ
BhP_04.18.023/1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca go-vṛṣam
BhP_04.18.023/2 araṇya-pātre cādhukṣan mṛgendreṇa ca daṃṣṭriṇaḥ
BhP_04.18.024/1 kravyādāḥ prāṇinaḥ kravyaṃ duduhuḥ sve kalevare
BhP_04.18.024/2 suparṇa-vatsā vihagāś caraṃ cācaram eva ca
BhP_04.18.025/1 vaṭa-vatsā vanaspatayaḥ pṛthag rasamayaṃ payaḥ
BhP_04.18.025/2 girayo himavad-vatsā nānā-dhātūn sva-sānuṣu
BhP_04.18.026/1 sarve sva-mukhya-vatsena sve sve pātre pṛthak payaḥ
BhP_04.18.026/2 sarva-kāma-dughāṃ pṛthvīṃ duduhuḥ pṛthu-bhāvitām
BhP_04.18.027/1 evaṃ pṛthv-ādayaḥ pṛthvīm annādāḥ svannam ātmanaḥ
BhP_04.18.027/2 doha-vatsādi-bhedena kṣīra-bhedaṃ kurūdvaha
BhP_04.18.028/1 tato mahīpatiḥ prītaḥ sarva-kāma-dughāṃ pṛthuḥ
BhP_04.18.028/2 duhitṛtve cakāremāṃ premṇā duhitṛ-vatsalaḥ
BhP_04.18.029/1 cūrṇayan sva-dhanuṣ-koṭyā giri-kūṭāni rāja-rāṭ
BhP_04.18.029/2 bhū-maṇḍalam idaṃ vainyaḥ prāyaś cakre samaṃ vibhuḥ
BhP_04.18.030/1 athāsmin bhagavān vainyaḥ prajānāṃ vṛttidaḥ pitā
BhP_04.18.030/2 nivāsān kalpayāṃ cakre tatra tatra yathārhataḥ
BhP_04.18.031/1 grāmān puraḥ pattanāni durgāṇi vividhāni ca
BhP_04.18.031/2 ghoṣān vrajān sa-śibirān ākarān kheṭa-kharvaṭān
BhP_04.18.032/1 prāk pṛthor iha naivaiṣā pura-grāmādi-kalpanā
BhP_04.18.032/2 yathā-sukhaṃ vasanti sma tatra tatrākutobhayāḥ
BhP_04.19.001/0 maitreya uvāca
BhP_04.19.001/1 athādīkṣata rājā tu hayamedha-śatena saḥ
BhP_04.19.001/2 brahmāvarte manoḥ kṣetre yatra prācī sarasvatī
BhP_04.19.002/1 tad abhipretya bhagavān karmātiśayam ātmanaḥ
BhP_04.19.002/2 śata-kratur na mamṛṣe pṛthor yajña-mahotsavam
BhP_04.19.003/1 yatra yajña-patiḥ sākṣād bhagavān harir īśvaraḥ
BhP_04.19.003/2 anvabhūyata sarvātmā sarva-loka-guruḥ prabhuḥ
BhP_04.19.004/1 anvito brahma-śarvābhyāṃ loka-pālaiḥ sahānugaiḥ
BhP_04.19.004/2 upagīyamāno gandharvair munibhiś cāpsaro-gaṇaiḥ
BhP_04.19.005/1 siddhā vidyādharā daityā dānavā guhyakādayaḥ
BhP_04.19.005/2 sunanda-nanda-pramukhāḥ pārṣada-pravarā hareḥ
BhP_04.19.006/1 kapilo nārado datto yogeśāḥ sanakādayaḥ
BhP_04.19.006/2 tam anvīyur bhāgavatā ye ca tat-sevanotsukāḥ
BhP_04.19.007/1 yatra dharma-dughā bhūmiḥ sarva-kāma-dughā satī
BhP_04.19.007/2 dogdhi smābhīpsitān arthān yajamānasya bhārata
BhP_04.19.008/1 ūhuḥ sarva-rasān nadyaḥ kṣīra-dadhy-anna-go-rasān
BhP_04.19.008/2 taravo bhūri-varṣmāṇaḥ prāsūyanta madhu-cyutaḥ
BhP_04.19.009/1 sindhavo ratna-nikarān girayo 'nnaṃ catur-vidham
BhP_04.19.009/2 upāyanam upājahruḥ sarve lokāḥ sa-pālakāḥ
BhP_04.19.010/1 iti cādhokṣajeśasya pṛthos tu paramodayam
BhP_04.19.010/2 asūyan bhagavān indraḥ pratighātam acīkarat
BhP_04.19.011/1 carameṇāśvamedhena yajamāne yajuṣ-patim
BhP_04.19.011/2 vainye yajña-paśuṃ spardhann apovāha tirohitaḥ
BhP_04.19.012/1 tam atrir bhagavān aikṣat tvaramāṇaṃ vihāyasā
BhP_04.19.012/2 āmuktam iva pākhaṇḍaṃ yo 'dharme dharma-vibhramaḥ
BhP_04.19.013/1 atriṇā codito hantuṃ pṛthu-putro mahā-rathaḥ
BhP_04.19.013/2 anvadhāvata saṅkruddhas tiṣṭha tiṣṭheti cābravīt
BhP_04.19.014/1 taṃ tādṛśākṛtiṃ vīkṣya mene dharmaṃ śarīriṇam
BhP_04.19.014/2 jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati
BhP_04.19.015/1 vadhān nivṛttaṃ taṃ bhūyo hantave 'trir acodayat
BhP_04.19.015/2 jahi yajña-hanaṃ tāta mahendraṃ vibudhādhamam
BhP_04.19.016/1 evaṃ vainya-sutaḥ proktas tvaramāṇaṃ vihāyasā
BhP_04.19.016/2 anvadravad abhikruddho rāvaṇaṃ gṛdhra-rāḍ iva
BhP_04.19.017/1 so 'śvaṃ rūpaṃ ca tad dhitvā tasmā antarhitaḥ svarāṭ
BhP_04.19.017/2 vīraḥ sva-paśum ādāya pitur yajñam upeyivān
BhP_04.19.018/1 tat tasya cādbhutaṃ karma vicakṣya paramarṣayaḥ
BhP_04.19.018/2 nāmadheyaṃ dadus tasmai vijitāśva iti prabho
BhP_04.19.019/1 upasṛjya tamas tīvraṃ jahārāśvaṃ punar hariḥ
BhP_04.19.019/2 caṣāla-yūpataś channo hiraṇya-raśanaṃ vibhuḥ
BhP_04.19.020/1 atriḥ sandarśayām āsa tvaramāṇaṃ vihāyasā
BhP_04.19.020/2 kapāla-khaṭvāṅga-dharaṃ vīro nainam abādhata
BhP_04.19.021/1 atriṇā coditas tasmai sandadhe viśikhaṃ ruṣā
BhP_04.19.021/2 so 'śvaṃ rūpaṃ ca tad dhitvā tasthāv antarhitaḥ svarāṭ
BhP_04.19.022/1 vīraś cāśvam upādāya pitṛ-yajñam athāvrajat
BhP_04.19.022/2 tad avadyaṃ hare rūpaṃ jagṛhur jñāna-durbalāḥ
BhP_04.19.023/1 yāni rūpāṇi jagṛhe indro haya-jihīrṣayā
BhP_04.19.023/2 tāni pāpasya khaṇḍāni liṅgaṃ khaṇḍam ihocyate
BhP_04.19.024/1 evam indre haraty aśvaṃ vainya-yajña-jighāṃsayā
BhP_04.19.024/2 tad-gṛhīta-visṛṣṭeṣu pākhaṇḍeṣu matir nṛṇām
BhP_04.19.025/1 dharma ity upadharmeṣu nagna-rakta-paṭādiṣu
BhP_04.19.025/2 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu
BhP_04.19.026/1 tad abhijñāya bhagavān pṛthuḥ pṛthu-parākramaḥ
BhP_04.19.026/2 indrāya kupito bāṇam ādattodyata-kārmukaḥ
BhP_04.19.027/1 tam ṛtvijaḥ śakra-vadhābhisandhitaṃ vicakṣya duṣprekṣyam asahya-raṃhasam
BhP_04.19.027/2 nivārayām āsur aho mahā-mate na yujyate 'trānya-vadhaḥ pracoditāt
BhP_04.19.028/1 vayaṃ marutvantam ihārtha-nāśanaṃ hvayāmahe tvac-chravasā hata-tviṣam
BhP_04.19.028/2 ayātayāmopahavair anantaraṃ prasahya rājan juhavāma te 'hitam
BhP_04.19.029/1 ity āmantrya kratu-patiṃ vidurāsyartvijo ruṣā
BhP_04.19.029/2 srug-ghastān juhvato 'bhyetya svayambhūḥ pratyaṣedhata
BhP_04.19.030/1 na vadhyo bhavatām indro yad yajño bhagavat-tanuḥ
BhP_04.19.030/2 yaṃ jighāṃsatha yajñena yasyeṣṭās tanavaḥ surāḥ
BhP_04.19.031/1 tad idaṃ paśyata mahad- dharma-vyatikaraṃ dvijāḥ
BhP_04.19.031/2 indreṇānuṣṭhitaṃ rājñaḥ karmaitad vijighāṃsatā
BhP_04.19.032/1 pṛthu-kīrteḥ pṛthor bhūyāt tarhy ekona-śata-kratuḥ
BhP_04.19.032/2 alaṃ te kratubhiḥ sviṣṭair yad bhavān mokṣa-dharma-vit
BhP_04.19.033/1 naivātmane mahendrāya roṣam āhartum arhasi
BhP_04.19.033/2 ubhāv api hi bhadraṃ te uttamaśloka-vigrahau
BhP_04.19.034/1 māsmin mahārāja kṛthāḥ sma cintāṃ niśāmayāsmad-vaca ādṛtātmā
BhP_04.19.034/2 yad dhyāyato daiva-hataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham
BhP_04.19.035/1 kratur viramatām eṣa deveṣu duravagrahaḥ
BhP_04.19.035/2 dharma-vyatikaro yatra pākhaṇḍair indra-nirmitaiḥ
BhP_04.19.036/1 ebhir indropasaṃsṛṣṭaiḥ pākhaṇḍair hāribhir janam
BhP_04.19.036/2 hriyamāṇaṃ vicakṣvainaṃ yas te yajña-dhrug aśva-muṭ
BhP_04.19.037/1 bhavān paritrātum ihāvatīrṇo dharmaṃ janānāṃ samayānurūpam
BhP_04.19.037/2 venāpacārād avaluptam adya tad-dehato viṣṇu-kalāsi vainya
BhP_04.19.038/1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṅkalpanaṃ viśva-sṛjāṃ pipīpṛhi
BhP_04.19.038/2 aindrīṃ ca māyām upadharma-mātaraṃ pracaṇḍa-pākhaṇḍa-pathaṃ prabho jahi
BhP_04.19.039/0 maitreya uvāca
BhP_04.19.039/1 itthaṃ sa loka-guruṇā samādiṣṭo viśāmpatiḥ
BhP_04.19.039/2 tathā ca kṛtvā vātsalyaṃ maghonāpi ca sandadhe
BhP_04.19.040/1 kṛtāvabhṛtha-snānāya pṛthave bhūri-karmaṇe
BhP_04.19.040/2 varān dadus te varadā ye tad-barhiṣi tarpitāḥ
BhP_04.19.041/1 viprāḥ satyāśiṣas tuṣṭāḥ śraddhayā labdha-dakṣiṇāḥ
BhP_04.19.041/2 āśiṣo yuyujuḥ kṣattar ādi-rājāya sat-kṛtāḥ
BhP_04.19.042/1 tvayāhūtā mahā-bāho sarva eva samāgatāḥ
BhP_04.19.042/2 pūjitā dāna-mānābhyāṃ pitṛ-devarṣi-mānavāḥ
BhP_04.20.001/0 maitreya uvāca
BhP_04.20.001/1 bhagavān api vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ
BhP_04.20.001/2 yajñair yajña-patis tuṣṭo yajña-bhuk tam abhāṣata
BhP_04.20.002/0 śrī-bhagavān uvāca
BhP_04.20.002/1 eṣa te 'kārṣīd bhaṅgaṃ haya-medha-śatasya ha
BhP_04.20.002/2 kṣamāpayata ātmānam amuṣya kṣantum arhasi
BhP_04.20.003/1 sudhiyaḥ sādhavo loke naradeva narottamāḥ
BhP_04.20.003/2 nābhidruhyanti bhūtebhyo yarhi nātmā kalevaram
BhP_04.20.004/1 puruṣā yadi muhyanti tvādṛśā deva-māyayā
BhP_04.20.004/2 śrama eva paraṃ jāto dīrghayā vṛddha-sevayā
BhP_04.20.005/1 ataḥ kāyam imaṃ vidvān avidyā-kāma-karmabhiḥ
BhP_04.20.005/2 ārabdha iti naivāsmin pratibuddho 'nuṣajjate
BhP_04.20.006/1 asaṃsaktaḥ śarīre 'sminn amunotpādite gṛhe
BhP_04.20.006/2 apatye draviṇe vāpi kaḥ kuryān mamatāṃ budhaḥ
BhP_04.20.007/1 ekaḥ śuddhaḥ svayaṃ-jyotir nirguṇo 'sau guṇāśrayaḥ
BhP_04.20.007/2 sarva-go 'nāvṛtaḥ sākṣī nirātmātmātmanaḥ paraḥ
BhP_04.20.008/1 ya evaṃ santam ātmānam ātma-sthaṃ veda pūruṣaḥ
BhP_04.20.008/2 nājyate prakṛti-stho 'pi tad-guṇaiḥ sa mayi sthitaḥ
BhP_04.20.009/1 yaḥ sva-dharmeṇa māṃ nityaṃ nirāśīḥ śraddhayānvitaḥ
BhP_04.20.009/2 bhajate śanakais tasya mano rājan prasīdati
BhP_04.20.010/1 parityakta-guṇaḥ samyag darśano viśadāśayaḥ
BhP_04.20.010/2 śāntiṃ me samavasthānaṃ brahma kaivalyam aśnute
BhP_04.20.011/1 udāsīnam ivādhyakṣaṃ dravya-jñāna-kriyātmanām
BhP_04.20.011/2 kūṭa-stham imam ātmānaṃ yo vedāpnoti śobhanam
BhP_04.20.012/1 bhinnasya liṅgasya guṇa-pravāho dravya-kriyā-kāraka-cetanātmanaḥ
BhP_04.20.012/2 dṛṣṭāsu sampatsu vipatsu sūrayo na vikriyante mayi baddha-sauhṛdāḥ
BhP_04.20.013/1 samaḥ samānottama-madhyamādhamaḥ sukhe ca duḥkhe ca jitendriyāśayaḥ
BhP_04.20.013/2 mayopakḷptākhila-loka-saṃyuto vidhatsva vīrākhila-loka-rakṣaṇam
BhP_04.20.014/1 śreyaḥ prajā-pālanam eva rājño yat sāmparāye sukṛtāt ṣaṣṭham aṃśam
BhP_04.20.014/2 hartānyathā hṛta-puṇyaḥ prajānām arakṣitā kara-hāro 'gham atti
BhP_04.20.015/1 evaṃ dvijāgryānumatānuvṛtta- dharma-pradhāno 'nyatamo 'vitāsyāḥ
BhP_04.20.015/2 hrasvena kālena gṛhopayātān draṣṭāsi siddhān anurakta-lokaḥ
BhP_04.20.016/1 varaṃ ca mat kañcana mānavendra vṛṇīṣva te 'haṃ guṇa-śīla-yantritaḥ
BhP_04.20.016/2 nāhaṃ makhair vai sulabhas tapobhir yogena vā yat sama-citta-vartī
BhP_04.20.017/0 maitreya uvāca
BhP_04.20.017/1 sa itthaṃ loka-guruṇā viṣvaksenena viśva-jit
BhP_04.20.017/2 anuśāsita ādeśaṃ śirasā jagṛhe hareḥ
BhP_04.20.018/1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā
BhP_04.20.018/2 śata-kratuṃ pariṣvajya vidveṣaṃ visasarja ha
BhP_04.20.019/1 bhagavān atha viśvātmā pṛthunopahṛtārhaṇaḥ
BhP_04.20.019/2 samujjihānayā bhaktyā gṛhīta-caraṇāmbujaḥ
BhP_04.20.020/1 prasthānābhimukho 'py enam anugraha-vilambitaḥ
BhP_04.20.020/2 paśyan padma-palāśākṣo na pratasthe suhṛt satām
BhP_04.20.021/1 sa ādi-rājo racitāñjalir hariṃ vilokituṃ nāśakad aśru-locanaḥ
BhP_04.20.021/2 na kiñcanovāca sa bāṣpa-viklavo hṛdopaguhyāmum adhād avasthitaḥ
BhP_04.20.022/1 athāvamṛjyāśru-kalā vilokayann atṛpta-dṛg-gocaram āha pūruṣam
BhP_04.20.022/2 padā spṛśantaṃ kṣitim aṃsa unnate vinyasta-hastāgram uraṅga-vidviṣaḥ
BhP_04.20.023/0 pṛthur uvāca
BhP_04.20.023/1 varān vibho tvad varadeśvarād budhaḥ kathaṃ vṛṇīte guṇa-vikriyātmanām
BhP_04.20.023/2 ye nārakāṇām api santi dehināṃ tān īśa kaivalya-pate vṛṇe na ca
BhP_04.20.024/1 na kāmaye nātha tad apy ahaṃ kvacin na yatra yuṣmac-caraṇāmbujāsavaḥ
BhP_04.20.024/2 mahattamāntar-hṛdayān mukha-cyuto vidhatsva karṇāyutam eṣa me varaḥ
BhP_04.20.025/1 sa uttamaśloka mahan-mukha-cyuto bhavat-padāmbhoja-sudhā kaṇānilaḥ
BhP_04.20.025/2 smṛtiṃ punar vismṛta-tattva-vartmanāṃ kuyogināṃ no vitaraty alaṃ varaiḥ
BhP_04.20.026/1 yaśaḥ śivaṃ suśrava ārya-saṅgame yadṛcchayā copaśṛṇoti te sakṛt
BhP_04.20.026/2 kathaṃ guṇa-jño viramed vinā paśuṃ śrīr yat pravavre guṇa-saṅgrahecchayā
BhP_04.20.027/1 athābhaje tvākhila-pūruṣottamaṃ guṇālayaṃ padma-kareva lālasaḥ
BhP_04.20.027/2 apy āvayor eka-pati-spṛdhoḥ kalir na syāt kṛta-tvac-caraṇaika-tānayoḥ
BhP_04.20.028/1 jagaj-jananyāṃ jagad-īśa vaiśasaṃ syād eva yat-karmaṇi naḥ samīhitam
BhP_04.20.028/2 karoṣi phalgv apy uru dīna-vatsalaḥ sva eva dhiṣṇye 'bhiratasya kiṃ tayā
BhP_04.20.029/1 bhajanty atha tvām ata eva sādhavo vyudasta-māyā-guṇa-vibhramodayam
BhP_04.20.029/2 bhavat-padānusmaraṇād ṛte satāṃ nimittam anyad bhagavan na vidmahe
BhP_04.20.030/1 manye giraṃ te jagatāṃ vimohinīṃ varaṃ vṛṇīṣveti bhajantam āttha yat
BhP_04.20.030/2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ
BhP_04.20.031/1 tvan-māyayāddhā jana īśa khaṇḍito yad anyad āśāsta ṛtātmano 'budhaḥ
BhP_04.20.031/2 yathā cared bāla-hitaṃ pitā svayaṃ tathā tvam evārhasi naḥ samīhitum
BhP_04.20.032/0 maitreya uvāca
BhP_04.20.032/1 ity ādi-rājena nutaḥ sa viśva-dṛk tam āha rājan mayi bhaktir astu te
BhP_04.20.032/2 diṣṭyedṛśī dhīr mayi te kṛtā yayā māyāṃ madīyāṃ tarati sma dustyajām
BhP_04.20.033/1 tat tvaṃ kuru mayādiṣṭam apramattaḥ prajāpate
BhP_04.20.033/2 mad-ādeśa-karo lokaḥ sarvatrāpnoti śobhanam
BhP_04.20.034/0 maitreya uvāca
BhP_04.20.034/1 iti vainyasya rājarṣeḥ pratinandyārthavad vacaḥ
BhP_04.20.034/2 pūjito 'nugṛhītvainaṃ gantuṃ cakre 'cyuto matim
BhP_04.20.035/1 devarṣi-pitṛ-gandharva- siddha-cāraṇa-pannagāḥ
BhP_04.20.035/2 kinnarāpsaraso martyāḥ khagā bhūtāny anekaśaḥ
BhP_04.20.036/1 yajñeśvara-dhiyā rājñā vāg-vittāñjali-bhaktitaḥ
BhP_04.20.036/2 sabhājitā yayuḥ sarve vaikuṇṭhānugatās tataḥ
BhP_04.20.037/1 bhagavān api rājarṣeḥ sopādhyāyasya cācyutaḥ
BhP_04.20.037/2 harann iva mano 'muṣya sva-dhāma pratyapadyata
BhP_04.20.038/1 adṛṣṭāya namaskṛtya nṛpaḥ sandarśitātmane
BhP_04.20.038/2 avyaktāya ca devānāṃ devāya sva-puraṃ yayau
BhP_04.21.001/0 maitreya uvāca
BhP_04.21.001/1 mauktikaiḥ kusuma-sragbhir dukūlaiḥ svarṇa-toraṇaiḥ
BhP_04.21.001/2 mahā-surabhibhir dhūpair maṇḍitaṃ tatra tatra vai
BhP_04.21.002/1 candanāguru-toyārdra- rathyā-catvara-mārgavat
BhP_04.21.002/2 puṣpākṣata-phalais tokmair lājair arcirbhir arcitam
BhP_04.21.003/1 savṛndaiḥ kadalī-stambhaiḥ pūga-potaiḥ pariṣkṛtam
BhP_04.21.003/2 taru-pallava-mālābhiḥ sarvataḥ samalaṅkṛtam
BhP_04.21.004/1 prajās taṃ dīpa-balibhiḥ sambhṛtāśeṣa-maṅgalaiḥ
BhP_04.21.004/2 abhīyur mṛṣṭa-kanyāś ca mṛṣṭa-kuṇḍala-maṇḍitāḥ
BhP_04.21.005/1 śaṅkha-dundubhi-ghoṣeṇa brahma-ghoṣeṇa cartvijām
BhP_04.21.005/2 viveśa bhavanaṃ vīraḥ stūyamāno gata-smayaḥ
BhP_04.21.006/1 pūjitaḥ pūjayām āsa tatra tatra mahā-yaśāḥ
BhP_04.21.006/2 paurāñ jānapadāṃs tāṃs tān prītaḥ priya-vara-pradaḥ
BhP_04.21.007/1 sa evam ādīny anavadya-ceṣṭitaḥ karmāṇi bhūyāṃsi mahān mahattamaḥ
BhP_04.21.007/2 kurvan śaśāsāvani-maṇḍalaṃ yaśaḥ sphītaṃ nidhāyāruruhe paraṃ padam
BhP_04.21.008/0 sūta uvāca
BhP_04.21.008/1 tad ādi-rājasya yaśo vijṛmbhitaṃ guṇair aśeṣair guṇavat-sabhājitam
BhP_04.21.008/2 kṣattā mahā-bhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantam arcayan
BhP_04.21.009/0 vidura uvāca
BhP_04.21.009/1 so 'bhiṣiktaḥ pṛthur viprair labdhāśeṣa-surārhaṇaḥ
BhP_04.21.009/2 bibhrat sa vaiṣṇavaṃ tejo bāhvor yābhyāṃ dudoha gām
BhP_04.21.010/1 ko nv asya kīrtiṃ na śṛṇoty abhijño yad-vikramocchiṣṭam aśeṣa-bhūpāḥ
BhP_04.21.010/2 lokāḥ sa-pālā upajīvanti kāmam adyāpi tan me vada karma śuddham
BhP_04.21.011/0 maitreya uvāca
BhP_04.21.011/1 gaṅgā-yamunayor nadyor antarā kṣetram āvasan
BhP_04.21.011/2 ārabdhān eva bubhuje bhogān puṇya-jihāsayā
BhP_04.21.012/1 sarvatrāskhalitādeśaḥ sapta-dvīpaika-daṇḍa-dhṛk
BhP_04.21.012/2 anyatra brāhmaṇa-kulād anyatrācyuta-gotrataḥ
BhP_04.21.013/1 ekadāsīn mahā-satra- dīkṣā tatra divaukasām
BhP_04.21.013/2 samājo brahmarṣīṇāṃ ca rājarṣīṇāṃ ca sattama
BhP_04.21.014/1 tasminn arhatsu sarveṣu sv-arciteṣu yathārhataḥ
BhP_04.21.014/2 utthitaḥ sadaso madhye tārāṇām uḍurāḍ iva
BhP_04.21.015/1 prāṃśuḥ pīnāyata-bhujo gauraḥ kañjāruṇekṣaṇaḥ
BhP_04.21.015/2 sunāsaḥ sumukhaḥ saumyaḥ pīnāṃsaḥ sudvija-smitaḥ
BhP_04.21.016/1 vyūḍha-vakṣā bṛhac-chroṇir vali-valgu-dalodaraḥ
BhP_04.21.016/2 āvarta-nābhir ojasvī kāñcanorur udagra-pāt
BhP_04.21.017/1 sūkṣma-vakrāsita-snigdha- mūrdhajaḥ kambu-kandharaḥ
BhP_04.21.017/2 mahā-dhane dukūlāgrye paridhāyopavīya ca
BhP_04.21.018/1 vyañjitāśeṣa-gātra-śrīr niyame nyasta-bhūṣaṇaḥ
BhP_04.21.018/2 kṛṣṇājina-dharaḥ śrīmān kuśa-pāṇiḥ kṛtocitaḥ
BhP_04.21.019/1 śiśira-snigdha-tārākṣaḥ samaikṣata samantataḥ
BhP_04.21.019/2 ūcivān idam urvīśaḥ sadaḥ saṃharṣayann iva
BhP_04.21.020/1 cāru citra-padaṃ ślakṣṇaṃ mṛṣṭaṃ gūḍham aviklavam
BhP_04.21.020/2 sarveṣām upakārārthaṃ tadā anuvadann iva
BhP_04.21.021/0 rājovāca
BhP_04.21.021/1 sabhyāḥ śṛṇuta bhadraṃ vaḥ sādhavo ya ihāgatāḥ
BhP_04.21.021/2 satsu jijñāsubhir dharmam āvedyaṃ sva-manīṣitam
BhP_04.21.022/1 ahaṃ daṇḍa-dharo rājā prajānām iha yojitaḥ
BhP_04.21.022/2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak
BhP_04.21.023/1 tasya me tad-anuṣṭhānād yān āhur brahma-vādinaḥ
BhP_04.21.023/2 lokāḥ syuḥ kāma-sandohā yasya tuṣyati diṣṭa-dṛk
BhP_04.21.024/1 ya uddharet karaṃ rājā prajā dharmeṣv aśikṣayan
BhP_04.21.024/2 prajānāṃ śamalaṃ bhuṅkte bhagaṃ ca svaṃ jahāti saḥ
BhP_04.21.025/1 tat prajā bhartṛ-piṇḍārthaṃ svārtham evānasūyavaḥ
BhP_04.21.025/2 kurutādhokṣaja-dhiyas tarhi me 'nugrahaḥ kṛtaḥ
BhP_04.21.026/1 yūyaṃ tad anumodadhvaṃ pitṛ-devarṣayo 'malāḥ
BhP_04.21.026/2 kartuḥ śāstur anujñātus tulyaṃ yat pretya tat phalam
BhP_04.21.027/1 asti yajña-patir nāma keṣāñcid arha-sattamāḥ
BhP_04.21.027/2 ihāmutra ca lakṣyante jyotsnāvatyaḥ kvacid bhuvaḥ
BhP_04.21.028/1 manor uttānapādasya dhruvasyāpi mahīpateḥ
BhP_04.21.028/2 priyavratasya rājarṣer aṅgasyāsmat-pituḥ pituḥ
BhP_04.21.029/1 īdṛśānām athānyeṣām ajasya ca bhavasya ca
BhP_04.21.029/2 prahlādasya baleś cāpi kṛtyam asti gadābhṛtā
BhP_04.21.030/1 dauhitrādīn ṛte mṛtyoḥ śocyān dharma-vimohitān
BhP_04.21.030/2 varga-svargāpavargāṇāṃ prāyeṇaikātmya-hetunā
BhP_04.21.031/1 yat-pāda-sevābhirucis tapasvinām aśeṣa-janmopacitaṃ malaṃ dhiyaḥ
BhP_04.21.031/2 sadyaḥ kṣiṇoty anvaham edhatī satī yathā padāṅguṣṭha-viniḥsṛtā sarit
BhP_04.21.032/1 vinirdhutāśeṣa-mano-malaḥ pumān asaṅga-vijñāna-viśeṣa-vīryavān
BhP_04.21.032/2 yad-aṅghri-mūle kṛta-ketanaḥ punar na saṃsṛtiṃ kleśa-vahāṃ prapadyate
BhP_04.21.033/1 tam eva yūyaṃ bhajatātma-vṛttibhir mano-vacaḥ-kāya-guṇaiḥ sva-karmabhiḥ
BhP_04.21.033/2 amāyinaḥ kāma-dughāṅghri-paṅkajaṃ yathādhikārāvasitārtha-siddhayaḥ
BhP_04.21.034/1 asāv ihāneka-guṇo 'guṇo 'dhvaraḥ pṛthag-vidha-dravya-guṇa-kriyoktibhiḥ
BhP_04.21.034/2 sampadyate 'rthāśaya-liṅga-nāmabhir viśuddha-vijñāna-ghanaḥ svarūpataḥ
BhP_04.21.035/1 pradhāna-kālāśaya-dharma-saṅgrahe śarīra eṣa pratipadya cetanām
BhP_04.21.035/2 kriyā-phalatvena vibhur vibhāvyate yathānalo dāruṣu tad-guṇātmakaḥ
BhP_04.21.036/1 aho mamāmī vitaranty anugrahaṃ hariṃ guruṃ yajña-bhujām adhīśvaram
BhP_04.21.036/2 sva-dharma-yogena yajanti māmakā nirantaraṃ kṣoṇi-tale dṛḍha-vratāḥ
BhP_04.21.037/1 mā jātu tejaḥ prabhaven maharddhibhis titikṣayā tapasā vidyayā ca
BhP_04.21.037/2 dedīpyamāne 'jita-devatānāṃ kule svayaṃ rāja-kulād dvijānām
BhP_04.21.038/1 brahmaṇya-devaḥ puruṣaḥ purātano nityaṃ harir yac-caraṇābhivandanāt
BhP_04.21.038/2 avāpa lakṣmīm anapāyinīṃ yaśo jagat-pavitraṃ ca mahattamāgraṇīḥ
BhP_04.21.039/1 yat-sevayāśeṣa-guhāśayaḥ sva-rāḍ vipra-priyas tuṣyati kāmam īśvaraḥ
BhP_04.21.039/2 tad eva tad-dharma-parair vinītaiḥ sarvātmanā brahma-kulaṃ niṣevyatām
BhP_04.21.040/1 pumān labhetānativelam ātmanaḥ prasīdato 'tyanta-śamaṃ svataḥ svayam
BhP_04.21.040/2 yan-nitya-sambandha-niṣevayā tataḥ paraṃ kim atrāsti mukhaṃ havir-bhujām
BhP_04.21.041/1 aśnāty anantaḥ khalu tattva-kovidaiḥ śraddhā-hutaṃ yan-mukha ijya-nāmabhiḥ
BhP_04.21.041/2 na vai tathā cetanayā bahiṣ-kṛte hutāśane pāramahaṃsya-paryaguḥ
BhP_04.21.042/1 yad brahma nityaṃ virajaṃ sanātanaṃ śraddhā-tapo-maṅgala-mauna-saṃyamaiḥ
BhP_04.21.042/2 samādhinā bibhrati hārtha-dṛṣṭaye yatredam ādarśa ivāvabhāsate
BhP_04.21.043/1 teṣām ahaṃ pāda-saroja-reṇum āryā vaheyādhi-kirīṭam āyuḥ
BhP_04.21.043/2 yaṃ nityadā bibhrata āśu pāpaṃ naśyaty amuṃ sarva-guṇā bhajanti
BhP_04.21.044/1 guṇāyanaṃ śīla-dhanaṃ kṛta-jñaṃ vṛddhāśrayaṃ saṃvṛṇate 'nu sampadaḥ
BhP_04.21.044/2 prasīdatāṃ brahma-kulaṃ gavāṃ ca janārdanaḥ sānucaraś ca mahyam
BhP_04.21.045/0 maitreya uvāca
BhP_04.21.046/1 iti bruvāṇaṃ nṛpatiṃ pitṛ-deva-dvijātayaḥ
BhP_04.21.046/2 tuṣṭuvur hṛṣṭa-manasaḥ sādhu-vādena sādhavaḥ
BhP_04.21.047/1 putreṇa jayate lokān iti satyavatī śrutiḥ
BhP_04.21.047/2 brahma-daṇḍa-hataḥ pāpo yad veno 'tyatarat tamaḥ
BhP_04.21.048/1 hiraṇyakaśipuś cāpi bhagavan-nindayā tamaḥ
BhP_04.21.048/2 vivikṣur atyagāt sūnoḥ prahlādasyānubhāvataḥ
BhP_04.21.049/1 vīra-varya pitaḥ pṛthvyāḥ samāḥ sañjīva śāśvatīḥ
BhP_04.21.049/2 yasyedṛśy acyute bhaktiḥ sarva-lokaika-bhartari
BhP_04.21.050/1 aho vayaṃ hy adya pavitra-kīrte tvayaiva nāthena mukunda-nāthāḥ
BhP_04.21.050/2 ya uttamaślokatamasya viṣṇor brahmaṇya-devasya kathāṃ vyanakti
BhP_04.21.051/1 nātyadbhutam idaṃ nātha tavājīvyānuśāsanam
BhP_04.21.051/2 prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām
BhP_04.21.052/1 adya nas tamasaḥ pāras tvayopāsāditaḥ prabho
BhP_04.21.052/2 bhrāmyatāṃ naṣṭa-dṛṣṭīnāṃ karmabhir daiva-saṃjñitaiḥ
BhP_04.21.053/1 namo vivṛddha-sattvāya puruṣāya mahīyase
BhP_04.21.053/2 yo brahma kṣatram āviśya bibhartīdaṃ sva-tejasā
BhP_04.22.001/0 maitreya uvāca
BhP_04.22.001/1 janeṣu pragṛṇatsv evaṃ pṛthuṃ pṛthula-vikramam
BhP_04.22.001/2 tatropajagmur munayaś catvāraḥ sūrya-varcasaḥ
BhP_04.22.002/1 tāṃs tu siddheśvarān rājā vyomno 'vatarato 'rciṣā
BhP_04.22.002/2 lokān apāpān kurvāṇān sānugo 'caṣṭa lakṣitān
BhP_04.22.003/1 tad-darśanodgatān prāṇān pratyāditsur ivotthitaḥ
BhP_04.22.003/2 sa-sadasyānugo vainya indriyeśo guṇān iva
BhP_04.22.004/1 gauravād yantritaḥ sabhyaḥ praśrayānata-kandharaḥ
BhP_04.22.004/2 vidhivat pūjayāṃ cakre gṛhītādhyarhaṇāsanān
BhP_04.22.005/1 tat-pāda-śauca-salilair mārjitālaka-bandhanaḥ
BhP_04.22.005/2 tatra śīlavatāṃ vṛttam ācaran mānayann iva
BhP_04.22.006/1 hāṭakāsana āsīnān sva-dhiṣṇyeṣv iva pāvakān
BhP_04.22.006/2 śraddhā-saṃyama-saṃyuktaḥ prītaḥ prāha bhavāgrajān
BhP_04.22.007/0 pṛthur uvāca
BhP_04.22.007/1 aho ācaritaṃ kiṃ me maṅgalaṃ maṅgalāyanāḥ
BhP_04.22.007/2 yasya vo darśanaṃ hy āsīd durdarśānāṃ ca yogibhiḥ
BhP_04.22.008/1 kiṃ tasya durlabhataram iha loke paratra ca
BhP_04.22.008/2 yasya viprāḥ prasīdanti śivo viṣṇuś ca sānugaḥ
BhP_04.22.009/1 naiva lakṣayate loko lokān paryaṭato 'pi yān
BhP_04.22.009/2 yathā sarva-dṛśaṃ sarva ātmānaṃ ye 'sya hetavaḥ
BhP_04.22.010/1 adhanā api te dhanyāḥ sādhavo gṛha-medhinaḥ
BhP_04.22.010/2 yad-gṛhā hy arha-varyāmbu- tṛṇa-bhūmīśvarāvarāḥ
BhP_04.22.011/1 vyālālaya-drumā vai teṣv ariktākhila-sampadaḥ
BhP_04.22.011/2 yad-gṛhās tīrtha-pādīya- pādatīrtha-vivarjitāḥ
BhP_04.22.012/1 svāgataṃ vo dvija-śreṣṭhā yad-vratāni mumukṣavaḥ
BhP_04.22.012/2 caranti śraddhayā dhīrā bālā eva bṛhanti ca
BhP_04.22.013/1 kaccin naḥ kuśalaṃ nāthā indriyārthārtha-vedinām
BhP_04.22.013/2 vyasanāvāpa etasmin patitānāṃ sva-karmabhiḥ
BhP_04.22.014/1 bhavatsu kuśala-praśna ātmārāmeṣu neṣyate
BhP_04.22.014/2 kuśalākuśalā yatra na santi mati-vṛttayaḥ
BhP_04.22.015/1 tad ahaṃ kṛta-viśrambhaḥ suhṛdo vas tapasvinām
BhP_04.22.015/2 sampṛcche bhava etasmin kṣemaḥ kenāñjasā bhavet
BhP_04.22.016/1 vyaktam ātmavatām ātmā bhagavān ātma-bhāvanaḥ
BhP_04.22.016/2 svānām anugrahāyemāṃ siddha-rūpī caraty ajaḥ
BhP_04.22.017/0 maitreya uvāca
BhP_04.22.017/1 pṛthos tat sūktam ākarṇya sāraṃ suṣṭhu mitaṃ madhu
BhP_04.22.017/2 smayamāna iva prītyā kumāraḥ pratyuvāca ha
BhP_04.22.018/0 sanat-kumāra uvāca
BhP_04.22.018/1 sādhu pṛṣṭaṃ mahārāja sarva-bhūta-hitātmanā
BhP_04.22.018/2 bhavatā viduṣā cāpi sādhūnāṃ matir īdṛśī
BhP_04.22.019/1 saṅgamaḥ khalu sādhūnām ubhayeṣāṃ ca sammataḥ
BhP_04.22.019/2 yat-sambhāṣaṇa-sampraśnaḥ sarveṣāṃ vitanoti śam
BhP_04.22.020/1 asty eva rājan bhavato madhudviṣaḥ pādāravindasya guṇānuvādane
BhP_04.22.020/2 ratir durāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malam antar-ātmanaḥ
BhP_04.22.021/1 śāstreṣv iyān eva suniścito nṛṇāṃ kṣemasya sadhryag-vimṛśeṣu hetuḥ
BhP_04.22.021/2 asaṅga ātma-vyatirikta ātmani dṛḍhā ratir brahmaṇi nirguṇe ca yā
BhP_04.22.022/1 sā śraddhayā bhagavad-dharma-caryayā jijñāsayādhyātmika-yoga-niṣṭhayā
BhP_04.22.022/2 yogeśvaropāsanayā ca nityaṃ puṇya-śravaḥ-kathayā puṇyayā ca
BhP_04.22.023/1 arthendriyārāma-sagoṣṭhy-atṛṣṇayā tat-sammatānām aparigraheṇa ca
BhP_04.22.023/2 vivikta-rucyā paritoṣa ātmani vinā harer guṇa-pīyūṣa-pānāt
BhP_04.22.024/1 ahiṃsayā pāramahaṃsya-caryayā smṛtyā mukundācaritāgrya-sīdhunā
BhP_04.22.024/2 yamair akāmair niyamaiś cāpy anindayā nirīhayā dvandva-titikṣayā ca
BhP_04.22.025/1 harer muhus tatpara-karṇa-pūra- guṇābhidhānena vijṛmbhamāṇayā
BhP_04.22.025/2 bhaktyā hy asaṅgaḥ sad-asaty anātmani syān nirguṇe brahmaṇi cāñjasā ratiḥ
BhP_04.22.026/1 yadā ratir brahmaṇi naiṣṭhikī pumān ācāryavān jñāna-virāga-raṃhasā
BhP_04.22.026/2 dahaty avīryaṃ hṛdayaṃ jīva-kośaṃ pañcātmakaṃ yonim ivotthito 'gniḥ
BhP_04.22.027/1 dagdhāśayo mukta-samasta-tad-guṇo naivātmano bahir antar vicaṣṭe
BhP_04.22.027/2 parātmanor yad-vyavadhānaṃ purastāt svapne yathā puruṣas tad-vināśe
BhP_04.22.028/1 ātmānam indriyārthaṃ ca paraṃ yad ubhayor api
BhP_04.22.028/2 saty āśaya upādhau vai pumān paśyati nānyadā
BhP_04.22.029/1 nimitte sati sarvatra jalādāv api pūruṣaḥ
BhP_04.22.029/2 ātmanaś ca parasyāpi bhidāṃ paśyati nānyadā
BhP_04.22.030/1 indriyair viṣayākṛṣṭair ākṣiptaṃ dhyāyatāṃ manaḥ
BhP_04.22.030/2 cetanāṃ harate buddheḥ stambas toyam iva hradāt
BhP_04.22.031/1 bhraśyaty anusmṛtiś cittaṃ jñāna-bhraṃśaḥ smṛti-kṣaye
BhP_04.22.031/2 tad-rodhaṃ kavayaḥ prāhur ātmāpahnavam ātmanaḥ
BhP_04.22.032/1 nātaḥ parataro loke puṃsaḥ svārtha-vyatikramaḥ
BhP_04.22.032/2 yad-adhy anyasya preyastvam ātmanaḥ sva-vyatikramāt
BhP_04.22.033/1 arthendriyārthābhidhyānaṃ sarvārthāpahnavo nṛṇām
BhP_04.22.033/2 bhraṃśito jñāna-vijñānād yenāviśati mukhyatām
BhP_04.22.034/1 na kuryāt karhicit saṅgaṃ tamas tīvraṃ titīriṣuḥ
BhP_04.22.034/2 dharmārtha-kāma-mokṣāṇāṃ yad atyanta-vighātakam
BhP_04.22.035/1 tatrāpi mokṣa evārtha ātyantikatayeṣyate
BhP_04.22.035/2 traivargyo 'rtho yato nityaṃ kṛtānta-bhaya-saṃyutaḥ
BhP_04.22.036/1 pare 'vare ca ye bhāvā guṇa-vyatikarād anu
BhP_04.22.036/2 na teṣāṃ vidyate kṣemam īśa-vidhvaṃsitāśiṣām
BhP_04.22.037/1 tat tvaṃ narendra jagatām atha tasthūṣāṃ ca
BhP_04.22.037/2 dehendriyāsu-dhiṣaṇātmabhir āvṛtānām
BhP_04.22.037/3 yaḥ kṣetravit-tapatayā hṛdi viśvag āviḥ
BhP_04.22.037/4 pratyak cakāsti bhagavāṃs tam avehi so 'smi
BhP_04.22.038/1 yasminn idaṃ sad-asad-ātmatayā vibhāti
BhP_04.22.038/2 māyā viveka-vidhuti sraji vāhi-buddhiḥ
BhP_04.22.038/3 taṃ nitya-mukta-pariśuddha-viśuddha-tattvaṃ
BhP_04.22.038/4 pratyūḍha-karma-kalila-prakṛtiṃ prapadye
BhP_04.22.039/1 yat-pāda-paṅkaja-palāśa-vilāsa-bhaktyā
BhP_04.22.039/2 karmāśayaṃ grathitam udgrathayanti santaḥ
BhP_04.22.039/3 tadvan na rikta-matayo yatayo 'pi ruddha-
BhP_04.22.039/4 sroto-gaṇās tam araṇaṃ bhaja vāsudevam
BhP_04.22.040/1 kṛcchro mahān iha bhavārṇavam aplaveśāṃ
BhP_04.22.040/2 ṣaḍ-varga-nakram asukhena titīrṣanti
BhP_04.22.040/3 tat tvaṃ harer bhagavato bhajanīyam aṅghriṃ
BhP_04.22.040/4 kṛtvoḍupaṃ vyasanam uttara dustarārṇam
BhP_04.22.041/0 maitreya uvāca
BhP_04.22.041/1 sa evaṃ brahma-putreṇa kumāreṇātma-medhasā
BhP_04.22.041/2 darśitātma-gatiḥ samyak praśasyovāca taṃ nṛpaḥ
BhP_04.22.042/0 rājovāca
BhP_04.22.042/1 kṛto me 'nugrahaḥ pūrvaṃ hariṇārtānukampinā
BhP_04.22.042/2 tam āpādayituṃ brahman bhagavan yūyam āgatāḥ
BhP_04.22.043/1 niṣpāditaś ca kārtsnyena bhagavadbhir ghṛṇālubhiḥ
BhP_04.22.043/2 sādhūcchiṣṭaṃ hi me sarvam ātmanā saha kiṃ dade
BhP_04.22.044/1 prāṇā dārāḥ sutā brahman gṛhāś ca sa-paricchadāḥ
BhP_04.22.044/2 rājyaṃ balaṃ mahī kośa iti sarvaṃ niveditam
BhP_04.22.045/1 sainā-patyaṃ ca rājyaṃ ca daṇḍa-netṛtvam eva ca
BhP_04.22.045/2 sarva lokādhipatyaṃ ca veda-śāstra-vid arhati
BhP_04.22.046/1 svam eva brāhmaṇo bhuṅkte svaṃ vaste svaṃ dadāti ca
BhP_04.22.046/2 tasyaivānugraheṇānnaṃ bhuñjate kṣatriyādayaḥ
BhP_04.22.047/1 yair īdṛśī bhagavato gatir ātma-vāda
BhP_04.22.047/2 ekāntato nigamibhiḥ pratipāditā naḥ
BhP_04.22.047/3 tuṣyantv adabhra-karuṇāḥ sva-kṛtena nityaṃ
BhP_04.22.047/4 ko nāma tat pratikaroti vinoda-pātram
BhP_04.22.048/0 maitreya uvāca
BhP_04.22.048/1 ta ātma-yoga-pataya ādi-rājena pūjitāḥ
BhP_04.22.048/2 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavan miṣatāṃ nṛṇām
BhP_04.22.049/1 vainyas tu dhuryo mahatāṃ saṃsthityādhyātma-śikṣayā
BhP_04.22.049/2 āpta-kāmam ivātmānaṃ mena ātmany avasthitaḥ
BhP_04.22.050/1 karmāṇi ca yathā-kālaṃ yathā-deśaṃ yathā-balam
BhP_04.22.050/2 yathocitaṃ yathā-vittam akarod brahma-sāt-kṛtam
BhP_04.22.051/1 phalaṃ brahmaṇi sannyasya nirviṣaṅgaḥ samāhitaḥ
BhP_04.22.051/2 karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param
BhP_04.22.052/1 gṛheṣu vartamāno 'pi sa sāmrājya-śriyānvitaḥ
BhP_04.22.052/2 nāsajjatendriyārtheṣu niraham-matir arkavat
BhP_04.22.053/1 evam adhyātma-yogena karmāṇy anusamācaran
BhP_04.22.053/2 putrān utpādayām āsa pañcārciṣy ātma-sammatān
BhP_04.22.054/1 vijitāśvaṃ dhūmrakeśaṃ haryakṣaṃ draviṇaṃ vṛkam
BhP_04.22.054/2 sarveṣāṃ loka-pālānāṃ dadhāraikaḥ pṛthur guṇān
BhP_04.22.055/1 gopīthāya jagat-sṛṣṭeḥ kāle sve sve 'cyutātmakaḥ
BhP_04.22.055/2 mano-vāg-vṛttibhiḥ saumyair guṇaiḥ saṃrañjayan prajāḥ
BhP_04.22.056/1 rājety adhān nāmadheyaṃ soma-rāja ivāparaḥ
BhP_04.22.056/2 sūryavad visṛjan gṛhṇan pratapaṃś ca bhuvo vasu
BhP_04.22.057/1 durdharṣas tejasevāgnir mahendra iva durjayaḥ
BhP_04.22.057/2 titikṣayā dharitrīva dyaur ivābhīṣṭa-do nṛṇām
BhP_04.22.058/1 varṣati sma yathā-kāmaṃ parjanya iva tarpayan
BhP_04.22.058/2 samudra iva durbodhaḥ sattvenācala-rāḍ iva
BhP_04.22.059/1 dharma-rāḍ iva śikṣāyām āścarye himavān iva
BhP_04.22.059/2 kuvera iva kośāḍhyo guptārtho varuṇo yathā
BhP_04.22.060/1 mātariśveva sarvātmā balena mahasaujasā
BhP_04.22.060/2 aviṣahyatayā devo bhagavān bhūta-rāḍ iva
BhP_04.22.061/1 kandarpa iva saundarye manasvī mṛga-rāḍ iva
BhP_04.22.061/2 vātsalye manuvan nṛṇāṃ prabhutve bhagavān ajaḥ
BhP_04.22.062/1 bṛhaspatir brahma-vāde ātmavattve svayaṃ hariḥ
BhP_04.22.062/2 bhaktyā go-guru-vipreṣu viṣvaksenānuvartiṣu
BhP_04.22.062/3 hriyā praśraya-śīlābhyām ātma-tulyaḥ parodyame
BhP_04.22.063/1 kīrtyordhva-gītayā pumbhis trailokye tatra tatra ha
BhP_04.22.063/2 praviṣṭaḥ karṇa-randhreṣu strīṇāṃ rāmaḥ satām iva
BhP_04.23.001/0 maitreya uvāca
BhP_04.23.001/1 dṛṣṭvātmānaṃ pravayasam ekadā vainya ātmavān
BhP_04.23.001/2 ātmanā vardhitāśeṣa- svānusargaḥ prajāpatiḥ
BhP_04.23.002/1 jagatas tasthuṣaś cāpi vṛttido dharma-bhṛt satām
BhP_04.23.002/2 niṣpāditeśvarādeśo yad-artham iha jajñivān
BhP_04.23.003/1 ātmajeṣv ātmajāṃ nyasya virahād rudatīm iva
BhP_04.23.003/2 prajāsu vimanaḥsv ekaḥ sa-dāro 'gāt tapo-vanam
BhP_04.23.004/1 tatrāpy adābhya-niyamo vaikhānasa-susammate
BhP_04.23.004/2 ārabdha ugra-tapasi yathā sva-vijaye purā
BhP_04.23.005/1 kanda-mūla-phalāhāraḥ śuṣka-parṇāśanaḥ kvacit
BhP_04.23.005/2 ab-bhakṣaḥ katicit pakṣān vāyu-bhakṣas tataḥ param
BhP_04.23.006/1 grīṣme pañca-tapā vīro varṣāsv āsāraṣāṇ muniḥ
BhP_04.23.006/2 ākaṇṭha-magnaḥ śiśire udake sthaṇḍile-śayaḥ
BhP_04.23.007/1 titikṣur yata-vāg dānta ūrdhva-retā jitānilaḥ
BhP_04.23.007/2 ārirādhayiṣuḥ kṛṣṇam acarat tapa uttamam
BhP_04.23.008/1 tena kramānusiddhena dhvasta-karma-malāśayaḥ
BhP_04.23.008/2 prāṇāyāmaiḥ sanniruddha- ṣaḍ-vargaś chinna-bandhanaḥ
BhP_04.23.009/1 sanat-kumāro bhagavān yad āhādhyātmikaṃ param
BhP_04.23.009/2 yogaṃ tenaiva puruṣam abhajat puruṣarṣabhaḥ
BhP_04.23.010/1 bhagavad-dharmiṇaḥ sādhoḥ śraddhayā yatataḥ sadā
BhP_04.23.010/2 bhaktir bhagavati brahmaṇy ananya-viṣayābhavat
BhP_04.23.011/1 tasyānayā bhagavataḥ parikarma-śuddha-
BhP_04.23.011/2 sattvātmanas tad-anusaṃsmaraṇānupūrtyā
BhP_04.23.011/3 jñānaṃ viraktimad abhūn niśitena yena
BhP_04.23.011/4 ciccheda saṃśaya-padaṃ nija-jīva-kośam
BhP_04.23.012/1 chinnānya-dhīr adhigatātma-gatir nirīhas
BhP_04.23.012/2 tat tatyaje 'cchinad idaṃ vayunena yena
BhP_04.23.012/3 tāvan na yoga-gatibhir yatir apramatto
BhP_04.23.012/4 yāvad gadāgraja-kathāsu ratiṃ na kuryāt
BhP_04.23.013/1 evaṃ sa vīra-pravaraḥ saṃyojyātmānam ātmani
BhP_04.23.013/2 brahma-bhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram
BhP_04.23.014/1 sampīḍya pāyuṃ pārṣṇibhyāṃ vāyum utsārayañ chanaiḥ
BhP_04.23.014/2 nābhyāṃ koṣṭheṣv avasthāpya hṛd-uraḥ-kaṇṭha-śīrṣaṇi
BhP_04.23.015/1 utsarpayaṃs tu taṃ mūrdhni krameṇāveśya niḥspṛhaḥ
BhP_04.23.015/2 vāyuṃ vāyau kṣitau kāyaṃ tejas tejasy ayūyujat
BhP_04.23.016/1 khāny ākāśe dravaṃ toye yathā-sthānaṃ vibhāgaśaḥ
BhP_04.23.016/2 kṣitim ambhasi tat tejasy ado vāyau nabhasy amum
BhP_04.23.017/1 indriyeṣu manas tāni tan-mātreṣu yathodbhavam
BhP_04.23.017/2 bhūtādināmūny utkṛṣya mahaty ātmani sandadhe
BhP_04.23.018/1 taṃ sarva-guṇa-vinyāsaṃ jīve māyāmaye nyadhāt
BhP_04.23.018/2 taṃ cānuśayam ātma-stham asāv anuśayī pumān
BhP_04.23.018/3 nāna-vairāgya-vīryeṇa svarūpa-stho 'jahāt prabhuḥ
BhP_04.23.019/1 arcir nāma mahā-rājñī tat-patny anugatā vanam
BhP_04.23.019/2 sukumāry atad-arhā ca yat-padbhyāṃ sparśanaṃ bhuvaḥ
BhP_04.23.020/1 atīva bhartur vrata-dharma-niṣṭhayā śuśrūṣayā cārṣa-deha-yātrayā
BhP_04.23.020/2 nāvindatārtiṃ parikarśitāpi sā preyaskara-sparśana-māna-nirvṛtiḥ
BhP_04.23.021/1 dehaṃ vipannākhila-cetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ
BhP_04.23.021/2 ālakṣya kiñcic ca vilapya sā satī citām athāropayad adri-sānuni
BhP_04.23.022/1 vidhāya kṛtyaṃ hradinī-jalāplutā dattvodakaṃ bhartur udāra-karmaṇaḥ
BhP_04.23.022/2 natvā divi-sthāṃs tridaśāṃs triḥ parītya viveśa vahniṃ dhyāyatī bhartṛ-pādau
BhP_04.23.023/1 vilokyānugatāṃ sādhvīṃ pṛthuṃ vīra-varaṃ patim
BhP_04.23.023/2 tuṣṭuvur varadā devair deva-patnyaḥ sahasraśaḥ
BhP_04.23.024/1 kurvatyaḥ kusumāsāraṃ tasmin mandara-sānuni
BhP_04.23.024/2 nadatsv amara-tūryeṣu gṛṇanti sma parasparam
BhP_04.23.025/0 devya ūcuḥ
BhP_04.23.025/1 aho iyaṃ vadhūr dhanyā yā caivaṃ bhū-bhujāṃ patim
BhP_04.23.025/2 sarvātmanā patiṃ bheje yajñeśaṃ śrīr vadhūr iva
BhP_04.23.026/1 saiṣā nūnaṃ vrajaty ūrdhvam anu vainyaṃ patiṃ satī
BhP_04.23.026/2 paśyatāsmān atītyārcir durvibhāvyena karmaṇā
BhP_04.23.027/1 teṣāṃ durāpaṃ kiṃ tv anyan martyānāṃ bhagavat-padam
BhP_04.23.027/2 bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayanty uta
BhP_04.23.028/1 sa vañcito batātma-dhruk kṛcchreṇa mahatā bhuvi
BhP_04.23.028/2 labdhvāpavargyaṃ mānuṣyaṃ viṣayeṣu viṣajjate
BhP_04.23.029/0 maitreya uvāca
BhP_04.23.029/1 stuvatīṣv amara-strīṣu pati-lokaṃ gatā vadhūḥ
BhP_04.23.029/2 yaṃ vā ātma-vidāṃ dhuryo vainyaḥ prāpācyutāśrayaḥ
BhP_04.23.030/1 ittham-bhūtānubhāvo 'sau pṛthuḥ sa bhagavattamaḥ
BhP_04.23.030/2 kīrtitaṃ tasya caritam uddāma-caritasya te
BhP_04.23.031/1 ya idaṃ sumahat puṇyaṃ śraddhayāvahitaḥ paṭhet
BhP_04.23.031/2 śrāvayec chṛṇuyād vāpi sa pṛthoḥ padavīm iyāt
BhP_04.23.032/1 brāhmaṇo brahma-varcasvī rājanyo jagatī-patiḥ
BhP_04.23.032/2 vaiśyaḥ paṭhan viṭ-patiḥ syāc chūdraḥ sattamatām iyāt
BhP_04.23.033/1 triḥ kṛtva idam ākarṇya naro nāry athavādṛtā
BhP_04.23.033/2 aprajaḥ suprajatamo nirdhano dhanavattamaḥ
BhP_04.23.034/1 aspaṣṭa-kīrtiḥ suyaśā mūrkho bhavati paṇḍitaḥ
BhP_04.23.034/2 idaṃ svasty-ayanaṃ puṃsām amaṅgalya-nivāraṇam
BhP_04.23.035/1 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ kali-malāpaham
BhP_04.23.035/2 dharmārtha-kāma-mokṣāṇāṃ samyak siddhim abhīpsubhiḥ
BhP_04.23.035/3 śraddhayaitad anuśrāvyaṃ caturṇāṃ kāraṇaṃ param
BhP_04.23.036/1 vijayābhimukho rājā śrutvaitad abhiyāti yān
BhP_04.23.036/2 baliṃ tasmai haranty agre rājānaḥ pṛthave yathā
BhP_04.23.037/1 muktānya-saṅgo bhagavaty amalāṃ bhaktim udvahan
BhP_04.23.037/2 vainyasya caritaṃ puṇyaṃ śṛṇuyāc chrāvayet paṭhet
BhP_04.23.038/1 vaicitravīryābhihitaṃ mahan-māhātmya-sūcakam
BhP_04.23.038/2 asmin kṛtam atimartyaṃ pārthavīṃ gatim āpnuyāt
BhP_04.23.039/1 anudinam idam ādareṇa śṛṇvan pṛthu-caritaṃ prathayan vimukta-saṅgaḥ
BhP_04.23.039/2 bhagavati bhava-sindhu-pota-pāde sa ca nipuṇāṃ labhate ratiṃ manuṣyaḥ
BhP_04.24.001/0 maitreya uvāca
BhP_04.24.001/1 vijitāśvo 'dhirājāsīt pṛthu-putraḥ pṛthu-śravāḥ
BhP_04.24.001/2 yavīyobhyo 'dadāt kāṣṭhā bhrātṛbhyo bhrātṛ-vatsalaḥ
BhP_04.24.002/1 haryakṣāyādiśat prācīṃ dhūmrakeśāya dakṣiṇām
BhP_04.24.002/2 pratīcīṃ vṛka-saṃjñāya turyāṃ draviṇase vibhuḥ
BhP_04.24.003/1 antardhāna-gatiṃ śakrāl labdhvāntardhāna-saṃjñitaḥ
BhP_04.24.003/2 apatya-trayam ādhatta śikhaṇḍinyāṃ susammatam
BhP_04.24.004/1 pāvakaḥ pavamānaś ca śucir ity agnayaḥ purā
BhP_04.24.004/2 vasiṣṭha-śāpād utpannāḥ punar yoga-gatiṃ gatāḥ
BhP_04.24.005/1 antardhāno nabhasvatyāṃ havirdhānam avindata
BhP_04.24.005/2 ya indram aśva-hartāraṃ vidvān api na jaghnivān
BhP_04.24.006/1 rājñāṃ vṛttiṃ karādāna- daṇḍa-śulkādi-dāruṇām
BhP_04.24.006/2 manyamāno dīrgha-sattra- vyājena visasarja ha
BhP_04.24.007/1 tatrāpi haṃsaṃ puruṣaṃ paramātmānam ātma-dṛk
BhP_04.24.007/2 yajaṃs tal-lokatām āpa kuśalena samādhinā
BhP_04.24.008/1 havirdhānād dhavirdhānī vidurāsūta ṣaṭ sutān
BhP_04.24.008/2 barhiṣadaṃ gayaṃ śuklaṃ kṛṣṇaṃ satyaṃ jitavratam
BhP_04.24.009/1 barhiṣat sumahā-bhāgo hāvirdhāniḥ prajāpatiḥ
BhP_04.24.009/2 kriyā-kāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha
BhP_04.24.010/1 yasyedaṃ deva-yajanam anuyajñaṃ vitanvataḥ
BhP_04.24.010/2 prācīnāgraiḥ kuśair āsīd āstṛtaṃ vasudhā-talam
BhP_04.24.011/1 sāmudrīṃ devadevoktām upayeme śatadrutim
BhP_04.24.011/2 yāṃ vīkṣya cāru-sarvāṅgīṃ kiśorīṃ suṣṭhv-alaṅkṛtām
BhP_04.24.011/3 parikramantīm udvāhe cakame 'gniḥ śukīm iva
BhP_04.24.012/1 vibudhāsura-gandharva- muni-siddha-naroragāḥ
BhP_04.24.012/2 vijitāḥ sūryayā dikṣu kvaṇayantyaiva nūpuraiḥ
BhP_04.24.013/1 prācīnabarhiṣaḥ putrāḥ śatadrutyāṃ daśābhavan
BhP_04.24.013/2 tulya-nāma-vratāḥ sarve dharma-snātāḥ pracetasaḥ
BhP_04.24.014/1 pitrādiṣṭāḥ prajā-sarge tapase 'rṇavam āviśan
BhP_04.24.014/2 daśa-varṣa-sahasrāṇi tapasārcaṃs tapas-patim
BhP_04.24.015/1 yad uktaṃ pathi dṛṣṭena giriśena prasīdatā
BhP_04.24.015/2 tad dhyāyanto japantaś ca pūjayantaś ca saṃyatāḥ
BhP_04.24.016/0 vidura uvāca
BhP_04.24.016/1 pracetasāṃ giritreṇa yathāsīt pathi saṅgamaḥ
BhP_04.24.016/2 yad utāha haraḥ prītas tan no brahman vadārthavat
BhP_04.24.017/1 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām
BhP_04.24.017/2 durlabho munayo dadhyur asaṅgād yam abhīpsitam
BhP_04.24.018/1 ātmārāmo 'pi yas tv asya loka-kalpasya rādhase
BhP_04.24.018/2 śaktyā yukto vicarati ghorayā bhagavān bhavaḥ
BhP_04.24.019/0 maitreya uvāca
BhP_04.24.019/1 pracetasaḥ pitur vākyaṃ śirasādāya sādhavaḥ
BhP_04.24.019/2 diśaṃ pratīcīṃ prayayus tapasy ādṛta-cetasaḥ
BhP_04.24.020/1 sa-samudram upa vistīrṇam apaśyan sumahat saraḥ
BhP_04.24.020/2 mahan-mana iva svacchaṃ prasanna-salilāśayam
BhP_04.24.021/1 nīla-raktotpalāmbhoja- kahlārendīvarākaram
BhP_04.24.021/2 haṃsa-sārasa-cakrāhva- kāraṇḍava-nikūjitam
BhP_04.24.022/1 matta-bhramara-sausvarya- hṛṣṭa-roma-latāṅghripam
BhP_04.24.022/2 padma-kośa-rajo dikṣu vikṣipat-pavanotsavam
BhP_04.24.023/1 tatra gāndharvam ākarṇya divya-mārga-manoharam
BhP_04.24.023/2 visismyū rāja-putrās te mṛdaṅga-paṇavādy anu
BhP_04.24.024/1 tarhy eva sarasas tasmān niṣkrāmantaṃ sahānugam
BhP_04.24.024/2 upagīyamānam amara- pravaraṃ vibudhānugaiḥ
BhP_04.24.025/1 tapta-hema-nikāyābhaṃ śiti-kaṇṭhaṃ tri-locanam
BhP_04.24.025/2 prasāda-sumukhaṃ vīkṣya praṇemur jāta-kautukāḥ
BhP_04.24.026/1 sa tān prapannārti-haro bhagavān dharma-vatsalaḥ
BhP_04.24.026/2 dharma-jñān śīla-sampannān prītaḥ prītān uvāca ha
BhP_04.24.027/0 śrī-rudra uvāca
BhP_04.24.027/1 yūyaṃ vediṣadaḥ putrā viditaṃ vaś cikīrṣitam
BhP_04.24.027/2 anugrahāya bhadraṃ va evaṃ me darśanaṃ kṛtam
BhP_04.24.028/1 yaḥ paraṃ raṃhasaḥ sākṣāt tri-guṇāj jīva-saṃjñitāt
BhP_04.24.028/2 bhagavantaṃ vāsudevaṃ prapannaḥ sa priyo hi me
BhP_04.24.029/1 sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān viriñcatām eti tataḥ paraṃ hi mām
BhP_04.24.029/2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye
BhP_04.24.030/1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavān yathā
BhP_04.24.030/2 na mad bhāgavatānāṃ ca preyān anyo 'sti karhicit
BhP_04.24.031/1 idaṃ viviktaṃ japtavyaṃ pavitraṃ maṅgalaṃ param
BhP_04.24.031/2 niḥśreyasa-karaṃ cāpi śrūyatāṃ tad vadāmi vaḥ
BhP_04.24.032/0 maitreya uvāca
BhP_04.24.032/1 ity anukrośa-hṛdayo bhagavān āha tāñ chivaḥ
BhP_04.24.032/2 baddhāñjalīn rāja-putrān nārāyaṇa-paro vacaḥ
BhP_04.24.033/0 śrī-rudra uvāca
BhP_04.24.033/1 jitaṃ ta ātma-vid-varya- svastaye svastir astu me
BhP_04.24.033/2 bhavatārādhasā rāddhaṃ sarvasmā ātmane namaḥ
BhP_04.24.034/1 namaḥ paṅkaja-nābhāya bhūta-sūkṣmendriyātmane
BhP_04.24.034/2 vāsudevāya śāntāya kūṭa-sthāya sva-rociṣe
BhP_04.24.035/1 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca
BhP_04.24.035/2 namo viśva-prabodhāya pradyumnāyāntar-ātmane
BhP_04.24.036/1 namo namo 'niruddhāya hṛṣīkeśendriyātmane
BhP_04.24.036/2 namaḥ paramahaṃsāya pūrṇāya nibhṛtātmane
BhP_04.24.037/1 svargāpavarga-dvārāya nityaṃ śuci-ṣade namaḥ
BhP_04.24.037/2 namo hiraṇya-vīryāya cātur-hotrāya tantave
BhP_04.24.038/1 nama ūrja iṣe trayyāḥ pataye yajña-retase
BhP_04.24.038/2 tṛpti-dāya ca jīvānāṃ namaḥ sarva-rasātmane
BhP_04.24.039/1 sarva-sattvātma-dehāya viśeṣāya sthavīyase
BhP_04.24.039/2 namas trailokya-pālāya saha ojo-balāya ca
BhP_04.24.040/1 artha-liṅgāya nabhase namo 'ntar-bahir-ātmane
BhP_04.24.040/2 namaḥ puṇyāya lokāya amuṣmai bhūri-varcase
BhP_04.24.041/1 pravṛttāya nivṛttāya pitṛ-devāya karmaṇe
BhP_04.24.041/2 namo 'dharma-vipākāya mṛtyave duḥkha-dāya ca
BhP_04.24.042/1 namas ta āśiṣām īśa manave kāraṇātmane
BhP_04.24.042/2 namo dharmāya bṛhate kṛṣṇāyākuṇṭha-medhase
BhP_04.24.042/3 puruṣāya purāṇāya sāṅkhya-yogeśvarāya ca
BhP_04.24.043/1 śakti-traya-sametāya mīḍhuṣe 'haṅkṛtātmane
BhP_04.24.043/2 ceta-ākūti-rūpāya namo vāco vibhūtaye
BhP_04.24.044/1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam
BhP_04.24.044/2 rūpaṃ priyatamaṃ svānāṃ sarvendriya-guṇāñjanam
BhP_04.24.045/1 snigdha-prāvṛḍ-ghana-śyāmaṃ sarva-saundarya-saṅgraham
BhP_04.24.045/2 cārv-āyata-catur-bāhu sujāta-rucirānanam
BhP_04.24.046/1 padma-kośa-palāśākṣaṃ sundara-bhru sunāsikam
BhP_04.24.046/2 sudvijaṃ sukapolāsyaṃ sama-karṇa-vibhūṣaṇam
BhP_04.24.047/1 prīti-prahasitāpāṅgam alakai rūpa-śobhitam
BhP_04.24.047/2 lasat-paṅkaja-kiñjalka- dukūlaṃ mṛṣṭa-kuṇḍalam
BhP_04.24.048/1 sphurat-kirīṭa-valaya- hāra-nūpura-mekhalam
BhP_04.24.048/2 śaṅkha-cakra-gadā-padma- mālā-maṇy-uttamarddhimat
BhP_04.24.049/1 siṃha-skandha-tviṣo bibhrat saubhaga-grīva-kaustubham
BhP_04.24.049/2 śriyānapāyinyā kṣipta- nikaṣāśmorasollasat
BhP_04.24.050/1 pūra-recaka-saṃvigna- vali-valgu-dalodaram
BhP_04.24.050/2 pratisaṅkrāmayad viśvaṃ nābhyāvarta-gabhīrayā
BhP_04.24.051/1 śyāma-śroṇy-adhi-rociṣṇu- dukūla-svarṇa-mekhalam
BhP_04.24.051/2 sama-cārv-aṅghri-jaṅghoru- nimna-jānu-sudarśanam
BhP_04.24.052/1 padā śarat-padma-palāśa-rociṣā nakha-dyubhir no 'ntar-aghaṃ vidhunvatā
BhP_04.24.052/2 pradarśaya svīyam apāsta-sādhvasaṃ padaṃ guro mārga-gurus tamo-juṣām
BhP_04.24.053/1 etad rūpam anudhyeyam ātma-śuddhim abhīpsatām
BhP_04.24.053/2 yad-bhakti-yogo 'bhayadaḥ sva-dharmam anutiṣṭhatām
BhP_04.24.054/1 bhavān bhaktimatā labhyo durlabhaḥ sarva-dehinām
BhP_04.24.054/2 svārājyasyāpy abhimata ekāntenātma-vid-gatiḥ
BhP_04.24.055/1 taṃ durārādhyam ārādhya satām api durāpayā
BhP_04.24.055/2 ekānta-bhaktyā ko vāñchet pāda-mūlaṃ vinā bahiḥ
BhP_04.24.056/1 yatra nirviṣṭam araṇaṃ kṛtānto nābhimanyate
BhP_04.24.056/2 viśvaṃ vidhvaṃsayan vīrya- śaurya-visphūrjita-bhruvā
BhP_04.24.057/1 kṣaṇārdhenāpi tulaye na svargaṃ nāpunar-bhavam
BhP_04.24.057/2 bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ
BhP_04.24.058/1 athānaghāṅghres tava kīrti-tīrthayor antar-bahiḥ-snāna-vidhūta-pāpmanām
BhP_04.24.058/2 bhūteṣv anukrośa-susattva-śīlināṃ syāt saṅgamo 'nugraha eṣa nas tava
BhP_04.24.059/1 na yasya cittaṃ bahir-artha-vibhramaṃ tamo-guhāyāṃ ca viśuddham āviśat
BhP_04.24.059/2 yad-bhakti-yogānugṛhītam añjasā munir vicaṣṭe nanu tatra te gatim
BhP_04.24.060/1 yatredaṃ vyajyate viśvaṃ viśvasminn avabhāti yat
BhP_04.24.060/2 tat tvaṃ brahma paraṃ jyotir ākāśam iva vistṛtam
BhP_04.24.061/1 yo māyayedaṃ puru-rūpayāsṛjad bibharti bhūyaḥ kṣapayaty avikriyaḥ
BhP_04.24.061/2 yad-bheda-buddhiḥ sad ivātma-duḥsthayā tvam ātma-tantraṃ bhagavan pratīmahi
BhP_04.24.062/1 kriyā-kalāpair idam eva yoginaḥ śraddhānvitāḥ sādhu yajanti siddhaye
BhP_04.24.062/2 bhūtendriyāntaḥ-karaṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ
BhP_04.24.063/1 tvam eka ādyaḥ puruṣaḥ supta-śaktis tayā rajaḥ-sattva-tamo vibhidyate
BhP_04.24.063/2 mahān ahaṃ khaṃ marud agni-vār-dharāḥ surarṣayo bhūta-gaṇā idaṃ yataḥ
BhP_04.24.064/1 sṛṣṭaṃ sva-śaktyedam anupraviṣṭaś catur-vidhaṃ puram ātmāṃśakena
BhP_04.24.064/2 atho vidus taṃ puruṣaṃ santam antar bhuṅkte hṛṣīkair madhu sāra-ghaṃ yaḥ
BhP_04.24.065/1 sa eṣa lokān aticaṇḍa-vego vikarṣasi tvaṃ khalu kāla-yānaḥ
BhP_04.24.065/2 bhūtāni bhūtair anumeya-tattvo ghanāvalīr vāyur ivāviṣahyaḥ
BhP_04.24.066/1 pramattam uccair iti kṛtya-cintayā pravṛddha-lobhaṃ viṣayeṣu lālasam
BhP_04.24.066/2 tvam apramattaḥ sahasābhipadyase kṣul-lelihāno 'hir ivākhum antakaḥ
BhP_04.24.067/1 kas tvat-padābjaṃ vijahāti paṇḍito yas te 'vamāna-vyayamāna-ketanaḥ
BhP_04.24.067/2 viśaṅkayāsmad-gurur arcati sma yad vinopapattiṃ manavaś caturdaśa
BhP_04.24.068/1 atha tvam asi no brahman paramātman vipaścitām
BhP_04.24.068/2 viśvaṃ rudra-bhaya-dhvastam akutaścid-bhayā gatiḥ
BhP_04.24.069/1 idaṃ japata bhadraṃ vo viśuddhā nṛpa-nandanāḥ
BhP_04.24.069/2 sva-dharmam anutiṣṭhanto bhagavaty arpitāśayāḥ
BhP_04.24.070/1 tam evātmānam ātma-sthaṃ sarva-bhūteṣv avasthitam
BhP_04.24.070/2 pūjayadhvaṃ gṛṇantaś ca dhyāyantaś cāsakṛd dharim
BhP_04.24.071/1 yogādeśam upāsādya dhārayanto muni-vratāḥ
BhP_04.24.071/2 samāhita-dhiyaḥ sarva etad abhyasatādṛtāḥ
BhP_04.24.072/1 idam āha purāsmākaṃ bhagavān viśvasṛk-patiḥ
BhP_04.24.072/2 bhṛgv-ādīnām ātmajānāṃ sisṛkṣuḥ saṃsisṛkṣatām
BhP_04.24.073/1 te vayaṃ noditāḥ sarve prajā-sarge prajeśvarāḥ
BhP_04.24.073/2 anena dhvasta-tamasaḥ sisṛkṣmo vividhāḥ prajāḥ
BhP_04.24.074/1 athedaṃ nityadā yukto japann avahitaḥ pumān
BhP_04.24.074/2 acirāc chreya āpnoti vāsudeva-parāyaṇaḥ
BhP_04.24.075/1 śreyasām iha sarveṣāṃ jñānaṃ niḥśreyasaṃ param
BhP_04.24.075/2 sukhaṃ tarati duṣpāraṃ jñāna-naur vyasanārṇavam
BhP_04.24.076/1 ya imaṃ śraddhayā yukto mad-gītaṃ bhagavat-stavam
BhP_04.24.076/2 adhīyāno durārādhyaṃ harim ārādhayaty asau
BhP_04.24.077/1 vindate puruṣo 'muṣmād yad yad icchaty asatvaram
BhP_04.24.077/2 mad-gīta-gītāt suprītāc chreyasām eka-vallabhāt
BhP_04.24.078/1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ
BhP_04.24.078/2 śṛṇuyāc chrāvayen martyo mucyate karma-bandhanaiḥ
BhP_04.24.079/1 gītaṃ mayedaṃ naradeva-nandanāḥ parasya puṃsaḥ paramātmanaḥ stavam
BhP_04.24.079/2 japanta ekāgra-dhiyas tapo mahat caradhvam ante tata āpsyathepsitam
BhP_04.25.001/0 maitreya uvāca
BhP_04.25.001/1 iti sandiśya bhagavān bārhiṣadair abhipūjitaḥ
BhP_04.25.001/2 paśyatāṃ rāja-putrāṇāṃ tatraivāntardadhe haraḥ
BhP_04.25.002/1 rudra-gītaṃ bhagavataḥ stotraṃ sarve pracetasaḥ
BhP_04.25.002/2 japantas te tapas tepur varṣāṇām ayutaṃ jale
BhP_04.25.003/1 prācīnabarhiṣaṃ kṣattaḥ karmasv āsakta-mānasam
BhP_04.25.003/2 nārado 'dhyātma-tattva-jñaḥ kṛpāluḥ pratyabodhayat
BhP_04.25.004/1 śreyas tvaṃ katamad rājan karmaṇātmana īhase
BhP_04.25.004/2 duḥkha-hāniḥ sukhāvāptiḥ śreyas tan neha ceṣyate
BhP_04.25.005/0 rājovāca
BhP_04.25.005/1 na jānāmi mahā-bhāga paraṃ karmāpaviddha-dhīḥ
BhP_04.25.005/2 brūhi me vimalaṃ jñānaṃ yena mucyeya karmabhiḥ
BhP_04.25.006/1 gṛheṣu kūṭa-dharmeṣu putra-dāra-dhanārtha-dhīḥ
BhP_04.25.006/2 na paraṃ vindate mūḍho bhrāmyan saṃsāra-vartmasu
BhP_04.25.007/0 nārada uvāca
BhP_04.25.007/1 bho bhoḥ prajāpate rājan paśūn paśya tvayādhvare
BhP_04.25.007/2 saṃjñāpitāñ jīva-saṅghān nirghṛṇena sahasraśaḥ
BhP_04.25.008/1 ete tvāṃ sampratīkṣante smaranto vaiśasaṃ tava
BhP_04.25.008/2 samparetam ayaḥ-kūṭaiś chindanty utthita-manyavaḥ
BhP_04.25.009/1 atra te kathayiṣye 'mum itihāsaṃ purātanam
BhP_04.25.009/2 purañjanasya caritaṃ nibodha gadato mama
BhP_04.25.010/1 āsīt purañjano nāma rājā rājan bṛhac-chravāḥ
BhP_04.25.010/2 tasyāvijñāta-nāmāsīt sakhāvijñāta-ceṣṭitaḥ
BhP_04.25.011/1 so 'nveṣamāṇaḥ śaraṇaṃ babhrāma pṛthivīṃ prabhuḥ
BhP_04.25.011/2 nānurūpaṃ yadāvindad abhūt sa vimanā iva
BhP_04.25.012/1 na sādhu mene tāḥ sarvā bhūtale yāvatīḥ puraḥ
BhP_04.25.012/2 kāmān kāmayamāno 'sau tasya tasyopapattaye
BhP_04.25.013/1 sa ekadā himavato dakṣiṇeṣv atha sānuṣu
BhP_04.25.013/2 dadarśa navabhir dvārbhiḥ puraṃ lakṣita-lakṣaṇām
BhP_04.25.014/1 prākāropavanāṭṭāla- parikhair akṣa-toraṇaiḥ
BhP_04.25.014/2 svarṇa-raupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ
BhP_04.25.015/1 nīla-sphaṭika-vaidūrya- muktā-marakatāruṇaiḥ
BhP_04.25.015/2 kḷpta-harmya-sthalīṃ dīptāṃ śriyā bhogavatīm iva
BhP_04.25.016/1 sabhā-catvara-rathyābhir ākrīḍāyatanāpaṇaiḥ
BhP_04.25.016/2 caitya-dhvaja-patākābhir yuktāṃ vidruma-vedibhiḥ
BhP_04.25.017/1 puryās tu bāhyopavane divya-druma-latākule
BhP_04.25.017/2 nadad-vihaṅgāli-kula- kolāhala-jalāśaye
BhP_04.25.018/1 hima-nirjhara-vipruṣmat- kusumākara-vāyunā
BhP_04.25.018/2 calat-pravāla-viṭapa- nalinī-taṭa-sampadi
BhP_04.25.019/1 nānāraṇya-mṛga-vrātair anābādhe muni-vrataiḥ
BhP_04.25.019/2 āhūtaṃ manyate pāntho yatra kokila-kūjitaiḥ
BhP_04.25.020/1 yadṛcchayāgatāṃ tatra dadarśa pramadottamām
BhP_04.25.020/2 bhṛtyair daśabhir āyāntīm ekaika-śata-nāyakaiḥ
BhP_04.25.021/1 añca-śīrṣāhinā guptāṃ pratīhāreṇa sarvataḥ
BhP_04.25.021/2 anveṣamāṇām ṛṣabham aprauḍhāṃ kāma-rūpiṇīm
BhP_04.25.022/1 sunāsāṃ sudatīṃ bālāṃ sukapolāṃ varānanām
BhP_04.25.022/2 sama-vinyasta-karṇābhyāṃ bibhratīṃ kuṇḍala-śriyam
BhP_04.25.023/1 piśaṅga-nīvīṃ suśroṇīṃ śyāmāṃ kanaka-mekhalām
BhP_04.25.023/2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurair devatām iva
BhP_04.25.024/1 stanau vyañjita-kaiśorau sama-vṛttau nirantarau
BhP_04.25.024/2 vastrāntena nigūhantīṃ vrīḍayā gaja-gāminīm
BhP_04.25.025/1 tām āha lalitaṃ vīraḥ savrīḍa-smita-śobhanām
BhP_04.25.025/2 snigdhenāpāṅga-puṅkhena spṛṣṭaḥ premodbhramad-bhruvā
BhP_04.25.026/1 kā tvaṃ kañja-palāśākṣi kasyāsīha kutaḥ sati
BhP_04.25.026/2 imām upa purīṃ bhīru kiṃ cikīrṣasi śaṃsa me
BhP_04.25.027/1 ka ete 'nupathā ye ta ekādaśa mahā-bhaṭāḥ
BhP_04.25.027/2 etā vā lalanāḥ subhru ko 'yaṃ te 'hiḥ puraḥ-saraḥ
BhP_04.25.028/1 tvaṃ hrīr bhavāny asy atha vāg ramā patiṃ vicinvatī kiṃ munivad raho vane
BhP_04.25.028/2 tvad-aṅghri-kāmāpta-samasta-kāmaṃ kva padma-kośaḥ patitaḥ karāgrāt
BhP_04.25.029/1 nāsāṃ varorv anyatamā bhuvi-spṛk purīm imāṃ vīra-vareṇa sākam
BhP_04.25.029/2 arhasy alaṅkartum adabhra-karmaṇā lokaṃ paraṃ śrīr iva yajña-puṃsā
BhP_04.25.030/1 yad eṣa māpāṅga-vikhaṇḍitendriyaṃ savrīḍa-bhāva-smita-vibhramad-bhruvā
BhP_04.25.030/2 tvayopasṛṣṭo bhagavān mano-bhavaḥ prabādhate 'thānugṛhāṇa śobhane
BhP_04.25.031/1 tvad-ānanaṃ subhru sutāra-locanaṃ vyālambi-nīlālaka-vṛnda-saṃvṛtam
BhP_04.25.031/2 unnīya me darśaya valgu-vācakaṃ yad vrīḍayā nābhimukhaṃ śuci-smite
BhP_04.25.032/0 nārada uvāca
BhP_04.25.032/1 itthaṃ purañjanaṃ nārī yācamānam adhīravat
BhP_04.25.032/2 abhyanandata taṃ vīraṃ hasantī vīra mohitā
BhP_04.25.033/1 na vidāma vayaṃ samyak kartāraṃ puruṣarṣabha
BhP_04.25.033/2 ātmanaś ca parasyāpi gotraṃ nāma ca yat-kṛtam
BhP_04.25.034/1 ihādya santam ātmānaṃ vidāma na tataḥ param
BhP_04.25.034/2 yeneyaṃ nirmitā vīra purī śaraṇam ātmanaḥ
BhP_04.25.035/1 ete sakhāyaḥ sakhyo me narā nāryaś ca mānada
BhP_04.25.035/2 suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayan purīm
BhP_04.25.036/1 diṣṭyāgato 'si bhadraṃ te grāmyān kāmān abhīpsase
BhP_04.25.036/2 udvahiṣyāmi tāṃs te 'haṃ sva-bandhubhir arindama
BhP_04.25.037/1 imāṃ tvam adhitiṣṭhasva purīṃ nava-mukhīṃ vibho
BhP_04.25.037/2 mayopanītān gṛhṇānaḥ kāma-bhogān śataṃ samāḥ
BhP_04.25.038/1 kaṃ nu tvad-anyaṃ ramaye hy arati-jñam akovidam
BhP_04.25.038/2 asamparāyābhimukham aśvastana-vidaṃ paśum
BhP_04.25.039/1 dharmo hy atrārtha-kāmau ca prajānando 'mṛtaṃ yaśaḥ
BhP_04.25.039/2 lokā viśokā virajā yān na kevalino viduḥ
BhP_04.25.040/1 pitṛ-devarṣi-martyānāṃ bhūtānām ātmanaś ca ha
BhP_04.25.040/2 kṣemyaṃ vadanti śaraṇaṃ bhave 'smin yad gṛhāśramaḥ
BhP_04.25.041/1 kā nāma vīra vikhyātaṃ vadānyaṃ priya-darśanam
BhP_04.25.041/2 na vṛṇīta priyaṃ prāptaṃ mādṛśī tvādṛśaṃ patim
BhP_04.25.042/1 kasyā manas te bhuvi bhogi-bhogayoḥ striyā na sajjed bhujayor mahā-bhuja
BhP_04.25.042/2 yo 'nātha-vargādhim alaṃ ghṛṇoddhata- smitāvalokena caraty apohitum
BhP_04.25.043/0 nārada uvāca
BhP_04.25.043/1 iti tau dam-patī tatra samudya samayaṃ mithaḥ
BhP_04.25.043/2 tāṃ praviśya purīṃ rājan mumudāte śataṃ samāḥ
BhP_04.25.044/1 upagīyamāno lalitaṃ tatra tatra ca gāyakaiḥ
BhP_04.25.044/2 krīḍan parivṛtaḥ strībhir hradinīm āviśac chucau
BhP_04.25.045/1 saptopari kṛtā dvāraḥ puras tasyās tu dve adhaḥ
BhP_04.25.045/2 pṛthag-viṣaya-gaty-arthaṃ tasyāṃ yaḥ kaścaneśvaraḥ
BhP_04.25.046/1 pañca dvāras tu paurastyā dakṣiṇaikā tathottarā
BhP_04.25.046/2 paścime dve amūṣāṃ te nāmāni nṛpa varṇaye
BhP_04.25.047/1 khadyotāvirmukhī ca prāg dvārāv ekatra nirmite
BhP_04.25.047/2 vibhrājitaṃ janapadaṃ yāti tābhyāṃ dyumat-sakhaḥ
BhP_04.25.048/1 nalinī nālinī ca prāg dvārāv ekatra nirmite
BhP_04.25.048/2 avadhūta-sakhas tābhyāṃ viṣayaṃ yāti saurabham
BhP_04.25.049/1 mukhyā nāma purastād dvās tayāpaṇa-bahūdanau
BhP_04.25.049/2 viṣayau yāti pura-rāḍ rasajña-vipaṇānvitaḥ
BhP_04.25.050/1 pitṛhūr nṛpa puryā dvār dakṣiṇena purañjanaḥ
BhP_04.25.050/2 rāṣṭraṃ dakṣiṇa-pañcālaṃ yāti śrutadharānvitaḥ
BhP_04.25.051/1 devahūr nāma puryā dvā uttareṇa purañjanaḥ
BhP_04.25.051/2 rāṣṭram uttara-pañcālaṃ yāti śrutadharānvitaḥ
BhP_04.25.052/1 āsurī nāma paścād dvās tayā yāti purañjanaḥ
BhP_04.25.052/2 grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ
BhP_04.25.053/1 nirṛtir nāma paścād dvās tayā yāti purañjanaḥ
BhP_04.25.053/2 vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ
BhP_04.25.054/1 andhāv amīṣāṃ paurāṇāṃ nirvāk-peśaskṛtāv ubhau
BhP_04.25.054/2 akṣaṇvatām adhipatis tābhyāṃ yāti karoti ca
BhP_04.25.055/1 sa yarhy antaḥpura-gato viṣūcīna-samanvitaḥ
BhP_04.25.055/2 mohaṃ prasādaṃ harṣaṃ vā yāti jāyātmajodbhavam
BhP_04.25.056/1 evaṃ karmasu saṃsaktaḥ kāmātmā vañcito 'budhaḥ
BhP_04.25.056/2 mahiṣī yad yad īheta tat tad evānvavartata
BhP_04.25.057/1 kvacit pibantyāṃ pibati madirāṃ mada-vihvalaḥ
BhP_04.25.057/2 aśnantyāṃ kvacid aśnāti jakṣatyāṃ saha jakṣiti
BhP_04.25.058/1 kvacid gāyati gāyantyāṃ rudatyāṃ rudati kvacit
BhP_04.25.058/2 kvacid dhasantyāṃ hasati jalpantyām anu jalpati
BhP_04.25.059/1 kvacid dhāvati dhāvantyāṃ tiṣṭhantyām anu tiṣṭhati
BhP_04.25.059/2 anu śete śayānāyām anvāste kvacid āsatīm
BhP_04.25.060/1 kvacic chṛṇoti śṛṇvantyāṃ paśyantyām anu paśyati
BhP_04.25.060/2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit
BhP_04.25.061/1 kvacic ca śocatīṃ jāyām anu śocati dīnavat
BhP_04.25.061/2 anu hṛṣyati hṛṣyantyāṃ muditām anu modate
BhP_04.25.062/1 vipralabdho mahiṣyaivaṃ sarva-prakṛti-vañcitaḥ
BhP_04.25.062/2 necchann anukaroty ajñaḥ klaibyāt krīḍā-mṛgo yathā
BhP_04.26.001/0 nārada uvāca
BhP_04.26.001/1 sa ekadā maheṣvāso rathaṃ pañcāśvam āśu-gam
BhP_04.26.001/2 dvīṣaṃ dvi-cakram ekākṣaṃ tri-veṇuṃ pañca-bandhuram
BhP_04.26.002/1 eka-raśmy eka-damanam eka-nīḍaṃ dvi-kūbaram
BhP_04.26.002/2 pañca-praharaṇaṃ sapta- varūthaṃ pañca-vikramam
BhP_04.26.003/1 haimopaskaram āruhya svarṇa-varmākṣayeṣudhiḥ
BhP_04.26.003/2 ekādaśa-camū-nāthaḥ pañca-prastham agād vanam
BhP_04.26.004/1 cacāra mṛgayāṃ tatra dṛpta ātteṣu-kārmukaḥ
BhP_04.26.004/2 vihāya jāyām atad-arhāṃ mṛga-vyasana-lālasaḥ
BhP_04.26.005/1 āsurīṃ vṛttim āśritya ghorātmā niranugrahaḥ
BhP_04.26.005/2 nyahanan niśitair bāṇair vaneṣu vana-gocarān
BhP_04.26.006/1 tīrtheṣu pratidṛṣṭeṣu rājā medhyān paśūn vane
BhP_04.26.006/2 yāvad-artham alaṃ lubdho hanyād iti niyamyate
BhP_04.26.007/1 ya evaṃ karma niyataṃ vidvān kurvīta mānavaḥ
BhP_04.26.007/2 karmaṇā tena rājendra jñānena na sa lipyate
BhP_04.26.008/1 anyathā karma kurvāṇo mānārūḍho nibadhyate
BhP_04.26.008/2 guṇa-pravāha-patito naṣṭa-prajño vrajaty adhaḥ
BhP_04.26.009/1 tatra nirbhinna-gātrāṇāṃ citra-vājaiḥ śilīmukhaiḥ
BhP_04.26.009/2 viplavo 'bhūd duḥkhitānāṃ duḥsahaḥ karuṇātmanām
BhP_04.26.010/1 śaśān varāhān mahiṣān gavayān ruru-śalyakān
BhP_04.26.010/2 medhyān anyāṃś ca vividhān vinighnan śramam adhyagāt
BhP_04.26.011/1 tataḥ kṣut-tṛṭ-pariśrānto nivṛtto gṛham eyivān
BhP_04.26.011/2 kṛta-snānocitāhāraḥ saṃviveśa gata-klamaḥ
BhP_04.26.012/1 ātmānam arhayāṃ cakre dhūpālepa-srag-ādibhiḥ
BhP_04.26.012/2 sādhv-alaṅkṛta-sarvāṅgo mahiṣyām ādadhe manaḥ
BhP_04.26.013/1 tṛpto hṛṣṭaḥ sudṛptaś ca kandarpākṛṣṭa-mānasaḥ
BhP_04.26.013/2 na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛha-medhinīm
BhP_04.26.014/1 antaḥpura-striyo 'pṛcchad vimanā iva vediṣat
BhP_04.26.014/2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā
BhP_04.26.015/1 na tathaitarhi rocante gṛheṣu gṛha-sampadaḥ
BhP_04.26.015/2 yadi na syād gṛhe mātā patnī vā pati-devatā
BhP_04.26.015/3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat
BhP_04.26.016/1 kva vartate sā lalanā majjantaṃ vyasanārṇave
BhP_04.26.016/2 yā mām uddharate prajñāṃ dīpayantī pade pade
BhP_04.26.017/0 rāmā ūcuḥ
BhP_04.26.017/1 nara-nātha na jānīmas tvat-priyā yad vyavasyati
BhP_04.26.017/2 bhūtale niravastāre śayānāṃ paśya śatru-han
BhP_04.26.018/0 nārada uvāca
BhP_04.26.018/1 purañjanaḥ sva-mahiṣīṃ nirīkṣyāvadhutāṃ bhuvi
BhP_04.26.018/2 tat-saṅgonmathita-jñāno vaiklavyaṃ paramaṃ yayau
BhP_04.26.019/1 sāntvayan ślakṣṇayā vācā hṛdayena vidūyatā
BhP_04.26.019/2 preyasyāḥ sneha-saṃrambha- liṅgam ātmani nābhyagāt
BhP_04.26.020/1 anuninye 'tha śanakair vīro 'nunaya-kovidaḥ
BhP_04.26.020/2 pasparśa pāda-yugalam āha cotsaṅga-lālitām
BhP_04.26.021/0 purañjana uvāca
BhP_04.26.021/1 nūnaṃ tv akṛta-puṇyās te bhṛtyā yeṣv īśvarāḥ śubhe
BhP_04.26.021/2 kṛtāgaḥsv ātmasāt kṛtvā śikṣā-daṇḍaṃ na yuñjate
BhP_04.26.022/1 paramo 'nugraho daṇḍo bhṛtyeṣu prabhuṇārpitaḥ
BhP_04.26.022/2 bālo na veda tat tanvi bandhu-kṛtyam amarṣaṇaḥ
BhP_04.26.023/1 sā tvaṃ mukhaṃ sudati subhrv anurāga-bhāra- vrīḍā-vilamba-vilasad-dhasitāvalokam
BhP_04.26.023/2 nīlālakālibhir upaskṛtam unnasaṃ naḥ svānāṃ pradarśaya manasvini valgu-vākyam
BhP_04.26.024/1 tasmin dadhe damam ahaṃ tava vīra-patni yo 'nyatra bhūsura-kulāt kṛta-kilbiṣas tam
BhP_04.26.024/2 paśye na vīta-bhayam unmuditaṃ tri-lokyām anyatra vai mura-ripor itaratra dāsāt
BhP_04.26.025/1 vaktraṃ na te vitilakaṃ malinaṃ viharṣaṃ saṃrambha-bhīmam avimṛṣṭam apeta-rāgam
BhP_04.26.025/2 paśye stanāv api śucopahatau sujātau bimbādharaṃ vigata-kuṅkuma-paṅka-rāgam
BhP_04.26.026/1 tan me prasīda suhṛdaḥ kṛta-kilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya
BhP_04.26.026/2 kā devaraṃ vaśa-gataṃ kusumāstra-vega- visrasta-pauṃsnam uśatī na bhajeta kṛtye
BhP_04.27.001/0 nārada uvāca
BhP_04.27.001/1 itthaṃ purañjanaṃ sadhryag vaśamānīya vibhramaiḥ
BhP_04.27.001/2 purañjanī mahārāja reme ramayatī patim
BhP_04.27.002/1 sa rājā mahiṣīṃ rājan susnātāṃ rucirānanām
BhP_04.27.002/2 kṛta-svastyayanāṃ tṛptām abhyanandad upāgatām
BhP_04.27.003/1 tayopagūḍhaḥ parirabdha-kandharo raho 'numantrair apakṛṣṭa-cetanaḥ
BhP_04.27.003/2 na kāla-raṃho bubudhe duratyayaṃ divā niśeti pramadā-parigrahaḥ
BhP_04.27.004/1 śayāna unnaddha-mado mahā-manā mahārha-talpe mahiṣī-bhujopadhiḥ
BhP_04.27.004/2 tām eva vīro manute paraṃ yatas tamo-'bhibhūto na nijaṃ paraṃ ca yat
BhP_04.27.005/1 tayaivaṃ ramamāṇasya kāma-kaśmala-cetasaḥ
BhP_04.27.005/2 kṣaṇārdham iva rājendra vyatikrāntaṃ navaṃ vayaḥ
BhP_04.27.006/1 tasyām ajanayat putrān purañjanyāṃ purañjanaḥ
BhP_04.27.006/2 śatāny ekādaśa virāḍ āyuṣo 'rdham athātyagāt
BhP_04.27.007/1 duhitṝr daśottara-śataṃ pitṛ-mātṛ-yaśaskarīḥ
BhP_04.27.007/2 śīlaudārya-guṇopetāḥ paurañjanyaḥ prajā-pate
BhP_04.27.008/1 sa pañcāla-patiḥ putrān pitṛ-vaṃśa-vivardhanān
BhP_04.27.008/2 dāraiḥ saṃyojayām āsa duhitṝḥ sadṛśair varaiḥ
BhP_04.27.009/1 putrāṇāṃ cābhavan putrā ekaikasya śataṃ śatam
BhP_04.27.009/2 yair vai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ
BhP_04.27.010/1 teṣu tad-riktha-hāreṣu gṛha-kośānujīviṣu
BhP_04.27.010/2 nirūḍhena mamatvena viṣayeṣv anvabadhyata
BhP_04.27.011/1 īje ca kratubhir ghorair dīkṣitaḥ paśu-mārakaiḥ
BhP_04.27.011/2 devān pitṝn bhūta-patīn nānā-kāmo yathā bhavān
BhP_04.27.012/1 yukteṣv evaṃ pramattasya kuṭumbāsakta-cetasaḥ
BhP_04.27.012/2 āsasāda sa vai kālo yo 'priyaḥ priya-yoṣitām
BhP_04.27.013/1 caṇḍavega iti khyāto gandharvādhipatir nṛpa
BhP_04.27.013/2 gandharvās tasya balinaḥ ṣaṣṭy-uttara-śata-trayam
BhP_04.27.014/1 gandharvyas tādṛśīr asya maithunyaś ca sitāsitāḥ
BhP_04.27.014/2 parivṛttyā vilumpanti sarva-kāma-vinirmitām
BhP_04.27.015/1 te caṇḍavegānucarāḥ purañjana-puraṃ yadā
BhP_04.27.015/2 hartum ārebhire tatra pratyaṣedhat prajāgaraḥ
BhP_04.27.016/1 sa saptabhiḥ śatair eko viṃśatyā ca śataṃ samāḥ
BhP_04.27.016/2 purañjana-purādhyakṣo gandharvair yuyudhe balī
BhP_04.27.017/1 kṣīyamāṇe sva-sambandhe ekasmin bahubhir yudhā
BhP_04.27.017/2 cintāṃ parāṃ jagāmārtaḥ sa-rāṣṭra-pura-bāndhavaḥ
BhP_04.27.018/1 sa eva puryāṃ madhu-bhuk pañcāleṣu sva-pārṣadaiḥ
BhP_04.27.018/2 upanītaṃ baliṃ gṛhṇan strī-jito nāvidad bhayam
BhP_04.27.019/1 kālasya duhitā kācit tri-lokīṃ varam icchatī
BhP_04.27.019/2 paryaṭantī na barhiṣman pratyanandata kaścana
BhP_04.27.020/1 daurbhāgyenātmano loke viśrutā durbhageti sā
BhP_04.27.020/2 yā tuṣṭā rājarṣaye tu vṛtādāt pūrave varam
BhP_04.27.021/1 kadācid aṭamānā sā brahma-lokān mahīṃ gatam
BhP_04.27.021/2 vavre bṛhad-vrataṃ māṃ tu jānatī kāma-mohitā
BhP_04.27.022/1 mayi saṃrabhya vipula- madāc chāpaṃ suduḥsaham
BhP_04.27.022/2 sthātum arhasi naikatra mad-yācñā-vimukho mune
BhP_04.27.023/1 tato vihata-saṅkalpā kanyakā yavaneśvaram
BhP_04.27.023/2 mayopadiṣṭam āsādya vavre nāmnā bhayaṃ patim
BhP_04.27.024/1 ṛṣabhaṃ yavanānāṃ tvāṃ vṛṇe vīrepsitaṃ patim
BhP_04.27.024/2 saṅkalpas tvayi bhūtānāṃ kṛtaḥ kila na riṣyati
BhP_04.27.025/1 dvāv imāv anuśocanti bālāv asad-avagrahau
BhP_04.27.025/2 yal loka-śāstropanataṃ na rāti na tad icchati
BhP_04.27.026/1 atho bhajasva māṃ bhadra bhajantīṃ me dayāṃ kuru
BhP_04.27.026/2 etāvān pauruṣo dharmo yad ārtān anukampate
BhP_04.27.027/1 kāla-kanyodita-vaco niśamya yavaneśvaraḥ
BhP_04.27.027/2 cikīrṣur deva-guhyaṃ sa sasmitaṃ tām abhāṣata
BhP_04.27.028/1 mayā nirūpitas tubhyaṃ patir ātma-samādhinā
BhP_04.27.028/2 nābhinandati loko 'yaṃ tvām abhadrām asammatām
BhP_04.27.029/1 tvam avyakta-gatir bhuṅkṣva lokaṃ karma-vinirmitam
BhP_04.27.029/2 yā hi me pṛtanā-yuktā prajā-nāśaṃ praṇeṣyasi
BhP_04.27.030/1 prajvāro 'yaṃ mama bhrātā tvaṃ ca me bhaginī bhava
BhP_04.27.030/2 carāmy ubhābhyāṃ loke 'sminn avyakto bhīma-sainikaḥ
BhP_04.28.001/0 nārada uvāca
BhP_04.28.001/1 sainikā bhaya-nāmno ye barhiṣman diṣṭa-kāriṇaḥ
BhP_04.28.001/2 prajvāra-kāla-kanyābhyāṃ vicerur avanīm imām
BhP_04.28.002/1 ta ekadā tu rabhasā purañjana-purīṃ nṛpa
BhP_04.28.002/2 rurudhur bhauma-bhogāḍhyāṃ jarat-pannaga-pālitām
BhP_04.28.003/1 kāla-kanyāpi bubhuje purañjana-puraṃ balāt
BhP_04.28.003/2 yayābhibhūtaḥ puruṣaḥ sadyo niḥsāratām iyāt
BhP_04.28.004/1 tayopabhujyamānāṃ vai yavanāḥ sarvato-diśam
BhP_04.28.004/2 dvārbhiḥ praviśya subhṛśaṃ prārdayan sakalāṃ purīm
BhP_04.28.005/1 tasyāṃ prapīḍyamānāyām abhimānī purañjanaḥ
BhP_04.28.005/2 avāporu-vidhāṃs tāpān kuṭumbī mamatākulaḥ
BhP_04.28.006/1 kanyopagūḍho naṣṭa-śrīḥ kṛpaṇo viṣayātmakaḥ
BhP_04.28.006/2 naṣṭa-prajño hṛtaiśvaryo gandharva-yavanair balāt
BhP_04.28.007/1 viśīrṇāṃ sva-purīṃ vīkṣya pratikūlān anādṛtān
BhP_04.28.007/2 putrān pautrānugāmātyān jāyāṃ ca gata-sauhṛdām
BhP_04.28.008/1 ātmānaṃ kanyayā grastaṃ pañcālān ari-dūṣitān
BhP_04.28.008/2 duranta-cintām āpanno na lebhe tat-pratikriyām
BhP_04.28.009/1 kāmān abhilaṣan dīno yāta-yāmāṃś ca kanyayā
BhP_04.28.009/2 vigatātma-gati-snehaḥ putra-dārāṃś ca lālayan
BhP_04.28.010/1 gandharva-yavanākrāntāṃ kāla-kanyopamarditām
BhP_04.28.010/2 hātuṃ pracakrame rājā tāṃ purīm anikāmataḥ
BhP_04.28.011/1 bhaya-nāmno 'grajo bhrātā prajvāraḥ pratyupasthitaḥ
BhP_04.28.011/2 dadāha tāṃ purīṃ kṛtsnāṃ bhrātuḥ priya-cikīrṣayā
BhP_04.28.012/1 tasyāṃ sandahyamānāyāṃ sapauraḥ saparicchadaḥ
BhP_04.28.012/2 kauṭumbikaḥ kuṭumbinyā upātapyata sānvayaḥ
BhP_04.28.013/1 yavanoparuddhāyatano grastāyāṃ kāla-kanyayā
BhP_04.28.013/2 puryāṃ prajvāra-saṃsṛṣṭaḥ pura-pālo 'nvatapyata
BhP_04.28.014/1 na śeke so 'vituṃ tatra puru-kṛcchroru-vepathuḥ
BhP_04.28.014/2 gantum aicchat tato vṛkṣa- koṭarād iva sānalāt
BhP_04.28.015/1 śithilāvayavo yarhi gandharvair hṛta-pauruṣaḥ
BhP_04.28.015/2 yavanair aribhī rājann uparuddho ruroda ha
BhP_04.28.016/1 duhitṝḥ putra-pautrāṃś ca jāmi-jāmātṛ-pārṣadān
BhP_04.28.016/2 svatvāvaśiṣṭaṃ yat kiñcid gṛha-kośa-paricchadam
BhP_04.28.017/1 ahaṃ mameti svīkṛtya gṛheṣu kumatir gṛhī
BhP_04.28.017/2 dadhyau pramadayā dīno viprayoga upasthite
BhP_04.28.018/1 lokāntaraṃ gatavati mayy anāthā kuṭumbinī
BhP_04.28.018/2 vartiṣyate kathaṃ tv eṣā bālakān anuśocatī
BhP_04.28.019/1 na mayy anāśite bhuṅkte nāsnāte snāti mat-parā
BhP_04.28.019/2 mayi ruṣṭe susantrastā bhartsite yata-vāg bhayāt
BhP_04.28.020/1 prabodhayati māvijñaṃ vyuṣite śoka-karśitā
BhP_04.28.020/2 vartmaitad gṛha-medhīyaṃ vīra-sūr api neṣyati
BhP_04.28.021/1 kathaṃ nu dārakā dīnā dārakīr vāparāyaṇāḥ
BhP_04.28.021/2 vartiṣyante mayi gate bhinna-nāva ivodadhau
BhP_04.28.022/1 evaṃ kṛpaṇayā buddhyā śocantam atad-arhaṇam
BhP_04.28.022/2 grahītuṃ kṛta-dhīr enaṃ bhaya-nāmābhyapadyata
BhP_04.28.023/1 paśuvad yavanair eṣa nīyamānaḥ svakaṃ kṣayam
BhP_04.28.023/2 anvadravann anupathāḥ śocanto bhṛśam āturāḥ
BhP_04.28.024/1 purīṃ vihāyopagata uparuddho bhujaṅgamaḥ
BhP_04.28.024/2 yadā tam evānu purī viśīrṇā prakṛtiṃ gatā
BhP_04.28.025/1 vikṛṣyamāṇaḥ prasabhaṃ yavanena balīyasā
BhP_04.28.025/2 nāvindat tamasāviṣṭaḥ sakhāyaṃ suhṛdaṃ puraḥ
BhP_04.28.026/1 taṃ yajña-paśavo 'nena saṃjñaptā ye 'dayālunā
BhP_04.28.026/2 kuṭhāraiś cicchiduḥ kruddhāḥ smaranto 'mīvam asya tat
BhP_04.28.027/1 ananta-pāre tamasi magno naṣṭa-smṛtiḥ samāḥ
BhP_04.28.027/2 śāśvatīr anubhūyārtiṃ pramadā-saṅga-dūṣitaḥ
BhP_04.28.028/1 tām eva manasā gṛhṇan babhūva pramadottamā
BhP_04.28.028/2 anantaraṃ vidarbhasya rāja-siṃhasya veśmani
BhP_04.28.029/1 upayeme vīrya-paṇāṃ vaidarbhīṃ malayadhvajaḥ
BhP_04.28.029/2 yudhi nirjitya rājanyān pāṇḍyaḥ para-purañjayaḥ
BhP_04.28.030/1 tasyāṃ sa janayāṃ cakra ātmajām asitekṣaṇām
BhP_04.28.030/2 yavīyasaḥ sapta sutān sapta draviḍa-bhūbhṛtaḥ
BhP_04.28.031/1 ekaikasyābhavat teṣāṃ rājann arbudam arbudam
BhP_04.28.031/2 bhokṣyate yad-vaṃśa-dharair mahī manvantaraṃ param
BhP_04.28.032/1 agastyaḥ prāg duhitaram upayeme dhṛta-vratām
BhP_04.28.032/2 yasyāṃ dṛḍhacyuto jāta idhmavāhātmajo muniḥ
BhP_04.28.033/1 vibhajya tanayebhyaḥ kṣmāṃ rājarṣir malayadhvajaḥ
BhP_04.28.033/2 ārirādhayiṣuḥ kṛṣṇaṃ sa jagāma kulācalam
BhP_04.28.034/1 hitvā gṛhān sutān bhogān vaidarbhī madirekṣaṇā
BhP_04.28.034/2 anvadhāvata pāṇḍyeśaṃ jyotsneva rajanī-karam
BhP_04.28.035/1 tatra candravasā nāma tāmraparṇī vaṭodakā
BhP_04.28.035/2 tat-puṇya-salilair nityam ubhayatrātmano mṛjan
BhP_04.28.036/1 kandāṣṭibhir mūla-phalaiḥ puṣpa-parṇais tṛṇodakaiḥ
BhP_04.28.036/2 vartamānaḥ śanair gātra- karśanaṃ tapa āsthitaḥ
BhP_04.28.037/1 śītoṣṇa-vāta-varṣāṇi kṣut-pipāse priyāpriye
BhP_04.28.037/2 sukha-duḥkhe iti dvandvāny ajayat sama-darśanaḥ
BhP_04.28.038/1 tapasā vidyayā pakva- kaṣāyo niyamair yamaiḥ
BhP_04.28.038/2 yuyuje brahmaṇy ātmānaṃ vijitākṣānilāśayaḥ
BhP_04.28.039/1 āste sthāṇur ivaikatra divyaṃ varṣa-śataṃ sthiraḥ
BhP_04.28.039/2 vāsudeve bhagavati nānyad vedodvahan ratim
BhP_04.28.040/1 sa vyāpakatayātmānaṃ vyatiriktatayātmani
BhP_04.28.040/2 vidvān svapna ivāmarśa- sākṣiṇaṃ virarāma ha
BhP_04.28.041/1 sākṣād bhagavatoktena guruṇā hariṇā nṛpa
BhP_04.28.041/2 viśuddha-jñāna-dīpena sphuratā viśvato-mukham
BhP_04.28.042/1 pare brahmaṇi cātmānaṃ paraṃ brahma tathātmani
BhP_04.28.042/2 vīkṣamāṇo vihāyekṣām asmād upararāma ha
BhP_04.28.043/1 patiṃ parama-dharma-jñaṃ vaidarbhī malayadhvajam
BhP_04.28.043/2 premṇā paryacarad dhitvā bhogān sā pati-devatā
BhP_04.28.044/1 cīra-vāsā vrata-kṣāmā veṇī-bhūta-śiroruhā
BhP_04.28.044/2 babhāv upa patiṃ śāntā śikhā śāntam ivānalam
BhP_04.28.045/1 ajānatī priyatamaṃ yadoparatam aṅganā
BhP_04.28.045/2 susthirāsanam āsādya yathā-pūrvam upācarat
BhP_04.28.046/1 yadā nopalabhetāṅghrāv ūṣmāṇaṃ patyur arcatī
BhP_04.28.046/2 āsīt saṃvigna-hṛdayā yūtha-bhraṣṭā mṛgī yathā
BhP_04.28.047/1 ātmānaṃ śocatī dīnam abandhuṃ viklavāśrubhiḥ
BhP_04.28.047/2 stanāv āsicya vipine susvaraṃ praruroda sā
BhP_04.28.048/1 uttiṣṭhottiṣṭha rājarṣe imām udadhi-mekhalām
BhP_04.28.048/2 dasyubhyaḥ kṣatra-bandhubhyo bibhyatīṃ pātum arhasi
BhP_04.28.049/1 evaṃ vilapantī bālā vipine 'nugatā patim
BhP_04.28.049/2 patitā pādayor bhartū rudaty aśrūṇy avartayat
BhP_04.28.050/1 citiṃ dārumayīṃ citvā tasyāṃ patyuḥ kalevaram
BhP_04.28.050/2 ādīpya cānumaraṇe vilapantī mano dadhe
BhP_04.28.051/1 tatra pūrvataraḥ kaścit sakhā brāhmaṇa ātmavān
BhP_04.28.051/2 sāntvayan valgunā sāmnā tām āha rudatīṃ prabho
BhP_04.28.052/0 brāhmaṇa uvāca
BhP_04.28.052/1 kā tvaṃ kasyāsi ko vāyaṃ śayāno yasya śocasi
BhP_04.28.052/2 jānāsi kiṃ sakhāyaṃ māṃ yenāgre vicacartha ha
BhP_04.28.053/1 api smarasi cātmānam avijñāta-sakhaṃ sakhe
BhP_04.28.053/2 hitvā māṃ padam anvicchan bhauma-bhoga-rato gataḥ
BhP_04.28.054/1 haṃsāv ahaṃ ca tvaṃ cārya sakhāyau mānasāyanau
BhP_04.28.054/2 abhūtām antarā vaukaḥ sahasra-parivatsarān
BhP_04.28.055/1 sa tvaṃ vihāya māṃ bandho gato grāmya-matir mahīm
BhP_04.28.055/2 vicaran padam adrākṣīḥ kayācin nirmitaṃ striyā
BhP_04.28.056/1 pañcārāmaṃ nava-dvāram eka-pālaṃ tri-koṣṭhakam
BhP_04.28.056/2 ṣaṭ-kulaṃ pañca-vipaṇaṃ pañca-prakṛti strī-dhavam
BhP_04.28.057/1 pañcendriyārthā ārāmā dvāraḥ prāṇā nava prabho
BhP_04.28.057/2 tejo-'b-annāni koṣṭhāni kulam indriya-saṅgrahaḥ
BhP_04.28.058/1 vipaṇas tu kriyā-śaktir bhūta-prakṛtir avyayā
BhP_04.28.058/2 śakty-adhīśaḥ pumāṃs tv atra praviṣṭo nāvabudhyate
BhP_04.28.059/1 tasmiṃs tvaṃ rāmayā spṛṣṭo ramamāṇo 'śruta-smṛtiḥ
BhP_04.28.059/2 tat-saṅgād īdṛśīṃ prāpto daśāṃ pāpīyasīṃ prabho
BhP_04.28.060/1 na tvaṃ vidarbha-duhitā nāyaṃ vīraḥ suhṛt tava
BhP_04.28.060/2 na patis tvaṃ purañjanyā ruddho nava-mukhe yayā
BhP_04.28.061/1 māyā hy eṣā mayā sṛṣṭā yat pumāṃsaṃ striyaṃ satīm
BhP_04.28.061/2 manyase nobhayaṃ yad vai haṃsau paśyāvayor gatim
BhP_04.28.062/1 ahaṃ bhavān na cānyas tvaṃ tvam evāhaṃ vicakṣva bhoḥ
BhP_04.28.062/2 na nau paśyanti kavayaś chidraṃ jātu manāg api
BhP_04.28.063/1 yathā puruṣa ātmānam ekam ādarśa-cakṣuṣoḥ
BhP_04.28.063/2 dvidhābhūtam avekṣeta tathaivāntaram āvayoḥ
BhP_04.28.064/1 evaṃ sa mānaso haṃso haṃsena pratibodhitaḥ
BhP_04.28.064/2 sva-sthas tad-vyabhicāreṇa naṣṭām āpa punaḥ smṛtim
BhP_04.28.065/1 barhiṣmann etad adhyātmaṃ pārokṣyeṇa pradarśitam
BhP_04.28.065/2 yat parokṣa-priyo devo bhagavān viśva-bhāvanaḥ
BhP_04.29.001/0 prācīnabarhir uvāca
BhP_04.29.001/1 bhagavaṃs te vaco 'smābhir na samyag avagamyate
BhP_04.29.001/2 kavayas tad vijānanti na vayaṃ karma-mohitāḥ
BhP_04.29.002/0 nārada uvāca
BhP_04.29.002/1 puruṣaṃ purañjanaṃ vidyād yad vyanakty ātmanaḥ puram
BhP_04.29.002/2 eka-dvi-tri-catuṣ-pādaṃ bahu-pādam apādakam
BhP_04.29.003/1 yo 'vijñātāhṛtas tasya puruṣasya sakheśvaraḥ
BhP_04.29.003/2 yan na vijñāyate pumbhir nāmabhir vā kriyā-guṇaiḥ
BhP_04.29.004/1 yadā jighṛkṣan puruṣaḥ kārtsnyena prakṛter guṇān
BhP_04.29.004/2 nava-dvāraṃ dvi-hastāṅghri tatrāmanuta sādhv iti
BhP_04.29.005/1 buddhiṃ tu pramadāṃ vidyān mamāham iti yat-kṛtam
BhP_04.29.005/2 yām adhiṣṭhāya dehe 'smin pumān bhuṅkte 'kṣabhir guṇān
BhP_04.29.006/1 sakhāya indriya-gaṇā jñānaṃ karma ca yat-kṛtam
BhP_04.29.006/2 sakhyas tad-vṛttayaḥ prāṇaḥ pañca-vṛttir yathoragaḥ
BhP_04.29.007/1 bṛhad-balaṃ mano vidyād ubhayendriya-nāyakam
BhP_04.29.007/2 pañcālāḥ pañca viṣayā yan-madhye nava-khaṃ puram
BhP_04.29.008/1 akṣiṇī nāsike karṇau mukhaṃ śiśna-gudāv iti
BhP_04.29.008/2 dve dve dvārau bahir yāti yas tad-indriya-saṃyutaḥ
BhP_04.29.009/1 akṣiṇī nāsike āsyam iti pañca puraḥ kṛtāḥ
BhP_04.29.009/2 dakṣiṇā dakṣiṇaḥ karṇa uttarā cottaraḥ smṛtaḥ
BhP_04.29.010/1 paścime ity adho dvārau gudaṃ śiśnam ihocyate
BhP_04.29.010/2 khadyotāvirmukhī cātra netre ekatra nirmite
BhP_04.29.010/3 rūpaṃ vibhrājitaṃ tābhyāṃ vicaṣṭe cakṣuṣeśvaraḥ
BhP_04.29.011/1 nalinī nālinī nāse gandhaḥ saurabha ucyate
BhP_04.29.011/2 ghrāṇo 'vadhūto mukhyāsyaṃ vipaṇo vāg rasavid rasaḥ
BhP_04.29.012/1 āpaṇo vyavahāro 'tra citram andho bahūdanam
BhP_04.29.012/2 pitṛhūr dakṣiṇaḥ karṇa uttaro devahūḥ smṛtaḥ
BhP_04.29.013/1 pravṛttaṃ ca nivṛttaṃ ca śāstraṃ pañcāla-saṃjñitam
BhP_04.29.013/2 pitṛ-yānaṃ deva-yānaṃ śrotrāc chruta-dharād vrajet
BhP_04.29.014/1 āsurī meḍhram arvāg-dvār vyavāyo grāmiṇāṃ ratiḥ
BhP_04.29.014/2 upastho durmadaḥ prokto nirṛtir guda ucyate
BhP_04.29.015/1 vaiśasaṃ narakaṃ pāyur lubdhako 'ndhau tu me śṛṇu
BhP_04.29.015/2 hasta-pādau pumāṃs tābhyāṃ yukto yāti karoti ca
BhP_04.29.016/1 antaḥ-puraṃ ca hṛdayaṃ viṣūcir mana ucyate
BhP_04.29.016/2 tatra mohaṃ prasādaṃ vā harṣaṃ prāpnoti tad-guṇaiḥ
BhP_04.29.017/1 yathā yathā vikriyate guṇākto vikaroti vā
BhP_04.29.017/2 tathā tathopadraṣṭātmā tad-vṛttīr anukāryate
BhP_04.29.018/1 deho rathas tv indriyāśvaḥ saṃvatsara-rayo 'gatiḥ
BhP_04.29.018/2 dvi-karma-cakras tri-guṇa- dhvajaḥ pañcāsu-bandhuraḥ
BhP_04.29.019/1 mano-raśmir buddhi-sūto hṛn-nīḍo dvandva-kūbaraḥ
BhP_04.29.019/2 pañcendriyārtha-prakṣepaḥ sapta-dhātu-varūthakaḥ
BhP_04.29.020/1 ākūtir vikramo bāhyo mṛga-tṛṣṇāṃ pradhāvati
BhP_04.29.020/2 ekādaśendriya-camūḥ pañca-sūnā-vinoda-kṛt
BhP_04.29.021/1 saṃvatsaraś caṇḍavegaḥ kālo yenopalakṣitaḥ
BhP_04.29.021/2 tasyāhānīha gandharvā gandharvyo rātrayaḥ smṛtāḥ
BhP_04.29.021/3 haranty āyuḥ parikrāntyā ṣaṣṭy-uttara-śata-trayam
BhP_04.29.022/1 kāla-kanyā jarā sākṣāl lokas tāṃ nābhinandati
BhP_04.29.022/2 svasāraṃ jagṛhe mṛtyuḥ kṣayāya yavaneśvaraḥ
BhP_04.29.023/1 ādhayo vyādhayas tasya sainikā yavanāś carāḥ
BhP_04.29.023/2 bhūtopasargāśu-rayaḥ prajvāro dvi-vidho jvaraḥ
BhP_04.29.024/1 evaṃ bahu-vidhair duḥkhair daiva-bhūtātma-sambhavaiḥ
BhP_04.29.024/2 kliśyamānaḥ śataṃ varṣaṃ dehe dehī tamo-vṛtaḥ
BhP_04.29.025/1 prāṇendriya-mano-dharmān ātmany adhyasya nirguṇaḥ
BhP_04.29.025/2 śete kāma-lavān dhyāyan mamāham iti karma-kṛt
BhP_04.29.026/1 yadātmānam avijñāya bhagavantaṃ paraṃ gurum
BhP_04.29.026/2 puruṣas tu viṣajjeta guṇeṣu prakṛteḥ sva-dṛk
BhP_04.29.027/1 guṇābhimānī sa tadā karmāṇi kurute 'vaśaḥ
BhP_04.29.027/2 śuklaṃ kṛṣṇaṃ lohitaṃ vā yathā-karmābhijāyate
BhP_04.29.028/1 śuklāt prakāśa-bhūyiṣṭhā lokān āpnoti karhicit
BhP_04.29.028/2 duḥkhodarkān kriyāyāsāṃs tamaḥ-śokotkaṭān kvacit
BhP_04.29.029/1 kvacit pumān kvacic ca strī kvacin nobhayam andha-dhīḥ
BhP_04.29.029/2 devo manuṣyas tiryag vā yathā-karma-guṇaṃ bhavaḥ
BhP_04.29.030/1 kṣut-parīto yathā dīnaḥ sārameyo gṛhaṃ gṛham
BhP_04.29.030/2 caran vindati yad-diṣṭaṃ daṇḍam odanam eva vā
BhP_04.29.031/1 tathā kāmāśayo jīva uccāvaca-pathā bhraman
BhP_04.29.031/2 upary adho vā madhye vā yāti diṣṭaṃ priyāpriyam
BhP_04.29.032/1 duḥkheṣv ekatareṇāpi daiva-bhūtātma-hetuṣu
BhP_04.29.032/2 jīvasya na vyavacchedaḥ syāc cet tat-tat-pratikriyā
BhP_04.29.033/1 yathā hi puruṣo bhāraṃ śirasā gurum udvahan
BhP_04.29.033/2 taṃ skandhena sa ādhatte tathā sarvāḥ pratikriyāḥ
BhP_04.29.034/1 naikāntataḥ pratīkāraḥ karmaṇāṃ karma kevalam
BhP_04.29.034/2 dvayaṃ hy avidyopasṛtaṃ svapne svapna ivānagha
BhP_04.29.035/1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate
BhP_04.29.035/2 manasā liṅga-rūpeṇa svapne vicarato yathā
BhP_04.29.036/1 athātmano 'rtha-bhūtasya yato 'nartha-paramparā
BhP_04.29.036/2 saṃsṛtis tad-vyavacchedo bhaktyā paramayā gurau
BhP_04.29.037/1 vāsudeve bhagavati bhakti-yogaḥ samāhitaḥ
BhP_04.29.037/2 sadhrīcīnena vairāgyaṃ jñānaṃ ca janayiṣyati
BhP_04.29.038/1 so 'cirād eva rājarṣe syād acyuta-kathāśrayaḥ
BhP_04.29.038/2 śṛṇvataḥ śraddadhānasya nityadā syād adhīyataḥ
BhP_04.29.039/1 yatra bhāgavatā rājan sādhavo viśadāśayāḥ
BhP_04.29.039/2 bhagavad-guṇānukathana- śravaṇa-vyagra-cetasaḥ
BhP_04.29.040/1 tasmin mahan-mukharitā madhubhic- caritra-pīyūṣa-śeṣa-saritaḥ paritaḥ sravanti
BhP_04.29.040/2 tā ye pibanty avitṛṣo nṛpa gāḍha-karṇais tān na spṛśanty aśana-tṛḍ-bhaya-śoka-mohāḥ
BhP_04.29.041/1 etair upadruto nityaṃ jīva-lokaḥ svabhāvajaiḥ
BhP_04.29.041/2 na karoti harer nūnaṃ kathāmṛta-nidhau ratim
BhP_04.29.042/1 prajāpati-patiḥ sākṣād bhagavān giriśo manuḥ
BhP_04.29.042/2 dakṣādayaḥ prajādhyakṣā naiṣṭhikāḥ sanakādayaḥ
BhP_04.29.043/1 marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ
BhP_04.29.043/2 bhṛgur vasiṣṭha ity ete mad-antā brahma-vādinaḥ
BhP_04.29.044/1 adyāpi vācas-patayas tapo-vidyā-samādhibhiḥ
BhP_04.29.044/2 paśyanto 'pi na paśyanti paśyantaṃ parameśvaram
BhP_04.29.045/1 śabda-brahmaṇi duṣpāre caranta uru-vistare
BhP_04.29.045/2 mantra-liṅgair vyavacchinnaṃ bhajanto na viduḥ param
BhP_04.29.046/1 sarveṣām eva jantūnāṃ satataṃ deha-poṣaṇe
BhP_04.29.046/2 asti prajñā samāyattā ko viśeṣas tadā nṛṇām
BhP_04.29.047/1 labdhvehānte manuṣyatvaṃ hitvā dehādy-asad-graham
BhP_04.29.047/2 ātma-sṛtyā vihāyedaṃ jīvātmā sa viśiṣyate
BhP_04.29.046/1 yadā yasyānugṛhṇāti bhagavān ātma-bhāvitaḥ
BhP_04.29.046/2 sa jahāti matiṃ loke vede ca pariniṣṭhitām
BhP_04.29.047/1 tasmāt karmasu barhiṣmann ajñānād artha-kāśiṣu
BhP_04.29.047/2 mārtha-dṛṣṭiṃ kṛthāḥ śrotra- sparśiṣv aspṛṣṭa-vastuṣu
BhP_04.29.048/1 svaṃ lokaṃ na vidus te vai yatra devo janārdanaḥ
BhP_04.29.048/2 āhur dhūmra-dhiyo vedaṃ sakarmakam atad-vidaḥ
BhP_04.29.049/1 āstīrya darbhaiḥ prāg-agraiḥ kārtsnyena kṣiti-maṇḍalam
BhP_04.29.049/2 stabdho bṛhad-vadhān mānī karma nāvaiṣi yat param
BhP_04.29.049/3 tat karma hari-toṣaṃ yat sā vidyā tan-matir yayā
BhP_04.29.050/1 harir deha-bhṛtām ātmā svayaṃ prakṛtir īśvaraḥ
BhP_04.29.050/2 tat-pāda-mūlaṃ śaraṇaṃ yataḥ kṣemo nṛṇām iha
BhP_04.29.051/1 sa vai priyatamaś cātmā yato na bhayam aṇv api
BhP_04.29.051/2 iti veda sa vai vidvān yo vidvān sa gurur hariḥ
BhP_04.29.052/0 nārada uvāca
BhP_04.29.052/1 praśna evaṃ hi sañchinno bhavataḥ puruṣarṣabha
BhP_04.29.052/2 atra me vadato guhyaṃ niśāmaya suniścitam
BhP_04.29.053/1 kṣudraṃ caraṃ sumanasāṃ śaraṇe mithitvā
BhP_04.29.053/2 raktaṃ ṣaḍaṅghri-gaṇa-sāmasu lubdha-karṇam
BhP_04.29.053/3 agre vṛkān asu-tṛpo 'vigaṇayya yāntaṃ
BhP_04.29.053/4 pṛṣṭhe mṛgaṃ mṛgaya lubdhaka-bāṇa-bhinnam
BhP_04.29.054/1 asyārthaḥ sumanaḥ-sama-dharmaṇāṃ strīṇāṃ śaraṇa āśrame puṣpa-madhu-gandhavat kṣudratamaṃ kāmya-karma-vipākajaṃ kāma-sukha-lavaṃ jaihvyaupasthyādi vicinvantaṃ mithunī-bhūya tad-abhiniveśita-manasaṃ ṣaḍaṅghri-gaṇa-sāma-gītavad atimanohara-vanitādi-janālāpeṣv atitarām atipralobhita-karṇam agre vṛka-yūthavad ātmana āyur harato 'ho-rātrān tān kāla-lava-viśeṣān avigaṇayya gṛheṣu viharantaṃ pṛṣṭhata eva parokṣam anupravṛtto lubdhakaḥ kṛtānto 'ntaḥ śareṇa yam iha parāvidhyati tam imam ātmānam aho rājan bhinna-hṛdayaṃ draṣṭum arhasīti
BhP_04.29.055/1 sa tvaṃ vicakṣya mṛga-ceṣṭitam ātmano 'ntaś
BhP_04.29.055/2 cittaṃ niyaccha hṛdi karṇa-dhunīṃ ca citte
BhP_04.29.055/3 jahy aṅganāśramam asattama-yūtha-gāthaṃ
BhP_04.29.055/4 prīṇīhi haṃsa-śaraṇaṃ virama krameṇa
BhP_04.29.056/0 rājovāca
BhP_04.29.056/1 śrutam anvīkṣitaṃ brahman bhagavān yad abhāṣata
BhP_04.29.056/2 naitaj jānanty upādhyāyāḥ kiṃ na brūyur vidur yadi
BhP_04.29.057/1 saṃśayo 'tra tu me vipra sañchinnas tat-kṛto mahān
BhP_04.29.057/2 ṛṣayo 'pi hi muhyanti yatra nendriya-vṛttayaḥ
BhP_04.29.058/1 karmāṇy ārabhate yena pumān iha vihāya tam
BhP_04.29.058/2 amutrānyena dehena juṣṭāni sa yad aśnute
BhP_04.29.059/1 iti veda-vidāṃ vādaḥ śrūyate tatra tatra ha
BhP_04.29.059/2 karma yat kriyate proktaṃ parokṣaṃ na prakāśate
BhP_04.29.060/0 nārada uvāca
BhP_04.29.060/1 yenaivārabhate karma tenaivāmutra tat pumān
BhP_04.29.060/2 bhuṅkte hy avyavadhānena liṅgena manasā svayam
BhP_04.29.061/1 śayānam imam utsṛjya śvasantaṃ puruṣo yathā
BhP_04.29.061/2 karmātmany āhitaṃ bhuṅkte tādṛśenetareṇa vā
BhP_04.29.062/1 mamaite manasā yad yad asāv aham iti bruvan
BhP_04.29.062/2 gṛhṇīyāt tat pumān rāddhaṃ karma yena punar bhavaḥ
BhP_04.29.063/1 yathānumīyate cittam ubhayair indriyehitaiḥ
BhP_04.29.063/2 evaṃ prāg-dehajaṃ karma lakṣyate citta-vṛttibhiḥ
BhP_04.29.064/1 nānubhūtaṃ kva cānena dehenādṛṣṭam aśrutam
BhP_04.29.064/2 kadācid upalabhyeta yad rūpaṃ yādṛg ātmani
BhP_04.29.065/1 tenāsya tādṛśaṃ rāja liṅgino deha-sambhavam
BhP_04.29.065/2 śraddhatsvānanubhūto 'rtho na manaḥ spraṣṭum arhati
BhP_04.29.066/1 mana eva manuṣyasya pūrva-rūpāṇi śaṃsati
BhP_04.29.066/2 bhaviṣyataś ca bhadraṃ te tathaiva na bhaviṣyataḥ
BhP_04.29.067/1 adṛṣṭam aśrutaṃ cātra kvacin manasi dṛśyate
BhP_04.29.067/2 yathā tathānumantavyaṃ deśa-kāla-kriyāśrayam
BhP_04.29.068/1 sarve kramānurodhena manasīndriya-gocarāḥ
BhP_04.29.068/2 āyānti bahuśo yānti sarve samanaso janāḥ
BhP_04.29.069/1 sattvaika-niṣṭhe manasi bhagavat-pārśva-vartini
BhP_04.29.069/2 tamaś candramasīvedam uparajyāvabhāsate
BhP_04.29.070/1 nāhaṃ mameti bhāvo 'yaṃ puruṣe vyavadhīyate
BhP_04.29.070/2 yāvad buddhi-mano-'kṣārtha- guṇa-vyūho hy anādimān
BhP_04.29.071/1 supti-mūrcchopatāpeṣu prāṇāyana-vighātataḥ
BhP_04.29.071/2 nehate 'ham iti jñānaṃ mṛtyu-prajvārayor api
BhP_04.29.072/1 garbhe bālye 'py apauṣkalyād ekādaśa-vidhaṃ tadā
BhP_04.29.072/2 liṅgaṃ na dṛśyate yūnaḥ kuhvāṃ candramaso yathā
BhP_04.29.073/1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate
BhP_04.29.073/2 dhyāyato viṣayān asya svapne 'narthāgamo yathā
BhP_04.29.074/1 evaṃ pañca-vidhaṃ liṅgaṃ tri-vṛt ṣoḍaśa vistṛtam
BhP_04.29.074/2 eṣa cetanayā yukto jīva ity abhidhīyate
BhP_04.29.075/1 anena puruṣo dehān upādatte vimuñcati
BhP_04.29.075/2 harṣaṃ śokaṃ bhayaṃ duḥkhaṃ sukhaṃ cānena vindati
BhP_04.29.076/1 bhaktiḥ kṛṣṇe dayā jīveṣv akuṇṭha-jñānam ātmani
BhP_04.29.076/2 yadi syād ātmano bhūyād apavargas tu saṃsṛteḥ
BhP_04.29.076/1 yathā tṛṇa-jalūkeyaṃ nāpayāty apayāti ca
BhP_04.29.076/2 na tyajen mriyamāṇo 'pi prāg-dehābhimatiṃ janaḥ
BhP_04.29.077/1 adṛṣṭaṃ dṛṣṭavan naṅkṣed bhūtaṃ svapnavad anyathā
BhP_04.29.077/2 bhūtaṃ bhavad bhaviṣyac ca suptaṃ sarva-raho-rahaḥ
BhP_04.29.077/1 yāvad anyaṃ na vindeta vyavadhānena karmaṇām
BhP_04.29.077/2 mana eva manuṣyendra bhūtānāṃ bhava-bhāvanam
BhP_04.29.078/1 yadākṣaiś caritān dhyāyan karmāṇy ācinute 'sakṛt
BhP_04.29.078/2 sati karmaṇy avidyāyāṃ bandhaḥ karmaṇy anātmanaḥ
BhP_04.29.079/1 atas tad apavādārthaṃ bhaja sarvātmanā harim
BhP_04.29.079/2 paśyaṃs tad-ātmakaṃ viśvaṃ sthity-utpatty-apyayā yataḥ
BhP_04.29.080/0 maitreya uvāca
BhP_04.29.080/1 bhāgavata-mukhyo bhagavān nārado haṃsayor gatim
BhP_04.29.080/2 pradarśya hy amum āmantrya siddha-lokaṃ tato 'gamat
BhP_04.29.081/1 prācīnabarhī rājarṣiḥ prajā-sargābhirakṣaṇe
BhP_04.29.081/2 ādiśya putrān agamat tapase kapilāśramam
BhP_04.29.082/1 tatraikāgra-manā dhīro govinda-caraṇāmbujam
BhP_04.29.082/2 vimukta-saṅgo 'nubhajan bhaktyā tat-sāmyatām agāt
BhP_04.29.083/1 etad adhyātma-pārokṣyaṃ gītaṃ devarṣiṇānagha
BhP_04.29.083/2 yaḥ śrāvayed yaḥ śṛṇuyāt sa liṅgena vimucyate
BhP_04.29.084/1 etan mukunda-yaśasā bhuvanaṃ punānaṃ
BhP_04.29.084/2 devarṣi-varya-mukha-niḥsṛtam ātma-śaucam
BhP_04.29.084/3 yaḥ kīrtyamānam adhigacchati pārameṣṭhyaṃ
BhP_04.29.084/4 nāsmin bhave bhramati mukta-samasta-bandhaḥ
BhP_04.29.085/1 adhyātma-pārokṣyam idaṃ mayādhigatam adbhutam
BhP_04.29.085/2 evaṃ striyāśramaḥ puṃsaś chinno 'mutra ca saṃśayaḥ
BhP_04.30.001/0 vidura uvāca
BhP_04.30.001/1 ye tvayābhihitā brahman sutāḥ prācīnabarhiṣaḥ
BhP_04.30.001/2 te rudra-gītena hariṃ siddhim āpuḥ pratoṣya kām
BhP_04.30.002/1 kiṃ bārhaspatyeha paratra vātha kaivalya-nātha-priya-pārśva-vartinaḥ
BhP_04.30.002/2 āsādya devaṃ giriśaṃ yadṛcchayā prāpuḥ paraṃ nūnam atha pracetasaḥ
BhP_04.30.003/0 maitreya uvāca
BhP_04.30.003/1 pracetaso 'ntar udadhau pitur ādeśa-kāriṇaḥ
BhP_04.30.003/2 apa-yajñena tapasā purañjanam atoṣayan
BhP_04.30.004/1 daśa-varṣa-sahasrānte puruṣas tu sanātanaḥ
BhP_04.30.004/2 teṣām āvirabhūt kṛcchraṃ śāntena śamayan rucā
BhP_04.30.005/1 suparṇa-skandham ārūḍho meru-śṛṅgam ivāmbudaḥ
BhP_04.30.005/2 pīta-vāsā maṇi-grīvaḥ kurvan vitimirā diśaḥ
BhP_04.30.006/1 kāśiṣṇunā kanaka-varṇa-vibhūṣaṇena
BhP_04.30.006/2 bhrājat-kapola-vadano vilasat-kirīṭaḥ
BhP_04.30.006/3 aṣṭāyudhair anucarair munibhiḥ surendrair
BhP_04.30.006/4 āsevito garuḍa-kinnara-gīta-kīrtiḥ
BhP_04.30.007/1 pīnāyatāṣṭa-bhuja-maṇḍala-madhya-lakṣmyā
BhP_04.30.007/2 spardhac-chriyā parivṛto vana-mālayādyaḥ
BhP_04.30.007/3 barhiṣmataḥ puruṣa āha sutān prapannān
BhP_04.30.007/4 parjanya-nāda-rutayā saghṛṇāvalokaḥ
BhP_04.30.008/0 śrī-bhagavān uvāca
BhP_04.30.008/1 varaṃ vṛṇīdhvaṃ bhadraṃ vo yūyaṃ me nṛpa-nandanāḥ
BhP_04.30.008/2 sauhārdenāpṛthag-dharmās tuṣṭo 'haṃ sauhṛdena vaḥ
BhP_04.30.009/1 yo 'nusmarati sandhyāyāṃ yuṣmān anudinaṃ naraḥ
BhP_04.30.009/2 tasya bhrātṛṣv ātma-sāmyaṃ tathā bhūteṣu sauhṛdam
BhP_04.30.010/1 ye tu māṃ rudra-gītena sāyaṃ prātaḥ samāhitāḥ
BhP_04.30.010/2 stuvanty ahaṃ kāma-varān dāsye prajñāṃ ca śobhanām
BhP_04.30.011/1 yad yūyaṃ pitur ādeśam agrahīṣṭa mudānvitāḥ
BhP_04.30.011/2 atho va uśatī kīrtir lokān anu bhaviṣyati
BhP_04.30.012/1 bhavitā viśrutaḥ putro 'navamo brahmaṇo guṇaiḥ
BhP_04.30.012/2 ya etām ātma-vīryeṇa tri-lokīṃ pūrayiṣyati
BhP_04.30.013/1 kaṇḍoḥ pramlocayā labdhā kanyā kamala-locanā
BhP_04.30.013/2 tāṃ cāpaviddhāṃ jagṛhur bhūruhā nṛpa-nandanāḥ
BhP_04.30.014/1 kṣut-kṣāmāyā mukhe rājā somaḥ pīyūṣa-varṣiṇīm
BhP_04.30.014/2 deśinīṃ rodamānāyā nidadhe sa dayānvitaḥ
BhP_04.30.015/1 prajā-visarga ādiṣṭāḥ pitrā mām anuvartatā
BhP_04.30.015/2 tatra kanyāṃ varārohāṃ tām udvahata mā ciram
BhP_04.30.016/1 apṛthag-dharma-śīlānāṃ sarveṣāṃ vaḥ sumadhyamā
BhP_04.30.016/2 apṛthag-dharma-śīleyaṃ bhūyāt patny arpitāśayā
BhP_04.30.017/1 divya-varṣa-sahasrāṇāṃ sahasram ahataujasaḥ
BhP_04.30.017/2 bhaumān bhokṣyatha bhogān vai divyāṃś cānugrahān mama
BhP_04.30.018/1 atha mayy anapāyinyā bhaktyā pakva-guṇāśayāḥ
BhP_04.30.018/2 upayāsyatha mad-dhāma nirvidya nirayād ataḥ
BhP_04.30.019/1 gṛheṣv āviśatāṃ cāpi puṃsāṃ kuśala-karmaṇām
BhP_04.30.019/2 mad-vārtā-yāta-yāmānāṃ na bandhāya gṛhā matāḥ
BhP_04.30.020/1 navyavad dhṛdaye yaj jño brahmaitad brahma-vādibhiḥ
BhP_04.30.020/2 na muhyanti na śocanti na hṛṣyanti yato gatāḥ
BhP_04.30.021/0 maitreya uvāca
BhP_04.30.021/1 evaṃ bruvāṇaṃ puruṣārtha-bhājanaṃ janārdanaṃ prāñjalayaḥ pracetasaḥ
BhP_04.30.021/2 tad-darśana-dhvasta-tamo-rajo-malā girāgṛṇan gadgadayā suhṛttamam
BhP_04.30.022/0 pracetasa ūcuḥ
BhP_04.30.022/1 namo namaḥ kleśa-vināśanāya nirūpitodāra-guṇāhvayāya
BhP_04.30.022/2 mano-vaco-vega-puro-javāya sarvākṣa-mārgair agatādhvane namaḥ
BhP_04.30.023/1 śuddhāya śāntāya namaḥ sva-niṣṭhayā manasy apārthaṃ vilasad-dvayāya
BhP_04.30.023/2 namo jagat-sthāna-layodayeṣu gṛhīta-māyā-guṇa-vigrahāya
BhP_04.30.024/1 namo viśuddha-sattvāya haraye hari-medhase
BhP_04.30.024/2 vāsudevāya kṛṣṇāya prabhave sarva-sātvatām
BhP_04.30.025/1 namaḥ kamala-nābhāya namaḥ kamala-māline
BhP_04.30.025/2 namaḥ kamala-pādāya namas te kamalekṣaṇa
BhP_04.30.026/1 namaḥ kamala-kiñjalka- piśaṅgāmala-vāsase
BhP_04.30.026/2 sarva-bhūta-nivāsāya namo 'yuṅkṣmahi sākṣiṇe
BhP_04.30.027/1 rūpaṃ bhagavatā tv etad aśeṣa-kleśa-saṅkṣayam
BhP_04.30.027/2 āviṣkṛtaṃ naḥ kliṣṭānāṃ kim anyad anukampitam
BhP_04.30.028/1 etāvat tvaṃ hi vibhubhir bhāvyaṃ dīneṣu vatsalaiḥ
BhP_04.30.028/2 yad anusmaryate kāle sva-buddhyābhadra-randhana
BhP_04.30.029/1 yenopaśāntir bhūtānāṃ kṣullakānām apīhatām
BhP_04.30.029/2 antarhito 'ntar-hṛdaye kasmān no veda nāśiṣaḥ
BhP_04.30.030/1 asāv eva varo 'smākam īpsito jagataḥ pate
BhP_04.30.030/2 prasanno bhagavān yeṣām apavargaḥ gurur gatiḥ
BhP_04.30.031/1 varaṃ vṛṇīmahe 'thāpi nātha tvat parataḥ parāt
BhP_04.30.031/2 na hy antas tvad-vibhūtīnāṃ so 'nanta iti gīyase
BhP_04.30.032/1 pārijāte 'ñjasā labdhe sāraṅgo 'nyan na sevate
BhP_04.30.032/2 tvad-aṅghri-mūlam āsādya sākṣāt kiṃ kiṃ vṛṇīmahi
BhP_04.30.033/1 yāvat te māyayā spṛṣṭā bhramāma iha karmabhiḥ
BhP_04.30.033/2 tāvad bhavat-prasaṅgānāṃ saṅgaḥ syān no bhave bhave
BhP_04.30.034/1 tulayāma lavenāpi na svargaṃ nāpunar-bhavam
BhP_04.30.034/2 bhagavat-saṅgi-saṅgasya martyānāṃ kim utāśiṣaḥ
BhP_04.30.035/1 yatreḍyante kathā mṛṣṭās tṛṣṇāyāḥ praśamo yataḥ
BhP_04.30.035/2 nirvairaṃ yatra bhūteṣu nodvego yatra kaścana
BhP_04.30.036/1 yatra nārāyaṇaḥ sākṣād bhagavān nyāsināṃ gatiḥ
BhP_04.30.036/2 saṃstūyate sat-kathāsu mukta-saṅgaiḥ punaḥ punaḥ
BhP_04.30.037/1 teṣāṃ vicaratāṃ padbhyāṃ tīrthānāṃ pāvanecchayā
BhP_04.30.037/2 bhītasya kiṃ na roceta tāvakānāṃ samāgamaḥ
BhP_04.30.038/1 vayaṃ tu sākṣād bhagavan bhavasya priyasya sakhyuḥ kṣaṇa-saṅgamena
BhP_04.30.038/2 suduścikitsyasya bhavasya mṛtyor bhiṣaktamaṃ tvādya gatiṃ gatāḥ sma
BhP_04.30.039/1 yan naḥ svadhītaṃ guravaḥ prasāditā viprāś ca vṛddhāś ca sad-ānuvṛttyā
BhP_04.30.039/2 āryā natāḥ suhṛdo bhrātaraś ca sarvāṇi bhūtāny anasūyayaiva
BhP_04.30.040/1 yan naḥ sutaptaṃ tapa etad īśa nirandhasāṃ kālam adabhram apsu
BhP_04.30.040/2 sarvaṃ tad etat puruṣasya bhūmno vṛṇīmahe te paritoṣaṇāya
BhP_04.30.041/1 manuḥ svayambhūr bhagavān bhavaś ca ye 'nye tapo-jñāna-viśuddha-sattvāḥ
BhP_04.30.041/2 adṛṣṭa-pārā api yan-mahimnaḥ stuvanty atho tvātma-samaṃ gṛṇīmaḥ
BhP_04.30.042/1 namaḥ samāya śuddhāya puruṣāya parāya ca
BhP_04.30.042/2 vāsudevāya sattvāya tubhyaṃ bhagavate namaḥ
BhP_04.30.043/0 maitreya uvāca
BhP_04.30.043/1 iti pracetobhir abhiṣṭuto hariḥ prītas tathety āha śaraṇya-vatsalaḥ
BhP_04.30.043/2 anicchatāṃ yānam atṛpta-cakṣuṣāṃ yayau sva-dhāmānapavarga-vīryaḥ
BhP_04.30.044/1 atha niryāya salilāt pracetasa udanvataḥ
BhP_04.30.044/2 vīkṣyākupyan drumaiś channāṃ gāṃ gāṃ roddhum ivocchritaiḥ
BhP_04.30.045/1 tato 'gni-mārutau rājann amuñcan mukhato ruṣā
BhP_04.30.045/2 mahīṃ nirvīrudhaṃ kartuṃ saṃvartaka ivātyaye
BhP_04.30.046/1 bhasmasāt kriyamāṇāṃs tān drumān vīkṣya pitāmahaḥ
BhP_04.30.046/2 āgataḥ śamayām āsa putrān barhiṣmato nayaiḥ
BhP_04.30.047/1 tatrāvaśiṣṭā ye vṛkṣā bhītā duhitaraṃ tadā
BhP_04.30.047/2 ujjahrus te pracetobhya upadiṣṭāḥ svayambhuvā
BhP_04.30.048/1 te ca brahmaṇa ādeśān māriṣām upayemire
BhP_04.30.048/2 yasyāṃ mahad-avajñānād ajany ajana-yonijaḥ
BhP_04.30.049/1 cākṣuṣe tv antare prāpte prāk-sarge kāla-vidrute
BhP_04.30.049/2 yaḥ sasarja prajā iṣṭāḥ sa dakṣo daiva-coditaḥ
BhP_04.30.050/1 yo jāyamānaḥ sarveṣāṃ tejas tejasvināṃ rucā
BhP_04.30.050/2 svayopādatta dākṣyāc ca karmaṇāṃ dakṣam abruvan
BhP_04.30.051/1 taṃ prajā-sarga-rakṣāyām anādir abhiṣicya ca
BhP_04.30.051/2 yuyoja yuyuje 'nyāṃś ca sa vai sarva-prajāpatīn
BhP_04.31.001/0 maitreya uvāca
BhP_04.31.001/1 tata utpanna-vijñānā āśv adhokṣaja-bhāṣitam
BhP_04.31.001/2 smaranta ātmaje bhāryāṃ visṛjya prāvrajan gṛhāt
BhP_04.31.002/1 dīkṣitā brahma-satreṇa sarva-bhūtātma-medhasā
BhP_04.31.002/2 pratīcyāṃ diśi velāyāṃ siddho 'bhūd yatra jājaliḥ
BhP_04.31.003/1 tān nirjita-prāṇa-mano-vaco-dṛśo jitāsanān śānta-samāna-vigrahān
BhP_04.31.003/2 pare 'male brahmaṇi yojitātmanaḥ surāsureḍyo dadṛśe sma nāradaḥ
BhP_04.31.004/1 tam āgataṃ ta utthāya praṇipatyābhinandya ca
BhP_04.31.004/2 pūjayitvā yathādeśaṃ sukhāsīnam athābruvan
BhP_04.31.005/0 pracetasa ūcuḥ
BhP_04.31.005/1 svāgataṃ te surarṣe 'dya diṣṭyā no darśanaṃ gataḥ
BhP_04.31.005/2 tava caṅkramaṇaṃ brahmann abhayāya yathā raveḥ
BhP_04.31.006/1 yad ādiṣṭaṃ bhagavatā śivenādhokṣajena ca
BhP_04.31.006/2 tad gṛheṣu prasaktānāṃ prāyaśaḥ kṣapitaṃ prabho
BhP_04.31.007/1 tan naḥ pradyotayādhyātma- jñānaṃ tattvārtha-darśanam
BhP_04.31.007/2 yenāñjasā tariṣyāmo dustaraṃ bhava-sāgaram
BhP_04.31.008/0 maitreya uvāca
BhP_04.31.008/1 iti pracetasāṃ pṛṣṭo bhagavān nārado muniḥ
BhP_04.31.008/2 bhagavaty uttama-śloka āviṣṭātmābravīn nṛpān
BhP_04.31.009/0 nārada uvāca
BhP_04.31.009/1 taj janma tāni karmāṇi tad āyus tan mano vacaḥ
BhP_04.31.009/2 nṛṇāṃ yena hi viśvātmā sevyate harir īśvaraḥ
BhP_04.31.010/1 kiṃ janmabhis tribhir veha śaukra-sāvitra-yājñikaiḥ
BhP_04.31.010/2 karmabhir vā trayī-proktaiḥ puṃso 'pi vibudhāyuṣā
BhP_04.31.011/1 śrutena tapasā vā kiṃ vacobhiś citta-vṛttibhiḥ
BhP_04.31.011/2 buddhyā vā kiṃ nipuṇayā balenendriya-rādhasā
BhP_04.31.012/1 kiṃ vā yogena sāṅkhyena nyāsa-svādhyāyayor api
BhP_04.31.012/2 kiṃ vā śreyobhir anyaiś ca na yatrātma-prado hariḥ
BhP_04.31.013/1 śreyasām api sarveṣām ātmā hy avadhir arthataḥ
BhP_04.31.013/2 sarveṣām api bhūtānāṃ harir ātmātmadaḥ priyaḥ
BhP_04.31.014/1 yathā taror mūla-niṣecanena tṛpyanti tat-skandha-bhujopaśākhāḥ
BhP_04.31.014/2 prāṇopahārāc ca yathendriyāṇāṃ tathaiva sarvārhaṇam acyutejyā
BhP_04.31.015/1 yathaiva sūryāt prabhavanti vāraḥ punaś ca tasmin praviśanti kāle
BhP_04.31.015/2 bhūtāni bhūmau sthira-jaṅgamāni tathā harāv eva guṇa-pravāhaḥ
BhP_04.31.016/1 etat padaṃ taj jagad-ātmanaḥ paraṃ sakṛd vibhātaṃ savitur yathā prabhā
BhP_04.31.016/2 yathāsavo jāgrati supta-śaktayo dravya-kriyā-jñāna-bhidā-bhramātyayaḥ
BhP_04.31.017/1 yathā nabhasy abhra-tamaḥ-prakāśā bhavanti bhūpā na bhavanty anukramāt
BhP_04.31.017/2 evaṃ pare brahmaṇi śaktayas tv amū rajas tamaḥ sattvam iti pravāhaḥ
BhP_04.31.018/1 tenaikam ātmānam aśeṣa-dehināṃ kālaṃ pradhānaṃ puruṣaṃ pareśam
BhP_04.31.018/2 sva-tejasā dhvasta-guṇa-pravāham ātmaika-bhāvena bhajadhvam addhā
BhP_04.31.019/1 dayayā sarva-bhūteṣu santuṣṭyā yena kena vā
BhP_04.31.019/2 sarvendriyopaśāntyā ca tuṣyaty āśu janārdanaḥ
BhP_04.31.020/1 apahata-sakalaiṣaṇāmalātmany aviratam edhita-bhāvanopahūtaḥ
BhP_04.31.020/2 nija-jana-vaśa-gatvam ātmano 'yan na sarati chidravad akṣaraḥ satāṃ hi
BhP_04.31.021/1 na bhajati kumanīṣiṇāṃ sa ijyāṃ harir adhanātma-dhana-priyo rasa-jñaḥ
BhP_04.31.021/2 śruta-dhana-kula-karmaṇāṃ madair ye vidadhati pāpam akiñcaneṣu satsu
BhP_04.31.022/1 śriyam anucaratīṃ tad-arthinaś ca dvipada-patīn vibudhāṃś ca yat sva-pūrṇaḥ
BhP_04.31.022/2 na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān kṛta-jñaḥ
BhP_04.31.023/0 maitreya uvāca
BhP_04.31.023/1 iti pracetaso rājann anyāś ca bhagavat-kathāḥ
BhP_04.31.023/2 śrāvayitvā brahma-lokaṃ yayau svāyambhuvo muniḥ
BhP_04.31.024/1 te 'pi tan-mukha-niryātaṃ yaśo loka-malāpaham
BhP_04.31.024/2 harer niśamya tat-pādaṃ dhyāyantas tad-gatiṃ yayuḥ
BhP_04.31.025/1 etat te 'bhihitaṃ kṣattar yan māṃ tvaṃ paripṛṣṭavān
BhP_04.31.025/2 pracetasāṃ nāradasya saṃvādaṃ hari-kīrtanam
BhP_04.31.026/0 śrī-śuka uvāca
BhP_04.31.026/1 ya eṣa uttānapado mānavasyānuvarṇitaḥ
BhP_04.31.026/2 vaṃśaḥ priyavratasyāpi nibodha nṛpa-sattama
BhP_04.31.027/1 yo nāradād ātma-vidyām adhigamya punar mahīm
BhP_04.31.027/2 bhuktvā vibhajya putrebhya aiśvaraṃ samagāt padam
BhP_04.31.028/1 imāṃ tu kauṣāraviṇopavarṇitāṃ kṣattā niśamyājita-vāda-sat-kathām
BhP_04.31.028/2 pravṛddha-bhāvo 'śru-kalākulo muner dadhāra mūrdhnā caraṇaṃ hṛdā hareḥ
BhP_04.31.029/0 vidura uvāca
BhP_04.31.029/1 so 'yam adya mahā-yogin bhavatā karuṇātmanā
BhP_04.31.029/2 darśitas tamasaḥ pāro yatrākiñcana-go hariḥ
BhP_04.31.030/0 śrī-śuka uvāca
BhP_04.31.030/1 ity ānamya tam āmantrya viduro gajasāhvayam
BhP_04.31.030/2 svānāṃ didṛkṣuḥ prayayau jñātīnāṃ nirvṛtāśayaḥ
BhP_04.31.031/1 etad yaḥ śṛṇuyād rājan rājñāṃ hary-arpitātmanām
BhP_04.31.031/2 āyur dhanaṃ yaśaḥ svasti gatim aiśvaryam āpnuyāt