Bhagavata-Purana 3
Input by ...






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









BhP_03.01.001/0 śrī-śuka uvāca
BhP_03.01.001/1 evam etat purā pṛṣṭo maitreyo bhagavān kila
BhP_03.01.001/2 kṣattrā vanaṃ praviṣṭena tyaktvā sva-gṛham ṛddhimat
BhP_03.01.002/1 yad vā ayaṃ mantra-kṛd vo bhagavān akhileśvaraḥ
BhP_03.01.002/2 pauravendra-gṛhaṃ hitvā praviveśātmasāt kṛtam
BhP_03.01.003/0 rājovāca
BhP_03.01.003/1 kutra kṣattur bhagavatā maitreyeṇāsa saṅgamaḥ
BhP_03.01.003/2 kadā vā saha-saṃvāda etad varṇaya naḥ prabho
BhP_03.01.004/1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ
BhP_03.01.004/2 tasmin varīyasi praśnaḥ sādhu-vādopabṛṃhitaḥ
BhP_03.01.005/0 sūta uvāca
BhP_03.01.005/1 sa evam ṛṣi-varyo 'yaṃ pṛṣṭo rājñā parīkṣitā
BhP_03.01.005/2 praty āha taṃ subahu-vit prītātmā śrūyatām iti
BhP_03.01.006/0 śrī-śuka uvāca
BhP_03.01.006/1 yadā tu rājā sva-sutān asādhūn puṣṇan na dharmeṇa vinaṣṭa-dṛṣṭiḥ
BhP_03.01.006/2 bhrātur yaviṣṭhasya sutān vibandhūn praveśya lākṣā-bhavane dadāha
BhP_03.01.007/1 yadā sabhāyāṃ kuru-deva-devyāḥ keśābhimarśaṃ suta-karma garhyam
BhP_03.01.007/2 na vārayām āsa nṛpaḥ snuṣāyāḥ svāsrair harantyāḥ kuca-kuṅkumāni
BhP_03.01.008/1 dyūte tv adharmeṇa jitasya sādhoḥ satyāvalambasya vanaṃ gatasya
BhP_03.01.008/2 na yācato 'dāt samayena dāyaṃ tamo-juṣāṇo yad ajāta-śatroḥ
BhP_03.01.009/1 yadā ca pārtha-prahitaḥ sabhāyāṃ jagad-gurur yāni jagāda kṛṣṇaḥ
BhP_03.01.009/2 na tāni puṃsām amṛtāyanāni rājoru mene kṣata-puṇya-leśaḥ
BhP_03.01.010/1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena
BhP_03.01.010/2 athāha tan mantra-dṛśāṃ varīyān yan mantriṇo vaidurikaṃ vadanti
BhP_03.01.011/1 ajāta-śatroḥ pratiyaccha dāyaṃ titikṣato durviṣahaṃ tavāgaḥ
BhP_03.01.011/2 sahānujo yatra vṛkodarāhiḥ śvasan ruṣā yat tvam alaṃ bibheṣi
BhP_03.01.012/1 pārthāṃs tu devo bhagavān mukundo gṛhītavān sakṣiti-deva-devaḥ
BhP_03.01.012/2 āste sva-puryāṃ yadu-deva-devo vinirjitāśeṣa-nṛdeva-devaḥ
BhP_03.01.013/1 sa eṣa doṣaḥ puruṣa-dviḍ āste gṛhān praviṣṭo yam apatya-matyā
BhP_03.01.013/2 puṣṇāsi kṛṣṇād vimukho gata-śrīs tyajāśv aśaivaṃ kula-kauśalāya
BhP_03.01.014/1 ity ūcivāṃs tatra suyodhanena pravṛddha-kopa-sphuritādhareṇa
BhP_03.01.014/2 asat-kṛtaḥ sat-spṛhaṇīya-śīlaḥ kṣattā sakarṇānuja-saubalena
BhP_03.01.015/1 ka enam atropajuhāva jihmaṃ dāsyāḥ sutaṃ yad-balinaiva puṣṭaḥ
BhP_03.01.015/2 tasmin pratīpaḥ parakṛtya āste nirvāsyatām āśu purāc chvasānaḥ
BhP_03.01.016/1 svayaṃ dhanur dvāri nidhāya māyāṃ bhrātuḥ puro marmasu tāḍito 'pi
BhP_03.01.016/2 sa ittham atyulbaṇa-karṇa-bāṇair gata-vyatho 'yād uru mānayānaḥ
BhP_03.01.017/1 sa nirgataḥ kaurava-puṇya-labdho gajāhvayāt tīrtha-padaḥ padāni
BhP_03.01.017/2 anvākramat puṇya-cikīrṣayorvyām adhiṣṭhito yāni sahasra-mūrtiḥ
BhP_03.01.018/1 pureṣu puṇyopavanādri-kuñjeṣv apaṅka-toyeṣu sarit-saraḥsu
BhP_03.01.018/2 ananta-liṅgaiḥ samalaṅkṛteṣu cacāra tīrthāyataneṣv ananyaḥ
BhP_03.01.019/1 gāṃ paryaṭan medhya-vivikta-vṛttiḥ sadāpluto 'dhaḥ śayano 'vadhūtaḥ
BhP_03.01.019/2 alakṣitaḥ svair avadhūta-veṣo vratāni cere hari-toṣaṇāni
BhP_03.01.020/1 itthaṃ vrajan bhāratam eva varṣaṃ kālena yāvad gatavān prabhāsam
BhP_03.01.020/2 tāvac chaśāsa kṣitim eka cakrāml ekātapatrām ajitena pārthaḥ
BhP_03.01.021/1 tatrātha śuśrāva suhṛd-vinaṣṭiṃ vanaṃ yathā veṇuja-vahni-saṃśrayam
BhP_03.01.021/2 saṃspardhayā dagdham athānuśocan sarasvatīṃ pratyag iyāya tūṣṇīm
BhP_03.01.022/1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ
BhP_03.01.022/2 tīrthaṃ sudāsasya gavāṃ guhasya yac chrāddhadevasya sa āsiṣeve
BhP_03.01.023/1 anyāni ceha dvija-deva-devaiḥ kṛtāni nānāyatanāni viṣṇoḥ
BhP_03.01.023/2 pratyaṅga-mukhyāṅkita-mandirāṇi yad-darśanāt kṛṣṇam anusmaranti
BhP_03.01.024/1 tatas tv ativrajya surāṣṭram ṛddhaṃ sauvīra-matsyān kurujāṅgalāṃś ca
BhP_03.01.024/2 kālena tāvad yamunām upetya tatroddhavaṃ bhāgavataṃ dadarśa
BhP_03.01.025/1 sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam
BhP_03.01.025/2 āliṅgya gāḍhaṃ praṇayena bhadraṃ svānām apṛcchad bhagavat-prajānām
BhP_03.01.026/1 kaccit purāṇau puruṣau svanābhya- pādmānuvṛttyeha kilāvatīrṇau
BhP_03.01.026/2 āsāta urvyāḥ kuśalaṃ vidhāya kṛta-kṣaṇau kuśalaṃ śūra-gehe
BhP_03.01.027/1 kaccit kurūṇāṃ paramaḥ suhṛn no bhāmaḥ sa āste sukham aṅga śauriḥ
BhP_03.01.027/2 yo vai svas-ṇāṃ pitṛvad dadāti varān vadānyo vara-tarpaṇena
BhP_03.01.028/1 kaccid varūthādhipatir yadūnāṃ pradyumna āste sukham aṅga vīraḥ
BhP_03.01.028/2 yaṃ rukmiṇī bhagavato 'bhilebhe ārādhya viprān smaram ādi-sarge
BhP_03.01.029/1 kaccit sukhaṃ sātvata-vṛṣṇi-bhoja- dāśārhakāṇām adhipaḥ sa āste
BhP_03.01.029/2 yam abhyaṣiñcac chata-patra-netro nṛpāsanāśāṃ parihṛtya dūrāt
BhP_03.01.030/1 kaccid dhareḥ saumya sutaḥ sadṛkṣa āste 'graṇī rathināṃ sādhu sāmbaḥ
BhP_03.01.030/2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre
BhP_03.01.031/1 kṣemaṃ sa kaccid yuyudhāna āste yaḥ phālgunāl labdha-dhanū-rahasyaḥ
BhP_03.01.031/2 lebhe 'ñjasādhokṣaja-sevayaiva gatiṃ tadīyāṃ yatibhir durāpām
BhP_03.01.032/1 kaccid budhaḥ svasty anamīva āste śvaphalka-putro bhagavat-prapannaḥ
BhP_03.01.032/2 yaḥ kṛṣṇa-pādāṅkita-mārga-pāṃsuṣv aceṣṭata prema-vibhinna-dhairyaḥ
BhP_03.01.033/1 kaccic chivaṃ devaka-bhoja-putryā viṣṇu-prajāyā iva deva-mātuḥ
BhP_03.01.033/2 yā vai sva-garbheṇa dadhāra devaṃ trayī yathā yajña-vitānam artham
BhP_03.01.034/1 apisvid āste bhagavān sukhaṃ vo yaḥ sātvatāṃ kāma-dugho 'niruddhaḥ
BhP_03.01.034/2 yam āmananti sma hi śabda-yoniṃ mano-mayaṃ sattva-turīya-tattvam
BhP_03.01.035/1 apisvid anye ca nijātma-daivam ananya-vṛttyā samanuvratā ye
BhP_03.01.035/2 hṛdīka-satyātmaja-cārudeṣṇa- gadādayaḥ svasti caranti saumya
BhP_03.01.036/1 api sva-dorbhyāṃ vijayācyutābhyāṃ dharmeṇa dharmaḥ paripāti setum
BhP_03.01.036/2 duryodhano 'tapyata yat-sabhāyāṃ sāmrājya-lakṣmyā vijayānuvṛttyā
BhP_03.01.037/1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat
BhP_03.01.037/2 yasyāṅghri-pātaṃ raṇa-bhūr na sehe mārgaṃ gadāyāś carato vicitram
BhP_03.01.038/1 kaccid yaśodhā ratha-yūthapānāṃ gāṇḍīva-dhanvoparatārir āste
BhP_03.01.038/2 alakṣito yac-chara-kūṭa-gūḍho māyā-kirāto giriśas tutoṣa
BhP_03.01.039/1 yamāv utasvit tanayau pṛthāyāḥ pārthair vṛtau pakṣmabhir akṣiṇīva
BhP_03.01.039/2 remāta uddāya mṛdhe sva-rikthaṃ parāt suparṇāv iva vajri-vaktrāt
BhP_03.01.040/1 aho pṛthāpi dhriyate 'rbhakārthe rājarṣi-varyeṇa vināpi tena
BhP_03.01.040/2 yas tv eka-vīro 'dhiratho vijigye dhanur dvitīyaḥ kakubhaś catasraḥ
BhP_03.01.041/1 saumyānuśoce tam adhaḥ-patantaṃ bhrātre paretāya vidudruhe yaḥ
BhP_03.01.041/2 niryāpito yena suhṛt sva-puryā ahaṃ sva-putrān samanuvratena
BhP_03.01.042/1 so 'haṃ harer martya-viḍambanena dṛśo nṛṇāṃ cālayato vidhātuḥ
BhP_03.01.042/2 nānyopalakṣyaḥ padavīṃ prasādāc carāmi paśyan gata-vismayo 'tra
BhP_03.01.043/1 nūnaṃ nṛpāṇāṃ tri-madotpathānāṃ mahīṃ muhuś cālayatāṃ camūbhiḥ
BhP_03.01.043/2 vadhāt prapannārti-jihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām
BhP_03.01.044/1 ajasya janmotpatha-nāśanāya karmāṇy akartur grahaṇāya puṃsām
BhP_03.01.044/2 nanv anyathā ko 'rhati deha-yogaṃ paro guṇānām uta karma-tantram
BhP_03.01.045/1 tasya prapannākhila-lokapānām avasthitānām anuśāsane sve
BhP_03.01.045/2 arthāya jātasya yaduṣv ajasya vārtāṃ sakhe kīrtaya tīrtha-kīrteḥ
BhP_03.02.001/0 śrī-śuka uvāca
BhP_03.02.001/1 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārtāṃ priyāśrayām
BhP_03.02.001/2 prativaktuṃ na cotseha autkaṇṭhyāt smāriteśvaraḥ
BhP_03.02.002/1 yaḥ pañca-hāyano mātrā prātar-āśāya yācitaḥ
BhP_03.02.002/2 tan naicchad racayan yasya saparyāṃ bāla-līlayā
BhP_03.02.003/1 sa kathaṃ sevayā tasya kālena jarasaṃ gataḥ
BhP_03.02.003/2 pṛṣṭo vārtāṃ pratibrūyād bhartuḥ pādāv anusmaran
BhP_03.02.004/1 sa muhūrtam abhūt tūṣṇīṃ kṛṣṇāṅghri-sudhayā bhṛśam
BhP_03.02.004/2 tīvreṇa bhakti-yogena nimagnaḥ sādhu nirvṛtaḥ
BhP_03.02.005/1 pulakodbhinna-sarvāṅgo muñcan mīlad-dṛśā śucaḥ
BhP_03.02.005/2 pūrṇārtho lakṣitas tena sneha-prasara-samplutaḥ
BhP_03.02.006/1 śanakair bhagaval-lokān nṛlokaṃ punar āgataḥ
BhP_03.02.006/2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan
BhP_03.02.007/0 uddhava uvāca
BhP_03.02.007/1 kṛṣṇa-dyumaṇi nimloce gīrṇeṣv ajagareṇa ha
BhP_03.02.007/2 kiṃ nu naḥ kuśalaṃ brūyāṃ gata-śrīṣu gṛheṣv aham
BhP_03.02.008/1 durbhago bata loko 'yaṃ yadavo nitarām api
BhP_03.02.008/2 ye saṃvasanto na vidur hariṃ mīnā ivoḍupam
BhP_03.02.009/1 iṅgita-jñāḥ puru-prauḍhā ekārāmāś ca sātvatāḥ
BhP_03.02.009/2 sātvatām ṛṣabhaṃ sarve bhūtāvāsam amaṃsata
BhP_03.02.010/1 devasya māyayā spṛṣṭā ye cānyad asad-āśritāḥ
BhP_03.02.010/2 bhrāmyate dhīr na tad-vākyair ātmany uptātmano harau
BhP_03.02.011/1 pradarśyātapta-tapasām avitṛpta-dṛśāṃ nṛṇām
BhP_03.02.011/2 ādāyāntar adhād yas tu sva-bimbaṃ loka-locanam
BhP_03.02.012/1 yan martya-līlaupayikaṃ sva-yoga- māyā-balaṃ darśayatā gṛhītam
BhP_03.02.012/2 vismāpanaṃ svasya ca saubhagarddheḥ paraṃ padaṃ bhūṣaṇa-bhūṣaṇāṅgam
BhP_03.02.013/1 yad dharma-sūnor bata rājasūye nirīkṣya dṛk-svastyayanaṃ tri-lokaḥ
BhP_03.02.013/2 kārtsnyena cādyeha gataṃ vidhātur arvāk-sṛtau kauśalam ity amanyata
BhP_03.02.014/1 yasyānurāga-pluta-hāsa-rāsa- līlāvaloka-pratilabdha-mānāḥ
BhP_03.02.014/2 vraja-striyo dṛgbhir anupravṛtta- dhiyo 'vatasthuḥ kila kṛtya-śeṣāḥ
BhP_03.02.015/1 sva-śānta-rūpeṣv itaraiḥ sva-rūpair abhyardyamāneṣv anukampitātmā
BhP_03.02.015/2 parāvareśo mahad-aṃśa-yukto hy ajo 'pi jāto bhagavān yathāgniḥ
BhP_03.02.016/1 māṃ khedayaty etad ajasya janma- viḍambanaṃ yad vasudeva-gehe
BhP_03.02.016/2 vraje ca vāso 'ri-bhayād iva svayaṃ purād vyavātsīd yad-ananta-vīryaḥ
BhP_03.02.017/1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ
BhP_03.02.017/2 tātāmba kaṃsād uru-śaṅkitānāṃ prasīdataṃ no 'kṛta-niṣkṛtīnām
BhP_03.02.018/1 ko vā amuṣyāṅghri-saroja-reṇuṃ vismartum īśīta pumān vijighran
BhP_03.02.018/2 yo visphurad-bhrū-viṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra
BhP_03.02.019/1 dṛṣṭā bhavadbhir nanu rājasūye caidyasya kṛṣṇaṃ dviṣato 'pi siddhiḥ
BhP_03.02.019/2 yāṃ yoginaḥ saṃspṛhayanti samyag yogena kas tad-virahaṃ saheta
BhP_03.02.020/1 tathaiva cānye nara-loka-vīrā ya āhave kṛṣṇa-mukhāravindam
BhP_03.02.020/2 netraiḥ pibanto nayanābhirāmaṃ pārthāstra-pūtaḥ padam āpur asya
BhP_03.02.021/1 svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ
BhP_03.02.021/2 baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ
BhP_03.02.022/1 tat tasya kaiṅkaryam alaṃ bhṛtān no viglāpayaty aṅga yad ugrasenam
BhP_03.02.022/2 tiṣṭhan niṣaṇṇaṃ parameṣṭhi-dhiṣṇye nyabodhayad deva nidhārayeti
BhP_03.02.023/1 aho bakī yaṃ stana-kāla-kūṭaṃ jighāṃsayāpāyayad apy asādhvī
BhP_03.02.023/2 lebhe gatiṃ dhātry-ucitāṃ tato 'nyaṃ kaṃ vā dayāluṃ śaraṇaṃ vrajema
BhP_03.02.024/1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambha-mārgābhiniviṣṭa-cittān
BhP_03.02.024/2 ye saṃyuge 'cakṣata tārkṣya-putram aṃse sunābhāyudham āpatantam
BhP_03.02.025/1 vasudevasya devakyāṃ jāto bhojendra-bandhane
BhP_03.02.025/2 cikīrṣur bhagavān asyāḥ śam ajenābhiyācitaḥ
BhP_03.02.026/1 tato nanda-vrajam itaḥ pitrā kaṃsād vibibhyatā
BhP_03.02.026/2 ekādaśa samās tatra gūḍhārciḥ sa-balo 'vasat
BhP_03.02.027/1 parīto vatsapair vatsāṃś cārayan vyaharad vibhuḥ
BhP_03.02.027/2 yamunopavane kūjad- dvija-saṅkulitāṅghripe
BhP_03.02.028/1 kaumārīṃ darśayaṃś ceṣṭāṃ prekṣaṇīyāṃ vrajaukasām
BhP_03.02.028/2 rudann iva hasan mugdha- bāla-siṃhāvalokanaḥ
BhP_03.02.029/1 sa eva go-dhanaṃ lakṣmyā niketaṃ sita-go-vṛṣam
BhP_03.02.029/2 cārayann anugān gopān raṇad-veṇur arīramat
BhP_03.02.030/1 prayuktān bhoja-rājena māyinaḥ kāma-rūpiṇaḥ
BhP_03.02.030/2 līlayā vyanudat tāṃs tān bālaḥ krīḍanakān iva
BhP_03.02.031/1 vipannān viṣa-pānena nigṛhya bhujagādhipam
BhP_03.02.031/2 utthāpyāpāyayad gāvas tat toyaṃ prakṛti-sthitam
BhP_03.02.032/1 ayājayad go-savena gopa-rājaṃ dvijottamaiḥ
BhP_03.02.032/2 vittasya coru-bhārasya cikīrṣan sad-vyayaṃ vibhuḥ
BhP_03.02.033/1 varṣatīndre vrajaḥ kopād bhagnamāne 'tivihvalaḥ
BhP_03.02.033/2 gotra-līlātapatreṇa trāto bhadrānugṛhṇatā
BhP_03.02.034/1 śarac-chaśi-karair mṛṣṭaṃ mānayan rajanī-mukham
BhP_03.02.034/2 gāyan kala-padaṃ reme strīṇāṃ maṇḍala-maṇḍanaḥ
BhP_03.03.001/0 uddhava uvāca
BhP_03.03.001/1 tataḥ sa āgatya puraṃ sva-pitroś cikīrṣayā śaṃ baladeva-saṃyutaḥ
BhP_03.03.001/2 nipātya tuṅgād ripu-yūtha-nāthaṃ hataṃ vyakarṣad vyasum ojasorvyām
BhP_03.03.002/1 sāndīpaneḥ sakṛt proktaṃ brahmādhītya sa-vistaram
BhP_03.03.002/2 tasmai prādād varaṃ putraṃ mṛtaṃ pañca-janodarāt
BhP_03.03.003/1 samāhutā bhīṣmaka-kanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām
BhP_03.03.003/2 gāndharva-vṛttyā miṣatāṃ sva-bhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ
BhP_03.03.004/1 kakudmino 'viddha-naso damitvā svayaṃvare nāgnajitīm uvāha
BhP_03.03.004/2 tad-bhagnamānān api gṛdhyato 'jñāñ jaghne 'kṣataḥ śastra-bhṛtaḥ sva-śastraiḥ
BhP_03.03.005/1 priyaṃ prabhur grāmya iva priyāyā vidhitsur ārcchad dyutaruṃ yad-arthe
BhP_03.03.005/2 vajry ādravat taṃ sa-gaṇo ruṣāndhaḥ krīḍā-mṛgo nūnam ayaṃ vadhūnām
BhP_03.03.006/1 sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā
BhP_03.03.006/2 āmantritas tat-tanayāya śeṣaṃ dattvā tad-antaḥ-puram āviveśa
BhP_03.03.007/1 tatrāhṛtās tā nara-deva-kanyāḥ kujena dṛṣṭvā harim ārta-bandhum
BhP_03.03.007/2 utthāya sadyo jagṛhuḥ praharṣa- vrīḍānurāga-prahitāvalokaiḥ
BhP_03.03.008/1 āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām
BhP_03.03.008/2 sa-vidhaṃ jagṛhe pāṇīn anurūpaḥ sva-māyayā
BhP_03.03.009/1 tāsv apatyāny ajanayad ātma-tulyāni sarvataḥ
BhP_03.03.009/2 ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā
BhP_03.03.010/1 kāla-māgadha-śālvādīn anīkai rundhataḥ puram
BhP_03.03.010/2 ajīghanat svayaṃ divyaṃ sva-puṃsāṃ teja ādiśat
BhP_03.03.011/1 śambaraṃ dvividaṃ bāṇaṃ muraṃ balvalam eva ca
BhP_03.03.011/2 anyāṃś ca dantavakrādīn avadhīt kāṃś ca ghātayat
BhP_03.03.012/1 atha te bhrātṛ-putrāṇāṃ pakṣayoḥ patitān nṛpān
BhP_03.03.012/2 cacāla bhūḥ kurukṣetraṃ yeṣām āpatatāṃ balaiḥ
BhP_03.03.013/1 sa karṇa-duḥśāsana-saubalānāṃ kumantra-pākena hata-śriyāyuṣam
BhP_03.03.013/2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan
BhP_03.03.014/1 kiyān bhuvo 'yaṃ kṣapitoru-bhāro yad droṇa-bhīṣmārjuna-bhīma-mūlaiḥ
BhP_03.03.014/2 aṣṭādaśākṣauhiṇiko mad-aṃśair āste balaṃ durviṣahaṃ yadūnām
BhP_03.03.015/1 mitho yadaiṣāṃ bhavitā vivādo madhv-āmadātāmra-vilocanānām
BhP_03.03.015/2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma
BhP_03.03.016/1 evaṃ sañcintya bhagavān sva-rājye sthāpya dharmajam
BhP_03.03.016/2 nandayām āsa suhṛdaḥ sādhūnāṃ vartma darśayan
BhP_03.03.017/1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhv-abhimanyunā
BhP_03.03.017/2 sa vai drauṇy-astra-sampluṣṭaḥ punar bhagavatā dhṛtaḥ
BhP_03.03.018/1 ayājayad dharma-sutam aśvamedhais tribhir vibhuḥ
BhP_03.03.018/2 so 'pi kṣmām anujai rakṣan reme kṛṣṇam anuvrataḥ
BhP_03.03.019/1 bhagavān api viśvātmā loka-veda-pathānugaḥ
BhP_03.03.019/2 kāmān siṣeve dvārvatyām asaktaḥ sāṅkhyam āsthitaḥ
BhP_03.03.020/1 snigdha-smitāvalokena vācā pīyūṣa-kalpayā
BhP_03.03.020/2 caritreṇānavadyena śrī-niketena cātmanā
BhP_03.03.021/1 imaṃ lokam amuṃ caiva ramayan sutarāṃ yadūn
BhP_03.03.021/2 reme kṣaṇadayā datta- kṣaṇa-strī-kṣaṇa-sauhṛdaḥ
BhP_03.03.022/1 tasyaivaṃ ramamāṇasya saṃvatsara-gaṇān bahūn
BhP_03.03.022/2 gṛhamedheṣu yogeṣu virāgaḥ samajāyata
BhP_03.03.023/1 daivādhīneṣu kāmeṣu daivādhīnaḥ svayaṃ pumān
BhP_03.03.023/2 ko viśrambheta yogena yogeśvaram anuvrataḥ
BhP_03.03.024/1 puryāṃ kadācit krīḍadbhir yadu-bhoja-kumārakaiḥ
BhP_03.03.024/2 kopitā munayaḥ śepur bhagavan-mata-kovidāḥ
BhP_03.03.025/1 tataḥ katipayair māsair vṛṣṇi-bhojāndhakādayaḥ
BhP_03.03.025/2 yayuḥ prabhāsaṃ saṃhṛṣṭā rathair deva-vimohitāḥ
BhP_03.03.026/1 tatra snātvā pit-n devān ṛṣīṃś caiva tad-ambhasā
BhP_03.03.026/2 tarpayitvātha viprebhyo gāvo bahu-guṇā daduḥ
BhP_03.03.027/1 hiraṇyaṃ rajataṃ śayyāṃ vāsāṃsy ajina-kambalān
BhP_03.03.027/2 yānaṃ rathān ibhān kanyā dharāṃ vṛtti-karīm api
BhP_03.03.028/1 annaṃ coru-rasaṃ tebhyo dattvā bhagavad-arpaṇam
BhP_03.03.028/2 go-viprārthāsavaḥ śūrāḥ praṇemur bhuvi mūrdhabhiḥ
BhP_03.04.001/0 uddhava uvāca
BhP_03.04.001/1 atha te tad-anujñātā bhuktvā pītvā ca vāruṇīm
BhP_03.04.001/2 tayā vibhraṃśita-jñānā duruktair marma paspṛśuḥ
BhP_03.04.002/1 teṣāṃ maireya-doṣeṇa viṣamīkṛta-cetasām
BhP_03.04.002/2 nimlocati ravāv āsīd veṇūnām iva mardanam
BhP_03.04.003/1 bhagavān svātma-māyāyā gatiṃ tām avalokya saḥ
BhP_03.04.003/1 sarasvatīm upaspṛśya vṛkṣa-mūlam upāviśat
BhP_03.04.004/1 ahaṃ cokto bhagavatā prapannārti-hareṇa ha
BhP_03.04.004/2 badarīṃ tvaṃ prayāhīti sva-kulaṃ sañjihīrṣuṇā
BhP_03.04.005/1 tathāpi tad-abhipretaṃ jānann aham arindama
BhP_03.04.005/2 pṛṣṭhato 'nvagamaṃ bhartuḥ pāda-viśleṣaṇākṣamaḥ
BhP_03.04.006/1 adrākṣam ekam āsīnaṃ vicinvan dayitaṃ patim
BhP_03.04.006/2 śrī-niketaṃ sarasvatyāṃ kṛta-ketam aketanam
BhP_03.04.007/1 śyāmāvadātaṃ virajaṃ praśāntāruṇa-locanam
BhP_03.04.007/2 dorbhiś caturbhir viditaṃ pīta-kauśāmbareṇa ca
BhP_03.04.008/1 vāma ūrāv adhiśritya dakṣiṇāṅghri-saroruham
BhP_03.04.008/2 apāśritārbhakāśvattham akṛśaṃ tyakta-pippalam
BhP_03.04.009/1 tasmin mahā-bhāgavato dvaipāyana-suhṛt-sakhā
BhP_03.04.009/2 lokān anucaran siddha āsasāda yadṛcchayā
BhP_03.04.010/1 tasyānuraktasya muner mukundaḥ pramoda-bhāvānata-kandharasya
BhP_03.04.010/2 āśṛṇvato mām anurāga-hāsa- samīkṣayā viśramayann uvāca
BhP_03.04.011/0 śrī-bhagavān uvāca
BhP_03.04.011/1 vedāham antar manasīpsitaṃ te dadāmi yat tad duravāpam anyaiḥ
BhP_03.04.011/2 satre purā viśva-sṛjāṃ vasūnāṃ mat-siddhi-kāmena vaso tvayeṣṭaḥ
BhP_03.04.012/1 sa eṣa sādho caramo bhavānām āsāditas te mad-anugraho yat
BhP_03.04.012/2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā
BhP_03.04.013/1 purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādi-sarge
BhP_03.04.013/2 jñānaṃ paraṃ man-mahimāvabhāsaṃ yat sūrayo bhāgavataṃ vadanti
BhP_03.04.014/1 ity ādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugraha-bhājano 'ham
BhP_03.04.014/2 snehottha-romā skhalitākṣaras taṃ muñcañ chucaḥ prāñjalir ābabhāṣe
BhP_03.04.015/1 ko nv īśa te pāda-saroja-bhājāṃ sudurlabho 'rtheṣu caturṣv apīha
BhP_03.04.015/2 tathāpi nāhaṃ pravṛṇomi bhūman bhavat-padāmbhoja-niṣevaṇotsukaḥ
BhP_03.04.016/1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāri-bhayāt palāyanam
BhP_03.04.016/2 kālātmano yat pramadā-yutāśramaḥ svātman-rateḥ khidyati dhīr vidām iha
BhP_03.04.017/1 mantreṣu māṃ vā upahūya yat tvam akuṇṭhitākhaṇḍa-sadātma-bodhaḥ
BhP_03.04.017/2 pṛccheḥ prabho mugdha ivāpramattas tan no mano mohayatīva deva
BhP_03.04.018/1 jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ provāca kasmai bhagavān samagram
BhP_03.04.018/2 api kṣamaṃ no grahaṇāya bhartar vadāñjasā yad vṛjinaṃ tarema
BhP_03.04.019/1 ity āvedita-hārdāya mahyaṃ sa bhagavān paraḥ
BhP_03.04.019/2 ādideśāravindākṣa ātmanaḥ paramāṃ sthitim
BhP_03.04.020/1 sa evam ārādhita-pāda-tīrthād adhīta-tattvātma-vibodha-mārgaḥ
BhP_03.04.020/2 praṇamya pādau parivṛtya devam ihāgato 'haṃ virahāturātmā
BhP_03.04.021/1 so 'haṃ tad-darśanāhlāda- viyogārti-yutaḥ prabho
BhP_03.04.021/2 gamiṣye dayitaṃ tasya badaryāśrama-maṇḍalam
BhP_03.04.022/1 yatra nārāyaṇo devo naraś ca bhagavān ṛṣiḥ
BhP_03.04.022/2 mṛdu tīvraṃ tapo dīrghaṃ tepāte loka-bhāvanau
BhP_03.04.023/0 śrī-śuka uvāca
BhP_03.04.023/1 ity uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham
BhP_03.04.023/2 jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ
BhP_03.04.024/1 sa taṃ mahā-bhāgavataṃ vrajantaṃ kauravarṣabhaḥ
BhP_03.04.024/2 viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇa-parigrahe
BhP_03.04.025/0 vidura uvāca
BhP_03.04.025/1 jñānaṃ paraṃ svātma-rahaḥ-prakāśaṃ yad āha yogeśvara īśvaras te
BhP_03.04.025/2 vaktuṃ bhavān no 'rhati yad dhi viṣṇor bhṛtyāḥ sva-bhṛtyārtha-kṛtaś caranti
BhP_03.04.026/0 uddhava uvāca
BhP_03.04.026/1 nanu te tattva-saṃrādhya ṛṣiḥ kauṣāravo 'ntike
BhP_03.04.026/2 sākṣād bhagavatādiṣṭo martya-lokaṃ jihāsatā
BhP_03.04.027/0 śrī-śuka uvāca
BhP_03.04.027/1 iti saha vidureṇa viśva-mūrter guṇa-kathayā sudhayā plāvitorutāpaḥ
BhP_03.04.027/2 kṣaṇam iva puline yamasvasus tāṃ samuṣita aupagavir niśāṃ tato 'gāt
BhP_03.04.028/0 rājovāca
BhP_03.04.028/1 nidhanam upagateṣu vṛṣṇi-bhojeṣv adhiratha-yūthapa-yūthapeṣu mukhyaḥ
BhP_03.04.028/2 sa tu katham avaśiṣṭa uddhavo yad dharir api tatyaja ākṛtiṃ tryadhīśaḥ
BhP_03.04.029/0 śrī-śuka uvāca
BhP_03.04.029/1 brahma-śāpāpadeśena kālenāmogha-vāñchitaḥ
BhP_03.04.029/2 saṃhṛtya sva-kulaṃ sphītaṃ tyakṣyan deham acintayat
BhP_03.04.030/1 asmāl lokād uparate mayi jñānaṃ mad-āśrayam
BhP_03.04.030/2 arhaty uddhava evāddhā sampraty ātmavatāṃ varaḥ
BhP_03.04.031/1 noddhavo 'ṇv api man-nyūno yad guṇair nārditaḥ prabhuḥ
BhP_03.04.031/2 ato mad-vayunaṃ lokaṃ grāhayann iha tiṣṭhatu
BhP_03.04.032/1 evaṃ tri-loka-guruṇā sandiṣṭaḥ śabda-yoninā
BhP_03.04.032/2 badaryāśramam āsādya harim īje samādhinā
BhP_03.04.033/1 viduro 'py uddhavāc chrutvā kṛṣṇasya paramātmanaḥ
BhP_03.04.033/2 krīḍayopātta-dehasya karmāṇi ślāghitāni ca
BhP_03.04.034/1 deha-nyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairya-vardhanam
BhP_03.04.034/2 anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām
BhP_03.04.035/1 ātmānaṃ ca kuru-śreṣṭha kṛṣṇena manasekṣitam
BhP_03.04.035/2 dhyāyan gate bhāgavate ruroda prema-vihvalaḥ
BhP_03.04.036/1 kālindyāḥ katibhiḥ siddha ahobhir bharatarṣabha
BhP_03.04.036/2 prāpadyata svaḥ-saritaṃ yatra mitrā-suto muniḥ
BhP_03.05.001/0 śrī-śuka uvāca
BhP_03.05.001/1 dvāri dyu-nadyā ṛṣabhaḥ kurūṇāṃ maitreyam āsīnam agādha-bodham
BhP_03.05.001/2 kṣattopasṛtyācyuta-bhāva-siddhaḥ papraccha sauśīlya-guṇābhitṛptaḥ
BhP_03.05.002/0 vidura uvāca
BhP_03.05.002/1 sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyad-upāramaṃ vā
BhP_03.05.002/2 vindeta bhūyas tata eva duḥkhaṃ yad atra yuktaṃ bhagavān vaden naḥ
BhP_03.05.003/1 janasya kṛṣṇād vimukhasya daivād adharma-śīlasya suduḥkhitasya
BhP_03.05.003/2 anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya
BhP_03.05.004/1 tat sādhu-varyādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām
BhP_03.05.004/2 hṛdi sthito yacchati bhakti-pūte jñānaṃ sa-tattvādhigamaṃ purāṇam
BhP_03.05.005/1 karoti karmāṇi kṛtāvatāro yāny ātma-tantro bhagavāṃs tryadhīśaḥ
BhP_03.05.005/2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte
BhP_03.05.006/1 yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛtta-vṛttiḥ
BhP_03.05.006/2 yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathāsīt
BhP_03.05.007/1 krīḍan vidhatte dvija-go-surāṇāṃ kṣemāya karmāṇy avatāra-bhedaiḥ
BhP_03.05.007/2 mano na tṛpyaty api śṛṇvatāṃ naḥ suśloka-mauleś caritāmṛtāni
BhP_03.05.008/1 yais tattva-bhedair adhiloka-nātho lokān alokān saha lokapālān
BhP_03.05.008/2 acīkḷpad yatra hi sarva-sattva- nikāya-bhedo 'dhikṛtaḥ pratītaḥ
BhP_03.05.009/1 yena prajānām uta ātma-karma- rūpābhidhānāṃ ca bhidāṃ vyadhatta
BhP_03.05.009/2 nārāyaṇo viśvasṛg ātma-yonir etac ca no varṇaya vipra-varya
BhP_03.05.010/1 parāvareṣāṃ bhagavan vratāni śrutāni me vyāsa-mukhād abhīkṣṇam
BhP_03.05.010/2 atṛpnuma kṣulla-sukhāvahānāṃ teṣām ṛte kṛṣṇa-kathāmṛtaughāt
BhP_03.05.011/1 kas tṛpnuyāt tīrtha-pado 'bhidhānāt satreṣu vaḥ sūribhir īḍyamānāt
BhP_03.05.011/2 yaḥ karṇa-nāḍīṃ puruṣasya yāto bhava-pradāṃ geha-ratiṃ chinatti
BhP_03.05.012/1 munir vivakṣur bhagavad-guṇānāṃ sakhāpi te bhāratam āha kṛṣṇaḥ
BhP_03.05.012/2 yasmin nṛṇāṃ grāmya-sukhānuvādair matir gṛhītā nu hareḥ kathāyām
BhP_03.05.013/1 sā śraddadhānasya vivardhamānā viraktim anyatra karoti puṃsaḥ
BhP_03.05.013/2 hareḥ padānusmṛti-nirvṛtasya samasta-duḥkhāpyayam āśu dhatte
BhP_03.05.014/1 tāñ chocya-śocyān avido 'nuśoce hareḥ kathāyāṃ vimukhān aghena
BhP_03.05.014/2 kṣiṇoti devo 'nimiṣas tu yeṣām āyur vṛthā-vāda-gati-smṛtīnām
BhP_03.05.015/1 tad asya kauṣārava śarma-dātur hareḥ kathām eva kathāsu sāram
BhP_03.05.015/2 uddhṛtya puṣpebhya ivārta-bandho śivāya naḥ kīrtaya tīrtha-kīrteḥ
BhP_03.05.016/1 sa viśva-janma-sthiti-saṃyamārthe kṛtāvatāraḥ pragṛhīta-śaktiḥ
BhP_03.05.016/2 cakāra karmāṇy atipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam
BhP_03.05.017/0 śrī-śuka uvāca
BhP_03.05.017/1 sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravo muniḥ
BhP_03.05.017/2 puṃsāṃ niḥśreyasārthena tam āha bahu-mānayan
BhP_03.05.018/0 maitreya uvāca
BhP_03.05.018/1 sādhu pṛṣṭaṃ tvayā sādho lokān sādhv anugṛhṇatā
BhP_03.05.018/2 kīrtiṃ vitanvatā loke ātmano 'dhokṣajātmanaḥ
BhP_03.05.019/1 naitac citraṃ tvayi kṣattar bādarāyaṇa-vīryaje
BhP_03.05.019/2 gṛhīto 'nanya-bhāvena yat tvayā harir īśvaraḥ
BhP_03.05.020/1 māṇḍavya-śāpād bhagavān prajā-saṃyamano yamaḥ
BhP_03.05.020/2 bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatī-sutāt
BhP_03.05.021/1 bhavān bhagavato nityaṃ sammataḥ sānugasya ha
BhP_03.05.021/2 yasya jñānopadeśāya mādiśad bhagavān vrajan
BhP_03.05.022/1 atha te bhagaval-līlā yoga-māyorubṛṃhitāḥ
BhP_03.05.022/2 viśva-sthity-udbhavāntārthā varṇayāmy anupūrvaśaḥ
BhP_03.05.023/1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ
BhP_03.05.023/2 ātmecchānugatāv ātmā nānā-maty-upalakṣaṇaḥ
BhP_03.05.024/1 sa vā eṣa tadā draṣṭā nāpaśyad dṛśyam ekarāṭ
BhP_03.05.024/2 mene 'santam ivātmānaṃ supta-śaktir asupta-dṛk
BhP_03.05.025/1 sā vā etasya saṃdraṣṭuḥ śaktiḥ sad-asad-ātmikā
BhP_03.05.025/2 māyā nāma mahā-bhāga yayedaṃ nirmame vibhuḥ
BhP_03.05.026/1 kāla-vṛttyā tu māyāyāṃ guṇa-mayyām adhokṣajaḥ
BhP_03.05.026/2 puruṣeṇātma-bhūtena vīryam ādhatta vīryavān
BhP_03.05.027/1 tato 'bhavan mahat-tattvam avyaktāt kāla-coditāt
BhP_03.05.027/2 vijñānātmātma-deha-sthaṃ viśvaṃ vyañjaṃs tamo-nudaḥ
BhP_03.05.028/1 so 'py aṃśa-guṇa-kālātmā bhagavad-dṛṣṭi-gocaraḥ
BhP_03.05.028/2 ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā
BhP_03.05.029/1 mahat-tattvād vikurvāṇād ahaṃ-tattvaṃ vyajāyata
BhP_03.05.029/2 kārya-kāraṇa-kartrātmā bhūtendriya-mano-mayaḥ
BhP_03.05.030/1 vaikārikas taijasaś ca tāmasaś cety ahaṃ tridhā
BhP_03.05.030/2 ahaṃ-tattvād vikurvāṇān mano vaikārikād abhūt
BhP_03.05.030/3 vaikārikāś ca ye devā arthābhivyañjanaṃ yataḥ
BhP_03.05.031/1 taijasānīndriyāṇy eva jñāna-karma-mayāni ca
BhP_03.05.031/2 tāmaso bhūta-sūkṣmādir yataḥ khaṃ liṅgam ātmanaḥ
BhP_03.05.032/1 kāla-māyāṃśa-yogena bhagavad-vīkṣitaṃ nabhaḥ
BhP_03.05.032/2 nabhaso 'nusṛtaṃ sparśaṃ vikurvan nirmame 'nilam
BhP_03.05.033/1 anilo 'pi vikurvāṇo nabhasoru-balānvitaḥ
BhP_03.05.033/2 sasarja rūpa-tanmātraṃ jyotir lokasya locanam
BhP_03.05.034/1 anilenānvitaṃ jyotir vikurvat paravīkṣitam
BhP_03.05.034/2 ādhattāmbho rasa-mayaṃ kāla-māyāṃśa-yogataḥ
BhP_03.05.035/1 jyotiṣāmbho 'nusaṃsṛṣṭaṃ vikurvad brahma-vīkṣitam
BhP_03.05.035/2 mahīṃ gandha-guṇām ādhāt kāla-māyāṃśa-yogataḥ
BhP_03.05.036/1 bhūtānāṃ nabha-ādīnāṃ yad yad bhavyāvarāvaram
BhP_03.05.036/2 teṣāṃ parānusaṃsargād yathā saṅkhyaṃ guṇān viduḥ
BhP_03.05.037/1 ete devāḥ kalā viṣṇoḥ kāla-māyāṃśa-liṅginaḥ
BhP_03.05.037/2 nānātvāt sva-kriyānīśāḥ procuḥ prāñjalayo vibhum
BhP_03.05.038/0 devā ūcuḥ
BhP_03.05.038/1 namāma te deva padāravindaṃ prapanna-tāpopaśamātapatram
BhP_03.05.038/2 yan-mūla-ketā yatayo 'ñjasoru- saṃsāra-duḥkhaṃ bahir utkṣipanti
BhP_03.05.039/1 dhātar yad asmin bhava īśa jīvās tāpa-trayeṇābhihatā na śarma
BhP_03.05.039/2 ātman labhante bhagavaṃs tavāṅghri- cchāyāṃ sa-vidyām ata āśrayema
BhP_03.05.040/1 mārganti yat te mukha-padma-nīḍaiś chandaḥ-suparṇair ṛṣayo vivikte
BhP_03.05.040/2 yasyāgha-marṣoda-sarid-varāyāḥ padaṃ padaṃ tīrtha-padaḥ prapannāḥ
BhP_03.05.041/1 yac chraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye 'vadhāya
BhP_03.05.041/2 jñānena vairāgya-balena dhīrā vrajema tat te 'ṅghri-saroja-pīṭham
BhP_03.05.042/1 viśvasya janma-sthiti-saṃyamārthe kṛtāvatārasya padāmbujaṃ te
BhP_03.05.042/2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ sva-puṃsām
BhP_03.05.043/1 yat sānubandhe 'sati deha-gehe mamāham ity ūḍha-durāgrahāṇām
BhP_03.05.043/2 puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam
BhP_03.05.044/1 tān vai hy asad-vṛttibhir akṣibhir ye parāhṛtāntar-manasaḥ pareśa
BhP_03.05.044/2 atho na paśyanty urugāya nūnaṃ ye te padanyāsa-vilāsa-lakṣyāḥ
BhP_03.05.045/1 pānena te deva kathā-sudhāyāḥ pravṛddha-bhaktyā viśadāśayā ye
BhP_03.05.045/2 vairāgya-sāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭha-dhiṣṇyam
BhP_03.05.046/1 tathāpare cātma-samādhi-yoga- balena jitvā prakṛtiṃ baliṣṭhām
BhP_03.05.046/2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te
BhP_03.05.047/1 tat te vayaṃ loka-sisṛkṣayādya tvayānusṛṣṭās tribhir ātmabhiḥ sma
BhP_03.05.047/2 sarve viyuktāḥ sva-vihāra-tantraṃ na śaknumas tat pratihartave te
BhP_03.05.048/1 yāvad baliṃ te 'ja harāma kāle yathā vayaṃ cānnam adāma yatra
BhP_03.05.048/2 yathobhayeṣāṃ ta ime hi lokā baliṃ haranto 'nnam adanty anūhāḥ
BhP_03.05.049/1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭa-stha ādyaḥ puruṣaḥ purāṇaḥ
BhP_03.05.049/2 tvaṃ deva śaktyāṃ guṇa-karma-yonau retas tv ajāyāṃ kavim ādadhe 'jaḥ
BhP_03.05.050/1 tato vayaṃ mat-pramukhā yad-arthe babhūvimātman karavāma kiṃ te
BhP_03.05.050/2 tvaṃ naḥ sva-cakṣuḥ paridehi śaktyā deva kriyārthe yad-anugrahāṇām
BhP_03.06.001/0 ṛṣir uvāca
BhP_03.06.001/1 iti tāsāṃ sva-śaktīnāṃ satīnām asametya saḥ
BhP_03.06.001/2 prasupta-loka-tantrāṇāṃ niśāmya gatim īśvaraḥ
BhP_03.06.002/1 kāla-sañjñāṃ tadā devīṃ bibhrac-chaktim urukramaḥ
BhP_03.06.002/2 trayoviṃśati tattvānāṃ gaṇaṃ yugapad āviśat
BhP_03.06.003/1 so 'nupraviṣṭo bhagavāṃś ceṣṭārūpeṇa taṃ gaṇam
BhP_03.06.003/2 bhinnaṃ saṃyojayām āsa suptaṃ karma prabodhayan
BhP_03.06.004/1 prabuddha-karma daivena trayoviṃśatiko gaṇaḥ
BhP_03.06.004/2 prerito 'janayat svābhir mātrābhir adhipūruṣam
BhP_03.06.005/1 pareṇa viśatā svasmin mātrayā viśva-sṛg-gaṇaḥ
BhP_03.06.005/2 cukṣobhānyonyam āsādya yasmin lokāś carācarāḥ
BhP_03.06.006/1 hiraṇmayaḥ sa puruṣaḥ sahasra-parivatsarān
BhP_03.06.006/2 āṇḍa-kośa uvāsāpsu sarva-sattvopabṛṃhitaḥ
BhP_03.06.007/1 sa vai viśva-sṛjāṃ garbho deva-karmātma-śaktimān
BhP_03.06.007/2 vibabhājātmanātmānam ekadhā daśadhā tridhā
BhP_03.06.008/1 eṣa hy aśeṣa-sattvānām ātmāṃśaḥ paramātmanaḥ
BhP_03.06.008/2 ādyo 'vatāro yatrāsau bhūta-grāmo vibhāvyate
BhP_03.06.009/1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā
BhP_03.06.009/2 virāṭ prāṇo daśa-vidha ekadhā hṛdayena ca
BhP_03.06.010/1 smaran viśva-sṛjām īśo vijñāpitam adhokṣajaḥ
BhP_03.06.010/2 virājam atapat svena tejasaiṣāṃ vivṛttaye
BhP_03.06.011/1 atha tasyābhitaptasya katidhāyatanāni ha
BhP_03.06.011/2 nirabhidyanta devānāṃ tāni me gadataḥ śṛṇu
BhP_03.06.012/1 tasyāgnir āsyaṃ nirbhinnaṃ loka-pālo 'viśat padam
BhP_03.06.012/2 vācā svāṃśena vaktavyaṃ yayāsau pratipadyate
BhP_03.06.013/1 nirbhinnaṃ tālu varuṇo loka-pālo 'viśad dhareḥ
BhP_03.06.013/2 jihvayāṃśena ca rasaṃ yayāsau pratipadyate
BhP_03.06.014/1 nirbhinne aśvinau nāse viṣṇor āviśatāṃ padam
BhP_03.06.014/2 ghrāṇenāṃśena gandhasya pratipattir yato bhavet
BhP_03.06.015/1 nirbhinne akṣiṇī tvaṣṭā loka-pālo 'viśad vibhoḥ
BhP_03.06.015/2 cakṣuṣāṃśena rūpāṇāṃ pratipattir yato bhavet
BhP_03.06.016/1 nirbhinnāny asya carmāṇi loka-pālo 'nilo 'viśat
BhP_03.06.016/2 prāṇenāṃśena saṃsparśaṃ yenāsau pratipadyate
BhP_03.06.017/1 karṇāv asya vinirbhinnau dhiṣṇyaṃ svaṃ viviśur diśaḥ
BhP_03.06.017/2 śrotreṇāṃśena śabdasya siddhiṃ yena prapadyate
BhP_03.06.018/1 tvacam asya vinirbhinnāṃ viviśur dhiṣṇyam oṣadhīḥ
BhP_03.06.018/2 aṃśena romabhiḥ kaṇḍūṃ yair asau pratipadyate
BhP_03.06.019/1 meḍhraṃ tasya vinirbhinnaṃ sva-dhiṣṇyaṃ ka upāviśat
BhP_03.06.019/2 retasāṃśena yenāsāv ānandaṃ pratipadyate
BhP_03.06.020/1 gudaṃ puṃso vinirbhinnaṃ mitro lokeśa āviśat
BhP_03.06.020/2 pāyunāṃśena yenāsau visargaṃ pratipadyate
BhP_03.06.021/1 hastāv asya vinirbhinnāv indraḥ svar-patir āviśat
BhP_03.06.021/2 vārtayāṃśena puruṣo yayā vṛttiṃ prapadyate
BhP_03.06.022/1 pādāv asya vinirbhinnau lokeśo viṣṇur āviśat
BhP_03.06.022/2 gatyā svāṃśena puruṣo yayā prāpyaṃ prapadyate
BhP_03.06.023/1 buddhiṃ cāsya vinirbhinnāṃ vāg-īśo dhiṣṇyam āviśat
BhP_03.06.023/2 bodhenāṃśena boddhavyam pratipattir yato bhavet
BhP_03.06.024/1 hṛdayaṃ cāsya nirbhinnaṃ candramā dhiṣṇyam āviśat
BhP_03.06.024/2 manasāṃśena yenāsau vikriyāṃ pratipadyate
BhP_03.06.025/1 ātmānaṃ cāsya nirbhinnam abhimāno 'viśat padam
BhP_03.06.025/2 karmaṇāṃśena yenāsau kartavyaṃ pratipadyate
BhP_03.06.026/1 sattvaṃ cāsya vinirbhinnaṃ mahān dhiṣṇyam upāviśat
BhP_03.06.026/2 cittenāṃśena yenāsau vijñānaṃ pratipadyate
BhP_03.06.027/1 śīrṣṇo 'sya dyaur dharā padbhyāṃ khaṃ nābher udapadyata
BhP_03.06.027/2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ
BhP_03.06.028/1 ātyantikena sattvena divaṃ devāḥ prapedire
BhP_03.06.028/2 dharāṃ rajaḥ-svabhāvena paṇayo ye ca tān anu
BhP_03.06.029/1 tārtīyena svabhāvena bhagavan-nābhim āśritāḥ
BhP_03.06.029/2 ubhayor antaraṃ vyoma ye rudra-pārṣadāṃ gaṇāḥ
BhP_03.06.030/1 mukhato 'vartata brahma puruṣasya kurūdvaha
BhP_03.06.030/2 yas tūnmukhatvād varṇānāṃ mukhyo 'bhūd brāhmaṇo guruḥ
BhP_03.06.031/1 bāhubhyo 'vartata kṣatraṃ kṣatriyas tad anuvrataḥ
BhP_03.06.031/2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭaka-kṣatāt
BhP_03.06.032/1 viśo 'vartanta tasyorvor loka-vṛttikarīr vibhoḥ
BhP_03.06.032/2 vaiśyas tad-udbhavo vārtāṃ nṛṇāṃ yaḥ samavartayat
BhP_03.06.033/1 padbhyāṃ bhagavato jajñe śuśrūṣā dharma-siddhaye
BhP_03.06.033/2 tasyāṃ jātaḥ purā śūdro yad-vṛttyā tuṣyate hariḥ
BhP_03.06.034/1 ete varṇāḥ sva-dharmeṇa yajanti sva-guruṃ harim
BhP_03.06.034/2 śraddhayātma-viśuddhy-arthaṃ yaj-jātāḥ saha vṛttibhiḥ
BhP_03.06.035/1 etat kṣattar bhagavato daiva-karmātma-rūpiṇaḥ
BhP_03.06.035/2 kaḥ śraddadhyād upākartuṃ yogamāyā-balodayam
BhP_03.06.036/1 tathāpi kīrtayāmy aṅga yathā-mati yathā-śrutam
BhP_03.06.036/2 kīrtiṃ hareḥ svāṃ sat-kartuṃ giram anyābhidhāsatīm
BhP_03.06.037/1 ekānta-lābhaṃ vacaso nu puṃsāṃ suśloka-mauler guṇa-vādam āhuḥ
BhP_03.06.037/2 śruteś ca vidvadbhir upākṛtāyāṃ kathā-sudhāyām upasamprayogam
BhP_03.06.038/1 ātmano 'vasito vatsa mahimā kavinādinā
BhP_03.06.038/2 saṃvatsara-sahasrānte dhiyā yoga-vipakkayā
BhP_03.06.039/1 ato bhagavato māyā māyinām api mohinī
BhP_03.06.039/2 yat svayaṃ cātma-vartmātmā na veda kim utāpare
BhP_03.06.040/1 yato 'prāpya nyavartanta vācaś ca manasā saha
BhP_03.06.040/2 ahaṃ cānya ime devās tasmai bhagavate namaḥ
BhP_03.07.001/0 śrī-śuka uvāca
BhP_03.07.001/1 evaṃ bruvāṇaṃ maitreyaṃ dvaipāyana-suto budhaḥ
BhP_03.07.001/2 prīṇayann iva bhāratyā viduraḥ pratyabhāṣata
BhP_03.07.002/0 vidura uvāca
BhP_03.07.002/1 brahman kathaṃ bhagavataś cin-mātrasyāvikāriṇaḥ
BhP_03.07.002/2 līlayā cāpi yujyeran nirguṇasya guṇāḥ kriyāḥ
BhP_03.07.003/1 krīḍāyām udyamo 'rbhasya kāmaś cikrīḍiṣānyataḥ
BhP_03.07.003/2 svatas-tṛptasya ca kathaṃ nivṛttasya sadānyataḥ
BhP_03.07.004/1 asrākṣīd bhagavān viśvaṃ guṇa-mayyātma-māyayā
BhP_03.07.004/2 tayā saṃsthāpayaty etad bhūyaḥ pratyapidhāsyati
BhP_03.07.005/1 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ
BhP_03.07.005/2 aviluptāvabodhātmā sa yujyetājayā katham
BhP_03.07.006/1 bhagavān eka evaiṣa sarva-kṣetreṣv avasthitaḥ
BhP_03.07.006/2 amuṣya durbhagatvaṃ vā kleśo vā karmabhiḥ kutaḥ
BhP_03.07.007/1 etasmin me mano vidvan khidyate 'jñāna-saṅkaṭe
BhP_03.07.007/2 tan naḥ parāṇuda vibho kaśmalaṃ mānasaṃ mahat
BhP_03.07.008/0 śrī-śuka uvāca
BhP_03.07.008/1 sa itthaṃ coditaḥ kṣattrā tattva-jijñāsunā muniḥ
BhP_03.07.008/2 pratyāha bhagavac-cittaḥ smayann iva gata-smayaḥ
BhP_03.07.009/0 maitreya uvāca
BhP_03.07.009/1 seyaṃ bhagavato māyā yan nayena virudhyate
BhP_03.07.009/2 īśvarasya vimuktasya kārpaṇyam uta bandhanam
BhP_03.07.010/1 yad arthena vināmuṣya puṃsa ātma-viparyayaḥ
BhP_03.07.010/2 pratīyata upadraṣṭuḥ sva-śiraś chedanādikaḥ
BhP_03.07.011/1 yathā jale candramasaḥ kampādis tat-kṛto guṇaḥ
BhP_03.07.011/2 dṛśyate 'sann api draṣṭur ātmano 'nātmano guṇaḥ
BhP_03.07.012/1 sa vai nivṛtti-dharmeṇa vāsudevānukampayā
BhP_03.07.012/2 bhagavad-bhakti-yogena tirodhatte śanair iha
BhP_03.07.013/1 yadendriyoparāmo 'tha draṣṭrātmani pare harau
BhP_03.07.013/2 vilīyante tadā kleśāḥ saṃsuptasyeva kṛtsnaśaḥ
BhP_03.07.014/1 aśeṣa-saṅkleśa-śamaṃ vidhatte guṇānuvāda-śravaṇaṃ murāreḥ
BhP_03.07.014/2 kiṃ vā punas tac-caraṇāravinda- parāga-sevā-ratir ātma-labdhā
BhP_03.07.015/0 vidura uvāca
BhP_03.07.015/1 sañchinnaḥ saṃśayo mahyaṃ tava sūktāsinā vibho
BhP_03.07.015/2 ubhayatrāpi bhagavan mano me sampradhāvati
BhP_03.07.016/1 sādhv etad vyāhṛtaṃ vidvan nātma-māyāyanaṃ hareḥ
BhP_03.07.016/2 ābhāty apārthaṃ nirmūlaṃ viśva-mūlaṃ na yad bahiḥ
BhP_03.07.017/1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ
BhP_03.07.017/2 tāv ubhau sukham edhete kliśyaty antarito janaḥ
BhP_03.07.018/1 arthābhāvaṃ viniścitya pratītasyāpi nātmanaḥ
BhP_03.07.018/2 tāṃ cāpi yuṣmac-caraṇa- sevayāhaṃ parāṇude
BhP_03.07.019/1 yat-sevayā bhagavataḥ kūṭa-sthasya madhu-dviṣaḥ
BhP_03.07.019/2 rati-rāso bhavet tīvraḥ pādayor vyasanārdanaḥ
BhP_03.07.020/1 durāpā hy alpa-tapasaḥ sevā vaikuṇṭha-vartmasu
BhP_03.07.020/2 yatropagīyate nityaṃ deva-devo janārdanaḥ
BhP_03.07.021/1 sṛṣṭvāgre mahad-ādīni sa-vikārāṇy anukramāt
BhP_03.07.021/2 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ
BhP_03.07.022/1 yam āhur ādyaṃ puruṣaṃ sahasrāṅghry-ūru-bāhukam
BhP_03.07.022/2 yatra viśva ime lokāḥ sa-vikāśaṃ ta āsate
BhP_03.07.023/1 yasmin daśa-vidhaḥ prāṇaḥ sendriyārthendriyas tri-vṛt
BhP_03.07.023/2 tvayerito yato varṇās tad-vibhūtīr vadasva naḥ
BhP_03.07.024/1 yatra putraiś ca pautraiś ca naptṛbhiḥ saha gotrajaiḥ
BhP_03.07.024/2 prajā vicitrākṛtaya āsan yābhir idaṃ tatam
BhP_03.07.025/1 prajāpatīnāṃ sa patiś cakḷpe kān prajāpatīn
BhP_03.07.025/2 sargāṃś caivānusargāṃś ca manūn manvantarādhipān
BhP_03.07.026/1 eteṣām api vedāṃś ca vaṃśānucaritāni ca
BhP_03.07.026/2 upary adhaś ca ye lokā bhūmer mitrātmajāsate
BhP_03.07.027/1 teṣāṃ saṃsthāṃ pramāṇaṃ ca bhūr-lokasya ca varṇaya
BhP_03.07.027/2 tiryaṅ-mānuṣa-devānāṃ sarīsṛpa-patattriṇām
BhP_03.07.027/3 vada naḥ sarga-saṃvyūhaṃ gārbha-sveda-dvijodbhidām
BhP_03.07.028/1 guṇāvatārair viśvasya sarga-sthity-apyayāśrayam
BhP_03.07.028/2 sṛjataḥ śrīnivāsasya vyācakṣvodāra-vikramam
BhP_03.07.029/1 varṇāśrama-vibhāgāṃś ca rūpa-śīla-svabhāvataḥ
BhP_03.07.029/2 ṛṣīṇāṃ janma-karmāṇi vedasya ca vikarṣaṇam
BhP_03.07.030/1 yajñasya ca vitānāni yogasya ca pathaḥ prabho
BhP_03.07.030/2 naiṣkarmyasya ca sāṅkhyasya tantraṃ vā bhagavat-smṛtam
BhP_03.07.031/1 pāṣaṇḍa-patha-vaiṣamyaṃ pratiloma-niveśanam
BhP_03.07.031/2 jīvasya gatayo yāś ca yāvatīr guṇa-karmajāḥ
BhP_03.07.032/1 dharmārtha-kāma-mokṣāṇāṃ nimittāny avirodhataḥ
BhP_03.07.032/2 vārtāyā daṇḍa-nīteś ca śrutasya ca vidhiṃ pṛthak
BhP_03.07.033/1 śrāddhasya ca vidhiṃ brahman pit-ṇāṃ sargam eva ca
BhP_03.07.033/2 graha-nakṣatra-tārāṇāṃ kālāvayava-saṃsthitim
BhP_03.07.034/1 dānasya tapaso vāpi yac ceṣṭā-pūrtayoḥ phalam
BhP_03.07.034/2 pravāsa-sthasya yo dharmo yaś ca puṃsa utāpadi
BhP_03.07.035/1 yena vā bhagavāṃs tuṣyed dharma-yonir janārdanaḥ
BhP_03.07.035/2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha
BhP_03.07.036/1 anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama
BhP_03.07.036/2 anāpṛṣṭam api brūyur guravo dīna-vatsalāḥ
BhP_03.07.037/1 tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṅkramaḥ
BhP_03.07.037/2 tatremaṃ ka upāsīran ka u svid anuśerate
BhP_03.07.038/1 puruṣasya ca saṃsthānaṃ svarūpaṃ vā parasya ca
BhP_03.07.038/2 jñānaṃ ca naigamaṃ yat tad guru-śiṣya-prayojanam
BhP_03.07.039/1 nimittāni ca tasyeha proktāny anagha-sūribhiḥ
BhP_03.07.039/2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā
BhP_03.07.040/1 etān me pṛcchataḥ praśnān hareḥ karma-vivitsayā
BhP_03.07.040/2 brūhi me 'jñasya mitratvād ajayā naṣṭa-cakṣuṣaḥ
BhP_03.07.041/1 sarve vedāś ca yajñāś ca tapo dānāni cānagha
BhP_03.07.041/2 jīvābhaya-pradānasya na kurvīran kalām api
BhP_03.07.042/0 śrī-śuka uvāca
BhP_03.07.042/1 sa ittham āpṛṣṭa-purāṇa-kalpaḥ kuru-pradhānena muni-pradhānaḥ
BhP_03.07.042/2 pravṛddha-harṣo bhagavat-kathāyāṃ sañcoditas taṃ prahasann ivāha
BhP_03.08.001/0 maitreya uvāca
BhP_03.08.001/1 sat-sevanīyo bata pūru-vaṃśo yal loka-pālo bhagavat-pradhānaḥ
BhP_03.08.001/2 babhūvithehājita-kīrti-mālāṃ pade pade nūtanayasy abhīkṣṇam
BhP_03.08.002/1 so 'haṃ nṛṇāṃ kṣulla-sukhāya duḥkhaṃ mahad gatānāṃ viramāya tasya
BhP_03.08.002/2 pravartaye bhāgavataṃ purāṇaṃ yad āha sākṣād bhagavān ṛṣibhyaḥ
BhP_03.08.003/1 āsīnam urvyāṃ bhagavantam ādyaṃ saṅkarṣaṇaṃ devam akuṇṭha-sattvam
BhP_03.08.003/2 vivitsavas tattvam ataḥ parasya kumāra-mukhyā munayo 'nvapṛcchan
BhP_03.08.004/1 svam eva dhiṣṇyaṃ bahu mānayantaṃ yad vāsudevābhidham āmananti
BhP_03.08.004/2 pratyag-dhṛtākṣāmbuja-kośam īṣad unmīlayantaṃ vibudhodayāya
BhP_03.08.005/1 svardhuny-udārdraiḥ sva-jaṭā-kalāpair upaspṛśantaś caraṇopadhānam
BhP_03.08.005/2 padmaṃ yad arcanty ahi-rāja-kanyāḥ sa-prema nānā-balibhir varārthāḥ
BhP_03.08.006/1 muhur gṛṇanto vacasānurāga- skhalat-padenāsya kṛtāni taj-jñāḥ
BhP_03.08.006/2 kirīṭa-sāhasra-maṇi-praveka- pradyotitoddāma-phaṇā-sahasram
BhP_03.08.007/1 proktaṃ kilaitad bhagavattamena nivṛtti-dharmābhiratāya tena
BhP_03.08.007/2 sanat-kumārāya sa cāha pṛṣṭaḥ sāṅkhyāyanāyāṅga dhṛta-vratāya
BhP_03.08.008/1 sāṅkhyāyanaḥ pāramahaṃsya-mukhyo vivakṣamāṇo bhagavad-vibhūtīḥ
BhP_03.08.008/2 jagāda so 'smad-gurave 'nvitāya parāśarāyātha bṛhaspateś ca
BhP_03.08.009/1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam
BhP_03.08.009/2 so 'haṃ tavaitat kathayāmi vatsa śraddhālave nityam anuvratāya
BhP_03.08.010/1 udāplutaṃ viśvam idaṃ tadāsīd yan nidrayāmīlita-dṛṅ nyamīlayat
BhP_03.08.010/2 ahīndra-talpe 'dhiśayāna ekaḥ kṛta-kṣaṇaḥ svātma-ratau nirīhaḥ
BhP_03.08.011/1 so 'ntaḥ śarīre 'rpita-bhūta-sūkṣmaḥ kālātmikāṃ śaktim udīrayāṇaḥ
BhP_03.08.011/2 uvāsa tasmin salile pade sve yathānalo dāruṇi ruddha-vīryaḥ
BhP_03.08.012/1 catur-yugānāṃ ca sahasram apsu svapan svayodīritayā sva-śaktyā
BhP_03.08.012/2 kālākhyayāsādita-karma-tantro lokān apītān dadṛśe sva-dehe
BhP_03.08.013/1 tasyārtha-sūkṣmābhiniviṣṭa-dṛṣṭer antar-gato 'rtho rajasā tanīyān
BhP_03.08.013/2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhi-deśāt
BhP_03.08.014/1 sa padma-kośaḥ sahasodatiṣṭhat kālena karma-pratibodhanena
BhP_03.08.014/2 sva-rociṣā tat salilaṃ viśālaṃ vidyotayann arka ivātma-yoniḥ
BhP_03.08.015/1 tal loka-padmaṃ sa u eva viṣṇuḥ prāvīviśat sarva-guṇāvabhāsam
BhP_03.08.015/2 tasmin svayaṃ vedamayo vidhātā svayambhuvaṃ yaṃ sma vadanti so 'bhūt
BhP_03.08.016/1 tasyāṃ sa cāmbho-ruha-karṇikāyām avasthito lokam apaśyamānaḥ
BhP_03.08.016/2 parikraman vyomni vivṛtta-netraś catvāri lebhe 'nudiśaṃ mukhāni
BhP_03.08.017/1 tasmād yugānta-śvasanāvaghūrṇa- jalormi-cakrāt salilād virūḍham
BhP_03.08.017/2 upāśritaḥ kañjam u loka-tattvaṃ nātmānam addhāvidad ādi-devaḥ
BhP_03.08.018/1 ka eṣa yo 'sāv aham abja-pṛṣṭha etat kuto vābjam ananyad apsu
BhP_03.08.018/2 asti hy adhastād iha kiñcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam
BhP_03.08.019/1 sa ittham udvīkṣya tad-abja-nāla- nāḍībhir antar-jalam āviveśa
BhP_03.08.019/2 nārvāg-gatas tat-khara-nāla-nāla- nābhiṃ vicinvaṃs tad avindatājaḥ
BhP_03.08.020/1 tamasy apāre vidurātma-sargaṃ vicinvato 'bhūt sumahāṃs tri-ṇemiḥ
BhP_03.08.020/2 yo deha-bhājāṃ bhayam īrayāṇaḥ parikṣiṇoty āyur ajasya hetiḥ
BhP_03.08.021/1 tato nivṛtto 'pratilabdha-kāmaḥ sva-dhiṣṇyam āsādya punaḥ sa devaḥ
BhP_03.08.021/2 śanair jita-śvāsa-nivṛtta-citto nyaṣīdad ārūḍha-samādhi-yogaḥ
BhP_03.08.022/1 kālena so 'jaḥ puruṣāyuṣābhi- pravṛtta-yogena virūḍha-bodhaḥ
BhP_03.08.022/2 svayaṃ tad antar-hṛdaye 'vabhātam apaśyatāpaśyata yan na pūrvam
BhP_03.08.023/1 mṛṇāla-gaurāyata-śeṣa-bhoga- paryaṅka ekaṃ puruṣaṃ śayānam
BhP_03.08.023/2 phaṇātapatrāyuta-mūrdha-ratna- dyubhir hata-dhvānta-yugānta-toye
BhP_03.08.024/1 prekṣāṃ kṣipantaṃ haritopalādreḥ sandhyābhra-nīver uru-rukma-mūrdhnaḥ
BhP_03.08.024/2 ratnodadhārauṣadhi-saumanasya vana-srajo veṇu-bhujāṅghripāṅghreḥ
BhP_03.08.025/1 āyāmato vistarataḥ sva-māna- dehena loka-traya-saṅgraheṇa
BhP_03.08.025/2 vicitra-divyābharaṇāṃśukānāṃ kṛta-śriyāpāśrita-veṣa-deham
BhP_03.08.026/1 puṃsāṃ sva-kāmāya vivikta-mārgair abhyarcatāṃ kāma-dughāṅghri-padmam
BhP_03.08.026/2 pradarśayantaṃ kṛpayā nakhendu- mayūkha-bhinnāṅguli-cāru-patram
BhP_03.08.027/1 mukhena lokārti-hara-smitena parisphurat-kuṇḍala-maṇḍitena
BhP_03.08.027/2 śoṇāyitenādhara-bimba-bhāsā pratyarhayantaṃ sunasena subhrvā
BhP_03.08.028/1 kadamba-kiñjalka-piśaṅga-vāsasā svalaṅkṛtaṃ mekhalayā nitambe
BhP_03.08.028/2 hāreṇa cānanta-dhanena vatsa śrīvatsa-vakṣaḥ-sthala-vallabhena
BhP_03.08.029/1 parārdhya-keyūra-maṇi-praveka- paryasta-dordaṇḍa-sahasra-śākham
BhP_03.08.029/2 avyakta-mūlaṃ bhuvanāṅghripendram ahīndra-bhogair adhivīta-valśam
BhP_03.08.030/1 carācarauko bhagavan-mahīdhram ahīndra-bandhuṃ salilopagūḍham
BhP_03.08.030/2 kirīṭa-sāhasra-hiraṇya-śṛṅgam āvirbhavat kaustubha-ratna-garbham
BhP_03.08.031/1 nivītam āmnāya-madhu-vrata-śriyā sva-kīrti-mayyā vana-mālayā harim
BhP_03.08.031/2 sūryendu-vāyv-agny-agamaṃ tri-dhāmabhiḥ parikramat-prādhanikair durāsadam
BhP_03.08.032/1 tarhy eva tan-nābhi-saraḥ-sarojam ātmānam ambhaḥ śvasanaṃ viyac ca
BhP_03.08.032/2 dadarśa devo jagato vidhātā nātaḥ paraṃ loka-visarga-dṛṣṭiḥ
BhP_03.08.033/1 sa karma-bījaṃ rajasoparaktaḥ prajāḥ sisṛkṣann iyad eva dṛṣṭvā
BhP_03.08.033/2 astaud visargābhimukhas tam īḍyam avyakta-vartmany abhiveśitātmā
BhP_03.09.001/0 brahmovāca
BhP_03.09.001/1 jñāto 'si me 'dya sucirān nanu deha-bhājāṃ
BhP_03.09.001/2 na jñāyate bhagavato gatir ity avadyam
BhP_03.09.001/3 nānyat tvad asti bhagavann api tan na śuddhaṃ
BhP_03.09.001/4 māyā-guṇa-vyatikarād yad urur vibhāsi
BhP_03.09.002/1 rūpaṃ yad etad avabodha-rasodayena
BhP_03.09.002/2 śaśvan-nivṛtta-tamasaḥ sad-anugrahāya
BhP_03.09.002/3 ādau gṛhītam avatāra-śataika-bījaṃ
BhP_03.09.002/4 yan-nābhi-padma-bhavanād aham āvirāsam
BhP_03.09.003/1 nātaḥ paraṃ parama yad bhavataḥ svarūpam
BhP_03.09.003/2 ānanda-mātram avikalpam aviddha-varcaḥ
BhP_03.09.003/3 paśyāmi viśva-sṛjam ekam aviśvam ātman
BhP_03.09.003/4 bhūtendriyātmaka-madas ta upāśrito 'smi
BhP_03.09.004/1 tad vā idaṃ bhuvana-maṅgala maṅgalāya
BhP_03.09.004/2 dhyāne sma no darśitaṃ ta upāsakānām
BhP_03.09.004/3 tasmai namo bhagavate 'nuvidhema tubhyaṃ
BhP_03.09.004/4 yo 'nādṛto naraka-bhāgbhir asat-prasaṅgaiḥ
BhP_03.09.005/1 ye tu tvadīya-caraṇāmbuja-kośa-gandhaṃ
BhP_03.09.005/2 jighranti karṇa-vivaraiḥ śruti-vāta-nītam
BhP_03.09.005/3 bhaktyā gṛhīta-caraṇaḥ parayā ca teṣāṃ
BhP_03.09.005/4 nāpaiṣi nātha hṛdayāmburuhāt sva-puṃsām
BhP_03.09.006/1 tāvad bhayaṃ draviṇa-deha-suhṛn-nimittaṃ
BhP_03.09.006/2 śokaḥ spṛhā paribhavo vipulaś ca lobhaḥ
BhP_03.09.006/3 tāvan mamety asad-avagraha ārti-mūlaṃ
BhP_03.09.006/4 yāvan na te 'ṅghrim abhayaṃ pravṛṇīta lokaḥ
BhP_03.09.007/1 daivena te hata-dhiyo bhavataḥ prasaṅgāt
BhP_03.09.007/2 sarvāśubhopaśamanād vimukhendriyā ye
BhP_03.09.007/3 kurvanti kāma-sukha-leśa-lavāya dīnā
BhP_03.09.007/4 lobhābhibhūta-manaso 'kuśalāni śaśvat
BhP_03.09.008/1 kṣut-tṛṭ-tridhātubhir imā muhur ardyamānāḥ
BhP_03.09.008/2 śītoṣṇa-vāta-varaṣair itaretarāc ca
BhP_03.09.008/3 kāmāgninācyuta-ruṣā ca sudurbhareṇa
BhP_03.09.008/4 sampaśyato mana urukrama sīdate me
BhP_03.09.009/1 yāvat pṛthaktvam idam ātmana indriyārtha-
BhP_03.09.009/2 māyā-balaṃ bhagavato jana īśa paśyet
BhP_03.09.009/3 tāvan na saṃsṛtir asau pratisaṅkrameta
BhP_03.09.009/4 vyarthāpi duḥkha-nivahaṃ vahatī kriyārthā
BhP_03.09.010/1 ahny āpṛtārta-karaṇā niśi niḥśayānā
BhP_03.09.010/2 nānā-manoratha-dhiyā kṣaṇa-bhagna-nidrāḥ
BhP_03.09.010/3 daivāhatārtha-racanā ṛṣayo 'pi deva
BhP_03.09.010/4 yuṣmat-prasaṅga-vimukhā iha saṃsaranti
BhP_03.09.011/1 tvaṃ bhakti-yoga-paribhāvita-hṛt-saroja
BhP_03.09.011/2 āsse śrutekṣita-patho nanu nātha puṃsām
BhP_03.09.011/3 yad-yad-dhiyā ta urugāya vibhāvayanti
BhP_03.09.011/4 tat-tad-vapuḥ praṇayase sad-anugrahāya
BhP_03.09.012/1 nātiprasīdati tathopacitopacārair
BhP_03.09.012/2 ārādhitaḥ sura-gaṇair hṛdi baddha-kāmaiḥ
BhP_03.09.012/3 yat sarva-bhūta-dayayāsad-alabhyayaiko
BhP_03.09.012/4 nānā-janeṣv avahitaḥ suhṛd antar-ātmā
BhP_03.09.013/1 puṃsām ato vividha-karmabhir adhvarādyair
BhP_03.09.013/2 dānena cogra-tapasā paricaryayā ca
BhP_03.09.013/3 ārādhanaṃ bhagavatas tava sat-kriyārtho
BhP_03.09.013/4 dharmo 'rpitaḥ karhicid mriyate na yatra
BhP_03.09.014/1 śaśvat svarūpa-mahasaiva nipīta-bheda-
BhP_03.09.014/2 mohāya bodha-dhiṣaṇāya namaḥ parasmai
BhP_03.09.014/3 viśvodbhava-sthiti-layeṣu nimitta-līlā-
BhP_03.09.014/4 rāsāya te nama idaṃ cakṛmeśvarāya
BhP_03.09.015/1 yasyāvatāra-guṇa-karma-viḍambanāni
BhP_03.09.015/2 nāmāni ye 'su-vigame vivaśā gṛṇanti
BhP_03.09.015/3 te 'naika-janma-śamalaṃ sahasaiva hitvā
BhP_03.09.015/4 saṃyānty apāvṛtāmṛtaṃ tam ajaṃ prapadye
BhP_03.09.016/1 yo vā ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca
BhP_03.09.016/2 sthity-udbhava-pralaya-hetava ātma-mūlam
BhP_03.09.016/3 bhittvā tri-pād vavṛdha eka uru-prarohas
BhP_03.09.016/4 tasmai namo bhagavate bhuvana-drumāya
BhP_03.09.017/1 loko vikarma-nirataḥ kuśale pramattaḥ
BhP_03.09.017/2 karmaṇy ayaṃ tvad-udite bhavad-arcane sve
BhP_03.09.017/3 yas tāvad asya balavān iha jīvitāśāṃ
BhP_03.09.017/4 sadyaś chinatty animiṣāya namo 'stu tasmai
BhP_03.09.018/1 yasmād bibhemy aham api dviparārdha-dhiṣṇyam
BhP_03.09.018/2 adhyāsitaḥ sakala-loka-namaskṛtaṃ yat
BhP_03.09.018/3 tepe tapo bahu-savo 'varurutsamānas
BhP_03.09.018/4 tasmai namo bhagavate 'dhimakhāya tubhyam
BhP_03.09.019/1 tiryaṅ-manuṣya-vibudhādiṣu jīva-yoniṣv
BhP_03.09.019/2 ātmecchayātma-kṛta-setu-parīpsayā yaḥ
BhP_03.09.019/3 reme nirasta-viṣayo 'py avaruddha-dehas
BhP_03.09.019/4 tasmai namo bhagavate puruṣottamāya
BhP_03.09.020/1 yo 'vidyayānupahato 'pi daśārdha-vṛttyā
BhP_03.09.020/2 nidrām uvāha jaṭharī-kṛta-loka-yātraḥ
BhP_03.09.020/3 antar-jale 'hi-kaśipu-sparśānukūlāṃ
BhP_03.09.020/4 bhīmormi-mālini janasya sukhaṃ vivṛṇvan
BhP_03.09.021/1 yan-nābhi-padma-bhavanād aham āsam īḍya
BhP_03.09.021/2 loka-trayopakaraṇo yad-anugraheṇa
BhP_03.09.021/3 tasmai namas ta udara-stha-bhavāya yoga-
BhP_03.09.021/4 nidrāvasāna-vikasan-nalinekṣaṇāya
BhP_03.09.022/1 so 'yaṃ samasta-jagatāṃ suhṛd eka ātmā
BhP_03.09.022/2 sattvena yan mṛḍayate bhagavān bhagena
BhP_03.09.022/3 tenaiva me dṛśam anuspṛśatād yathāhaṃ
BhP_03.09.022/4 srakṣyāmi pūrvavad idaṃ praṇata-priyo 'sau
BhP_03.09.023/1 eṣa prapanna-varado ramayātma-śaktyā
BhP_03.09.023/2 yad yat kariṣyati gṛhīta-guṇāvatāraḥ
BhP_03.09.023/3 tasmin sva-vikramam idaṃ sṛjato 'pi ceto
BhP_03.09.023/4 yuñjīta karma-śamalaṃ ca yathā vijahyām
BhP_03.09.024/1 nābhi-hradād iha sato 'mbhasi yasya puṃso
BhP_03.09.024/2 vijñāna-śaktir aham āsam ananta-śakteḥ
BhP_03.09.024/3 rūpaṃ vicitram idam asya vivṛṇvato me
BhP_03.09.024/4 mā rīriṣīṣṭa nigamasya girāṃ visargaḥ
BhP_03.09.025/1 so 'sāv adabhra-karuṇo bhagavān vivṛddha-
BhP_03.09.025/2 prema-smitena nayanāmburuhaṃ vijṛmbhan
BhP_03.09.025/3 utthāya viśva-vijayāya ca no viṣādaṃ
BhP_03.09.025/4 mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ
BhP_03.09.026/0 maitreya uvāca
BhP_03.09.026/1 sva-sambhavaṃ niśāmyaivaṃ tapo-vidyā-samādhibhiḥ
BhP_03.09.026/2 yāvan mano-vacaḥ stutvā virarāma sa khinnavat
BhP_03.09.027/1 athābhipretam anvīkṣya brahmaṇo madhusūdanaḥ
BhP_03.09.027/2 viṣaṇṇa-cetasaṃ tena kalpa-vyatikarāmbhasā
BhP_03.09.028/1 loka-saṃsthāna-vijñāna ātmanaḥ parikhidyataḥ
BhP_03.09.028/2 tam āhāgādhayā vācā kaśmalaṃ śamayann iva
BhP_03.09.029/0 śrī-bhagavān uvāca
BhP_03.09.029/1 mā veda-garbha gās tandrīṃ sarga udyamam āvaha
BhP_03.09.029/2 tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān
BhP_03.09.030/1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva mad-āśrayām
BhP_03.09.030/2 tābhyām antar-hṛdi brahman lokān drakṣyasy apāvṛtān
BhP_03.09.031/1 tata ātmani loke ca bhakti-yuktaḥ samāhitaḥ
BhP_03.09.031/2 draṣṭāsi māṃ tataṃ brahman mayi lokāṃs tvam ātmanaḥ
BhP_03.09.032/1 yadā tu sarva-bhūteṣu dāruṣv agnim iva sthitam
BhP_03.09.032/2 praticakṣīta māṃ loko jahyāt tarhy eva kaśmalam
BhP_03.09.033/1 yadā rahitam ātmānaṃ bhūtendriya-guṇāśayaiḥ
BhP_03.09.033/2 svarūpeṇa mayopetaṃ paśyan svārājyam ṛcchati
BhP_03.09.034/1 nānā-karma-vitānena prajā bahvīḥ sisṛkṣataḥ
BhP_03.09.034/2 nātmāvasīdaty asmiṃs te varṣīyān mad-anugrahaḥ
BhP_03.09.035/1 ṛṣim ādyaṃ na badhnāti pāpīyāṃs tvāṃ rajo-guṇaḥ
BhP_03.09.035/2 yan mano mayi nirbaddhaṃ prajāḥ saṃsṛjato 'pi te
BhP_03.09.036/1 jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām
BhP_03.09.036/2 yan māṃ tvaṃ manyase 'yuktaṃ bhūtendriya-guṇātmabhiḥ
BhP_03.09.037/1 tubhyaṃ mad-vicikitsāyām ātmā me darśito 'bahiḥ
BhP_03.09.037/2 nālena salile mūlaṃ puṣkarasya vicinvataḥ
BhP_03.09.038/1 yac cakarthāṅga mat-stotraṃ mat-kathābhyudayāṅkitam
BhP_03.09.038/2 yad vā tapasi te niṣṭhā sa eṣa mad-anugrahaḥ
BhP_03.09.039/1 prīto 'ham astu bhadraṃ te lokānāṃ vijayecchayā
BhP_03.09.039/2 yad astauṣīr guṇamayaṃ nirguṇaṃ mānuvarṇayan
BhP_03.09.040/1 ya etena pumān nityaṃ stutvā stotreṇa māṃ bhajet
BhP_03.09.040/2 tasyāśu samprasīdeyaṃ sarva-kāma-vareśvaraḥ
BhP_03.09.041/1 pūrtena tapasā yajñair dānair yoga-samādhinā
BhP_03.09.041/2 rāddhaṃ niḥśreyasaṃ puṃsāṃ mat-prītis tattvavin-matam
BhP_03.09.042/1 aham ātmātmanāṃ dhātaḥ preṣṭhaḥ san preyasām api
BhP_03.09.042/2 ato mayi ratiṃ kuryād dehādir yat-kṛte priyaḥ
BhP_03.09.043/1 sarva-veda-mayenedam ātmanātmātma-yoninā
BhP_03.09.043/2 prajāḥ sṛja yathā-pūrvaṃ yāś ca mayy anuśerate
BhP_03.09.044/0 maitreya uvāca
BhP_03.09.044/1 tasmā evaṃ jagat-sraṣṭre pradhāna-puruṣeśvaraḥ
BhP_03.09.044/2 vyajyedaṃ svena rūpeṇa kañja-nābhas tirodadhe
BhP_03.10.001/0 vidura uvāca
BhP_03.10.001/1 antarhite bhagavati brahmā loka-pitāmahaḥ
BhP_03.10.001/2 prajāḥ sasarja katidhā daihikīr mānasīr vibhuḥ
BhP_03.10.002/1 ye ca me bhagavan pṛṣṭās tvayy arthā bahuvittama
BhP_03.10.002/2 tān vadasvānupūrvyeṇa chindhi naḥ sarva-saṃśayān
BhP_03.10.003/0 sūta uvāca
BhP_03.10.003/1 evaṃ sañcoditas tena kṣattrā kauṣāravir muniḥ
BhP_03.10.003/2 prītaḥ pratyāha tān praśnān hṛdi-sthān atha bhārgava
BhP_03.10.004/0 maitreya uvāca
BhP_03.10.004/1 viriñco 'pi tathā cakre divyaṃ varṣa-śataṃ tapaḥ
BhP_03.10.004/2 ātmany ātmānam āveśya yathāha bhagavān ajaḥ
BhP_03.10.005/1 tad vilokyābja-sambhūto vāyunā yad-adhiṣṭhitaḥ
BhP_03.10.005/2 padmam ambhaś ca tat-kāla- kṛta-vīryeṇa kampitam
BhP_03.10.006/1 tapasā hy edhamānena vidyayā cātma-saṃsthayā
BhP_03.10.006/2 vivṛddha-vijñāna-balo nyapād vāyuṃ sahāmbhasā
BhP_03.10.007/1 tad vilokya viyad-vyāpi puṣkaraṃ yad-adhiṣṭhitam
BhP_03.10.007/2 anena lokān prāg-līnān kalpitāsmīty acintayat
BhP_03.10.008/1 padma-kośaṃ tadāviśya bhagavat-karma-coditaḥ
BhP_03.10.008/2 ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvi-saptadhā
BhP_03.10.009/1 etāvāñ jīva-lokasya saṃsthā-bhedaḥ samāhṛtaḥ
BhP_03.10.009/2 dharmasya hy animittasya vipākaḥ parameṣṭhy asau
BhP_03.10.010/0 vidura uvāca
BhP_03.10.010/1 yathāttha bahu-rūpasya harer adbhuta-karmaṇaḥ
BhP_03.10.010/2 kālākhyaṃ lakṣaṇaṃ brahman yathā varṇaya naḥ prabho
BhP_03.10.011/0 maitreya uvāca
BhP_03.10.011/1 guṇa-vyatikarākāro nirviśeṣo 'pratiṣṭhitaḥ
BhP_03.10.011/2 puruṣas tad-upādānam ātmānaṃ līlayāsṛjat
BhP_03.10.012/1 viśvaṃ vai brahma-tan-mātraṃ saṃsthitaṃ viṣṇu-māyayā
BhP_03.10.012/2 īśvareṇa paricchinnaṃ kālenāvyakta-mūrtinā
BhP_03.10.013/1 yathedānīṃ tathāgre ca paścād apy etad īdṛśam
BhP_03.10.013/2 sargo nava-vidhas tasya prākṛto vaikṛtas tu yaḥ
BhP_03.10.014/1 kāla-dravya-guṇair asya tri-vidhaḥ pratisaṅkramaḥ
BhP_03.10.014/2 ādyas tu mahataḥ sargo guṇa-vaiṣamyam ātmanaḥ
BhP_03.10.015/1 dvitīyas tv ahamo yatra dravya-jñāna-kriyodayaḥ
BhP_03.10.015/2 bhūta-sargas tṛtīyas tu tan-mātro dravya-śaktimān
BhP_03.10.016/1 caturtha aindriyaḥ sargo yas tu jñāna-kriyātmakaḥ
BhP_03.10.016/2 vaikāriko deva-sargaḥ pañcamo yan-mayaṃ manaḥ
BhP_03.10.017/1 ṣaṣṭhas tu tamasaḥ sargo yas tv abuddhi-kṛtaḥ prabhoḥ
BhP_03.10.017/2 ṣaḍ ime prākṛtāḥ sargā vaikṛtān api me śṛṇu
BhP_03.10.018/1 rajo-bhājo bhagavato līleyaṃ hari-medhasaḥ
BhP_03.10.018/2 saptamo mukhya-sargas tu ṣaḍ-vidhas tasthuṣāṃ ca yaḥ
BhP_03.10.019/1 vanaspaty-oṣadhi-latā- tvaksārā vīrudho drumāḥ
BhP_03.10.019/2 utsrotasas tamaḥ-prāyā antaḥ-sparśā viśeṣiṇaḥ
BhP_03.10.020/1 tiraścām aṣṭamaḥ sargaḥ so 'ṣṭāviṃśad-vidho mataḥ
BhP_03.10.020/2 avido bhūri-tamaso ghrāṇa-jñā hṛdy avedinaḥ
BhP_03.10.021/1 gaur ajo mahiṣaḥ kṛṣṇaḥ sūkaro gavayo ruruḥ
BhP_03.10.021/2 dvi-śaphāḥ paśavaś ceme avir uṣṭraś ca sattama
BhP_03.10.022/1 kharo 'śvo 'śvataro gauraḥ śarabhaś camarī tathā
BhP_03.10.022/2 ete caika-śaphāḥ kṣattaḥ śṛṇu pañca-nakhān paśūn
BhP_03.10.023/1 śvā sṛgālo vṛko vyāghro mārjāraḥ śaśa-śallakau
BhP_03.10.023/2 siṃhaḥ kapir gajaḥ kūrmo godhā ca makarādayaḥ
BhP_03.10.024/1 kaṅka-gṛdhra-baka-śyena- bhāsa-bhallūka-barhiṇaḥ
BhP_03.10.024/2 haṃsa-sārasa-cakrāhva- kākolūkādayaḥ khagāḥ
BhP_03.10.025/1 arvāk-srotas tu navamaḥ kṣattar eka-vidho nṛṇām
BhP_03.10.025/2 rajo 'dhikāḥ karma-parā duḥkhe ca sukha-māninaḥ
BhP_03.10.026/1 vaikṛtās traya evaite deva-sargaś ca sattama
BhP_03.10.026/2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ
BhP_03.10.027/1 deva-sargaś cāṣṭa-vidho vibudhāḥ pitaro 'surāḥ
BhP_03.10.027/2 gandharvāpsarasaḥ siddhā yakṣa-rakṣāṃsi cāraṇāḥ
BhP_03.10.028/1 bhūta-preta-piśācāś ca vidyādhrāḥ kinnarādayaḥ
BhP_03.10.028/2 daśaite vidurākhyātāḥ sargās te viśva-sṛk-kṛtāḥ
BhP_03.10.029/1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca
BhP_03.10.029/2 evaṃ rajaḥ-plutaḥ sraṣṭā kalpādiṣv ātmabhūr hariḥ
BhP_03.10.029/3 sṛjaty amogha-saṅkalpa ātmaivātmānam ātmanā
BhP_03.11.001/0 maitreya uvāca
BhP_03.11.001/1 caramaḥ sad-viśeṣāṇām aneko 'saṃyutaḥ sadā
BhP_03.11.001/2 paramāṇuḥ sa vijñeyo nṛṇām aikya-bhramo yataḥ
BhP_03.11.002/1 sata eva padārthasya svarūpāvasthitasya yat
BhP_03.11.002/2 kaivalyaṃ parama-mahān aviśeṣo nirantaraḥ
BhP_03.11.003/1 evaṃ kālo 'py anumitaḥ saukṣmye sthaulye ca sattama
BhP_03.11.003/2 saṃsthāna-bhuktyā bhagavān avyakto vyakta-bhug vibhuḥ
BhP_03.11.004/1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām
BhP_03.11.004/2 sato 'viśeṣa-bhug yas tu sa kālaḥ paramo mahān
BhP_03.11.005/1 aṇur dvau paramāṇū syāt trasareṇus trayaḥ smṛtaḥ
BhP_03.11.005/2 jālārka-raśmy-avagataḥ kham evānupatann agāt
BhP_03.11.006/1 trasareṇu-trikaṃ bhuṅkte yaḥ kālaḥ sa truṭiḥ smṛtaḥ
BhP_03.11.006/2 śata-bhāgas tu vedhaḥ syāt tais tribhis tu lavaḥ smṛtaḥ
BhP_03.11.007/1 nimeṣas tri-lavo jñeya āmnātas te trayaḥ kṣaṇaḥ
BhP_03.11.007/2 kṣaṇān pañca viduḥ kāṣṭhāṃ laghu tā daśa pañca ca
BhP_03.11.008/1 laghūni vai samāmnātā daśa pañca ca nāḍikā
BhP_03.11.008/2 te dve muhūrtaḥ praharaḥ ṣaḍ yāmaḥ sapta vā nṛṇām
BhP_03.11.009/1 dvādaśārdha-palonmānaṃ caturbhiś catur-aṅgulaiḥ
BhP_03.11.009/2 svarṇa-māṣaiḥ kṛta-cchidraṃ yāvat prastha-jala-plutam
BhP_03.11.010/1 yāmāś catvāraś catvāro martyānām ahanī ubhe
BhP_03.11.010/2 pakṣaḥ pañca-daśāhāni śuklaḥ kṛṣṇaś ca mānada
BhP_03.11.011/1 tayoḥ samuccayo māsaḥ pitṝṇāṃ tad ahar-niśam
BhP_03.11.011/2 dvau tāv ṛtuḥ ṣaḍ ayanaṃ dakṣiṇaṃ cottaraṃ divi
BhP_03.11.012/1 ayane cāhanī prāhur vatsaro dvādaśa smṛtaḥ
BhP_03.11.012/2 saṃvatsara-śataṃ n-ṇāṃ paramāyur nirūpitam
BhP_03.11.013/1 graharkṣa-tārā-cakra-sthaḥ paramāṇv-ādinā jagat
BhP_03.11.013/2 saṃvatsarāvasānena paryety animiṣo vibhuḥ
BhP_03.11.014/1 saṃvatsaraḥ parivatsara iḍā-vatsara eva ca
BhP_03.11.014/2 anuvatsaro vatsaraś ca viduraivaṃ prabhāṣyate
BhP_03.11.015/1 yaḥ sṛjya-śaktim urudhocchvasayan sva-śaktyā
BhP_03.11.015/2 puṃso 'bhramāya divi dhāvati bhūta-bhedaḥ
BhP_03.11.015/3 kālākhyayā guṇamayaṃ kratubhir vitanvaṃs
BhP_03.11.015/4 tasmai baliṃ harata vatsara-pañcakāya
BhP_03.11.016/0 vidura uvāca
BhP_03.11.016/1 pitṛ-deva-manuṣyāṇām āyuḥ param idaṃ smṛtam
BhP_03.11.016/2 pareṣāṃ gatim ācakṣva ye syuḥ kalpād bahir vidaḥ
BhP_03.11.017/1 bhagavān veda kālasya gatiṃ bhagavato nanu
BhP_03.11.017/2 viśvaṃ vicakṣate dhīrā yoga-rāddhena cakṣuṣā
BhP_03.11.018/0 maitreya uvāca
BhP_03.11.018/1 kṛtaṃ tretā dvāparaṃ ca kaliś ceti catur-yugam
BhP_03.11.018/2 divyair dvādaśabhir varṣaiḥ sāvadhānaṃ nirūpitam
BhP_03.11.019/1 catvāri trīṇi dve caikaṃ kṛtādiṣu yathā-kramam
BhP_03.11.019/2 saṅkhyātāni sahasrāṇi dvi-guṇāni śatāni ca
BhP_03.11.020/1 sandhyā-sandhyāṃśayor antar yaḥ kālaḥ śata-saṅkhyayoḥ
BhP_03.11.020/2 tam evāhur yugaṃ taj-jñā yatra dharmo vidhīyate
BhP_03.11.021/1 dharmaś catuṣ-pān manujān kṛte samanuvartate
BhP_03.11.021/2 sa evānyeṣv adharmeṇa vyeti pādena vardhatā
BhP_03.11.022/1 tri-lokyā yuga-sāhasraṃ bahir ābrahmaṇo dinam
BhP_03.11.022/2 tāvaty eva niśā tāta yan nimīlati viśva-sṛk
BhP_03.11.023/1 niśāvasāna ārabdho loka-kalpo 'nuvartate
BhP_03.11.023/2 yāvad dinaṃ bhagavato manūn bhuñjaṃś catur-daśa
BhP_03.11.024/1 svaṃ svaṃ kālaṃ manur bhuṅkte sādhikāṃ hy eka-saptatim
BhP_03.11.024/2 manvantareṣu manavas tad-vaṃśyā ṛṣayaḥ surāḥ
BhP_03.11.024/3 bhavanti caiva yugapat sureśāś cānu ye ca tān
BhP_03.11.025/1 eṣa dainan-dinaḥ sargo brāhmas trailokya-vartanaḥ
BhP_03.11.025/2 tiryaṅ-nṛ-pitṛ-devānāṃ sambhavo yatra karmabhiḥ
BhP_03.11.026/1 manvantareṣu bhagavān bibhrat sattvaṃ sva-mūrtibhiḥ
BhP_03.11.026/2 manv-ādibhir idaṃ viśvam avaty udita-pauruṣaḥ
BhP_03.11.027/1 tamo-mātrām upādāya pratisaṃruddha-vikramaḥ
BhP_03.11.027/2 kālenānugatāśeṣa āste tūṣṇīṃ dinātyaye
BhP_03.11.028/1 tam evānv api dhīyante lokā bhūr-ādayas trayaḥ
BhP_03.11.028/2 niśāyām anuvṛttāyāṃ nirmukta-śaśi-bhāskaram
BhP_03.11.029/1 tri-lokyāṃ dahyamānāyāṃ śaktyā saṅkarṣaṇāgninā
BhP_03.11.029/2 yānty ūṣmaṇā maharlokāj janaṃ bhṛgv-ādayo 'rditāḥ
BhP_03.11.030/1 tāvat tri-bhuvanaṃ sadyaḥ kalpāntaidhita-sindhavaḥ
BhP_03.11.030/2 plāvayanty utkaṭāṭopa- caṇḍa-vāteritormayaḥ
BhP_03.11.031/1 antaḥ sa tasmin salila āste 'nantāsano hariḥ
BhP_03.11.031/2 yoga-nidrā-nimīlākṣaḥ stūyamāno janālayaiḥ
BhP_03.11.032/1 evaṃ-vidhair aho-rātraiḥ kāla-gatyopalakṣitaiḥ
BhP_03.11.032/2 apakṣitam ivāsyāpi paramāyur vayaḥ-śatam
BhP_03.11.033/1 yad ardham āyuṣas tasya parārdham abhidhīyate
BhP_03.11.033/2 pūrvaḥ parārdho 'pakrānto hy aparo 'dya pravartate
BhP_03.11.034/1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt
BhP_03.11.034/2 kalpo yatrābhavad brahmā śabda-brahmeti yaṃ viduḥ
BhP_03.11.035/1 tasyaiva cānte kalpo 'bhūd yaṃ pādmam abhicakṣate
BhP_03.11.035/2 yad dharer nābhi-sarasa āsīl loka-saroruham
BhP_03.11.036/1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata
BhP_03.11.036/2 vārāha iti vikhyāto yatrāsīc chūkaro hariḥ
BhP_03.11.037/1 kālo 'yaṃ dvi-parārdhākhyo nimeṣa upacaryate
BhP_03.11.037/2 avyākṛtasyānantasya hy anāder jagad-ātmanaḥ
BhP_03.11.038/1 kālo 'yaṃ paramāṇv-ādir dvi-parārdhānta īśvaraḥ
BhP_03.11.038/2 naiveśituṃ prabhur bhūmna īśvaro dhāma-māninām
BhP_03.11.039/1 vikāraiḥ sahito yuktair viśeṣādibhir āvṛtaḥ
BhP_03.11.039/2 āṇḍakośo bahir ayaṃ pañcāśat-koṭi-vistṛtaḥ
BhP_03.11.040/1 daśottarādhikair yatra praviṣṭaḥ paramāṇuvat
BhP_03.11.040/2 lakṣyate 'ntar-gatāś cānye koṭiśo hy aṇḍa-rāśayaḥ
BhP_03.11.041/1 tad āhur akṣaraṃ brahma sarva-kāraṇa-kāraṇam
BhP_03.11.041/2 viṣṇor dhāma paraṃ sākṣāt puruṣasya mahātmanaḥ
BhP_03.12.001/0 maitreya uvāca
BhP_03.12.001/1 iti te varṇitaḥ kṣattaḥ kālākhyaḥ paramātmanaḥ
BhP_03.12.001/2 mahimā veda-garbho 'tha yathāsrākṣīn nibodha me
BhP_03.12.002/1 sasarjāgre 'ndha-tāmisram atha tāmisram ādi-kṛt
BhP_03.12.002/2 mahāmohaṃ ca mohaṃ ca tamaś cājñāna-vṛttayaḥ
BhP_03.12.003/1 dṛṣṭvā pāpīyasīṃ sṛṣṭiṃ nātmānaṃ bahv amanyata
BhP_03.12.003/2 bhagavad-dhyāna-pūtena manasānyāṃ tato 'sṛjat
BhP_03.12.004/1 sanakaṃ ca sanandaṃ ca sanātanam athātmabhūḥ
BhP_03.12.004/2 sanat-kumāraṃ ca munīn niṣkriyān ūrdhva-retasaḥ
BhP_03.12.005/1 tān babhāṣe svabhūḥ putrān prajāḥ sṛjata putrakāḥ
BhP_03.12.005/2 tan naicchan mokṣa-dharmāṇo vāsudeva-parāyaṇāḥ
BhP_03.12.006/1 so 'vadhyātaḥ sutair evaṃ pratyākhyātānuśāsanaiḥ
BhP_03.12.006/2 krodhaṃ durviṣahaṃ jātaṃ niyantum upacakrame
BhP_03.12.007/1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ
BhP_03.12.007/2 sadyo 'jāyata tan-manyuḥ kumāro nīla-lohitaḥ
BhP_03.12.008/1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ
BhP_03.12.008/2 nāmāni kuru me dhātaḥ sthānāni ca jagad-guro
BhP_03.12.009/1 iti tasya vacaḥ pādmo bhagavān paripālayan
BhP_03.12.009/2 abhyadhād bhadrayā vācā mā rodīs tat karomi te
BhP_03.12.010/1 yad arodīḥ sura-śreṣṭha sodvega iva bālakaḥ
BhP_03.12.010/2 tatas tvām abhidhāsyanti nāmnā rudra iti prajāḥ
BhP_03.12.011/1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī
BhP_03.12.011/2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te
BhP_03.12.012/1 manyur manur mahinaso mahāñ chiva ṛtadhvajaḥ
BhP_03.12.012/2 ugraretā bhavaḥ kālo vāmadevo dhṛtavrataḥ
BhP_03.12.013/1 dhīr dhṛti-rasalomā ca niyut sarpir ilāmbikā
BhP_03.12.013/2 irāvatī svadhā dīkṣā rudrāṇyo rudra te striyaḥ
BhP_03.12.014/1 gṛhāṇaitāni nāmāni sthānāni ca sa-yoṣaṇaḥ
BhP_03.12.014/2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ
BhP_03.12.015/1 ity ādiṣṭaḥ sva-guruṇā bhagavān nīla-lohitaḥ
BhP_03.12.015/2 sattvākṛti-svabhāvena sasarjātma-samāḥ prajāḥ
BhP_03.12.016/1 rudrāṇāṃ rudra-sṛṣṭānāṃ samantād grasatāṃ jagat
BhP_03.12.016/2 niśāmyāsaṅkhyaśo yūthān prajāpatir aśaṅkata
BhP_03.12.017/1 alaṃ prajābhiḥ sṛṣṭābhir īdṛśībhiḥ surottama
BhP_03.12.017/2 mayā saha dahantībhir diśaś cakṣurbhir ulbaṇaiḥ
BhP_03.12.018/1 tapa ātiṣṭha bhadraṃ te sarva-bhūta-sukhāvaham
BhP_03.12.018/2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān
BhP_03.12.019/1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam
BhP_03.12.019/2 sarva-bhūta-guhāvāsam añjasā vindate pumān
BhP_03.12.020/0 maitreya uvāca
BhP_03.12.020/1 evam ātmabhuvādiṣṭaḥ parikramya girāṃ patim
BhP_03.12.020/2 bāḍham ity amum āmantrya viveśa tapase vanam
BhP_03.12.021/1 athābhidhyāyataḥ sargaṃ daśa putrāḥ prajajñire
BhP_03.12.021/2 bhagavac-chakti-yuktasya loka-santāna-hetavaḥ
BhP_03.12.022/1 marīcir atry-aṅgirasau pulastyaḥ pulahaḥ kratuḥ
BhP_03.12.022/2 bhṛgur vasiṣṭho dakṣaś ca daśamas tatra nāradaḥ
BhP_03.12.023/1 utsaṅgān nārado jajñe dakṣo 'ṅguṣṭhāt svayambhuvaḥ
BhP_03.12.023/2 prāṇād vasiṣṭhaḥ sañjāto bhṛgus tvaci karāt kratuḥ
BhP_03.12.024/1 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ
BhP_03.12.024/2 aṅgirā mukhato 'kṣṇo 'trir marīcir manaso 'bhavat
BhP_03.12.025/1 dharmaḥ stanād dakṣiṇato yatra nārāyaṇaḥ svayam
BhP_03.12.025/2 adharmaḥ pṛṣṭhato yasmān mṛtyur loka-bhayaṅkaraḥ
BhP_03.12.026/1 hṛdi kāmo bhruvaḥ krodho lobhaś cādhara-dacchadāt
BhP_03.12.026/2 āsyād vāk sindhavo meḍhrān nirṛtiḥ pāyor aghāśrayaḥ
BhP_03.12.027/1 chāyāyāḥ kardamo jajñe devahūtyāḥ patiḥ prabhuḥ
BhP_03.12.027/2 manaso dehataś cedaṃ jajñe viśva-kṛto jagat
BhP_03.12.028/1 vācaṃ duhitaraṃ tanvīṃ svayambhūr haratīṃ manaḥ
BhP_03.12.028/2 akāmāṃ cakame kṣattaḥ sa-kāma iti naḥ śrutam
BhP_03.12.029/1 tam adharme kṛta-matiṃ vilokya pitaraṃ sutāḥ
BhP_03.12.029/2 marīci-mukhyā munayo viśrambhāt pratyabodhayan
BhP_03.12.030/1 naitat pūrvaiḥ kṛtaṃ tvad ye na kariṣyanti cāpare
BhP_03.12.030/2 yas tvaṃ duhitaraṃ gaccher anigṛhyāṅgajaṃ prabhuḥ
BhP_03.12.031/1 tejīyasām api hy etan na suślokyaṃ jagad-guro
BhP_03.12.031/2 yad-vṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate
BhP_03.12.032/1 tasmai namo bhagavate ya idaṃ svena rociṣā
BhP_03.12.032/2 ātma-sthaṃ vyañjayām āsa sa dharmaṃ pātum arhati
BhP_03.12.033/1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn
BhP_03.12.033/2 prajāpati-patis tanvaṃ tatyāja vrīḍitas tadā
BhP_03.12.033/3 tāṃ diśo jagṛhur ghorāṃ nīhāraṃ yad vidus tamaḥ
BhP_03.12.034/1 kadācid dhyāyataḥ sraṣṭur vedā āsaṃś catur-mukhāt
BhP_03.12.034/2 kathaṃ srakṣyāmy ahaṃ lokān samavetān yathā purā
BhP_03.12.035/1 cātur-hotraṃ karma-tantram upaveda-nayaiḥ saha
BhP_03.12.035/2 dharmasya pādāś catvāras tathaivāśrama-vṛttayaḥ
BhP_03.12.036/0 vidura uvāca
BhP_03.12.036/1 sa vai viśva-sṛjām īśo vedādīn mukhato 'sṛjat
BhP_03.12.036/2 yad yad yenāsṛjad devas tan me brūhi tapo-dhana
BhP_03.12.037/0 maitreya uvāca
BhP_03.12.037/1 ṛg-yajuḥ-sāmātharvākhyān vedān pūrvādibhir mukhaiḥ
BhP_03.12.037/2 śāstram ijyāṃ stuti-stomaṃ prāyaścittaṃ vyadhāt kramāt
BhP_03.12.038/1 āyur-vedaṃ dhanur-vedaṃ gāndharvaṃ vedam ātmanaḥ
BhP_03.12.038/2 sthāpatyaṃ cāsṛjad vedaṃ kramāt pūrvādibhir mukhaiḥ
BhP_03.12.039/1 itihāsa-purāṇāni pañcamaṃ vedam īśvaraḥ
BhP_03.12.039/2 sarvebhya eva vaktrebhyaḥ sasṛje sarva-darśanaḥ
BhP_03.12.040/1 ṣoḍaśy-ukthau pūrva-vaktrāt purīṣy-agniṣṭutāv atha
BhP_03.12.040/2 āptoryāmātirātrau ca vājapeyaṃ sagosavam
BhP_03.12.041/1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca
BhP_03.12.041/2 āśramāṃś ca yathā-saṅkhyam asṛjat saha vṛttibhiḥ
BhP_03.12.042/1 sāvitraṃ prājāpatyaṃ ca brāhmaṃ cātha bṛhat tathā
BhP_03.12.042/2 vārtā sañcaya-śālīna- śiloñcha iti vai gṛhe
BhP_03.12.043/1 vaikhānasā vālakhilyau- dumbarāḥ phenapā vane
BhP_03.12.043/2 nyāse kuṭīcakaḥ pūrvaṃ bahvodo haṃsa-niṣkriyau
BhP_03.12.044/1 ānvīkṣikī trayī vārtā daṇḍa-nītis tathaiva ca
BhP_03.12.044/2 evaṃ vyāhṛtayaś cāsan praṇavo hy asya dahrataḥ
BhP_03.12.045/1 tasyoṣṇig āsīl lomabhyo gāyatrī ca tvaco vibhoḥ
BhP_03.12.045/2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ
BhP_03.12.046/1 majjāyāḥ paṅktir utpannā bṛhatī prāṇato 'bhavat
BhP_03.12.046/2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛta
BhP_03.12.047/1 ūṣmāṇam indriyāṇy āhur antaḥ-sthā balam ātmanaḥ
BhP_03.12.047/2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ
BhP_03.12.048/1 śabda-brahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ
BhP_03.12.048/2 brahmāvabhāti vitato nānā-śakty-upabṛṃhitaḥ
BhP_03.12.049/1 tato 'parām upādāya sa sargāya mano dadhe
BhP_03.12.049/2 ṛṣīṇāṃ bhūri-vīryāṇām api sargam avistṛtam
BhP_03.12.050/1 jñātvā tad dhṛdaye bhūyaś cintayām āsa kaurava
BhP_03.12.050/2 aho adbhutam etan me vyāpṛtasyāpi nityadā
BhP_03.12.051/1 na hy edhante prajā nūnaṃ daivam atra vighātakam
BhP_03.12.051/2 evaṃ yukta-kṛtas tasya daivaṃ cāvekṣatas tadā
BhP_03.12.052/1 kasya rūpam abhūd dvedhā yat kāyam abhicakṣate
BhP_03.12.052/2 tābhyāṃ rūpa-vibhāgābhyāṃ mithunaṃ samapadyata
BhP_03.12.053/1 yas tu tatra pumān so 'bhūn manuḥ svāyambhuvaḥ svarāṭ
BhP_03.12.053/2 strī yāsīc chatarūpākhyā mahiṣy asya mahātmanaḥ
BhP_03.12.054/1 tadā mithuna-dharmeṇa prajā hy edhām babhūvire
BhP_03.12.054/2 sa cāpi śatarūpāyāṃ pañcāpatyāny ajījanat
BhP_03.12.055/1 priyavratottānapādau tisraḥ kanyāś ca bhārata
BhP_03.12.055/2 ākūtir devahūtiś ca prasūtir iti sattama
BhP_03.12.056/1 ākūtiṃ rucaye prādāt kardamāya tu madhyamām
BhP_03.12.056/2 dakṣāyādāt prasūtiṃ ca yata āpūritaṃ jagat
BhP_03.13.001/0 śrī-śuka uvāca
BhP_03.13.001/1 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa
BhP_03.13.001/2 bhūyaḥ papraccha kauravyo vāsudeva-kathādṛtaḥ
BhP_03.13.002/0 vidura uvāca
BhP_03.13.002/1 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ
BhP_03.13.002/2 pratilabhya priyāṃ patnīṃ kiṃ cakāra tato mune
BhP_03.13.003/1 caritaṃ tasya rājarṣer ādi-rājasya sattama
BhP_03.13.003/2 brūhi me śraddadhānāya viṣvaksenāśrayo hy asau
BhP_03.13.004/1 śrutasya puṃsāṃ sucira-śramasya nanv añjasā sūribhir īḍito 'rthaḥ
BhP_03.13.004/2 tat-tad-guṇānuśravaṇaṃ mukunda- pādāravindaṃ hṛdayeṣu yeṣām
BhP_03.13.005/0 śrī-śuka uvāca
BhP_03.13.005/1 iti bruvāṇaṃ viduraṃ vinītaṃ sahasra-śīrṣṇaś caraṇopadhānam
BhP_03.13.005/2 prahṛṣṭa-romā bhagavat-kathāyāṃ praṇīyamāno munir abhyacaṣṭa
BhP_03.13.006/0 maitreya uvāca
BhP_03.13.006/1 yadā sva-bhāryayā sārdhaṃ jātaḥ svāyambhuvo manuḥ
BhP_03.13.006/2 prāñjaliḥ praṇataś cedaṃ veda-garbham abhāṣata
BhP_03.13.007/1 tvam ekaḥ sarva-bhūtānāṃ janma-kṛd vṛttidaḥ pitā
BhP_03.13.007/2 tathāpi naḥ prajānāṃ te śuśrūṣā kena vā bhavet
BhP_03.13.008/1 tad vidhehi namas tubhyaṃ karmasv īḍyātma-śaktiṣu
BhP_03.13.008/2 yat kṛtveha yaśo viṣvag amutra ca bhaved gatiḥ
BhP_03.13.009/0 brahmovāca
BhP_03.13.009/1 prītas tubhyam ahaṃ tāta svasti stād vāṃ kṣitīśvara
BhP_03.13.009/2 yan nirvyalīkena hṛdā śādhi mety ātmanārpitam
BhP_03.13.010/1 etāvaty ātmajair vīra kāryā hy apacitir gurau
BhP_03.13.010/2 śaktyāpramattair gṛhyeta sādaraṃ gata-matsaraiḥ
BhP_03.13.011/1 sa tvam asyām apatyāni sadṛśāny ātmano guṇaiḥ
BhP_03.13.011/2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja
BhP_03.13.012/1 paraṃ śuśrūṣaṇaṃ mahyaṃ syāt prajā-rakṣayā nṛpa
BhP_03.13.012/2 bhagavāṃs te prajā-bhartur hṛṣīkeśo 'nutuṣyati
BhP_03.13.013/1 yeṣāṃ na tuṣṭo bhagavān yajña-liṅgo janārdanaḥ
BhP_03.13.013/2 teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam
BhP_03.13.014/0 manur uvāca
BhP_03.13.014/1 ādeśe 'haṃ bhagavato varteyāmīva-sūdana
BhP_03.13.014/2 sthānaṃ tv ihānujānīhi prajānāṃ mama ca prabho
BhP_03.13.015/1 yad okaḥ sarva-bhūtānāṃ mahī magnā mahāmbhasi
BhP_03.13.015/2 asyā uddharaṇe yatno deva devyā vidhīyatām
BhP_03.13.016/0 maitreya uvāca
BhP_03.13.016/1 parameṣṭhī tv apāṃ madhye tathā sannām avekṣya gām
BhP_03.13.016/2 katham enāṃ samunneṣya iti dadhyau dhiyā ciram
BhP_03.13.017/1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā
BhP_03.13.017/2 athātra kim anuṣṭheyam asmābhiḥ sarga-yojitaiḥ
BhP_03.13.017/3 yasyāhaṃ hṛdayād āsaṃ sa īśo vidadhātu me
BhP_03.13.018/1 ity abhidhyāyato nāsā- vivarāt sahasānagha
BhP_03.13.018/2 varāha-toko niragād aṅguṣṭha-parimāṇakaḥ
BhP_03.13.019/1 tasyābhipaśyataḥ kha-sthaḥ kṣaṇena kila bhārata
BhP_03.13.019/2 gaja-mātraḥ pravavṛdhe tad adbhutam abhūn mahat
BhP_03.13.020/1 marīci-pramukhair vipraiḥ kumārair manunā saha
BhP_03.13.020/2 dṛṣṭvā tat saukaraṃ rūpaṃ tarkayām āsa citradhā
BhP_03.13.021/1 kim etat sūkara-vyājaṃ sattvaṃ divyam avasthitam
BhP_03.13.021/2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam
BhP_03.13.022/1 dṛṣṭo 'ṅguṣṭha-śiro-mātraḥ kṣaṇād gaṇḍa-śilā-samaḥ
BhP_03.13.022/2 api svid bhagavān eṣa yajño me khedayan manaḥ
BhP_03.13.023/1 iti mīmāṃsatas tasya brahmaṇaḥ saha sūnubhiḥ
BhP_03.13.023/2 bhagavān yajña-puruṣo jagarjāgendra-sannibhaḥ
BhP_03.13.024/1 brahmāṇaṃ harṣayām āsa haris tāṃś ca dvijottamān
BhP_03.13.024/2 sva-garjitena kakubhaḥ pratisvanayatā vibhuḥ
BhP_03.13.025/1 niśamya te ghargharitaṃ sva-kheda- kṣayiṣṇu māyāmaya-sūkarasya
BhP_03.13.025/2 janas-tapaḥ-satya-nivāsinas te tribhiḥ pavitrair munayo 'gṛṇan sma
BhP_03.13.026/1 teṣāṃ satāṃ veda-vitāna-mūrtir brahmāvadhāryātma-guṇānuvādam
BhP_03.13.026/2 vinadya bhūyo vibudhodayāya gajendra-līlo jalam āviveśa
BhP_03.13.027/1 utkṣipta-vālaḥ kha-caraḥ kaṭhoraḥ saṭā vidhunvan khara-romaśa-tvak
BhP_03.13.027/2 khurāhatābhraḥ sita-daṃṣṭra īkṣā- jyotir babhāse bhagavān mahīdhraḥ
BhP_03.13.028/1 ghrāṇena pṛthvyāḥ padavīṃ vijighran kroḍāpadeśaḥ svayam adhvarāṅgaḥ
BhP_03.13.028/2 karāla-daṃṣṭro 'py akarāla-dṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam
BhP_03.13.029/1 sa vajra-kūṭāṅga-nipāta-vega- viśīrṇa-kukṣiḥ stanayann udanvān
BhP_03.13.029/2 utsṛṣṭa-dīrghormi-bhujair ivārtaś cukrośa yajñeśvara pāhi meti
BhP_03.13.030/1 khuraiḥ kṣuraprair darayaṃs tad āpa utpāra-pāraṃ tri-parū rasāyām
BhP_03.13.030/2 dadarśa gāṃ tatra suṣupsur agre yāṃ jīva-dhānīṃ svayam abhyadhatta
BhP_03.13.031/1 pātāla-mūleśvara-bhoga-saṃhatau vinyasya pādau pṛthivīṃ ca bibhrataḥ
BhP_03.13.031/2 yasyopamāno na babhūva so 'cyuto mamāstu māṅgalya-vivṛddhaye hariḥ
BhP_03.13.032/1 sva-daṃṣṭrayoddhṛtya mahīṃ nimagnāṃ sa utthitaḥ saṃruruce rasāyāḥ
BhP_03.13.032/2 tatrāpi daityaṃ gadayāpatantaṃ sunābha-sandīpita-tīvra-manyuḥ
BhP_03.13.033/1 jaghāna rundhānam asahya-vikramaṃ sa līlayebhaṃ mṛgarāḍ ivāmbhasi
BhP_03.13.033/2 tad-rakta-paṅkāṅkita-gaṇḍa-tuṇḍo yathā gajendro jagatīṃ vibhindan
BhP_03.13.034/1 tamāla-nīlaṃ sita-danta-koṭyā kṣmām utkṣipantaṃ gaja-līlayāṅga
BhP_03.13.034/2 prajñāya baddhāñjalayo 'nuvākair viriñci-mukhyā upatasthur īśam
BhP_03.13.035/0 ṛṣaya ūcuḥ
BhP_03.13.035/1 jitaṃ jitaṃ te 'jita yajña-bhāvana trayīṃ tanuṃ svāṃ paridhunvate namaḥ
BhP_03.13.035/2 yad-roma-garteṣu nililyur addhayas tasmai namaḥ kāraṇa-sūkarāya te
BhP_03.13.036/1 rūpaṃ tavaitan nanu duṣkṛtātmanāṃ durdarśanaṃ deva yad adhvarātmakam
BhP_03.13.036/2 chandāṃsi yasya tvaci barhi-romasv ājyaṃ dṛśi tv aṅghriṣu cātur-hotram
BhP_03.13.037/1 srak tuṇḍa āsīt sruva īśa nāsayor iḍodare camasāḥ karṇa-randhre
BhP_03.13.037/2 prāśitram āsye grasane grahās tu te yac carvaṇaṃ te bhagavann agni-hotram
BhP_03.13.038/1 dīkṣānujanmopasadaḥ śirodharaṃ tvaṃ prāyaṇīyodayanīya-daṃṣṭraḥ
BhP_03.13.038/2 jihvā pravargyas tava śīrṣakaṃ kratoḥ satyāvasathyaṃ citayo 'savo hi te
BhP_03.13.039/1 somas tu retaḥ savanāny avasthitiḥ saṃsthā-vibhedās tava deva dhātavaḥ
BhP_03.13.039/2 satrāṇi sarvāṇi śarīra-sandhis tvaṃ sarva-yajña-kratur iṣṭi-bandhanaḥ
BhP_03.13.040/1 namo namas te 'khila-mantra-devatā- dravyāya sarva-kratave kriyātmane
BhP_03.13.040/2 vairāgya-bhaktyātmajayānubhāvita- jñānāya vidyā-gurave namo namaḥ
BhP_03.13.041/1 daṃṣṭrāgra-koṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sa-bhūdharā
BhP_03.13.041/2 yathā vanān niḥsarato datā dhṛtā mataṅ-gajendrasya sa-patra-padminī
BhP_03.13.042/1 trayīmayaṃ rūpam idaṃ ca saukaraṃ bhū-maṇḍalenātha datā dhṛtena te
BhP_03.13.042/2 cakāsti śṛṅgoḍha-ghanena bhūyasā kulācalendrasya yathaiva vibhramaḥ
BhP_03.13.043/1 saṃsthāpayaināṃ jagatāṃ sa-tasthuṣāṃ lokāya patnīm asi mātaraṃ pitā
BhP_03.13.043/2 vidhema cāsyai namasā saha tvayā yasyāṃ sva-tejo 'gnim ivāraṇāv adhāḥ
BhP_03.13.044/1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam
BhP_03.13.044/2 na vismayo 'sau tvayi viśva-vismaye yo māyayedaṃ sasṛje 'tivismayam
BhP_03.13.045/1 vidhunvatā vedamayaṃ nijaṃ vapur janas-tapaḥ-satya-nivāsino vayam
BhP_03.13.045/2 saṭā-śikhoddhūta-śivāmbu-bindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ
BhP_03.13.046/1 sa vai bata bhraṣṭa-matis tavaiṣate yaḥ karmaṇāṃ pāram apāra-karmaṇaḥ
BhP_03.13.046/2 yad-yogamāyā-guṇa-yoga-mohitaṃ viśvaṃ samastaṃ bhagavan vidhehi śam
BhP_03.13.047/0 maitreya uvāca
BhP_03.13.047/1 ity upasthīyamāno 'sau munibhir brahma-vādibhiḥ
BhP_03.13.047/2 salile sva-khurākrānta upādhattāvitāvanim
BhP_03.13.048/1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ
BhP_03.13.048/2 rasāyā līlayonnītām apsu nyasya yayau hariḥ
BhP_03.13.049/1 ya evam etāṃ hari-medhaso hareḥ kathāṃ subhadrāṃ kathanīya-māyinaḥ
BhP_03.13.049/2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati
BhP_03.13.050/1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ
BhP_03.13.050/2 ananya-dṛṣṭyā bhajatāṃ guhāśayaḥ svayaṃ vidhatte sva-gatiṃ paraḥ parām
BhP_03.13.051/1 ko nāma loke puruṣārtha-sāravit purā-kathānāṃ bhagavat-kathā-sudhām
BhP_03.13.051/2 āpīya karṇāñjalibhir bhavāpahām aho virajyeta vinā naretaram
BhP_03.14.001/0 śrī-śuka uvāca
BhP_03.14.001/1 niśamya kauṣāraviṇopavarṇitāṃ hareḥ kathāṃ kāraṇa-sūkarātmanaḥ
BhP_03.14.001/2 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛta-vrataḥ
BhP_03.14.002/0 vidura uvāca
BhP_03.14.002/1 tenaiva tu muni-śreṣṭha hariṇā yajña-mūrtinā
BhP_03.14.002/2 ādi-daityo hiraṇyākṣo hata ity anuśuśruma
BhP_03.14.003/1 tasya coddharataḥ kṣauṇīṃ sva-daṃṣṭrāgreṇa līlayā
BhP_03.14.003/2 daitya-rājasya ca brahman kasmād dhetor abhūn mṛdhaḥ
BhP_03.14.004/1 śraddadhānāya bhaktāya brūhi taj-janma-vistaram
BhP_03.14.004/2 ṛṣe na tṛpyati manaḥ paraṃ kautūhalaṃ hi me
BhP_03.14.005/0 maitreya uvāca
BhP_03.14.005/1 sādhu vīra tvayā pṛṣṭam avatāra-kathāṃ hareḥ
BhP_03.14.005/2 yat tvaṃ pṛcchasi martyānāṃ mṛtyu-pāśa-viśātanīm
BhP_03.14.006/1 yayottānapadaḥ putro muninā gītayārbhakaḥ
BhP_03.14.006/2 mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam
BhP_03.14.007/1 athātrāpītihāso 'yaṃ śruto me varṇitaḥ purā
BhP_03.14.007/2 brahmaṇā deva-devena devānām anupṛcchatām
BhP_03.14.008/1 ditir dākṣāyaṇī kṣattar mārīcaṃ kaśyapaṃ patim
BhP_03.14.008/2 apatya-kāmā cakame sandhyāyāṃ hṛc-chayārditā
BhP_03.14.009/1 iṣṭvāgni-jihvaṃ payasā puruṣaṃ yajuṣāṃ patim
BhP_03.14.009/2 nimlocaty arka āsīnam agny-agāre samāhitam
BhP_03.14.010/0 ditir uvāca
BhP_03.14.010/1 eṣa māṃ tvat-kṛte vidvan kāma ātta-śarāsanaḥ
BhP_03.14.010/2 dunoti dīnāṃ vikramya rambhām iva mataṅgajaḥ
BhP_03.14.011/1 tad bhavān dahyamānāyāṃ sa-patnīnāṃ samṛddhibhiḥ
BhP_03.14.011/2 prajāvatīnāṃ bhadraṃ te mayy āyuṅktām anugraham
BhP_03.14.012/1 bhartary āptorumānānāṃ lokān āviśate yaśaḥ
BhP_03.14.012/2 patir bhavad-vidho yāsāṃ prajayā nanu jāyate
BhP_03.14.013/1 purā pitā no bhagavān dakṣo duhitṛ-vatsalaḥ
BhP_03.14.013/2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak
BhP_03.14.014/1 sa viditvātmajānāṃ no bhāvaṃ santāna-bhāvanaḥ
BhP_03.14.014/2 trayodaśādadāt tāsāṃ yās te śīlam anuvratāḥ
BhP_03.14.015/1 atha me kuru kalyāṇaṃ kāmaṃ kamala-locana
BhP_03.14.015/2 ārtopasarpaṇaṃ bhūmann amoghaṃ hi mahīyasi
BhP_03.14.016/1 iti tāṃ vīra mārīcaḥ kṛpaṇāṃ bahu-bhāṣiṇīm
BhP_03.14.016/2 pratyāhānunayan vācā pravṛddhānaṅga-kaśmalām
BhP_03.14.017/1 eṣa te 'haṃ vidhāsyāmi priyaṃ bhīru yad icchasi
BhP_03.14.017/2 tasyāḥ kāmaṃ na kaḥ kuryāt siddhis traivargikī yataḥ
BhP_03.14.018/1 sarvāśramān upādāya svāśrameṇa kalatravān
BhP_03.14.018/2 vyasanārṇavam atyeti jala-yānair yathārṇavam
BhP_03.14.019/1 yām āhur ātmano hy ardhaṃ śreyas-kāmasya mānini
BhP_03.14.019/2 yasyāṃ sva-dhuram adhyasya pumāṃś carati vijvaraḥ
BhP_03.14.020/1 yām āśrityendriyārātīn durjayān itarāśramaiḥ
BhP_03.14.020/2 vayaṃ jayema helābhir dasyūn durga-patir yathā
BhP_03.14.021/1 na vayaṃ prabhavas tāṃ tvām anukartuṃ gṛheśvari
BhP_03.14.021/2 apy āyuṣā vā kārtsnyena ye cānye guṇa-gṛdhnavaḥ
BhP_03.14.022/1 athāpi kāmam etaṃ te prajātyai karavāṇy alam
BhP_03.14.022/2 yathā māṃ nātirocanti muhūrtaṃ pratipālaya
BhP_03.14.023/1 eṣā ghoratamā velā ghorāṇāṃ ghora-darśanā
BhP_03.14.023/2 caranti yasyāṃ bhūtāni bhūteśānucarāṇi ha
BhP_03.14.024/1 etasyāṃ sādhvi sandhyāyāṃ bhagavān bhūta-bhāvanaḥ
BhP_03.14.024/2 parīto bhūta-parṣadbhir vṛṣeṇāṭati bhūtarāṭ
BhP_03.14.025/1 śmaśāna-cakrānila-dhūli-dhūmra- vikīrṇa-vidyota-jaṭā-kalāpaḥ
BhP_03.14.025/2 bhasmāvaguṇṭhāmala-rukma-deho devas tribhiḥ paśyati devaras te
BhP_03.14.026/1 na yasya loke sva-janaḥ paro vā nātyādṛto nota kaścid vigarhyaḥ
BhP_03.14.026/2 vayaṃ vratair yac-caraṇāpaviddhām āśāsmahe 'jāṃ bata bhukta-bhogām
BhP_03.14.027/1 yasyānavadyācaritaṃ manīṣiṇo gṛṇanty avidyā-paṭalaṃ bibhitsavaḥ
BhP_03.14.027/2 nirasta-sāmyātiśayo 'pi yat svayaṃ piśāca-caryām acarad gatiḥ satām
BhP_03.14.028/1 hasanti yasyācaritaṃ hi durbhagāḥ svātman-ratasyāviduṣaḥ samīhitam
BhP_03.14.028/2 yair vastra-mālyābharaṇānulepanaiḥ śva-bhojanaṃ svātmatayopalālitam
BhP_03.14.029/1 brahmādayo yat-kṛta-setu-pālā yat-kāraṇaṃ viśvam idaṃ ca māyā
BhP_03.14.029/2 ājñā-karī yasya piśāca-caryā aho vibhūmnaś caritaṃ viḍambanam
BhP_03.14.030/0 maitreya uvāca
BhP_03.14.030/1 saivaṃ saṃvidite bhartrā manmathonmathitendriyā
BhP_03.14.030/2 jagrāha vāso brahmarṣer vṛṣalīva gata-trapā
BhP_03.14.031/1 sa viditvātha bhāryāyās taṃ nirbandhaṃ vikarmaṇi
BhP_03.14.031/2 natvā diṣṭāya rahasi tayāthopaviveśa hi
BhP_03.14.032/1 athopaspṛśya salilaṃ prāṇān āyamya vāg-yataḥ
BhP_03.14.032/2 dhyāyañ jajāpa virajaṃ brahma jyotiḥ sanātanam
BhP_03.14.033/1 ditis tu vrīḍitā tena karmāvadyena bhārata
BhP_03.14.033/2 upasaṅgamya viprarṣim adho-mukhy abhyabhāṣata
BhP_03.14.034/0 ditir uvāca
BhP_03.14.034/1 na me garbham imaṃ brahman bhūtānām ṛṣabho 'vadhīt
BhP_03.14.034/2 rudraḥ patir hi bhūtānāṃ yasyākaravam aṃhasam
BhP_03.14.035/1 namo rudrāya mahate devāyogrāya mīḍhuṣe
BhP_03.14.035/2 śivāya nyasta-daṇḍāya dhṛta-daṇḍāya manyave
BhP_03.14.036/1 sa naḥ prasīdatāṃ bhāmo bhagavān urv-anugrahaḥ
BhP_03.14.036/2 vyādhasyāpy anukampyānāṃ strīṇāṃ devaḥ satī-patiḥ
BhP_03.14.037/0 maitreya uvāca
BhP_03.14.037/1 sva-sargasyāśiṣaṃ lokyām āśāsānāṃ pravepatīm
BhP_03.14.037/2 nivṛtta-sandhyā-niyamo bhāryām āha prajāpatiḥ
BhP_03.14.038/0 kaśyapa uvāca
BhP_03.14.038/1 aprāyatyād ātmanas te doṣān mauhūrtikād uta
BhP_03.14.038/2 man-nideśāticāreṇa devānāṃ cātihelanāt
BhP_03.14.039/1 bhaviṣyatas tavābhadrāv abhadre jāṭharādhamau
BhP_03.14.039/2 lokān sa-pālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ
BhP_03.14.040/1 prāṇināṃ hanyamānānāṃ dīnānām akṛtāgasām
BhP_03.14.040/2 strīṇāṃ nigṛhyamāṇānāṃ kopiteṣu mahātmasu
BhP_03.14.041/1 tadā viśveśvaraḥ kruddho bhagavāl loka-bhāvanaḥ
BhP_03.14.041/2 haniṣyaty avatīryāsau yathādrīn śataparva-dhṛk
BhP_03.14.042/0 ditir uvāca
BhP_03.14.042/1 vadhaṃ bhagavatā sākṣāt sunābhodāra-bāhunā
BhP_03.14.042/2 āśāse putrayor mahyaṃ mā kruddhād brāhmaṇād prabho
BhP_03.14.043/1 na brahma-daṇḍa-dagdhasya na bhūta-bhayadasya ca
BhP_03.14.043/2 nārakāś cānugṛhṇanti yāṃ yāṃ yonim asau gataḥ
BhP_03.14.044/0 kaśyapa uvāca
BhP_03.14.044/1 kṛta-śokānutāpena sadyaḥ pratyavamarśanāt
BhP_03.14.044/2 bhagavaty uru-mānāc ca bhave mayy api cādarāt
BhP_03.14.045/1 putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ
BhP_03.14.045/2 gāsyanti yad-yaśaḥ śuddhaṃ bhagavad-yaśasā samam
BhP_03.14.046/1 yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ
BhP_03.14.046/2 nirvairādibhir ātmānaṃ yac-chīlam anuvartitum
BhP_03.14.047/1 yat-prasādād idaṃ viśvaṃ prasīdati yad-ātmakam
BhP_03.14.047/2 sa sva-dṛg bhagavān yasya toṣyate 'nanyayā dṛśā
BhP_03.14.048/1 sa vai mahā-bhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ
BhP_03.14.048/2 pravṛddha-bhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati
BhP_03.14.049/1 alampaṭaḥ śīla-dharo guṇākaro hṛṣṭaḥ pararddhyā vyathito duḥkhiteṣu
BhP_03.14.049/1 abhūta-śatrur jagataḥ śoka-hartā naidāghikaṃ tāpam ivoḍurājaḥ
BhP_03.14.050/1 antar bahiś cāmalam abja-netraṃ sva-pūruṣecchānugṛhīta-rūpam
BhP_03.14.050/2 pautras tava śrī-lalanā-lalāmaṃ draṣṭā sphurat-kuṇḍala-maṇḍitānanam
BhP_03.14.051/0 maitreya uvāca
BhP_03.14.051/1 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam
BhP_03.14.051/2 putrayoś ca vadhaṃ kṛṣṇād viditvāsīn mahā-manāḥ
BhP_03.15.001/0 maitreya uvāca
BhP_03.15.001/1 prājāpatyaṃ tu tat tejaḥ para-tejo-hanaṃ ditiḥ
BhP_03.15.001/2 dadhāra varṣāṇi śataṃ śaṅkamānā surārdanāt
BhP_03.15.002/1 loke tenāhatāloke loka-pālā hataujasaḥ
BhP_03.15.002/2 nyavedayan viśva-sṛje dhvānta-vyatikaraṃ diśām
BhP_03.15.003/0 devā ūcuḥ
BhP_03.15.003/1 tama etad vibho vettha saṃvignā yad vayaṃ bhṛśam
BhP_03.15.003/2 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭa-vartmanaḥ
BhP_03.15.004/1 deva-deva jagad-dhātar lokanātha-śikhāmaṇe
BhP_03.15.004/2 pareṣām apareṣāṃ tvaṃ bhūtānām asi bhāva-vit
BhP_03.15.005/1 namo vijñāna-vīryāya māyayedam upeyuṣe
BhP_03.15.005/2 gṛhīta-guṇa-bhedāya namas te 'vyakta-yonaye
BhP_03.15.006/1 ye tvānanyena bhāvena bhāvayanty ātma-bhāvanam
BhP_03.15.006/2 ātmani prota-bhuvanaṃ paraṃ sad-asad-ātmakam
BhP_03.15.007/1 teṣāṃ supakva-yogānāṃ jita-śvāsendriyātmanām
BhP_03.15.007/2 labdha-yuṣmat-prasādānāṃ na kutaścit parābhavaḥ
BhP_03.15.008/1 yasya vācā prajāḥ sarvā gāvas tantyeva yantritāḥ
BhP_03.15.008/2 haranti balim āyattās tasmai mukhyāya te namaḥ
BhP_03.15.009/1 sa tvaṃ vidhatsva śaṃ bhūmaṃs tamasā lupta-karmaṇām
BhP_03.15.009/2 adabhra-dayayā dṛṣṭyā āpannān arhasīkṣitum
BhP_03.15.010/1 eṣa deva diter garbha ojaḥ kāśyapam arpitam
BhP_03.15.010/2 diśas timirayan sarvā vardhate 'gnir ivaidhasi
BhP_03.15.011/0 maitreya uvāca
BhP_03.15.011/1 sa prahasya mahā-bāho bhagavān śabda-gocaraḥ
BhP_03.15.011/2 pratyācaṣṭātma-bhūr devān prīṇan rucirayā girā
BhP_03.15.012/0 brahmovāca
BhP_03.15.012/1 mānasā me sutā yuṣmat- pūrvajāḥ sanakādayaḥ
BhP_03.15.012/2 cerur vihāyasā lokāl lokeṣu vigata-spṛhāḥ
BhP_03.15.013/1 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ
BhP_03.15.013/2 yayur vaikuṇṭha-nilayaṃ sarva-loka-namaskṛtam
BhP_03.15.014/1 vasanti yatra puruṣāḥ sarve vaikuṇṭha-mūrtayaḥ
BhP_03.15.014/2 ye 'nimitta-nimittena dharmeṇārādhayan harim
BhP_03.15.015/1 yatra cādyaḥ pumān āste bhagavān śabda-gocaraḥ
BhP_03.15.015/2 sattvaṃ viṣṭabhya virajaṃ svānāṃ no mṛḍayan vṛṣaḥ
BhP_03.15.016/1 yatra naiḥśreyasaṃ nāma vanaṃ kāma-dughair drumaiḥ
BhP_03.15.016/2 sarvartu-śrībhir vibhrājat kaivalyam iva mūrtimat
BhP_03.15.017/1 vaimānikāḥ sa-lalanāś caritāni śaśvad
BhP_03.15.017/2 gāyanti yatra śamala-kṣapaṇāni bhartuḥ
BhP_03.15.017/3 antar-jale 'nuvikasan-madhu-mādhavīnāṃ
BhP_03.15.017/4 gandhena khaṇḍita-dhiyo 'py anilaṃ kṣipantaḥ
BhP_03.15.018/1 pārāvatānyabhṛta-sārasa-cakravāka-
BhP_03.15.018/2 dātyūha-haṃsa-śuka-tittiri-barhiṇāṃ yaḥ
BhP_03.15.018/3 kolāhalo viramate 'cira-mātram uccair
BhP_03.15.018/4 bhṛṅgādhipe hari-kathām iva gāyamāne
BhP_03.15.019/1 mandāra-kunda-kurabotpala-campakārṇa-
BhP_03.15.019/2 punnāga-nāga-bakulāmbuja-pārijātāḥ
BhP_03.15.019/3 gandhe 'rcite tulasikābharaṇena tasyā
BhP_03.15.019/4 yasmiṃs tapaḥ sumanaso bahu mānayanti
BhP_03.15.020/1 yat saṅkulaṃ hari-padānati-mātra-dṛṣṭair
BhP_03.15.020/2 vaidūrya-mārakata-hema-mayair vimānaiḥ
BhP_03.15.020/3 yeṣāṃ bṛhat-kaṭi-taṭāḥ smita-śobhi-mukhyaḥ
BhP_03.15.020/4 kṛṣṇātmanāṃ na raja ādadhur utsmayādyaiḥ
BhP_03.15.021/1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ
BhP_03.15.021/2 līlāmbujena hari-sadmani mukta-doṣā
BhP_03.15.021/3 saṃlakṣyate sphaṭika-kuḍya upeta-hemni
BhP_03.15.021/4 sammārjatīva yad-anugrahaṇe 'nya-yatnaḥ
BhP_03.15.022/1 vāpīṣu vidruma-taṭāsv amalāmṛtāpsu
BhP_03.15.022/2 preṣyānvitā nija-vane tulasībhir īśam
BhP_03.15.022/3 abhyarcatī svalakam unnasam īkṣya vaktram
BhP_03.15.022/4 uccheṣitaṃ bhagavatety amatāṅga yac-chrīḥ
BhP_03.15.023/1 yan na vrajanty agha-bhido racanānuvādāc
BhP_03.15.023/2 chṛṇvanti ye 'nya-viṣayāḥ kukathā mati-ghnīḥ
BhP_03.15.023/3 yās tu śrutā hata-bhagair nṛbhir ātta-sārās
BhP_03.15.023/4 tāṃs tān kṣipanty aśaraṇeṣu tamaḥsu hanta
BhP_03.15.024/1 ye 'bhyarthitām api ca no nṛ-gatiṃ prapannā
BhP_03.15.024/2 jñānaṃ ca tattva-viṣayaṃ saha-dharmaṃ yatra
BhP_03.15.024/3 nārādhanaṃ bhagavato vitaranty amuṣya
BhP_03.15.024/4 sammohitā vitatayā bata māyayā te
BhP_03.15.025/1 yac ca vrajanty animiṣām ṛṣabhānuvṛttyā
BhP_03.15.025/2 dūre yamā hy upari naḥ spṛhaṇīya-śīlāḥ
BhP_03.15.025/3 bhartur mithaḥ suyaśasaḥ kathanānurāga-
BhP_03.15.025/4 vaiklavya-bāṣpa-kalayā pulakī-kṛtāṅgāḥ
BhP_03.15.026/1 tad viśva-gurv-adhikṛtaṃ bhuvanaika-vandyaṃ
BhP_03.15.026/2 divyaṃ vicitra-vibudhāgrya-vimāna-śociḥ
BhP_03.15.026/3 āpuḥ parāṃ mudam apūrvam upetya yoga-
BhP_03.15.026/4 māyā-balena munayas tad atho vikuṇṭham
BhP_03.15.027/1 tasminn atītya munayaḥ ṣaḍ asajjamānāḥ
BhP_03.15.027/2 kakṣāḥ samāna-vayasāv atha saptamāyām
BhP_03.15.027/3 devāv acakṣata gṛhīta-gadau parārdhya-
BhP_03.15.027/4 keyūra-kuṇḍala-kirīṭa-viṭaṅka-veṣau
BhP_03.15.028/1 matta-dvirepha-vanamālikayā nivītau
BhP_03.15.028/2 vinyastayāsita-catuṣṭaya-bāhu-madhye
BhP_03.15.028/3 vaktraṃ bhruvā kuṭilayā sphuṭa-nirgamābhyāṃ
BhP_03.15.028/4 raktekṣaṇena ca manāg rabhasaṃ dadhānau
BhP_03.15.029/1 dvāry etayor niviviśur miṣator apṛṣṭvā
BhP_03.15.029/2 pūrvā yathā puraṭa-vajra-kapāṭikā yāḥ
BhP_03.15.029/3 sarvatra te 'viṣamayā munayaḥ sva-dṛṣṭyā
BhP_03.15.029/4 ye sañcaranty avihatā vigatābhiśaṅkāḥ
BhP_03.15.030/1 tān vīkṣya vāta-raśanāṃś caturaḥ kumārān
BhP_03.15.030/2 vṛddhān daśārdha-vayaso viditātma-tattvān
BhP_03.15.030/3 vetreṇa cāskhalayatām atad-arhaṇāṃs tau
BhP_03.15.030/4 tejo vihasya bhagavat-pratikūla-śīlau
BhP_03.15.031/1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ
BhP_03.15.031/2 svarhattamā hy api hareḥ pratihāra-pābhyām
BhP_03.15.031/3 ūcuḥ suhṛttama-didṛkṣita-bhaṅga īṣat
BhP_03.15.031/4 kāmānujena sahasā ta upaplutākṣāḥ
BhP_03.15.032/0 munaya ūcuḥ
BhP_03.15.032/1 ko vām ihaitya bhagavat-paricaryayoccais
BhP_03.15.032/2 tad-dharmiṇāṃ nivasatāṃ viṣamaḥ svabhāvaḥ
BhP_03.15.032/3 tasmin praśānta-puruṣe gata-vigrahe vāṃ
BhP_03.15.032/4 ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ
BhP_03.15.033/1 na hy antaraṃ bhagavatīha samasta-kukṣāv
BhP_03.15.033/2 ātmānam ātmani nabho nabhasīva dhīrāḥ
BhP_03.15.033/3 paśyanti yatra yuvayoḥ sura-liṅginoḥ kiṃ
BhP_03.15.033/4 vyutpāditaṃ hy udara-bhedi bhayaṃ yato 'sya
BhP_03.15.034/1 tad vām amuṣya paramasya vikuṇṭha-bhartuḥ
BhP_03.15.034/2 kartuṃ prakṛṣṭam iha dhīmahi manda-dhībhyām
BhP_03.15.034/3 lokān ito vrajatam antara-bhāva-dṛṣṭyā
BhP_03.15.034/4 pāpīyasas traya ime ripavo 'sya yatra
BhP_03.15.035/1 teṣām itīritam ubhāv avadhārya ghoraṃ
BhP_03.15.035/2 taṃ brahma-daṇḍam anivāraṇam astra-pūgaiḥ
BhP_03.15.035/3 sadyo harer anucarāv uru bibhyatas tat-
BhP_03.15.035/4 pāda-grahāv apatatām atikātareṇa
BhP_03.15.036/1 bhūyād aghoni bhagavadbhir akāri daṇḍo
BhP_03.15.036/2 yo nau hareta sura-helanam apy aśeṣam
BhP_03.15.036/3 mā vo 'nutāpa-kalayā bhagavat-smṛti-ghno
BhP_03.15.036/4 moho bhaved iha tu nau vrajator adho 'dhaḥ
BhP_03.15.037/1 evaṃ tadaiva bhagavān aravinda-nābhaḥ
BhP_03.15.037/2 svānāṃ vibudhya sad-atikramam ārya-hṛdyaḥ
BhP_03.15.037/3 tasmin yayau paramahaṃsa-mahā-munīnām
BhP_03.15.037/4 anveṣaṇīya-caraṇau calayan saha-śrīḥ
BhP_03.15.038/1 taṃ tv āgataṃ pratihṛtaupayikaṃ sva-pumbhis
BhP_03.15.038/2 te 'cakṣatākṣa-viṣayaṃ sva-samādhi-bhāgyam
BhP_03.15.038/3 haṃsa-śriyor vyajanayoḥ śiva-vāyu-lolac-
BhP_03.15.038/4 chubhrātapatra-śaśi-kesara-śīkarāmbum
BhP_03.15.039/1 kṛtsna-prasāda-sumukhaṃ spṛhaṇīya-dhāma
BhP_03.15.039/2 snehāvaloka-kalayā hṛdi saṃspṛśantam
BhP_03.15.039/3 śyāme pṛthāv urasi śobhitayā śriyā svaś-
BhP_03.15.039/4 cūḍāmaṇiṃ subhagayantam ivātma-dhiṣṇyam
BhP_03.15.040/1 pītāṃśuke pṛthu-nitambini visphurantyā
BhP_03.15.040/2 kāñcyālibhir virutayā vana-mālayā ca
BhP_03.15.040/3 valgu-prakoṣṭha-valayaṃ vinatā-sutāṃse
BhP_03.15.040/4 vinyasta-hastam itareṇa dhunānam abjam
BhP_03.15.041/1 vidyut-kṣipan-makara-kuṇḍala-maṇḍanārha-
BhP_03.15.041/2 gaṇḍa-sthalonnasa-mukhaṃ maṇimat-kirīṭam
BhP_03.15.041/3 dor-daṇḍa-ṣaṇḍa-vivare haratā parārdhya-
BhP_03.15.041/4 hāreṇa kandhara-gatena ca kaustubhena
BhP_03.15.042/1 atropasṛṣṭam iti cotsmitam indirāyāḥ
BhP_03.15.042/2 svānāṃ dhiyā viracitaṃ bahu-sauṣṭhavāḍhyam
BhP_03.15.042/3 mahyaṃ bhavasya bhavatāṃ ca bhajantam aṅgaṃ
BhP_03.15.042/4 nemur nirīkṣya na vitṛpta-dṛśo mudā kaiḥ
BhP_03.15.043/1 tasyāravinda-nayanasya padāravinda-
BhP_03.15.043/2 kiñjalka-miśra-tulasī-makaranda-vāyuḥ
BhP_03.15.043/3 antar-gataḥ sva-vivareṇa cakāra teṣāṃ
BhP_03.15.043/4 saṅkṣobham akṣara-juṣām api citta-tanvoḥ
BhP_03.15.044/1 te vā amuṣya vadanāsita-padma-kośam
BhP_03.15.044/2 udvīkṣya sundaratarādhara-kunda-hāsam
BhP_03.15.044/3 labdhāśiṣaḥ punar avekṣya tadīyam aṅghri-
BhP_03.15.044/4 dvandvaṃ nakhāruṇa-maṇi-śrayaṇaṃ nidadhyuḥ
BhP_03.15.045/1 puṃsāṃ gatiṃ mṛgayatām iha yoga-mārgair
BhP_03.15.045/2 dhyānāspadaṃ bahu-mataṃ nayanābhirāmam
BhP_03.15.045/3 pauṃsnaṃ vapur darśayānam ananya-siddhair
BhP_03.15.045/4 autpattikaiḥ samagṛṇan yutam aṣṭa-bhogaiḥ
BhP_03.15.046/0 kumārā ūcuḥ
BhP_03.15.046/1 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ
BhP_03.15.046/2 so 'dyaiva no nayana-mūlam ananta rāddhaḥ
BhP_03.15.046/3 yarhy eva karṇa-vivareṇa guhāṃ gato naḥ
BhP_03.15.046/4 pitrānuvarṇita-rahā bhavad-udbhavena
BhP_03.15.047/1 taṃ tvāṃ vidāma bhagavan param ātma-tattvaṃ
BhP_03.15.047/2 sattvena samprati ratiṃ racayantam eṣām
BhP_03.15.047/3 yat te 'nutāpa-viditair dṛḍha-bhakti-yogair
BhP_03.15.047/4 udgranthayo hṛdi vidur munayo virāgāḥ
BhP_03.15.048/1 nātyantikaṃ vigaṇayanty api te prasādaṃ
BhP_03.15.048/2 kimv anyad arpita-bhayaṃ bhruva unnayais te
BhP_03.15.048/3 ye 'ṅga tvad-aṅghri-śaraṇā bhavataḥ kathāyāḥ
BhP_03.15.048/4 kīrtanya-tīrtha-yaśasaḥ kuśalā rasa-jñāḥ
BhP_03.15.049/1 kāmaṃ bhavaḥ sva-vṛjinair nirayeṣu naḥ stāc
BhP_03.15.049/2 ceto 'livad yadi nu te padayo rameta
BhP_03.15.049/3 vācaś ca nas tulasivad yadi te 'ṅghri-śobhāḥ
BhP_03.15.049/4 pūryeta te guṇa-gaṇair yadi karṇa-randhraḥ
BhP_03.15.050/1 prāduścakartha yad idaṃ puruhūta rūpaṃ
BhP_03.15.050/2 teneśa nirvṛtim avāpur alaṃ dṛśo naḥ
BhP_03.15.050/3 tasmā idaṃ bhagavate nama id vidhema
BhP_03.15.050/4 yo 'nātmanāṃ durudayo bhagavān pratītaḥ
BhP_03.16.001/0 brahmovāca
BhP_03.16.001/1 iti tad gṛṇatāṃ teṣāṃ munīnāṃ yoga-dharmiṇām
BhP_03.16.001/2 pratinandya jagādedaṃ vikuṇṭha-nilayo vibhuḥ
BhP_03.16.002/0 śrī-bhagavān uvāca
BhP_03.16.002/1 etau tau pārṣadau mahyaṃ jayo vijaya eva ca
BhP_03.16.002/2 kadarthī-kṛtya māṃ yad vo bahv akrātām atikramam
BhP_03.16.003/1 yas tv etayor dhṛto daṇḍo bhavadbhir mām anuvrataiḥ
BhP_03.16.003/2 sa evānumato 'smābhir munayo deva-helanāt
BhP_03.16.004/1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me
BhP_03.16.004/2 tad dhīty ātma-kṛtaṃ manye yat sva-pumbhir asat-kṛtāḥ
BhP_03.16.005/1 yan-nāmāni ca gṛhṇāti loko bhṛtye kṛtāgasi
BhP_03.16.005/2 so 'sādhu-vādas tat-kīrtiṃ hanti tvacam ivāmayaḥ
BhP_03.16.006/1 yasyāmṛtāmala-yaśaḥ-śravaṇāvagāhaḥ
BhP_03.16.006/2 sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ
BhP_03.16.006/3 so 'haṃ bhavadbhya upalabdha-sutīrtha-kīrtiś
BhP_03.16.006/4 chindyāṃ sva-bāhum api vaḥ pratikūla-vṛttim
BhP_03.16.007/1 yat-sevayā caraṇa-padma-pavitra-reṇuṃ
BhP_03.16.007/2 sadyaḥ kṣatākhila-malaṃ pratilabdha-śīlam
BhP_03.16.007/3 na śrīr viraktam api māṃ vijahāti yasyāḥ
BhP_03.16.007/4 prekṣā-lavārtha itare niyamān vahanti
BhP_03.16.008/1 nāhaṃ tathādmi yajamāna-havir vitāne
BhP_03.16.008/2 ścyotad-ghṛta-plutam adan huta-bhuṅ-mukhena
BhP_03.16.008/3 yad brāhmaṇasya mukhataś carato 'nughāsaṃ
BhP_03.16.008/4 tuṣṭasya mayy avahitair nija-karma-pākaiḥ
BhP_03.16.009/1 yeṣāṃ bibharmy aham akhaṇḍa-vikuṇṭha-yoga-
BhP_03.16.009/2 māyā-vibhūtir amalāṅghri-rajaḥ kirīṭaiḥ
BhP_03.16.009/3 viprāṃs tu ko na viṣaheta yad-arhaṇāmbhaḥ
BhP_03.16.009/4 sadyaḥ punāti saha-candra-lalāma-lokān
BhP_03.16.010/1 ye me tanūr dvija-varān duhatīr madīyā
BhP_03.16.010/2 bhūtāny alabdha-śaraṇāni ca bheda-buddhyā
BhP_03.16.010/3 drakṣyanty agha-kṣata-dṛśo hy ahi-manyavas tān
BhP_03.16.010/4 gṛdhrā ruṣā mama kuṣanty adhidaṇḍa-netuḥ
BhP_03.16.011/1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas
BhP_03.16.011/2 tuṣyad-dhṛdaḥ smita-sudhokṣita-padma-vaktrāḥ
BhP_03.16.011/3 vāṇyānurāga-kalayātmajavad gṛṇantaḥ
BhP_03.16.011/4 sambodhayanty aham ivāham upāhṛtas taiḥ
BhP_03.16.012/1 tan me sva-bhartur avasāyam alakṣamāṇau
BhP_03.16.012/2 yuṣmad-vyatikrama-gatiṃ pratipadya sadyaḥ
BhP_03.16.012/3 bhūyo mamāntikam itāṃ tad anugraho me
BhP_03.16.012/4 yat kalpatām acirato bhṛtayor vivāsaḥ
BhP_03.16.013/0 brahmovāca
BhP_03.16.013/1 atha tasyośatīṃ devīm ṛṣi-kulyāṃ sarasvatīm
BhP_03.16.013/2 nāsvādya manyu-daṣṭānāṃ teṣām ātmāpy atṛpyata
BhP_03.16.014/1 satīṃ vyādāya śṛṇvanto laghvīṃ gurv-artha-gahvarām
BhP_03.16.014/2 vigāhyāgādha-gambhīrāṃ na vidus tac-cikīrṣitam
BhP_03.16.015/1 te yoga-māyayārabdha- pārameṣṭhya-mahodayam
BhP_03.16.015/2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhita-tvacaḥ
BhP_03.16.016/0 ṛṣaya ūcuḥ
BhP_03.16.016/1 na vayaṃ bhagavan vidmas tava deva cikīrṣitam
BhP_03.16.016/2 kṛto me 'nugrahaś ceti yad adhyakṣaḥ prabhāṣase
BhP_03.16.017/1 brahmaṇyasya paraṃ daivaṃ brāhmaṇāḥ kila te prabho
BhP_03.16.017/2 viprāṇāṃ deva-devānāṃ bhagavān ātma-daivatam
BhP_03.16.018/1 tvattaḥ sanātano dharmo rakṣyate tanubhis tava
BhP_03.16.018/2 dharmasya paramo guhyo nirvikāro bhavān mataḥ
BhP_03.16.019/1 taranti hy añjasā mṛtyuṃ nivṛttā yad-anugrahāt
BhP_03.16.019/2 yoginaḥ sa bhavān kiṃ svid anugṛhyeta yat paraiḥ
BhP_03.16.020/1 yaṃ vai vibhūtir upayāty anuvelam anyair
BhP_03.16.020/2 arthārthibhiḥ sva-śirasā dhṛta-pāda-reṇuḥ
BhP_03.16.020/3 dhanyārpitāṅghri-tulasī-nava-dāma-dhāmno
BhP_03.16.020/4 lokaṃ madhuvrata-pater iva kāma-yānā
BhP_03.16.021/1 yas tāṃ vivikta-caritair anuvartamānāṃ
BhP_03.16.021/2 nātyādriyat parama-bhāgavata-prasaṅgaḥ
BhP_03.16.021/3 sa tvaṃ dvijānupatha-puṇya-rajaḥ-punītaḥ
BhP_03.16.021/4 śrīvatsa-lakṣma kim agā bhaga-bhājanas tvam
BhP_03.16.022/1 dharmasya te bhagavatas tri-yuga tribhiḥ svaiḥ
BhP_03.16.022/2 padbhiś carācaram idaṃ dvija-devatārtham
BhP_03.16.022/3 nūnaṃ bhṛtaṃ tad-abhighāti rajas tamaś ca
BhP_03.16.022/4 sattvena no varadayā tanuvā nirasya
BhP_03.16.023/1 na tvaṃ dvijottama-kulaṃ yadi hātma-gopaṃ
BhP_03.16.023/2 goptā vṛṣaḥ svarhaṇena sa-sūnṛtena
BhP_03.16.023/3 tarhy eva naṅkṣyati śivas tava deva panthā
BhP_03.16.023/4 loko 'grahīṣyad ṛṣabhasya hi tat pramāṇam
BhP_03.16.024/1 tat te 'nabhīṣṭam iva sattva-nidher vidhitsoḥ
BhP_03.16.024/2 kṣemaṃ janāya nija-śaktibhir uddhṛtāreḥ
BhP_03.16.024/3 naitāvatā try-adhipater bata viśva-bhartus
BhP_03.16.024/4 tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ
BhP_03.16.025/1 yaṃ vānayor damam adhīśa bhavān vidhatte
BhP_03.16.025/2 vṛttiṃ nu vā tad anumanmahi nirvyalīkam
BhP_03.16.025/3 asmāsu vā ya ucito dhriyatāṃ sa daṇḍo
BhP_03.16.025/4 ye 'nāgasau vayam ayuṅkṣmahi kilbiṣeṇa
BhP_03.16.026/0 śrī-bhagavān uvāca
BhP_03.16.026/1 etau suretara-gatiṃ pratipadya sadyaḥ
BhP_03.16.026/2 saṃrambha-sambhṛta-samādhy-anubaddha-yogau
BhP_03.16.026/3 bhūyaḥ sakāśam upayāsyata āśu yo vaḥ
BhP_03.16.026/4 śāpo mayaiva nimitas tad aveta viprāḥ
BhP_03.16.027/0 brahmovāca
BhP_03.16.027/1 atha te munayo dṛṣṭvā nayanānanda-bhājanam
BhP_03.16.027/2 vaikuṇṭhaṃ tad-adhiṣṭhānaṃ vikuṇṭhaṃ ca svayaṃ-prabham
BhP_03.16.028/1 bhagavantaṃ parikramya praṇipatyānumānya ca
BhP_03.16.028/2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam
BhP_03.16.029/1 bhagavān anugāv āha yātaṃ mā bhaiṣṭam astu śam
BhP_03.16.029/2 brahma-tejaḥ samartho 'pi hantuṃ necche mataṃ tu me
BhP_03.16.030/1 etat puraiva nirdiṣṭaṃ ramayā kruddhayā yadā
BhP_03.16.030/2 purāpavāritā dvāri viśantī mayy upārate
BhP_03.16.031/1 mayi saṃrambha-yogena nistīrya brahma-helanam
BhP_03.16.031/2 pratyeṣyataṃ nikāśaṃ me kālenālpīyasā punaḥ
BhP_03.16.032/1 dvāḥsthāv ādiśya bhagavān vimāna-śreṇi-bhūṣaṇam
BhP_03.16.032/2 sarvātiśayayā lakṣmyā juṣṭaṃ svaṃ dhiṣṇyam āviśat
BhP_03.16.033/1 tau tu gīrvāṇa-ṛṣabhau dustarād dhari-lokataḥ
BhP_03.16.033/2 hata-śriyau brahma-śāpād abhūtāṃ vigata-smayau
BhP_03.16.034/1 tadā vikuṇṭha-dhiṣaṇāt tayor nipatamānayoḥ
BhP_03.16.034/2 hāhā-kāro mahān āsīd vimānāgryeṣu putrakāḥ
BhP_03.16.035/1 tāv eva hy adhunā prāptau pārṣada-pravarau hareḥ
BhP_03.16.035/2 diter jaṭhara-nirviṣṭaṃ kāśyapaṃ teja ulbaṇam
BhP_03.16.036/1 tayor asurayor adya tejasā yamayor hi vaḥ
BhP_03.16.036/2 ākṣiptaṃ teja etarhi bhagavāṃs tad vidhitsati
BhP_03.16.037/1 viśvasya yaḥ sthiti-layodbhava-hetur ādyo
BhP_03.16.037/2 yogeśvarair api duratyaya-yogamāyaḥ
BhP_03.16.037/3 kṣemaṃ vidhāsyati sa no bhagavāṃs tryadhīśas
BhP_03.16.037/4 tatrāsmadīya-vimṛśena kiyān ihārthaḥ
BhP_03.17.002/0 maitreya uvāca
BhP_03.17.001/1 niśamyātma-bhuvā gītaṃ kāraṇaṃ śaṅkayojjhitāḥ
BhP_03.17.001/2 tataḥ sarve nyavartanta tridivāya divaukasaḥ
BhP_03.17.002/1 ditis tu bhartur ādeśād apatya-pariśaṅkinī
BhP_03.17.002/2 pūrṇe varṣa-śate sādhvī putrau prasuṣuve yamau
BhP_03.17.003/1 utpātā bahavas tatra nipetur jāyamānayoḥ
BhP_03.17.003/2 divi bhuvy antarikṣe ca lokasyoru-bhayāvahāḥ
BhP_03.17.004/1 sahācalā bhuvaś celur diśaḥ sarvāḥ prajajvaluḥ
BhP_03.17.004/2 solkāś cāśanayaḥ petuḥ ketavaś cārti-hetavaḥ
BhP_03.17.005/1 vavau vāyuḥ suduḥsparśaḥ phūt-kārān īrayan muhuḥ
BhP_03.17.005/2 unmūlayan naga-patīn vātyānīko rajo-dhvajaḥ
BhP_03.17.006/1 uddhasat-taḍid-ambhoda- ghaṭayā naṣṭa-bhāgaṇe
BhP_03.17.006/2 vyomni praviṣṭa-tamasā na sma vyādṛśyate padam
BhP_03.17.007/1 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ
BhP_03.17.007/2 sodapānāś ca saritaś cukṣubhuḥ śuṣka-paṅkajāḥ
BhP_03.17.008/1 muhuḥ paridhayo 'bhūvan sarāhvoḥ śaśi-sūryayoḥ
BhP_03.17.008/2 nirghātā ratha-nirhrādā vivarebhyaḥ prajajñire
BhP_03.17.009/1 antar-grāmeṣu mukhato vamantyo vahnim ulbaṇam
BhP_03.17.009/2 sṛgālolūka-ṭaṅkāraiḥ praṇedur aśivaṃ śivāḥ
BhP_03.17.010/1 saṅgītavad rodanavad unnamayya śirodharām
BhP_03.17.010/2 vyamuñcan vividhā vāco grāma-siṃhās tatas tataḥ
BhP_03.17.011/1 kharāś ca karkaśaiḥ kṣattaḥ khurair ghnanto dharā-talam
BhP_03.17.011/2 khārkāra-rabhasā mattāḥ paryadhāvan varūthaśaḥ
BhP_03.17.012/1 rudanto rāsabha-trastā nīḍād udapatan khagāḥ
BhP_03.17.012/2 ghoṣe 'raṇye ca paśavaḥ śakṛn-mūtram akurvata
BhP_03.17.013/1 gāvo 'trasann asṛg-dohās toyadāḥ pūya-varṣiṇaḥ
BhP_03.17.013/2 vyarudan deva-liṅgāni drumāḥ petur vinānilam
BhP_03.17.014/1 grahān puṇyatamān anye bhagaṇāṃś cāpi dīpitāḥ
BhP_03.17.014/2 aticerur vakra-gatyā yuyudhuś ca parasparam
BhP_03.17.015/1 dṛṣṭvānyāṃś ca mahotpātān atat-tattva-vidaḥ prajāḥ
BhP_03.17.015/2 brahma-putrān ṛte bhītā menire viśva-samplavam
BhP_03.17.016/1 tāv ādi-daityau sahasā vyajyamānātma-pauruṣau
BhP_03.17.016/2 vavṛdhāte 'śma-sāreṇa kāyenādri-patī iva
BhP_03.17.017/1 divi-spṛśau hema-kirīṭa-koṭibhir niruddha-kāṣṭhau sphurad-aṅgadā-bhujau
BhP_03.17.017/2 gāṃ kampayantau caraṇaiḥ pade pade kaṭyā sukāñcyārkam atītya tasthatuḥ
BhP_03.17.018/1 prajāpatir nāma tayor akārṣīd yaḥ prāk sva-dehād yamayor ajāyata
BhP_03.17.018/2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ
BhP_03.17.019/1 cakre hiraṇyakaśipur dorbhyāṃ brahma-vareṇa ca
BhP_03.17.019/2 vaśe sa-pālān lokāṃs trīn akuto-mṛtyur uddhataḥ
BhP_03.17.020/1 hiraṇyākṣo 'nujas tasya priyaḥ prīti-kṛd anvaham
BhP_03.17.020/2 gadā-pāṇir divaṃ yāto yuyutsur mṛgayan raṇam
BhP_03.17.021/1 taṃ vīkṣya duḥsaha-javaṃ raṇat-kāñcana-nūpuram
BhP_03.17.021/2 vaijayantyā srajā juṣṭam aṃsa-nyasta-mahā-gadam
BhP_03.17.022/1 mano-vīrya-varotsiktam asṛṇyam akuto-bhayam
BhP_03.17.022/2 bhītā nililyire devās tārkṣya-trastā ivāhayaḥ
BhP_03.17.023/1 sa vai tirohitān dṛṣṭvā mahasā svena daitya-rāṭ
BhP_03.17.023/2 sendrān deva-gaṇān kṣībān apaśyan vyanadad bhṛśam
BhP_03.17.024/1 tato nivṛttaḥ krīḍiṣyan gambhīraṃ bhīma-nisvanam
BhP_03.17.024/2 vijagāhe mahā-sattvo vārdhiṃ matta iva dvipaḥ
BhP_03.17.025/1 tasmin praviṣṭe varuṇasya sainikā yādo-gaṇāḥ sanna-dhiyaḥ sasādhvasāḥ
BhP_03.17.025/2 ahanyamānā api tasya varcasā pradharṣitā dūrataraṃ pradudruvuḥ
BhP_03.17.026/1 sa varṣa-pūgān udadhau mahā-balaś caran mahormīñ chvasaneritān muhuḥ
BhP_03.17.026/2 maurvyābhijaghne gadayā vibhāvarīm āsedivāṃs tāta purīṃ pracetasaḥ
BhP_03.17.027/1 tatropalabhyāsura-loka-pālakaṃ yādo-gaṇānām ṛṣabhaṃ pracetasam
BhP_03.17.027/2 smayan pralabdhuṃ praṇipatya nīcavaj jagāda me dehy adhirāja saṃyugam
BhP_03.17.028/1 tvaṃ loka-pālo 'dhipatir bṛhac-chravā vīryāpaho durmada-vīra-māninām
BhP_03.17.028/2 vijitya loke 'khila-daitya-dānavān yad rājasūyena purāyajat prabho
BhP_03.17.029/1 sa evam utsikta-madena vidviṣā dṛḍhaṃ pralabdho bhagavān apāṃ patiḥ
BhP_03.17.029/2 roṣaṃ samutthaṃ śamayan svayā dhiyā vyavocad aṅgopaśamaṃ gatā vayam
BhP_03.17.030/1 paśyāmi nānyaṃ puruṣāt purātanād yaḥ saṃyuge tvāṃ raṇa-mārga-kovidam
BhP_03.17.030/2 ārādhayiṣyaty asurarṣabhehi taṃ manasvino yaṃ gṛṇate bhavādṛśāḥ
BhP_03.17.031/1 taṃ vīram ārād abhipadya vismayaḥ śayiṣyase vīra-śaye śvabhir vṛtaḥ
BhP_03.17.031/2 yas tvad-vidhānām asatāṃ praśāntaye rūpāṇi dhatte sad-anugrahecchayā
BhP_03.18.001/0 maitreya uvāca
BhP_03.18.001/1 tad evam ākarṇya jaleśa-bhāṣitaṃ mahā-manās tad vigaṇayya durmadaḥ
BhP_03.18.001/2 harer viditvā gatim aṅga nāradād rasātalaṃ nirviviśe tvarānvitaḥ
BhP_03.18.002/1 dadarśa tatrābhijitaṃ dharā-dharaṃ pronnīyamānāvanim agra-daṃṣṭrayā
BhP_03.18.002/2 muṣṇantam akṣṇā sva-ruco 'ruṇa-śriyā jahāsa cāho vana-gocaro mṛgaḥ
BhP_03.18.003/1 āhainam ehy ajña mahīṃ vimuñca no rasaukasāṃ viśva-sṛjeyam arpitā
BhP_03.18.003/2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsādita-sūkarākṛte
BhP_03.18.004/1 tvaṃ naḥ sapatnair abhavāya kiṃ bhṛto yo māyayā hanty asurān parokṣa-jit
BhP_03.18.004/2 tvāṃ yogamāyā-balam alpa-pauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛc-chucaḥ
BhP_03.18.005/1 tvayi saṃsthite gadayā śīrṇa-śīrṣaṇy asmad-bhuja-cyutayā ye ca tubhyam
BhP_03.18.005/2 baliṃ haranty ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyanty amūlāḥ
BhP_03.18.006/1 sa tudyamāno 'ri-durukta-tomarair daṃṣṭrāgra-gāṃ gām upalakṣya bhītām
BhP_03.18.006/2 todaṃ mṛṣan niragād ambu-madhyād grāhāhataḥ sa-kareṇur yathebhaḥ
BhP_03.18.007/1 taṃ niḥsarantaṃ salilād anudruto hiraṇya-keśo dviradaṃ yathā jhaṣaḥ
BhP_03.18.007/2 karāla-daṃṣṭro 'śani-nisvano 'bravīd gata-hriyāṃ kiṃ tv asatāṃ vigarhitam
BhP_03.18.008/1 sa gām udastāt salilasya gocare vinyasya tasyām adadhāt sva-sattvam
BhP_03.18.008/2 abhiṣṭuto viśva-sṛjā prasūnair āpūryamāṇo vibudhaiḥ paśyato 'reḥ
BhP_03.18.009/1 parānuṣaktaṃ tapanīyopakalpaṃ mahā-gadaṃ kāñcana-citra-daṃśam
BhP_03.18.009/2 marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍa-manyuḥ prahasaṃs taṃ babhāṣe
BhP_03.18.010/0 śrī-bhagavān uvāca
BhP_03.18.010/1 satyaṃ vayaṃ bho vana-gocarā mṛgā yuṣmad-vidhān mṛgaye grāma-siṃhān
BhP_03.18.010/2 na mṛtyu-pāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇanty abhadra
BhP_03.18.011/1 ete vayaṃ nyāsa-harā rasaukasāṃ gata-hriyo gadayā drāvitās te
BhP_03.18.011/2 tiṣṭhāmahe 'thāpi kathañcid ājau stheyaṃ kva yāmo balinotpādya vairam
BhP_03.18.012/1 tvaṃ pad-rathānāṃ kila yūthapādhipo ghaṭasva no 'svastaya āśv anūhaḥ
BhP_03.18.012/2 saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipiparty asabhyaḥ
BhP_03.18.013/0 maitreya uvāca
BhP_03.18.013/1 so 'dhikṣipto bhagavatā pralabdhaś ca ruṣā bhṛśam
BhP_03.18.013/2 ājahārolbaṇaṃ krodhaṃ krīḍyamāno 'hi-rāḍ iva
BhP_03.18.014/1 sṛjann amarṣitaḥ śvāsān manyu-pracalitendriyaḥ
BhP_03.18.014/2 āsādya tarasā daityo gadayā nyahanad dharim
BhP_03.18.015/1 bhagavāṃs tu gadā-vegaṃ visṛṣṭaṃ ripuṇorasi
BhP_03.18.015/2 avañcayat tiraścīno yogārūḍha ivāntakam
BhP_03.18.016/1 punar gadāṃ svām ādāya bhrāmayantam abhīkṣṇaśaḥ
BhP_03.18.016/2 abhyadhāvad dhariḥ kruddhaḥ saṃrambhād daṣṭa-dacchadam
BhP_03.18.017/1 tataś ca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ
BhP_03.18.017/2 ājaghne sa tu tāṃ saumya gadayā kovido 'hanat
BhP_03.18.018/1 evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harir eva ca
BhP_03.18.018/2 jigīṣayā susaṃrabdhāv anyonyam abhijaghnatuḥ
BhP_03.18.019/1 tayoḥ spṛdhos tigma-gadāhatāṅgayoḥ kṣatāsrava-ghrāṇa-vivṛddha-manyvoḥ
BhP_03.18.019/2 vicitra-mārgāṃś carator jigīṣayā vyabhād ilāyām iva śuṣmiṇor mṛdhaḥ
BhP_03.18.020/1 daityasya yajñāvayavasya māyā- gṛhīta-vārāha-tanor mahātmanaḥ
BhP_03.18.020/2 kauravya mahyāṃ dviṣator vimardanaṃ didṛkṣur āgād ṛṣibhir vṛtaḥ svarāṭ
BhP_03.18.021/1 āsanna-śauṇḍīram apeta-sādhvasaṃ kṛta-pratīkāram ahārya-vikramam
BhP_03.18.021/2 vilakṣya daityaṃ bhagavān sahasra-ṇīr jagāda nārāyaṇam ādi-sūkaram
BhP_03.18.022/0 brahmovāca
BhP_03.18.022/1 eṣa te deva devānām aṅghri-mūlam upeyuṣām
BhP_03.18.022/2 viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām
BhP_03.18.023/1 āgas-kṛd bhaya-kṛd duṣkṛd asmad-rāddha-varo 'suraḥ
BhP_03.18.023/2 anveṣann apratiratho lokān aṭati kaṇṭakaḥ
BhP_03.18.024/1 mainaṃ māyāvinaṃ dṛptaṃ niraṅkuśam asattamam
BhP_03.18.024/2 ākrīḍa bālavad deva yathāśīviṣam utthitam
BhP_03.18.025/1 na yāvad eṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ
BhP_03.18.025/2 svāṃ deva māyām āsthāya tāvaj jahy agham acyuta
BhP_03.18.026/1 eṣā ghoratamā sandhyā loka-cchambaṭ-karī prabho
BhP_03.18.026/2 upasarpati sarvātman surāṇāṃ jayam āvaha
BhP_03.18.027/1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt
BhP_03.18.027/2 śivāya nas tvaṃ suhṛdām āśu nistara dustaram
BhP_03.18.028/1 diṣṭyā tvāṃ vihitaṃ mṛtyum ayam āsāditaḥ svayam
BhP_03.18.028/2 vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi
BhP_03.19.001/0 maitreya uvāca
BhP_03.19.001/1 avadhārya viriñcasya nirvyalīkāmṛtaṃ vacaḥ
BhP_03.19.001/2 prahasya prema-garbheṇa tad apāṅgena so 'grahīt
BhP_03.19.002/1 tataḥ sapatnaṃ mukhataś carantam akuto-bhayam
BhP_03.19.002/2 jaghānotpatya gadayā hanāv asuram akṣajaḥ
BhP_03.19.003/1 sā hatā tena gadayā vihatā bhagavat-karāt
BhP_03.19.003/2 vighūrṇitāpatad reje tad adbhutam ivābhavat
BhP_03.19.004/1 sa tadā labdha-tīrtho 'pi na babādhe nirāyudham
BhP_03.19.004/2 mānayan sa mṛdhe dharmaṃ viṣvaksenaṃ prakopayan
BhP_03.19.005/1 gadāyām apaviddhāyāṃ hāhā-kāre vinirgate
BhP_03.19.005/2 mānayām āsa tad-dharmaṃ sunābhaṃ cāsmarad vibhuḥ
BhP_03.19.006/1 taṃ vyagra-cakraṃ diti-putrādhamena sva-pārṣada-mukhyena viṣajjamānam
BhP_03.19.006/2 citrā vāco 'tad-vidāṃ khe-carāṇāṃ tatra smāsan svasti te 'muṃ jahīti
BhP_03.19.007/1 sa taṃ niśāmyātta-rathāṅgam agrato vyavasthitaṃ padma-palāśa-locanam
BhP_03.19.007/2 vilokya cāmarṣa-pariplutendriyo ruṣā sva-danta-cchadam ādaśac chvasan
BhP_03.19.008/1 karāla-daṃṣṭraś cakṣurbhyāṃ sañcakṣāṇo dahann iva
BhP_03.19.008/2 abhiplutya sva-gadayā hato 'sīty āhanad dharim
BhP_03.19.009/1 padā savyena tāṃ sādho bhagavān yajña-sūkaraḥ
BhP_03.19.009/2 līlayā miṣataḥ śatroḥ prāharad vāta-raṃhasam
BhP_03.19.010/1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi
BhP_03.19.010/2 ity uktaḥ sa tadā bhūyas tāḍayan vyanadad bhṛśam
BhP_03.19.011/1 tāṃ sa āpatatīṃ vīkṣya bhagavān samavasthitaḥ
BhP_03.19.011/2 jagrāha līlayā prāptāṃ garutmān iva pannagīm
BhP_03.19.012/1 sva-pauruṣe pratihate hata-māno mahāsuraḥ
BhP_03.19.012/2 naicchad gadāṃ dīyamānāṃ hariṇā vigata-prabhaḥ
BhP_03.19.013/1 jagrāha tri-śikhaṃ śūlaṃ jvalaj-jvalana-lolupam
BhP_03.19.013/2 yajñāya dhṛta-rūpāya viprāyābhicaran yathā
BhP_03.19.014/1 tad ojasā daitya-mahā-bhaṭārpitaṃ cakāsad antaḥ-kha udīrṇa-dīdhiti
BhP_03.19.014/2 cakreṇa ciccheda niśāta-neminā harir yathā tārkṣya-patatram ujjhitam
BhP_03.19.015/1 vṛkṇe sva-śūle bahudhāriṇā hareḥ pratyetya vistīrṇam uro vibhūtimat
BhP_03.19.015/2 pravṛddha-roṣaḥ sa kaṭhora-muṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ
BhP_03.19.016/1 tenettham āhataḥ kṣattar bhagavān ādi-sūkaraḥ
BhP_03.19.016/2 nākampata manāk kvāpi srajā hata iva dvipaḥ
BhP_03.19.017/1 athorudhāsṛjan māyāṃ yoga-māyeśvare harau
BhP_03.19.017/2 yāṃ vilokya prajās trastā menire 'syopasaṃyamam
BhP_03.19.018/1 pravavur vāyavaś caṇḍās tamaḥ pāṃsavam airayan
BhP_03.19.018/2 digbhyo nipetur grāvāṇaḥ kṣepaṇaiḥ prahitā iva
BhP_03.19.019/1 dyaur naṣṭa-bhagaṇābhraughaiḥ sa-vidyut-stanayitnubhiḥ
BhP_03.19.019/2 varṣadbhiḥ pūya-keśāsṛg- viṇ-mūtrāsthīni cāsakṛt
BhP_03.19.020/1 girayaḥ pratyadṛśyanta nānāyudha-muco 'nagha
BhP_03.19.020/2 dig-vāsaso yātudhānyaḥ śūlinyo mukta-mūrdhajāḥ
BhP_03.19.021/1 bahubhir yakṣa-rakṣobhiḥ patty-aśva-ratha-kuñjaraiḥ
BhP_03.19.021/2 ātatāyibhir utsṛṣṭā hiṃsrā vāco 'tivaiśasāḥ
BhP_03.19.022/1 prāduṣkṛtānāṃ māyānām āsurīṇāṃ vināśayat
BhP_03.19.022/2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tri-pāt
BhP_03.19.023/1 tadā diteḥ samabhavat sahasā hṛdi vepathuḥ
BhP_03.19.023/2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve
BhP_03.19.024/1 vinaṣṭāsu sva-māyāsu bhūyaś cāvrajya keśavam
BhP_03.19.024/2 ruṣopagūhamāno 'muṃ dadṛśe 'vasthitaṃ bahiḥ
BhP_03.19.025/1 taṃ muṣṭibhir vinighnantaṃ vajra-sārair adhokṣajaḥ
BhP_03.19.025/2 kareṇa karṇa-mūle 'han yathā tvāṣṭraṃ marut-patiḥ
BhP_03.19.026/1 sa āhato viśva-jitā hy avajñayā paribhramad-gātra udasta-locanaḥ
BhP_03.19.026/2 viśīrṇa-bāhv-aṅghri-śiroruho 'patad yathā nagendro lulito nabhasvatā
BhP_03.19.027/1 kṣitau śayānaṃ tam akuṇṭha-varcasaṃ karāla-daṃṣṭraṃ paridaṣṭa-dacchadam
BhP_03.19.027/2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim
BhP_03.19.028/1 yaṃ yogino yoga-samādhinā raho dhyāyanti liṅgād asato mumukṣayā
BhP_03.19.028/2 tasyaiṣa daitya-ṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha
BhP_03.19.029/1 etau tau pārṣadāv asya śāpād yātāv asad-gatim
BhP_03.19.029/2 punaḥ katipayaiḥ sthānaṃ prapatsyete ha janmabhiḥ
BhP_03.19.030/0 devā ūcuḥ
BhP_03.19.030/1 namo namas te 'khila-yajña-tantave sthitau gṛhītāmala-sattva-mūrtaye
BhP_03.19.030/2 diṣṭyā hato 'yaṃ jagatām aruntudas tvat-pāda-bhaktyā vayam īśa nirvṛtāḥ
BhP_03.19.031/0 maitreya uvāca
BhP_03.19.031/1 evaṃ hiraṇyākṣam asahya-vikramaṃ sa sādayitvā harir ādi-sūkaraḥ
BhP_03.19.031/2 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkara-viṣṭarādibhiḥ
BhP_03.19.032/1 mayā yathānūktam avādi te hareḥ kṛtāvatārasya sumitra ceṣṭitam
BhP_03.19.032/2 yathā hiraṇyākṣa udāra-vikramo mahā-mṛdhe krīḍanavan nirākṛtaḥ
BhP_03.19.033/0 sūta uvāca
BhP_03.19.033/1 iti kauṣāravākhyātām āśrutya bhagavat-kathām
BhP_03.19.033/2 kṣattānandaṃ paraṃ lebhe mahā-bhāgavato dvija
BhP_03.19.034/1 anyeṣāṃ puṇya-ślokānām uddāma-yaśasāṃ satām
BhP_03.19.034/2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ
BhP_03.19.035/1 yo gajendraṃ jhaṣa-grastaṃ dhyāyantaṃ caraṇāmbujam
BhP_03.19.035/2 krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam
BhP_03.19.036/1 taṃ sukhārādhyam ṛjubhir ananya-śaraṇair nṛbhiḥ
BhP_03.19.036/2 kṛtajñaḥ ko na seveta durārādhyam asādhubhiḥ
BhP_03.19.037/1 yo vai hiraṇyākṣa-vadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇa-sūkarātmanaḥ
BhP_03.19.037/2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahma-vadhād api dvijāḥ
BhP_03.19.038/1 etan mahā-puṇyam alaṃ pavitraṃ dhanyaṃ yaśasyaṃ padam āyur-āśiṣām
BhP_03.19.038/2 prāṇendriyāṇāṃ yudhi śaurya-vardhanaṃ nārāyaṇo 'nte gatir aṅga śṛṇvatām
BhP_03.20.001/0 śaunaka uvāca
BhP_03.20.001/1 mahīṃ pratiṣṭhām adhyasya saute svāyambhuvo manuḥ
BhP_03.20.001/2 kāny anvatiṣṭhad dvārāṇi mārgāyāvara-janmanām
BhP_03.20.002/1 kṣattā mahā-bhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt
BhP_03.20.002/2 yas tatyājāgrajaṃ kṛṣṇe sāpatyam aghavān iti
BhP_03.20.003/1 dvaipāyanād anavaro mahitve tasya dehajaḥ
BhP_03.20.003/2 sarvātmanā śritaḥ kṛṣṇaṃ tat-parāṃś cāpy anuvrataḥ
BhP_03.20.004/1 kim anvapṛcchan maitreyaṃ virajās tīrtha-sevayā
BhP_03.20.004/2 upagamya kuśāvarta āsīnaṃ tattva-vittamam
BhP_03.20.005/1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ
BhP_03.20.005/2 āpo gāṅgā ivāgha-ghnīr hareḥ pādāmbujāśrayāḥ
BhP_03.20.006/1 tā naḥ kīrtaya bhadraṃ te kīrtanyodāra-karmaṇaḥ
BhP_03.20.006/2 rasajñaḥ ko nu tṛpyeta hari-līlāmṛtaṃ piban
BhP_03.20.007/1 evam ugraśravāḥ pṛṣṭa ṛṣibhir naimiṣāyanaiḥ
BhP_03.20.007/2 bhagavaty arpitādhyātmas tān āha śrūyatām iti
BhP_03.20.008/0 sūta uvāca
BhP_03.20.008/1 harer dhṛta-kroḍa-tanoḥ sva-māyayā niśamya gor uddharaṇaṃ rasātalāt
BhP_03.20.008/2 līlāṃ hiraṇyākṣam avajñayā hataṃ sañjāta-harṣo munim āha bhārataḥ
BhP_03.20.009/0 vidura uvāca
BhP_03.20.009/1 prajāpati-patiḥ sṛṣṭvā prajā-sarge prajāpatīn
BhP_03.20.009/2 kim ārabhata me brahman prabrūhy avyakta-mārga-vit
BhP_03.20.010/1 ye marīcy-ādayo viprā yas tu svāyambhuvo manuḥ
BhP_03.20.010/2 te vai brahmaṇa ādeśāt katham etad abhāvayan
BhP_03.20.011/1 sa-dvitīyāḥ kim asṛjan svatantrā uta karmasu
BhP_03.20.011/2 āho svit saṃhatāḥ sarva idaṃ sma samakalpayan
BhP_03.20.012/0 maitreya uvāca
BhP_03.20.012/1 daivena durvitarkyeṇa pareṇānimiṣeṇa ca
BhP_03.20.012/2 jāta-kṣobhād bhagavato mahān āsīd guṇa-trayāt
BhP_03.20.013/1 rajaḥ-pradhānān mahatas tri-liṅgo daiva-coditāt
BhP_03.20.013/2 jātaḥ sasarja bhūtādir viyad-ādīni pañcaśaḥ
BhP_03.20.014/1 tāni caikaikaśaḥ sraṣṭum asamarthāni bhautikam
BhP_03.20.014/2 saṃhatya daiva-yogena haimam aṇḍam avāsṛjan
BhP_03.20.015/1 so 'śayiṣṭābdhi-salile āṇḍakośo nirātmakaḥ
BhP_03.20.015/2 sāgraṃ vai varṣa-sāhasram anvavātsīt tam īśvaraḥ
BhP_03.20.016/1 tasya nābher abhūt padmaṃ sahasrārkoru-dīdhiti
BhP_03.20.016/2 sarva-jīvanikāyauko yatra svayam abhūt svarāṭ
BhP_03.20.017/1 so 'nuviṣṭo bhagavatā yaḥ śete salilāśaye
BhP_03.20.017/2 loka-saṃsthāṃ yathā pūrvaṃ nirmame saṃsthayā svayā
BhP_03.20.018/1 sasarja cchāyayāvidyāṃ pañca-parvāṇam agrataḥ
BhP_03.20.018/2 tāmisram andha-tāmisraṃ tamo moho mahā-tamaḥ
BhP_03.20.019/1 visasarjātmanaḥ kāyaṃ nābhinandaṃs tamomayam
BhP_03.20.019/2 jagṛhur yakṣa-rakṣāṃsi rātriṃ kṣut-tṛṭ-samudbhavām
BhP_03.20.020/1 kṣut-tṛḍbhyām upasṛṣṭās te taṃ jagdhum abhidudruvuḥ
BhP_03.20.020/2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣut-tṛḍ-arditāḥ
BhP_03.20.021/1 devas tān āha saṃvigno mā māṃ jakṣata rakṣata
BhP_03.20.021/2 aho me yakṣa-rakṣāṃsi prajā yūyaṃ babhūvitha
BhP_03.20.022/1 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat
BhP_03.20.022/2 te ahārṣur devayanto visṛṣṭāṃ tāṃ prabhām ahaḥ
BhP_03.20.023/1 devo 'devāñ jaghanataḥ sṛjati smātilolupān
BhP_03.20.023/2 ta enaṃ lolupatayā maithunāyābhipedire
BhP_03.20.024/1 tato hasan sa bhagavān asurair nirapatrapaiḥ
BhP_03.20.024/2 anvīyamānas tarasā kruddho bhītaḥ parāpatat
BhP_03.20.025/1 sa upavrajya varadaṃ prapannārti-haraṃ harim
BhP_03.20.025/2 anugrahāya bhaktānām anurūpātma-darśanam
BhP_03.20.026/1 pāhi māṃ paramātmaṃs te preṣaṇenāsṛjaṃ prajāḥ
BhP_03.20.026/2 tā imā yabhituṃ pāpā upākrāmanti māṃ prabho
BhP_03.20.027/1 tvam ekaḥ kila lokānāṃ kliṣṭānāṃ kleśa-nāśanaḥ
BhP_03.20.027/2 tvam ekaḥ kleśadas teṣām anāsanna-padāṃ tava
BhP_03.20.028/1 so 'vadhāryāsya kārpaṇyaṃ viviktādhyātma-darśanaḥ
BhP_03.20.028/2 vimuñcātma-tanuṃ ghorām ity ukto vimumoca ha
BhP_03.20.029/1 tāṃ kvaṇac-caraṇāmbhojāṃ mada-vihvala-locanām
BhP_03.20.029/2 kāñcī-kalāpa-vilasad- dukūla-cchanna-rodhasam
BhP_03.20.030/1 anyonya-śleṣayottuṅga- nirantara-payodharām
BhP_03.20.030/2 sunāsāṃ sudvijāṃ snigdha- hāsa-līlāvalokanām
BhP_03.20.031/1 gūhantīṃ vrīḍayātmānaṃ nīlālaka-varūthinīm
BhP_03.20.031/2 upalabhyāsurā dharma sarve sammumuhuḥ striyam
BhP_03.20.032/1 aho rūpam aho dhairyam aho asyā navaṃ vayaḥ
BhP_03.20.032/2 madhye kāmayamānānām akāmeva visarpati
BhP_03.20.033/1 vitarkayanto bahudhā tāṃ sandhyāṃ pramadākṛtim
BhP_03.20.033/2 abhisambhāvya viśrambhāt paryapṛcchan kumedhasaḥ
BhP_03.20.034/1 kāsi kasyāsi rambhoru ko vārthas te 'tra bhāmini
BhP_03.20.034/2 rūpa-draviṇa-paṇyena durbhagān no vibādhase
BhP_03.20.035/1 yā vā kācit tvam abale diṣṭyā sandarśanaṃ tava
BhP_03.20.035/2 utsunoṣīkṣamāṇānāṃ kanduka-krīḍayā manaḥ
BhP_03.20.036/1 naikatra te jayati śālini pāda-padmaṃ
BhP_03.20.036/2 ghnantyā muhuḥ kara-talena patat-pataṅgam
BhP_03.20.036/3 madhyaṃ viṣīdati bṛhat-stana-bhāra-bhītaṃ
BhP_03.20.036/4 śānteva dṛṣṭir amalā suśikhā-samūhaḥ
BhP_03.20.037/1 iti sāyantanīṃ sandhyām asurāḥ pramadāyatīm
BhP_03.20.037/2 pralobhayantīṃ jagṛhur matvā mūḍha-dhiyaḥ striyam
BhP_03.20.038/1 prahasya bhāva-gambhīraṃ jighrantyātmānam ātmanā
BhP_03.20.038/2 kāntyā sasarja bhagavān gandharvāpsarasāṃ gaṇān
BhP_03.20.039/1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām
BhP_03.20.039/2 ta eva cādaduḥ prītyā viśvāvasu-purogamāḥ
BhP_03.20.040/1 sṛṣṭvā bhūta-piśācāṃś ca bhagavān ātma-tandriṇā
BhP_03.20.040/2 dig-vāsaso mukta-keśān vīkṣya cāmīlayad dṛśau
BhP_03.20.041/1 jagṛhus tad-visṛṣṭāṃ tāṃ jṛmbhaṇākhyāṃ tanuṃ prabhoḥ
BhP_03.20.041/2 nidrām indriya-vikledo yayā bhūteṣu dṛśyate
BhP_03.20.041/3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate
BhP_03.20.042/1 ūrjasvantaṃ manyamāna ātmānaṃ bhagavān ajaḥ
BhP_03.20.042/2 sādhyān gaṇān pitṛ-gaṇān parokṣeṇāsṛjat prabhuḥ
BhP_03.20.043/1 ta ātma-sargaṃ taṃ kāyaṃ pitaraḥ pratipedire
BhP_03.20.043/2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate
BhP_03.20.044/1 siddhān vidyādharāṃś caiva tirodhānena so 'sṛjat
BhP_03.20.044/2 tebhyo 'dadāt tam ātmānam antardhānākhyam adbhutam
BhP_03.20.045/1 sa kinnarān kimpuruṣān pratyātmyenāsṛjat prabhuḥ
BhP_03.20.045/2 mānayann ātmanātmānam ātmābhāsaṃ vilokayan
BhP_03.20.046/1 te tu taj jagṛhū rūpaṃ tyaktaṃ yat parameṣṭhinā
BhP_03.20.046/2 mithunī-bhūya gāyantas tam evoṣasi karmabhiḥ
BhP_03.20.047/1 dehena vai bhogavatā śayāno bahu-cintayā
BhP_03.20.047/2 sarge 'nupacite krodhād utsasarja ha tad vapuḥ
BhP_03.20.048/1 ye 'hīyantāmutaḥ keśā ahayas te 'ṅga jajñire
BhP_03.20.048/2 sarpāḥ prasarpataḥ krūrā nāgā bhogoru-kandharāḥ
BhP_03.20.049/1 sa ātmānaṃ manyamānaḥ kṛta-kṛtyam ivātmabhūḥ
BhP_03.20.049/2 tadā manūn sasarjānte manasā loka-bhāvanān
BhP_03.20.050/1 tebhyaḥ so 'sṛjat svīyaṃ puraṃ puruṣam ātmavān
BhP_03.20.050/2 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim
BhP_03.20.051/1 aho etaj jagat-sraṣṭaḥ sukṛtaṃ bata te kṛtam
BhP_03.20.051/2 pratiṣṭhitāḥ kriyā yasmin sākam annam adāma he
BhP_03.20.052/1 tapasā vidyayā yukto yogena susamādhinā
BhP_03.20.052/2 ṛṣīn ṛṣir hṛṣīkeśaḥ sasarjābhimatāḥ prajāḥ
BhP_03.20.053/1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ
BhP_03.20.053/2 yat tat samādhi-yogarddhi- tapo-vidyā-viraktimat
BhP_03.21.001/0 vidura uvāca
BhP_03.21.001/1 svāyambhuvasya ca manor aṃśaḥ parama-sammataḥ
BhP_03.21.001/2 kathyatāṃ bhagavan yatra maithunenaidhire prajāḥ
BhP_03.21.002/1 priyavratottānapādau sutau svāyambhuvasya vai
BhP_03.21.002/2 yathā-dharmaṃ jugupatuḥ sapta-dvīpavatīṃ mahīm
BhP_03.21.003/1 tasya vai duhitā brahman devahūtīti viśrutā
BhP_03.21.003/2 patnī prajāpater uktā kardamasya tvayānagha
BhP_03.21.004/1 tasyāṃ sa vai mahā-yogī yuktāyāṃ yoga-lakṣaṇaiḥ
BhP_03.21.004/2 sasarja katidhā vīryaṃ tan me śuśrūṣave vada
BhP_03.21.005/1 rucir yo bhagavān brahman dakṣo vā brahmaṇaḥ sutaḥ
BhP_03.21.005/2 yathā sasarja bhūtāni labdhvā bhāryāṃ ca mānavīm
BhP_03.21.006/0 maitreya uvāca
BhP_03.21.006/1 prajāḥ sṛjeti bhagavān kardamo brahmaṇoditaḥ
BhP_03.21.006/2 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa
BhP_03.21.007/1 tataḥ samādhi-yuktena kriyā-yogena kardamaḥ
BhP_03.21.007/2 samprapede hariṃ bhaktyā prapanna-varadāśuṣam
BhP_03.21.008/1 tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge
BhP_03.21.008/2 darśayām āsa taṃ kṣattaḥ śābdaṃ brahma dadhad vapuḥ
BhP_03.21.009/1 sa taṃ virajam arkābhaṃ sita-padmotpala-srajam
BhP_03.21.009/2 snigdha-nīlālaka-vrāta- vaktrābjaṃ virajo 'mbaram
BhP_03.21.010/1 kirīṭinaṃ kuṇḍalinaṃ śaṅkha-cakra-gadā-dharam
BhP_03.21.010/2 śvetotpala-krīḍanakaṃ manaḥ-sparśa-smitekṣaṇam
BhP_03.21.011/1 vinyasta-caraṇāmbhojam aṃsa-deśe garutmataḥ
BhP_03.21.011/2 dṛṣṭvā khe 'vasthitaṃ vakṣaḥ- śriyaṃ kaustubha-kandharam
BhP_03.21.012/1 jāta-harṣo 'patan mūrdhnā kṣitau labdha-manorathaḥ
BhP_03.21.012/2 gīrbhis tv abhyagṛṇāt prīti- svabhāvātmā kṛtāñjaliḥ
BhP_03.21.013/0 ṛṣir uvāca
BhP_03.21.013/1 juṣṭaṃ batādyākhila-sattva-rāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ
BhP_03.21.013/2 yad-darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍha-yogāḥ
BhP_03.21.014/1 ye māyayā te hata-medhasas tvat- pādāravindaṃ bhava-sindhu-potam
BhP_03.21.014/2 upāsate kāma-lavāya teṣāṃ rāsīśa kāmān niraye 'pi ye syuḥ
BhP_03.21.015/1 tathā sa cāhaṃ parivoḍhu-kāmaḥ samāna-śīlāṃ gṛhamedha-dhenum
BhP_03.21.015/2 upeyivān mūlam aśeṣa-mūlaṃ durāśayaḥ kāma-dughāṅghripasya
BhP_03.21.016/1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāma-hato 'nubaddhaḥ
BhP_03.21.016/2 ahaṃ ca lokānugato vahāmi baliṃ ca śuklānimiṣāya tubhyam
BhP_03.21.017/1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram
BhP_03.21.017/2 parasparaṃ tvad-guṇa-vāda-sīdhu- pīyūṣa-niryāpita-deha-dharmāḥ
BhP_03.21.018/1 na te 'jarākṣa-bhramir āyur eṣāṃ trayodaśāraṃ tri-śataṃ ṣaṣṭi-parva
BhP_03.21.018/2 ṣaṇ-nemy ananta-cchadi yat tri-ṇābhi karāla-sroto jagad ācchidya dhāvat
BhP_03.21.019/1 ekaḥ svayaṃ san jagataḥ sisṛkṣayā- dvitīyayātmann adhi-yogamāyayā
BhP_03.21.019/2 sṛjasy adaḥ pāsi punar grasiṣyase yathorṇa-nābhir bhagavan sva-śaktibhiḥ
BhP_03.21.020/1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūta-sūkṣmam
BhP_03.21.020/2 anugrahāyāstv api yarhi māyayā lasat-tulasyā bhagavān vilakṣitaḥ
BhP_03.21.021/1 taṃ tvānubhūtyoparata-kriyārthaṃ sva-māyayā vartita-loka-tantram
BhP_03.21.021/2 namāmy abhīkṣṇaṃ namanīya-pāda- sarojam alpīyasi kāma-varṣam
BhP_03.21.022/0 ṛṣir uvāca
BhP_03.21.022/1 ity avyalīkaṃ praṇuto 'bja-nābhas tam ābabhāṣe vacasāmṛtena
BhP_03.21.022/2 suparṇa-pakṣopari rocamānaḥ prema-smitodvīkṣaṇa-vibhramad-bhrūḥ
BhP_03.21.023/0 śrī-bhagavān uvāca
BhP_03.21.023/1 viditvā tava caityaṃ me puraiva samayoji tat
BhP_03.21.023/2 yad-artham ātma-niyamais tvayaivāhaṃ samarcitaḥ
BhP_03.21.024/1 na vai jātu mṛṣaiva syāt prajādhyakṣa mad-arhaṇam
BhP_03.21.024/2 bhavad-vidheṣv atitarāṃ mayi saṅgṛbhitātmanām
BhP_03.21.025/1 prajāpati-sutaḥ samrāṇ manur vikhyāta-maṅgalaḥ
BhP_03.21.025/2 brahmāvartaṃ yo 'dhivasan śāsti saptārṇavāṃ mahīm
BhP_03.21.026/1 sa ceha vipra rājarṣir mahiṣyā śatarūpayā
BhP_03.21.026/2 āyāsyati didṛkṣus tvāṃ paraśvo dharma-kovidaḥ
BhP_03.21.027/1 ātmajām asitāpāṅgīṃ vayaḥ-śīla-guṇānvitām
BhP_03.21.027/2 mṛgayantīṃ patiṃ dāsyaty anurūpāya te prabho
BhP_03.21.028/1 samāhitaṃ te hṛdayaṃ yatremān parivatsarān
BhP_03.21.028/2 sā tvāṃ brahman nṛpa-vadhūḥ kāmam āśu bhajiṣyati
BhP_03.21.029/1 yā ta ātma-bhṛtaṃ vīryaṃ navadhā prasaviṣyati
BhP_03.21.029/2 vīrye tvadīye ṛṣaya ādhāsyanty añjasātmanaḥ
BhP_03.21.030/1 tvaṃ ca samyag anuṣṭhāya nideśaṃ ma uśattamaḥ
BhP_03.21.030/2 mayi tīrthī-kṛtāśeṣa- kriyārtho māṃ prapatsyase
BhP_03.21.031/1 kṛtvā dayāṃ ca jīveṣu dattvā cābhayam ātmavān
BhP_03.21.031/2 mayy ātmānaṃ saha jagad drakṣyasy ātmani cāpi mām
BhP_03.21.032/1 sahāhaṃ svāṃśa-kalayā tvad-vīryeṇa mahā-mune
BhP_03.21.032/2 tava kṣetre devahūtyāṃ praṇeṣye tattva-saṃhitām
BhP_03.21.033/0 maitreya uvāca
BhP_03.21.033/1 evaṃ tam anubhāṣyātha bhagavān pratyag-akṣajaḥ
BhP_03.21.033/2 jagāma bindusarasaḥ sarasvatyā pariśritāt
BhP_03.21.034/1 nirīkṣatas tasya yayāv aśeṣa- siddheśvarābhiṣṭuta-siddha-mārgaḥ
BhP_03.21.034/2 ākarṇayan patra-rathendra-pakṣair uccāritaṃ stomam udīrṇa-sāma
BhP_03.21.035/1 atha samprasthite śukle kardamo bhagavān ṛṣiḥ
BhP_03.21.035/2 āste sma bindusarasi taṃ kālaṃ pratipālayan
BhP_03.21.036/1 manuḥ syandanam āsthāya śātakaumbha-paricchadam
BhP_03.21.036/2 āropya svāṃ duhitaraṃ sa-bhāryaḥ paryaṭan mahīm
BhP_03.21.037/1 tasmin sudhanvann ahani bhagavān yat samādiśat
BhP_03.21.037/2 upāyād āśrama-padaṃ muneḥ śānta-vratasya tat
BhP_03.21.038/1 yasmin bhagavato netrān nyapatann aśru-bindavaḥ
BhP_03.21.038/2 kṛpayā samparītasya prapanne 'rpitayā bhṛśam
BhP_03.21.039/1 tad vai bindusaro nāma sarasvatyā pariplutam
BhP_03.21.039/2 puṇyaṃ śivāmṛta-jalaṃ maharṣi-gaṇa-sevitam
BhP_03.21.040/1 puṇya-druma-latā-jālaiḥ kūjat-puṇya-mṛga-dvijaiḥ
BhP_03.21.040/2 sarvartu-phala-puṣpāḍhyaṃ vana-rāji-śriyānvitam
BhP_03.21.041/1 matta-dvija-gaṇair ghuṣṭaṃ matta-bhramara-vibhramam
BhP_03.21.041/2 matta-barhi-naṭāṭopam āhvayan-matta-kokilam
BhP_03.21.042/1 kadamba-campakāśoka- karañja-bakulāsanaiḥ
BhP_03.21.042/2 kunda-mandāra-kuṭajaiś cūta-potair alaṅkṛtam
BhP_03.21.043/1 kāraṇḍavaiḥ plavair haṃsaiḥ kurarair jala-kukkuṭaiḥ
BhP_03.21.043/2 sārasaiś cakravākaiś ca cakorair valgu kūjitam
BhP_03.21.044/1 tathaiva hariṇaiḥ kroḍaiḥ śvāvid-gavaya-kuñjaraiḥ
BhP_03.21.044/2 gopucchair haribhir markair nakulair nābhibhir vṛtam
BhP_03.21.045/1 praviśya tat tīrtha-varam ādi-rājaḥ sahātmajaḥ
BhP_03.21.045/2 dadarśa munim āsīnaṃ tasmin huta-hutāśanam
BhP_03.21.046/1 vidyotamānaṃ vapuṣā tapasy ugra-yujā ciram
BhP_03.21.046/2 nātikṣāmaṃ bhagavataḥ snigdhāpāṅgāvalokanāt
BhP_03.21.046/3 tad-vyāhṛtāmṛta-kalā- pīyūṣa-śravaṇena ca
BhP_03.21.047/1 prāṃśuṃ padma-palāśākṣaṃ jaṭilaṃ cīra-vāsasam
BhP_03.21.047/2 upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam
BhP_03.21.048/1 athoṭajam upāyātaṃ nṛdevaṃ praṇataṃ puraḥ
BhP_03.21.048/2 saparyayā paryagṛhṇāt pratinandyānurūpayā
BhP_03.21.049/1 gṛhītārhaṇam āsīnaṃ saṃyataṃ prīṇayan muniḥ
BhP_03.21.049/2 smaran bhagavad-ādeśam ity āha ślakṣṇayā girā
BhP_03.21.050/1 nūnaṃ caṅkramaṇaṃ deva satāṃ saṃrakṣaṇāya te
BhP_03.21.050/2 vadhāya cāsatāṃ yas tvaṃ hareḥ śaktir hi pālinī
BhP_03.21.051/1 yo 'rkendv-agnīndra-vāyūnāṃ yama-dharma-pracetasām
BhP_03.21.051/2 rūpāṇi sthāna ādhatse tasmai śuklāya te namaḥ
BhP_03.21.052/1 na yadā ratham āsthāya jaitraṃ maṇi-gaṇārpitam
BhP_03.21.052/2 visphūrjac-caṇḍa-kodaṇḍo rathena trāsayann aghān
BhP_03.21.053/1 sva-sainya-caraṇa-kṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ
BhP_03.21.053/2 vikarṣan bṛhatīṃ senāṃ paryaṭasy aṃśumān iva
BhP_03.21.054/1 tadaiva setavaḥ sarve varṇāśrama-nibandhanāḥ
BhP_03.21.054/2 bhagavad-racitā rājan bhidyeran bata dasyubhiḥ
BhP_03.21.055/1 adharmaś ca samedheta lolupair vyaṅkuśair nṛbhiḥ
BhP_03.21.055/2 śayāne tvayi loko 'yaṃ dasyu-grasto vinaṅkṣyati
BhP_03.21.056/1 athāpi pṛcche tvāṃ vīra yad-arthaṃ tvam ihāgataḥ
BhP_03.21.056/2 tad vayaṃ nirvyalīkena pratipadyāmahe hṛdā
BhP_03.22.001/0 maitreya uvāca
BhP_03.22.001/1 evam āviṣkṛtāśeṣa- guṇa-karmodayo munim
BhP_03.22.001/2 savrīḍa iva taṃ samrāḍ upāratam uvāca ha
BhP_03.22.002/0 manur uvāca
BhP_03.22.002/1 brahmāsṛjat sva-mukhato yuṣmān ātma-parīpsayā
BhP_03.22.002/2 chandomayas tapo-vidyā- yoga-yuktān alampaṭān
BhP_03.22.003/1 tat-trāṇāyāsṛjac cāsmān doḥ-sahasrāt sahasra-pāt
BhP_03.22.003/2 hṛdayaṃ tasya hi brahma kṣatram aṅgaṃ pracakṣate
BhP_03.22.004/1 ato hy anyonyam ātmānaṃ brahma kṣatraṃ ca rakṣataḥ
BhP_03.22.004/2 rakṣati smāvyayo devaḥ sa yaḥ sad-asad-ātmakaḥ
BhP_03.22.005/1 tava sandarśanād eva cchinnā me sarva-saṃśayāḥ
BhP_03.22.005/2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ
BhP_03.22.006/1 diṣṭyā me bhagavān dṛṣṭo durdarśo yo 'kṛtātmanām
BhP_03.22.006/2 diṣṭyā pāda-rajaḥ spṛṣṭaṃ śīrṣṇā me bhavataḥ śivam
BhP_03.22.007/1 diṣṭyā tvayānuśiṣṭo 'haṃ kṛtaś cānugraho mahān
BhP_03.22.007/2 apāvṛtaiḥ karṇa-randhrair juṣṭā diṣṭyośatīr giraḥ
BhP_03.22.008/1 sa bhavān duhitṛ-sneha- parikliṣṭātmano mama
BhP_03.22.008/2 śrotum arhasi dīnasya śrāvitaṃ kṛpayā mune
BhP_03.22.009/1 priyavratottānapadoḥ svaseyaṃ duhitā mama
BhP_03.22.009/2 anvicchati patiṃ yuktaṃ vayaḥ-śīla-guṇādibhiḥ
BhP_03.22.010/1 yadā tu bhavataḥ śīla- śruta-rūpa-vayo-guṇān
BhP_03.22.010/2 aśṛṇon nāradād eṣā tvayy āsīt kṛta-niścayā
BhP_03.22.011/1 tat pratīccha dvijāgryemāṃ śraddhayopahṛtāṃ mayā
BhP_03.22.011/2 sarvātmanānurūpāṃ te gṛhamedhiṣu karmasu
BhP_03.22.012/1 udyatasya hi kāmasya prativādo na śasyate
BhP_03.22.012/2 api nirmukta-saṅgasya kāma-raktasya kiṃ punaḥ
BhP_03.22.013/1 ya udyatam anādṛtya kīnāśam abhiyācate
BhP_03.22.013/2 kṣīyate tad-yaśaḥ sphītaṃ mānaś cāvajñayā hataḥ
BhP_03.22.014/1 ahaṃ tvāśṛṇavaṃ vidvan vivāhārthaṃ samudyatam
BhP_03.22.014/2 atas tvam upakurvāṇaḥ prattāṃ pratigṛhāṇa me
BhP_03.22.015/0 ṛṣir uvāca
BhP_03.22.015/1 bāḍham udvoḍhu-kāmo 'ham aprattā ca tavātmajā
BhP_03.22.015/2 āvayor anurūpo 'sāv ādyo vaivāhiko vidhiḥ
BhP_03.22.016/1 kāmaḥ sa bhūyān naradeva te 'syāḥ putryāḥ samāmnāya-vidhau pratītaḥ
BhP_03.22.016/2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam
BhP_03.22.017/1 yāṃ harmya-pṛṣṭhe kvaṇad-aṅghri-śobhāṃ vikrīḍatīṃ kanduka-vihvalākṣīm
BhP_03.22.017/2 viśvāvasur nyapatat svād vimānād vilokya sammoha-vimūḍha-cetāḥ
BhP_03.22.018/1 tāṃ prārthayantīṃ lalanā-lalāmam asevita-śrī-caraṇair adṛṣṭām
BhP_03.22.018/2 vatsāṃ manor uccapadaḥ svasāraṃ ko nānumanyeta budho 'bhiyātām
BhP_03.22.019/1 ato bhajiṣye samayena sādhvīṃ yāvat tejo bibhṛyād ātmano me
BhP_03.22.019/2 ato dharmān pāramahaṃsya-mukhyān śukla-proktān bahu manye 'vihiṃsrān
BhP_03.22.020/1 yato 'bhavad viśvam idaṃ vicitraṃ saṃsthāsyate yatra ca vāvatiṣṭhate
BhP_03.22.020/2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ
BhP_03.22.021/0 maitreya uvāca
BhP_03.22.021/1 sa ugra-dhanvann iyad evābabhāṣe āsīc ca tūṣṇīm aravinda-nābham
BhP_03.22.021/2 dhiyopagṛhṇan smita-śobhitena mukhena ceto lulubhe devahūtyāḥ
BhP_03.22.022/1 so 'nu jñātvā vyavasitaṃ mahiṣyā duhituḥ sphuṭam
BhP_03.22.022/2 tasmai guṇa-gaṇāḍhyāya dadau tulyāṃ praharṣitaḥ
BhP_03.22.023/1 śatarūpā mahā-rājñī pāribarhān mahā-dhanān
BhP_03.22.023/2 dampatyoḥ paryadāt prītyā bhūṣā-vāsaḥ paricchadān
BhP_03.22.024/1 prattāṃ duhitaraṃ samrāṭ sadṛkṣāya gata-vyathaḥ
BhP_03.22.024/2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ
BhP_03.22.025/1 aśaknuvaṃs tad-virahaṃ muñcan bāṣpa-kalāṃ muhuḥ
BhP_03.22.025/2 āsiñcad amba vatseti netrodair duhituḥ śikhāḥ
BhP_03.22.026/1 āmantrya taṃ muni-varam anujñātaḥ sahānugaḥ
BhP_03.22.026/2 pratasthe ratham āruhya sabhāryaḥ sva-puraṃ nṛpaḥ
BhP_03.22.027/1 ubhayor ṛṣi-kulyāyāḥ sarasvatyāḥ surodhasoḥ
BhP_03.22.027/2 ṛṣīṇām upaśāntānāṃ paśyann āśrama-sampadaḥ
BhP_03.22.028/1 tam āyāntam abhipretya brahmāvartāt prajāḥ patim
BhP_03.22.028/2 gīta-saṃstuti-vāditraiḥ pratyudīyuḥ praharṣitāḥ
BhP_03.22.029/1 barhiṣmatī nāma purī sarva-sampat-samanvitā
BhP_03.22.029/2 nyapatan yatra romāṇi yajñasyāṅgaṃ vidhunvataḥ
BhP_03.22.030/1 kuśāḥ kāśās ta evāsan śaśvad-dharita-varcasaḥ
BhP_03.22.030/2 ṛṣayo yaiḥ parābhāvya yajña-ghnān yajñam ījire
BhP_03.22.031/1 kuśa-kāśamayaṃ barhir āstīrya bhagavān manuḥ
BhP_03.22.031/2 ayajad yajña-puruṣaṃ labdhā sthānaṃ yato bhuvam
BhP_03.22.032/1 barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat
BhP_03.22.032/2 tasyāṃ praviṣṭo bhavanaṃ tāpa-traya-vināśanam
BhP_03.22.033/1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ
BhP_03.22.033/2 saṅgīyamāna-sat-kīrtiḥ sastrībhiḥ sura-gāyakaiḥ
BhP_03.22.033/3 praty-ūṣeṣv anubaddhena hṛdā śṛṇvan hareḥ kathāḥ
BhP_03.22.034/1 niṣṇātaṃ yogamāyāsu muniṃ svāyambhuvaṃ manum
BhP_03.22.034/2 yad ābhraṃśayituṃ bhogā na śekur bhagavat-param
BhP_03.22.035/1 ayāta-yāmās tasyāsan yāmāḥ svāntara-yāpanāḥ
BhP_03.22.035/2 śṛṇvato dhyāyato viṣṇoḥ kurvato bruvataḥ kathāḥ
BhP_03.22.036/1 sa evaṃ svāntaraṃ ninye yugānām eka-saptatim
BhP_03.22.036/2 vāsudeva-prasaṅgena paribhūta-gati-trayaḥ
BhP_03.22.037/1 śārīrā mānasā divyā vaiyāse ye ca mānuṣāḥ
BhP_03.22.037/2 bhautikāś ca kathaṃ kleśā bādhante hari-saṃśrayam
BhP_03.22.038/1 yaḥ pṛṣṭo munibhiḥ prāha dharmān nānā-vidhān chubhān
BhP_03.22.038/2 nṛṇāṃ varṇāśramāṇāṃ ca sarva-bhūta-hitaḥ sadā
BhP_03.22.039/1 etat ta ādi-rājasya manoś caritam adbhutam
BhP_03.22.039/2 varṇitaṃ varṇanīyasya tad-apatyodayaṃ śṛṇu
BhP_03.23.001/0 maitreya uvāca
BhP_03.23.001/1 pitṛbhyāṃ prasthite sādhvī patim iṅgita-kovidā
BhP_03.23.001/2 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum
BhP_03.23.002/1 viśrambheṇātma-śaucena gauraveṇa damena ca
BhP_03.23.002/2 śuśrūṣayā sauhṛdena vācā madhurayā ca bhoḥ
BhP_03.23.003/1 visṛjya kāmaṃ dambhaṃ ca dveṣaṃ lobham aghaṃ madam
BhP_03.23.003/2 apramattodyatā nityaṃ tejīyāṃsam atoṣayat
BhP_03.23.004/1 sa vai devarṣi-varyas tāṃ mānavīṃ samanuvratām
BhP_03.23.004/2 daivād garīyasaḥ patyur āśāsānāṃ mahāśiṣaḥ
BhP_03.23.005/1 kālena bhūyasā kṣāmāṃ karśitāṃ vrata-caryayā
BhP_03.23.005/2 prema-gadgadayā vācā pīḍitaḥ kṛpayābravīt
BhP_03.23.006/0 kardama uvāca
BhP_03.23.006/1 tuṣṭo 'ham adya tava mānavi mānadāyāḥ
BhP_03.23.006/2 śuśrūṣayā paramayā parayā ca bhaktyā
BhP_03.23.006/3 yo dehinām ayam atīva suhṛt sa deho
BhP_03.23.006/4 nāvekṣitaḥ samucitaḥ kṣapituṃ mad-arthe
BhP_03.23.007/1 ye me sva-dharma-niratasya tapaḥ-samādhi-
BhP_03.23.007/2 vidyātma-yoga-vijitā bhagavat-prasādāḥ
BhP_03.23.007/3 tān eva te mad-anusevanayāvaruddhān
BhP_03.23.007/4 dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān
BhP_03.23.008/1 anye punar bhagavato bhruva udvijṛmbha-
BhP_03.23.008/2 vibhraṃśitārtha-racanāḥ kim urukramasya
BhP_03.23.008/3 siddhāsi bhuṅkṣva vibhavān nija-dharma-dohān
BhP_03.23.008/4 divyān narair duradhigān nṛpa-vikriyābhiḥ
BhP_03.23.009/1 evaṃ bruvāṇam abalākhila-yogamāyā-
BhP_03.23.009/2 vidyā-vicakṣaṇam avekṣya gatādhir āsīt
BhP_03.23.009/3 sampraśraya-praṇaya-vihvalayā gireṣad-
BhP_03.23.009/4 vrīḍāvaloka-vilasad-dhasitānanāha
BhP_03.23.010/0 devahūtir uvāca
BhP_03.23.010/1 rāddhaṃ bata dvija-vṛṣaitad amogha-yoga-
BhP_03.23.010/2 māyādhipe tvayi vibho tad avaimi bhartaḥ
BhP_03.23.010/3 yas te 'bhyadhāyi samayaḥ sakṛd aṅga-saṅgo
BhP_03.23.010/4 bhūyād garīyasi guṇaḥ prasavaḥ satīnām
BhP_03.23.011/1 tatreti-kṛtyam upaśikṣa yathopadeśaṃ
BhP_03.23.011/2 yenaiṣa me karśito 'tiriraṃsayātmā
BhP_03.23.011/3 siddhyeta te kṛta-manobhava-dharṣitāyā
BhP_03.23.011/4 dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva
BhP_03.23.012/0 maitreya uvāca
BhP_03.23.012/1 priyāyāḥ priyam anvicchan kardamo yogam āsthitaḥ
BhP_03.23.012/2 vimānaṃ kāma-gaṃ kṣattas tarhy evāviracīkarat
BhP_03.23.013/1 sarva-kāma-dughaṃ divyaṃ sarva-ratna-samanvitam
BhP_03.23.013/2 sarvarddhy-upacayodarkaṃ maṇi-stambhair upaskṛtam
BhP_03.23.014/1 divyopakaraṇopetaṃ sarva-kāla-sukhāvaham
BhP_03.23.014/2 paṭṭikābhiḥ patākābhir vicitrābhir alaṅkṛtam
BhP_03.23.015/1 sragbhir vicitra-mālyābhir mañju-śiñjat-ṣaḍ-aṅghribhiḥ
BhP_03.23.015/2 dukūla-kṣauma-kauśeyair nānā-vastrair virājitam
BhP_03.23.016/1 upary upari vinyasta- nilayeṣu pṛthak pṛthak
BhP_03.23.016/2 kṣiptaiḥ kaśipubhiḥ kāntaṃ paryaṅka-vyajanāsanaiḥ
BhP_03.23.017/1 tatra tatra vinikṣipta- nānā-śilpopaśobhitam
BhP_03.23.017/2 mahā-marakata-sthalyā juṣṭaṃ vidruma-vedibhiḥ
BhP_03.23.018/1 dvāḥsu vidruma-dehalyā bhātaṃ vajra-kapāṭavat
BhP_03.23.018/2 śikhareṣv indranīleṣu hema-kumbhair adhiśritam
BhP_03.23.019/1 cakṣuṣmat padmarāgāgryair vajra-bhittiṣu nirmitaiḥ
BhP_03.23.019/2 juṣṭaṃ vicitra-vaitānair mahārhair hema-toraṇaiḥ
BhP_03.23.020/1 haṃsa-pārāvata-vrātais tatra tatra nikūjitam
BhP_03.23.020/2 kṛtrimān manyamānaiḥ svān adhiruhyādhiruhya ca
BhP_03.23.021/1 vihāra-sthāna-viśrāma- saṃveśa-prāṅgaṇājiraiḥ
BhP_03.23.021/2 yathopajoṣaṃ racitair vismāpanam ivātmanaḥ
BhP_03.23.022/1 īdṛg gṛhaṃ tat paśyantīṃ nātiprītena cetasā
BhP_03.23.022/2 sarva-bhūtāśayābhijñaḥ prāvocat kardamaḥ svayam
BhP_03.23.023/1 nimajjyāsmin hrade bhīru vimānam idam āruha
BhP_03.23.023/2 idaṃ śukla-kṛtaṃ tīrtham āśiṣāṃ yāpakaṃ nṛṇām
BhP_03.23.024/1 sā tad bhartuḥ samādāya vacaḥ kuvalayekṣaṇā
BhP_03.23.024/2 sarajaṃ bibhratī vāso veṇī-bhūtāṃś ca mūrdhajān
BhP_03.23.025/1 aṅgaṃ ca mala-paṅkena sañchannaṃ śabala-stanam
BhP_03.23.025/2 āviveśa sarasvatyāḥ saraḥ śiva-jalāśayam
BhP_03.23.026/1 sāntaḥ sarasi veśma-sthāḥ śatāni daśa kanyakāḥ
BhP_03.23.026/2 sarvāḥ kiśora-vayaso dadarśotpala-gandhayaḥ
BhP_03.23.027/1 tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ
BhP_03.23.027/2 vayaṃ karma-karīs tubhyaṃ śādhi naḥ karavāma kim
BhP_03.23.028/1 snānena tāṃ mahārheṇa snāpayitvā manasvinīm
BhP_03.23.028/2 dukūle nirmale nūtne dadur asyai ca mānadāḥ
BhP_03.23.029/1 bhūṣaṇāni parārdhyāni varīyāṃsi dyumanti ca
BhP_03.23.029/2 annaṃ sarva-guṇopetaṃ pānaṃ caivāmṛtāsavam
BhP_03.23.030/1 athādarśe svam ātmānaṃ sragviṇaṃ virajāmbaram
BhP_03.23.030/2 virajaṃ kṛta-svastyayanaṃ kanyābhir bahu-mānitam
BhP_03.23.031/1 snātaṃ kṛta-śiraḥ-snānaṃ sarvābharaṇa-bhūṣitam
BhP_03.23.031/2 niṣka-grīvaṃ valayinaṃ kūjat-kāñcana-nūpuram
BhP_03.23.032/1 śroṇyor adhyastayā kāñcyā kāñcanyā bahu-ratnayā
BhP_03.23.032/2 hāreṇa ca mahārheṇa rucakena ca bhūṣitam
BhP_03.23.033/1 sudatā subhruvā ślakṣṇa- snigdhāpāṅgena cakṣuṣā
BhP_03.23.033/2 padma-kośa-spṛdhā nīlair alakaiś ca lasan-mukham
BhP_03.23.034/1 yadā sasmāra ṛṣabham ṛṣīṇāṃ dayitaṃ patim
BhP_03.23.034/2 tatra cāste saha strībhir yatrāste sa prajāpatiḥ
BhP_03.23.035/1 bhartuḥ purastād ātmānaṃ strī-sahasra-vṛtaṃ tadā
BhP_03.23.035/2 niśāmya tad-yoga-gatiṃ saṃśayaṃ pratyapadyata
BhP_03.23.036/1 sa tāṃ kṛta-mala-snānāṃ vibhrājantīm apūrvavat
BhP_03.23.036/2 ātmano bibhratīṃ rūpaṃ saṃvīta-rucira-stanīm
BhP_03.23.037/1 vidyādharī-sahasreṇa sevyamānāṃ suvāsasam
BhP_03.23.037/2 jāta-bhāvo vimānaṃ tad ārohayad amitra-han
BhP_03.23.038/1 tasminn alupta-mahimā priyayānurakto
BhP_03.23.038/2 vidyādharībhir upacīrṇa-vapur vimāne
BhP_03.23.038/3 babhrāja utkaca-kumud-gaṇavān apīcyas
BhP_03.23.038/4 tārābhir āvṛta ivoḍu-patir nabhaḥ-sthaḥ
BhP_03.23.039/1 tenāṣṭa-lokapa-vihāra-kulācalendra-
BhP_03.23.039/2 droṇīṣv anaṅga-sakha-māruta-saubhagāsu
BhP_03.23.039/3 siddhair nuto dyudhuni-pāta-śiva-svanāsu
BhP_03.23.039/4 reme ciraṃ dhanadaval-lalanā-varūthī
BhP_03.23.040/1 vaiśrambhake surasane nandane puṣpabhadrake
BhP_03.23.040/2 mānase caitrarathye ca sa reme rāmayā rataḥ
BhP_03.23.041/1 bhrājiṣṇunā vimānena kāma-gena mahīyasā
BhP_03.23.041/2 vaimānikān atyaśeta caral lokān yathānilaḥ
BhP_03.23.042/1 kiṃ durāpādanaṃ teṣāṃ puṃsām uddāma-cetasām
BhP_03.23.042/2 yair āśritas tīrtha-padaś caraṇo vyasanātyayaḥ
BhP_03.23.043/1 prekṣayitvā bhuvo golaṃ patnyai yāvān sva-saṃsthayā
BhP_03.23.043/2 bahv-āścaryaṃ mahā-yogī svāśramāya nyavartata
BhP_03.23.044/1 vibhajya navadhātmānaṃ mānavīṃ suratotsukām
BhP_03.23.044/2 rāmāṃ niramayan reme varṣa-pūgān muhūrtavat
BhP_03.23.045/1 tasmin vimāna utkṛṣṭāṃ śayyāṃ rati-karīṃ śritā
BhP_03.23.045/2 na cābudhyata taṃ kālaṃ patyāpīcyena saṅgatā
BhP_03.23.046/1 evaṃ yogānubhāvena dam-patyo ramamāṇayoḥ
BhP_03.23.046/2 śataṃ vyatīyuḥ śaradaḥ kāma-lālasayor manāk
BhP_03.23.047/1 tasyām ādhatta retas tāṃ bhāvayann ātmanātma-vit
BhP_03.23.047/2 nodhā vidhāya rūpaṃ svaṃ sarva-saṅkalpa-vid vibhuḥ
BhP_03.23.048/1 ataḥ sā suṣuve sadyo devahūtiḥ striyaḥ prajāḥ
BhP_03.23.048/2 sarvās tāś cāru-sarvāṅgyo lohitotpala-gandhayaḥ
BhP_03.23.049/1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ
BhP_03.23.049/2 smayamānā viklavena hṛdayena vidūyatā
BhP_03.23.050/1 likhanty adho-mukhī bhūmiṃ padā nakha-maṇi-śriyā
BhP_03.23.050/2 uvāca lalitāṃ vācaṃ nirudhyāśru-kalāṃ śanaiḥ
BhP_03.23.051/0 devahūtir uvāca
BhP_03.23.051/1 sarvaṃ tad bhagavān mahyam upovāha pratiśrutam
BhP_03.23.051/2 athāpi me prapannāyā abhayaṃ dātum arhasi
BhP_03.23.052/1 brahman duhitṛbhis tubhyaṃ vimṛgyāḥ patayaḥ samāḥ
BhP_03.23.052/2 kaścit syān me viśokāya tvayi pravrajite vanam
BhP_03.23.053/1 etāvatālaṃ kālena vyatikrāntena me prabho
BhP_03.23.053/2 indriyārtha-prasaṅgena parityakta-parātmanaḥ
BhP_03.23.054/1 indriyārtheṣu sajjantyā prasaṅgas tvayi me kṛtaḥ
BhP_03.23.054/2 ajānantyā paraṃ bhāvaṃ tathāpy astv abhayāya me
BhP_03.23.055/1 saṅgo yaḥ saṃsṛter hetur asatsu vihito 'dhiyā
BhP_03.23.055/2 sa eva sādhuṣu kṛto niḥsaṅgatvāya kalpate
BhP_03.23.056/1 neha yat karma dharmāya na virāgāya kalpate
BhP_03.23.056/2 na tīrtha-pada-sevāyai jīvann api mṛto hi saḥ
BhP_03.23.057/1 sāhaṃ bhagavato nūnaṃ vañcitā māyayā dṛḍham
BhP_03.23.057/2 yat tvāṃ vimuktidaṃ prāpya na mumukṣeya bandhanāt
BhP_03.24.001/0 maitreya uvāca
BhP_03.24.001/1 nirveda-vādinīm evaṃ manor duhitaraṃ muniḥ
BhP_03.24.001/2 dayāluḥ śālinīm āha śuklābhivyāhṛtaṃ smaran
BhP_03.24.002/0 ṛṣir uvāca
BhP_03.24.002/1 mā khido rāja-putrīttham ātmānaṃ praty anindite
BhP_03.24.002/2 bhagavāṃs te 'kṣaro garbham adūrāt samprapatsyate
BhP_03.24.003/1 dhṛta-vratāsi bhadraṃ te damena niyamena ca
BhP_03.24.003/2 tapo-draviṇa-dānaiś ca śraddhayā ceśvaraṃ bhaja
BhP_03.24.004/1 sa tvayārādhitaḥ śuklo vitanvan māmakaṃ yaśaḥ
BhP_03.24.004/2 chettā te hṛdaya-granthim audaryo brahma-bhāvanaḥ
BhP_03.24.005/0 maitreya uvāca
BhP_03.24.005/1 devahūty api sandeśaṃ gauraveṇa prajāpateḥ
BhP_03.24.005/2 samyak śraddhāya puruṣaṃ kūṭa-stham abhajad gurum
BhP_03.24.006/1 tasyāṃ bahu-tithe kāle bhagavān madhusūdanaḥ
BhP_03.24.006/2 kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi
BhP_03.24.007/1 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ
BhP_03.24.007/2 gāyanti taṃ sma gandharvā nṛtyanty apsaraso mudā
BhP_03.24.008/1 petuḥ sumanaso divyāḥ khe-carair apavarjitāḥ
BhP_03.24.008/2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca
BhP_03.24.009/1 tat kardamāśrama-padaṃ sarasvatyā pariśritam
BhP_03.24.009/2 svayambhūḥ sākam ṛṣibhir marīcy-ādibhir abhyayāt
BhP_03.24.010/1 bhagavantaṃ paraṃ brahma sattvenāṃśena śatru-han
BhP_03.24.010/2 tattva-saṅkhyāna-vijñaptyai jātaṃ vidvān ajaḥ svarāṭ
BhP_03.24.011/1 sabhājayan viśuddhena cetasā tac-cikīrṣitam
BhP_03.24.011/2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt
BhP_03.24.012/0 brahmovāca
BhP_03.24.012/1 tvayā me 'pacitis tāta kalpitā nirvyalīkataḥ
BhP_03.24.012/2 yan me sañjagṛhe vākyaṃ bhavān mānada mānayan
BhP_03.24.013/1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ
BhP_03.24.013/2 bāḍham ity anumanyeta gauraveṇa guror vacaḥ
BhP_03.24.014/1 imā duhitaraḥ satyas tava vatsa sumadhyamāḥ
BhP_03.24.014/2 sargam etaṃ prabhāvaiḥ svair bṛṃhayiṣyanty anekadhā
BhP_03.24.015/1 atas tvam ṛṣi-mukhyebhyo yathā-śīlaṃ yathā-ruci
BhP_03.24.015/2 ātmajāḥ paridehy adya vistṛṇīhi yaśo bhuvi
BhP_03.24.016/1 vedāham ādyaṃ puruṣam avatīrṇaṃ sva-māyayā
BhP_03.24.016/2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune
BhP_03.24.017/1 jñāna-vijñāna-yogena karmaṇām uddharan jaṭāḥ
BhP_03.24.017/2 hiraṇya-keśaḥ padmākṣaḥ padma-mudrā-padāmbujaḥ
BhP_03.24.018/1 eṣa mānavi te garbhaṃ praviṣṭaḥ kaiṭabhārdanaḥ
BhP_03.24.018/2 avidyā-saṃśaya-granthiṃ chittvā gāṃ vicariṣyati
BhP_03.24.019/1 ayaṃ siddha-gaṇādhīśaḥ sāṅkhyācāryaiḥ susammataḥ
BhP_03.24.019/2 loke kapila ity ākhyāṃ gantā te kīrti-vardhanaḥ
BhP_03.24.020/0 maitreya uvāca
BhP_03.24.020/1 tāv āśvāsya jagat-sraṣṭā kumāraiḥ saha-nāradaḥ
BhP_03.24.020/2 haṃso haṃsena yānena tri-dhāma-paramaṃ yayau
BhP_03.24.021/1 gate śata-dhṛtau kṣattaḥ kardamas tena coditaḥ
BhP_03.24.021/2 yathoditaṃ sva-duhit-ḥ prādād viśva-sṛjāṃ tataḥ
BhP_03.24.022/1 marīcaye kalāṃ prādād anasūyām athātraye
BhP_03.24.022/2 śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam
BhP_03.24.023/1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm
BhP_03.24.023/2 khyātiṃ ca bhṛgave 'yacchad vasiṣṭhāyāpy arundhatīm
BhP_03.24.024/1 atharvaṇe 'dadāc chāntiṃ yayā yajño vitanyate
BhP_03.24.024/2 viprarṣabhān kṛtodvāhān sadārān samalālayat
BhP_03.24.025/1 tatas ta ṛṣayaḥ kṣattaḥ kṛta-dārā nimantrya tam
BhP_03.24.025/2 prātiṣṭhan nandim āpannāḥ svaṃ svam āśrama-maṇḍalam
BhP_03.24.026/1 sa cāvatīrṇaṃ tri-yugam ājñāya vibudharṣabham
BhP_03.24.026/2 vivikta upasaṅgamya praṇamya samabhāṣata
BhP_03.24.027/1 aho pāpacyamānānāṃ niraye svair amaṅgalaiḥ
BhP_03.24.027/2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ
BhP_03.24.028/1 bahu-janma-vipakvena samyag-yoga-samādhinā
BhP_03.24.028/2 draṣṭuṃ yatante yatayaḥ śūnyāgāreṣu yat-padam
BhP_03.24.029/1 sa eva bhagavān adya helanaṃ na gaṇayya naḥ
BhP_03.24.029/2 gṛheṣu jāto grāmyāṇāṃ yaḥ svānāṃ pakṣa-poṣaṇaḥ
BhP_03.24.030/1 svīyaṃ vākyam ṛtaṃ kartum avatīrṇo 'si me gṛhe
BhP_03.24.030/2 cikīrṣur bhagavān jñānaṃ bhaktānāṃ māna-vardhanaḥ
BhP_03.24.031/1 tāny eva te 'bhirūpāṇi rūpāṇi bhagavaṃs tava
BhP_03.24.031/2 yāni yāni ca rocante sva-janānām arūpiṇaḥ
BhP_03.24.032/1 tvāṃ sūribhis tattva-bubhutsayāddhā sadābhivādārhaṇa-pāda-pīṭham
BhP_03.24.032/2 aiśvarya-vairāgya-yaśo-'vabodha- vīrya-śriyā pūrtam ahaṃ prapadye
BhP_03.24.033/1 paraṃ pradhānaṃ puruṣaṃ mahāntaṃ kālaṃ kaviṃ tri-vṛtaṃ loka-pālam
BhP_03.24.033/2 ātmānubhūtyānugata-prapañcaṃ svacchanda-śaktiṃ kapilaṃ prapadye
BhP_03.24.034/1 a smābhipṛcche 'dya patiṃ prajānāṃ tvayāvatīrṇarṇa utāpta-kāmaḥ
BhP_03.24.034/2 parivrajat-padavīm āsthito 'haṃ cariṣye tvāṃ hṛdi yuñjan viśokaḥ
BhP_03.24.035/0 śrī-bhagavān uvāca
BhP_03.24.035/1 mayā proktaṃ hi lokasya pramāṇaṃ satya-laukike
BhP_03.24.035/2 athājani mayā tubhyaṃ yad avocam ṛtaṃ mune
BhP_03.24.036/1 etan me janma loke 'smin mumukṣūṇāṃ durāśayāt
BhP_03.24.036/2 prasaṅkhyānāya tattvānāṃ sammatāyātma-darśane
BhP_03.24.037/1 eṣa ātma-patho 'vyakto naṣṭaḥ kālena bhūyasā
BhP_03.24.037/2 taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam
BhP_03.24.038/1 gaccha kāmaṃ mayāpṛṣṭo mayi sannyasta-karmaṇā
BhP_03.24.038/2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja
BhP_03.24.039/1 mām ātmānaṃ svayaṃ-jyotiḥ sarva-bhūta-guhāśayam
BhP_03.24.039/2 ātmany evātmanā vīkṣya viśoko 'bhayam ṛcchasi
BhP_03.24.040/1 mātra ādhyātmikīṃ vidyāṃ śamanīṃ sarva-karmaṇām
BhP_03.24.040/2 vitariṣye yayā cāsau bhayaṃ cātitariṣyati
BhP_03.24.041/0 maitreya uvāca
BhP_03.24.041/1 evaṃ samuditas tena kapilena prajāpatiḥ
BhP_03.24.041/2 dakṣiṇī-kṛtya taṃ prīto vanam eva jagāma ha
BhP_03.24.042/1 vrataṃ sa āsthito maunam ātmaika-śaraṇo muniḥ
BhP_03.24.042/2 niḥsaṅgo vyacarat kṣoṇīm anagnir aniketanaḥ
BhP_03.24.043/1 mano brahmaṇi yuñjāno yat tat sad-asataḥ param
BhP_03.24.043/2 guṇāvabhāse viguṇa eka-bhaktyānubhāvite
BhP_03.24.044/1 nirahaṅkṛtir nirmamaś ca nirdvandvaḥ sama-dṛk sva-dṛk
BhP_03.24.044/2 pratyak-praśānta-dhīr dhīraḥ praśāntormir ivodadhiḥ
BhP_03.24.045/1 vāsudeve bhagavati sarva-jñe pratyag-ātmani
BhP_03.24.045/2 pareṇa bhakti-bhāvena labdhātmā mukta-bandhanaḥ
BhP_03.24.046/1 ātmānaṃ sarva-bhūteṣu bhagavantam avasthitam
BhP_03.24.046/2 apaśyat sarva-bhūtāni bhagavaty api cātmani
BhP_03.24.047/1 icchā-dveṣa-vihīnena sarvatra sama-cetasā
BhP_03.24.047/2 bhagavad-bhakti-yuktena prāptā bhāgavatī gatiḥ
BhP_03.25.001/0 śaunaka uvāca
BhP_03.25.001/1 kapilas tattva-saṅkhyātā bhagavān ātma-māyayā
BhP_03.25.001/2 jātaḥ svayam ajaḥ sākṣād ātma-prajñaptaye nṛṇām
BhP_03.25.002/1 na hy asya varṣmaṇaḥ puṃsāṃ varimṇaḥ sarva-yoginām
BhP_03.25.002/2 viśrutau śruta-devasya bhūri tṛpyanti me 'savaḥ
BhP_03.25.003/1 yad yad vidhatte bhagavān svacchandātmātma-māyayā
BhP_03.25.003/2 tāni me śraddadhānasya kīrtanyāny anukīrtaya
BhP_03.25.004/0 sūta uvāca
BhP_03.25.004/1 dvaipāyana-sakhas tv evaṃ maitreyo bhagavāṃs tathā
BhP_03.25.004/2 prāhedaṃ viduraṃ prīta ānvīkṣikyāṃ pracoditaḥ
BhP_03.25.005/0 maitreya uvāca
BhP_03.25.005/1 pitari prasthite 'raṇyaṃ mātuḥ priya-cikīrṣayā
BhP_03.25.005/2 tasmin bindusare 'vātsīd bhagavān kapilaḥ kila
BhP_03.25.006/1 tam āsīnam akarmāṇaṃ tattva-mārgāgra-darśanam
BhP_03.25.006/2 sva-sutaṃ devahūty āha dhātuḥ saṃsmaratī vacaḥ
BhP_03.25.007/0 devahūtir uvāca
BhP_03.25.007/1 nirviṇṇā nitarāṃ bhūmann asad-indriya-tarṣaṇāt
BhP_03.25.007/2 yena sambhāvyamānena prapannāndhaṃ tamaḥ prabho
BhP_03.25.008/1 tasya tvaṃ tamaso 'ndhasya duṣpārasyādya pāragam
BhP_03.25.008/2 sac-cakṣur janmanām ante labdhaṃ me tvad-anugrahāt
BhP_03.25.009/1 ya ādyo bhagavān puṃsām īśvaro vai bhavān kila
BhP_03.25.009/2 lokasya tamasāndhasya cakṣuḥ sūrya ivoditaḥ
BhP_03.25.010/1 atha me deva sammoham apākraṣṭuṃ tvam arhasi
BhP_03.25.010/2 yo 'vagraho 'haṃ mametīty etasmin yojitas tvayā
BhP_03.25.011/1 taṃ tvā gatāhaṃ śaraṇaṃ śaraṇyaṃ sva-bhṛtya-saṃsāra-taroḥ kuṭhāram
BhP_03.25.011/2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi sad-dharma-vidāṃ variṣṭham
BhP_03.25.012/0 maitreya uvāca
BhP_03.25.012/1 iti sva-mātur niravadyam īpsitaṃ niśamya puṃsām apavarga-vardhanam
BhP_03.25.012/2 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣat-smita-śobhitānanaḥ
BhP_03.25.013/0 śrī-bhagavān uvāca
BhP_03.25.013/1 yoga ādhyātmikaḥ puṃsāṃ mato niḥśreyasāya me
BhP_03.25.013/2 atyantoparatir yatra duḥkhasya ca sukhasya ca
BhP_03.25.014/1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe
BhP_03.25.014/2 ṛṣīṇāṃ śrotu-kāmānāṃ yogaṃ sarvāṅga-naipuṇam
BhP_03.25.015/1 cetaḥ khalv asya bandhāya muktaye cātmano matam
BhP_03.25.015/2 guṇeṣu saktaṃ bandhāya rataṃ vā puṃsi muktaye
BhP_03.25.016/1 ahaṃ mamābhimānotthaiḥ kāma-lobhādibhir malaiḥ
BhP_03.25.016/2 vītaṃ yadā manaḥ śuddham aduḥkham asukhaṃ samam
BhP_03.25.017/1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param
BhP_03.25.017/2 nirantaraṃ svayaṃ-jyotir aṇimānam akhaṇḍitam
BhP_03.25.018/1 jñāna-vairāgya-yuktena bhakti-yuktena cātmanā
BhP_03.25.018/2 paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam
BhP_03.25.019/1 na yujyamānayā bhaktyā bhagavaty akhilātmani
BhP_03.25.019/2 sadṛśo 'sti śivaḥ panthā yogināṃ brahma-siddhaye
BhP_03.25.020/1 prasaṅgam ajaraṃ pāśam ātmanaḥ kavayo viduḥ
BhP_03.25.020/2 sa eva sādhuṣu kṛto mokṣa-dvāram apāvṛtam
BhP_03.25.021/1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarva-dehinām
BhP_03.25.021/2 ajāta-śatravaḥ śāntāḥ sādhavaḥ sādhu-bhūṣaṇāḥ
BhP_03.25.022/1 mayy ananyena bhāvena bhaktiṃ kurvanti ye dṛḍhām
BhP_03.25.022/2 mat-kṛte tyakta-karmāṇas tyakta-svajana-bāndhavāḥ
BhP_03.25.023/1 mad-āśrayāḥ kathā mṛṣṭāḥ śṛṇvanti kathayanti ca
BhP_03.25.023/2 tapanti vividhās tāpā naitān mad-gata-cetasaḥ
BhP_03.25.024/1 ta ete sādhavaḥ sādhvi sarva-saṅga-vivarjitāḥ
BhP_03.25.024/2 saṅgas teṣv atha te prārthyaḥ saṅga-doṣa-harā hi te
BhP_03.25.025/1 satāṃ prasaṅgān mama vīrya-saṃvido bhavanti hṛt-karṇa-rasāyanāḥ kathāḥ
BhP_03.25.025/2 taj-joṣaṇād āśv apavarga-vartmani śraddhā ratir bhaktir anukramiṣyati
BhP_03.25.026/1 bhaktyā pumān jāta-virāga aindriyād dṛṣṭa-śrutān mad-racanānucintayā
BhP_03.25.026/2 cittasya yatto grahaṇe yoga-yukto yatiṣyate ṛjubhir yoga-mārgaiḥ
BhP_03.25.027/1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgya-vijṛmbhitena
BhP_03.25.027/2 yogena mayy arpitayā ca bhaktyā māṃ pratyag-ātmānam ihāvarundhe
BhP_03.25.028/0 devahūtir uvāca
BhP_03.25.028/1 kācit tvayy ucitā bhaktiḥ kīdṛśī mama gocarā
BhP_03.25.028/2 yayā padaṃ te nirvāṇam añjasānvāśnavā aham
BhP_03.25.029/1 yo yogo bhagavad-bāṇo nirvāṇātmaṃs tvayoditaḥ
BhP_03.25.029/2 kīdṛśaḥ kati cāṅgāni yatas tattvāvabodhanam
BhP_03.25.030/1 tad etan me vijānīhi yathāhaṃ manda-dhīr hare
BhP_03.25.030/2 sukhaṃ buddhyeya durbodhaṃ yoṣā bhavad-anugrahāt
BhP_03.25.031/0 maitreya uvāca
BhP_03.25.031/1 viditvārthaṃ kapilo mātur itthaṃ jāta-sneho yatra tanvābhijātaḥ
BhP_03.25.031/2 tattvāmnāyaṃ yat pravadanti sāṅkhyaṃ provāca vai bhakti-vitāna-yogam
BhP_03.25.032/0 śrī-bhagavān uvāca
BhP_03.25.032/1 devānāṃ guṇa-liṅgānām ānuśravika-karmaṇām
BhP_03.25.032/2 sattva evaika-manaso vṛttiḥ svābhāvikī tu yā
BhP_03.25.034/1 animittā bhāgavatī bhaktiḥ siddher garīyasī
BhP_03.25.034/2 jarayaty āśu yā kośaṃ nigīrṇam analo yathā
BhP_03.25.035/1 naikātmatāṃ me spṛhayanti kecin mat-pāda-sevābhiratā mad-īhāḥ
BhP_03.25.035/2 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi
BhP_03.25.036/1 paśyanti te me rucirāṇy amba santaḥ prasanna-vaktrāruṇa-locanāni
BhP_03.25.036/2 rūpāṇi divyāni vara-pradāni sākaṃ vācaṃ spṛhaṇīyāṃ vadanti
BhP_03.25.037/1 tair darśanīyāvayavair udāra- vilāsa-hāsekṣita-vāma-sūktaiḥ
BhP_03.25.037/2 hṛtātmano hṛta-prāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte
BhP_03.25.038/1 atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam
BhP_03.25.038/2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke
BhP_03.25.039/1 na karhicin mat-parāḥ śānta-rūpe naṅkṣyanti no me 'nimiṣo leḍhi hetiḥ
BhP_03.25.039/2 yeṣām ahaṃ priya ātmā sutaś ca sakhā guruḥ suhṛdo daivam iṣṭam
BhP_03.25.040/1 imaṃ lokaṃ tathaivāmum ātmānam ubhayāyinam
BhP_03.25.040/2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ
BhP_03.25.041/1 visṛjya sarvān anyāṃś ca mām evaṃ viśvato-mukham
BhP_03.25.041/2 bhajanty ananyayā bhaktyā tān mṛtyor atipāraye
BhP_03.25.042/1 nānyatra mad bhagavataḥ pradhāna-puruṣeśvarāt
BhP_03.25.042/2 ātmanaḥ sarva-bhūtānāṃ bhayaṃ tīvraṃ nivartate
BhP_03.25.043/1 mad-bhayād vāti vāto 'yaṃ sūryas tapati mad-bhayāt
BhP_03.25.043/2 varṣatīndro dahaty agnir mṛtyuś carati mad-bhayāt
BhP_03.25.044/1 jñāna-vairāgya-yuktena bhakti-yogena yoginaḥ
BhP_03.25.044/2 kṣemāya pāda-mūlaṃ me praviśanty akuto-bhayam
BhP_03.25.045/1 etāvān eva loke 'smin puṃsāṃ niḥśreyasodayaḥ
BhP_03.25.045/2 tīvreṇa bhakti-yogena mano mayy arpitaṃ sthiram
BhP_03.26.001/0 śrī-bhagavān uvāca
BhP_03.26.001/1 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak
BhP_03.26.001/2 yad viditvā vimucyeta puruṣaḥ prākṛtair guṇaiḥ
BhP_03.26.002/1 jñānaṃ niḥśreyasārthāya puruṣasyātma-darśanam
BhP_03.26.002/2 yad āhur varṇaye tat te hṛdaya-granthi-bhedanam
BhP_03.26.003/1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ
BhP_03.26.003/2 pratyag-dhāmā svayaṃ-jyotir viśvaṃ yena samanvitam
BhP_03.26.004/1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ
BhP_03.26.004/2 yadṛcchayaivopagatām abhyapadyata līlayā
BhP_03.26.005/1 guṇair vicitrāḥ sṛjatīṃ sa-rūpāḥ prakṛtiṃ prajāḥ
BhP_03.26.005/2 vilokya mumuhe sadyaḥ sa iha jñāna-gūhayā
BhP_03.26.006/1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān
BhP_03.26.006/2 karmasu kriyamāṇeṣu guṇair ātmani manyate
BhP_03.26.007/1 tad asya saṃsṛtir bandhaḥ pāra-tantryaṃ ca tat-kṛtam
BhP_03.26.007/2 bhavaty akartur īśasya sākṣiṇo nirvṛtātmanaḥ
BhP_03.26.008/1 kārya-kāraṇa-kartṛtve kāraṇaṃ prakṛtiṃ viduḥ
BhP_03.26.008/2 bhoktṛtve sukha-duḥkhānāṃ puruṣaṃ prakṛteḥ param
BhP_03.26.009/0 devahūtir uvāca
BhP_03.26.009/1 prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama
BhP_03.26.009/2 brūhi kāraṇayor asya sad-asac ca yad-ātmakam
BhP_03.26.010/0 śrī-bhagavān uvāca
BhP_03.26.010/1 yat tat tri-guṇam avyaktaṃ nityaṃ sad-asad-ātmakam
BhP_03.26.010/2 pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat
BhP_03.26.011/1 pañcabhiḥ pañcabhir brahma caturbhir daśabhis tathā
BhP_03.26.011/2 etac catur-viṃśatikaṃ gaṇaṃ prādhānikaṃ viduḥ
BhP_03.26.012/1 mahā-bhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ
BhP_03.26.012/2 tan-mātrāṇi ca tāvanti gandhādīni matāni me
BhP_03.26.013/1 indriyāṇi daśa śrotraṃ tvag dṛg rasana-nāsikāḥ
BhP_03.26.013/2 vāk karau caraṇau meḍhraṃ pāyur daśama ucyate
BhP_03.26.014/1 mano buddhir ahaṅkāraś cittam ity antar-ātmakam
BhP_03.26.014/2 caturdhā lakṣyate bhedo vṛttyā lakṣaṇa-rūpayā
BhP_03.26.015/1 etāvān eva saṅkhyāto brahmaṇaḥ sa-guṇasya ha
BhP_03.26.015/2 sanniveśo mayā prokto yaḥ kālaḥ pañca-viṃśakaḥ
BhP_03.26.016/1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam
BhP_03.26.016/2 ahaṅkāra-vimūḍhasya kartuḥ prakṛtim īyuṣaḥ
BhP_03.26.017/1 prakṛter guṇa-sāmyasya nirviśeṣasya mānavi
BhP_03.26.017/2 ceṣṭā yataḥ sa bhagavān kāla ity upalakṣitaḥ
BhP_03.26.018/1 antaḥ puruṣa-rūpeṇa kāla-rūpeṇa yo bahiḥ
BhP_03.26.018/2 samanvety eṣa sattvānāṃ bhagavān ātma-māyayā
BhP_03.26.019/1 daivāt kṣubhita-dharmiṇyāṃ svasyāṃ yonau paraḥ pumān
BhP_03.26.019/2 ādhatta vīryaṃ sāsūta mahat-tattvaṃ hiraṇmayam
BhP_03.26.020/1 viśvam ātma-gataṃ vyañjan kūṭa-stho jagad-aṅkuraḥ
BhP_03.26.020/2 sva-tejasāpibat tīvram ātma-prasvāpanaṃ tamaḥ
BhP_03.26.021/1 yat tat sattva-guṇaṃ svacchaṃ śāntaṃ bhagavataḥ padam
BhP_03.26.021/2 yad āhur vāsudevākhyaṃ cittaṃ tan mahad-ātmakam
BhP_03.26.022/1 svacchatvam avikāritvaṃ śāntatvam iti cetasaḥ
BhP_03.26.022/2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā
BhP_03.26.023/1 mahat-tattvād vikurvāṇād bhagavad-vīrya-sambhavāt
BhP_03.26.023/2 kriyā-śaktir ahaṅkāras tri-vidhaḥ samapadyata
BhP_03.26.024/1 vaikārikas taijasaś ca tāmasaś ca yato bhavaḥ
BhP_03.26.024/2 manasaś cendriyāṇāṃ ca bhūtānāṃ mahatām api
BhP_03.26.025/1 sahasra-śirasaṃ sākṣād yam anantaṃ pracakṣate
BhP_03.26.025/2 saṅkarṣaṇākhyaṃ puruṣaṃ bhūtendriya-manomayam
BhP_03.26.026/1 kartṛtvaṃ karaṇatvaṃ ca kāryatvaṃ ceti lakṣaṇam
BhP_03.26.026/2 śānta-ghora-vimūḍhatvam iti vā syād ahaṅkṛteḥ
BhP_03.26.027/1 vaikārikād vikurvāṇān manas-tattvam ajāyata
BhP_03.26.027/2 yat-saṅkalpa-vikalpābhyāṃ vartate kāma-sambhavaḥ
BhP_03.26.028/1 yad vidur hy aniruddhākhyaṃ hṛṣīkāṇām adhīśvaram
BhP_03.26.028/2 śāradendīvara-śyāmaṃ saṃrādhyaṃ yogibhiḥ śanaiḥ
BhP_03.26.029/1 taijasāt tu vikurvāṇād buddhi-tattvam abhūt sati
BhP_03.26.029/2 dravya-sphuraṇa-vijñānam indriyāṇām anugrahaḥ
BhP_03.26.030/1 saṃśayo 'tha viparyāso niścayaḥ smṛtir eva ca
BhP_03.26.030/2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak
BhP_03.26.031/1 taijasānīndriyāṇy eva kriyā-jñāna-vibhāgaśaḥ
BhP_03.26.031/2 prāṇasya hi kriyā-śaktir buddher vijñāna-śaktitā
BhP_03.26.032/1 tāmasāc ca vikurvāṇād bhagavad-vīrya-coditāt
BhP_03.26.032/2 śabda-mātram abhūt tasmān nabhaḥ śrotraṃ tu śabdagam
BhP_03.26.033/1 arthāśrayatvaṃ śabdasya draṣṭur liṅgatvam eva ca
BhP_03.26.033/2 tan-mātratvaṃ ca nabhaso lakṣaṇaṃ kavayo viduḥ
BhP_03.26.034/1 bhūtānāṃ chidra-dātṛtvaṃ bahir antaram eva ca
BhP_03.26.034/2 prāṇendriyātma-dhiṣṇyatvaṃ nabhaso vṛtti-lakṣaṇam
BhP_03.26.035/1 nabhasaḥ śabda-tanmātrāt kāla-gatyā vikurvataḥ
BhP_03.26.035/2 sparśo 'bhavat tato vāyus tvak sparśasya ca saṅgrahaḥ
BhP_03.26.036/1 mṛdutvaṃ kaṭhinatvaṃ ca śaityam uṣṇatvam eva ca
BhP_03.26.036/2 etat sparśasya sparśatvaṃ tan-mātratvaṃ nabhasvataḥ
BhP_03.26.037/1 cālanaṃ vyūhanaṃ prāptir netṛtvaṃ dravya-śabdayoḥ
BhP_03.26.037/2 sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam
BhP_03.26.038/1 vāyoś ca sparśa-tanmātrād rūpaṃ daiveritād abhūt
BhP_03.26.038/2 samutthitaṃ tatas tejaś cakṣū rūpopalambhanam
BhP_03.26.039/1 dravyākṛtitvaṃ guṇatā vyakti-saṃsthātvam eva ca
BhP_03.26.039/2 tejastvaṃ tejasaḥ sādhvi rūpa-mātrasya vṛttayaḥ
BhP_03.26.040/1 dyotanaṃ pacanaṃ pānam adanaṃ hima-mardanam
BhP_03.26.040/2 tejaso vṛttayas tv etāḥ śoṣaṇaṃ kṣut tṛḍ eva ca
BhP_03.26.041/1 rūpa-mātrād vikurvāṇāt tejaso daiva-coditāt
BhP_03.26.041/2 rasa-mātram abhūt tasmād ambho jihvā rasa-grahaḥ
BhP_03.26.042/1 kaṣāyo madhuras tiktaḥ kaṭv amla iti naikadhā
BhP_03.26.042/2 bhautikānāṃ vikāreṇa rasa eko vibhidyate
BhP_03.26.043/1 kledanaṃ piṇḍanaṃ tṛptiḥ prāṇanāpyāyanondanam
BhP_03.26.043/2 tāpāpanodo bhūyastvam ambhaso vṛttayas tv imāḥ
BhP_03.26.044/1 rasa-mātrād vikurvāṇād ambhaso daiva-coditāt
BhP_03.26.044/2 gandha-mātram abhūt tasmāt pṛthvī ghrāṇas tu gandhagaḥ
BhP_03.26.045/1 karambha-pūti-saurabhya- śāntogrāmlādibhiḥ pṛthak
BhP_03.26.045/2 dravyāvayava-vaiṣamyād gandha eko vibhidyate
BhP_03.26.046/1 bhāvanaṃ brahmaṇaḥ sthānaṃ dhāraṇaṃ sad-viśeṣaṇam
BhP_03.26.046/2 sarva-sattva-guṇodbhedaḥ pṛthivī-vṛtti-lakṣaṇam
BhP_03.26.047/1 nabho-guṇa-viśeṣo 'rtho yasya tac chrotram ucyate
BhP_03.26.047/2 vāyor guṇa-viśeṣo 'rtho yasya tat sparśanaṃ viduḥ
BhP_03.26.048/1 tejo-guṇa-viśeṣo 'rtho yasya tac cakṣur ucyate
BhP_03.26.048/2 ambho-guṇa-viśeṣo 'rtho yasya tad rasanaṃ viduḥ
BhP_03.26.048/3 bhūmer guṇa-viśeṣo 'rtho yasya sa ghrāṇa ucyate
BhP_03.26.049/1 parasya dṛśyate dharmo hy aparasmin samanvayāt
BhP_03.26.049/2 ato viśeṣo bhāvānāṃ bhūmāv evopalakṣyate
BhP_03.26.050/1 etāny asaṃhatya yadā mahad-ādīni sapta vai
BhP_03.26.050/2 kāla-karma-guṇopeto jagad-ādir upāviśat
BhP_03.26.051/1 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam
BhP_03.26.051/2 utthitaṃ puruṣo yasmād udatiṣṭhad asau virāṭ
BhP_03.26.052/1 etad aṇḍaṃ viśeṣākhyaṃ krama-vṛddhair daśottaraiḥ
BhP_03.26.052/2 toyādibhiḥ parivṛtaṃ pradhānenāvṛtair bahiḥ
BhP_03.26.052/3 yatra loka-vitāno 'yaṃ rūpaṃ bhagavato hareḥ
BhP_03.26.053/1 hiraṇmayād aṇḍa-kośād utthāya salile śayāt
BhP_03.26.053/2 tam āviśya mahā-devo bahudhā nirbibheda kham
BhP_03.26.054/1 nirabhidyatāsya prathamaṃ mukhaṃ vāṇī tato 'bhavat
BhP_03.26.054/2 vāṇyā vahnir atho nāse prāṇoto ghrāṇa etayoḥ
BhP_03.26.055/1 ghrāṇād vāyur abhidyetām akṣiṇī cakṣur etayoḥ
BhP_03.26.055/2 tasmāt sūryo nyabhidyetāṃ karṇau śrotraṃ tato diśaḥ
BhP_03.26.056/1 nirbibheda virājas tvag- roma-śmaśrv-ādayas tataḥ
BhP_03.26.056/2 tata oṣadhayaś cāsan śiśnaṃ nirbibhide tataḥ
BhP_03.26.057/1 retas tasmād āpa āsan nirabhidyata vai gudam
BhP_03.26.057/2 gudād apāno 'pānāc ca mṛtyur loka-bhayaṅkaraḥ
BhP_03.26.058/1 hastau ca nirabhidyetāṃ balaṃ tābhyāṃ tataḥ svarāṭ
BhP_03.26.058/2 pādau ca nirabhidyetāṃ gatis tābhyāṃ tato hariḥ
BhP_03.26.059/1 nāḍyo 'sya nirabhidyanta tābhyo lohitam ābhṛtam
BhP_03.26.059/2 nadyas tataḥ samabhavann udaraṃ nirabhidyata
BhP_03.26.060/1 kṣut-pipāse tataḥ syātāṃ samudras tv etayor abhūt
BhP_03.26.060/2 athāsya hṛdayaṃ bhinnaṃ hṛdayān mana utthitam
BhP_03.26.061/1 manasaś candramā jāto buddhir buddher girāṃ patiḥ
BhP_03.26.061/2 ahaṅkāras tato rudraś cittaṃ caityas tato 'bhavat
BhP_03.26.062/1 ete hy abhyutthitā devā naivāsyotthāpane 'śakan
BhP_03.26.062/2 punar āviviśuḥ khāni tam utthāpayituṃ kramāt
BhP_03.26.063/1 vahnir vācā mukhaṃ bheje nodatiṣṭhat tadā virāṭ
BhP_03.26.063/2 ghrāṇena nāsike vāyur nodatiṣṭhat tadā virāṭ
BhP_03.26.064/1 akṣiṇī cakṣuṣādityo nodatiṣṭhat tadā virāṭ
BhP_03.26.064/2 śrotreṇa karṇau ca diśo nodatiṣṭhat tadā virāṭ
BhP_03.26.065/1 tvacaṃ romabhir oṣadhyo nodatiṣṭhat tadā virāṭ
BhP_03.26.065/2 retasā śiśnam āpas tu nodatiṣṭhat tadā virāṭ
BhP_03.26.066/1 gudaṃ mṛtyur apānena nodatiṣṭhat tadā virāṭ
BhP_03.26.066/2 hastāv indro balenaiva nodatiṣṭhat tadā virāṭ
BhP_03.26.067/1 viṣṇur gatyaiva caraṇau nodatiṣṭhat tadā virāṭ
BhP_03.26.067/2 nāḍīr nadyo lohitena nodatiṣṭhat tadā virāṭ
BhP_03.26.068/1 kṣut-tṛḍbhyām udaraṃ sindhur nodatiṣṭhat tadā virāṭ
BhP_03.26.068/2 hṛdayaṃ manasā candro nodatiṣṭhat tadā virāṭ
BhP_03.26.069/1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ
BhP_03.26.069/2 rudro 'bhimatyā hṛdayaṃ nodatiṣṭhat tadā virāṭ
BhP_03.26.070/1 cittena hṛdayaṃ caityaḥ kṣetra-jñaḥ prāviśad yadā
BhP_03.26.070/2 virāṭ tadaiva puruṣaḥ salilād udatiṣṭhata
BhP_03.26.071/1 yathā prasuptaṃ puruṣaṃ prāṇendriya-mano-dhiyaḥ
BhP_03.26.071/2 prabhavanti vinā yena notthāpayitum ojasā
BhP_03.26.072/1 tam asmin pratyag-ātmānaṃ dhiyā yoga-pravṛttayā
BhP_03.26.072/2 bhaktyā viraktyā jñānena vivicyātmani cintayet
BhP_03.27.001/0 śrī-bhagavān uvāca
BhP_03.27.001/1 prakṛti-stho 'pi puruṣo nājyate prākṛtair guṇaiḥ
BhP_03.27.001/2 avikārād akartṛtvān nirguṇatvāj jalārkavat
BhP_03.27.002/1 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate
BhP_03.27.002/2 ahaṅkriyā-vimūḍhātmā kartāsmīty abhimanyate
BhP_03.27.003/1 tena saṃsāra-padavīm avaśo 'bhyety anirvṛtaḥ
BhP_03.27.003/2 prāsaṅgikaiḥ karma-doṣaiḥ sad-asan-miśra-yoniṣu
BhP_03.27.004/1 arthe hy avidyamāne 'pi saṃsṛtir na nivartate
BhP_03.27.004/2 dhyāyato viṣayān asya svapne 'narthāgamo yathā
BhP_03.27.005/1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi
BhP_03.27.005/2 bhakti-yogena tīvreṇa viraktyā ca nayed vaśam
BhP_03.27.006/1 yamādibhir yoga-pathair abhyasañ śraddhayānvitaḥ
BhP_03.27.006/2 mayi bhāvena satyena mat-kathā-śravaṇena ca
BhP_03.27.007/1 sarva-bhūta-samatvena nirvaireṇāprasaṅgataḥ
BhP_03.27.007/2 brahmacaryeṇa maunena sva-dharmeṇa balīyasā
BhP_03.27.008/1 yadṛcchayopalabdhena santuṣṭo mita-bhuṅ muniḥ
BhP_03.27.008/2 vivikta-śaraṇaḥ śānto maitraḥ karuṇa ātmavān
BhP_03.27.009/1 sānubandhe ca dehe 'sminn akurvann asad-āgraham
BhP_03.27.009/2 jñānena dṛṣṭa-tattvena prakṛteḥ puruṣasya ca
BhP_03.27.010/1 nivṛtta-buddhy-avasthāno dūrī-bhūtānya-darśanaḥ
BhP_03.27.010/2 upalabhyātmanātmānaṃ cakṣuṣevārkam ātma-dṛk
BhP_03.27.011/1 mukta-liṅgaṃ sad-ābhāsam asati pratipadyate
BhP_03.27.011/2 sato bandhum asac-cakṣuḥ sarvānusyūtam advayam
BhP_03.27.012/1 yathā jala-stha ābhāsaḥ sthala-sthenāvadṛśyate
BhP_03.27.012/2 svābhāsena tathā sūryo jala-sthena divi sthitaḥ
BhP_03.27.013/1 evaṃ trivṛd-ahaṅkāro bhūtendriya-manomayaiḥ
BhP_03.27.013/2 svābhāsair lakṣito 'nena sad-ābhāsena satya-dṛk
BhP_03.27.014/1 bhūta-sūkṣmendriya-mano- buddhy-ādiṣv iha nidrayā
BhP_03.27.014/2 līneṣv asati yas tatra vinidro nirahaṅkriyaḥ
BhP_03.27.015/1 manyamānas tadātmānam anaṣṭo naṣṭavan mṛṣā
BhP_03.27.015/2 naṣṭe 'haṅkaraṇe draṣṭā naṣṭa-vitta ivāturaḥ
BhP_03.27.016/1 evaṃ pratyavamṛśyāsāv ātmānaṃ pratipadyate
BhP_03.27.016/2 sāhaṅkārasya dravyasya yo 'vasthānam anugrahaḥ
BhP_03.27.017/0 devahūtir uvāca
BhP_03.27.017/1 puruṣaṃ prakṛtir brahman na vimuñcati karhicit
BhP_03.27.017/2 anyonyāpāśrayatvāc ca nityatvād anayoḥ prabho
BhP_03.27.018/1 yathā gandhasya bhūmeś ca na bhāvo vyatirekataḥ
BhP_03.27.018/2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca
BhP_03.27.019/1 akartuḥ karma-bandho 'yaṃ puruṣasya yad-āśrayaḥ
BhP_03.27.019/2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham
BhP_03.27.020/1 kvacit tattvāvamarśena nivṛttaṃ bhayam ulbaṇam
BhP_03.27.020/2 anivṛtta-nimittatvāt punaḥ pratyavatiṣṭhate
BhP_03.27.021/0 śrī-bhagavān uvāca
BhP_03.27.021/1 animitta-nimittena sva-dharmeṇāmalātmanā
BhP_03.27.021/2 tīvrayā mayi bhaktyā ca śruta-sambhṛtayā ciram
BhP_03.27.022/1 jñānena dṛṣṭa-tattvena vairāgyeṇa balīyasā
BhP_03.27.022/2 tapo-yuktena yogena tīvreṇātma-samādhinā
BhP_03.27.023/1 prakṛtiḥ puruṣasyeha dahyamānā tv ahar-niśam
BhP_03.27.023/2 tiro-bhavitrī śanakair agner yonir ivāraṇiḥ
BhP_03.27.024/1 bhukta-bhogā parityaktā dṛṣṭa-doṣā ca nityaśaḥ
BhP_03.27.024/2 neśvarasyāśubhaṃ dhatte sve mahimni sthitasya ca
BhP_03.27.025/1 yathā hy apratibuddhasya prasvāpo bahv-anartha-bhṛt
BhP_03.27.025/2 sa eva pratibuddhasya na vai mohāya kalpate
BhP_03.27.026/1 evaṃ vidita-tattvasya prakṛtir mayi mānasam
BhP_03.27.026/2 yuñjato nāpakuruta ātmārāmasya karhicit
BhP_03.27.027/1 yadaivam adhyātma-rataḥ kālena bahu-janmanā
BhP_03.27.027/2 sarvatra jāta-vairāgya ābrahma-bhuvanān muniḥ
BhP_03.27.028/1 mad-bhaktaḥ pratibuddhārtho mat-prasādena bhūyasā
BhP_03.27.028/2 niḥśreyasaṃ sva-saṃsthānaṃ kaivalyākhyaṃ mad-āśrayam
BhP_03.27.029/1 prāpnotīhāñjasā dhīraḥ sva-dṛśā cchinna-saṃśayaḥ
BhP_03.27.029/2 yad gatvā na nivarteta yogī liṅgād vinirgame
BhP_03.27.030/1 yadā na yogopacitāsu ceto māyāsu siddhasya viṣajjate 'ṅga
BhP_03.27.030/2 ananya-hetuṣv atha me gatiḥ syād ātyantikī yatra na mṛtyu-hāsaḥ
BhP_03.28.001/0 śrī-bhagavān uvāca
BhP_03.28.001/1 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje
BhP_03.28.001/2 mano yenaiva vidhinā prasannaṃ yāti sat-patham
BhP_03.28.002/1 sva-dharmācaraṇaṃ śaktyā vidharmāc ca nivartanam
BhP_03.28.002/2 daivāl labdhena santoṣa ātmavic-caraṇārcanam
BhP_03.28.003/1 grāmya-dharma-nivṛttiś ca mokṣa-dharma-ratis tathā
BhP_03.28.003/2 mita-medhyādanaṃ śaśvad vivikta-kṣema-sevanam
BhP_03.28.004/1 ahiṃsā satyam asteyaṃ yāvad-artha-parigrahaḥ
BhP_03.28.004/2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam
BhP_03.28.005/1 maunaṃ sad-āsana-jayaḥ sthairyaṃ prāṇa-jayaḥ śanaiḥ
BhP_03.28.005/2 pratyāhāraś cendriyāṇāṃ viṣayān manasā hṛdi
BhP_03.28.006/1 sva-dhiṣṇyānām eka-deśe manasā prāṇa-dhāraṇam
BhP_03.28.006/2 vaikuṇṭha-līlābhidhyānaṃ samādhānaṃ tathātmanaḥ
BhP_03.28.007/1 etair anyaiś ca pathibhir mano duṣṭam asat-patham
BhP_03.28.007/2 buddhyā yuñjīta śanakair jita-prāṇo hy atandritaḥ
BhP_03.28.008/1 śucau deśe pratiṣṭhāpya vijitāsana āsanam
BhP_03.28.008/2 tasmin svasti samāsīna ṛju-kāyaḥ samabhyaset
BhP_03.28.009/1 prāṇasya śodhayen mārgaṃ pūra-kumbhaka-recakaiḥ
BhP_03.28.009/2 pratikūlena vā cittaṃ yathā sthiram acañcalam
BhP_03.28.010/1 mano 'cirāt syād virajaṃ jita-śvāsasya yoginaḥ
BhP_03.28.010/2 vāyv-agnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam
BhP_03.28.011/1 prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣān
BhP_03.28.011/2 pratyāhāreṇa saṃsargān dhyānenānīśvarān guṇān
BhP_03.28.012/1 yadā manaḥ svaṃ virajaṃ yogena susamāhitam
BhP_03.28.012/2 kāṣṭhāṃ bhagavato dhyāyet sva-nāsāgrāvalokanaḥ
BhP_03.28.013/1 prasanna-vadanāmbhojaṃ padma-garbhāruṇekṣaṇam
BhP_03.28.013/2 nīlotpala-dala-śyāmaṃ śaṅkha-cakra-gadā-dharam
BhP_03.28.014/1 lasat-paṅkaja-kiñjalka- pīta-kauśeya-vāsasam
BhP_03.28.014/2 śrīvatsa-vakṣasaṃ bhrājat kaustubhāmukta-kandharam
BhP_03.28.015/1 matta-dvirepha-kalayā parītaṃ vana-mālayā
BhP_03.28.015/2 parārdhya-hāra-valaya- kirīṭāṅgada-nūpuram
BhP_03.28.016/1 kāñcī-guṇollasac-chroṇiṃ hṛdayāmbhoja-viṣṭaram
BhP_03.28.016/2 darśanīyatamaṃ śāntaṃ mano-nayana-vardhanam
BhP_03.28.017/1 apīcya-darśanaṃ śaśvat sarva-loka-namaskṛtam
BhP_03.28.017/2 santaṃ vayasi kaiśore bhṛtyānugraha-kātaram
BhP_03.28.018/1 kīrtanya-tīrtha-yaśasaṃ puṇya-śloka-yaśaskaram
BhP_03.28.018/2 dhyāyed devaṃ samagrāṅgaṃ yāvan na cyavate manaḥ
BhP_03.28.019/1 sthitaṃ vrajantam āsīnaṃ śayānaṃ vā guhāśayam
BhP_03.28.019/2 prekṣaṇīyehitaṃ dhyāyec chuddha-bhāvena cetasā
BhP_03.28.020/1 tasmin labdha-padaṃ cittaṃ sarvāvayava-saṃsthitam
BhP_03.28.020/2 vilakṣyaikatra saṃyujyād aṅge bhagavato muniḥ
BhP_03.28.021/1 sañcintayed bhagavataś caraṇāravindaṃ
BhP_03.28.021/2 vajrāṅkuśa-dhvaja-saroruha-lāñchanāḍhyam
BhP_03.28.021/3 uttuṅga-rakta-vilasan-nakha-cakravāla-
BhP_03.28.021/4 jyotsnābhir āhata-mahad-dhṛdayāndhakāram
BhP_03.28.022/1 yac-chauca-niḥsṛta-sarit-pravarodakena
BhP_03.28.022/2 tīrthena mūrdhny adhikṛtena śivaḥ śivo 'bhūt
BhP_03.28.022/3 dhyātur manaḥ-śamala-śaila-nisṛṣṭa-vajraṃ
BhP_03.28.022/4 dhyāyec ciraṃ bhagavataś caraṇāravindam
BhP_03.28.023/1 jānu-dvayaṃ jalaja-locanayā jananyā
BhP_03.28.023/2 lakṣmyākhilasya sura-vanditayā vidhātuḥ
BhP_03.28.023/3 ūrvor nidhāya kara-pallava-rociṣā yat
BhP_03.28.023/4 saṃlālitaṃ hṛdi vibhor abhavasya kuryāt
BhP_03.28.024/1 ūrū suparṇa-bhujayor adhi śobhamānāv
BhP_03.28.024/2 ojo-nidhī atasikā-kusumāvabhāsau
BhP_03.28.024/3 vyālambi-pīta-vara-vāsasi vartamāna-
BhP_03.28.024/4 kāñcī-kalāpa-parirambhi nitamba-bimbam
BhP_03.28.025/1 nābhi-hradaṃ bhuvana-kośa-guhodara-sthaṃ
BhP_03.28.025/2 yatrātma-yoni-dhiṣaṇākhila-loka-padmam
BhP_03.28.025/3 vyūḍhaṃ harin-maṇi-vṛṣa-stanayor amuṣya
BhP_03.28.025/4 dhyāyed dvayaṃ viśada-hāra-mayūkha-gauram
BhP_03.28.026/1 vakṣo 'dhivāsam ṛṣabhasya mahā-vibhūteḥ
BhP_03.28.026/2 puṃsāṃ mano-nayana-nirvṛtim ādadhānam
BhP_03.28.026/3 kaṇṭhaṃ ca kaustubha-maṇer adhibhūṣaṇārthaṃ
BhP_03.28.026/4 kuryān manasy akhila-loka-namaskṛtasya
BhP_03.28.027/1 bāhūṃś ca mandara-gireḥ parivartanena
BhP_03.28.027/2 nirṇikta-bāhu-valayān adhiloka-pālān
BhP_03.28.027/3 sañcintayed daśa-śatāram asahya-tejaḥ
BhP_03.28.027/4 śaṅkhaṃ ca tat-kara-saroruha-rāja-haṃsam
BhP_03.28.028/1 kaumodakīṃ bhagavato dayitāṃ smareta
BhP_03.28.028/2 digdhām arāti-bhaṭa-śoṇita-kardamena
BhP_03.28.028/3 mālāṃ madhuvrata-varūtha-giropaghuṣṭāṃ
BhP_03.28.028/4 caityasya tattvam amalaṃ maṇim asya kaṇṭhe
BhP_03.28.029/1 bhṛtyānukampita-dhiyeha gṛhīta-mūrteḥ
BhP_03.28.029/2 sañcintayed bhagavato vadanāravindam
BhP_03.28.029/3 yad visphuran-makara-kuṇḍala-valgitena
BhP_03.28.029/4 vidyotitāmala-kapolam udāra-nāsam
BhP_03.28.030/1 yac chrī-niketam alibhiḥ parisevyamānaṃ
BhP_03.28.030/2 bhūtyā svayā kuṭila-kuntala-vṛnda-juṣṭam
BhP_03.28.030/3 mīna-dvayāśrayam adhikṣipad abja-netraṃ
BhP_03.28.030/4 dhyāyen manomayam atandrita ullasad-bhru
BhP_03.28.031/1 tasyāvalokam adhikaṃ kṛpayātighora-
BhP_03.28.031/2 tāpa-trayopaśamanāya nisṛṣṭam akṣṇoḥ
BhP_03.28.031/3 snigdha-smitānuguṇitaṃ vipula-prasādaṃ
BhP_03.28.031/4 dhyāyec ciraṃ vipula-bhāvanayā guhāyām
BhP_03.28.032/1 hāsaṃ harer avanatākhila-loka-tīvra-
BhP_03.28.032/2 śokāśru-sāgara-viśoṣaṇam atyudāram
BhP_03.28.032/3 sammohanāya racitaṃ nija-māyayāsya
BhP_03.28.032/4 bhrū-maṇḍalaṃ muni-kṛte makara-dhvajasya
BhP_03.28.033/1 dhyānāyanaṃ prahasitaṃ bahulādharoṣṭha-
BhP_03.28.033/2 bhāsāruṇāyita-tanu-dvija-kunda-paṅkti
BhP_03.28.033/3 dhyāyet svadeha-kuhare 'vasitasya viṣṇor
BhP_03.28.033/4 bhaktyārdrayārpita-manā na pṛthag didṛkṣet
BhP_03.28.034/1 evaṃ harau bhagavati pratilabdha-bhāvo
BhP_03.28.034/2 bhaktyā dravad-dhṛdaya utpulakaḥ pramodāt
BhP_03.28.034/3 autkaṇṭhya-bāṣpa-kalayā muhur ardyamānas
BhP_03.28.034/4 tac cāpi citta-baḍiśaṃ śanakair viyuṅkte
BhP_03.28.035/1 muktāśrayaṃ yarhi nirviṣayaṃ viraktaṃ
BhP_03.28.035/2 nirvāṇam ṛcchati manaḥ sahasā yathārciḥ
BhP_03.28.035/3 ātmānam atra puruṣo 'vyavadhānam ekam
BhP_03.28.035/4 anvīkṣate pratinivṛtta-guṇa-pravāhaḥ
BhP_03.28.036/1 so 'py etayā caramayā manaso nivṛttyā
BhP_03.28.036/2 tasmin mahimny avasitaḥ sukha-duḥkha-bāhye
BhP_03.28.036/3 hetutvam apy asati kartari duḥkhayor yat
BhP_03.28.036/4 svātman vidhatta upalabdha-parātma-kāṣṭhaḥ
BhP_03.28.037/1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā
BhP_03.28.037/2 siddho vipaśyati yato 'dhyagamat svarūpam
BhP_03.28.037/3 daivād upetam atha daiva-vaśād apetaṃ
BhP_03.28.037/4 vāso yathā parikṛtaṃ madirā-madāndhaḥ
BhP_03.28.038/1 deho 'pi daiva-vaśagaḥ khalu karma yāvat
BhP_03.28.038/2 svārambhakaṃ pratisamīkṣata eva sāsuḥ
BhP_03.28.038/3 taṃ sa-prapañcam adhirūḍha-samādhi-yogaḥ
BhP_03.28.038/4 svāpnaṃ punar na bhajate pratibuddha-vastuḥ
BhP_03.28.039/1 yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate
BhP_03.28.039/2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā
BhP_03.28.040/1 yatholmukād visphuliṅgād dhūmād vāpi sva-sambhavāt
BhP_03.28.040/2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt
BhP_03.28.041/1 bhūtendriyāntaḥ-karaṇāt pradhānāj jīva-saṃjñitāt
BhP_03.28.041/2 ātmā tathā pṛthag draṣṭā bhagavān brahma-saṃjñitaḥ
BhP_03.28.042/1 sarva-bhūteṣu cātmānaṃ sarva-bhūtāni cātmani
BhP_03.28.042/2 īkṣetānanya-bhāvena bhūteṣv iva tad-ātmatām
BhP_03.28.043/1 sva-yoniṣu yathā jyotir ekaṃ nānā pratīyate
BhP_03.28.043/2 yonīnāṃ guṇa-vaiṣamyāt tathātmā prakṛtau sthitaḥ
BhP_03.28.044/1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sad-asad-ātmikām
BhP_03.28.044/2 durvibhāvyāṃ parābhāvya svarūpeṇāvatiṣṭhate
BhP_03.29.001/0 devahūtir uvāca
BhP_03.29.001/1 lakṣaṇaṃ mahad-ādīnāṃ prakṛteḥ puruṣasya ca
BhP_03.29.001/2 svarūpaṃ lakṣyate 'mīṣāṃ yena tat-pāramārthikam
BhP_03.29.002/1 yathā sāṅkhyeṣu kathitaṃ yan-mūlaṃ tat pracakṣate
BhP_03.29.002/2 bhakti-yogasya me mārgaṃ brūhi vistaraśaḥ prabho
BhP_03.29.003/1 virāgo yena puruṣo bhagavan sarvato bhavet
BhP_03.29.003/2 ācakṣva jīva-lokasya vividhā mama saṃsṛtīḥ
BhP_03.29.004/1 kālasyeśvara-rūpasya pareṣāṃ ca parasya te
BhP_03.29.004/2 svarūpaṃ bata kurvanti yad-dhetoḥ kuśalaṃ janāḥ
BhP_03.29.005/1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye
BhP_03.29.005/2 śrāntasya karmasv anuviddhayā dhiyā tvam āvirāsīḥ kila yoga-bhāskaraḥ
BhP_03.29.006/0 maitreya uvāca
BhP_03.29.006/1 iti mātur vacaḥ ślakṣṇaṃ pratinandya mahā-muniḥ
BhP_03.29.006/2 ābabhāṣe kuru-śreṣṭha prītas tāṃ karuṇārditaḥ
BhP_03.29.007/0 śrī-bhagavān uvāca
BhP_03.29.007/1 bhakti-yogo bahu-vidho mārgair bhāmini bhāvyate
BhP_03.29.007/2 svabhāva-guṇa-mārgeṇa puṃsāṃ bhāvo vibhidyate
BhP_03.29.008/1 abhisandhāya yo hiṃsāṃ dambhaṃ mātsaryam eva vā
BhP_03.29.008/2 saṃrambhī bhinna-dṛg bhāvaṃ mayi kuryāt sa tāmasaḥ
BhP_03.29.009/1 viṣayān abhisandhāya yaśa aiśvaryam eva vā
BhP_03.29.009/2 arcādāv arcayed yo māṃ pṛthag-bhāvaḥ sa rājasaḥ
BhP_03.29.010/1 karma-nirhāram uddiśya parasmin vā tad-arpaṇam
BhP_03.29.010/2 yajed yaṣṭavyam iti vā pṛthag-bhāvaḥ sa sāttvikaḥ
BhP_03.29.011/1 mad-guṇa-śruti-mātreṇa mayi sarva-guhāśaye
BhP_03.29.011/2 mano-gatir avicchinnā yathā gaṅgāmbhaso 'mbudhau
BhP_03.29.012/1 lakṣaṇaṃ bhakti-yogasya nirguṇasya hy udāhṛtam
BhP_03.29.012/2 ahaituky avyavahitā yā bhaktiḥ puruṣottame
BhP_03.29.013/1 sālokya-sārṣṭi-sāmīpya- sārūpyaikatvam apy uta
BhP_03.29.013/2 dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ
BhP_03.29.014/1 sa eva bhakti-yogākhya ātyantika udāhṛtaḥ
BhP_03.29.014/2 yenātivrajya tri-guṇaṃ mad-bhāvāyopapadyate
BhP_03.29.015/1 niṣevitenānimittena sva-dharmeṇa mahīyasā
BhP_03.29.015/2 kriyā-yogena śastena nātihiṃsreṇa nityaśaḥ
BhP_03.29.016/1 mad-dhiṣṇya-darśana-sparśa- pūjā-stuty-abhivandanaiḥ
BhP_03.29.016/2 bhūteṣu mad-bhāvanayā sattvenāsaṅgamena ca
BhP_03.29.017/1 mahatāṃ bahu-mānena dīnānām anukampayā
BhP_03.29.017/2 maitryā caivātma-tulyeṣu yamena niyamena ca
BhP_03.29.018/1 ādhyātmikānuśravaṇān nāma-saṅkīrtanāc ca me
BhP_03.29.018/2 ārjavenārya-saṅgena nirahaṅkriyayā tathā
BhP_03.29.019/1 mad-dharmaṇo guṇair etaiḥ parisaṃśuddha āśayaḥ
BhP_03.29.019/2 puruṣasyāñjasābhyeti śruta-mātra-guṇaṃ hi mām
BhP_03.29.020/1 yathā vāta-ratho ghrāṇam āvṛṅkte gandha āśayāt
BhP_03.29.020/2 evaṃ yoga-rataṃ ceta ātmānam avikāri yat
BhP_03.29.021/1 ahaṃ sarveṣu bhūteṣu bhūtātmāvasthitaḥ sadā
BhP_03.29.021/2 tam avajñāya māṃ martyaḥ kurute 'rcā-viḍambanam
BhP_03.29.022/1 yo māṃ sarveṣu bhūteṣu santam ātmānam īśvaram
BhP_03.29.022/2 hitvārcāṃ bhajate mauḍhyād bhasmany eva juhoti saḥ
BhP_03.29.023/1 dviṣataḥ para-kāye māṃ mānino bhinna-darśinaḥ
BhP_03.29.023/2 bhūteṣu baddha-vairasya na manaḥ śāntim ṛcchati
BhP_03.29.024/1 aham uccāvacair dravyaiḥ kriyayotpannayānaghe
BhP_03.29.024/2 naiva tuṣye 'rcito 'rcāyāṃ bhūta-grāmāvamāninaḥ
BhP_03.29.025/1 arcādāv arcayet tāvad īśvaraṃ māṃ sva-karma-kṛt
BhP_03.29.025/2 yāvan na veda sva-hṛdi sarva-bhūteṣv avasthitam
BhP_03.29.026/1 ātmanaś ca parasyāpi yaḥ karoty antarodaram
BhP_03.29.026/2 tasya bhinna-dṛśo mṛtyur vidadhe bhayam ulbaṇam
BhP_03.29.027/1 atha māṃ sarva-bhūteṣu bhūtātmānaṃ kṛtālayam
BhP_03.29.027/2 arhayed dāna-mānābhyāṃ maitryābhinnena cakṣuṣā
BhP_03.29.028/1 jīvāḥ śreṣṭhā hy ajīvānāṃ tataḥ prāṇa-bhṛtaḥ śubhe
BhP_03.29.028/2 tataḥ sa-cittāḥ pravarās tataś cendriya-vṛttayaḥ
BhP_03.29.029/1 tatrāpi sparśa-vedibhyaḥ pravarā rasa-vedinaḥ
BhP_03.29.029/2 tebhyo gandha-vidaḥ śreṣṭhās tataḥ śabda-vido varāḥ
BhP_03.29.030/1 rūpa-bheda-vidas tatra tataś cobhayato-dataḥ
BhP_03.29.030/2 teṣāṃ bahu-padāḥ śreṣṭhāś catuṣ-pādas tato dvi-pāt
BhP_03.29.031/1 tato varṇāś ca catvāras teṣāṃ brāhmaṇa uttamaḥ
BhP_03.29.031/2 brāhmaṇeṣv api veda-jño hy artha-jño 'bhyadhikas tataḥ
BhP_03.29.032/1 artha-jñāt saṃśaya-cchettā tataḥ śreyān sva-karma-kṛt
BhP_03.29.032/2 mukta-saṅgas tato bhūyān adogdhā dharmam ātmanaḥ
BhP_03.29.033/1 tasmān mayy arpitāśeṣa- kriyārthātmā nirantaraḥ
BhP_03.29.033/2 mayy arpitātmanaḥ puṃso mayi sannyasta-karmaṇaḥ
BhP_03.29.033/3 na paśyāmi paraṃ bhūtam akartuḥ sama-darśanāt
BhP_03.29.034/1 manasaitāni bhūtāni praṇamed bahu-mānayan
BhP_03.29.034/2 īśvaro jīva-kalayā praviṣṭo bhagavān iti
BhP_03.29.035/1 bhakti-yogaś ca yogaś ca mayā mānavy udīritaḥ
BhP_03.29.035/2 yayor ekatareṇaiva puruṣaḥ puruṣaṃ vrajet
BhP_03.29.036/1 etad bhagavato rūpaṃ brahmaṇaḥ paramātmanaḥ
BhP_03.29.036/2 paraṃ pradhānaṃ puruṣaṃ daivaṃ karma-viceṣṭitam
BhP_03.29.037/1 rūpa-bhedāspadaṃ divyaṃ kāla ity abhidhīyate
BhP_03.29.037/2 bhūtānāṃ mahad-ādīnāṃ yato bhinna-dṛśāṃ bhayam
BhP_03.29.038/1 yo 'ntaḥ praviśya bhūtāni bhūtair atty akhilāśrayaḥ
BhP_03.29.038/2 sa viṣṇv-ākhyo 'dhiyajño 'sau kālaḥ kalayatāṃ prabhuḥ
BhP_03.29.039/1 na cāsya kaścid dayito na dveṣyo na ca bāndhavaḥ
BhP_03.29.039/2 āviśaty apramatto 'sau pramattaṃ janam anta-kṛt
BhP_03.29.040/1 yad-bhayād vāti vāto 'yaṃ sūryas tapati yad-bhayāt
BhP_03.29.040/2 yad-bhayād varṣate devo bha-gaṇo bhāti yad-bhayāt
BhP_03.29.041/1 yad vanaspatayo bhītā latāś cauṣadhibhiḥ saha
BhP_03.29.041/2 sve sve kāle 'bhigṛhṇanti puṣpāṇi ca phalāni ca
BhP_03.29.042/1 sravanti sarito bhītā notsarpaty udadhir yataḥ
BhP_03.29.042/2 agnir indhe sa-giribhir bhūr na majjati yad-bhayāt
BhP_03.29.043/1 nabho dadāti śvasatāṃ padaṃ yan-niyamād adaḥ
BhP_03.29.043/2 lokaṃ sva-dehaṃ tanute mahān saptabhir āvṛtam
BhP_03.29.044/1 guṇābhimānino devāḥ sargādiṣv asya yad-bhayāt
BhP_03.29.044/2 vartante 'nuyugaṃ yeṣāṃ vaśa etac carācaram
BhP_03.29.045/1 so 'nanto 'nta-karaḥ kālo 'nādir ādi-kṛd avyayaḥ
BhP_03.29.045/2 janaṃ janena janayan mārayan mṛtyunāntakam
BhP_03.30.001/0 kapila uvāca
BhP_03.30.001/1 tasyaitasya jano nūnaṃ nāyaṃ vedoru-vikramam
BhP_03.30.001/2 kālyamāno 'pi balino vāyor iva ghanāvaliḥ
BhP_03.30.002/1 yaṃ yam artham upādatte duḥkhena sukha-hetave
BhP_03.30.002/2 taṃ taṃ dhunoti bhagavān pumān chocati yat-kṛte
BhP_03.30.003/1 yad adhruvasya dehasya sānubandhasya durmatiḥ
BhP_03.30.003/2 dhruvāṇi manyate mohād gṛha-kṣetra-vasūni ca
BhP_03.30.004/1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet
BhP_03.30.004/2 tasyāṃ tasyāṃ sa labhate nirvṛtiṃ na virajyate
BhP_03.30.005/1 naraka-stho 'pi dehaṃ vai na pumāṃs tyaktum icchati
BhP_03.30.005/2 nārakyāṃ nirvṛtau satyāṃ deva-māyā-vimohitaḥ
BhP_03.30.006/1 ātma-jāyā-sutāgāra- paśu-draviṇa-bandhuṣu
BhP_03.30.006/2 nirūḍha-mūla-hṛdaya ātmānaṃ bahu manyate
BhP_03.30.007/1 sandahyamāna-sarvāṅga eṣām udvahanādhinā
BhP_03.30.007/2 karoty avirataṃ mūḍho duritāni durāśayaḥ
BhP_03.30.008/1 ākṣiptātmendriyaḥ strīṇām asatīnāṃ ca māyayā
BhP_03.30.008/2 raho racitayālāpaiḥ śiśūnāṃ kala-bhāṣiṇām
BhP_03.30.009/1 gṛheṣu kūṭa-dharmeṣu duḥkha-tantreṣv atandritaḥ
BhP_03.30.009/2 kurvan duḥkha-pratīkāraṃ sukhavan manyate gṛhī
BhP_03.30.010/1 arthair āpāditair gurvyā hiṃsayetas-tataś ca tān
BhP_03.30.010/2 puṣṇāti yeṣāṃ poṣeṇa śeṣa-bhug yāty adhaḥ svayam
BhP_03.30.011/1 vārtāyāṃ lupyamānāyām ārabdhāyāṃ punaḥ punaḥ
BhP_03.30.011/2 lobhābhibhūto niḥsattvaḥ parārthe kurute spṛhām
BhP_03.30.012/1 kuṭumba-bharaṇākalpo manda-bhāgyo vṛthodyamaḥ
BhP_03.30.012/2 śriyā vihīnaḥ kṛpaṇo dhyāyan chvasiti mūḍha-dhīḥ
BhP_03.30.013/1 evaṃ sva-bharaṇākalpaṃ tat-kalatrādayas tathā
BhP_03.30.013/2 nādriyante yathā pūrvaṃ kīnāśā iva go-jaram
BhP_03.30.014/1 tatrāpy ajāta-nirvedo bhriyamāṇaḥ svayam bhṛtaiḥ
BhP_03.30.014/2 jarayopātta-vairūpyo maraṇābhimukho gṛhe
BhP_03.30.015/1 āste 'vamatyopanyastaṃ gṛha-pāla ivāharan
BhP_03.30.015/2 āmayāvy apradīptāgnir alpāhāro 'lpa-ceṣṭitaḥ
BhP_03.30.016/1 vāyunotkramatottāraḥ kapha-saṃruddha-nāḍikaḥ
BhP_03.30.016/2 kāsa-śvāsa-kṛtāyāsaḥ kaṇṭhe ghura-ghurāyate
BhP_03.30.017/1 śayānaḥ pariśocadbhiḥ parivītaḥ sva-bandhubhiḥ
BhP_03.30.017/2 vācyamāno 'pi na brūte kāla-pāśa-vaśaṃ gataḥ
BhP_03.30.018/1 evaṃ kuṭumba-bharaṇe vyāpṛtātmājitendriyaḥ
BhP_03.30.018/2 mriyate rudatāṃ svānām uru-vedanayāsta-dhīḥ
BhP_03.30.019/1 yama-dūtau tadā prāptau bhīmau sarabhasekṣaṇau
BhP_03.30.019/2 sa dṛṣṭvā trasta-hṛdayaḥ śakṛn-mūtraṃ vimuñcati
BhP_03.30.020/1 yātanā-deha āvṛtya pāśair baddhvā gale balāt
BhP_03.30.020/2 nayato dīrgham adhvānaṃ daṇḍyaṃ rāja-bhaṭā yathā
BhP_03.30.021/1 tayor nirbhinna-hṛdayas tarjanair jāta-vepathuḥ
BhP_03.30.021/2 pathi śvabhir bhakṣyamāṇa ārto 'ghaṃ svam anusmaran
BhP_03.30.022/1 kṣut-tṛṭ-parīto 'rka-davānalānilaiḥ santapyamānaḥ pathi tapta-vāluke
BhP_03.30.022/2 kṛcchreṇa pṛṣṭhe kaśayā ca tāḍitaś calaty aśakto 'pi nirāśramodake
BhP_03.30.023/1 tatra tatra patan chrānto mūrcchitaḥ punar utthitaḥ
BhP_03.30.023/2 pathā pāpīyasā nītas tarasā yama-sādanam
BhP_03.30.024/1 yojanānāṃ sahasrāṇi navatiṃ nava cādhvanaḥ
BhP_03.30.024/2 tribhir muhūrtair dvābhyāṃ vā nītaḥ prāpnoti yātanāḥ
BhP_03.30.025/1 ādīpanaṃ sva-gātrāṇāṃ veṣṭayitvolmukādibhiḥ
BhP_03.30.025/2 ātma-māṃsādanaṃ kvāpi sva-kṛttaṃ parato 'pi vā
BhP_03.30.026/1 jīvataś cāntrābhyuddhāraḥ śva-gṛdhrair yama-sādane
BhP_03.30.026/2 sarpa-vṛścika-daṃśādyair daśadbhiś cātma-vaiśasam
BhP_03.30.027/1 kṛntanaṃ cāvayavaśo gajādibhyo bhidāpanam
BhP_03.30.027/2 pātanaṃ giri-śṛṅgebhyo rodhanaṃ cāmbu-gartayoḥ
BhP_03.30.028/1 yās tāmisrāndha-tāmisrā rauravādyāś ca yātanāḥ
BhP_03.30.028/2 bhuṅkte naro vā nārī vā mithaḥ saṅgena nirmitāḥ
BhP_03.30.029/1 atraiva narakaḥ svarga iti mātaḥ pracakṣate
BhP_03.30.029/2 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ
BhP_03.30.030/1 evaṃ kuṭumbaṃ bibhrāṇa udaram bhara eva vā
BhP_03.30.030/2 visṛjyehobhayaṃ pretya bhuṅkte tat-phalam īdṛśam
BhP_03.30.031/1 ekaḥ prapadyate dhvāntaṃ hitvedaṃ sva-kalevaram
BhP_03.30.031/2 kuśaletara-pātheyo bhūta-droheṇa yad bhṛtam
BhP_03.30.032/1 daivenāsāditaṃ tasya śamalaṃ niraye pumān
BhP_03.30.032/2 bhuṅkte kuṭumba-poṣasya hṛta-vitta ivāturaḥ
BhP_03.30.033/1 kevalena hy adharmeṇa kuṭumba-bharaṇotsukaḥ
BhP_03.30.033/2 yāti jīvo 'ndha-tāmisraṃ caramaṃ tamasaḥ padam
BhP_03.30.034/1 adhastān nara-lokasya yāvatīr yātanādayaḥ
BhP_03.30.034/2 kramaśaḥ samanukramya punar atrāvrajec chuciḥ
BhP_03.30.001/0 śrī-bhagavān uvāca
BhP_03.31.001/1 karmaṇā daiva-netreṇa jantur dehopapattaye
BhP_03.31.001/2 striyāḥ praviṣṭa udaraṃ puṃso retaḥ-kaṇāśrayaḥ
BhP_03.31.002/1 kalalaṃ tv eka-rātreṇa pañca-rātreṇa budbudam
BhP_03.31.002/2 daśāhena tu karkandhūḥ peśy aṇḍaṃ vā tataḥ param
BhP_03.31.003/1 māsena tu śiro dvābhyāṃ bāhv-aṅghry-ādy-aṅga-vigrahaḥ
BhP_03.31.003/2 nakha-lomāsthi-carmāṇi liṅga-cchidrodbhavas tribhiḥ
BhP_03.31.004/1 caturbhir dhātavaḥ sapta pañcabhiḥ kṣut-tṛḍ-udbhavaḥ
BhP_03.31.004/2 ṣaḍbhir jarāyuṇā vītaḥ kukṣau bhrāmyati dakṣiṇe
BhP_03.31.005/1 mātur jagdhānna-pānādyair edhad-dhātur asammate
BhP_03.31.005/2 śete viṇ-mūtrayor garte sa jantur jantu-sambhave
BhP_03.31.006/1 kṛmibhiḥ kṣata-sarvāṅgaḥ saukumāryāt pratikṣaṇam
BhP_03.31.006/2 mūrcchām āpnoty uru-kleśas tatratyaiḥ kṣudhitair muhuḥ
BhP_03.31.007/1 kaṭu-tīkṣṇoṣṇa-lavaṇa- rūkṣāmlādibhir ulbaṇaiḥ
BhP_03.31.007/2 mātṛ-bhuktair upaspṛṣṭaḥ sarvāṅgotthita-vedanaḥ
BhP_03.31.008/1 ulbena saṃvṛtas tasminn antraiś ca bahir āvṛtaḥ
BhP_03.31.008/2 āste kṛtvā śiraḥ kukṣau bhugna-pṛṣṭha-śirodharaḥ
BhP_03.31.009/1 akalpaḥ svāṅga-ceṣṭāyāṃ śakunta iva pañjare
BhP_03.31.009/2 tatra labdha-smṛtir daivāt karma janma-śatodbhavam
BhP_03.31.009/3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate
BhP_03.31.010/1 ārabhya saptamān māsāl labdha-bodho 'pi vepitaḥ
BhP_03.31.010/2 naikatrāste sūti-vātair viṣṭhā-bhūr iva sodaraḥ
BhP_03.31.011/1 nāthamāna ṛṣir bhītaḥ sapta-vadhriḥ kṛtāñjaliḥ
BhP_03.31.011/2 stuvīta taṃ viklavayā vācā yenodare 'rpitaḥ
BhP_03.31.012/0 jantur uvāca
BhP_03.31.012/1 tasyopasannam avituṃ jagad icchayātta-
BhP_03.31.012/2 nānā-tanor bhuvi calac-caraṇāravindam
BhP_03.31.012/3 so 'haṃ vrajāmi śaraṇaṃ hy akuto-bhayaṃ me
BhP_03.31.012/4 yenedṛśī gatir adarśy asato 'nurūpā
BhP_03.31.013/1 yas tv atra baddha iva karmabhir āvṛtātmā
BhP_03.31.013/2 bhūtendriyāśayamayīm avalambya māyām
BhP_03.31.013/3 āste viśuddham avikāram akhaṇḍa-bodham
BhP_03.31.013/4 ātapyamāna-hṛdaye 'vasitaṃ namāmi
BhP_03.31.014/1 yaḥ pañca-bhūta-racite rahitaḥ śarīre
BhP_03.31.014/2 cchanno 'yathendriya-guṇārtha-cid-ātmako 'ham
BhP_03.31.014/3 tenāvikuṇṭha-mahimānam ṛṣiṃ tam enaṃ
BhP_03.31.014/4 vande paraṃ prakṛti-pūruṣayoḥ pumāṃsam
BhP_03.31.015/1 yan-māyayoru-guṇa-karma-nibandhane 'smin
BhP_03.31.015/2 sāṃsārike pathi caraṃs tad-abhiśrameṇa
BhP_03.31.015/3 naṣṭa-smṛtiḥ punar ayaṃ pravṛṇīta lokaṃ
BhP_03.31.015/4 yuktyā kayā mahad-anugraham antareṇa
BhP_03.31.016/1 jñānaṃ yad etad adadhāt katamaḥ sa devas
BhP_03.31.016/2 trai-kālikaṃ sthira-careṣv anuvartitāṃśaḥ
BhP_03.31.016/3 taṃ jīva-karma-padavīm anuvartamānās
BhP_03.31.016/4 tāpa-trayopaśamanāya vayaṃ bhajema
BhP_03.31.017/1 dehy anya-deha-vivare jaṭharāgnināsṛg-
BhP_03.31.017/2 viṇ-mūtra-kūpa-patito bhṛśa-tapta-dehaḥ
BhP_03.31.017/3 icchann ito vivasituṃ gaṇayan sva-māsān
BhP_03.31.017/4 nirvāsyate kṛpaṇa-dhīr bhagavan kadā nu
BhP_03.31.018/1 yenedṛśīṃ gatim asau daśa-māsya īśa
BhP_03.31.018/2 saṅgrāhitaḥ puru-dayena bhavādṛśena
BhP_03.31.018/3 svenaiva tuṣyatu kṛtena sa dīna-nāthaḥ
BhP_03.31.018/4 ko nāma tat-prati vināñjalim asya kuryāt
BhP_03.31.019/1 paśyaty ayaṃ dhiṣaṇayā nanu sapta-vadhriḥ
BhP_03.31.019/2 śārīrake dama-śarīry aparaḥ sva-dehe
BhP_03.31.019/3 yat-sṛṣṭayāsaṃ tam ahaṃ puruṣaṃ purāṇaṃ
BhP_03.31.019/4 paśye bahir hṛdi ca caityam iva pratītam
BhP_03.31.020/1 so 'haṃ vasann api vibho bahu-duḥkha-vāsaṃ
BhP_03.31.020/2 garbhān na nirjigamiṣe bahir andha-kūpe
BhP_03.31.020/3 yatropayātam upasarpati deva-māyā
BhP_03.31.020/4 mithyā matir yad-anu saṃsṛti-cakram etat
BhP_03.31.021/1 tasmād ahaṃ vigata-viklava uddhariṣya
BhP_03.31.021/2 ātmānam āśu tamasaḥ suhṛdātmanaiva
BhP_03.31.021/3 bhūyo yathā vyasanam etad aneka-randhraṃ
BhP_03.31.021/4 mā me bhaviṣyad upasādita-viṣṇu-pādaḥ
BhP_03.31.022/0 kapila uvāca
BhP_03.31.022/1 evaṃ kṛta-matir garbhe daśa-māsyaḥ stuvann ṛṣiḥ
BhP_03.31.022/2 sadyaḥ kṣipaty avācīnaṃ prasūtyai sūti-mārutaḥ
BhP_03.31.023/1 tenāvasṛṣṭaḥ sahasā kṛtvāvāk śira āturaḥ
BhP_03.31.023/2 viniṣkrāmati kṛcchreṇa nirucchvāso hata-smṛtiḥ
BhP_03.31.024/1 patito bhuvy asṛṅ-miśraḥ viṣṭhā-bhūr iva ceṣṭate
BhP_03.31.024/2 rorūyati gate jñāne viparītāṃ gatiṃ gataḥ
BhP_03.31.025/1 para-cchandaṃ na viduṣā puṣyamāṇo janena saḥ
BhP_03.31.025/2 anabhipretam āpannaḥ pratyākhyātum anīśvaraḥ
BhP_03.31.026/1 śāyito 'śuci-paryaṅke jantuḥ svedaja-dūṣite
BhP_03.31.026/2 neśaḥ kaṇḍūyane 'ṅgānām āsanotthāna-ceṣṭane
BhP_03.31.027/1 tudanty āma-tvacaṃ daṃśā maśakā matkuṇādayaḥ
BhP_03.31.027/2 rudantaṃ vigata-jñānaṃ kṛmayaḥ kṛmikaṃ yathā
BhP_03.31.028/1 ity evaṃ śaiśavaṃ bhuktvā duḥkhaṃ paugaṇḍam eva ca
BhP_03.31.028/2 alabdhābhīpsito 'jñānād iddha-manyuḥ śucārpitaḥ
BhP_03.31.029/1 saha dehena mānena vardhamānena manyunā
BhP_03.31.029/2 karoti vigrahaṃ kāmī kāmiṣv antāya cātmanaḥ
BhP_03.31.030/1 bhūtaiḥ pañcabhir ārabdhe dehe dehy abudho 'sakṛt
BhP_03.31.030/2 ahaṃ mamety asad-grāhaḥ karoti kumatir matim
BhP_03.31.031/1 tad-arthaṃ kurute karma yad-baddho yāti saṃsṛtim
BhP_03.31.031/2 yo 'nuyāti dadat kleśam avidyā-karma-bandhanaḥ
BhP_03.31.032/1 yady asadbhiḥ pathi punaḥ śiśnodara-kṛtodyamaiḥ
BhP_03.31.032/2 āsthito ramate jantus tamo viśati pūrvavat
BhP_03.31.033/1 satyaṃ śaucaṃ dayā maunaṃ buddhiḥ śrīr hrīr yaśaḥ kṣamā
BhP_03.31.033/2 śamo damo bhagaś ceti yat-saṅgād yāti saṅkṣayam
BhP_03.31.034/1 teṣv aśānteṣu mūḍheṣu khaṇḍitātmasv asādhuṣu
BhP_03.31.034/2 saṅgaṃ na kuryāc chocyeṣu yoṣit-krīḍā-mṛgeṣu ca
BhP_03.31.035/1 na tathāsya bhaven moho bandhaś cānya-prasaṅgataḥ
BhP_03.31.035/2 yoṣit-saṅgād yathā puṃso yathā tat-saṅgi-saṅgataḥ
BhP_03.31.036/1 prajāpatiḥ svāṃ duhitaraṃ dṛṣṭvā tad-rūpa-dharṣitaḥ
BhP_03.31.036/2 rohid-bhūtāṃ so 'nvadhāvad ṛkṣa-rūpī hata-trapaḥ
BhP_03.31.037/1 tat-sṛṣṭa-sṛṣṭa-sṛṣṭeṣu ko nv akhaṇḍita-dhīḥ pumān
BhP_03.31.037/2 ṛṣiṃ nārāyaṇam ṛte yoṣin-mayyeha māyayā
BhP_03.31.038/1 balaṃ me paśya māyāyāḥ strī-mayyā jayino diśām
BhP_03.31.038/2 yā karoti padākrāntān bhrūvi-jṛmbheṇa kevalam
BhP_03.31.039/1 saṅgaṃ na kuryāt pramadāsu jātu yogasya pāraṃ param ārurukṣuḥ
BhP_03.31.039/2 mat-sevayā pratilabdhātma-lābho vadanti yā niraya-dvāram asya
BhP_03.31.040/1 yopayāti śanair māyā yoṣid deva-vinirmitā
BhP_03.31.040/2 tām īkṣetātmano mṛtyuṃ tṛṇaiḥ kūpam ivāvṛtam
BhP_03.31.041/1 yāṃ manyate patiṃ mohān man-māyām ṛṣabhāyatīm
BhP_03.31.041/2 strītvaṃ strī-saṅgataḥ prāpto vittāpatya-gṛha-pradam
BhP_03.31.042/1 tām ātmano vijānīyāt paty-apatya-gṛhātmakam
BhP_03.31.042/2 daivopasāditaṃ mṛtyuṃ mṛgayor gāyanaṃ yathā
BhP_03.31.043/1 dehena jīva-bhūtena lokāl lokam anuvrajan
BhP_03.31.043/2 bhuñjāna eva karmāṇi karoty avirataṃ pumān
BhP_03.31.044/1 jīvo hy asyānugo deho bhūtendriya-mano-mayaḥ
BhP_03.31.044/2 tan-nirodho 'sya maraṇam āvirbhāvas tu sambhavaḥ
BhP_03.31.045/1 dravyopalabdhi-sthānasya dravyekṣāyogyatā yadā
BhP_03.31.045/2 tat pañcatvam ahaṃ-mānād utpattir dravya-darśanam
BhP_03.31.046/1 yathākṣṇor dravyāvayava- darśanāyogyatā yadā
BhP_03.31.046/2 tadaiva cakṣuṣo draṣṭur draṣṭṛtvāyogyatānayoḥ
BhP_03.31.047/1 tasmān na kāryaḥ santrāso na kārpaṇyaṃ na sambhramaḥ
BhP_03.31.047/2 buddhvā jīva-gatiṃ dhīro mukta-saṅgaś cared iha
BhP_03.31.048/1 samyag-darśanayā buddhyā yoga-vairāgya-yuktayā
BhP_03.31.048/2 māyā-viracite loke caren nyasya kalevaram
BhP_03.32.001/0 kapila uvāca
BhP_03.32.001/1 atha yo gṛha-medhīyān dharmān evāvasan gṛhe
BhP_03.32.001/2 kāmam arthaṃ ca dharmān svān dogdhi bhūyaḥ piparti tān
BhP_03.32.002/1 sa cāpi bhagavad-dharmāt kāma-mūḍhaḥ parāṅ-mukhaḥ
BhP_03.32.002/2 yajate kratubhir devān pit-ṃś ca śraddhayānvitaḥ
BhP_03.32.003/1 tac-chraddhayākrānta-matiḥ pitṛ-deva-vrataḥ pumān
BhP_03.32.003/2 gatvā cāndramasaṃ lokaṃ soma-pāḥ punar eṣyati
BhP_03.32.004/1 yadā cāhīndra-śayyāyāṃ śete 'nantāsano hariḥ
BhP_03.32.004/2 tadā lokā layaṃ yānti ta ete gṛha-medhinām
BhP_03.32.005/1 ye sva-dharmān na duhyanti dhīrāḥ kāmārtha-hetave
BhP_03.32.005/2 niḥsaṅgā nyasta-karmāṇaḥ praśāntāḥ śuddha-cetasaḥ
BhP_03.32.006/1 nivṛtti-dharma-niratā nirmamā nirahaṅkṛtāḥ
BhP_03.32.006/2 sva-dharmāptena sattvena pariśuddhena cetasā
BhP_03.32.007/1 sūrya-dvāreṇa te yānti puruṣaṃ viśvato-mukham
BhP_03.32.007/2 parāvareśaṃ prakṛtim asyotpatty-anta-bhāvanam
BhP_03.32.008/1 dvi-parārdhāvasāne yaḥ pralayo brahmaṇas tu te
BhP_03.32.008/2 tāvad adhyāsate lokaṃ parasya para-cintakāḥ
BhP_03.32.009/1 kṣmāmbho-'nalānila-viyan-mana-indriyārtha-
BhP_03.32.009/2 bhūtādibhiḥ parivṛtaṃ pratisañjihīrṣuḥ
BhP_03.32.009/3 avyākṛtaṃ viśati yarhi guṇa-trayātmākālaṃ
BhP_03.32.009/4 parākhyam anubhūya paraḥ svayambhūḥ
BhP_03.32.010/1 evaṃ paretya bhagavantam anupraviṣṭāye
BhP_03.32.010/2 yogino jita-marun-manaso virāgāḥ
BhP_03.32.010/3 tenaiva sākam amṛtaṃ puruṣaṃ purāṇaṃ
BhP_03.32.010/4 brahma pradhānam upayānty agatābhimānāḥ
BhP_03.32.011/1 atha taṃ sarva-bhūtānāṃ hṛt-padmeṣu kṛtālayam
BhP_03.32.011/2 śrutānubhāvaṃ śaraṇaṃ vraja bhāvena bhāmini
BhP_03.32.012/1 ādyaḥ sthira-carāṇāṃ yo veda-garbhaḥ saharṣibhiḥ
BhP_03.32.012/2 yogeśvaraiḥ kumārādyaiḥ siddhair yoga-pravartakaiḥ
BhP_03.32.013/1 bheda-dṛṣṭyābhimānena niḥsaṅgenāpi karmaṇā
BhP_03.32.013/2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham
BhP_03.32.014/1 sa saṃsṛtya punaḥ kāle kāleneśvara-mūrtinā
BhP_03.32.014/2 jāte guṇa-vyatikare yathā-pūrvaṃ prajāyate
BhP_03.32.015/1 aiśvaryaṃ pārameṣṭhyaṃ ca te 'pi dharma-vinirmitam
BhP_03.32.015/2 niṣevya punar āyānti guṇa-vyatikare sati
BhP_03.32.016/1 ye tv ihāsakta-manasaḥ karmasu śraddhayānvitāḥ
BhP_03.32.016/2 kurvanty apratiṣiddhāni nityāny api ca kṛtsnaśaḥ
BhP_03.32.017/1 rajasā kuṇṭha-manasaḥ kāmātmāno 'jitendriyāḥ
BhP_03.32.017/2 pit-n yajanty anudinaṃ gṛheṣv abhiratāśayāḥ
BhP_03.32.018/1 trai-vargikās te puruṣā vimukhā hari-medhasaḥ
BhP_03.32.018/2 kathāyāṃ kathanīyoru- vikramasya madhudviṣaḥ
BhP_03.32.019/1 nūnaṃ daivena vihatā ye cācyuta-kathā-sudhām
BhP_03.32.019/2 hitvā śṛṇvanty asad-gāthāḥ purīṣam iva viḍ-bhujaḥ
BhP_03.32.020/1 dakṣiṇena pathāryamṇaḥ pitṛ-lokaṃ vrajanti te
BhP_03.32.020/2 prajām anu prajāyante śmaśānānta-kriyā-kṛtaḥ
BhP_03.32.021/1 tatas te kṣīṇa-sukṛtāḥ punar lokam imaṃ sati
BhP_03.32.021/1 patanti vivaśā devaiḥ sadyo vibhraṃśitodayāḥ
BhP_03.32.022/1 tasmāt tvaṃ sarva-bhāvena bhajasva parameṣṭhinam
BhP_03.32.022/2 tad-guṇāśrayayā bhaktyā bhajanīya-padāmbujam
BhP_03.32.023/1 vāsudeve bhagavati bhakti-yogaḥ prayojitaḥ
BhP_03.32.023/2 janayaty āśu vairāgyaṃ jñānaṃ yad brahma-darśanam
BhP_03.32.024/1 yadāsya cittam artheṣu sameṣv indriya-vṛttibhiḥ
BhP_03.32.024/2 na vigṛhṇāti vaiṣamyaṃ priyam apriyam ity uta
BhP_03.32.025/1 sa tadaivātmanātmānaṃ niḥsaṅgaṃ sama-darśanam
BhP_03.32.025/2 heyopādeya-rahitam ārūḍhaṃ padam īkṣate
BhP_03.32.026/1 jñāna-mātraṃ paraṃ brahma paramātmeśvaraḥ pumān
BhP_03.32.026/2 dṛśy-ādibhiḥ pṛthag bhāvair bhagavān eka īyate
BhP_03.32.027/1 etāvān eva yogena samagreṇeha yoginaḥ
BhP_03.32.027/2 yujyate 'bhimato hy artho yad asaṅgas tu kṛtsnaśaḥ
BhP_03.32.028/1 jñānam ekaṃ parācīnair indriyair brahma nirguṇam
BhP_03.32.028/2 avabhāty artha-rūpeṇa bhrāntyā śabdādi-dharmiṇā
BhP_03.32.029/1 yathā mahān ahaṃ-rūpas tri-vṛt pañca-vidhaḥ svarāṭ
BhP_03.32.029/2 ekādaśa-vidhas tasya vapur aṇḍaṃ jagad yataḥ
BhP_03.32.030/1 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ
BhP_03.32.030/2 samāhitātmā niḥsaṅgo viraktyā paripaśyati
BhP_03.32.031/1 ity etat kathitaṃ gurvi jñānaṃ tad brahma-darśanam
BhP_03.32.031/2 yenānubuddhyate tattvaṃ prakṛteḥ puruṣasya ca
BhP_03.32.032/1 jñāna-yogaś ca man-niṣṭho nairguṇyo bhakti-lakṣaṇaḥ
BhP_03.32.032/2 dvayor apy eka evārtho bhagavac-chabda-lakṣaṇaḥ
BhP_03.32.033/1 yathendriyaiḥ pṛthag-dvārair artho bahu-guṇāśrayaḥ
BhP_03.32.033/2 eko nāneyate tadvad bhagavān śāstra-vartmabhiḥ
BhP_03.32.034/1 kriyayā kratubhir dānais tapaḥ-svādhyāya-marśanaiḥ
BhP_03.32.034/2 ātmendriya-jayenāpi sannyāsena ca karmaṇām
BhP_03.32.035/1 yogena vividhāṅgena bhakti-yogena caiva hi
BhP_03.32.035/2 dharmeṇobhaya-cihnena yaḥ pravṛtti-nivṛttimān
BhP_03.32.036/1 ātma-tattvāvabodhena vairāgyeṇa dṛḍhena ca
BhP_03.32.036/2 īyate bhagavān ebhiḥ saguṇo nirguṇaḥ sva-dṛk
BhP_03.32.037/1 prāvocaṃ bhakti-yogasya svarūpaṃ te catur-vidham
BhP_03.32.037/2 kālasya cāvyakta-gater yo 'ntardhāvati jantuṣu
BhP_03.32.038/1 jīvasya saṃsṛtīr bahvīr avidyā-karma-nirmitāḥ
BhP_03.32.038/2 yāsv aṅga praviśann ātmā na veda gatim ātmanaḥ
BhP_03.32.039/1 naitat khalāyopadiśen nāvinītāya karhicit
BhP_03.32.039/2 na stabdhāya na bhinnāya naiva dharma-dhvajāya ca
BhP_03.32.040/1 na lolupāyopadiśen na gṛhārūḍha-cetase
BhP_03.32.040/2 nābhaktāya ca me jātu na mad-bhakta-dviṣām api
BhP_03.32.041/1 śraddadhānāya bhaktāya vinītāyānasūyave
BhP_03.32.041/2 bhūteṣu kṛta-maitrāya śuśrūṣābhiratāya ca
BhP_03.32.042/1 bahir-jāta-virāgāya śānta-cittāya dīyatām
BhP_03.32.042/2 nirmatsarāya śucaye yasyāhaṃ preyasāṃ priyaḥ
BhP_03.32.043/1 ya idaṃ śṛṇuyād amba śraddhayā puruṣaḥ sakṛt
BhP_03.32.043/2 yo vābhidhatte mac-cittaḥ sa hy eti padavīṃ ca me
BhP_03.33.001/0 maitreya uvāca
BhP_03.33.001/1 evaṃ niśamya kapilasya vaco janitrīsā kardamasya dayitā kila devahūtiḥ
BhP_03.33.001/2 visrasta-moha-paṭalā tam abhipraṇamyatuṣṭāva tattva-viṣayāṅkita-siddhi-bhūmim
BhP_03.33.002/0 devahūtir uvāca
BhP_03.33.002/1 athāpy ajo 'ntaḥ-salile śayānaṃ bhūtendriyārthātma-mayaṃ vapus te
BhP_03.33.002/2 guṇa-pravāhaṃ sad-aśeṣa-bījaṃ dadhyau svayaṃ yaj-jaṭharābja-jātaḥ
BhP_03.33.003/1 sa eva viśvasya bhavān vidhatte guṇa-pravāheṇa vibhakta-vīryaḥ
BhP_03.33.003/2 sargādy anīho 'vitathābhisandhir ātmeśvaro 'tarkya-sahasra-śaktiḥ
BhP_03.33.004/1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt
BhP_03.33.004/2 viśvaṃ yugānte vaṭa-patra ekaḥ śete sma māyā-śiśur aṅghri-pānaḥ
BhP_03.33.005/1 tvaṃ deha-tantraḥ praśamāya pāpmanāṃ nideśa-bhājāṃ ca vibho vibhūtaye
BhP_03.33.005/2 yathāvatārās tava sūkarādayas tathāyam apy ātma-pathopalabdhaye
BhP_03.33.006/1 yan-nāmadheya-śravaṇānukīrtanād yat-prahvaṇād yat-smaraṇād api kvacit
BhP_03.33.006/2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt
BhP_03.33.007/1 aho bata śva-paco 'to garīyān yaj-jihvāgre vartate nāma tubhyam
BhP_03.33.007/2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te
BhP_03.33.008/1 taṃ tvām ahaṃ brahma paraṃ pumāṃsaṃ pratyak-srotasy ātmani saṃvibhāvyam
BhP_03.33.008/2 sva-tejasā dhvasta-guṇa-pravāhaṃ vande viṣṇuṃ kapilaṃ veda-garbham
BhP_03.33.009/0 maitreya uvāca
BhP_03.33.009/1 īḍito bhagavān evaṃ kapilākhyaḥ paraḥ pumān
BhP_03.33.009/2 vācāviklavayety āha mātaraṃ mātṛ-vatsalaḥ
BhP_03.33.010/0 kapila uvāca
BhP_03.33.010/1 mārgeṇānena mātas te susevyenoditena me
BhP_03.33.010/2 āsthitena parāṃ kāṣṭhām acirād avarotsyasi
BhP_03.33.011/1 śraddhatsvaitan mataṃ mahyaṃ juṣṭaṃ yad brahma-vādibhiḥ
BhP_03.33.011/2 yena mām abhayaṃ yāyā mṛtyum ṛcchanty atad-vidaḥ
BhP_03.33.012/0 maitreya uvāca
BhP_03.33.012/1 iti pradarśya bhagavān satīṃ tām ātmano gatim
BhP_03.33.012/2 sva-mātrā brahma-vādinyā kapilo 'numato yayau
BhP_03.33.013/1 sā cāpi tanayoktena yogādeśena yoga-yuk
BhP_03.33.013/2 tasminn āśrama āpīḍe sarasvatyāḥ samāhitā
BhP_03.33.014/1 abhīkṣṇāvagāha-kapiśān jaṭilān kuṭilālakān
BhP_03.33.014/2 ātmānaṃ cogra-tapasā bibhratī cīriṇaṃ kṛśam
BhP_03.33.015/1 prajāpateḥ kardamasya tapo-yoga-vijṛmbhitam
BhP_03.33.015/2 sva-gārhasthyam anaupamyaṃ prārthyaṃ vaimānikair api
BhP_03.33.016/1 payaḥ-phena-nibhāḥ śayyā dāntā rukma-paricchadāḥ
BhP_03.33.016/2 āsanāni ca haimāni susparśāstaraṇāni ca
BhP_03.33.017/1 svaccha-sphaṭika-kuḍyeṣu mahā-mārakateṣu ca
BhP_03.33.017/2 ratna-pradīpā ābhānti lalanā ratna-saṃyutāḥ
BhP_03.33.018/1 gṛhodyānaṃ kusumitai ramyaṃ bahv-amara-drumaiḥ
BhP_03.33.018/2 kūjad-vihaṅga-mithunaṃ gāyan-matta-madhuvratam
BhP_03.33.019/1 yatra praviṣṭam ātmānaṃ vibudhānucarā jaguḥ
BhP_03.33.019/2 vāpyām utpala-gandhinyāṃ kardamenopalālitam
BhP_03.33.020/1 hitvā tad īpsitatamam apy ākhaṇḍala-yoṣitām
BhP_03.33.020/2 kiñcic cakāra vadanaṃ putra-viśleṣaṇāturā
BhP_03.33.021/1 vanaṃ pravrajite patyāv apatya-virahāturā
BhP_03.33.021/2 jñāta-tattvāpy abhūn naṣṭe vatse gaur iva vatsalā
BhP_03.33.022/1 tam eva dhyāyatī devam apatyaṃ kapilaṃ harim
BhP_03.33.022/2 babhūvācirato vatsa niḥspṛhā tādṛśe gṛhe
BhP_03.33.023/1 dhyāyatī bhagavad-rūpaṃ yad āha dhyāna-gocaram
BhP_03.33.023/2 sutaḥ prasanna-vadanaṃ samasta-vyasta-cintayā
BhP_03.33.024/1 bhakti-pravāha-yogena vairāgyeṇa balīyasā
BhP_03.33.024/2 yuktānuṣṭhāna-jātena jñānena brahma-hetunā
BhP_03.33.025/1 viśuddhena tadātmānam ātmanā viśvato-mukham
BhP_03.33.025/2 svānubhūtyā tirobhūta- māyā-guṇa-viśeṣaṇam
BhP_03.33.026/1 brahmaṇy avasthita-matir bhagavaty ātma-saṃśraye
BhP_03.33.026/2 nivṛtta-jīvāpattitvāt kṣīṇa-kleśāpta-nirvṛtiḥ
BhP_03.33.027/1 nityārūḍha-samādhitvāt parāvṛtta-guṇa-bhramā
BhP_03.33.027/2 na sasmāra tadātmānaṃ svapne dṛṣṭam ivotthitaḥ
BhP_03.33.028/1 tad-dehaḥ parataḥ poṣo 'py akṛśaś cādhy-asambhavāt
BhP_03.33.028/2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ
BhP_03.33.029/1 svāṅgaṃ tapo-yogamayaṃ mukta-keśaṃ gatāmbaram
BhP_03.33.029/2 daiva-guptaṃ na bubudhe vāsudeva-praviṣṭa-dhīḥ
BhP_03.33.030/1 evaṃ sā kapiloktena mārgeṇācirataḥ param
BhP_03.33.030/2 ātmānaṃ brahma-nirvāṇaṃ bhagavantam avāpa ha
BhP_03.33.031/1 tad vīrāsīt puṇyatamaṃ kṣetraṃ trailokya-viśrutam
BhP_03.33.031/2 nāmnā siddha-padaṃ yatra sā saṃsiddhim upeyuṣī
BhP_03.33.032/1 tasyās tad yoga-vidhuta- mārtyaṃ martyam abhūt sarit
BhP_03.33.032/2 srotasāṃ pravarā saumya siddhidā siddha-sevitā
BhP_03.33.033/1 kapilo 'pi mahā-yogī bhagavān pitur āśramāt
BhP_03.33.033/2 mātaraṃ samanujñāpya prāg-udīcīṃ diśaṃ yayau
BhP_03.33.034/1 siddha-cāraṇa-gandharvair munibhiś cāpsaro-gaṇaiḥ
BhP_03.33.034/2 stūyamānaḥ samudreṇa dattārhaṇa-niketanaḥ
BhP_03.33.035/1 āste yogaṃ samāsthāya sāṅkhyācāryair abhiṣṭutaḥ
BhP_03.33.035/2 trayāṇām api lokānām upaśāntyai samāhitaḥ
BhP_03.33.036/1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha
BhP_03.33.036/2 kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ
BhP_03.33.037/1 ya idam anuśṛṇoti yo 'bhidhatte kapila-muner matam ātma-yoga-guhyam
BhP_03.33.037/2 bhagavati kṛta-dhīḥ suparṇa-ketāv upalabhate bhagavat-padāravindam