Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Classical Sanskrit Extended ³ ³ (CSX) encoding: ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 224 ³ ³ long A â 226 ³ ³ long i ã 227 ³ ³ long I ä 228 ³ ³ long u å 229 ³ ³ long U æ 230 ³ ³ vocalic r ç 231 ³ ³ vocalic R è 232 ³ ³ long vocalic r é 233 ³ ³ vocalic l ë 235 ³ ³ long vocalic l í 237 ³ ³ velar n ï 239 ³ ³ velar N ð 240 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t ñ 241 ³ ³ retroflex T ò 242 ³ ³ retroflex d ó 243 ³ ³ retroflex D ô 244 ³ ³ retroflex n õ 245 ³ ³ retroflex N ö 246 ³ ³ palatal s ÷ 247 ³ ³ palatal S ø 248 ³ ³ retroflex s ù 249 ³ ³ retroflex S ú 250 ³ ³ anusvara ü 252 ³ ³ anusvara (overdot) § 167 ³ ³ capital anusvara ý 253 ³ ³ visarga þ 254 ³ ³ (capital visarga 255) ³ ³ long e ¹ 185 ³ ³ long o º 186 ³ ³ ³ ³ additional: ³ ³ l underbar × 215 ³ ³ r underbar Ÿ 159 ³ ³ n underbar ­ 173 ³ ³ k underbar É 201 ³ ³ t underbar  194 ³ ³ ³ ³ Other characters of the CSX encoding table are ³ ³ not included. Accents have been dropped in order ³ ³ to facilitate word search. ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_04.01.001/0 मैत्रेय उवाच BhP_04.01.001/1 मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे BhP_04.01.001/2 आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः BhP_04.01.002/1 आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः BhP_04.01.002/2 पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः BhP_04.01.003/1 प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् BhP_04.01.003/2 मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना BhP_04.01.004/1 यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् BhP_04.01.004/2 या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी BhP_04.01.005/1 आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् BhP_04.01.005/2 स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् BhP_04.01.006/1 तां कामयानां भगवान् उवाह यजुषां पतिः BhP_04.01.006/2 तुष्टायां तोषम् आपन्नो ' जनयद् द्वादशात्मजान् BhP_04.01.007/1 तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः BhP_04.01.007/2 इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-षट् BhP_04.01.008/1 तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे BhP_04.01.008/2 मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः BhP_04.01.009/1 प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ BhP_04.01.009/2 तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम् BhP_04.01.010/1 देवहूतिम् अदात् तात कर्दमायात्मजां मनुः BhP_04.01.010/2 तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम BhP_04.01.011/1 दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः BhP_04.01.011/2 प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान् BhP_04.01.012/1 याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः BhP_04.01.012/2 तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे BhP_04.01.013/1 पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा BhP_04.01.013/2 कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् BhP_04.01.014/1 पूर्णिमासूत विरजं विश्वगं च परन्तप BhP_04.01.014/2 देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः BhP_04.01.015/1 अत्रेः पत्न्य् अनसूया त्र्㤠जज्ञे सुयशसः सुतान् BhP_04.01.015/2 दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान् BhP_04.01.016/0 विदुर उवाच BhP_04.01.016/1 अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः BhP_04.01.016/2 किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो BhP_04.01.017/0 मैत्रेय उवाच BhP_04.01.017/1 ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः BhP_04.01.017/2 सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः BhP_04.01.018/1 तस्मिन् प्रसून-स्तबक- पलाशाशोक-कानने BhP_04.01.018/2 वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः BhP_04.01.019/1 प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः BhP_04.01.019/2 अतिष्ठद् एक-पादेन निर्द्वन्द्वो ऽनिल-भोजनः BhP_04.01.020/1 शरणं तं प्रपद्ये ऽहं य एव जगद्-ईश्वरः BhP_04.01.020/2 प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन् BhP_04.01.021/1 तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना BhP_04.01.021/2 निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः BhP_04.01.022/1 अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः BhP_04.01.022/2 वितायमान-यशसस् तद्-आश्रम-पदं ययुः BhP_04.01.023/1 तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः BhP_04.01.023/2 उत्तिष्ठन्न् एक-पादेन ददर्श विबुधर्षभान् BhP_04.01.024/1 प्रणम्य दण्डवद् भूमाव् उपतस्थे ऽर्हणाञ्जलिः BhP_04.01.024/2 वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् BhP_04.01.025/1 कृपावलोकेन हसद्- वदनेनोपलम्भितान् BhP_04.01.025/2 तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी BhP_04.01.026/1 चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् संहताञ्जलिः BhP_04.01.026/2 श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः BhP_04.01.027/0 अत्रिर् उवाच BhP_04.01.027/1 विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् BhP_04.01.027/2 माया-गुणैर् अनुयुगं विगृहीत-देहाः BhP_04.01.027/3 ते ब्रह्म-विष्णु-गिरिशाः प्रणतो ऽस्म्य् अहं वस् BhP_04.01.027/4 तेभ्यः क एव भवतां म इहोपहूतः BhP_04.01.028/1 एको मयेह भगवान् विविध-प्रधानैश् BhP_04.01.028/2 चित्ती-कृतः प्रजननाय कथं नु यूयम् BhP_04.01.028/3 अत्रागतास् तनु-भृतां मनसो ऽपि दूराद् BhP_04.01.028/4 ब्रूत प्रसीदत महान् इह विस्मयो मे BhP_04.01.029/0 मैत्रेय उवाच BhP_04.01.029/1 इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः BhP_04.01.029/2 प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो BhP_04.01.030/0 देवा ऊचुः BhP_04.01.030/1 यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा BhP_04.01.030/2 सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् BhP_04.01.031/1 अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः BhP_04.01.031/2 भवितारो ऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः BhP_04.01.032/1 एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः BhP_04.01.032/2 सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः BhP_04.01.033/1 सोमो ऽभूद् ब्रह्मणो ऽंशेन दत्तो विष्णोस् तु योगवित् BhP_04.01.033/2 दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः BhP_04.01.034/1 श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रो ऽसूत कन्यकाः BhP_04.01.034/2 सिनीवाली कुहू राका caturthy anumatis तथा BhP_04.01.035/1 तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषे ऽन्तरे BhP_04.01.035/2 उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः BhP_04.01.036/1 पुलस्त्यो ऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि BhP_04.01.036/2 सो ऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः BhP_04.01.037/1 तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः BhP_04.01.037/2 रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः BhP_04.01.038/1 पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् BhP_04.01.038/2 कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते BhP_04.01.039/1 क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत BhP_04.01.039/2 ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा BhP_04.01.040/1 ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप BhP_04.01.040/2 चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयो ऽमलाः BhP_04.01.041/1 चित्रकेतुः सुरोचिश् च विरजा मित्र एव च BhP_04.01.041/2 उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयो ऽपरे BhP_04.01.042/1 चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् BhP_04.01.042/2 दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे BhP_04.01.043/1 भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् BhP_04.01.043/2 धातारं च विधातारं श्रियं च भगवत्-पराम् BhP_04.01.044/1 आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् BhP_04.01.044/2 ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च BhP_04.01.045/1 मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः BhP_04.01.045/2 कविश् च भार्गवो यस्य भगवान् उशना सुतः BhP_04.01.046/1 त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् BhP_04.01.046/2 एष कर्दम-दौहित्र- सन्तानः कथितस् तव BhP_04.01.046/3 शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः BhP_04.01.047/1 प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः BhP_04.01.047/2 तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः BhP_04.01.048/1 त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः BhP_04.01.048/2 पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे BhP_04.01.049/1 श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः BhP_04.01.049/2 बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः BhP_04.01.050/1 श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया BhP_04.01.050/2 शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत BhP_04.01.051/1 योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत BhP_04.01.051/2 मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् BhP_04.01.052/1 मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी BhP_04.01.053/1 ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् BhP_04.01.053/2 मनांसि ककुभो वाताः प्रसेदुः सरितो ऽद्रयः BhP_04.01.054/1 दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः BhP_04.01.054/2 मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः BhP_04.01.055/1 नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् BhP_04.01.055/2 देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः BhP_04.01.056/0 देवा ऊचुः BhP_04.01.056/1 यो मायया विरचितं निजयात्मनीदं BhP_04.01.056/2 खे रूप-भेदम् इव तत्-प्रतिचक्षणाय BhP_04.01.056/3 एतेन धर्म-सदने ऋषि-मूर्तिनाद्य BhP_04.01.056/4 प्रादुश्चकार पुरुषाय नमः परस्मै BhP_04.01.057/1 सो ऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् BhP_04.01.057/2 सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः BhP_04.01.057/3 दृश्याद् अदभ्र-करुणेन विलोकनेन BhP_04.01.057/4 यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् BhP_04.01.058/1 एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ BhP_04.01.058/2 लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् BhP_04.01.059/1 ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ BhP_04.01.059/2 भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ BhP_04.01.060/1 स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् BhP_04.01.060/2 पावकं पवमानं च शुचिं च हुत-भोजनम् BhP_04.01.061/1 तेभ्यो ऽग्नयः समभवन् चत्वारिंशच् च पञ्च च BhP_04.01.061/2 त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः BhP_04.01.062/1 वैतानिके कर्मणि यन्- नामभिर् ब्रह्म-वादिभिः BhP_04.01.062/2 आग्नेय्य इष्टयो यज्ञे निरूप्यन्ते ऽग्नयस् तु ते BhP_04.01.063/1 अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः BhP_04.01.063/2 साग्नयो ऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा BhP_04.01.064/1 तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा BhP_04.01.064/2 उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे BhP_04.01.065/1 भवस्य पत्नी तु सती भवं देवम् अनुव्रता BhP_04.01.065/2 आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः BhP_04.01.066/1 पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा BhP_04.01.066/2 अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता BhP_04.02.001/0 विदुर उवाच BhP_04.02.001/1 भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः BhP_04.02.001/2 विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् BhP_04.02.002/1 कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् BhP_04.02.002/2 आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् BhP_04.02.003/1 एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च BhP_04.02.003/2 विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती BhP_04.02.004/0 मैत्रेय उवाच BhP_04.02.004/1 पुरा विश्व-सृजां सत्रे समेताः परमर्षयः BhP_04.02.004/2 तथामर-गणाः सर्वे सानुगा मुनयो ऽग्नयः BhP_04.02.005/1 तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा BhP_04.02.005/2 भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः BhP_04.02.006/1 उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः BhP_04.02.006/2 ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः BhP_04.02.007/1 सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः BhP_04.02.007/2 अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया BhP_04.02.008/1 प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः BhP_04.02.008/2 उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव BhP_04.02.009/1 श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः BhP_04.02.009/2 साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् BhP_04.02.010/1 अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः BhP_04.02.010/2 सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः BhP_04.02.011/1 एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् BhP_04.02.011/2 पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत् BhP_04.02.012/1 गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः BhP_04.02.012/2 प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् BhP_04.02.013/1 लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे BhP_04.02.013/2 अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् BhP_04.02.014/1 प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः BhP_04.02.014/2 अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन् BhP_04.02.015/1 चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः BhP_04.02.015/2 शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः BhP_04.02.015/3 पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम् BhP_04.02.016/1 तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे BhP_04.02.016/2 दत्ता बत मया साध्वी चोदिते परमेष्ठिना BhP_04.02.017/0 मैत्रेय उवाच BhP_04.02.017/1 विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् BhP_04.02.017/2 दक्षो ऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे BhP_04.02.018/1 अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः BhP_04.02.018/2 सह भागं न लभतां देवैर् देव-गणाधमः BhP_04.02.019/1 निषिध्यमानः स सदस्य-मुख्यैर् दक्षो गिरित्राय विसृज्य शापम् BhP_04.02.019/2 तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर् जगाम कौरव्य निजं निकेतनम् BhP_04.02.020/1 विज्ञाय शापं गिरिशानुगाग्रणीर् नन्दीश्वरो रोष-कषाय-दूषितः BhP_04.02.020/2 दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस् तद्-अवाच्यतां द्विजाः BhP_04.02.021/1 य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि BhP_04.02.021/2 द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत् BhP_04.02.022/1 गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया BhP_04.02.022/2 कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः BhP_04.02.023/1 बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः BhP_04.02.023/2 स्त्री-कामः सो ऽस्त्व् अतितरां दक्षो बस्त-मुखो ऽचिरात् BhP_04.02.024/1 विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः BhP_04.02.024/2 संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् BhP_04.02.025/1 गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा BhP_04.02.025/2 मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः BhP_04.02.026/1 सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः BhP_04.02.026/2 वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह BhP_04.02.027/1 तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै BhP_04.02.027/2 भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् BhP_04.02.028/1 भव-व्रत-धरा ये च ये च तान् समनुव्रताः BhP_04.02.028/2 पाषण्डिनस् ते भवन्तु सच्-छास्त्र-परिपन्थिनः BhP_04.02.029/1 नष्ट-शौचा मूढ-धियो जटा-भस्मास्थि-धारिणः BhP_04.02.029/2 विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम् BhP_04.02.030/1 ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ BhP_04.02.030/2 सेतुं विधारणं पुंसाम् अतः पाषण्डम् आश्रिताः BhP_04.02.031/1 एष एव हि लोकानां शिवः पन्थाः सनातनः BhP_04.02.031/2 यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः BhP_04.02.032/1 तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् BhP_04.02.032/2 विगर्ह्य यात पाषण्डं दैवं वो यत्र भूत-राट् BhP_04.02.033/0 मैत्रेय उवाच BhP_04.02.033/1 तस्यैवं वदतः शापं भृगोः स भगवान् भवः BhP_04.02.033/2 निश्चक्राम ततः किञ्चिद् विमना इव सानुगः BhP_04.02.034/1 ते ऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् BhP_04.02.034/2 संविधाय महेष्वास यत्रेज्य ऋषभो हरिः BhP_04.02.035/1 आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता BhP_04.02.035/2 विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः BhP_04.03.001/0 मैत्रेय उवाच BhP_04.03.001/1 सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः BhP_04.03.001/2 जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे BhP_04.03.002/1 यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना BhP_04.03.002/2 प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयो ऽभवत् BhP_04.03.003/1 इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च BhP_04.03.003/2 बृहस्पति-सवं नाम समारेभे क्रतूत्तमम् BhP_04.03.004/1 तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः BhP_04.03.004/2 आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः BhP_04.03.005/1 तद् उपश्रुत्य नभसि खे-चराणां प्रजल्पताम् BhP_04.03.005/2 सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम् BhP_04.03.006/1 व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः BhP_04.03.006/2 विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः BhP_04.03.007/1 दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः BhP_04.03.007/2 पतिं भूत-पतिं देवम् औत्सुक्याद् अभ्यभाषत BhP_04.03.008/0 सत्य् उवाच BhP_04.03.008/1 प्रजापतेस् ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञ-महोत्सवः किल BhP_04.03.008/2 वयं च तत्राभिसराम वाम ते यद्य् अर्थितामी विबुधा व्रजन्ति हि BhP_04.03.009/1 तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः BhP_04.03.009/2 अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम् अर्हितुम् BhP_04.03.010/1 तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् BhP_04.03.010/2 द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर् उन्नीयमानं च मृडाध्वर-ध्वजम् BhP_04.03.011/1 त्वय्य् एतद् आश्चर्यम् अजात्म-मायया विनिर्मितं भाति गुण-त्रयात्मकम् BhP_04.03.011/2 तथाप्य् अहं योषिद् अतत्त्व-विच् च ते दीना दिदृक्षे भव मे भव-क्षितिम् BhP_04.03.012/1 पश्य प्रयान्तीर् अभवान्य-योषितो ऽप्य् अलङ्कृताः कान्त-सखा वरूथशः BhP_04.03.012/2 यासां व्रजद्भिः शिति-कण्ठ मण्डितं नभो विमानैः कल-हंस-पाण्डुभिः BhP_04.03.013/1 कथं सुतायाः पितृ-गेह-कौतुकं निशम्य देहः सुर-वर्य नेङ्गते BhP_04.03.013/2 अनाहुता अप्य् अभियन्ति सौहृदं भर्तुर् गुरोर् देह-कृतश् च केतनम् BhP_04.03.014/1 तन् मे प्रसीदेदम् अमर्त्य वाञ्छितं कर्तुं भवान् कारुणिको बतार्हति BhP_04.03.014/2 त्वयात्मनो ऽर्धे ऽहम् अदभ्र-चक्षुषा निरूपिता मानुगृहाण याचितः BhP_04.03.015/0 ऋषिर् उवाच BhP_04.03.015/1 एवं गिरित्रः प्रिययाभिभाषितः प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः BhP_04.03.015/2 संस्मारितो मर्म-भिदः कुवाग्-इषून् यान् आह को विश्व-सृजां समक्षतः BhP_04.03.016/0 श्री-भगवान् उवाच BhP_04.03.016/1 त्वयोदितं शोभनम् एव शोभने अनाहुता अप्य् अभियन्ति बन्धुषु BhP_04.03.016/2 ते यद्य् अनुत्पादित-दोष-दृष्टयो बलीयसानात्म्य-मदेन मन्युना BhP_04.03.017/1 विद्या-तपो-वित्त-वपुर्-वयः-कुलैः सतां गुणैः षड्भिर् असत्तमेतरैः BhP_04.03.017/2 स्मृतौ हतायां भृत-मान-दुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् BhP_04.03.018/1 नैतादृशानां स्व-जन-व्यपेक्षया गृहान् प्रतीयाद् अनवस्थितात्मनाम् BhP_04.03.018/2 ये ऽभ्यागतान् वक्र-धियाभिचक्षते आरोपित-भ्रूभिर् अमर्षणाक्षिभिः BhP_04.03.019/1 तथारिभिर् न व्यथते शिलीमुखैः शेते ऽर्दिताङ्गो हृदयेन दूयता BhP_04.03.019/2 स्वानां यथा वक्र-धियां दुरुक्तिभिर् दिवा-निशं तप्यति मर्म-ताडितः BhP_04.03.020/1 व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रियात्मजानाम् असि सुभ्रु मे मता BhP_04.03.020/2 तथापि मानं न पितुः प्रपत्स्यसे मद्-आश्रयात् कः परितप्यते यतः BhP_04.03.021/1 पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् BhP_04.03.021/2 अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् BhP_04.03.022/1 प्रत्युद्गम-प्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे BhP_04.03.022/2 प्राज्ञैः परस्मै पुरुषाय चेतसा गुहा-शयायैव न देह-मानिने BhP_04.03.023/1 सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः BhP_04.03.023/2 सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे नमसा विधीयते BhP_04.03.024/1 तत् ते निरीक्ष्यो न पितापि देह-कृद् दक्षो मम द्विट् तद्-अनुव्रताश् च ये BhP_04.03.024/2 यो विश्वसृग्-यज्ञ-गतं वरोरु माम् अनागसं दुर्वचसाकरोत् तिरः BhP_04.03.025/1 यदि व्रजिष्यस्य् अतिहाय मद्-वचो भद्रं भवत्या न ततो भविष्यति BhP_04.03.025/2 सम्भावितस्य स्व-जनात् पराभवो यदा स सद्यो मरणाय कल्पते BhP_04.04.001/0 मैत्रेय उवाच BhP_04.04.001/1 एतावद् उक्त्वा विरराम शङ्करः पत्न्य्-अङ्ग-नाशं ह्य् उभयत्र चिन्तयन् BhP_04.04.001/2 सुहृद्-दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधास सा BhP_04.04.002/1 सुहृद्-दिदृक्षा-प्रतिघात-दुर्मनाः स्नेहाद् रुदत्य् अश्रु-कलातिविह्वला BhP_04.04.002/2 भवं भवान्य् अप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जात-वेपथुः BhP_04.04.003/1 ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा BhP_04.04.003/2 पित्रोर् अगात् स्त्रैण-विमूढ-धीर् गृहान् प्रेम्णात्मनो यो ऽर्धम् अदात् सतां प्रियः BhP_04.04.004/1 ताम् अन्वगच्छन् द्रुत-विक्रमां सतीम् एकां त्रि-नेत्रानुचराः सहस्रशः BhP_04.04.004/2 स-पार्षद-यक्षा मणिमन्-मदादयः पुरो-वृषेन्द्रास् तरसा गत-व्यथाः BhP_04.04.005/1 तां सारिका-कन्दुक-दर्पणाम्बुज- श्वेतातपत्र-व्यजन-स्रग्-आदिभिः BhP_04.04.005/2 गीतायनैर् दुन्दुभि-शङ्ख-वेणुभिर् वृषेन्द्रम् आरोप्य विटङ्किता ययुः BhP_04.04.006/1 आब्रह्म-घोषोर्जित-यज्ञ-वैशसं विप्रर्षि-जुष्टं विबुधैश् च सर्वशः BhP_04.04.006/2 मृद्-दार्व्-अयः-काञ्चन-दर्भ-चर्मभिर् निसृष्ट-भाण्डं यजनं समाविशत् BhP_04.04.007/1 ताम् आगतां तत्र न कश्चनाद्रियद् विमानितां यज्ञ-कृतो भयाज् जनः BhP_04.04.007/2 ऋते स्वसॄर् वै जननीं च सादराः प्रेमाश्रु-कण्ठ्यः परिषस्वजुर् मुदा BhP_04.04.008/1 सौदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृ-ष्वसृभिश् च सादरम् BhP_04.04.008/2 दत्तां सपर्यां वरम् आसनं च सा नादत्त पित्राप्रतिनन्दिता सती BhP_04.04.009/1 अरुद्र-भागं तम् अवेक्ष्य चाध्वरं पित्रा च देवे कृत-हेलनं विभौ BhP_04.04.009/2 अनादृता यज्ञ-सदस्य् अधीश्वरी चुकोप लोकान् इव धक्ष्यती रुषा BhP_04.04.010/1 जगर्ह सामर्ष-विपन्नया गिरा शिव-द्विषं धूम-पथ-श्रम-स्मयम् BhP_04.04.010/2 स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतो ऽभिशृण्वतः BhP_04.04.011/0 देव्य् उवाच BhP_04.04.011/1 न यस्य लोके ऽस्त्य् अतिशायनः प्रियस् तथाप्रियो देह-भृतां प्रियात्मनः BhP_04.04.011/2 तस्मिन् समस्तात्मनि मुक्त-वैरके ऋते भवन्तं कतमः प्रतीपयेत् BhP_04.04.012/1 दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन् न भवादृशो द्विज BhP_04.04.012/2 गुणांश् च फल्गून् बहुली-करिष्णवो महत्तमास् तेष्व् अविदद् भवान् अघम् BhP_04.04.013/1 नाश्चर्यम् एतद् यद् असत्सु सर्वदा महद्-विनिन्दा कुणपात्म-वादिषु BhP_04.04.013/2 सेर्ष्यं महापूरुष-पाद-पांसुभिर् निरस्त-तेजःसु तद् एव शोभनम् BhP_04.04.014/1 यद् द्व्य्-अक्षरं नाम गिरेरितं नृणां सकृत् प्रसङ्गाद् अघम् आशु हन्ति तत् BhP_04.04.014/2 पवित्र-कीर्तिं तम् अलङ्घ्य-शासनं भवान् अहो द्वेष्टि शिवं शिवेतरः BhP_04.04.015/1 यत्-पाद-पद्मं महतां मनो-'लिभिर् निषेवितं ब्रह्म-रसासवार्थिभिः BhP_04.04.015/2 लोकस्य यद् वर्षति चाशिषो ऽर्थिनस् तस्मै भवान् द्रुह्यति विश्व-बन्धवे BhP_04.04.016/1 किं वा शिवाख्यम् अशिवं न विदुस् त्वद् अन्ये ब्रह्मादयस् तम् अवकीर्य जटाः श्मशाने BhP_04.04.016/2 तन्-माल्य-भस्म-नृकपाल्य् अवसत् पिशाचैर् ये मूर्धभिर् दधति तच्-चरणावसृष्टम् BhP_04.04.017/1 कर्णौ पिधाय निरयाद् यद् अकल्प ईशे धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने BhP_04.04.017/2 छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज् जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः BhP_04.04.018/1 अतस् तवोत्पन्नम् इदं कलेवरं न धारयिष्ये शिति-कण्ठ-गर्हिणः BhP_04.04.018/2 जग्धस्य मोहाद् धि विशुद्धिम् अन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते BhP_04.04.019/1 न वेद-वादान् अनुवर्तते मतिः स्व एव लोके रमतो महा-मुनेः BhP_04.04.019/2 यथा गतिर् देव-मनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत् स्थितः BhP_04.04.020/1 कर्म प्रवृत्तं च निवृत्तम् अप्य् ऋतं वेदे विविच्योभय-लिङ्गम् आश्रितम् BhP_04.04.020/2 विरोधि तद् यौगपदैक-कर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति BhP_04.04.021/1 मा वः पदव्यः पितर् अस्मद्-आस्थिता या यज्ञ-शालासु न धूम-वर्त्मभिः BhP_04.04.021/2 तद्-अन्न-तृप्तैर् असु-भृद्भिर् ईडिता अव्यक्त-लिङ्गा अवधूत-सेविताः BhP_04.04.022/1 नैतेन देहेन हरे कृतागसो देहोद्भवेनालम् अलं कुजन्मना BhP_04.04.022/2 व्रीडा ममाभूत् कुजन-प्रसङ्गतस् तज् जन्म धिग् यो महताम् अवद्य-कृत् BhP_04.04.023/1 गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्य् आह यदा सुदुर्मनाः BhP_04.04.023/2 व्यपेत-नर्म-स्मितम् आशु तदाहं व्युत्स्रक्ष्य एतत् कुणपं त्वद्-अङ्गजम् BhP_04.04.024/0 मैत्रेय उवाच BhP_04.04.024/1 इत्य् अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षिताव् उदीचीं निषसाद शान्त-वाक् BhP_04.04.024/2 स्पृष्ट्वा जलं पीत-दुकूल-संवृता निमील्य दृग् योग-पथं समाविशत् BhP_04.04.025/1 कृत्वा समानाव् अनिलौ जितासना सोदानम् उत्थाप्य च नाभि-चक्रतः BhP_04.04.025/2 शनैर् हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर् मध्यम् अनिन्दितानयत् BhP_04.04.026/1 एवं स्व-देहं महतां महीयसा मुहुः समारोपितम् अङ्कम् आदरात् BhP_04.04.026/2 जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेष्व् अनिलाग्नि-धारणाम् BhP_04.04.027/1 ततः स्व-भर्तुश् चरणाम्बुजासवं जगद्-गुरोश् चिन्तयती न चापरम् BhP_04.04.027/2 ददर्श देहो हत-कल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना BhP_04.04.028/1 तत् पश्यतां खे भुवि चाद्भुतं महद् हा हेति वादः सुमहान् अजायत BhP_04.04.028/2 हन्त प्रिया दैवतमस्य देवी जहाव् असून् केन सती प्रकोपिता BhP_04.04.029/1 अहो अनात्म्यं महद् अस्य पश्यत प्रजापतेर् यस्य चराचरं प्रजाः BhP_04.04.029/2 जहाव् असून् यद्-विमतात्मजा सती मनस्विनी मानम् अभीक्ष्णम् अर्हति BhP_04.04.030/1 सो ऽयं दुर्मर्ष-हृदयो ब्रह्म-ध्रुक् च लोके ऽपकीर्तिं महतीम् अवाप्स्यति BhP_04.04.030/2 यद्-अङ्गजां स्वां पुरुष-द्विड् उद्यतां न प्रत्यषेधन् मृतये ऽपराधतः BhP_04.04.031/1 वदत्य् एवं जने सत्या दृष्ट्वासु-त्यागम् अद्भुतम् BhP_04.04.031/2 दक्षं तत्-पार्षदा हन्तुम् उदतिष्ठन्न् उदायुधाः BhP_04.04.032/1 तेषाम् आपततां वेगं निशाम्य भगवान् भृगुः BhP_04.04.032/2 यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहाव ह BhP_04.04.033/1 अध्वर्युणा हूयमाने देवा उत्पेतुर् ओजसा BhP_04.04.033/2 ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः BhP_04.04.034/1 तैर् अलातायुधैः सर्वे प्रमथाः सह-गुह्यकाः BhP_04.04.034/2 हन्यमाना दिशो भेजुर् उशद्भिर् ब्रह्म-तेजसा BhP_04.05.001/0 मैत्रेय उवाच BhP_04.05.001/1 भवो भवान्या निधनं प्रजापतेर् असत्-कृताया अवगम्य नारदात् BhP_04.05.001/2 स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर् विद्रावितं क्रोधम् अपारम् आदधे BhP_04.05.002/1 क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्-जटिर् जटां तडिद्-वह्नि-सटोग्र-रोचिषम् BhP_04.05.002/2 उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीर-नादो विससर्ज तां भुवि BhP_04.05.003/1 ततो ऽतिकायस् तनुवा स्पृशन् दिवं सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् BhP_04.05.003/2 कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः कपाल-माली विविधोद्यतायुधः BhP_04.05.004/1 तं किं करोमीति गृणन्तम् आह बद्धाञ्जलिं भगवान् भूत-नाथः BhP_04.05.004/2 दक्षं स-यज्ञं जहि मद्-भटानां त्वम् अग्रणी रुद्र भटांशको मे BhP_04.05.005/1 आज्ञप्त एवं कुपितेन मन्युना स देव-देवं परिचक्रमे विभुम् BhP_04.05.005/2 मेने-तदात्मानम् असङ्ग-रंहसा महीयसां तात सहः सहिष्णुम् BhP_04.05.006/1 अन्वीयमानः स तु रुद्र-पार्षदैर् भृशं नदद्भिर् व्यनदत् सुभैरवम् BhP_04.05.006/2 उद्यम्य शूलं जगद्-अन्तकान्तकं सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः BhP_04.05.007/1 अथर्त्विजो यजमानः सदस्याः ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् BhP_04.05.007/2 तमः किम् एतत् कुत एतद् रजो ऽभूद् इति द्विजा द्विज-पत्न्यश् च दध्युः BhP_04.05.008/1 वाता न वान्ति न हि सन्ति दस्यवः प्राचीन-बर्हिर् जीवति होग्र-दण्डः BhP_04.05.008/2 गावो न काल्यन्त इदं कुतो रजो लोको ऽधुना किं प्रलयाय कल्पते BhP_04.05.009/1 प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता ऊचुर् विपाको वृजिनस्यैव तस्य BhP_04.05.009/2 यत् पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीम् अवदध्याव् अनागाम् BhP_04.05.010/1 यस् त्व् अन्त-काले व्युप्त-जटा-कलापः स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः BhP_04.05.010/2 वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान् उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक् BhP_04.05.011/1 अमर्षयित्वा तम् असह्य-तेजसं मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या BhP_04.05.011/2 कराल-दंष्ट्राभिर् उदस्त-भागणं स्यात् स्वस्ति किं कोपयतो विधातुः BhP_04.05.012/1 बह्व् एवम् उद्विग्न-दृशोच्यमाने जनेन दक्षस्य मुहुर् महात्मनः BhP_04.05.012/2 उत्पेतुर् उत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् BhP_04.05.013/1 तावत् स रुद्रानुचरैर् महा-मखो नानायुधैर् वामनकैर् उदायुधैः BhP_04.05.013/2 पिङ्गैः पिशङ्गैर् मकरोदराननैः पर्याद्रवद्भिर् विदुरान्वरुध्यत BhP_04.05.014/1 केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे BhP_04.05.014/2 सद आग्नीध्र-शालां च तद्-विहारं महानसम् BhP_04.05.015/1 रुरुजुर् यज्ञ-पात्राणि तथैके ऽग्नीन् अनाशयन् BhP_04.05.015/2 कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः BhP_04.05.016/1 अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् BhP_04.05.016/2 अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् BhP_04.05.017/1 भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् BhP_04.05.017/2 चण्डेशः पूषणं देवं भगं नन्दीश्वरो ऽग्रहीत् BhP_04.05.018/1 सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः BhP_04.05.018/2 तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् BhP_04.05.019/1 जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः BhP_04.05.019/2 भृगोर् लुलुञ्चे सदसि यो ऽहसच् छ्मश्रु दर्शयन् BhP_04.05.020/1 भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि BhP_04.05.020/2 उज्जहार सद-स्थो ऽक्ष्णा यः शपन्तम् असूसुचत् BhP_04.05.021/1 पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः BhP_04.05.021/2 शप्यमाने गरिमणि यो ऽहसद् दर्शयन् दतः BhP_04.05.022/1 आक्रम्योरसि दक्षस्य शित-धारेण हेतिना BhP_04.05.022/2 छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा BhP_04.05.023/1 शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः BhP_04.05.023/2 विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् BhP_04.05.024/1 दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे BhP_04.05.024/2 यजमान-पशोः कस्य कायात् तेनाहरच् छिरः BhP_04.05.025/1 साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् BhP_04.05.025/2 भूत-प्रेत-पिशाचानां अन्येषां तद्-विपर्ययः BhP_04.05.026/1 जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः BhP_04.05.026/2 तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् BhP_04.06.001/0 मैत्रेय उवाच BhP_04.06.001/1 अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः BhP_04.06.001/2 शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः BhP_04.06.002/1 सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः BhP_04.06.002/2 स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् BhP_04.06.003/1 उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः BhP_04.06.003/2 नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः BhP_04.06.004/1 तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि BhP_04.06.004/2 क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् BhP_04.06.005/1 अथापि यूयं कृत-किल्बिषा भवं ये बर्हिषो भाग-भाजं परादुः BhP_04.06.005/2 प्रसादयध्वं परिशुद्ध-चेतसा क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम् BhP_04.06.006/1 आशासाना जीवितम् अध्वरस्य लोकः स-पालः कुपिते न यस्मिन् BhP_04.06.006/2 तम् आशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः BhP_04.06.007/1 नाहं न यज्ञो न च यूयम् अन्ये ये देह-भाजो मुनयश् च तत्त्वम् BhP_04.06.007/2 विदुः प्रमाणं बल-वीर्ययोर् वा यस्यात्म-तन्त्रस्य क उपायं विधित्सेत् BhP_04.06.008/1 स इत्थम् आदिश्य सुरान् अजस् तु तैः समन्वितः पितृभिः स-प्रजेशैः BhP_04.06.008/2 ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः कैलासम् अद्रि-प्रवरं प्रियं प्रभोः BhP_04.06.009/1 जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः BhP_04.06.009/2 जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा BhP_04.06.010/1 नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः BhP_04.06.010/2 नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः BhP_04.06.011/1 नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः BhP_04.06.011/2 रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम् BhP_04.06.012/1 मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् BhP_04.06.012/2 प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम् BhP_04.06.013/1 आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः BhP_04.06.013/2 व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः BhP_04.06.014/1 मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् BhP_04.06.014/2 तमालैः शाल-तालैश् च कोविदारासनार्जुनैः BhP_04.06.015/1 चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः BhP_04.06.015/2 पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि BhP_04.06.016/1 स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः BhP_04.06.016/2 कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् BhP_04.06.017/1 पनसोदुम्बराश्वत्थ- प्लक्ष-न्यग्रोध-हिङ्गुभिः BhP_04.06.017/2 भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः BhP_04.06.018/1 खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः BhP_04.06.018/2 द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः BhP_04.06.019/1 कुमुदोत्पल-कह्लार- शतपत्र-वनर्द्धिभिः BhP_04.06.019/2 नलिनीषु कलं कूजत्- खग-वृन्दोपशोभितम् BhP_04.06.020/1 मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः BhP_04.06.020/2 गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः BhP_04.06.021/1 कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः BhP_04.06.021/2 कदली-खण्ड-संरुद्ध- नलिनी-पुलिन-श्रियम् BhP_04.06.022/1 पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया BhP_04.06.022/2 विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः BhP_04.06.023/1 ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् BhP_04.06.023/2 वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम् BhP_04.06.024/1 नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः BhP_04.06.024/2 तीर्थपाद-पदाम्भोज- रजसातीव पावने BhP_04.06.025/1 ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः BhP_04.06.025/2 क्रीडन्ति पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः BhP_04.06.026/1 ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् BhP_04.06.026/2 वितृषो ऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः BhP_04.06.027/1 तार-हेम-महारत्न- विमान-शत-सङ्कुलाम् BhP_04.06.027/2 जुष्टां पुण्यजन-स्त्रीभिर् यथा खं सतडिद्-घनम् BhP_04.06.028/1 हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् BhP_04.06.028/2 द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः BhP_04.06.029/1 रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् BhP_04.06.029/2 कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम् BhP_04.06.030/1 वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना BhP_04.06.030/2 अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः BhP_04.06.031/1 वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः BhP_04.06.031/2 प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् BhP_04.06.032/1 स योजन-शतोत्सेधः पादोन-विटपायतः BhP_04.06.032/2 पर्यक्-कृताचल-च्छायो निर्नीडस् ताप-वर्जितः BhP_04.06.033/1 तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः BhP_04.06.033/2 ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् BhP_04.06.034/1 सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् BhP_04.06.034/2 उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम् BhP_04.06.035/1 विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् BhP_04.06.035/2 चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम् BhP_04.06.036/1 लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् BhP_04.06.036/2 अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम् BhP_04.06.037/1 उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् BhP_04.06.037/2 नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् BhP_04.06.038/1 कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि BhP_04.06.038/2 बाहुं प्रकोष्ठे ऽक्ष-मालाम् आसीनं तर्क-मुद्रया BhP_04.06.039/1 तं ब्रह्म-निर्वाण-समाधिम् आश्रितं व्युपाश्रितं गिरिशं योग-कक्षाम् BhP_04.06.039/2 स-लोक-पाला मुनयो मनूनाम् आद्यं मनुं प्राञ्जलयः प्रणेमुः BhP_04.06.040/1 स तूपलभ्यागतम् आत्म-योनिं सुरासुरेशैर् अभिवन्दिताङ्घ्रिः BhP_04.06.040/2 उत्थाय चक्रे शिरसाभिवन्दनम् अर्हत्तमः कस्य यथैव विष्णुः BhP_04.06.041/1 तथापरे सिद्ध-गणा महर्षिभिर् ये वै समन्ताद् अनु नीललोहितम् BhP_04.06.041/2 नमस्कृतः प्राह शशाङ्क-शेखरं कृत-प्रणामं प्रहसन्न् इवात्मभूः BhP_04.06.042/0 ब्रह्मोवाच BhP_04.06.042/1 आने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः BhP_04.06.042/2 शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् BhP_04.06.043/1 त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः BhP_04.06.043/2 विश्वं सृजसि पास्य् अत्सि क्रीडन्न् ऊर्ण-पटो यथा BhP_04.06.044/1 त्वम् एव धर्मार्थ-दुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् BhP_04.06.044/2 त्वयैव लोके ऽवसिताश् च सेतवो यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः BhP_04.06.045/1 त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्व-लोकं तनुषे स्वः परं वा BhP_04.06.045/2 अमङ्गलानां च तमिस्रम् उल्बणं विपर्ययः केन तद् एव कस्यचित् BhP_04.06.046/1 न वै सतां त्वच्-चरणार्पितात्मनां भूतेषु सर्वेष्व् अभिपश्यतां तव BhP_04.06.046/2 भूतानि चात्मन्य् अपृथग्-दिदृक्षतां प्रायेण रोषो ऽभिभवेद् यथा पशुम् BhP_04.06.047/1 पृथग्-धियः कर्म-दृशो दुराशयाः परोदयेनार्पित-हृद्-रुजो ऽनिशम् BhP_04.06.047/2 परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास् तान् मावधीद् दैव-वधान् भवद्-विधः BhP_04.06.048/1 यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः BhP_04.06.048/2 कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम् BhP_04.06.049/1 भवांस् तु पुंसः परमस्य मायया दुरन्तयास्पृष्ट-मतिः समस्त-दृक् BhP_04.06.049/2 तया हतात्मस्व् अनुकर्म-चेतःस्व् अनुग्रहं कर्तुम् इहार्हसि प्रभो BhP_04.06.050/1 कुर्व् अध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः BhP_04.06.050/2 न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते BhP_04.06.051/1 जीवताद् यजमानो ऽयं प्रपद्येताक्षिणी भगः BhP_04.06.051/2 भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् BhP_04.06.052/1 देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः BhP_04.06.052/2 भवतानुगृहीतानाम् आशु मन्यो ऽस्त्व् अनातुरम् BhP_04.06.053/1 एष ते रुद्र भागो ऽस्तु यद्-उच्छिष्टो ऽध्वरस्य वै BhP_04.06.053/2 यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन् BhP_04.07.001/0 मैत्रेय उवाच BhP_04.07.001/1 इत्य् अजेनानुनीतेन भवेन परितुष्यता BhP_04.07.001/2 अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति BhP_04.07.002/0 महादेव उवाच BhP_04.07.002/1 नाघं प्रजेश बालानां वर्णये नानुचिन्तये BhP_04.07.002/2 देव-मायाभिभूतानां दण्डस् तत्र धृतो मया BhP_04.07.003/1 प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः BhP_04.07.003/2 मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः BhP_04.07.004/1 पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् BhP_04.07.004/2 देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः BhP_04.07.005/1 बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः BhP_04.07.005/2 भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत् BhP_04.07.006/0 मैत्रेय उवाच BhP_04.07.006/1 तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् BhP_04.07.006/2 परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् BhP_04.07.007/1 ततो मीढ्वांसम् आमन्त्र्य शुनासीराः सहर्षिभिः BhP_04.07.007/2 भूयस् तद् देव-यजनं स-मीढ्वद्-वेधसो ययुः BhP_04.07.008/1 विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः BhP_04.07.008/2 सन्दधुः कस्य कायेन सवनीय-पशोः शिरः BhP_04.07.009/1 सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः BhP_04.07.009/2 सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् BhP_04.07.010/1 तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः BhP_04.07.010/2 शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः BhP_04.07.011/1 भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः BhP_04.07.011/2 औत्कण्ठ्याद् बाष्प-कलया सम्परेतां सुतां स्मरन् BhP_04.07.012/1 कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः BhP_04.07.012/2 शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः BhP_04.07.013/0 दक्ष उवाच BhP_04.07.013/1 भूयान् अनुग्रह अहो भवता कृतो मे BhP_04.07.013/2 दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः BhP_04.07.013/3 न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा BhP_04.07.013/4 तुभ्यं हरेश् च कुत एव धृत-व्रतेषु BhP_04.07.014/1 विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् BhP_04.07.014/2 ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् BhP_04.07.014/3 तद् ब्राह्मणान् परम सर्व-विपत्सु पासि BhP_04.07.014/4 पालः पशून् इव विभो प्रगृहीत-दण्डः BhP_04.07.015/1 यो ऽसौ मयाविदित-तत्त्व-दृशा सभायां BhP_04.07.015/2 क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् BhP_04.07.015/3 अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद् BhP_04.07.015/4 दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् BhP_04.07.016/0 मैत्रेय उवाच BhP_04.07.016/1 क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमन्त्रितः BhP_04.07.016/2 कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः BhP_04.07.017/1 वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः BhP_04.07.017/2 पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये BhP_04.07.018/1 अध्वर्युणात्त-हविषा यजमानो विशाम्पते BhP_04.07.018/2 धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः BhP_04.07.019/1 तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश BhP_04.07.019/2 मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना BhP_04.07.020/1 श्यामो हिरण्य-रशनो ऽर्क-किरीट-जुष्टो BhP_04.07.020/2 नीलालक-भ्रमर-मण्डित-कुण्डलास्यः BhP_04.07.020/3 शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म- BhP_04.07.020/4 व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः BhP_04.07.021/1 वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- BhP_04.07.021/2 हासावलोक-कलया रमयंश् च विश्वम् BhP_04.07.021/3 पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः BhP_04.07.021/4 श्वेतातपत्र-शशिनोपरि रज्यमानः BhP_04.07.022/1 तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः BhP_04.07.022/2 प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः BhP_04.07.023/1 तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः BhP_04.07.023/2 मूर्ध्ना धृताञ्जलि-पुटा उपतस्थुर् अधोक्षजम् BhP_04.07.024/1 अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः BhP_04.07.024/2 यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम् BhP_04.07.025/1 दक्षो गृहीतार्हण-सादनोत्तमं BhP_04.07.025/2 यज्ञेश्वरं विश्व-सृजां परं गुरुम् BhP_04.07.025/3 सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा BhP_04.07.025/4 गृणन् प्रपेदे प्रयतः कृताञ्जलिः BhP_04.07.026/0 दक्ष उवाच BhP_04.07.026/1 शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं BhP_04.07.026/2 चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् BhP_04.07.026/3 तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् BhP_04.07.026/4 आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः BhP_04.07.027/0 ऋत्विज ऊचुः BhP_04.07.027/1 तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् BhP_04.07.027/2 कर्मण्य् अवग्रह-धियो भगवन् विदामः BhP_04.07.027/3 धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं BhP_04.07.027/4 ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः BhP_04.07.028/0 सदस्या ऊचुः BhP_04.07.028/1 उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गे ऽन्तकोग्र- BhP_04.07.028/2 व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः BhP_04.07.028/3 द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे ऽज्ञ-सार्थः BhP_04.07.028/4 पादौकस् ते शरणद कदा याति कामोपसृष्टः BhP_04.07.029/0 रुद्र उवाच BhP_04.07.029/1 तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे BhP_04.07.029/2 ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये BhP_04.07.029/3 यदि रचित-धियं माविद्य-लोको ऽपविद्धं BhP_04.07.029/4 जपति न गणये तत् त्वत्-परानुग्रहेण BhP_04.07.030/0 भृगुर् उवाच BhP_04.07.030/1 यन् मायया गहनयापहृतात्म-बोधा BhP_04.07.030/2 ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः BhP_04.07.030/3 नात्मन्-श्रितं तव विदन्त्य् अधुनापि तत्त्वं BhP_04.07.030/4 सो ऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः BhP_04.07.031/0 ब्रह्मोवाच BhP_04.07.031/1 नैतत् स्वरूपं भवतो ऽसौ पदार्थ- भेद-ग्रहैः पुरुषो यावद् ईक्षेत् BhP_04.07.031/2 ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस् त्वम् BhP_04.07.032/0 इन्द्र उवाच BhP_04.07.032/1 इदम् अप्य् अच्युत विश्व-भावनं वपुर् आनन्द-करं मनो-दृशाम् BhP_04.07.032/2 सुर-विद्विट्-क्षपणैर् उदायुधैर् भुज-दण्डैर् उपपन्नम् अष्टभिः BhP_04.07.033/0 पत्न्य ऊचुः BhP_04.07.033/1 यज्ञो ऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् BhP_04.07.033/2 तं नस् त्वं शव-शयनाभ-शान्त-मेधं यज्ञात्मन् नलिन-रुचा दृशा पुनीहि BhP_04.07.034/0 ऋषय ऊचुः BhP_04.07.034/1 अनन्वितं ते भगवन् विचेष्टितं यद् आत्मना चरसि हि कर्म नाज्यसे BhP_04.07.034/2 विभूतये यत उपसेदुर् ईश्वरीं न मन्यते स्वयम् अनुवर्ततीं भवान् BhP_04.07.035/0 सिद्धा ऊचुः BhP_04.07.035/1 अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां मनो-वारणः क्लेश-दावाग्नि-दग्धः BhP_04.07.035/2 तृषार्तो ऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्म-सम्पन्नवन् नः BhP_04.07.036/0 यजमान्य् उवाच BhP_04.07.036/1 स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः BhP_04.07.036/2 त्वाम् ऋते ऽधीश नाङ्गैर् मखः शोभते शीर्ष-हीनः क-बन्धो यथा पुरुषः BhP_04.07.037/0 लोकपाला ऊचुः BhP_04.07.037/1 दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् BhP_04.07.037/2 माया ह्य् एषा भवदीया हि भूमन् यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः BhP_04.07.038/0 योगेश्वरा ऊचुः BhP_04.07.038/1 प्रेयान् न ते ऽन्यो ऽस्त्य् अमुतस् त्वयि प्रभो विश्वात्मनीक्षेन् न पृथग् य आत्मनः BhP_04.07.038/2 अथापि भक्त्येश तयोपधावताम् अनन्य-वृत्त्यानुगृहाण वत्सल BhP_04.07.039/1 जगद्-उद्भव-स्थिति-लयेषु दैवतो बहु-भिद्यमान-गुणयात्म-मायया BhP_04.07.039/2 रचितात्म-भेद-मतये स्व-संस्थया विनिवर्तित-भ्रम-गुणात्मने नमः BhP_04.07.040/0 ब्रह्मोवाच BhP_04.07.040/1 नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये BhP_04.07.040/2 निर्गुणाय च यत्-काष्ठां नाहं वेदापरे ऽपि च BhP_04.07.041/0 अग्निर् उवाच BhP_04.07.041/1 यत्-तेजसाहं सुसमिद्ध-तेजा हव्यं वहे स्वध्वर आज्य-सिक्तम् BhP_04.07.041/2 तं यज्ञियं पञ्च-विधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतो ऽस्मि यज्ञम् BhP_04.07.042/0 देवा ऊचुः BhP_04.07.042/1 पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं BhP_04.07.042/2 त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने BhP_04.07.042/3 पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः BhP_04.07.042/4 स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः BhP_04.07.043/0 गन्धर्वा ऊचुः BhP_04.07.043/1 अंशांशास् ते देव मरीच्य्-आदय एते ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः BhP_04.07.043/2 क्रीडा-भाण्डं विश्वम् इदं यस्य विभूमन् तस्मै नित्यं नाथ नमस् ते करवाम BhP_04.07.044/0 विद्याधरा ऊचुः BhP_04.07.044/1 त्वन्-माययार्थम् अभिपद्य कलेवरे ऽस्मिन् BhP_04.07.044/2 कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः BhP_04.07.044/3 क्षिप्तो ऽप्य् असद्-विषय-लालस आत्म-मोहं BhP_04.07.044/4 युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् BhP_04.07.045/0 ब्राह्मणा ऊचुः BhP_04.07.045/1 त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च BhP_04.07.045/2 त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः BhP_04.07.046/1 त्वं पुरा गां रसाया महा-सूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा BhP_04.07.046/2 स्तूयमानो नदल् लीलया योगिभिर् व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः BhP_04.07.047/1 स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् BhP_04.07.047/2 कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः BhP_04.07.048/0 मैत्रेय उवाच BhP_04.07.048/1 इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् BhP_04.07.048/2 कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने BhP_04.07.049/1 भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् BhP_04.07.049/2 दक्षं बभाष आभाष्य प्रीयमाण इवानघ BhP_04.07.050/0 श्री-भगवान् उवाच BhP_04.07.050/1 अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् BhP_04.07.050/2 आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः BhP_04.07.051/1 आत्म-मायां समाविश्य सो ऽहं गुणमयीं द्विज BhP_04.07.051/2 सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् BhP_04.07.052/1 तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि BhP_04.07.052/2 ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञो ऽनुपश्यति BhP_04.07.053/1 यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् BhP_04.07.053/2 पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः BhP_04.07.054/1 त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् BhP_04.07.054/2 सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति BhP_04.07.055/0 मैत्रेय उवाच BhP_04.07.055/1 एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् BhP_04.07.055/2 अर्चित्वा क्रतुना स्वेन देवान् उभयतो ऽयजत् BhP_04.07.056/1 रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः BhP_04.07.056/2 कर्मणोदवसानेन सोमपान् इतरान् अपि BhP_04.07.056/3 उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः BhP_04.07.057/1 तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे BhP_04.07.057/2 धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः BhP_04.07.058/1 एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् BhP_04.07.058/2 जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम BhP_04.07.059/1 तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका BhP_04.07.059/2 अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम् BhP_04.07.060/1 एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः BhP_04.07.060/2 श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः BhP_04.07.061/1 इदं पवित्रं परम् ईश-चेष्टितं यशस्यम् आयुष्यम् अघौघ-मर्षणम् BhP_04.07.061/2 यो नित्यदाकर्ण्य नरो ऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्ति-भावतः BhP_04.08.001/0 मैत्रेय उवाच BhP_04.08.001/1 सनकाद्या नारदश् च ऋभुर् हंसो ऽरुणिर् यतिः BhP_04.08.001/2 नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः BhP_04.08.002/1 मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् BhP_04.08.002/2 असूत मिथुनं तत् तु निरृतिर् जगृहे ऽप्रजः BhP_04.08.003/1 तयोः समभवल् लोभो निकृतिश् च महा-मते BhP_04.08.003/2 ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः BhP_04.08.004/1 दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम BhP_04.08.004/2 तयोश् च मिथुनं जज्ञे यातना निरयस् तथा BhP_04.08.005/1 सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ BhP_04.08.005/2 त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् BhP_04.08.006/1 अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह BhP_04.08.006/2 स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः BhP_04.08.007/1 प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ BhP_04.08.007/2 वासुदेवस्य कलया रक्षायां जगतः स्थितौ BhP_04.08.008/1 जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः BhP_04.08.008/2 सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः BhP_04.08.009/1 एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् BhP_04.08.009/2 उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत BhP_04.08.010/1 तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् BhP_04.08.010/2 सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता BhP_04.08.011/1 न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति BhP_04.08.011/2 न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः BhP_04.08.012/1 बालो ऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् BhP_04.08.012/2 नूनं वेद भवान् यस्य दुर्लभे ऽर्थे मनोरथः BhP_04.08.013/1 तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे BhP_04.08.013/2 गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् BhP_04.08.014/0 मैत्रेय उवाच BhP_04.08.014/1 मातुः सपत्न्याः स दुरुक्ति-विद्धः श्वसन् रुषा दण्ड-हतो यथाहिः BhP_04.08.014/2 हित्वा मिषन्तं पितरं सन्न-वाचं जगाम मातुः प्ररुदन् सकाशम् BhP_04.08.015/1 तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिर् उत्सङ्ग उदूह्य बालम् BhP_04.08.015/2 निशम्य तत्-पौर-मुखान् नितान्तं सा विव्यथे यद् गदितं सपत्न्या BhP_04.08.016/1 सोत्सृज्य धैर्यं विललाप शोक- दावाग्निना दाव-लतेव बाला BhP_04.08.016/2 वाक्यं सपत्न्याः स्मरती सरोज- श्रिया दृशा बाष्प-कलाम् उवाह BhP_04.08.017/1 दीर्घं श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला BhP_04.08.017/2 मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत् पर-दुःखदस् तत् BhP_04.08.018/1 सत्यं सुरुच्याभिहितं भवान् मे यद् दुर्भगाया उदरे गृहीतः BhP_04.08.018/2 स्तन्येन वृद्धश् च विलज्जते यां भार्येति वा वोढुम् इडस्पतिर् माम् BhP_04.08.019/1 आतिष्ठ तत् तात विमत्सरस् त्वम् उक्तं समात्रापि यद् अव्यलीकम् BhP_04.08.019/2 आराधयाधोक्षज-पाद-पद्मं यदीच्छसे ऽध्यासनम् उत्तमो यथा BhP_04.08.020/1 यस्याङ्घ्रि-पद्मं परिचर्य विश्व- विभावनायात्त-गुणाभिपत्तेः BhP_04.08.020/2 अजो ऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्म-श्वसनाभिवन्द्यम् BhP_04.08.021/1 तथा मनुर् वो भगवान् पितामहो यम् एक-मत्या पुरु-दक्षिणैर् मखैः BhP_04.08.021/2 इष्ट्वाभिपेदे दुरवापम् अन्यतो भौमं सुखं दिव्यम् अथापवर्ग्यम् BhP_04.08.022/1 तम् एव वत्साश्रय भृत्य-वत्सलं मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् BhP_04.08.022/2 अनन्य-भावे निज-धर्म-भाविते मनस्य् अवस्थाप्य भजस्व पूरुषम् BhP_04.08.023/1 नान्यं ततः पद्म-पलाश-लोचनाद् दुःख-च्छिदं ते मृगयामि कञ्चन BhP_04.08.023/2 यो मृग्यते हस्त-गृहीत-पद्मया श्रियेतरैर् अङ्ग विमृग्यमाणया BhP_04.08.024/0 मैत्रेय उवाच BhP_04.08.024/1 एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः BhP_04.08.024/2 सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् BhP_04.08.025/1 नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् BhP_04.08.025/2 स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः BhP_04.08.026/1 अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् BhP_04.08.026/2 बालो ऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः BhP_04.08.027/0 नारद उवाच BhP_04.08.027/1 नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक BhP_04.08.027/2 लक्षयामः कुमारस्य सक्तस्य क्रीडनादिषु BhP_04.08.028/1 विकल्पे विद्यमाने ऽपि न ह्य् असन्तोष-हेतवः BhP_04.08.028/2 पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः BhP_04.08.029/1 परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः BhP_04.08.029/2 दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः BhP_04.08.030/1 अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि BhP_04.08.030/2 यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम BhP_04.08.031/1 मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः BhP_04.08.031/2 न विदुर् मृगयन्तो ऽपि तीव्र-योग-समाधिना BhP_04.08.032/1 अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः BhP_04.08.032/2 यतिष्यति भवान् काले श्रेयसां समुपस्थिते BhP_04.08.033/1 यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः BhP_04.08.033/2 आत्मानं तोषयन् देही तमसः पारम् ऋच्छति BhP_04.08.034/1 गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् BhP_04.08.034/2 मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते BhP_04.08.035/0 ध्रुव उवाच BhP_04.08.035/1 सो ऽयं शमो भगवता सुख-दुःख-हतात्मनाम् BhP_04.08.035/2 दर्शितः कृपया पुंसां दुर्दर्शो ऽस्मद्-विधैस् तु यः BhP_04.08.036/1 अथापि मे ऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः BhP_04.08.036/2 सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि BhP_04.08.037/1 पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे BhP_04.08.037/2 ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् BhP_04.08.038/1 नूनं भवान् भगवतो यो ऽङ्गजः परमेष्ठिनः BhP_04.08.038/2 वितुदन्न् अटते वीणां हिताय जगतो ऽर्कवत् BhP_04.08.039/0 मैत्रेय उवाच BhP_04.08.039/1 इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा BhP_04.08.039/2 प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया BhP_04.08.040/0 नारद उवाच BhP_04.08.040/1 जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते BhP_04.08.040/2 भगवान् वासुदेवस् तं भज तं प्रवणात्मना BhP_04.08.041/1 धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः BhP_04.08.041/2 एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् BhP_04.08.042/1 तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि BhP_04.08.042/2 पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः BhP_04.08.043/1 स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे BhP_04.08.043/2 कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः BhP_04.08.044/1 प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् BhP_04.08.044/2 शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् BhP_04.08.045/1 प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् BhP_04.08.045/2 सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम् BhP_04.08.046/1 तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् BhP_04.08.046/2 प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् BhP_04.08.047/1 श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् BhP_04.08.047/2 शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम् BhP_04.08.048/1 किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् BhP_04.08.048/2 कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम् BhP_04.08.049/1 काञ्ची-कलाप-पर्यस्तं लसत्-काञ्चन-नूपुरम् BhP_04.08.049/2 दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् BhP_04.08.050/1 पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् BhP_04.08.050/2 हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् BhP_04.08.051/1 स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् BhP_04.08.051/2 नियतेनैक-भूतेन मनसा वरदर्षभम् BhP_04.08.052/1 एवं भगवतो रूपं सुभद्रं ध्यायतो मनः BhP_04.08.052/2 निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते BhP_04.08.053/1 जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज BhP_04.08.053/2 यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् BhP_04.08.054/0 ओं नमो भगवते वासुदेवाय BhP_04.08.054/1 मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः BhP_04.08.054/2 सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित् BhP_04.08.055/1 सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः BhP_04.08.055/2 शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् BhP_04.08.056/1 लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् BhP_04.08.056/2 आभृतात्मा मुनिः शान्तो यत-वाङ् मित-वन्य-भुक् BhP_04.08.057/1 स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया BhP_04.08.057/2 करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्-गमम् BhP_04.08.058/1 परिचर्या भगवतो यावत्यः पूर्व-सेविताः BhP_04.08.058/2 ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये BhP_04.08.059/1 एवं कायेन मनसा वचसा च मनो-गतम् BhP_04.08.059/2 परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया BhP_04.08.060/1 पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः BhP_04.08.060/2 श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् BhP_04.08.061/1 विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा BhP_04.08.061/2 तं निरन्तर-भावेन भजेताद्धा विमुक्तये BhP_04.08.062/1 इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः BhP_04.08.062/2 ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम् BhP_04.08.063/1 तपो-वनं गते तस्मिन् प्रविष्टो ऽन्तः-पुरं मुनिः BhP_04.08.063/2 अर्हितार्हणको राज्ञा सुखासीन उवाच तम् BhP_04.08.064/0 नारद उवाच BhP_04.08.064/1 राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता BhP_04.08.064/2 किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः BhP_04.08.065/0 राजोवाच BhP_04.08.065/1 सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना BhP_04.08.065/2 निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः BhP_04.08.066/1 अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः BhP_04.08.066/2 श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम् BhP_04.08.067/1 अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय BhP_04.08.067/2 यो ऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः BhP_04.08.068/0 नारद उवाच BhP_04.08.068/1 मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते BhP_04.08.068/2 तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत् BhP_04.08.069/1 सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः BhP_04.08.069/2 ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव BhP_04.08.070/0 मैत्रेय उवाच BhP_04.08.070/1 इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः BhP_04.08.070/2 राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् BhP_04.08.071/1 तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् BhP_04.08.071/2 समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम् BhP_04.08.072/1 त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः BhP_04.08.072/2 आत्म-वृत्त्य्-अनुसारेण मासं निन्ये ऽर्चयन् हरिम् BhP_04.08.073/1 द्वितीयं च तथा मासं षष्ठे षष्ठे ऽर्भको दिने BhP_04.08.073/2 तृण-पर्णादिभिः शीर्णैः कृतान्नो ऽभ्यर्चयन् विभुम् BhP_04.08.074/1 तृतीयं चानयन् मासं नवमे नवमे ऽहनि BhP_04.08.074/2 अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना BhP_04.08.075/1 चतुर्थम् अपि वै मासं द्वादशे द्वादशे ऽहनि BhP_04.08.075/2 वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत् BhP_04.08.076/1 पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः BhP_04.08.076/2 ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः BhP_04.08.077/1 सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् BhP_04.08.077/2 ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् BhP_04.08.078/1 आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् BhP_04.08.078/2 ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे BhP_04.08.079/1 यदैक-पादेन स पार्थिवार्भकस् तस्थौ तद्-अङ्गुष्ठ-निपीडिता मही BhP_04.08.079/2 ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता तरीव सव्येतरतः पदे पदे BhP_04.08.080/1 तस्मिन्न् अभिध्यायति विश्वम् आत्मनो द्वारं निरुध्यासुम् अनन्यया धिया BhP_04.08.080/2 लोका निरुच्छ्वास-निपीडिता भृशं स-लोक-पालाः शरणं ययुर् हरिम् BhP_04.08.081/0 देवा ऊचुः BhP_04.08.081/1 नैवं विदामो भगवन् प्राण-रोधं चराचरस्याखिल-सत्त्व-धाम्नः BhP_04.08.081/2 विधेहि तन् नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् BhP_04.08.082/0 श्री-भगवान् उवाच BhP_04.08.082/1 मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्व-धाम BhP_04.08.082/2 यतो हि वः प्राण-निरोध आसीद् औत्तानपादिर् मयि सङ्गतात्मा BhP_04.09.001/0 मैत्रेय उवाच BhP_04.09.001/1 त एवम् उत्सन्न-भया उरुक्रमे कृतावनामाः प्रययुस् त्रि-विष्टपम् BhP_04.09.001/2 सहस्रशीर्षापि ततो गरुत्मता मधोर् वनं भृत्य-दिदृक्षया गतः BhP_04.09.002/1 स वै धिया योग-विपाक-तीव्रया हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् BhP_04.09.002/2 तिरोहितं सहसैवोपलक्ष्य बहिः-स्थितं तद्-अवस्थं ददर्श BhP_04.09.003/1 तद्-दर्शनेनागत-साध्वसः क्षिताव् अवन्दताङ्गं विनमय्य दण्डवत् BhP_04.09.003/2 दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् BhP_04.09.004/1 स तं विवक्षन्तम् अतद्-विदं हरिर् ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः BhP_04.09.004/2 कृताञ्जलिं ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले BhP_04.09.005/1 स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञात-परात्म-निर्णयः BhP_04.09.005/2 तं भक्ति-भावो ऽभ्यगृणाद् असत्वरं परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः BhP_04.09.006/0 ध्रुव उवाच BhP_04.09.006/1 यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां BhP_04.09.006/2 सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना BhP_04.09.006/3 अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन् BhP_04.09.006/4 प्राणान् नमो भगवते पुरुषाय तुभ्यम् BhP_04.09.007/1 एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या BhP_04.09.007/2 मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् BhP_04.09.007/3 सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु BhP_04.09.007/4 नानेव दारुषु विभावसुवद् विभासि BhP_04.09.008/1 त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं BhP_04.09.008/2 सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः BhP_04.09.008/3 तस्यापवर्ग्य-शरणं तव पाद-मूलं BhP_04.09.008/4 विस्मर्यते कृत-विदा कथम् आर्त-बन्धो BhP_04.09.009/1 नूनं विमुष्ट-मतयस् तव मायया ते BhP_04.09.009/2 ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः BhP_04.09.009/3 अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम् BhP_04.09.009/4 इच्छन्ति यत् स्पर्शजं निरये ऽपि n-णाम् BhP_04.09.010/1 या निर्वृतिस् तनु-भृतां तव पाद-पद्म- BhP_04.09.010/2 ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् BhP_04.09.010/3 सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् BhP_04.09.010/4 किं त्व् अन्तकासि-लुलितात् पततां विमानात् BhP_04.09.011/1 भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो BhP_04.09.011/2 भूयाद् अनन्त महताम् अमलाशयानाम् BhP_04.09.011/3 येनाञ्जसोल्बणम् उरु-व्यसनं भवाब्धिं BhP_04.09.011/4 नेष्ये भवद्-गुण-कथामृत-पान-मत्तः BhP_04.09.012/1 ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं BhP_04.09.012/2 ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः BhP_04.09.012/3 ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- BhP_04.09.012/4 सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः BhP_04.09.013/1 तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- BhP_04.09.013/2 मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् BhP_04.09.013/3 रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं BhP_04.09.013/4 नातः परं परम वेद्मि न यत्र वादः BhP_04.09.014/1 कल्पान्त एतद् अखिलं जठरेण गृह्णन् BhP_04.09.014/2 शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के BhP_04.09.014/3 यन्-नाभि-सिन्धु-रुह-काञ्चन-लोक-पद्म- BhP_04.09.014/4 गर्भे द्युमान् भगवते प्रणतो ऽस्मि तस्मै BhP_04.09.015/1 त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा BhP_04.09.015/2 कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः BhP_04.09.015/3 यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या BhP_04.09.015/4 द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से BhP_04.09.016/1 यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति BhP_04.09.016/2 विद्यादयो विविध-शक्तय आनुपूर्व्यात् BhP_04.09.016/3 तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् BhP_04.09.016/4 आनन्द-मात्रम् अविकारम् अहं प्रपद्ये BhP_04.09.017/1 सत्याशिषो हि भगवंस् तव पाद-पद्मम् BhP_04.09.017/2 आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः BhP_04.09.017/3 अप्य् एवम् अर्य भगवान् परिपाति दीनान् BhP_04.09.017/4 वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् BhP_04.09.018/0 मैत्रेय उवाच BhP_04.09.018/1 अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता BhP_04.09.018/2 भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् BhP_04.09.019/0 श्री-भगवान् उवाच BhP_04.09.019/1 वेदाहं ते व्यवसितं हृदि राजन्य-बालक BhP_04.09.019/2 तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत BhP_04.09.020/1 नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति BhP_04.09.020/2 यत्र ग्रहर्क्ष-ताराणां ज्योतिषां चक्रम् आहितम् BhP_04.09.021/1 मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् BhP_04.09.021/2 धर्मो ऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः BhP_04.09.021/3 चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् सतारकाः BhP_04.09.022/1 प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः BhP_04.09.022/2 षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः BhP_04.09.023/1 त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः BhP_04.09.023/2 अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति BhP_04.09.024/1 इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः BhP_04.09.024/2 भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि BhP_04.09.025/1 ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् BhP_04.09.025/2 उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः BhP_04.09.026/0 मैत्रेय उवाच BhP_04.09.026/1 इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् BhP_04.09.026/2 बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः BhP_04.09.027/1 सो ऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् BhP_04.09.027/2 प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतो ऽभ्यगात् पुरम् BhP_04.09.028/0 विदुर उवाच BhP_04.09.028/1 सुदुर्लभं यत् परमं पदं हरेर् मायाविनस् तच्-चरणार्चनार्जितम् BhP_04.09.028/2 लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना कथं स्वम् आत्मानम् अमन्यतार्थ-वित् BhP_04.09.029/0 मैत्रेय उवाच BhP_04.09.029/1 मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् BhP_04.09.029/2 नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान् BhP_04.09.030/0 ध्रुव उवाच BhP_04.09.030/1 समाधिना नैक-भवेन यत् पदं विदुः सनन्दादय ऊर्ध्व-रेतसः BhP_04.09.030/2 मासैर् अहं षड्भिर् अमुष्य पादयोश् छायाम् उपेत्यापगतः पृथङ्-मतिः BhP_04.09.031/1 अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत BhP_04.09.031/2 भव-च्छिदः पाद-मूलं गत्वा याचे यद् अन्तवत् BhP_04.09.032/1 मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः BhP_04.09.032/2 यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः BhP_04.09.033/1 दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् BhP_04.09.033/2 तप्ये द्वितीये ऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा BhP_04.09.034/1 मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि BhP_04.09.034/2 प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् BhP_04.09.034/3 भव-च्छिदम् अयाचे ऽहं भवं भाग्य-विवर्जितः BhP_04.09.035/1 स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत BhP_04.09.035/2 ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः BhP_04.09.036/0 मैत्रेय उवाच BhP_04.09.036/1 न वै मुकुन्दस्य पदारविन्दयो रजो-जुषस् तात भवादृशा जनाः BhP_04.09.036/2 वाञ्छन्ति तद्-दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्ध-मनः-समृद्धयः BhP_04.09.037/1 आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् BhP_04.09.037/2 राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम BhP_04.09.038/1 श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः BhP_04.09.038/2 वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम् BhP_04.09.039/1 सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् BhP_04.09.039/2 ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तो ऽमात्य-बन्धुभिः BhP_04.09.040/1 शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः BhP_04.09.040/2 निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः BhP_04.09.041/1 सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते BhP_04.09.041/2 आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः BhP_04.09.042/1 तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् BhP_04.09.042/2 अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः BhP_04.09.043/1 परिरेभे ऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् BhP_04.09.043/2 विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम् BhP_04.09.044/1 अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः BhP_04.09.044/2 स्नापयाम् आस तनयं जातोद्दाम-मनोरथः BhP_04.09.045/1 अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः BhP_04.09.045/2 ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः BhP_04.09.046/1 सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् BhP_04.09.046/2 परिष्वज्याह जीवेति बाष्प-गद्गदया गिरा BhP_04.09.047/1 यस्य प्रसन्नो भगवान्गुणैर् मैत्र्य्-आदिभिर् हरिः BhP_04.09.047/2 तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् BhP_04.09.048/1 उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ BhP_04.09.048/2 अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः BhP_04.09.049/1 सुनीतिर् अस्य जननी प्राणेभ्यो ऽपि प्रियं सुतम् BhP_04.09.049/2 उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता BhP_04.09.050/1 पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः BhP_04.09.050/2 तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः BhP_04.09.051/1 तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा BhP_04.09.051/2 प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः BhP_04.09.052/1 अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा BhP_04.09.052/2 यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् BhP_04.09.053/1 लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः BhP_04.09.053/2 आरोप्य करिणीं हृष्टः स्तूयमानो ऽविशत् पुरम् BhP_04.09.054/1 तत्र तत्रोपसङ्कॢप्तैर् लसन्-मकर-तोरणैः BhP_04.09.054/2 सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः BhP_04.09.055/1 चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः BhP_04.09.055/2 उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः BhP_04.09.056/1 प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः BhP_04.09.056/2 सर्वतो ऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः BhP_04.09.057/1 मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् BhP_04.09.057/2 लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम् BhP_04.09.058/1 ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः BhP_04.09.058/2 सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च BhP_04.09.059/1 उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः BhP_04.09.059/2 शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः BhP_04.09.060/1 महामणि-व्रातमये स तस्मिन् भवनोत्तमे BhP_04.09.060/2 लालितो नितरां पित्रा न्यवसद् दिवि देववत् BhP_04.09.061/1 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः BhP_04.09.061/2 आसनानि महार्हाणि यत्र रौक्मा उपस्कराः BhP_04.09.062/1 यत्र स्फटिक-कुड्येषु महा-मारकतेषु च BhP_04.09.062/2 मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः BhP_04.09.063/1 उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः BhP_04.09.063/2 कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः BhP_04.09.064/1 वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः BhP_04.09.064/2 हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः BhP_04.09.065/1 उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् BhP_04.09.065/2 श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् BhP_04.09.066/1 वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् BhP_04.09.066/2 अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम् BhP_04.09.067/1 आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः BhP_04.09.067/2 वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् BhP_04.10.001/0 मैत्रेय उवाच BhP_04.10.001/1 प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः BhP_04.10.001/2 उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ BhP_04.10.002/1 इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः BhP_04.10.002/2 पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत् BhP_04.10.003/1 उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा BhP_04.10.003/2 हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता BhP_04.10.004/1 ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः BhP_04.10.004/2 जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम् BhP_04.10.005/1 गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् BhP_04.10.005/2 ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम् BhP_04.10.006/1 दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् BhP_04.10.006/2 येनोद्विग्न-दृशः क्षत्तर् उपदेव्यो ऽत्रसन् भृशम् BhP_04.10.007/1 ततो निष्क्रम्य बलिन उपदेव-महा-भटाः BhP_04.10.007/2 असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः BhP_04.10.008/1 स तान् आपततो वीर उग्र-धन्वा महा-रथः BhP_04.10.008/2 एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः BhP_04.10.009/1 ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि BhP_04.10.009/2 मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् BhP_04.10.010/1 ते ऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः BhP_04.10.010/2 शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः BhP_04.10.011/1 ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः BhP_04.10.011/2 शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि BhP_04.10.012/1 अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् BhP_04.10.012/2 इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश BhP_04.10.013/1 औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा BhP_04.10.013/2 न एवादृश्यताच्छन्न आसारेण यथा गिरिः BhP_04.10.014/1 हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् BhP_04.10.014/2 हतो ऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे BhP_04.10.015/1 नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे BhP_04.10.015/2 उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः BhP_04.10.016/1 धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् BhP_04.10.016/2 अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः BhP_04.10.017/1 तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् BhP_04.10.017/2 कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा BhP_04.10.018/1 भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः BhP_04.10.018/2 ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः BhP_04.10.019/1 हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः BhP_04.10.019/2 आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः BhP_04.10.020/1 हतावशिष्टा इतरे रणाजिराद् रक्षो-गणाः क्षत्रिय-वर्य-सायकैः BhP_04.10.020/2 प्रायो विवृक्णावयवा विदुद्रुवुर् मृगेन्द्र-विक्रीडित-यूथपा इव BhP_04.10.021/1 अपश्यमानः स तदाततायिनं महा-मृधे कञ्चन मानवोत्तमः BhP_04.10.021/2 पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः BhP_04.10.022/1 इति ब्रुवंश् चित्र-रथः स्व-सारथिं यत्तः परेषां प्रतियोग-शङ्कितः BhP_04.10.022/2 शुश्राव शब्दं जलधेर् इवेरितं नभस्वतो दिक्षु रजो ऽन्वदृश्यत BhP_04.10.023/1 क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः BhP_04.10.023/2 विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना BhP_04.10.024/1 ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः BhP_04.10.024/2 निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतो ऽनघ BhP_04.10.025/1 ततः खे ऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् BhP_04.10.025/2 गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः BhP_04.10.026/1 अहयो ऽशनि-निःश्वासा वमन्तो ऽग्निं रुषाक्षिभिः BhP_04.10.026/2 अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः BhP_04.10.027/1 समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् BhP_04.10.027/2 आससाद महा-ह्रादः कल्पान्त इव भीषणः BhP_04.10.028/1 एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् BhP_04.10.028/2 ससृजुस् तिग्म-गतय आसुर्या माययासुराः BhP_04.10.029/1 ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् BhP_04.10.029/2 निशम्य तस्य मुनयः शम् आशंसन् समागताः BhP_04.10.030/0 मुनय ऊचुः BhP_04.10.030/1 औत्तानपाद भगवांस् तव शार्ङ्गधन्वा BhP_04.10.030/2 देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् BhP_04.10.030/3 यन्-नामधेयम् अभिधाय निशम्य चाद्धा BhP_04.10.030/4 लोको ऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् BhP_04.11.001/0 मैत्रेय उवाच BhP_04.11.001/1 निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः BhP_04.11.001/2 सन्दधे ऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम् BhP_04.11.001/1 सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः BhP_04.11.001/1 क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा BhP_04.11.001/1 तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः BhP_04.11.001/1 विनिःसृता आविविशुर् द्विषद्-बलं यथा वनं भीम-रवाः शिखण्डिनः BhP_04.11.001/1 तैस् तिग्म-धारैः प्रधने शिली-मुखैर् इतस् ततः पुण्य-जना उपद्रुताः BhP_04.11.001/1 तम् अभ्यधावन् कुपिता उदायुधाः सुपर्णम् उन्नद्ध-फणा इवाहयः BhP_04.11.001/1 स तान् पृषत्कैर् अभिधावतो मृधे निकृत्त-बाहूरु-शिरोधरोदरान् BhP_04.11.001/1 निनाय लोकं परम् अर्क-मण्डलं व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः BhP_04.11.001/1 तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसश् चित्र-रथेन भूरिशः BhP_04.11.001/1 औत्तानपादिं कृपया पितामहो मनुर् जगादोपगतः सहर्षिभिः BhP_04.11.001/1 मनुर् उवाच BhP_04.11.001/1 अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना BhP_04.11.001/1 येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः BhP_04.11.001/1 नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम् BhP_04.11.001/1 वधो यद् उपदेवानाम् आरब्धस् ते ऽकृतैनसाम् BhP_04.11.001/1 नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः BhP_04.11.001/1 भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल BhP_04.11.001/1 नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् BhP_04.11.001/1 यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम् BhP_04.11.001/1 सर्व-भूतात्म-भावेन भूतावासं हरिं भवान् BhP_04.11.001/1 आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् BhP_04.11.001/1 स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः BhP_04.11.001/1 कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् BhP_04.11.001/1 तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु BhP_04.11.001/1 समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति BhP_04.11.001/1 सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः BhP_04.11.001/1 विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति BhP_04.11.001/1 भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि BhP_04.11.001/1 तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह BhP_04.11.001/1 एवं प्रवर्तते सर्गः स्थितिः संयम एव च BhP_04.11.001/1 गुण-व्यतिकराद् राजन् मायया परमात्मनः BhP_04.11.001/1 निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः BhP_04.11.001/1 व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् BhP_04.11.001/1 स खल्व् इदं भगवान् काल-शक्त्या गुण-प्रवाहेण विभक्त-वीर्यः BhP_04.11.001/1 करोत्य् अकर्तैव निहन्त्य् अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या BhP_04.11.001/1 सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः BhP_04.11.001/1 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् BhP_04.11.001/1 न वै स्व-पक्षो ऽस्य विपक्ष एव वा परस्य मृत्योर् विशतः समं प्रजाः BhP_04.11.001/1 तं धावमानम् अनुधावन्त्य् अनीशा यथा रजांस्य् अनिलं भूत-सङ्घाः BhP_04.11.001/1 आयुषो ऽपचयं जन्तोस् तथैवोपचयं विभुः BhP_04.11.001/1 उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ BhP_04.11.001/1 केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप BhP_04.11.001/1 एके कालं परे दैवं पुंसः कामम् उतापरे BhP_04.11.001/1 अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च BhP_04.11.001/1 न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम् BhP_04.11.001/1 न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः BhP_04.11.001/1 विसर्गादानयोस् तात पुंसो दैवं हि कारणम् BhP_04.11.001/1 स एव विश्वं सृजति स एवावति हन्ति च BhP_04.11.001/1 अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः BhP_04.11.001/1 एष भूतानि भूतात्मा भूतेशो भूत-भावनः BhP_04.11.001/1 स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च BhP_04.11.001/1 तम् एव मृत्युम् अमृतं तात दैवं सर्वात्मनोपेहि जगत्-परायणम् BhP_04.11.001/1 यस्मै बलिं विश्व-सृजो हरन्ति गावो यथा वै नसि दाम-यन्त्रिताः BhP_04.11.001/1 यः पञ्च-वर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्न-मर्मा BhP_04.11.001/1 वनं गतस् तपसा प्रत्यग्-अक्षम् आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः BhP_04.11.001/1 तम् एनम् अङ्गात्मनि मुक्त-विग्रहे व्यपाश्रितं निर्गुणम् एकम् अक्षरम् BhP_04.11.001/1 आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग् यस्मिन्न् इदं भेदम् असत् प्रतीयते BhP_04.11.001/1 त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ BhP_04.11.001/1 भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् BhP_04.11.001/1 संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् BhP_04.11.001/1 श्रुतेन भूयसा राजन्न् अगदेन यथामयम् BhP_04.11.001/1 येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् BhP_04.11.001/1 न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः BhP_04.11.001/1 हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् BhP_04.11.001/1 यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः BhP_04.11.001/1 तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः BhP_04.11.001/1 न यावन् महतां तेजः कुलं नो ऽभिभविष्यति BhP_04.11.001/1 एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् BhP_04.11.001/1 तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ BhP_04.12.001/0 मैत्रेय उवाच BhP_04.12.001/1 ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेत-मन्युं भगवान् धनेश्वरः BhP_04.12.001/2 तत्रागतश् चारण-यक्ष-किन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम् BhP_04.12.002/0 धनद उवाच BhP_04.12.002/1 भो भोः क्षत्रिय-दायाद परितुष्टो ऽस्मि ते ऽनघ BhP_04.12.002/2 यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः BhP_04.12.003/1 न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव BhP_04.12.003/2 काल एव हि भूतानां प्रभुर् अप्यय-भावयोः BhP_04.12.004/1 अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि BhP_04.12.004/2 स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ BhP_04.12.005/1 तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् BhP_04.12.005/2 सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम् BhP_04.12.006/1 भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् BhP_04.12.006/2 युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया BhP_04.12.007/1 वृणीहि कामं नृप यन् मनो-गतं मत्तस् त्वम् औत्तानपदे ऽविशङ्कितः BhP_04.12.007/2 वरं वरार्हो ऽम्बुज-नाभ-पादयोर् अनन्तरं त्वां वयम् अङ्ग शुश्रुम BhP_04.12.008/0 मैत्रेय उवाच BhP_04.12.008/1 स राज-राजेन वराय चोदितो ध्रुवो महा-भागवतो महा-मतिः BhP_04.12.008/2 हरौ स वव्रे ऽचलितां स्मृतिं यया तरत्य् अयत्नेन दुरत्ययं तमः BhP_04.12.009/1 तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः BhP_04.12.009/2 पश्यतो ऽन्तर्दधे सो ऽपि स्व-पुरं प्रत्यपद्यत BhP_04.12.010/1 अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः BhP_04.12.010/2 द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम् BhP_04.12.011/1 सर्वात्मन्य् अच्युते ऽसर्वे तीव्रौघां भक्तिम् उद्वहन् BhP_04.12.011/2 ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् BhP_04.12.012/1 तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् BhP_04.12.012/2 गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः BhP_04.12.013/1 षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् BhP_04.12.013/2 भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम् BhP_04.12.014/1 एवं बहु-सवं कालं महात्माविचलेन्द्रियः BhP_04.12.014/2 त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् BhP_04.12.015/1 मन्यमान इदं विश्वं माया-रचितम् आत्मनि BhP_04.12.015/2 अविद्या-रचित-स्वप्न-गन्धर्व-नगरोपमम् BhP_04.12.016/1 आत्म-stry-apatya-सुहृदो बलम् ऋद्ध-कोशम् BhP_04.12.016/2 अन्तः-पुरं परिविहार-भुवश् च रम्याः BhP_04.12.016/3 भू-मण्डलं जलधि-मेखलम् आकलय्य BhP_04.12.016/4 कालोपसृष्टम् इति स प्रययौ विशालाम् BhP_04.12.017/1 तस्यां विशुद्ध-करणः शिव-वार् विगाह्य BhP_04.12.017/2 बद्ध्वासनं जित-मरुन् मनसाहृताक्षः BhP_04.12.017/3 स्थूले दधार भगवत्-प्रतिरूप एतद् BhP_04.12.017/4 ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ BhP_04.12.018/1 भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् BhP_04.12.018/2 आनन्द-बाष्प-कलया मुहुर् अर्द्यमानः BhP_04.12.018/3 विक्लिद्यमान-हृदयः पुलकाचिताङ्गो BhP_04.12.018/4 नात्मानम् अस्मरद् असाव् इति मुक्त-लिङ्गः BhP_04.12.019/1 स ददर्श विमानाग्र्यं नभसो ऽवतरद् ध्रुवः BhP_04.12.019/2 विभ्राजयद् दश दिशो राकापतिम् इवोदितम् BhP_04.12.020/1 तत्रानु देव-प्रवरौ चतुर्-भुजौ BhP_04.12.020/2 श्यामौ किशोराव् अरुणाम्बुजेक्षणौ BhP_04.12.020/3 स्थिताव् अवष्टभ्य गदां सुवाससौ BhP_04.12.020/4 किरीट-हाराङ्गद-चारु-कुण्डलौ BhP_04.12.021/1 विज्ञाय ताव् उत्तमगाय-किङ्कराव् BhP_04.12.021/2 अभ्युत्थितः साध्वस-विस्मृत-क्रमः BhP_04.12.021/3 ननाम नामानि गृणन् मधुद्विषः BhP_04.12.021/4 पार्षत्-प्रधानाव् इति संहताञ्जलिः BhP_04.12.022/1 तं कृष्ण-पादाभिनिविष्ट-चेतसं BhP_04.12.022/2 बद्धाञ्जलिं प्रश्रय-नम्र-कन्धरम् BhP_04.12.022/3 सुनन्द-नन्दाव् उपसृत्य सस्मितं BhP_04.12.022/4 प्रत्यूचतुः पुष्करनाभ-सम्मतौ BhP_04.12.023/0 सुनन्द-नन्दाव् ऊचतुः BhP_04.12.023/1 भो भो राजन् सुभद्रं ते वाचं नो ऽवहितः शृणु BhP_04.12.023/2 यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत् BhP_04.12.024/1 तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः BhP_04.12.024/2 पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम् BhP_04.12.025/1 सुदुर्जयं विष्णु-पदं जितं त्वया यत् सूरयो ऽप्राप्य विचक्षते परम् BhP_04.12.025/2 आतिष्ठ तच् चन्द्र-दिवाकरादयो ग्रहर्क्ष-ताराः परियन्ति दक्षिणम् BhP_04.12.026/1 अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् BhP_04.12.026/2 आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् BhP_04.12.027/1 एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना BhP_04.12.027/2 उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि BhP_04.12.028/0 मैत्रेय उवाच BhP_04.12.028/1 निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर् मधु-च्युतं वाचम् उरुक्रम-प्रियः BhP_04.12.028/2 कृताभिषेकः कृत-नित्य-मङ्गलो मुनीन् प्रणम्याशिषम् अभ्यवादयत् BhP_04.12.029/1 परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च BhP_04.12.029/2 इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् BhP_04.12.030/1 तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् BhP_04.12.030/2 मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् BhP_04.12.031/1 तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः BhP_04.12.031/2 गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः BhP_04.12.032/1 स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः BhP_04.12.032/2 अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम् BhP_04.12.033/1 इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ BhP_04.12.033/2 दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् BhP_04.12.034/1 तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः BhP_04.12.034/2 अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् BhP_04.12.035/1 त्रि-लोकीं देव-यानेन सो ऽतिव्रज्य मुनीन् अपि BhP_04.12.035/2 परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात् BhP_04.12.036/1 यद् भ्राजमानं स्व-रुचैव सर्वतो लोकास् त्रयो ह्य् अनु विभ्राजन्त एते BhP_04.12.036/2 यन् नाव्रजन् जन्तुषु ये ऽननुग्रहा व्रजन्ति भद्राणि चरन्ति ये ऽनिशम् BhP_04.12.037/1 शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः BhP_04.12.037/2 यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः BhP_04.12.038/1 इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः BhP_04.12.038/2 अभूत् त्रयाणां लोकानां चूडा-मणिर् इवामलः BhP_04.12.039/1 गम्भीर-वेगो ऽनिमिषं ज्योतिषां चक्रम् आहितम् BhP_04.12.039/2 यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः BhP_04.12.040/1 महिमानं विलोक्यास्य नारदो भगवान् ऋषिः BhP_04.12.040/2 आतोद्यं वितुदञ् श्लोकान् सत्रे ऽगायत् प्रचेतसाम् BhP_04.12.041/0 नारद उवाच BhP_04.12.041/1 नूनं सुनीतेः पति-देवतायास् तपः-प्रभावस्य सुतस्य तां गतिम् BhP_04.12.041/2 दृष्ट्वाभ्युपायान् अपि वेद-वादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः BhP_04.12.042/1 यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर् भिन्नेन यातो हृदयेन दूयता BhP_04.12.042/2 वनं मद्-आदेश-करो ऽजितं प्रभुं जिगाय तद्-भक्त-गुणैः पराजितम् BhP_04.12.043/1 यः क्षत्र-बन्धुर् भुवि तस्याधिरूढम् अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः BhP_04.12.043/2 षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्-पदम् BhP_04.12.044/0 मैत्रेय उवाच BhP_04.12.044/1 एतत् ते ऽभिहितं सर्वं यत् पृष्टो ऽहम् इह त्वया BhP_04.12.044/2 ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम् BhP_04.12.045/1 धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् BhP_04.12.045/2 स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम् BhP_04.12.046/1 श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् BhP_04.12.046/2 भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः BhP_04.12.047/1 महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः BhP_04.12.047/2 यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् BhP_04.12.048/1 प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् BhP_04.12.048/2 सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत् BhP_04.12.049/1 पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे ऽथवा BhP_04.12.049/2 दिन-क्षये व्यतीपाते सङ्क्रमे ऽर्कदिने ऽपि वा BhP_04.12.050/1 श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः BhP_04.12.050/2 नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति BhP_04.12.051/1 ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथे ऽमृतम् BhP_04.12.051/2 कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते BhP_04.12.052/1 इदं मया ते ऽभिहितं कुरूद्वह ध्रुवस्य विख्यात-विशुद्ध-कर्मणः BhP_04.12.052/2 हित्वार्भकः क्रीडनकानि मातुर् गृहं च विष्णुं शरणं यो जगाम BhP_04.13.001/0 सूत उवाच BhP_04.13.001/1 निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् BhP_04.13.001/2 प्ररूढ-भावो भगवत्य् अधोक्षजे प्रष्टुं पुनस् तं विदुरः प्रचक्रमे BhP_04.13.002/0 विदुर उवाच BhP_04.13.002/1 के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत BhP_04.13.002/2 कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत BhP_04.13.003/1 मन्ये महा-भागवतं नारदं देव-दर्शनम् BhP_04.13.003/2 येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः BhP_04.13.004/1 स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः BhP_04.13.004/2 इज्यमानो भक्तिमता नारदेनेरितः किल BhP_04.13.005/1 यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः BhP_04.13.005/2 मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि BhP_04.13.006/0 मैत्रेय उवाच BhP_04.13.006/1 ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् BhP_04.13.006/2 सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः BhP_04.13.007/1 स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः BhP_04.13.007/2 ददर्श लोके विततम् आत्मानं लोकम् आत्मनि BhP_04.13.008/1 आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् BhP_04.13.008/2 अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम् BhP_04.13.009/1 अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः BhP_04.13.009/2 स्वरूपम् अवरुन्धानो नात्मनो ऽन्यं तदैक्षत BhP_04.13.010/1 जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः BhP_04.13.010/2 लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः BhP_04.13.011/1 मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः BhP_04.13.011/2 वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् BhP_04.13.012/1 स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् BhP_04.13.012/2 पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् BhP_04.13.013/1 पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः BhP_04.13.013/2 प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः BhP_04.13.014/1 प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः BhP_04.13.014/2 व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे BhP_04.13.015/1 स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह BhP_04.13.015/2 मनोर् असूत महिषी विरजान् नड्वला सुतान् BhP_04.13.016/1 पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् BhP_04.13.016/2 अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् BhP_04.13.017/1 उल्मुको ऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् BhP_04.13.017/2 अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् BhP_04.13.018/1 सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् BhP_04.13.018/2 यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् BhP_04.13.019/1 यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल BhP_04.13.019/2 गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् BhP_04.13.020/1 अराजके तदा लोके दस्युभिः पीडिताः प्रजाः BhP_04.13.020/2 जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः BhP_04.13.021/0 विदुर उवाच BhP_04.13.021/1 तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः BhP_04.13.021/2 राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ BhP_04.13.022/1 किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् BhP_04.13.022/2 दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः BhP_04.13.023/1 नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि BhP_04.13.023/2 यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा BhP_04.13.024/1 एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् BhP_04.13.024/2 श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः BhP_04.13.025/0 मैत्रेय उवाच BhP_04.13.025/1 अङ्गो ऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् BhP_04.13.025/2 नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः BhP_04.13.026/1 तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः BhP_04.13.026/2 हवींषि हूयमानानि न ते गृह्णन्ति देवताः BhP_04.13.027/1 राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते BhP_04.13.027/2 छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः BhP_04.13.028/1 न विदामेह देवानां हेलनं वयम् अण्व् अपि BhP_04.13.028/2 यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः BhP_04.13.029/0 मैत्रेय उवाच BhP_04.13.029/1 अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः BhP_04.13.029/2 तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया BhP_04.13.030/1 नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह BhP_04.13.030/2 सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम् BhP_04.13.031/0 सदसस्-पतय ऊचुः BhP_04.13.031/1 नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् BhP_04.13.031/2 अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः BhP_04.13.032/1 तथा साधय भद्रं ते आत्मानं सुप्रजं नृप BhP_04.13.032/2 इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक् BhP_04.13.033/1 तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः BhP_04.13.033/2 यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः BhP_04.13.034/1 तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः BhP_04.13.034/2 आराधितो यथैवैष तथा पुंसां फलोदयः BhP_04.13.035/1 इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये BhP_04.13.035/2 पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे BhP_04.13.036/1 तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः BhP_04.13.036/2 हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् BhP_04.13.037/1 स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् BhP_04.13.037/2 अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः BhP_04.13.038/1 सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे BhP_04.13.038/2 गर्भं काल उपावृत्ते कुमारं सुषुवे ऽप्रजा BhP_04.13.039/1 स बाल एव पुरुषो मातामहम् अनुव्रतः BhP_04.13.039/2 अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः BhP_04.13.040/1 स शरासनम् उद्यम्य मृगयुर् वन-गोचरः BhP_04.13.040/2 हन्त्य् असाधुर् मृगान् दीनान् वेनो ऽसाव् इत्य् अरौज् जनः BhP_04.13.041/1 आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः BhP_04.13.041/2 प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत् BhP_04.13.042/1 तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः BhP_04.13.042/2 यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः BhP_04.13.043/1 प्रायेणाभ्यर्चितो देवो ये ऽप्रजा गृह-मेधिनः BhP_04.13.043/2 कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम् BhP_04.13.044/1 यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् BhP_04.13.044/2 यतो विरोधः सर्वेषां यत आधिर् अनन्तकः BhP_04.13.045/1 कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः BhP_04.13.045/2 पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः BhP_04.13.046/1 कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् BhP_04.13.046/2 निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः BhP_04.13.047/1 एवं स निर्विण्ण-मना नृपो गृहान् निशीथ उत्थाय महोदयोदयात् BhP_04.13.047/2 अलब्ध-निद्रो ऽनुपलक्षितो नृभिर् हित्वा गतो वेन-सुवं प्रसुप्ताम् BhP_04.13.048/1 विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्य-सुहृद्-गणादयः BhP_04.13.048/2 विचिक्युर् उर्व्याम् अतिशोक-कातरा यथा निगूढं पुरुषं कुयोगिनः BhP_04.13.049/1 अलक्षयन्तः पदवीं प्रजापतेर् हतोद्यमाः प्रत्युपसृत्य ते पुरीम् BhP_04.13.049/2 ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृ-विप्लवम् BhP_04.14.001/0 मैत्रेय उवाच BhP_04.14.001/1 भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः BhP_04.14.001/2 गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम् BhP_04.14.002/1 वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः BhP_04.14.002/2 प्रकृत्य्-असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः BhP_04.14.003/1 श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् BhP_04.14.003/2 निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः BhP_04.14.004/1 स आरूढ-नृप-स्थान उन्नद्धो ऽष्ट-विभूतिभिः BhP_04.14.004/2 अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः BhP_04.14.005/1 एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः BhP_04.14.005/2 पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी BhP_04.14.006/1 न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् BhP_04.14.006/2 इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः BhP_04.14.007/1 वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् BhP_04.14.007/2 विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः BhP_04.14.008/1 अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् BhP_04.14.008/2 दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः BhP_04.14.009/1 अराजक-भयाद् एष कृतो राजातद्-अर्हणः BhP_04.14.009/2 ततो ऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् BhP_04.14.010/1 अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् BhP_04.14.010/2 वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः BhP_04.14.011/1 निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः BhP_04.14.011/2 तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत् BhP_04.14.012/1 तद्-विद्वद्भिर् असद्-वृत्तो वेनो ऽस्माभिः कृतो नृपः BhP_04.14.012/2 सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत् BhP_04.14.013/1 लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा BhP_04.14.013/2 एवम् अध्यवसायैनं मुनयो गूढ-मन्यवः BhP_04.14.013/3 उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः BhP_04.14.014/0 मुनय ऊचुः BhP_04.14.014/1 नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः BhP_04.14.014/2 आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम् BhP_04.14.015/1 धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः BhP_04.14.015/2 लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् BhP_04.14.016/1 स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः BhP_04.14.016/2 यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति BhP_04.14.017/1 राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः BhP_04.14.017/2 रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते BhP_04.14.018/1 यस्य राष्ट्रे पुरे चैव भगवान् यज्ञ-पूरुषः BhP_04.14.018/2 इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः BhP_04.14.019/1 तस्य राज्ञो महा-भाग भगवान् भूत-भावनः BhP_04.14.019/2 परितुष्यति विश्वात्मा तिष्ठतो निज-शासने BhP_04.14.020/1 तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे BhP_04.14.020/2 लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः BhP_04.14.021/1 तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् BhP_04.14.021/2 यज्ञैर् विचित्रैर् यजतो भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि BhP_04.14.022/1 यज्ञेन युष्मद्-विषये द्विजातिभिर् वितायमानेन सुराः कला हरेः BhP_04.14.022/2 स्विष्टाः सुतुष्टाः प्रदिशन्ति वाञ्छितं तद्-धेलनं नार्हसि वीर चेष्टितुम् BhP_04.14.023/0 वेन उवाच BhP_04.14.023/1 बालिशा बत यूयं वा अधर्मे धर्म-मानिनः BhP_04.14.023/2 ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते BhP_04.14.024/1 अवजानन्त्य् अमी मूढा नृप-रूपिणम् ईश्वरम् BhP_04.14.024/2 नानुविन्दन्ति ते भद्रम् इह लोके परत्र च BhP_04.14.025/1 को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी BhP_04.14.025/2 भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम् BhP_04.14.026/1 विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः BhP_04.14.026/2 पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः BhP_04.14.027/1 एते चान्ये च विबुधाः प्रभवो वर-शापयोः BhP_04.14.027/2 देहे भवन्ति नृपतेः सर्व-देवमयो नृपः BhP_04.14.028/1 तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः BhP_04.14.028/2 बलिं च मह्यं हरत मत्तो ऽन्यः को ऽग्र-भुक् पुमान् BhP_04.14.029/0 मैत्रेय उवाच BhP_04.14.029/1 इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः BhP_04.14.029/2 अनुनीयमानस् तद्-याच्ञां न चक्रे भ्रष्ट-मङ्गलः BhP_04.14.030/1 इति ते ऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना BhP_04.14.030/2 भग्नायां भव्य-याच्ञायां तस्मै विदुर चुक्रुधुः BhP_04.14.031/1 हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः BhP_04.14.031/2 जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् BhP_04.14.032/1 नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् BhP_04.14.032/2 यो ऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः BhP_04.14.033/1 को वैनं परिचक्षीत वेनम् एकम् ऋते ऽशुभम् BhP_04.14.033/2 प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः BhP_04.14.034/1 इत्थं व्यवसिता हन्तुम् ऋषयो रूढ-मन्यवः BhP_04.14.034/2 निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया BhP_04.14.035/1 ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् BhP_04.14.035/2 सुनीथा पालयाम् आस विद्या-योगेन शोचती BhP_04.14.036/1 एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः BhP_04.14.036/2 हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे BhP_04.14.037/1 वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् BhP_04.14.037/2 अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः BhP_04.14.038/1 एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् BhP_04.14.038/2 पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् BhP_04.14.039/1 तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् BhP_04.14.039/2 भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् BhP_04.14.040/1 चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् BhP_04.14.040/2 लोकान् नावारयञ् छक्ता अपि तद्-दोष-दर्शिनः BhP_04.14.041/1 ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः BhP_04.14.041/2 स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा BhP_04.14.042/1 नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति BhP_04.14.042/2 अमोघ-वीर्या हि नृपा वंशे ऽस्मिन् केशवाश्रयाः BhP_04.14.043/1 विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः BhP_04.14.043/2 ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः BhP_04.14.044/1 काक-कृष्णो ऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः BhP_04.14.044/2 ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः BhP_04.14.045/1 तं तु ते ऽवनतं दीनं किं करोमीति वादिनम् BhP_04.14.045/2 निषीदेत्य् अब्रुवंस् तात स निषादस् ततो ऽभवत् BhP_04.14.046/1 तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः BhP_04.14.046/2 येनाहरज् जायमानो वेन-कल्मषम् उल्बणम् BhP_04.15.001/0 मैत्रेय उवाच BhP_04.15.001/1 अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः BhP_04.15.001/2 बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत BhP_04.15.002/1 तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः BhP_04.15.002/2 ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम् BhP_04.15.003/0 ऋषय ऊचुः BhP_04.15.003/1 एष विष्णोर् भगवतः कला भुवन-पालिनी BhP_04.15.003/2 इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी BhP_04.15.004/1 अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः BhP_04.15.004/2 पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः BhP_04.15.005/1 इयं च सुदती देवी गुण-भूषण-भूषणा BhP_04.15.005/2 अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती BhP_04.15.006/1 एष साक्षाद् धरेर् अंशोजातो लोक-रिरक्षया BhP_04.15.006/2 इयं च तत्-परा हि श्रीर् अनुजज्ञे ऽनपायिनी BhP_04.15.007/0 मैत्रेय उवाच BhP_04.15.007/1 प्रशंसन्ति स्म तं विप्रा गन्धर्व-प्रवरा जगुः BhP_04.15.007/2 मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः BhP_04.15.008/1 शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि BhP_04.15.008/2 तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः BhP_04.15.009/1 ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः BhP_04.15.009/2 वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः BhP_04.15.010/1 पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् BhP_04.15.010/2 यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः BhP_04.15.011/1 तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः BhP_04.15.011/2 आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः BhP_04.15.012/1 सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः BhP_04.15.012/2 द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम् BhP_04.15.013/1 सो ऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः BhP_04.15.013/2 पत्न्यार्चिषालङ्कृतया विरेजे ऽग्निर् इवापरः BhP_04.15.014/1 तस्मै जहार धनदो हैमं वीर वरासनम् BhP_04.15.014/2 वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम् BhP_04.15.015/1 वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् BhP_04.15.015/2 इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः BhP_04.15.016/1 ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् BhP_04.15.016/2 हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम् BhP_04.15.017/1 दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका BhP_04.15.017/2 सोमो ऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम् BhP_04.15.018/1 अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् BhP_04.15.018/2 भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् BhP_04.15.019/1 नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः BhP_04.15.019/2 ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् BhP_04.15.020/1 सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः BhP_04.15.020/2 सूतो ऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे BhP_04.15.021/1 स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् BhP_04.15.021/2 मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् BhP_04.15.022/0 पृथुर् उवाच BhP_04.15.022/1 भोः सूत हे मागध सौम्य वन्दिन् लोके ऽधुनास्पष्ट-गुणस्य मे स्यात् BhP_04.15.022/2 किम् आश्रयो मे स्तव एष योज्यतां मा मय्य् अभूवन् वितथा गिरो वः BhP_04.15.023/1 तस्मात् परोक्षे ऽस्मद्-उपश्रुतान्य् अलं करिष्यथ स्तोत्रम् अपीच्य-वाचः BhP_04.15.023/2 सत्य् उत्तमश्लोक-गुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः BhP_04.15.024/1 महद्-गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते ऽसतो ऽपि BhP_04.15.024/2 ते ऽस्याभविष्यन्न् इति विप्रलब्धो जनावहासं कुमतिर् न वेद BhP_04.15.025/1 प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः BhP_04.15.025/2 ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् BhP_04.15.026/1 वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः BhP_04.15.026/2 कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् BhP_04.16.001/0 मैत्रेय उवाच BhP_04.16.001/1 इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः BhP_04.16.001/2 तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया BhP_04.16.002/1 नालं वयं ते महिमानुवर्णने यो देव-वर्यो ऽवततार मायया BhP_04.16.002/2 वेनाङ्ग-जातस्य च पौरुषाणि ते वाचस्-पतीनाम् अपि बभ्रमुर् धियः BhP_04.16.003/1 अथाप्य् उदार-श्रवसः पृथोर् हरेः कलावतारस्य कथामृतादृताः BhP_04.16.003/2 यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि BhP_04.16.004/1 एष धर्म-भृतां श्रेष्ठो लोकं धर्मे ऽनुवर्तयन् BhP_04.16.004/2 गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम् BhP_04.16.005/1 एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः BhP_04.16.005/2 काले काले यथा-भागं लोकयोर् उभयोर् हितम् BhP_04.16.006/1 वसु काल उपादत्ते काले चायं विमुञ्चति BhP_04.16.006/2 समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः BhP_04.16.007/1 तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि BhP_04.16.007/2 भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान् BhP_04.16.008/1 देवे ऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः BhP_04.16.008/2 कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् BhP_04.16.009/1 आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना BhP_04.16.009/2 सानुरागावलोकेन विशद-स्मित-चारुणा BhP_04.16.010/1 अव्यक्त-वर्त्मैष निगूढ-कार्यो गम्भीर-वेधा उपगुप्त-वित्तः BhP_04.16.010/2 अनन्त-माहात्म्य-गुणैक-धामा पृथुः प्रचेता इव संवृतात्मा BhP_04.16.011/1 दुरासदो दुर्विषह आसन्नो ऽपि विदूरवत् BhP_04.16.011/2 नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितो ऽनलः BhP_04.16.012/1 अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः BhP_04.16.012/2 उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम् BhP_04.16.013/1 नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि BhP_04.16.013/2 दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः BhP_04.16.014/1 अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् BhP_04.16.014/2 वर्तते भगवान् अर्को यावत् तपति गो-गणैः BhP_04.16.015/1 रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः BhP_04.16.015/2 अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः BhP_04.16.016/1 दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः BhP_04.16.016/2 शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः BhP_04.16.017/1 मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः BhP_04.16.017/2 प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम् BhP_04.16.018/1 देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः BhP_04.16.018/2 मुक्त-सङ्ग-प्रसङ्गो ऽयं दण्ड-पाणिर् असाधुषु BhP_04.16.019/1 अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः कूट-स्थ आत्मा कलयावतीर्णः BhP_04.16.019/2 यस्मिन्न् अविद्या-रचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम् BhP_04.16.020/1 अयं भुवो मण्डलम् ओदयाद्रेर् गोप्तैक-वीरो नरदेव-नाथः BhP_04.16.020/2 आस्थाय जैत्रं रथम् आत्त-चापः पर्यस्यते दक्षिणतो यथार्कः BhP_04.16.021/1 अस्मै नृ-पालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोक-पालाः BhP_04.16.021/2 मंस्यन्त एषां स्त्रिय आदि-राजं चक्रायुधं तद्-यश उद्धरन्त्यः BhP_04.16.022/1 अयं महीं गां दुदुहे ऽधिराजः प्रजापतिर् वृत्ति-करः प्रजानाम् BhP_04.16.022/2 यो लीलयाद्रीन् स्व-शरास-कोट्या भिन्दन् समां गाम् अकरोद् यथेन्द्रः BhP_04.16.023/1 विस्फूर्जयन्न् आज-गवं धनुः स्वयं यदाचरत् क्ष्माम् अविषह्यम् आजौ BhP_04.16.023/2 तदा निलिल्युर् दिशि दिश्य् असन्तो लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः BhP_04.16.024/1 एषो ऽश्वमेध्ठशतम् आजहार सरस्वती प्रादुरभावि यत्र BhP_04.16.024/2 अहार्षीद् यस्य हयं पुरन्दरः शत-क्रतुश् चरमे वर्तमाने BhP_04.16.025/1 एष स्व-सद्मोपवने समेत्य सनत्-कुमारं भगवन्तम् एकम् BhP_04.16.025/2 आराध्य भक्त्यालभतामलं तज् ज्ञानं यतो ब्रह्म परं विदन्ति BhP_04.16.026/1 तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः BhP_04.16.026/2 श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः BhP_04.16.027/1 दिशो विजित्याप्रतिरुद्ध-चक्रः स्व-तेजसोत्पाटित-लोक-शल्यः BhP_04.16.027/2 सुरासुरेन्द्रैर् उपगीयमान- महानुभावो भविता पतिर् भुवः BhP_04.17.001/0 मैत्रेय उवाच BhP_04.17.001/1 एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः BhP_04.17.001/2 छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च BhP_04.17.002/1 ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः BhP_04.17.002/2 पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत् BhP_04.17.003/0 विदुर उवाच BhP_04.17.003/1 कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी BhP_04.17.003/2 यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् BhP_04.17.004/1 प्रकृत्या विषमा देवी कृता तेन समा कथम् BhP_04.17.004/2 तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् BhP_04.17.005/1 सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् BhP_04.17.005/2 लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः BhP_04.17.006/1 यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः BhP_04.17.006/2 श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् BhP_04.17.007/1 भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च BhP_04.17.007/2 वक्तुम् अर्हसि यो ऽदुह्यद् वैन्य-रूपेण गाम् इमाम् BhP_04.17.008/0 सूत उवाच BhP_04.17.008/1 चोदितो विदुरेणैवं वासुदेव-कथां प्रति BhP_04.17.008/2 प्रशस्य तं प्रीत-मना मैत्रेयः प्रत्यभाषत BhP_04.17.009/0 मैत्रेय उवाच BhP_04.17.009/1 यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् आमन्त्रितो जनतायाश् च पालः BhP_04.17.009/2 प्रजा निरन्ने क्षिति-पृष्ठ एत्य क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन् BhP_04.17.010/1 वयं राजञ् जाठरेणाभितप्ता यथाग्निना कोटर-स्थेन वृक्षाः BhP_04.17.010/2 त्वाम् अद्य याताः शरणं शरण्यं यः साधितो वृत्ति-करः पतिर् नः BhP_04.17.011/1 तन् नो भवान् ईहतु रातवे ऽन्नं क्षुधार्दितानां नरदेव-देव BhP_04.17.011/2 यावन् न नङ्क्ष्यामह उज्झितोर्जा वार्ता-पतिस् त्वं किल लोक-पालः BhP_04.17.012/0 मैत्रेय उवाच BhP_04.17.012/1 पृथुः प्रजानां करुणं निशम्य परिदेवितम् BhP_04.17.012/2 दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सो ऽन्वपद्यत BhP_04.17.013/1 इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः BhP_04.17.013/2 सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा BhP_04.17.014/1 प्रवेपमाना धरणी निशाम्योदायुधं च तम् BhP_04.17.014/2 गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता BhP_04.17.015/1 ताम् अन्वधावत् तद् वैन्यः कुपितो ऽत्यरुणेक्षणः BhP_04.17.015/2 शरं धनुषि सन्धाय यत्र यत्र पलायते BhP_04.17.016/1 सा दिशो विदिशो देवी रोदसी चान्तरं तयोः BhP_04.17.016/2 धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् BhP_04.17.017/1 लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः BhP_04.17.017/2 त्रस्ता तदा निववृते हृदयेन विदूयता BhP_04.17.018/1 उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल BhP_04.17.018/2 त्राहि माम् अपि भूतानां पालने ऽवस्थितो भवान् BhP_04.17.019/1 स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् BhP_04.17.019/2 अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः BhP_04.17.020/1 प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः BhP_04.17.020/2 किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः BhP_04.17.021/1 मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् BhP_04.17.021/2 आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि BhP_04.17.022/0 पृथुर् उवाच BhP_04.17.022/1 वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् BhP_04.17.022/2 भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु BhP_04.17.023/1 यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः BhP_04.17.023/2 तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते BhP_04.17.024/1 त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा BhP_04.17.024/2 न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः BhP_04.17.025/1 अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् BhP_04.17.025/2 शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा BhP_04.17.026/1 पुमान् योषिद् उत क्लीब आत्म-सम्भावनो ऽधमः BhP_04.17.026/2 भूतेषु निरनुक्रोशो नृपाणां तद्-वधो ऽवधः BhP_04.17.027/1 त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः BhP_04.17.027/2 आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः BhP_04.17.028/1 एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् BhP_04.17.028/2 प्रणता प्राञ्जलिः प्राह मही सञ्जात-वेपथुः BhP_04.17.029/0 धरोवाच BhP_04.17.029/1 नमः परस्मै पुरुषाय मायया विन्यस्त-नाना-तनवे गुणात्मने BhP_04.17.029/2 नमः स्वरूपानुभवेन निर्धुत- द्रव्य-क्रिया-कारक-विभ्रमोर्मये BhP_04.17.030/1 येनाहम् आत्मायतनं विनिर्मिता धात्रा यतो ऽयं गुण-सर्ग-सङ्ग्रहः BhP_04.17.030/2 स एव मां हन्तुम् उदायुधः स्वराड् उपस्थितो ऽन्यं शरणं कम् आश्रये BhP_04.17.031/1 य एतद् आदाव् असृजच् चराचरं स्व-माययात्माश्रययावितर्क्यया BhP_04.17.031/2 तयैव सो ऽयं किल गोप्तुम् उद्यतः कथं नु मां धर्म-परो जिघांसति BhP_04.17.032/1 नूनं बतेशस्य समीहितं जनैस् तन्-मायया दुर्जययाकृतात्मभिः BhP_04.17.032/2 न लक्ष्यते यस् त्व् अकरोद् अकारयद् यो ऽनेक एकः परतश् च ईश्वरः BhP_04.17.033/1 सर्गादि यो ऽस्यानुरुणद्धि शक्तिभिर् द्रव्य-क्रिया-कारक-चेतनात्मभिः BhP_04.17.033/2 तस्मै समुन्नद्ध-निरुद्ध-शक्तये नमः परस्मै पुरुषाय वेधसे BhP_04.17.034/1 स वै भवान् आत्म-विनिर्मितं जगद् भूतेन्द्रियान्तः-करणात्मकं विभो BhP_04.17.034/2 संस्थापयिष्यन्न् अज मां रसातलाद् अभ्युज्जहाराम्भस आदि-सूकरः BhP_04.17.035/1 अपाम् उपस्थे मयि नाव्य् अवस्थिताः प्रजा भवान् अद्य रिरक्षिषुः किल BhP_04.17.035/2 स वीर-मूर्तिः समभूद् धरा-धरो यो मां पयस्य् उग्र-शरो जिघांससि BhP_04.17.036/1 नूनं जनैर् ईहितम् ईश्वराणाम् अस्मद्-विधैस् तद्-गुण-सर्ग-मायया BhP_04.17.036/2 न ज्ञायते मोहित-चित्त-वर्त्मभिस् तेभ्यो नमो वीर-यशस्-करेभ्यः BhP_04.18.001/0 मैत्रेय उवाच BhP_04.18.001/1 इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् BhP_04.18.001/2 पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना BhP_04.18.002/1 सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे BhP_04.18.002/2 सर्वतः सारम् आदत्ते यथा मधु-करो बुधः BhP_04.18.003/1 अस्मिन् लोके ऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः BhP_04.18.003/2 दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये BhP_04.18.004/1 तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् BhP_04.18.004/2 अवरः श्रद्धयोपेत उपेयान् विन्दते ऽञ्जसा BhP_04.18.005/1 तान् अनादृत्य यो ऽविद्वान् अर्थान् आरभते स्वयम् BhP_04.18.005/2 तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः BhP_04.18.006/1 पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते BhP_04.18.006/2 भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः BhP_04.18.007/1 अपालितानादृता च भवद्भिर् लोक-पालकैः BhP_04.18.007/2 चोरी-भूते ऽथ लोके ऽहं यज्ञार्थे ऽग्रसम् ओषधीः BhP_04.18.008/1 नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा BhP_04.18.008/2 तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति BhP_04.18.009/1 वत्सं कल्पय मे वीर येनाहं वत्सला तव BhP_04.18.009/2 धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् BhP_04.18.010/1 दोग्धारं च महा-बाहो भूतानां भूत-भावन BhP_04.18.010/2 अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् वाञ्छते यदि BhP_04.18.011/1 समां च कुरु मां राजन् देव-वृष्टं यथा पयः BhP_04.18.011/2 अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो BhP_04.18.012/1 इति प्रियं हितं वाक्यं भुव आदाय भूपतिः BhP_04.18.012/2 वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः BhP_04.18.013/1 तथापरे च सर्वत्र सारम् आददते बुधाः BhP_04.18.013/2 ततो ऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम् BhP_04.18.014/1 ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम BhP_04.18.014/2 वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि BhP_04.18.015/1 कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् BhP_04.18.015/2 हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः BhP_04.18.016/1 दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् BhP_04.18.016/2 विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम् BhP_04.18.017/1 गन्धर्वाप्सरसो ऽधुक्षन् पात्रे पद्ममये पयः BhP_04.18.017/2 वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् BhP_04.18.018/1 वत्सेन पितरो ऽर्यम्णा कव्यं क्षीरम् अधुक्षत BhP_04.18.018/2 आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः BhP_04.18.019/1 प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् BhP_04.18.019/2 सिद्धिं नभसि विद्यां च ये च विद्याधरादयः BhP_04.18.020/1 अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् BhP_04.18.020/2 मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् BhP_04.18.021/1 यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः BhP_04.18.021/2 भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम् BhP_04.18.022/1 तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् BhP_04.18.022/2 विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः BhP_04.18.023/1 पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् BhP_04.18.023/2 अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः BhP_04.18.024/1 क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे BhP_04.18.024/2 सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च BhP_04.18.025/1 वट-वत्सा वनस्पतयः पृथग् रसमयं पयः BhP_04.18.025/2 गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु BhP_04.18.026/1 सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः BhP_04.18.026/2 सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम् BhP_04.18.027/1 एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः BhP_04.18.027/2 दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह BhP_04.18.028/1 ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः BhP_04.18.028/2 दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः BhP_04.18.029/1 चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-राट् BhP_04.18.029/2 भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः BhP_04.18.030/1 अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता BhP_04.18.030/2 निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः BhP_04.18.031/1 ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च BhP_04.18.031/2 घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान् BhP_04.18.032/1 प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना BhP_04.18.032/2 यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः BhP_04.19.001/0 मैत्रेय उवाच BhP_04.19.001/1 अथादीक्षत राजा तु हयमेध-शतेन सः BhP_04.19.001/2 ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती BhP_04.19.002/1 तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः BhP_04.19.002/2 शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम् BhP_04.19.003/1 यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः BhP_04.19.003/2 अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः BhP_04.19.004/1 अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः BhP_04.19.004/2 उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः BhP_04.19.005/1 सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः BhP_04.19.005/2 सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः BhP_04.19.006/1 कपिलो नारदो दत्तो योगेशाः सनकादयः BhP_04.19.006/2 तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः BhP_04.19.007/1 यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती BhP_04.19.007/2 दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत BhP_04.19.008/1 ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् BhP_04.19.008/2 तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः BhP_04.19.009/1 सिन्धवो रत्न-निकरान् गिरयो ऽन्नं चतुर्-विधम् BhP_04.19.009/2 उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः BhP_04.19.010/1 इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् BhP_04.19.010/2 असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् BhP_04.19.011/1 चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् BhP_04.19.011/2 वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः BhP_04.19.012/1 तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा BhP_04.19.012/2 आमुक्तम् इव पाखण्डं यो ऽधर्मे धर्म-विभ्रमः BhP_04.19.013/1 अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः BhP_04.19.013/2 अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् BhP_04.19.014/1 तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् BhP_04.19.014/2 जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति BhP_04.19.015/1 वधान् निवृत्तं तं भूयो हन्तवे ऽत्रिर् अचोदयत् BhP_04.19.015/2 जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम् BhP_04.19.016/1 एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा BhP_04.19.016/2 अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-राड् इव BhP_04.19.017/1 सो ऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वराट् BhP_04.19.017/2 वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान् BhP_04.19.018/1 तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः BhP_04.19.018/2 नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो BhP_04.19.019/1 उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः BhP_04.19.019/2 चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः BhP_04.19.020/1 अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा BhP_04.19.020/2 कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत BhP_04.19.021/1 अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा BhP_04.19.021/2 सो ऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वराट् BhP_04.19.022/1 वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् BhP_04.19.022/2 तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः BhP_04.19.023/1 यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया BhP_04.19.023/2 तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते BhP_04.19.024/1 एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया BhP_04.19.024/2 तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम् BhP_04.19.025/1 धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु BhP_04.19.025/2 प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु BhP_04.19.026/1 तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः BhP_04.19.026/2 इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः BhP_04.19.027/1 तम् ऋत्विजः शक्र-वधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् BhP_04.19.027/2 निवारयाम् आसुर् अहो महा-मते न युज्यते ऽत्रान्य-वधः प्रचोदितात् BhP_04.19.028/1 वयं मरुत्वन्तम् इहार्थ-नाशनं ह्वयामहे त्वच्-छ्रवसा हत-त्विषम् BhP_04.19.028/2 अयातयामोपहवैर् अनन्तरं प्रसह्य राजन् जुहवाम ते ऽहितम् BhP_04.19.029/1 इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा BhP_04.19.029/2 स्रुग्-घस्तान् जुह्वतो ऽभ्येत्य स्वयम्भूः प्रत्यषेधत BhP_04.19.030/1 न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः BhP_04.19.030/2 यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः BhP_04.19.031/1 तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः BhP_04.19.031/2 इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता BhP_04.19.032/1 पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः BhP_04.19.032/2 अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित् BhP_04.19.033/1 नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि BhP_04.19.033/2 उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ BhP_04.19.034/1 मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्-वच आदृतात्मा BhP_04.19.034/2 यद् ध्यायतो दैव-हतं नु कर्तुं मनो ऽतिरुष्टं विशते तमो ऽन्धम् BhP_04.19.035/1 क्रतुर् विरमताम् एष देवेषु दुरवग्रहः BhP_04.19.035/2 धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः BhP_04.19.036/1 एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् BhP_04.19.036/2 ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मुट् BhP_04.19.037/1 भवान् परित्रातुम् इहावतीर्णो धर्मं जनानां समयानुरूपम् BhP_04.19.037/2 वेनापचाराद् अवलुप्तम् अद्य तद्-देहतो विष्णु-कलासि वैन्य BhP_04.19.038/1 स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्व-सृजां पिपीपृहि BhP_04.19.038/2 ऐन्द्रीं च मायाम् उपधर्म-मातरं प्रचण्ड-पाखण्ड-पथं प्रभो जहि BhP_04.19.039/0 मैत्रेय उवाच BhP_04.19.039/1 इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः BhP_04.19.039/2 तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे BhP_04.19.040/1 कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे BhP_04.19.040/2 वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः BhP_04.19.041/1 विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः BhP_04.19.041/2 आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः BhP_04.19.042/1 त्वयाहूता महा-बाहो सर्व एव समागताः BhP_04.19.042/2 पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः BhP_04.20.001/0 मैत्रेय उवाच BhP_04.20.001/1 भगवान् अपि वैकुण्ठः साकं मघवता विभुः BhP_04.20.001/2 यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् अभाषत BhP_04.20.002/0 श्री-भगवान् उवाच BhP_04.20.002/1 एष ते ऽकार्षीद् भङ्गं हय-मेध-शतस्य ह BhP_04.20.002/2 क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि BhP_04.20.003/1 सुधियः साधवो लोके नरदेव नरोत्तमाः BhP_04.20.003/2 नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् BhP_04.20.004/1 पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया BhP_04.20.004/2 श्रम एव परं जातो दीर्घया वृद्ध-सेवया BhP_04.20.005/1 अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः BhP_04.20.005/2 आरब्ध इति नैवास्मिन् प्रतिबुद्धो ऽनुषज्जते BhP_04.20.006/1 असंसक्तः शरीरे ऽस्मिन्न् अमुनोत्पादिते गृहे BhP_04.20.006/2 अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः BhP_04.20.007/1 एकः शुद्धः स्वयं-ज्योतिर् निर्गुणो ऽसौ गुणाश्रयः BhP_04.20.007/2 सर्व-गो ऽनावृतः साक्षी निरात्मात्मात्मनः परः BhP_04.20.008/1 य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः BhP_04.20.008/2 नाज्यते प्रकृति-स्थो ऽपि तद्-गुणैः स मयि स्थितः BhP_04.20.009/1 यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः BhP_04.20.009/2 भजते शनकैस् तस्य मनो राजन् प्रसीदति BhP_04.20.010/1 परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः BhP_04.20.010/2 शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते BhP_04.20.011/1 उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् BhP_04.20.011/2 कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् BhP_04.20.012/1 भिन्नस्य लिङ्गस्य गुण-प्रवाहो द्रव्य-क्रिया-कारक-चेतनात्मनः BhP_04.20.012/2 दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्ध-सौहृदाः BhP_04.20.013/1 समः समानोत्तम-मध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः BhP_04.20.013/2 मयोपकॢप्ताखिल-लोक-संयुतो विधत्स्व वीराखिल-लोक-रक्षणम् BhP_04.20.014/1 श्रेयः प्रजा-पालनम् एव राज्ञो यत् साम्पराये सुकृतात् षष्ठम् अंशम् BhP_04.20.014/2 हर्तान्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारो ऽघम् अत्ति BhP_04.20.015/1 एवं द्विजाग्र्यानुमतानुवृत्त- धर्म-प्रधानो ऽन्यतमो ऽवितास्याः BhP_04.20.015/2 ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः BhP_04.20.016/1 वरं च मत् कञ्चन मानवेन्द्र वृणीष्व ते ऽहं गुण-शील-यन्त्रितः BhP_04.20.016/2 नाहं मखैर् वै सुलभस् तपोभिर् योगेन वा यत् सम-चित्त-वर्ती BhP_04.20.017/0 मैत्रेय उवाच BhP_04.20.017/1 स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् BhP_04.20.017/2 अनुशासित आदेशं शिरसा जगृहे हरेः BhP_04.20.018/1 स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा BhP_04.20.018/2 शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह BhP_04.20.019/1 भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः BhP_04.20.019/2 समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः BhP_04.20.020/1 प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः BhP_04.20.020/2 पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् BhP_04.20.021/1 स आदि-राजो रचिताञ्जलिर् हरिं विलोकितुं नाशकद् अश्रु-लोचनः BhP_04.20.021/2 न किञ्चनोवाच स बाष्प-विक्लवो हृदोपगुह्यामुम् अधाद् अवस्थितः BhP_04.20.022/1 अथावमृज्याश्रु-कला विलोकयन्न् अतृप्त-दृग्-गोचरम् आह पूरुषम् BhP_04.20.022/2 पदा स्पृशन्तं क्षितिम् अंस उन्नते विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः BhP_04.20.023/0 पृथुर् उवाच BhP_04.20.023/1 वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुण-विक्रियात्मनाम् BhP_04.20.023/2 ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्य-पते वृणे न च BhP_04.20.024/1 न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः BhP_04.20.024/2 महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः BhP_04.20.025/1 स उत्तमश्लोक महन्-मुख-च्युतो भवत्-पदाम्भोज-सुधा कणानिलः BhP_04.20.025/2 स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां कुयोगिनां नो वितरत्य् अलं वरैः BhP_04.20.026/1 यशः शिवं सुश्रव आर्य-सङ्गमे यदृच्छया चोपशृणोति ते सकृत् BhP_04.20.026/2 कथं गुण-ज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया BhP_04.20.027/1 अथाभजे त्वाखिल-पूरुषोत्तमं गुणालयं पद्म-करेव लालसः BhP_04.20.027/2 अप्य् आवयोर् एक-पति-स्पृधोः कलिर् न स्यात् कृत-त्वच्-चरणैक-तानयोः BhP_04.20.028/1 जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् BhP_04.20.028/2 करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया BhP_04.20.029/1 भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् BhP_04.20.029/2 भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे BhP_04.20.030/1 मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तम् आत्थ यत् BhP_04.20.030/2 वाचा नु तन्त्या यदि ते जनो ऽसितः कथं पुनः कर्म करोति मोहितः BhP_04.20.031/1 त्वन्-माययाद्धा जन ईश खण्डितो यद् अन्यद् आशास्त ऋतात्मनो ऽबुधः BhP_04.20.031/2 यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् BhP_04.20.032/0 मैत्रेय उवाच BhP_04.20.032/1 इत्य् आदि-राजेन नुतः स विश्व-दृक् तम् आह राजन् मयि भक्तिर् अस्तु ते BhP_04.20.032/2 दिष्ट्येदृशी धीर् मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् BhP_04.20.033/1 तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते BhP_04.20.033/2 मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम् BhP_04.20.034/0 मैत्रेय उवाच BhP_04.20.034/1 इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः BhP_04.20.034/2 पूजितो ऽनुगृहीत्वैनं गन्तुं चक्रे ऽच्युतो मतिम् BhP_04.20.035/1 देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः BhP_04.20.035/2 किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः BhP_04.20.036/1 यज्ञेश्वर-धिया राज्ञा वाग्-वित्ताञ्जलि-भक्तितः BhP_04.20.036/2 सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः BhP_04.20.037/1 भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः BhP_04.20.037/2 हरन्न् इव मनो ऽमुष्य स्व-धाम प्रत्यपद्यत BhP_04.20.038/1 अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने BhP_04.20.038/2 अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ BhP_04.21.001/0 मैत्रेय उवाच BhP_04.21.001/1 मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः BhP_04.21.001/2 महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै BhP_04.21.002/1 चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् BhP_04.21.002/2 पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् BhP_04.21.003/1 सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् BhP_04.21.003/2 तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम् BhP_04.21.004/1 प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः BhP_04.21.004/2 अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः BhP_04.21.005/1 शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् BhP_04.21.005/2 विवेश भवनं वीरः स्तूयमानो गत-स्मयः BhP_04.21.006/1 पूजितः पूजयाम् आस तत्र तत्र महा-यशाः BhP_04.21.006/2 पौर्ठजानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः BhP_04.21.007/1 स एवम् आदीन्य् अनवद्य-चेष्टितः कर्माणि भूयांसि महान् महत्तमः BhP_04.21.007/2 कुर्वन् शशासावनि-मण्डलं यशः स्फीतं निधायारुरुहे परं पदम् BhP_04.21.008/0 सूत उवाच BhP_04.21.008/1 तद् आदि-राजस्य यशो विजृम्भितं गुणैर् अशेषैर् गुणवत्-सभाजितम् BhP_04.21.008/2 क्षत्ता महा-भागवतः सदस्पते कौषारविं प्राह गृणन्तम् अर्चयन् BhP_04.21.009/0 विदुर उवाच BhP_04.21.009/1 सो ऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः BhP_04.21.009/2 बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् BhP_04.21.010/1 को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो यद्-विक्रमोच्छिष्टम् अशेष-भूपाः BhP_04.21.010/2 लोकाः स-पाला उपजीवन्ति कामम् अद्यापि तन् मे वद कर्म शुद्धम् BhP_04.21.011/0 मैत्रेय उवाच BhP_04.21.011/1 गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् BhP_04.21.011/2 आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया BhP_04.21.012/1 सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् BhP_04.21.012/2 अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः BhP_04.21.013/1 एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् BhP_04.21.013/2 समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम BhP_04.21.014/1 तस्मिन्न् अर्हत्सु सर्वेषु स्व्-अर्चितेषु यथार्हतः BhP_04.21.014/2 उत्थितः सदसो मध्ये ताराणाम् उडुराड् इव BhP_04.21.015/1 प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः BhP_04.21.015/2 सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः BhP_04.21.016/1 व्यूढ-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः BhP_04.21.016/2 आवर्त-नाभिर् ओजस्वी काञ्चनोरुर् उदग्र-पात् BhP_04.21.017/1 सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः BhP_04.21.017/2 महा-धने दुकूलाग्र्ये परिधायोपवीय च BhP_04.21.018/1 व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः BhP_04.21.018/2 कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः BhP_04.21.019/1 शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः BhP_04.21.019/2 ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव BhP_04.21.020/1 चारु चित्र-पदं श्लक्ष्णं मृष्टं गूढम् अविक्लवम् BhP_04.21.020/2 सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव BhP_04.21.021/0 राजोवाच BhP_04.21.021/1 सभ्याः शृणुत भद्रं वः साधवो य इहागताः BhP_04.21.021/2 सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम् BhP_04.21.022/1 अहं दण्ड-धरो राजा प्रजानाम् इह योजितः BhP_04.21.022/2 रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् BhP_04.21.023/1 तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः BhP_04.21.023/2 लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक् BhP_04.21.024/1 य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् BhP_04.21.024/2 प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः BhP_04.21.025/1 तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः BhP_04.21.025/2 कुरुताधोक्षज-धियस् तर्हि मे ऽनुग्रहः कृतः BhP_04.21.026/1 यूयं तद् अनुमोदध्वं पितृ-देवर्षयो ऽमलाः BhP_04.21.026/2 कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् BhP_04.21.027/1 अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः BhP_04.21.027/2 इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः BhP_04.21.028/1 मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः BhP_04.21.028/2 प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः BhP_04.21.029/1 ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च BhP_04.21.029/2 प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता BhP_04.21.030/1 दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् BhP_04.21.030/2 वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना BhP_04.21.031/1 यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः BhP_04.21.031/2 सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् BhP_04.21.032/1 विनिर्धुताशेष-मनो-मलः पुमान् असङ्ग-विज्ञान-विशेष-वीर्यवान् BhP_04.21.032/2 यद्-अङ्घ्रि-मूले कृत-केतनः पुनर् न संसृतिं क्लेश-वहां प्रपद्यते BhP_04.21.033/1 तम् एव यूयं भजतात्म-वृत्तिभिर् मनो-वचः-काय-गुणैः स्व-कर्मभिः BhP_04.21.033/2 अमायिनः काम-दुघाङ्घ्रि-पङ्कजं यथाधिकारावसितार्थ-सिद्धयः BhP_04.21.034/1 असाव् इहानेक-गुणो ऽगुणो ऽध्वरः पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः BhP_04.21.034/2 सम्पद्यते ऽर्थाशय-लिङ्ग-नामभिर् विशुद्ध-विज्ञान-घनः स्वरूपतः BhP_04.21.035/1 प्रधान-कालाशय-धर्म-सङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् BhP_04.21.035/2 क्रिया-फलत्वेन विभुर् विभाव्यते यथानलो दारुषु तद्-गुणात्मकः BhP_04.21.036/1 अहो ममामी वितरन्त्य् अनुग्रहं हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् BhP_04.21.036/2 स्व-धर्म-योगेन यजन्ति मामका निरन्तरं क्षोणि-तले दृढ-व्रताः BhP_04.21.037/1 मा जातु तेजः प्रभवेन् महर्द्धिभिस् तितिक्षया तपसा विद्यया च BhP_04.21.037/2 देदीप्यमाने ऽजित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम् BhP_04.21.038/1 ब्रह्मण्य-देवः पुरुषः पुरातनो नित्यं हरिर् यच्-चरणाभिवन्दनात् BhP_04.21.038/2 अवाप लक्ष्मीम् अनपायिनीं यशो जगत्-पवित्रं च महत्तमाग्रणीः BhP_04.21.039/1 यत्-सेवयाशेष-गुहाशयः स्व-राड् विप्र-प्रियस् तुष्यति कामम् ईश्वरः BhP_04.21.039/2 तद् एव तद्-धर्म-परैर् विनीतैः सर्वात्मना ब्रह्म-कुलं निषेव्यताम् BhP_04.21.040/1 पुमान् लभेतानतिवेलम् आत्मनः प्रसीदतो ऽत्यन्त-शमं स्वतः स्वयम् BhP_04.21.040/2 यन्-नित्य-सम्बन्ध-निषेवया ततः परं किम् अत्रास्ति मुखं हविर्-भुजाम् BhP_04.21.041/1 अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः श्रद्धा-हुतं यन्-मुख इज्य-नामभिः BhP_04.21.041/2 न वै तथा चेतनया बहिष्-कृते हुताशने पारमहंस्य-पर्यगुः BhP_04.21.042/1 यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धा-तपो-मङ्गल-मौन-संयमैः BhP_04.21.042/2 समाधिना बिभ्रति हार्थ-दृष्टये यत्रेदम् आदर्श इवावभासते BhP_04.21.043/1 तेषाम् अहं पाद-सरोज-रेणुम् आर्या वहेयाधि-किरीटम् आयुः BhP_04.21.043/2 यं नित्यदा बिभ्रत आशु पापं नश्यत्य् अमुं सर्व-गुणा भजन्ति BhP_04.21.044/1 गुणायनं शील-धनं कृत-ज्ञं वृद्धाश्रयं संवृणते ऽनु सम्पदः BhP_04.21.044/2 प्रसीदतां ब्रह्म-कुलं गवां च जनार्दनः सानुचरश् च मह्यम् BhP_04.21.045/0 मैत्रेय उवाच BhP_04.21.046/1 इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः BhP_04.21.046/2 तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः BhP_04.21.047/1 पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः BhP_04.21.047/2 ब्रह्म-दण्ड-हतः पापो यद् वेनो ऽत्यतरत् तमः BhP_04.21.048/1 हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः BhP_04.21.048/2 विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः BhP_04.21.049/1 वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः BhP_04.21.049/2 यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि BhP_04.21.050/1 अहो वयं ह्य् अद्य पवित्र-कीर्ते त्वयैव नाथेन मुकुन्द-नाथाः BhP_04.21.050/2 य उत्तमश्लोकतमस्य विष्णोर् ब्रह्मण्य-देवस्य कथां व्यनक्ति BhP_04.21.051/1 नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् BhP_04.21.051/2 प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् BhP_04.21.052/1 अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो BhP_04.21.052/2 भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः BhP_04.21.053/1 नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे BhP_04.21.053/2 यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा BhP_04.22.001/0 मैत्रेय उवाच BhP_04.22.001/1 जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् BhP_04.22.001/2 तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः BhP_04.22.002/1 तांस् तु सिद्धेश्वरान् राजा व्योम्नो ऽवतरतो ऽर्चिषा BhP_04.22.002/2 लोकान् अपापान् कुर्वाणान् सानुगो ऽचष्ट लक्षितान् BhP_04.22.003/1 तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः BhP_04.22.003/2 स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव BhP_04.22.004/1 गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः BhP_04.22.004/2 विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् BhP_04.22.005/1 तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः BhP_04.22.005/2 तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव BhP_04.22.006/1 हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान् BhP_04.22.006/2 श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान् BhP_04.22.007/0 पृथुर् उवाच BhP_04.22.007/1 अहो आचरितं किं मे मङ्गलं मङ्गलायनाः BhP_04.22.007/2 यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः BhP_04.22.008/1 किं तस्य दुर्लभतरम् इह लोके परत्र च BhP_04.22.008/2 यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः BhP_04.22.009/1 नैव लक्षयते लोको लोकान् पर्यटतो ऽपि यान् BhP_04.22.009/2 यथा सर्व-दृशं सर्व आत्मानं ये ऽस्य हेतवः BhP_04.22.010/1 अधना अपि ते धन्याः साधवो गृह-मेधिनः BhP_04.22.010/2 यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः BhP_04.22.011/1 व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः BhP_04.22.011/2 यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः BhP_04.22.012/1 स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः BhP_04.22.012/2 चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च BhP_04.22.013/1 कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् BhP_04.22.013/2 व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः BhP_04.22.014/1 भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते BhP_04.22.014/2 कुशलाकुशला यत्र न सन्ति मति-वृत्तयः BhP_04.22.015/1 तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् BhP_04.22.015/2 सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत् BhP_04.22.016/1 व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः BhP_04.22.016/2 स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः BhP_04.22.017/0 मैत्रेय उवाच BhP_04.22.017/1 पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु BhP_04.22.017/2 स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह BhP_04.22.018/0 सनत्-कुमार उवाच BhP_04.22.018/1 साधु पृष्टं महाराज सर्व-भूत-हितात्मना BhP_04.22.018/2 भवता विदुषा चापि साधूनां मतिर् ईदृशी BhP_04.22.019/1 सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः BhP_04.22.019/2 यत्-सम्भाषण-सम्प्रश्नः सर्वेषां वितनोति शम् BhP_04.22.020/1 अस्त्य् एव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने BhP_04.22.020/2 रतिर् दुरापा विधुनोति नैष्ठिकी कामं कषायं मलम् अन्तर्-आत्मनः BhP_04.22.021/1 शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्-विमृशेषु हेतुः BhP_04.22.021/2 असङ्ग आत्म-व्यतिरिक्त आत्मनि दृढा रतिर् ब्रह्मणि निर्गुणे च या BhP_04.22.022/1 सा श्रद्धया भगवद्-धर्म-चर्यया जिज्ञासयाध्यात्मिक-योग-निष्ठया BhP_04.22.022/2 योगेश्वरोपासनया च नित्यं पुण्य-श्रवः-कथया पुण्यया च BhP_04.22.023/1 अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया तत्-सम्मतानाम् अपरिग्रहेण च BhP_04.22.023/2 विविक्त-रुच्या परितोष आत्मनि विना हरेर् गुण-पीयूष-पानात् BhP_04.22.024/1 अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना BhP_04.22.024/2 यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया निरीहया द्वन्द्व-तितिक्षया च BhP_04.22.025/1 हरेर् मुहुस् तत्पर-कर्ण-पूर- गुणाभिधानेन विजृम्भमाणया BhP_04.22.025/2 भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि स्यान् निर्गुणे ब्रह्मणि चाञ्जसा रतिः BhP_04.22.026/1 यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान-विराग-रंहसा BhP_04.22.026/2 दहत्य् अवीर्यं हृदयं जीव-कोशं पञ्चात्मकं योनिम् इवोत्थितो ऽग्निः BhP_04.22.027/1 दग्धाशयो मुक्त-समस्त-तद्-गुणो नैवात्मनो बहिर् अन्तर् विचष्टे BhP_04.22.027/2 परात्मनोर् यद्-व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस् तद्-विनाशे BhP_04.22.028/1 आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि BhP_04.22.028/2 सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा BhP_04.22.029/1 निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः BhP_04.22.029/2 आत्मनश् च परस्यापि भिदां पश्यति नान्यदा BhP_04.22.030/1 इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः BhP_04.22.030/2 चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् BhP_04.22.031/1 भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये BhP_04.22.031/2 तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः BhP_04.22.032/1 नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः BhP_04.22.032/2 यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात् BhP_04.22.033/1 अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् BhP_04.22.033/2 भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम् BhP_04.22.034/1 न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः BhP_04.22.034/2 धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम् BhP_04.22.035/1 तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते BhP_04.22.035/2 त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः BhP_04.22.036/1 परे ऽवरे च ये भावा गुण-व्यतिकराद् अनु BhP_04.22.036/2 न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम् BhP_04.22.037/1 तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च BhP_04.22.037/2 देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् BhP_04.22.037/3 यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः BhP_04.22.037/4 प्रत्यक् चकास्ति भगवांस् तम् अवेहि सो ऽस्मि BhP_04.22.038/1 यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति BhP_04.22.038/2 माया विवेक-विधुति स्रजि वाहि-बुद्धिः BhP_04.22.038/3 तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं BhP_04.22.038/4 प्रत्यूढ-कर्म-कलिल-प्रकृतिं प्रपद्ये BhP_04.22.039/1 यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या BhP_04.22.039/2 कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः BhP_04.22.039/3 तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- BhP_04.22.039/4 स्रोतो-गणास् तम् अरणं भज वासुदेवम् BhP_04.22.040/1 कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां BhP_04.22.040/2 षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति BhP_04.22.040/3 तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं BhP_04.22.040/4 कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् BhP_04.22.041/0 मैत्रेय उवाच BhP_04.22.041/1 स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा BhP_04.22.041/2 दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः BhP_04.22.042/0 राजोवाच BhP_04.22.042/1 कृतो मे ऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना BhP_04.22.042/2 तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः BhP_04.22.043/1 निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः BhP_04.22.043/2 साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे BhP_04.22.044/1 प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः BhP_04.22.044/2 राज्यं बलं मही कोश इति सर्वं निवेदितम् BhP_04.22.045/1 सैना-पत्यं च राज्यं च दण्ड-नेतृत्वम् एव च BhP_04.22.045/2 सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति BhP_04.22.046/1 स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च BhP_04.22.046/2 तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः BhP_04.22.047/1 यैर् ईदृशी भगवतो गतिर् आत्म-वाद BhP_04.22.047/2 एकान्ततो निगमिभिः प्रतिपादिता नः BhP_04.22.047/3 तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं BhP_04.22.047/4 को नाम तत् प्रतिकरोति विनोद-पात्रम् BhP_04.22.048/0 मैत्रेय उवाच BhP_04.22.048/1 त आत्म-योग-पतय आदि-राजेन पूजिताः BhP_04.22.048/2 शीलं तदीयं शंसन्तः खे ऽभवन् मिषतां नृणाम् BhP_04.22.049/1 वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया BhP_04.22.049/2 आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः BhP_04.22.050/1 कर्माणि च यथा-कालं यथा-देशं यथा-बलम् BhP_04.22.050/2 यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम् BhP_04.22.051/1 फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः BhP_04.22.051/2 कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् BhP_04.22.052/1 गृहेषु वर्तमानो ऽपि स साम्राज्य-श्रियान्वितः BhP_04.22.052/2 नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत् BhP_04.22.053/1 एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् BhP_04.22.053/2 पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान् BhP_04.22.054/1 विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् BhP_04.22.054/2 सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान् BhP_04.22.055/1 गोपीथाय जगत्-सृष्टेः काले स्वे स्वे ऽच्युतात्मकः BhP_04.22.055/2 मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः BhP_04.22.056/1 राजेत्य् अधान् नामधेयं सोम-राज इवापरः BhP_04.22.056/2 सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु BhP_04.22.057/1 दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः BhP_04.22.057/2 तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम् BhP_04.22.058/1 वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् BhP_04.22.058/2 समुद्र इव दुर्बोधः सत्त्वेनाचल-राड् इव BhP_04.22.059/1 धर्म-राड् इव शिक्षायाम् आश्चर्ये हिमवान् इव BhP_04.22.059/2 कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा BhP_04.22.060/1 मातरिश्वेव सर्वात्मा बलेन महसौजसा BhP_04.22.060/2 अविषह्यतया देवो भगवान् भूत-राड् इव BhP_04.22.061/1 कन्दर्प इव सौन्दर्ये मनस्वी मृग-राड् इव BhP_04.22.061/2 वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः BhP_04.22.062/1 बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः BhP_04.22.062/2 भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु BhP_04.22.062/3 ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे BhP_04.22.063/1 कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह BhP_04.22.063/2 प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव BhP_04.23.001/0 मैत्रेय उवाच BhP_04.23.001/1 दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् BhP_04.23.001/2 आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः BhP_04.23.002/1 जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् BhP_04.23.002/2 निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान् BhP_04.23.003/1 आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव BhP_04.23.003/2 प्रजासु विमनःस्व् एकः स-दारो ऽगात् तपो-वनम् BhP_04.23.004/1 तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते BhP_04.23.004/2 आरब्ध उग्र-तपसि यथा स्व-विजये पुरा BhP_04.23.005/1 कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् BhP_04.23.005/2 अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम् BhP_04.23.006/1 ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषां मुनिः BhP_04.23.006/2 आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः BhP_04.23.007/1 तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः BhP_04.23.007/2 आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् BhP_04.23.008/1 तेन क्रमानुसिद्धेन ध्वस्त-कर्म-मलाशयः BhP_04.23.008/2 प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः BhP_04.23.009/1 सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् BhP_04.23.009/2 योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः BhP_04.23.010/1 भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा BhP_04.23.010/2 भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् BhP_04.23.011/1 तस्यानया भगवतः परिकर्म-शुद्ध- BhP_04.23.011/2 सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या BhP_04.23.011/3 ज्ञानं विरक्तिमद् अभून् निशितेन येन BhP_04.23.011/4 चिच्छेद संशय-पदं निज-जीव-कोशम् BhP_04.23.012/1 छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् BhP_04.23.012/2 तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन BhP_04.23.012/3 तावन् न योग-गतिभिर् यतिर् अप्रमत्तो BhP_04.23.012/4 यावद् गदाग्रज-कथासु रतिं न कुर्यात् BhP_04.23.013/1 एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि BhP_04.23.013/2 ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम् BhP_04.23.014/1 सम्पीड्य पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः BhP_04.23.014/2 नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि BhP_04.23.015/1 उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः BhP_04.23.015/2 वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् BhP_04.23.016/1 खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः BhP_04.23.016/2 क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् BhP_04.23.017/1 इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् BhP_04.23.017/2 भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे BhP_04.23.018/1 तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् BhP_04.23.018/2 तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् BhP_04.23.018/3 नान-वैराग्य-वीर्येण स्वरूप-स्थो ऽजहात् प्रभुः BhP_04.23.019/1 अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् BhP_04.23.019/2 सुकुमार्य् अतद्-अर्हा च यत्-पद्भ्यां स्पर्शनं भुवः BhP_04.23.020/1 अतीव भर्तुर् व्रत-धर्म-निष्ठया शुश्रूषया चार्ष-देह-यात्रया BhP_04.23.020/2 नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्कर-स्पर्शन-मान-निर्वृतिः BhP_04.23.021/1 देहं विपन्नाखिल-चेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः BhP_04.23.021/2 आलक्ष्य किञ्चिच् च विलप्य सा सती चिताम् अथारोपयद् अद्रि-सानुनि BhP_04.23.022/1 विधाय कृत्यं ह्रदिनी-जलाप्लुता दत्त्वोदकं भर्तुर् उदार-कर्मणः BhP_04.23.022/2 नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृ-पादौ BhP_04.23.023/1 विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् BhP_04.23.023/2 तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः BhP_04.23.024/1 कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि BhP_04.23.024/2 नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम् BhP_04.23.025/0 देव्य ऊचुः BhP_04.23.025/1 अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् BhP_04.23.025/2 सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव BhP_04.23.026/1 सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती BhP_04.23.026/2 पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा BhP_04.23.027/1 तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् BhP_04.23.027/2 भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत BhP_04.23.028/1 स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि BhP_04.23.028/2 लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते BhP_04.23.029/0 मैत्रेय उवाच BhP_04.23.029/1 स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः BhP_04.23.029/2 यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः BhP_04.23.030/1 इत्थम्-भूतानुभावो ऽसौ पृथुः स भगवत्तमः BhP_04.23.030/2 कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते BhP_04.23.031/1 य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् BhP_04.23.031/2 श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् BhP_04.23.032/1 ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः BhP_04.23.032/2 वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात् BhP_04.23.033/1 त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता BhP_04.23.033/2 अप्रजः सुप्रजतमो निर्धनो धनवत्तमः BhP_04.23.034/1 अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः BhP_04.23.034/2 इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम् BhP_04.23.035/1 धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् BhP_04.23.035/2 धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः BhP_04.23.035/3 श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् BhP_04.23.036/1 विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् BhP_04.23.036/2 बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा BhP_04.23.037/1 मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् BhP_04.23.037/2 वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् BhP_04.23.038/1 वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् BhP_04.23.038/2 अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् BhP_04.23.039/1 अनुदिनम् इदम् आदरेण शृण्वन् पृथु-चरितं प्रथयन् विमुक्त-सङ्गः BhP_04.23.039/2 भगवति भव-सिन्धु-पोत-पादे स च निपुणां लभते रतिं मनुष्यः BhP_04.24.001/0 मैत्रेय उवाच BhP_04.24.001/1 विजिताश्वो ऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः BhP_04.24.001/2 यवीयोभ्यो ऽददात् काष्ठा भ्रातृभ्यो भ्रातृ-वत्सलः BhP_04.24.002/1 हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् BhP_04.24.002/2 प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः BhP_04.24.003/1 अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः BhP_04.24.003/2 अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् BhP_04.24.004/1 पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा BhP_04.24.004/2 वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः BhP_04.24.005/1 अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत BhP_04.24.005/2 य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान् BhP_04.24.006/1 राज्ञां वृत्तिं करादान- दण्ड-शुल्कादि-दारुणाम् BhP_04.24.006/2 मन्यमानो दीर्घ-सत्त्र- व्याजेन विससर्ज ह BhP_04.24.007/1 तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् BhP_04.24.007/2 यजंस् तल्-लोकताम् आप कुशलेन समाधिना BhP_04.24.008/1 हविर्धानाद् धविर्धानी विदुरासूत षट् सुतान् BhP_04.24.008/2 बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् BhP_04.24.009/1 बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः BhP_04.24.009/2 क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह BhP_04.24.010/1 यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः BhP_04.24.010/2 प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम् BhP_04.24.011/1 सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् BhP_04.24.011/2 यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् BhP_04.24.011/3 परिक्रमन्तीम् उद्वाहे चकमे ऽग्निः शुकीम् इव BhP_04.24.012/1 विबुधासुर-गन्धर्व- मुनि-सिद्ध-नरोरगाः BhP_04.24.012/2 विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः BhP_04.24.013/1 प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् BhP_04.24.013/2 तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः BhP_04.24.014/1 पित्रादिष्टाः प्रजा-सर्गे तपसे ऽर्णवम् आविशन् BhP_04.24.014/2 दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम् BhP_04.24.015/1 यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता BhP_04.24.015/2 तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः BhP_04.24.016/0 विदुर उवाच BhP_04.24.016/1 प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः BhP_04.24.016/2 यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् BhP_04.24.017/1 सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् BhP_04.24.017/2 दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् BhP_04.24.018/1 आत्मारामो ऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे BhP_04.24.018/2 शक्त्या युक्तो विचरति घोरया भगवान् भवः BhP_04.24.019/0 मैत्रेय उवाच BhP_04.24.019/1 प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः BhP_04.24.019/2 दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः BhP_04.24.020/1 स-समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः BhP_04.24.020/2 महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम् BhP_04.24.021/1 नील-रक्तोत्पलाम्भोज- कह्लारेन्दीवराकरम् BhP_04.24.021/2 हंस-सारस-चक्राह्व- कारण्डव-निकूजितम् BhP_04.24.022/1 मत्त-भ्रमर-सौस्वर्य- हृष्ट-रोम-लताङ्घ्रिपम् BhP_04.24.022/2 पद्म-कोश-रजो दिक्षु विक्षिपत्-पवनोत्सवम् BhP_04.24.023/1 तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् BhP_04.24.023/2 विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु BhP_04.24.024/1 तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् BhP_04.24.024/2 उपगीयमानम् अमर- प्रवरं विबुधानुगैः BhP_04.24.025/1 तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् BhP_04.24.025/2 प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः BhP_04.24.026/1 स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः BhP_04.24.026/2 धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह BhP_04.24.027/0 श्री-रुद्र उवाच BhP_04.24.027/1 यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् BhP_04.24.027/2 अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् BhP_04.24.028/1 यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् BhP_04.24.028/2 भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे BhP_04.24.029/1 स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् BhP_04.24.029/2 अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये BhP_04.24.030/1 अथ भागवता यूयं प्रियाः स्थ भगवान् यथा BhP_04.24.030/2 न मद् भागवतानां च प्रेयान् अन्यो ऽस्ति कर्हिचित् BhP_04.24.031/1 इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् BhP_04.24.031/2 निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः BhP_04.24.032/0 मैत्रेय उवाच BhP_04.24.032/1 इत्य् अनुक्रोश-हृदयो भगवान् आह tठछिवः BhP_04.24.032/2 बद्धाञ्जलीन् राज-पुत्रान् नारायण-परो वचः BhP_04.24.033/0 श्री-रुद्र उवाच BhP_04.24.033/1 जितं त आत्म-विद्-वर्य- स्वस्तये स्वस्तिर् अस्तु मे BhP_04.24.033/2 भवताराधसा राद्धं सर्वस्मा आत्मने नमः BhP_04.24.034/1 नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने BhP_04.24.034/2 वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे BhP_04.24.035/1 सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च BhP_04.24.035/2 नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने BhP_04.24.036/1 नमो नमो ऽनिरुद्धाय हृषीकेशेन्द्रियात्मने BhP_04.24.036/2 नमः परमहंसाय पूर्णाय निभृतात्मने BhP_04.24.037/1 स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः BhP_04.24.037/2 नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे BhP_04.24.038/1 नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे BhP_04.24.038/2 तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने BhP_04.24.039/1 सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे BhP_04.24.039/2 नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च BhP_04.24.040/1 अर्थ-लिङ्गाय नभसे नमो ऽन्तर्-बहिर्-आत्मने BhP_04.24.040/2 नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे BhP_04.24.041/1 प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे BhP_04.24.041/2 नमो ऽधर्म-विपाकाय मृत्यवे दुःख-दाय च BhP_04.24.042/1 नमस् त आशिषाम् ईश मनवे कारणात्मने BhP_04.24.042/2 नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे BhP_04.24.042/3 पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च BhP_04.24.043/1 शक्ति-त्रय-समेताय मीढुषे ऽहङ्कृतात्मने BhP_04.24.043/2 चेत-आकूति-रूपाय नमो वाचो विभूतये BhP_04.24.044/1 दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् BhP_04.24.044/2 रूपं प्रियतमं स्वानां सर्वेन्द्रिय-गुणाञ्जनम् BhP_04.24.045/1 स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् BhP_04.24.045/2 चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम् BhP_04.24.046/1 पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् BhP_04.24.046/2 सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम् BhP_04.24.047/1 प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् BhP_04.24.047/2 लसत्-पङ्कज-किञ्जल्क- दुकूलं मृष्ट-कुण्डलम् BhP_04.24.048/1 स्फुरत्-किरीट-वलय- हार-नूपुर-मेखलम् BhP_04.24.048/2 शङ्ख-चक्र-गदा-पद्म- माला-मण्य्-उत्तमर्द्धिमत् BhP_04.24.049/1 सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् BhP_04.24.049/2 श्रियानपायिन्या क्षिप्त- निकषाश्मोरसोल्लसत् BhP_04.24.050/1 पूर-रेचक-संविग्न- वलि-वल्गु-दलोदरम् BhP_04.24.050/2 प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया BhP_04.24.051/1 श्याम-श्रोण्य्-अधि-रोचिष्णु- दुकूल-स्वर्ण-मेखलम् BhP_04.24.051/2 सम-चार्व्-अङ्घ्रि-जङ्घोरु- निम्न-जानु-सुदर्शनम् BhP_04.24.052/1 पदा शरत्-पद्म-पलाश-रोचिषा नख-द्युभिर् नो ऽन्तर्-अघं विधुन्वता BhP_04.24.052/2 प्रदर्शय स्वीयम् अपास्त-साध्वसं पदं गुरो मार्ग-गुरुस् तमो-जुषाम् BhP_04.24.053/1 एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् BhP_04.24.053/2 यद्-भक्ति-योगो ऽभयदः स्व-धर्मम् अनुतिष्ठताम् BhP_04.24.054/1 भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् BhP_04.24.054/2 स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः BhP_04.24.055/1 तं दुराराध्यम् आराध्य सताम् अपि दुरापया BhP_04.24.055/2 एकान्त-भक्त्या को वाञ्छेत् पाद-मूलं विना बहिः BhP_04.24.056/1 यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते BhP_04.24.056/2 विश्वं विध्वंसयन् वीर्य- शौर्य-विस्फूर्जित-भ्रुवा BhP_04.24.057/1 क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् BhP_04.24.057/2 भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः BhP_04.24.058/1 अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् BhP_04.24.058/2 भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव BhP_04.24.059/1 न यस्य चित्तं बहिर्-अर्थ-विभ्रमं तमो-गुहायां च विशुद्धम् आविशत् BhP_04.24.059/2 यद्-भक्ति-योगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम् BhP_04.24.060/1 यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् BhP_04.24.060/2 तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् BhP_04.24.061/1 यो माययेदं पुरु-रूपयासृजद् बिभर्ति भूयः क्षपयत्य् अविक्रियः BhP_04.24.061/2 यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि BhP_04.24.062/1 क्रिया-कलापैर् इदम् एव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये BhP_04.24.062/2 भूतेन्द्रियान्तः-करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः BhP_04.24.063/1 त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस् तया रजः-सत्त्व-तमो विभिद्यते BhP_04.24.063/2 महान् अहं खं मरुद् अग्नि-वार्-धराः सुरर्षयो भूत-गणा इदं यतः BhP_04.24.064/1 सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश् चतुर्-विधं पुरम् आत्मांशकेन BhP_04.24.064/2 अथो विदुस् तं पुरुषं सन्तम् अन्तर् भुङ्क्ते हृषीकैर् मधु सार-घं यः BhP_04.24.065/1 स एष लोकान् अतिचण्ड-वेगो विकर्षसि त्वं खलु काल-यानः BhP_04.24.065/2 भूतानि भूतैर् अनुमेय-तत्त्वो घनावलीर् वायुर् इवाविषह्यः BhP_04.24.066/1 प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् BhP_04.24.066/2 त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः BhP_04.24.067/1 कस् त्वत्-पदाब्जं विजहाति पण्डितो यस् ते ऽवमान-व्ययमान-केतनः BhP_04.24.067/2 विशङ्कयास्मद्-गुरुर् अर्चति स्म यद् विनोपपत्तिं मनवश् चतुर्दश BhP_04.24.068/1 अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् BhP_04.24.068/2 विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः BhP_04.24.069/1 इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः BhP_04.24.069/2 स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः BhP_04.24.070/1 तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् BhP_04.24.070/2 पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् BhP_04.24.071/1 योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः BhP_04.24.071/2 समाहित-धियः सर्व एतद् अभ्यसतादृताः BhP_04.24.072/1 इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः BhP_04.24.072/2 भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् BhP_04.24.073/1 ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः BhP_04.24.073/2 अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः BhP_04.24.074/1 अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् BhP_04.24.074/2 अचिराच् छ्रेय आप्नोति वासुदेव-परायणः BhP_04.24.075/1 श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् BhP_04.24.075/2 सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम् BhP_04.24.076/1 य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् BhP_04.24.076/2 अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ BhP_04.24.077/1 विन्दते पुरुषो ऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् BhP_04.24.077/2 मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात् BhP_04.24.078/1 इदं यः कल्य उत्थाय प्राञ्जलिः श्रद्धयान्वितः BhP_04.24.078/2 शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः BhP_04.24.079/1 गीतं मयेदं नरदेव-नन्दनाः परस्य पुंसः परमात्मनः स्तवम् BhP_04.24.079/2 जपन्त एकाग्र-धियस् तपो महत् चरध्वम् अन्ते तत आप्स्यथेप्सितम् BhP_04.25.001/0 मैत्रेय उवाच BhP_04.25.001/1 इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः BhP_04.25.001/2 पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः BhP_04.25.002/1 रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः BhP_04.25.002/2 जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले BhP_04.25.003/1 प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् BhP_04.25.003/2 नारदो ऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् BhP_04.25.004/1 श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे BhP_04.25.004/2 दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते BhP_04.25.005/0 राजोवाच BhP_04.25.005/1 न जानामि महा-भाग परं कर्मापविद्ध-धीः BhP_04.25.005/2 ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः BhP_04.25.006/1 गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः BhP_04.25.006/2 न परं विन्दते मूढो भ्राम्यन् संसार-वर्त्मसु BhP_04.25.007/0 नारद उवाच BhP_04.25.007/1 भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे BhP_04.25.007/2 संज्ञापित्ठजीव-सङ्घान् निर्घृणेन सहस्रशः BhP_04.25.008/1 एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव BhP_04.25.008/2 सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः BhP_04.25.009/1 अत्र ते कथयिष्ये ऽमुम् इतिहासं पुरातनम् BhP_04.25.009/2 पुरञ्जनस्य चरितं निबोध गदतो मम BhP_04.25.010/1 आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः BhP_04.25.010/2 तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः BhP_04.25.011/1 सो ऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः BhP_04.25.011/2 नानुरूपं यदाविन्दद् अभूत् स विमना इव BhP_04.25.012/1 न साधु मेने ताः सर्वा भूतले यावतीः पुरः BhP_04.25.012/2 कामान् कामयमानो ऽसौ तस्य तस्योपपत्तये BhP_04.25.013/1 स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु BhP_04.25.013/2 ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम् BhP_04.25.014/1 प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः BhP_04.25.014/2 स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः BhP_04.25.015/1 नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः BhP_04.25.015/2 कॢप्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव BhP_04.25.016/1 सभा-चत्वर-रथ्याभिर् आक्रीडायतनापणैः BhP_04.25.016/2 चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः BhP_04.25.017/1 पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले BhP_04.25.017/2 नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये BhP_04.25.018/1 हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना BhP_04.25.018/2 चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि BhP_04.25.019/1 नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः BhP_04.25.019/2 आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः BhP_04.25.020/1 यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् BhP_04.25.020/2 भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः BhP_04.25.021/1 अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः BhP_04.25.021/2 अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम् BhP_04.25.022/1 सुनासां सुदतीं बालां सुकपोलां वराननाम् BhP_04.25.022/2 सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम् BhP_04.25.023/1 पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् BhP_04.25.023/2 पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव BhP_04.25.024/1 स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ BhP_04.25.024/2 वस्त्रान्तेन निगूहन्तीं व्रीडया गज-गामिनीम् BhP_04.25.025/1 ताम् आह ललितं वीरः सव्रीड-स्मित-शोभनाम् BhP_04.25.025/2 स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा BhP_04.25.026/1 का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति BhP_04.25.026/2 इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे BhP_04.25.027/1 क एते ऽनुपथा ये त एकादश महा-भटाः BhP_04.25.027/2 एता वा ललनाः सुभ्रु को ऽयं ते ऽहिः पुरः-सरः BhP_04.25.028/1 त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने BhP_04.25.028/2 त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं क्व पद्म-कोशः पतितः कराग्रात् BhP_04.25.029/1 नासां वरोर्व् अन्यतमा भुवि-स्पृक् पुरीम् इमां वीर-वरेण साकम् BhP_04.25.029/2 अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा लोकं परं श्रीर् इव यज्ञ-पुंसा BhP_04.25.030/1 यद् एष मापाङ्ग-विखण्डितेन्द्रियं सव्रीड-भाव-स्मित-विभ्रमद्-भ्रुवा BhP_04.25.030/2 त्वयोपसृष्टो भगवान् मनो-भवः प्रबाधते ऽथानुगृहाण शोभने BhP_04.25.031/1 त्वद्-आननं सुभ्रु सुतार-लोचनं व्यालम्बि-नीलालक-वृन्द-संवृतम् BhP_04.25.031/2 उन्नीय मे दर्शय वल्गु-वाचकं यद् व्रीडया नाभिमुखं शुचि-स्मिते BhP_04.25.032/0 नारद उवाच BhP_04.25.032/1 इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् BhP_04.25.032/2 अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता BhP_04.25.033/1 न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ BhP_04.25.033/2 आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम् BhP_04.25.034/1 इहाद्य सन्तम् आत्मानं विदाम न ततः परम् BhP_04.25.034/2 येनेयं निर्मिता वीर पुरी शरणम् आत्मनः BhP_04.25.035/1 एते सखायः सख्यो मे नरा नार्यश् च मानद BhP_04.25.035/2 सुप्तायां मयि जागर्ति नागो ऽयं पालयन् पुरीम् BhP_04.25.036/1 दिष्ट्यागतो ऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे BhP_04.25.036/2 उद्वहिष्यामि तांस् ते ऽहं स्व-बन्धुभिर् अरिन्दम BhP_04.25.037/1 इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो BhP_04.25.037/2 मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः BhP_04.25.038/1 कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् BhP_04.25.038/2 असम्परायाभिमुखम् अश्वस्तन-विदं पशुम् BhP_04.25.039/1 धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दो ऽमृतं यशः BhP_04.25.039/2 लोका विशोका विरजा यान् न केवलिनो विदुः BhP_04.25.040/1 पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह BhP_04.25.040/2 क्षेम्यं वदन्ति शरणं भवे ऽस्मिन् यद् गृहाश्रमः BhP_04.25.041/1 का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् BhP_04.25.041/2 न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् BhP_04.25.042/1 कस्या मनस् ते भुवि भोगि-भोगयोः स्त्रिया न सज्जेद् भुजयोर् महा-भुज BhP_04.25.042/2 यो ऽनाथ-वर्गाधिम् अलं घृणोद्धत- स्मितावलोकेन चरत्य् अपोहितुम् BhP_04.25.043/0 नारद उवाच BhP_04.25.043/1 इति तौ दम्-पती तत्र समुद्य समयं मिथः BhP_04.25.043/2 तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः BhP_04.25.044/1 उपगीयमानो ललितं तत्र तत्र च गायकैः BhP_04.25.044/2 क्रीडन् परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ BhP_04.25.045/1 सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः BhP_04.25.045/2 पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः BhP_04.25.046/1 पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा BhP_04.25.046/2 पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये BhP_04.25.047/1 खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते BhP_04.25.047/2 विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः BhP_04.25.048/1 नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते BhP_04.25.048/2 अवधूत-सखस् ताभ्यां विषयं याति सौरभम् BhP_04.25.049/1 मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ BhP_04.25.049/2 विषयौ याति पुर-राड् रसज्ञ-विपणान्वितः BhP_04.25.050/1 पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः BhP_04.25.050/2 राष्ट्रं दक्षिण-पञ्चालं याति श्रुतधरान्वितः BhP_04.25.051/1 देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः BhP_04.25.051/2 राष्ट्रम् उत्तर-पञ्चालं याति श्रुतधरान्वितः BhP_04.25.052/1 आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः BhP_04.25.052/2 ग्रामकं नाम विषयं दुर्मदेन समन्वितः BhP_04.25.053/1 निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः BhP_04.25.053/2 वैशसं नाम विषयं लुब्धकेन समन्वितः BhP_04.25.054/1 अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ BhP_04.25.054/2 अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च BhP_04.25.055/1 स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः BhP_04.25.055/2 मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् BhP_04.25.056/1 एवं कर्मसु संसक्तः कामात्मा वञ्चितो ऽबुधः BhP_04.25.056/2 महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत BhP_04.25.057/1 क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः BhP_04.25.057/2 अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति BhP_04.25.058/1 क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् BhP_04.25.058/2 क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति BhP_04.25.059/1 क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति BhP_04.25.059/2 अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् BhP_04.25.060/1 क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति BhP_04.25.060/2 क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् BhP_04.25.061/1 क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् BhP_04.25.061/2 अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते BhP_04.25.062/1 विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः BhP_04.25.062/2 नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् क्रीडा-मृगो यथा BhP_04.26.001/0 नारद उवाच BhP_04.26.001/1 स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् BhP_04.26.001/2 द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम् BhP_04.26.002/1 एक-रश्म्य् एक-दमनम् एक-नीडं द्वि-कूबरम् BhP_04.26.002/2 पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम् BhP_04.26.003/1 हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः BhP_04.26.003/2 एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम् BhP_04.26.004/1 चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः BhP_04.26.004/2 विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः BhP_04.26.005/1 आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः BhP_04.26.005/2 न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान् BhP_04.26.006/1 तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने BhP_04.26.006/2 यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते BhP_04.26.007/1 य एवं कर्म नियतं विद्वान् कुर्वीत मानवः BhP_04.26.007/2 कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते BhP_04.26.008/1 अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते BhP_04.26.008/2 गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः BhP_04.26.009/1 तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः BhP_04.26.009/2 विप्लवो ऽभूद् दुःखितानां दुःसहः करुणात्मनाम् BhP_04.26.010/1 शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् BhP_04.26.010/2 मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् BhP_04.26.011/1 ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् BhP_04.26.011/2 कृत-स्नानोचिताहारः संविवेश गत-क्लमः BhP_04.26.012/1 आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः BhP_04.26.012/2 साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः BhP_04.26.013/1 तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः BhP_04.26.013/2 न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम् BhP_04.26.014/1 अन्तःपुर-स्त्रियो ऽपृच्छद् विमना इव वेदिषत् BhP_04.26.014/2 अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा BhP_04.26.015/1 न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः BhP_04.26.015/2 यदि न स्याद् गृहे माता पत्नी वा पति-देवता BhP_04.26.015/3 व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् BhP_04.26.016/1 क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे BhP_04.26.016/2 या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे BhP_04.26.017/0 रामा ऊचुः BhP_04.26.017/1 नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति BhP_04.26.017/2 भूतले निरवस्तारे शयानां पश्य शत्रु-हन् BhP_04.26.018/0 नारद उवाच BhP_04.26.018/1 पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि BhP_04.26.018/2 तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ BhP_04.26.019/1 सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता BhP_04.26.019/2 प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात् BhP_04.26.020/1 अनुनिन्ये ऽथ शनकैर् वीरो ऽनुनय-कोविदः BhP_04.26.020/2 पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम् BhP_04.26.021/0 पुरञ्जन उवाच BhP_04.26.021/1 नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे BhP_04.26.021/2 कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते BhP_04.26.022/1 परमो ऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः BhP_04.26.022/2 बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः BhP_04.26.023/1 सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार- व्रीडा-विलम्ब-विलसद्-धसितावलोकम् BhP_04.26.023/2 नीलालकालिभिर् उपस्कृतम् उन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम् BhP_04.26.024/1 तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् BhP_04.26.024/2 पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात् BhP_04.26.025/1 वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् BhP_04.26.025/2 पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम् BhP_04.26.026/1 तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य BhP_04.26.026/2 का देवरं वश-गतं कुसुमास्त्र-वेग- विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये BhP_04.27.001/0 नारद उवाच BhP_04.27.001/1 इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः BhP_04.27.001/2 पुरञ्जनी महाराज रेमे रमयती पतिम् BhP_04.27.002/1 स राजा महिषीं राजन् सुस्नातां रुचिराननाम् BhP_04.27.002/2 कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् BhP_04.27.003/1 तयोपगूढः परिरब्ध-कन्धरो रहो ऽनुमन्त्रैर् अपकृष्ट-चेतनः BhP_04.27.003/2 न काल-रंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदा-परिग्रहः BhP_04.27.004/1 शयान उन्नद्ध-मदो महा-मना महार्ह-तल्पे महिषी-भुजोपधिः BhP_04.27.004/2 ताम् एव वीरो मनुते परं यतस् तमो-'भिभूतो न निजं परं च यत् BhP_04.27.005/1 तयैवं रममाणस्य काम-कश्मल-चेतसः BhP_04.27.005/2 क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः BhP_04.27.006/1 तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः BhP_04.27.006/2 शतान्य् एकादश विराड् आयुषो ऽर्धम् अथात्यगात् BhP_04.27.007/1 दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः BhP_04.27.007/2 शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते BhP_04.27.008/1 स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् BhP_04.27.008/2 दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः BhP_04.27.009/1 पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् BhP_04.27.009/2 यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः BhP_04.27.010/1 तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु BhP_04.27.010/2 निरूढेन ममत्वेन विषयेष्व् अन्वबध्यत BhP_04.27.011/1 ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः BhP_04.27.011/2 देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान् BhP_04.27.012/1 युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्त-चेतसः BhP_04.27.012/2 आससाद स वै कालो यो ऽप्रियः प्रिय-योषिताम् BhP_04.27.013/1 चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप BhP_04.27.013/2 गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम् BhP_04.27.014/1 गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः BhP_04.27.014/2 परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् BhP_04.27.015/1 ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा BhP_04.27.015/2 हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः BhP_04.27.016/1 स सप्तभिः शतैर् एको विंशत्या च शतं समाः BhP_04.27.016/2 पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली BhP_04.27.017/1 क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा BhP_04.27.017/2 चिन्तां परां जगामार्तः स-राष्ट्र-पुर-बान्धवः BhP_04.27.018/1 स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः BhP_04.27.018/2 उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम् BhP_04.27.019/1 कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती BhP_04.27.019/2 पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन BhP_04.27.020/1 दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा BhP_04.27.020/2 या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् BhP_04.27.021/1 कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् BhP_04.27.021/2 वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता BhP_04.27.022/1 मयि संरभ्य विपुल- मदाच् छापं सुदुःसहम् BhP_04.27.022/2 स्थातुम् अर्हसि नैकत्र मद्-याच्ञा-विमुखो मुने BhP_04.27.023/1 ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् BhP_04.27.023/2 मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् BhP_04.27.024/1 ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् BhP_04.27.024/2 सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति BhP_04.27.025/1 द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ BhP_04.27.025/2 यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति BhP_04.27.026/1 अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु BhP_04.27.026/2 एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते BhP_04.27.027/1 काल-कन्योदित-वचो निशम्य यवनेश्वरः BhP_04.27.027/2 चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् अभाषत BhP_04.27.028/1 मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना BhP_04.27.028/2 नाभिनन्दति लोको ऽयं त्वाम् अभद्राम् असम्मताम् BhP_04.27.029/1 त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् BhP_04.27.029/2 या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि BhP_04.27.030/1 प्रज्वारो ऽयं मम भ्राता त्वं च मे भगिनी भव BhP_04.27.030/2 चराम्य् उभाभ्यां लोके ऽस्मिन्न् अव्यक्तो भीम-सैनिकः BhP_04.28.001/0 नारद उवाच BhP_04.28.001/1 सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः BhP_04.28.001/2 प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम् BhP_04.28.002/1 त एकदा तु रभसा पुरञ्जन-पुरीं नृप BhP_04.28.002/2 रुरुधुर् भौम-भोगाढ्यां जरत्-पन्नग-पालिताम् BhP_04.28.003/1 काल-कन्यापि बुभुजे पुरञ्जन-पुरं बलात् BhP_04.28.003/2 ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् BhP_04.28.004/1 तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् BhP_04.28.004/2 द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् BhP_04.28.005/1 तस्यां प्रपीड्यमानायाम् अभिमानी पुरञ्जनः BhP_04.28.005/2 अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः BhP_04.28.006/1 कन्योपगूढो नष्ट-श्रीः कृपणो विषयात्मकः BhP_04.28.006/2 नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर् बलात् BhP_04.28.007/1 विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् BhP_04.28.007/2 पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम् BhP_04.28.008/1 आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् BhP_04.28.008/2 दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम् BhP_04.28.009/1 कामान् अभिलषन् दीनो यात-यामांश् च कन्यया BhP_04.28.009/2 विगतात्म-गति-स्नेहः पुत्र-दारांश् च लालयन् BhP_04.28.010/1 गन्धर्व-यवनाक्रान्तां काल-कन्योपमर्दिताम् BhP_04.28.010/2 हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः BhP_04.28.011/1 भय-नाम्नो ऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः BhP_04.28.011/2 ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया BhP_04.28.012/1 तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः BhP_04.28.012/2 कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः BhP_04.28.013/1 यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया BhP_04.28.013/2 पुर्यां प्रज्वार-संसृष्टः पुर-पालो ऽन्वतप्यत BhP_04.28.014/1 न शेके सो ऽवितुं तत्र पुरु-कृच्छ्रोरु-वेपथुः BhP_04.28.014/2 गन्तुम् ऐच्छत् ततो वृक्ष- कोटराद् इव सानलात् BhP_04.28.015/1 शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः BhP_04.28.015/2 यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह BhP_04.28.016/1 दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् BhP_04.28.016/2 स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम् BhP_04.28.017/1 अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही BhP_04.28.017/2 दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते BhP_04.28.018/1 लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी BhP_04.28.018/2 वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती BhP_04.28.019/1 न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा BhP_04.28.019/2 मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात् BhP_04.28.020/1 प्रबोधयति माविज्ञं व्युषिते शोक-कर्शिता BhP_04.28.020/2 वर्त्मैतद् गृह-मेधीयं वीर-सूर् अपि नेष्यति BhP_04.28.021/1 कथं नु दारका दीना दारकीर् वापरायणाः BhP_04.28.021/2 वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ BhP_04.28.022/1 एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् BhP_04.28.022/2 ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत BhP_04.28.023/1 पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् BhP_04.28.023/2 अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः BhP_04.28.024/1 पुरीं विहायोपगत उपरुद्धो भुजङ्गमः BhP_04.28.024/2 यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता BhP_04.28.025/1 विकृष्यमाणः प्रसभं यवनेन बलीयसा BhP_04.28.025/2 नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः BhP_04.28.026/1 तं यज्ञ-पशवो ऽनेन संज्ञप्ता ये ऽदयालुना BhP_04.28.026/2 कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तो ऽमीवम् अस्य तत् BhP_04.28.027/1 अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः BhP_04.28.027/2 शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः BhP_04.28.028/1 ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा BhP_04.28.028/2 अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि BhP_04.28.029/1 उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः BhP_04.28.029/2 युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः BhP_04.28.030/1 तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् BhP_04.28.030/2 यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः BhP_04.28.031/1 एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् BhP_04.28.031/2 भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम् BhP_04.28.032/1 अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् BhP_04.28.032/2 यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः BhP_04.28.033/1 विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः BhP_04.28.033/2 आरिराधयिषुः कृष्णं स जगाम कुलाचलम् BhP_04.28.034/1 हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा BhP_04.28.034/2 अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम् BhP_04.28.035/1 तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका BhP_04.28.035/2 तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन् BhP_04.28.036/1 कन्दाष्टिभिर् मूल-फलैः पुष्प-पर्णैस् तृणोदकैः BhP_04.28.036/2 वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः BhP_04.28.037/1 शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये BhP_04.28.037/2 सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः BhP_04.28.038/1 तपसा विद्यया पक्व- कषायो नियमैर् यमैः BhP_04.28.038/2 युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः BhP_04.28.039/1 आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः BhP_04.28.039/2 वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् BhP_04.28.040/1 स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि BhP_04.28.040/2 विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह BhP_04.28.041/1 साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप BhP_04.28.041/2 विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम् BhP_04.28.042/1 परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि BhP_04.28.042/2 वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह BhP_04.28.043/1 पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् BhP_04.28.043/2 प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता BhP_04.28.044/1 चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा BhP_04.28.044/2 बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् BhP_04.28.045/1 अजानती प्रियतमं यदोपरतम् अङ्गना BhP_04.28.045/2 सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत् BhP_04.28.046/1 यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती BhP_04.28.046/2 आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा BhP_04.28.047/1 आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः BhP_04.28.047/2 स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा BhP_04.28.048/1 उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् BhP_04.28.048/2 दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि BhP_04.28.049/1 एवं विलपन्ती बाला विपिने ऽनुगता पतिम् BhP_04.28.049/2 पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् BhP_04.28.050/1 चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् BhP_04.28.050/2 आदीप्य चानुमरणे विलपन्ती मनो दधे BhP_04.28.051/1 तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् BhP_04.28.051/2 सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो BhP_04.28.052/0 ब्राह्मण उवाच BhP_04.28.052/1 का त्वं कस्यासि को वायं शयानो यस्य शोचसि BhP_04.28.052/2 जानासि किं सखायं मां येनाग्रे विचचर्थ ह BhP_04.28.053/1 अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे BhP_04.28.053/2 हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः BhP_04.28.054/1 हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ BhP_04.28.054/2 अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् BhP_04.28.055/1 स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् BhP_04.28.055/2 विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया BhP_04.28.056/1 पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् BhP_04.28.056/2 षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम् BhP_04.28.057/1 पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो BhP_04.28.057/2 तेजो-'b-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः BhP_04.28.058/1 विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया BhP_04.28.058/2 शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते BhP_04.28.059/1 तस्मिंस् त्वं रामया स्पृष्टो रममाणो ऽश्रुत-स्मृतिः BhP_04.28.059/2 तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो BhP_04.28.060/1 न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव BhP_04.28.060/2 न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया BhP_04.28.061/1 माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् BhP_04.28.061/2 मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् BhP_04.28.062/1 अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः BhP_04.28.062/2 न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि BhP_04.28.063/1 यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः BhP_04.28.063/2 द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः BhP_04.28.064/1 एवं स मानसो हंसो हंसेन प्रतिबोधितः BhP_04.28.064/2 स्व-स्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् BhP_04.28.065/1 बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् BhP_04.28.065/2 यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः BhP_04.29.001/0 प्राचीनबर्हिर् उवाच BhP_04.29.001/1 भगवंस् ते वचो ऽस्माभिर् न सम्यग् अवगम्यते BhP_04.29.001/2 कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः BhP_04.29.002/0 नारद उवाच BhP_04.29.002/1 पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् BhP_04.29.002/2 एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम् BhP_04.29.003/1 यो ऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः BhP_04.29.003/2 यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः BhP_04.29.004/1 यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् BhP_04.29.004/2 नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति BhP_04.29.005/1 बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् BhP_04.29.005/2 याम् अधिष्ठाय देहे ऽस्मिन् पुमान् भुङ्क्ते ऽक्षभिर् गुणान् BhP_04.29.006/1 सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् BhP_04.29.006/2 सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः BhP_04.29.007/1 बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् BhP_04.29.007/2 पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम् BhP_04.29.008/1 अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति BhP_04.29.008/2 द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः BhP_04.29.009/1 अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः BhP_04.29.009/2 दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः BhP_04.29.010/1 पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते BhP_04.29.010/2 खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते BhP_04.29.010/3 रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः BhP_04.29.011/1 नलिनी नालिनी नासे गन्धः सौरभ उच्यते BhP_04.29.011/2 घ्राणो ऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः BhP_04.29.012/1 आपणो व्यवहारो ऽत्र चित्रम् अन्धो बहूदनम् BhP_04.29.012/2 पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः BhP_04.29.013/1 प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् BhP_04.29.013/2 पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् BhP_04.29.014/1 आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः BhP_04.29.014/2 उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते BhP_04.29.015/1 वैशसं नरकं पायुर् लुब्धको ऽन्धौ तु मे शृणु BhP_04.29.015/2 हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च BhP_04.29.016/1 अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते BhP_04.29.016/2 तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः BhP_04.29.017/1 यथा यथा विक्रियते गुणाक्तो विकरोति वा BhP_04.29.017/2 तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते BhP_04.29.018/1 देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयो ऽगतिः BhP_04.29.018/2 द्वि-कर्म-चक्रस् त्रि-गुण- ध्वजः पञ्चासु-बन्धुरः BhP_04.29.019/1 मनो-रश्मिर् बुद्धि-सूतो हृन्-नीडो द्वन्द्व-कूबरः BhP_04.29.019/2 पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः BhP_04.29.020/1 आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति BhP_04.29.020/2 एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत् BhP_04.29.021/1 संवत्सरश् चण्डवेगः कालो येनोपलक्षितः BhP_04.29.021/2 तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः BhP_04.29.021/3 हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्-उत्तर-शत-त्रयम् BhP_04.29.022/1 काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति BhP_04.29.022/2 स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः BhP_04.29.023/1 आधयो व्याधयस् तस्य सैनिका यवनाश् चराः BhP_04.29.023/2 भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः BhP_04.29.024/1 एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः BhP_04.29.024/2 क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः BhP_04.29.025/1 प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः BhP_04.29.025/2 शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत् BhP_04.29.026/1 यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् BhP_04.29.026/2 पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् BhP_04.29.027/1 गुणाभिमानी स तदा कर्माणि कुरुते ऽवशः BhP_04.29.027/2 शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते BhP_04.29.028/1 शुक्लात् प्रकाश-भूयिष्ठा लोकान् आप्नोति कर्हिचित् BhP_04.29.028/2 दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित् BhP_04.29.029/1 क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः BhP_04.29.029/2 देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः BhP_04.29.030/1 क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् BhP_04.29.030/2 चरन् विन्दति यद्-दिष्टं दण्डम् ओदनम् एव वा BhP_04.29.031/1 तथा कामाशयो जीव उच्चावच-पथा भ्रमन् BhP_04.29.031/2 उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् BhP_04.29.032/1 दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु BhP_04.29.032/2 जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया BhP_04.29.033/1 यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् BhP_04.29.033/2 तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः BhP_04.29.034/1 नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् BhP_04.29.034/2 द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ BhP_04.29.035/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_04.29.035/2 मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा BhP_04.29.036/1 अथात्मनो ऽर्थ-भूतस्य यतो ऽनर्थ-परम्परा BhP_04.29.036/2 संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ BhP_04.29.037/1 वासुदेवे भगवति भक्ति-योगः समाहितः BhP_04.29.037/2 सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति BhP_04.29.038/1 सो ऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः BhP_04.29.038/2 शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः BhP_04.29.039/1 यत्र भागवता राजन् साधवो विशदाशयाः BhP_04.29.039/2 भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः BhP_04.29.040/1 तस्मिन् महन्-मुखरिता मधुभिच्- चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति BhP_04.29.040/2 ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः BhP_04.29.041/1 एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः BhP_04.29.041/2 न करोति हरेर् नूनं कथामृत-निधौ रतिम् BhP_04.29.042/1 प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः BhP_04.29.042/2 दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः BhP_04.29.043/1 मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः BhP_04.29.043/2 भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः BhP_04.29.044/1 अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः BhP_04.29.044/2 पश्यन्तो ऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् BhP_04.29.045/1 शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे BhP_04.29.045/2 मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् BhP_04.29.046/1 सर्वेषाम् एव जन्तूनां सततं देह-पोषणे BhP_04.29.046/2 अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् BhP_04.29.047/1 लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् BhP_04.29.047/2 आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते BhP_04.29.046/1 यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः BhP_04.29.046/2 स जहाति मतिं लोके वेदे च परिनिष्ठिताम् BhP_04.29.047/1 तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु BhP_04.29.047/2 मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु BhP_04.29.048/1 स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः BhP_04.29.048/2 आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः BhP_04.29.049/1 आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् BhP_04.29.049/2 स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् BhP_04.29.049/3 तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया BhP_04.29.050/1 हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः BhP_04.29.050/2 तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह BhP_04.29.051/1 स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि BhP_04.29.051/2 इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः BhP_04.29.052/0 नारद उवाच BhP_04.29.052/1 प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ BhP_04.29.052/2 अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् BhP_04.29.053/1 क्षुद्रं चरं सुमनसां शरणे मिथित्वा BhP_04.29.053/2 रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् BhP_04.29.053/3 अग्रे वृकान् असु-तृपो ऽविगणय्य यान्तं BhP_04.29.053/4 पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् BhP_04.29.054/1 अस्यार्थः सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतो ऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तो ऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति BhP_04.29.055/1 स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनो ऽन्तश् BhP_04.29.055/2 चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते BhP_04.29.055/3 जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं BhP_04.29.055/4 प्रीणीहि हंस-शरणं विरम क्रमेण BhP_04.29.056/0 राजोवाच BhP_04.29.056/1 श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् अभाषत BhP_04.29.056/2 नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि BhP_04.29.057/1 संशयो ऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् BhP_04.29.057/2 ऋषयो ऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः BhP_04.29.058/1 कर्माण्य् आरभते येन पुमान् इह विहाय तम् BhP_04.29.058/2 अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते BhP_04.29.059/1 इति वेद-विदां वादः श्रूयते तत्र तत्र ह BhP_04.29.059/2 कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते BhP_04.29.060/0 नारद उवाच BhP_04.29.060/1 येनैवारभते कर्म तेनैवामुत्र तत् पुमान् BhP_04.29.060/2 भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् BhP_04.29.061/1 शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा BhP_04.29.061/2 कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा BhP_04.29.062/1 ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् BhP_04.29.062/2 गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः BhP_04.29.063/1 यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः BhP_04.29.063/2 एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः BhP_04.29.064/1 नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् BhP_04.29.064/2 कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि BhP_04.29.065/1 तेनास्य तादृशं राज लिङ्गिनो देह-सम्भवम् BhP_04.29.065/2 श्रद्धत्स्वाननुभूतो ऽर्थो न मनः स्प्रष्टुम् अर्हति BhP_04.29.066/1 मन एव मनुष्यस्य पूर्व-रूपाणि शंसति BhP_04.29.066/2 भविष्यतश् च भद्रं ते तथैव न भविष्यतः BhP_04.29.067/1 अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते BhP_04.29.067/2 यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम् BhP_04.29.068/1 सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः BhP_04.29.068/2 आयान्ति बहुशो यान्ति सर्वे समनसो जनाः BhP_04.29.069/1 सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि BhP_04.29.069/2 तमश् चन्द्रमसीवेदम् उपरज्यावभासते BhP_04.29.070/1 नाहं ममेति भावो ऽयं पुरुषे व्यवधीयते BhP_04.29.070/2 यावद् बुद्धि-मनो-'क्षार्थ- गुण-व्यूहो ह्य् अनादिमान् BhP_04.29.071/1 सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः BhP_04.29.071/2 नेहते ऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि BhP_04.29.072/1 गर्भे बाल्ये ऽप्य् अपौष्कल्याद् एकादश-विधं तदा BhP_04.29.072/2 लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा BhP_04.29.073/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_04.29.073/2 ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा BhP_04.29.074/1 एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् BhP_04.29.074/2 एष चेतनया युक्तो जीव इत्य् अभिधीयते BhP_04.29.075/1 अनेन पुरुषो देहान् उपादत्ते विमुञ्चति BhP_04.29.075/2 हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति BhP_04.29.076/1 भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि BhP_04.29.076/2 यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः BhP_04.29.076/1 यथा तृण-जलूकेयं नापयात्य् अपयाति च BhP_04.29.076/2 न त्यजेन् म्रियमाणो ऽपि प्राग्-देहाभिमतिं जनः BhP_04.29.077/1 अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा BhP_04.29.077/2 भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः BhP_04.29.077/1 यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् BhP_04.29.077/2 मन एव मनुष्येन्द्र भूतानां भव-भावनम् BhP_04.29.078/1 यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुते ऽसकृत् BhP_04.29.078/2 सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः BhP_04.29.079/1 अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् BhP_04.29.079/2 पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः BhP_04.29.080/0 मैत्रेय उवाच BhP_04.29.080/1 भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् BhP_04.29.080/2 प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततो ऽगमत् BhP_04.29.081/1 प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे BhP_04.29.081/2 आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् BhP_04.29.082/1 तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् BhP_04.29.082/2 विमुक्त-सङ्गो ऽनुभजन् भक्त्या तत्-साम्यताम् अगात् BhP_04.29.083/1 एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ BhP_04.29.083/2 यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते BhP_04.29.084/1 एतन् मुकुन्द-यशसा भुवनं पुनानं BhP_04.29.084/2 देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् BhP_04.29.084/3 यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं BhP_04.29.084/4 नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः BhP_04.29.085/1 अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् BhP_04.29.085/2 एवं स्त्रियाश्रमः पुंसश् छिन्नो ऽमुत्र च संशयः BhP_04.30.001/0 विदुर उवाच BhP_04.30.001/1 ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः BhP_04.30.001/2 ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् BhP_04.30.002/1 किं बार्हस्पत्येह परत्र वाथ कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः BhP_04.30.002/2 आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनम् अथ प्रचेतसः BhP_04.30.003/0 मैत्रेय उवाच BhP_04.30.003/1 प्रचेतसो ऽन्तर् उदधौ पितुर् आदेश-कारिणः BhP_04.30.003/2 अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन् BhP_04.30.004/1 दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः BhP_04.30.004/2 तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा BhP_04.30.005/1 सुपर्ण-स्कन्धम् आरूढो मेरु-शृङ्गम् इवाम्बुदः BhP_04.30.005/2 पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः BhP_04.30.006/1 काशिष्णुना कनक-वर्ण-विभूषणेन BhP_04.30.006/2 भ्राजत्-कपोल-वदनो विलसत्-किरीटः BhP_04.30.006/3 अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् BhP_04.30.006/4 आसेवितो गरुड-किन्नर-गीत-कीर्तिः BhP_04.30.007/1 पीनायताष्ट-भुज-मण्डल-मध्य-लक्ष्म्या BhP_04.30.007/2 स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः BhP_04.30.007/3 बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् BhP_04.30.007/4 पर्जन्य-नाद-रुतया सघृणावलोकः BhP_04.30.008/0 श्री-भगवान् उवाच BhP_04.30.008/1 वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः BhP_04.30.008/2 सौहार्देनापृथग्-धर्मास् तुष्टो ऽहं सौहृदेन वः BhP_04.30.009/1 यो ऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः BhP_04.30.009/2 तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम् BhP_04.30.010/1 ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः BhP_04.30.010/2 स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम् BhP_04.30.011/1 यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः BhP_04.30.011/2 अथो व उशती कीर्तिर् लोकान् अनु भविष्यति BhP_04.30.012/1 भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः BhP_04.30.012/2 य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति BhP_04.30.013/1 कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना BhP_04.30.013/2 तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः BhP_04.30.014/1 क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् BhP_04.30.014/2 देशिनीं रोदमानाया निदधे स दयान्वितः BhP_04.30.015/1 प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता BhP_04.30.015/2 तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् BhP_04.30.016/1 अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा BhP_04.30.016/2 अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया BhP_04.30.017/1 दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः BhP_04.30.017/2 भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम BhP_04.30.018/1 अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः BhP_04.30.018/2 उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः BhP_04.30.019/1 गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् BhP_04.30.019/2 मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः BhP_04.30.020/1 नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः BhP_04.30.020/2 न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः BhP_04.30.021/0 मैत्रेय उवाच BhP_04.30.021/1 एवं ब्रुवाणं पुरुषार्थ-भाजनं जनार्दनं प्राञ्जलयः प्रचेतसः BhP_04.30.021/2 तद्-दर्शन-ध्वस्त-तमो-रजो-मला गिरागृणन् गद्गदया सुहृत्तमम् BhP_04.30.022/0 प्रचेतस ऊचुः BhP_04.30.022/1 नमो नमः क्लेश-विनाशनाय निरूपितोदार-गुणाह्वयाय BhP_04.30.022/2 मनो-वचो-वेग-पुरो-जवाय सर्वाक्ष-मार्गैर् अगताध्वने नमः BhP_04.30.023/1 शुद्धाय शान्ताय नमः स्व-निष्ठया मनस्य् अपार्थं विलसद्-द्वयाय BhP_04.30.023/2 नमो जगत्-स्थान-लयोदयेषु गृहीत-माया-गुण-विग्रहाय BhP_04.30.024/1 नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे BhP_04.30.024/2 वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् BhP_04.30.025/1 नमः कमल-नाभाय नमः कमल-मालिने BhP_04.30.025/2 नमः कमल-पादाय नमस् ते कमलेक्षण BhP_04.30.026/1 नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे BhP_04.30.026/2 सर्व-भूत-निवासाय नमो ऽयुङ्क्ष्महि साक्षिणे BhP_04.30.027/1 रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् BhP_04.30.027/2 आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् BhP_04.30.028/1 एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः BhP_04.30.028/2 यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन BhP_04.30.029/1 येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् BhP_04.30.029/2 अन्तर्हितो ऽन्तर्-हृदये कस्मान् नो वेद नाशिषः BhP_04.30.030/1 असाव् एव वरो ऽस्माकम् ईप्सितो जगतः पते BhP_04.30.030/2 प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः BhP_04.30.031/1 वरं वृणीमहे ऽथापि नाथ त्वत् परतः परात् BhP_04.30.031/2 न ह्य् अन्तस् त्वद्-विभूतीनां सो ऽनन्त इति गीयसे BhP_04.30.032/1 पारिजाते ऽञ्जसा लब्धे सारङ्गो ऽन्यन् न सेवते BhP_04.30.032/2 त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि BhP_04.30.033/1 यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः BhP_04.30.033/2 तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे BhP_04.30.034/1 तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् BhP_04.30.034/2 भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः BhP_04.30.035/1 यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः BhP_04.30.035/2 निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन BhP_04.30.036/1 यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः BhP_04.30.036/2 संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः BhP_04.30.037/1 तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया BhP_04.30.037/2 भीतस्य किं न रोचेत तावकानां समागमः BhP_04.30.038/1 वयं तु साक्षाद् भगवन् भवस्य प्रियस्य सख्युः क्षण-सङ्गमेन BhP_04.30.038/2 सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म BhP_04.30.039/1 यन् नः स्वधीतं गुरवः प्रसादिता विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या BhP_04.30.039/2 आर्या नताः सुहृदो भ्रातरश् च सर्वाणि भूतान्य् अनसूययैव BhP_04.30.040/1 यन् नः सुतप्तं तप एतद् ईश निरन्धसां कालम् अदभ्रम् अप्सु BhP_04.30.040/2 सर्वं तद् एतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय BhP_04.30.041/1 मनुः स्वयम्भूर् भगवान् भवश् च ये ऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः BhP_04.30.041/2 अदृष्ट-पारा अपि यन्-महिम्नः स्तुवन्त्य् अथो त्वात्म-समं गृणीमः BhP_04.30.042/1 नमः समाय शुद्धाय पुरुषाय पराय च BhP_04.30.042/2 वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः BhP_04.30.043/0 मैत्रेय उवाच BhP_04.30.043/1 इति प्रचेतोभिर् अभिष्टुतो हरिः प्रीतस् तथेत्य् आह शरण्य-वत्सलः BhP_04.30.043/2 अनिच्छतां यानम् अतृप्त-चक्षुषां ययौ स्व-धामानपवर्ग-वीर्यः BhP_04.30.044/1 अथ निर्याय सलिलात् प्रचेतस उदन्वतः BhP_04.30.044/2 वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः BhP_04.30.045/1 ततो ऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा BhP_04.30.045/2 महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये BhP_04.30.046/1 भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः BhP_04.30.046/2 आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः BhP_04.30.047/1 तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा BhP_04.30.047/2 उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा BhP_04.30.048/1 ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे BhP_04.30.048/2 यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः BhP_04.30.049/1 चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते BhP_04.30.049/2 यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः BhP_04.30.050/1 यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा BhP_04.30.050/2 स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् BhP_04.30.051/1 तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च BhP_04.30.051/2 युयोज युयुजे ऽन्यांश् च स वै सर्व-प्रजापतीन् BhP_04.31.001/0 मैत्रेय उवाच BhP_04.31.001/1 तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-भाषितम् BhP_04.31.001/2 स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् BhP_04.31.002/1 दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा BhP_04.31.002/2 प्रतीच्यां दिशि वेलायां सिद्धो ऽभूद् यत्र जाजलिः BhP_04.31.003/1 तान् निर्जित-प्राण-मनो-वचो-दृशो जितासनान् शान्त-समान-विग्रहान् BhP_04.31.003/2 परे ऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः BhP_04.31.004/1 तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च BhP_04.31.004/2 पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् BhP_04.31.005/0 प्रचेतस ऊचुः BhP_04.31.005/1 स्वागतं ते सुरर्षे ऽद्य दिष्ट्या नो दर्शनं गतः BhP_04.31.005/2 तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः BhP_04.31.006/1 यद् आदिष्टं भगवता शिवेनाधोक्षजेन च BhP_04.31.006/2 तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो BhP_04.31.007/1 तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् BhP_04.31.007/2 येनाञ्जसा तरिष्यामो दुस्तरं भव-सागरम् BhP_04.31.008/0 मैत्रेय उवाच BhP_04.31.008/1 इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः BhP_04.31.008/2 भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान् BhP_04.31.009/0 नारद उवाच BhP_04.31.009/1 तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः BhP_04.31.009/2 नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः BhP_04.31.010/1 किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः BhP_04.31.010/2 कर्मभिर् वा त्रयी-प्रोक्तैः पुंसो ऽपि विबुधायुषा BhP_04.31.011/1 श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः BhP_04.31.011/2 बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा BhP_04.31.012/1 किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि BhP_04.31.012/2 किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः BhP_04.31.013/1 श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः BhP_04.31.013/2 सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः BhP_04.31.014/1 यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः BhP_04.31.014/2 प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या BhP_04.31.015/1 यथैव सूर्यात् प्रभवन्ति वारः पुनश् च तस्मिन् प्रविशन्ति काले BhP_04.31.015/2 भूतानि भूमौ स्थिर-जङ्गमानि तथा हराव् एव गुण-प्रवाहः BhP_04.31.016/1 एतत् पदं तज् जगद्-आत्मनः परं सकृद् विभातं सवितुर् यथा प्रभा BhP_04.31.016/2 यथासवो जाग्रति सुप्त-शक्तयो द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः BhP_04.31.017/1 यथा नभस्य् अभ्र-तमः-प्रकाशा भवन्ति भूपा न भवन्त्य् अनुक्रमात् BhP_04.31.017/2 एवं परे ब्रह्मणि शक्तयस् त्व् अमू रजस् तमः सत्त्वम् इति प्रवाहः BhP_04.31.018/1 तेनैकम् आत्मानम् अशेष-देहिनां कालं प्रधानं पुरुषं परेशम् BhP_04.31.018/2 स्व-तेजसा ध्वस्त-गुण-प्रवाहम् आत्मैक-भावेन भजध्वम् अद्धा BhP_04.31.019/1 दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा BhP_04.31.019/2 सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः BhP_04.31.020/1 अपहत-सकलैषणामलात्मन्य् अविरतम् एधित-भावनोपहूतः BhP_04.31.020/2 निज-जन-वश-गत्वम् आत्मनो ऽयन् न सरति छिद्रवद् अक्षरः सतां हि BhP_04.31.021/1 न भजति कुमनीषिणां स इज्यां हरिर् अधनात्म-धन-प्रियो रस-ज्ञः BhP_04.31.021/2 श्रुत-धन-कुल-कर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु BhP_04.31.022/1 श्रियम् अनुचरतीं तद्-अर्थिनश् च द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः BhP_04.31.022/2 न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः BhP_04.31.023/0 मैत्रेय उवाच BhP_04.31.023/1 इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः BhP_04.31.023/2 श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः BhP_04.31.024/1 ते ऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् BhP_04.31.024/2 हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः BhP_04.31.025/1 एतत् ते ऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् BhP_04.31.025/2 प्रचेतसां नारदस्य संवादं हरि-कीर्तनम् BhP_04.31.026/0 श्री-शुक उवाच BhP_04.31.026/1 य एष उत्तानपदो मानवस्यानुवर्णितः BhP_04.31.026/2 वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम BhP_04.31.027/1 यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् BhP_04.31.027/2 भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् BhP_04.31.028/1 इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजित-वाद-सत्-कथाम् BhP_04.31.028/2 प्रवृद्ध-भावो ऽश्रु-कलाकुलो मुनेर् दधार मूर्ध्ना चरणं हृदा हरेः BhP_04.31.029/0 विदुर उवाच BhP_04.31.029/1 सो ऽयम् अद्य महा-योगिन् भवता करुणात्मना BhP_04.31.029/2 दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः BhP_04.31.030/0 श्री-शुक उवाच BhP_04.31.030/1 इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् BhP_04.31.030/2 स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः BhP_04.31.031/1 एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् BhP_04.31.031/2 आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात्