Bhagavata-Purana 3 Input by ... ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ BhP_03.01.001/0 श्री-शुक उवाच BhP_03.01.001/1 एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल BhP_03.01.001/2 क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् BhP_03.01.002/1 यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः BhP_03.01.002/2 पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् BhP_03.01.003/0 राजोवाच BhP_03.01.003/1 कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः BhP_03.01.003/2 कदा वा सह-संवाद एतद् वर्णय नः प्रभो BhP_03.01.004/1 न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः BhP_03.01.004/2 तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः BhP_03.01.005/0 सूत उवाच BhP_03.01.005/1 स एवम् ऋषि-वर्यो ऽयं पृष्टो राज्ञा परीक्षिता BhP_03.01.005/2 प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति BhP_03.01.006/0 श्री-शुक उवाच BhP_03.01.006/1 यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः BhP_03.01.006/2 भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह BhP_03.01.007/1 यदा सभायां कुरु-देव-देव्याः केशाभिमर्शं सुत-कर्म गर्ह्यम् BhP_03.01.007/2 न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि BhP_03.01.008/1 द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य BhP_03.01.008/2 न याचतो ऽदात् समयेन दायं तमो-जुषाणो यद् अजात-शत्रोः BhP_03.01.009/1 यदा च पार्थ-प्रहितः सभायां जगद्-गुरुर् यानि जगाद कृष्णः BhP_03.01.009/2 न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षत-पुण्य-लेशः BhP_03.01.010/1 यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन BhP_03.01.010/2 अथाह तन् मन्त्र-दृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति BhP_03.01.011/1 अजात-शत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः BhP_03.01.011/2 सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि BhP_03.01.012/1 पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति-देव-देवः BhP_03.01.012/2 आस्ते स्व-पुर्यां यदु-देव-देवो विनिर्जिताशेष-नृदेव-देवः BhP_03.01.013/1 स एष दोषः पुरुष-द्विड् आस्ते गृहान् प्रविष्टो यम् अपत्य-मत्या BhP_03.01.013/2 पुष्णासि कृष्णाद् विमुखो गत-श्रीस् त्यजाश्व् अशैवं कुल-कौशलाय BhP_03.01.014/1 इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरिताधरेण BhP_03.01.014/2 असत्-कृतः सत्-स्पृहणीय-शीलः क्षत्ता सकर्णानुज-सौबलेन BhP_03.01.015/1 क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्-बलिनैव पुष्टः BhP_03.01.015/2 तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः BhP_03.01.016/1 स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु tìito ऽपि BhP_03.01.016/2 स इत्थम् अत्युल्बण-कर्ण-बाणैर् गत-व्यथो ऽयाद् उरु मानयानः BhP_03.01.017/1 स निर्गतः कौरव-पुण्य-लब्धो गजाह्वयात् तीर्थ-पदः पदानि BhP_03.01.017/2 अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्र-मूर्तिः BhP_03.01.018/1 पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् अपङ्क-तोयेषु सरित्-सरःसु BhP_03.01.018/2 अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः BhP_03.01.019/1 गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः BhP_03.01.019/2 अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि BhP_03.01.020/1 इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् BhP_03.01.020/2 तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः BhP_03.01.021/1 तत्राथ शुश्राव सुहृद्-विनष्टिं वनं यथा वेणुज-वह्नि-संश्रयम् BhP_03.01.021/2 संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम् BhP_03.01.022/1 तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः BhP_03.01.022/2 तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे BhP_03.01.023/1 अन्यानि चेह द्विज-देव-देवैः कृतानि नानायतनानि विष्णोः BhP_03.01.023/2 प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति BhP_03.01.024/1 ततस् त्व् अतिव्रज्य surëÂram ऋद्धं सौवीर-मत्स्यान् कुरुजाङ्गलांश् च BhP_03.01.024/2 कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श BhP_03.01.025/1 स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् BhP_03.01.025/2 आलिङ्ग्य gìhaæ प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्-प्रजानाम् BhP_03.01.026/1 कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ BhP_03.01.026/2 आसात उर्व्याः कुशलं विधाय कृत-क्षणौ कुशलं शूर-गेहे BhP_03.01.027/1 कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः BhP_03.01.027/2 यो वै स्वस्-णां पितृवद् ददाति वरान् वदान्यो वर-तर्पणेन BhP_03.01.028/1 कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः BhP_03.01.028/2 यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे BhP_03.01.029/1 कच्चित् सुखं सात्वत-वृष्णि-भोज- दाशार्हकाणाम् अधिपः स आस्ते BhP_03.01.029/2 यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो नृपासनाशां परिहृत्य दूरात् BhP_03.01.030/1 कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः BhP_03.01.030/2 असूत यं जाम्बवती vratìhyà देवं गुहं यो ऽम्बिकया धृतो ऽग्रे BhP_03.01.031/1 क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्ध-धनू-रहस्यः BhP_03.01.031/2 लेभे ऽञ्जसाधोक्षज-सेवयैव गतिं तदीयां यतिभिर् दुरापाम् BhP_03.01.032/1 कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः BhP_03.01.032/2 यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः BhP_03.01.033/1 कच्चिच् छिवं देवक-भोज-पुत्र्या विष्णु-प्रजाया इव देव-मातुः BhP_03.01.033/2 या वै स्व-गर्भेण दधार देवं त्रयी यथा यज्ञ-वितानम् अर्थम् BhP_03.01.034/1 अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां काम-दुघो ऽनिरुद्धः BhP_03.01.034/2 यम् आमनन्ति स्म हि शब्द-योनिं मनो-मयं सत्त्व-तुरीय-तत्त्वम् BhP_03.01.035/1 अपिस्विद् अन्ये च निजात्म-दैवम् अनन्य-वृत्त्या समनुव्रता ये BhP_03.01.035/2 हृदीक-सत्यात्मज-चारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य BhP_03.01.036/1 अपि स्व-दोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् BhP_03.01.036/2 दुर्योधनो ऽतप्यत यत्-सभायां साम्राज्य-लक्ष्म्या विजयानुवृत्त्या BhP_03.01.037/1 किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् BhP_03.01.037/2 यस्याङ्घ्रि-पातं रण-भूर् न सेहे मार्गं गदायाश् चरतो विचित्रम् BhP_03.01.038/1 कच्चिद् यशोधा रथ-यूथपानां गाण्डीव-धन्वोपरतारिर् आस्ते BhP_03.01.038/2 अलक्षितो यच्-छर-कूट-gƬho माया-किरातो गिरिशस् तुतोष BhP_03.01.039/1 यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव BhP_03.01.039/2 रेमात उद्दाय मृधे स्व-रिक्थं परात् सुपर्णाव् इव वज्रि-वक्त्रात् BhP_03.01.040/1 अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षि-वर्येण विनापि तेन BhP_03.01.040/2 यस् त्व् एक-वीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः BhP_03.01.041/1 सौम्यानुशोचे तम् अधः-पतन्तं भ्रात्रे परेताय विदुद्रुहे यः BhP_03.01.041/2 निर्यापितो येन सुहृत् स्व-पुर्या अहं स्व-पुत्रान् समनुव्रतेन BhP_03.01.042/1 सो ऽहं हरेर् मर्त्य-विडम्बनेन दृशो नृणां चालयतो विधातुः BhP_03.01.042/2 नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गत-विस्मयो ऽत्र BhP_03.01.043/1 नूनं नृपाणां त्रि-मदोत्पथानां महीं मुहुश् चालयतां चमूभिः BhP_03.01.043/2 वधात् प्रपन्नार्ति-जिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम् BhP_03.01.044/1 अजस्य जन्मोत्पथ-नाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् BhP_03.01.044/2 नन्व् अन्यथा को ऽर्हति देह-योगं परो गुणानाम् उत कर्म-तन्त्रम् BhP_03.01.045/1 तस्य प्रपन्नाखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे BhP_03.01.045/2 अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थ-कीर्तेः BhP_03.02.001/0 श्री-शुक उवाच BhP_03.02.001/1 इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् BhP_03.02.001/2 प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः BhP_03.02.002/1 यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः BhP_03.02.002/2 तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया BhP_03.02.003/1 स कथं सेवया तस्य कालेन जरसं गतः BhP_03.02.003/2 पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् BhP_03.02.004/1 स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् BhP_03.02.004/2 तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः BhP_03.02.005/1 पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः BhP_03.02.005/2 पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः BhP_03.02.006/1 शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः BhP_03.02.006/2 विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् BhP_03.02.007/0 उद्धव उवाच BhP_03.02.007/1 कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह BhP_03.02.007/2 किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् BhP_03.02.008/1 दुर्भगो बत लोको ऽयं यदवो नितराम् अपि BhP_03.02.008/2 ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् BhP_03.02.009/1 इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः BhP_03.02.009/2 सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत BhP_03.02.010/1 देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः BhP_03.02.010/2 भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ BhP_03.02.011/1 प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् BhP_03.02.011/2 आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् BhP_03.02.012/1 यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् BhP_03.02.012/2 विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् BhP_03.02.013/1 यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः BhP_03.02.013/2 कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत BhP_03.02.014/1 यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः BhP_03.02.014/2 व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः BhP_03.02.015/1 स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा BhP_03.02.015/2 परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः BhP_03.02.016/1 मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे BhP_03.02.016/2 व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः BhP_03.02.017/1 दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः BhP_03.02.017/2 ताताम्ब कंसाद् उरु-शङ्कितानां प्रसीदतं नो ऽकृत-निष्कृतीनाम् BhP_03.02.018/1 को वा अमुष्याङ्घ्रि-सरोज-रेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् BhP_03.02.018/2 यो विस्फुरद्-भ्रू-विटपेन भूमेर् भारं कृतान्तेन तिरश्चकार BhP_03.02.019/1 दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः BhP_03.02.019/2 यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्-विरहं सहेत BhP_03.02.020/1 तथैव चान्ये नर-लोक-वीरा य आहवे कृष्ण-मुखारविन्दम् BhP_03.02.020/2 नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्र-पूतः पदम् आपुर् अस्य BhP_03.02.021/1 स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः BhP_03.02.021/2 बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः BhP_03.02.022/1 तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् BhP_03.02.022/2 तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये न्यबोधयद् देव निधारयेति BhP_03.02.023/1 अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी BhP_03.02.023/2 लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम BhP_03.02.024/1 मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भ-मार्गाभिनिविष्ट-चित्तान् BhP_03.02.024/2 ये संयुगे ऽचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभायुधम् आपतन्तम् BhP_03.02.025/1 वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने BhP_03.02.025/2 चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः BhP_03.02.026/1 ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता BhP_03.02.026/2 एकादश समास् तत्र gƬhÃrci÷ स-बलो ऽवसत् BhP_03.02.027/1 परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः BhP_03.02.027/2 यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे BhP_03.02.028/1 कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् BhP_03.02.028/2 रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः BhP_03.02.029/1 स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् BhP_03.02.029/2 चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् BhP_03.02.030/1 प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः BhP_03.02.030/2 लीलया व्यनुदत् तांस् तान् बालः krŬanakÃn इव BhP_03.02.031/1 विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् BhP_03.02.031/2 उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् BhP_03.02.032/1 अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः BhP_03.02.032/2 वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः BhP_03.02.033/1 वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः BhP_03.02.033/2 गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता BhP_03.02.034/1 शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् BhP_03.02.034/2 गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः BhP_03.03.001/0 उद्धव उवाच BhP_03.03.001/1 ततः स आगत्य पुरं स्व-पित्रोश् चिकीर्षया शं बलदेव-संयुतः BhP_03.03.001/2 निपात्य तुङ्गाद् रिपु-यूथ-नाथं हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् BhP_03.03.002/1 सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् BhP_03.03.002/2 तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात् BhP_03.03.003/1 समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् BhP_03.03.003/2 गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः BhP_03.03.004/1 ककुद्मिनो ऽविद्ध-नसो दमित्वा स्वयंवरे नाग्नजितीम् उवाह BhP_03.03.004/2 तद्-भग्नमानान् अपि गृध्यतो ऽज्ञाञ् जघ्ने ऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः BhP_03.03.005/1 प्रियं प्रभुर् ग्राम्य इव प्रियाया विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे BhP_03.03.005/2 वज्र्य् आद्रवत् तं स-गणो रुषान्धः krŬÃ-मृगो नूनम् अयं वधूनाम् BhP_03.03.006/1 सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या BhP_03.03.006/2 आमन्त्रितस् तत्-तनयाय शेषं दत्त्वा तद्-अन्तः-पुरम् आविवेश BhP_03.03.007/1 तत्राहृतास् ता नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् BhP_03.03.007/2 उत्थाय सद्यो जगृहुः प्रहर्ष- vrŬÃnurÃga-प्रहितावलोकैः BhP_03.03.008/1 आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् BhP_03.03.008/2 स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया BhP_03.03.009/1 तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः BhP_03.03.009/2 एकैकस्यां दश दश प्रकृतेर् विबुभूषया BhP_03.03.010/1 काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् BhP_03.03.010/2 अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् BhP_03.03.011/1 शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च BhP_03.03.011/2 अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् BhP_03.03.012/1 अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् BhP_03.03.012/2 चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः BhP_03.03.013/1 स कर्ण-दुःशासन-सौबलानां कुमन्त्र-पाकेन हत-श्रियायुषम् BhP_03.03.013/2 सुयोधनं सानुचरं शयानं भग्नोरुम् ऊर्व्यां न ननन्द पश्यन् BhP_03.03.014/1 कियान् भुवो ऽयं क्षपितोरु-भारो यद् द्रोण-भीष्मार्जुन-भीम-मूलैः BhP_03.03.014/2 अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विषहं यदूनाम् BhP_03.03.015/1 मिथो यदैषां भविता विवादो मध्व्-आमदाताम्र-विलोचनानाम् BhP_03.03.015/2 नैषां वधोपाय इयान् अतो ऽन्यो मय्य् उद्यते ऽन्तर्दधते स्वयं स्म BhP_03.03.016/1 एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् BhP_03.03.016/2 नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् BhP_03.03.017/1 उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना BhP_03.03.017/2 स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः BhP_03.03.018/1 अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः BhP_03.03.018/2 सो ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः BhP_03.03.019/1 भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः BhP_03.03.019/2 कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः BhP_03.03.020/1 स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया BhP_03.03.020/2 चरित्रेणानवद्येन श्री-निकेतेन चात्मना BhP_03.03.021/1 इमं लोकम् अमुं चैव रमयन् सुतरां यदून् BhP_03.03.021/2 रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः BhP_03.03.022/1 तस्यैवं रममाणस्य संवत्सर-गणान् बहून् BhP_03.03.022/2 गृहमेधेषु योगेषु विरागः समजायत BhP_03.03.023/1 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् BhP_03.03.023/2 को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः BhP_03.03.024/1 पुर्यां कदाचित् krŬadbhir यदु-भोज-कुमारकैः BhP_03.03.024/2 कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः BhP_03.03.025/1 ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः BhP_03.03.025/2 ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः BhP_03.03.026/1 तत्र स्नात्वा पित्-n देवान् ऋषींश् चैव तद्-अम्भसा BhP_03.03.026/2 तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः BhP_03.03.027/1 हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् BhP_03.03.027/2 यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि BhP_03.03.028/1 अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् BhP_03.03.028/2 गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः BhP_03.04.001/0 उद्धव उवाच BhP_03.04.001/1 अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् BhP_03.04.001/2 तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः BhP_03.04.002/1 तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् BhP_03.04.002/2 निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् BhP_03.04.003/1 भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः BhP_03.04.003/1 सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् BhP_03.04.004/1 अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह BhP_03.04.004/2 बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा BhP_03.04.005/1 तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम BhP_03.04.005/2 पृष्ठतो ऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः BhP_03.04.006/1 अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् BhP_03.04.006/2 श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् BhP_03.04.007/1 श्यामावदातं विरजं प्रशान्तारुण-लोचनम् BhP_03.04.007/2 दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च BhP_03.04.008/1 वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् BhP_03.04.008/2 अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् BhP_03.04.009/1 तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा BhP_03.04.009/2 लोकान् अनुचरन् सिद्ध आससाद यदृच्छया BhP_03.04.010/1 तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोद-भावानत-कन्धरस्य BhP_03.04.010/2 आशृण्वतो माम् अनुराग-हास- समीक्षया विश्रमयन्न् उवाच BhP_03.04.011/0 श्री-भगवान् उवाच BhP_03.04.011/1 वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः BhP_03.04.011/2 सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः BhP_03.04.012/1 स एष साधो चरमो भवानाम् आसादितस् ते मद्-अनुग्रहो यत् BhP_03.04.012/2 यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या BhP_03.04.013/1 पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादि-सर्गे BhP_03.04.013/2 ज्ञानं परं मन्-महिमावभासं यत् सूरयो भागवतं वदन्ति BhP_03.04.014/1 इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रह-भाजनो ऽहम् BhP_03.04.014/2 स्नेहोत्थ-रोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः präjalir Ãbabhëe BhP_03.04.015/1 को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह BhP_03.04.015/2 तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः BhP_03.04.016/1 कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् BhP_03.04.016/2 कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह BhP_03.04.017/1 मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः BhP_03.04.017/2 पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव BhP_03.04.018/1 ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् BhP_03.04.018/2 अपि क्षमं नो ग्रहणाय भर्तर् vadäjasà यद् वृजिनं तरेम BhP_03.04.019/1 इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः BhP_03.04.019/2 आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् BhP_03.04.020/1 स एवम् आराधित-पाद-तीर्थाद् अधीत-तत्त्वात्म-विबोध-मार्गः BhP_03.04.020/2 प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा BhP_03.04.021/1 सो ऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो BhP_03.04.021/2 गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम् BhP_03.04.022/1 यत्र नारायणो देवो नरश् च भगवान् ऋषिः BhP_03.04.022/2 मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ BhP_03.04.023/0 श्री-शुक उवाच BhP_03.04.023/1 इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् BhP_03.04.023/2 ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः BhP_03.04.024/1 स तं महा-भागवतं व्रजन्तं कौरवर्षभः BhP_03.04.024/2 विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे BhP_03.04.025/0 विदुर उवाच BhP_03.04.025/1 ज्ञानं परं स्वात्म-रहः-प्रकाशं यद् आह योगेश्वर ईश्वरस् ते BhP_03.04.025/2 वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति BhP_03.04.026/0 उद्धव उवाच BhP_03.04.026/1 ननु ते तत्त्व-संराध्य ऋषिः कौषारवो ऽन्तिके BhP_03.04.026/2 साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता BhP_03.04.027/0 श्री-शुक उवाच BhP_03.04.027/1 इति सह विदुरेण विश्व-मूर्तेर् गुण-कथया सुधया प्लावितोरुतापः BhP_03.04.027/2 क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात् BhP_03.04.028/0 राजोवाच BhP_03.04.028/1 निधनम् उपगतेषु वृष्णि-भोजेष्व् अधिरथ-यूथप-यूथपेषु मुख्यः BhP_03.04.028/2 स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः BhP_03.04.029/0 श्री-शुक उवाच BhP_03.04.029/1 ब्रह्म-शापापदेशेन कालेनामोघ-vächita÷ BhP_03.04.029/2 संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् BhP_03.04.030/1 अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् BhP_03.04.030/2 अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः BhP_03.04.031/1 नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः BhP_03.04.031/2 अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु BhP_03.04.032/1 एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना BhP_03.04.032/2 बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना BhP_03.04.033/1 विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः BhP_03.04.033/2 krŬayopÃtta-देहस्य कर्माणि श्लाघितानि च BhP_03.04.034/1 देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् BhP_03.04.034/2 अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् BhP_03.04.035/1 आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् BhP_03.04.035/2 ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः BhP_03.04.036/1 कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ BhP_03.04.036/2 प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः BhP_03.05.001/0 श्री-शुक उवाच BhP_03.05.001/1 द्वारि द्यु-नद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाध-बोधम् BhP_03.05.001/2 क्षत्तोपसृत्याच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुणाभितृप्तः BhP_03.05.002/0 विदुर उवाच BhP_03.05.002/1 सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्-उपारमं वा BhP_03.05.002/2 विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः BhP_03.05.003/1 जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य BhP_03.05.003/2 अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य BhP_03.05.004/1 तत् साधु-वर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् BhP_03.05.004/2 हृदि स्थितो यच्छति भक्ति-पूते ज्ञानं स-तत्त्वाधिगमं पुराणम् BhP_03.05.005/1 करोति कर्माणि कृतावतारो यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः BhP_03.05.005/2 यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते BhP_03.05.006/1 यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्त-वृत्तिः BhP_03.05.006/2 योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत् BhP_03.05.007/1 krŬan विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः BhP_03.05.007/2 मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि BhP_03.05.008/1 यैस् तत्त्व-भेदैर् अधिलोक-नाथो लोकान् अलोकान् सह लोकपालान् BhP_03.05.008/2 अचीकॢपद् यत्र हि सर्व-सत्त्व- निकाय-भेदो ऽधिकृतः प्रतीतः BhP_03.05.009/1 येन प्रजानाम् उत आत्म-कर्म- रूपाभिधानां च भिदां व्यधत्त BhP_03.05.009/2 नारायणो विश्वसृग् आत्म-योनिर् एतच् च नो वर्णय विप्र-वर्य BhP_03.05.010/1 परावरेषां भगवन् व्रतानि श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् BhP_03.05.010/2 अतृप्नुम क्षुल्ल-सुखावहानां तेषाम् ऋते कृष्ण-कथामृतौघात् BhP_03.05.011/1 कस् तृप्नुयात् तीर्थ-पदो ऽभिधानात् सत्रेषु वः सूरिभिर् ŬyamÃnÃt BhP_03.05.011/2 यः कर्ण-nìÅæ पुरुषस्य यातो भव-प्रदां गेह-रतिं छिनत्ति BhP_03.05.012/1 मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः BhP_03.05.012/2 यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् BhP_03.05.013/1 सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः BhP_03.05.013/2 हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते BhP_03.05.014/1 tä छोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन BhP_03.05.014/2 क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम् BhP_03.05.015/1 तद् अस्य कौषारव शर्म-दातुर् हरेः कथाम् एव कथासु सारम् BhP_03.05.015/2 उद्धृत्य पुष्पेभ्य इवार्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः BhP_03.05.016/1 स विश्व-जन्म-स्थिति-संयमार्थे कृतावतारः प्रगृहीत-शक्तिः BhP_03.05.016/2 चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् BhP_03.05.017/0 श्री-शुक उवाच BhP_03.05.017/1 स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः BhP_03.05.017/2 पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन् BhP_03.05.018/0 मैत्रेय उवाच BhP_03.05.018/1 साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता BhP_03.05.018/2 कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः BhP_03.05.019/1 नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे BhP_03.05.019/2 गृहीतो ऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः BhP_03.05.020/1 माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः BhP_03.05.020/2 भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् BhP_03.05.021/1 भवान् भगवतो नित्यं सम्मतः सानुगस्य ह BhP_03.05.021/2 यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् BhP_03.05.022/1 अथ ते भगवल्-लीला योग-मायोरुबृंहिताः BhP_03.05.022/2 विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः BhP_03.05.023/1 भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः BhP_03.05.023/2 आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः BhP_03.05.024/1 स वा एष तदा द्रष्टा नापश्यद् दृश्यम् ekaràBhP_03.05.024/2 मेने ऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् BhP_03.05.025/1 सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका BhP_03.05.025/2 माया नाम महा-भाग ययेदं निर्ममे विभुः BhP_03.05.026/1 काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः BhP_03.05.026/2 पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् BhP_03.05.027/1 ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् BhP_03.05.027/2 विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः BhP_03.05.028/1 सो ऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः BhP_03.05.028/2 आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया BhP_03.05.029/1 महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत BhP_03.05.029/2 कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः BhP_03.05.030/1 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा BhP_03.05.030/2 अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् BhP_03.05.030/3 वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः BhP_03.05.031/1 तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च BhP_03.05.031/2 तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः BhP_03.05.032/1 काल-मायांश-योगेन भगवद्-वीक्षितं नभः BhP_03.05.032/2 नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम् BhP_03.05.033/1 अनिलो ऽपि विकुर्वाणो नभसोरु-बलान्वितः BhP_03.05.033/2 ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् BhP_03.05.034/1 अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् BhP_03.05.034/2 आधत्ताम्भो रस-मयं काल-मायांश-योगतः BhP_03.05.035/1 ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् BhP_03.05.035/2 महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः BhP_03.05.036/1 भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् BhP_03.05.036/2 तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः BhP_03.05.037/1 एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः BhP_03.05.037/2 नानात्वात् स्व-क्रियानीशाः प्रोचुः präjalayo विभुम् BhP_03.05.038/0 देवा ऊचुः BhP_03.05.038/1 नमाम ते देव पदारविन्दं प्रपन्न-तापोपशमातपत्रम् BhP_03.05.038/2 यन्-मूल-केता यतयो ऽञ्जसोरु- संसार-दुःखं बहिर् उत्क्षिपन्ति BhP_03.05.039/1 धातर् यद् अस्मिन् भव ईश जीवास् ताप-त्रयेणाभिहता न शर्म BhP_03.05.039/2 आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- च्छायां स-विद्याम् अत आश्रयेम BhP_03.05.040/1 मार्गन्ति यत् ते मुख-पद्म-nŬaiÓ छन्दः-सुपर्णैर् ऋषयो विविक्ते BhP_03.05.040/2 यस्याघ-मर्षोद-सरिद्-वरायाः पदं पदं तीर्थ-पदः प्रपन्नाः BhP_03.05.041/1 यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय BhP_03.05.041/2 ज्ञानेन वैराग्य-बलेन धीरा व्रजेम तत् ते ऽङ्घ्रि-सरोज-पीठम् BhP_03.05.042/1 विश्वस्य जन्म-स्थिति-संयमार्थे कृतावतारस्य पदाम्बुजं ते BhP_03.05.042/2 व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् BhP_03.05.043/1 यत् सानुबन्धे ऽसति देह-गेहे ममाहम् इत्य् Ƭha-दुराग्रहाणाम् BhP_03.05.043/2 पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् BhP_03.05.044/1 तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्-मनसः परेश BhP_03.05.044/2 अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यास-विलास-लक्ष्याः BhP_03.05.045/1 पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये BhP_03.05.045/2 वैराग्य-सारं प्रतिलभ्य बोधं yathäjasÃnvÅyur अकुण्ठ-धिष्ण्यम् BhP_03.05.046/1 तथापरे चात्म-समाधि-योग- बलेन जित्वा प्रकृतिं बलिष्ठाम् BhP_03.05.046/2 त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते BhP_03.05.047/1 तत् ते वयं लोक-सिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म BhP_03.05.047/2 सर्वे वियुक्ताः स्व-विहार-तन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते BhP_03.05.048/1 यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र BhP_03.05.048/2 यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः BhP_03.05.049/1 त्वं नः सुराणाम् असि सान्वयानां कूट-स्थ आद्यः पुरुषः पुराणः BhP_03.05.049/2 त्वं देव शक्त्यां गुण-कर्म-योनौ रेतस् त्व् अजायां कविम् आदधे ऽजः BhP_03.05.050/1 ततो वयं मत्-प्रमुखा यद्-अर्थे बभूविमात्मन् करवाम किं ते BhP_03.05.050/2 त्वं नः स्व-चक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्-अनुग्रहाणाम् BhP_03.06.001/0 ऋषिर् उवाच BhP_03.06.001/1 इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः BhP_03.06.001/2 प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः BhP_03.06.002/1 काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः BhP_03.06.002/2 त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् BhP_03.06.003/1 सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् BhP_03.06.003/2 भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् BhP_03.06.004/1 प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः BhP_03.06.004/2 प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् BhP_03.06.005/1 परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः BhP_03.06.005/2 चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः BhP_03.06.006/1 हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् BhP_03.06.006/2 आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः BhP_03.06.007/1 स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् BhP_03.06.007/2 विबभाजात्मनात्मानम् एकधा दशधा त्रिधा BhP_03.06.008/1 एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः BhP_03.06.008/2 आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते BhP_03.06.009/1 साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा BhP_03.06.009/2 विराप्राणो दश-विध एकधा हृदयेन च BhP_03.06.010/1 स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः BhP_03.06.010/2 विराजम् अतपत् स्वेन तेजसैषां विवृत्तये BhP_03.06.011/1 अथ तस्याभितप्तस्य कतिधायतनानि ह BhP_03.06.011/2 निरभिद्यन्त देवानां तानि मे गदतः शृणु BhP_03.06.012/1 तस्याग्निर् आस्यं निर्भिन्नं लोक-पालो ऽविशत् पदम् BhP_03.06.012/2 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते BhP_03.06.013/1 निर्भिन्नं तालु वरुणो लोक-पालो ऽविशद् धरेः BhP_03.06.013/2 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते BhP_03.06.014/1 निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् BhP_03.06.014/2 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् BhP_03.06.015/1 निर्भिन्ने अक्षिणी त्वष्टा लोक-पालो ऽविशद् विभोः BhP_03.06.015/2 चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् BhP_03.06.016/1 निर्भिन्नान्य् अस्य चर्माणि लोक-पालो ऽनिलो ऽविशत् BhP_03.06.016/2 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते BhP_03.06.017/1 कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः BhP_03.06.017/2 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते BhP_03.06.018/1 त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः BhP_03.06.018/2 अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते BhP_03.06.019/1 मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् BhP_03.06.019/2 रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते BhP_03.06.020/1 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् BhP_03.06.020/2 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते BhP_03.06.021/1 हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् BhP_03.06.021/2 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते BhP_03.06.022/1 पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् BhP_03.06.022/2 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते BhP_03.06.023/1 बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् BhP_03.06.023/2 बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् BhP_03.06.024/1 हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् BhP_03.06.024/2 मनसांशेन येनासौ विक्रियां प्रतिपद्यते BhP_03.06.025/1 आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् BhP_03.06.025/2 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते BhP_03.06.026/1 सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् BhP_03.06.026/2 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते BhP_03.06.027/1 शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत BhP_03.06.027/2 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः BhP_03.06.028/1 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे BhP_03.06.028/2 धरां रजः-स्वभावेन पणयो ये च तान् अनु BhP_03.06.029/1 तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः BhP_03.06.029/2 उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः BhP_03.06.030/1 मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह BhP_03.06.030/2 यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः BhP_03.06.031/1 बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः BhP_03.06.031/2 यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् BhP_03.06.032/1 विशो ऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः BhP_03.06.032/2 वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् BhP_03.06.033/1 पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये BhP_03.06.033/2 तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः BhP_03.06.034/1 एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् BhP_03.06.034/2 श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः BhP_03.06.035/1 एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः BhP_03.06.035/2 कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् BhP_03.06.036/1 तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् BhP_03.06.036/2 कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् BhP_03.06.037/1 एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः BhP_03.06.037/2 श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम् BhP_03.06.038/1 आत्मनो ऽवसितो वत्स महिमा कविनादिना BhP_03.06.038/2 संवत्सर-सहस्रान्ते धिया योग-विपक्कया BhP_03.06.039/1 अतो भगवतो माया मायिनाम् अपि मोहिनी BhP_03.06.039/2 यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे BhP_03.06.040/1 यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह BhP_03.06.040/2 अहं चान्य इमे देवास् तस्मै भगवते नमः BhP_03.07.001/0 श्री-शुक उवाच BhP_03.07.001/1 एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः BhP_03.07.001/2 प्रीणयन्न् इव भारत्या विदुरः pratyabhëata BhP_03.07.002/0 विदुर उवाच BhP_03.07.002/1 ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः BhP_03.07.002/2 लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः BhP_03.07.003/1 krŬÃyÃm उद्यमो ऽर्भस्य कामश् cikrŬi«Ãnyata÷ BhP_03.07.003/2 स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः BhP_03.07.004/1 अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया BhP_03.07.004/2 तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति BhP_03.07.005/1 देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः BhP_03.07.005/2 अविलुप्तावबोधात्मा स युज्येताजया कथम् BhP_03.07.006/1 भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः BhP_03.07.006/2 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः BhP_03.07.007/1 एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञान-सङ्कटे BhP_03.07.007/2 तन् नः पराणुद विभो कश्मलं मानसं महत् BhP_03.07.008/0 श्री-शुक उवाच BhP_03.07.008/1 स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः BhP_03.07.008/2 प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः BhP_03.07.009/0 मैत्रेय उवाच BhP_03.07.009/1 सेयं भगवतो माया यन् नयेन विरुध्यते BhP_03.07.009/2 ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् BhP_03.07.010/1 यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः BhP_03.07.010/2 प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः BhP_03.07.011/1 यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः BhP_03.07.011/2 दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः BhP_03.07.012/1 स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया BhP_03.07.012/2 भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह BhP_03.07.013/1 यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ BhP_03.07.013/2 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः BhP_03.07.014/1 अशेष-सङ्क्लेश-शमं विधत्ते गुणानुवाद-श्रवणं मुरारेः BhP_03.07.014/2 किं वा पुनस् तच्-चरणारविन्द- पराग-सेवा-रतिर् आत्म-लब्धा BhP_03.07.015/0 विदुर उवाच BhP_03.07.015/1 सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो BhP_03.07.015/2 उभयत्रापि भगवन् मनो मे सम्प्रधावति BhP_03.07.016/1 साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः BhP_03.07.016/2 आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः BhP_03.07.017/1 यश् च mƬhatamo लोके यश् च बुद्धेः परं गतः BhP_03.07.017/2 ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः BhP_03.07.018/1 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः BhP_03.07.018/2 तां चापि युष्मच्-चरण- सेवयाहं पराणुदे BhP_03.07.019/1 यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः BhP_03.07.019/2 रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः BhP_03.07.020/1 दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु BhP_03.07.020/2 यत्रोपगीयते नित्यं देव-देवो जनार्दनः BhP_03.07.021/1 सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् BhP_03.07.021/2 तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः BhP_03.07.022/1 यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् BhP_03.07.022/2 यत्र विश्व इमे लोकाः स-विकाशं त आसते BhP_03.07.023/1 यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् BhP_03.07.023/2 त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः BhP_03.07.024/1 यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः BhP_03.07.024/2 प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् BhP_03.07.025/1 प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् BhP_03.07.025/2 सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् BhP_03.07.026/1 एतेषाम् अपि वेदांश् च वंशानुचरितानि च BhP_03.07.026/2 उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते BhP_03.07.027/1 तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय BhP_03.07.027/2 तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् BhP_03.07.027/3 वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् BhP_03.07.028/1 गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् BhP_03.07.028/2 सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् BhP_03.07.029/1 वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः BhP_03.07.029/2 ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम् BhP_03.07.030/1 यज्ञस्य च वितानानि योगस्य च पथः प्रभो BhP_03.07.030/2 नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् BhP_03.07.031/1 pëaï¬a-पथ-वैषम्यं प्रतिलोम-निवेशनम् BhP_03.07.031/2 जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः BhP_03.07.032/1 धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः BhP_03.07.032/2 वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् BhP_03.07.033/1 श्राद्धस्य च विधिं ब्रह्मन् पित्-णां सर्गम् एव च BhP_03.07.033/2 ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् BhP_03.07.034/1 दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् BhP_03.07.034/2 प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि BhP_03.07.035/1 येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः BhP_03.07.035/2 सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ BhP_03.07.036/1 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम BhP_03.07.036/2 अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः BhP_03.07.037/1 तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः BhP_03.07.037/2 तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते BhP_03.07.038/1 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च BhP_03.07.038/2 ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् BhP_03.07.039/1 निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः BhP_03.07.039/2 स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा BhP_03.07.040/1 एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया BhP_03.07.040/2 ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः BhP_03.07.041/1 सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ BhP_03.07.041/2 जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि BhP_03.07.042/0 श्री-शुक उवाच BhP_03.07.042/1 स इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः BhP_03.07.042/2 प्रवृद्ध-हर्षो भगवत्-कथायां सञ्चोदितस् तं प्रहसन्न् इवाह BhP_03.08.001/0 मैत्रेय उवाच BhP_03.08.001/1 सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः BhP_03.08.001/2 बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम् BhP_03.08.002/1 सो ऽहं नृणां क्षुल्ल-सुखाय दुःखं महद् गतानां विरमाय तस्य BhP_03.08.002/2 प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः BhP_03.08.003/1 आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् BhP_03.08.003/2 विवित्सवस् तत्त्वम् अतः परस्य कुमार-मुख्या मुनयो ऽन्वपृच्छन् BhP_03.08.004/1 स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति BhP_03.08.004/2 प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् उन्मीलयन्तं विबुधोदयाय BhP_03.08.005/1 स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् उपस्पृशन्तश् चरणोपधानम् BhP_03.08.005/2 पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः स-प्रेम नाना-बलिभिर् वरार्थाः BhP_03.08.006/1 मुहुर् गृणन्तो वचसानुराग- स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः BhP_03.08.006/2 किरीट-साहस्र-मणि-प्रवेक- प्रद्योतितोद्दाम-फणा-सहस्रम् BhP_03.08.007/1 प्रोक्तं किलैतद् भगवत्तमेन निवृत्ति-धर्माभिरताय तेन BhP_03.08.007/2 सनत्-कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृत-व्रताय BhP_03.08.008/1 साङ्ख्यायनः पारमहंस्य-मुख्यो विवक्षमाणो भगवद्-विभूतीः BhP_03.08.008/2 जगाद सो ऽस्मद्-गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च BhP_03.08.009/1 प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् BhP_03.08.009/2 सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय BhP_03.08.010/1 उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलित-दृङ् न्यमीलयत् BhP_03.08.010/2 अहीन्द्र-तल्पे ऽधिशयान एकः कृत-क्षणः स्वात्म-रतौ निरीहः BhP_03.08.011/1 सो ऽन्तः शरीरे ऽर्पित-भूत-सूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः BhP_03.08.011/2 उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्ध-वीर्यः BhP_03.08.012/1 चतुर्-युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्व-शक्त्या BhP_03.08.012/2 कालाख्ययासादित-कर्म-तन्त्रो लोकान् अपीतान् ददृशे स्व-देहे BhP_03.08.013/1 तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् अन्तर्-गतो ऽर्थो रजसा तनीयान् BhP_03.08.013/2 गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभि-देशात् BhP_03.08.014/1 स पद्म-कोशः सहसोदतिष्ठत् कालेन कर्म-प्रतिबोधनेन BhP_03.08.014/2 स्व-रोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्म-योनिः BhP_03.08.015/1 तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् BhP_03.08.015/2 तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् BhP_03.08.016/1 तस्यां स चाम्भो-रुह-कर्णिकायाम् अवस्थितो लोकम् अपश्यमानः BhP_03.08.016/2 परिक्रमन् व्योम्नि विवृत्त-नेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि BhP_03.08.017/1 तस्माद् युगान्त-श्वसनावघूर्ण- जलोर्मि-चक्रात् सलिलाद् virƬham BhP_03.08.017/2 उपाश्रितः कञ्जम् उ लोक-तत्त्वं नात्मानम् अद्धाविदद् आदि-देवः BhP_03.08.018/1 क एष यो ऽसाव् अहम् अब्ज-पृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु BhP_03.08.018/2 अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् BhP_03.08.019/1 स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- nìÅbhir अन्तर्-जलम् आविवेश BhP_03.08.019/2 नार्वाग्-गतस् तत्-खर-नाल-नाल- नाभिं विचिन्वंस् तद् अविन्दताजः BhP_03.08.020/1 तमस्य् अपारे विदुरात्म-सर्गं विचिन्वतो ऽभूत् सुमहांस् त्रि-णेमिः BhP_03.08.020/2 यो देह-भाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः BhP_03.08.021/1 ततो निवृत्तो ऽप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः स देवः BhP_03.08.021/2 शनैर् जित-श्वास-निवृत्त-चित्तो न्यषीदद् ÃrƬha-समाधि-योगः BhP_03.08.022/1 कालेन सो ऽजः पुरुषायुषाभि- प्रवृत्त-योगेन virƬha-बोधः BhP_03.08.022/2 स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् BhP_03.08.023/1 मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् BhP_03.08.023/2 फणातपत्रायुत-मूर्ध-रत्न- द्युभिर् हत-ध्वान्त-युगान्त-तोये BhP_03.08.024/1 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः BhP_03.08.024/2 रत्नोदधारौषधि-सौमनस्य वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः BhP_03.08.025/1 आयामतो विस्तरतः स्व-मान- देहेन लोक-त्रय-सङ्ग्रहेण BhP_03.08.025/2 विचित्र-दिव्याभरणांशुकानां कृत-श्रियापाश्रित-वेष-देहम् BhP_03.08.026/1 पुंसां स्व-कामाय विविक्त-मार्गैर् अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् BhP_03.08.026/2 प्रदर्शयन्तं कृपया नखेन्दु- मयूख-भिन्नाङ्गुलि-चारु-पत्रम् BhP_03.08.027/1 मुखेन लोकार्ति-हर-स्मितेन परिस्फुरत्-कुण्डल-मण्डितेन BhP_03.08.027/2 शोणायितेनाधर-बिम्ब-भासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा BhP_03.08.028/1 कदम्ब-किञ्जल्क-पिशङ्ग-वाससा स्वलङ्कृतं मेखलया नितम्बे BhP_03.08.028/2 हारेण चानन्त-धनेन वत्स श्रीवत्स-वक्षः-स्थल-वल्लभेन BhP_03.08.029/1 परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्दण्ड-सहस्र-शाखम् BhP_03.08.029/2 अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम् BhP_03.08.030/1 चराचरौको भगवन्-महीध्रम् अहीन्द्र-बन्धुं salilopagƬham BhP_03.08.030/2 किरीट-साहस्र-हिरण्य-शृङ्गम् आविर्भवत् कौस्तुभ-रत्न-गर्भम् BhP_03.08.031/1 निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् BhP_03.08.031/2 सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः परिक्रमत्-प्राधनिकैर् दुरासदम् BhP_03.08.032/1 तर्ह्य् एव तन्-नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनं वियच् च BhP_03.08.032/2 ददर्श देवो जगतो विधाता नातः परं लोक-विसर्ग-दृष्टिः BhP_03.08.033/1 स कर्म-बीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा BhP_03.08.033/2 अस्तौद् विसर्गाभिमुखस् तम् Ŭyam अव्यक्त-वर्त्मन्य् अभिवेशितात्मा BhP_03.09.001/0 ब्रह्मोवाच BhP_03.09.001/1 ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां BhP_03.09.001/2 न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् BhP_03.09.001/3 नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं BhP_03.09.001/4 माया-गुण-व्यतिकराद् यद् उरुर् विभासि BhP_03.09.002/1 रूपं यद् एतद् अवबोध-रसोदयेन BhP_03.09.002/2 शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय BhP_03.09.002/3 आदौ गृहीतम् अवतार-शतैक-बीजं BhP_03.09.002/4 यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् BhP_03.09.003/1 नातः परं परम यद् भवतः स्वरूपम् BhP_03.09.003/2 आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः BhP_03.09.003/3 पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् BhP_03.09.003/4 भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि BhP_03.09.004/1 तद् वा इदं भुवन-मङ्गल मङ्गलाय BhP_03.09.004/2 ध्याने स्म नो दर्शितं त उपासकानाम् BhP_03.09.004/3 तस्मै नमो भगवते ऽनुविधेम तुभ्यं BhP_03.09.004/4 यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः BhP_03.09.005/1 ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं BhP_03.09.005/2 जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् BhP_03.09.005/3 भक्त्या गृहीत-चरणः परया च तेषां BhP_03.09.005/4 नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् BhP_03.09.006/1 तावद् भयं द्रविण-देह-सुहृन्-निमित्तं BhP_03.09.006/2 शोकः स्पृहा परिभवो विपुलश् च लोभः BhP_03.09.006/3 तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं BhP_03.09.006/4 यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः BhP_03.09.007/1 दैवेन ते हत-धियो भवतः प्रसङ्गात् BhP_03.09.007/2 सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये BhP_03.09.007/3 कुर्वन्ति काम-सुख-लेश-लवाय दीना BhP_03.09.007/4 लोभाभिभूत-मनसो ऽकुशलानि शश्वत् BhP_03.09.008/1 क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः BhP_03.09.008/2 शीतोष्ण-वात-वरषैर् इतरेतराच् च BhP_03.09.008/3 कामाग्निनाच्युत-रुषा च सुदुर्भरेण BhP_03.09.008/4 सम्पश्यतो मन उरुक्रम सीदते मे BhP_03.09.009/1 यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- BhP_03.09.009/2 माया-बलं भगवतो जन ईश पश्येत् BhP_03.09.009/3 तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत BhP_03.09.009/4 व्यर्थापि दुःख-निवहं वहती क्रियार्था BhP_03.09.010/1 अह्न्य् आपृतार्त-करणा निशि निःशयाना BhP_03.09.010/2 नाना-मनोरथ-धिया क्षण-भग्न-निद्राः BhP_03.09.010/3 दैवाहतार्थ-रचना ऋषयो ऽपि देव BhP_03.09.010/4 युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति BhP_03.09.011/1 त्वं भक्ति-योग-परिभावित-हृत्-सरोज BhP_03.09.011/2 आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् BhP_03.09.011/3 यद्-यद्-धिया त उरुगाय विभावयन्ति BhP_03.09.011/4 तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय BhP_03.09.012/1 नातिप्रसीदति तथोपचितोपचारैर् BhP_03.09.012/2 आराधितः सुर-गणैर् हृदि बद्ध-कामैः BhP_03.09.012/3 यत् सर्व-भूत-दययासद्-अलभ्ययैको BhP_03.09.012/4 नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा BhP_03.09.013/1 पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् BhP_03.09.013/2 दानेन चोग्र-तपसा परिचर्यया च BhP_03.09.013/3 आराधनं भगवतस् तव सत्-क्रियार्थो BhP_03.09.013/4 धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र BhP_03.09.014/1 शश्वत् स्वरूप-महसैव निपीत-भेद- BhP_03.09.014/2 मोहाय बोध-धिषणाय नमः परस्मै BhP_03.09.014/3 विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- BhP_03.09.014/4 रासाय ते नम इदं चकृमेश्वराय BhP_03.09.015/1 यस्यावतार-गुण-कर्म-विडम्बनानि BhP_03.09.015/2 नामानि ये ऽसु-विगमे विवशा गृणन्ति BhP_03.09.015/3 ते ऽनैक-जन्म-शमलं सहसैव हित्वा BhP_03.09.015/4 संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये BhP_03.09.016/1 यो वा अहं च गिरिशश् च विभुः स्वयं च BhP_03.09.016/2 स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् BhP_03.09.016/3 भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् BhP_03.09.016/4 तस्मै नमो भगवते भुवन-द्रुमाय BhP_03.09.017/1 लोको विकर्म-निरतः कुशले प्रमत्तः BhP_03.09.017/2 कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे BhP_03.09.017/3 यस् तावद् अस्य बलवान् इह जीविताशां BhP_03.09.017/4 सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै BhP_03.09.018/1 यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् BhP_03.09.018/2 अध्यासितः सकल-लोक-नमस्कृतं यत् BhP_03.09.018/3 तेपे तपो बहु-सवो ऽवरुरुत्समानस् BhP_03.09.018/4 तस्मै नमो भगवते ऽधिमखाय तुभ्यम् BhP_03.09.019/1 तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् BhP_03.09.019/2 आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः BhP_03.09.019/3 रेमे निरस्त-विषयो ऽप्य् अवरुद्ध-देहस् BhP_03.09.019/4 तस्मै नमो भगवते पुरुषोत्तमाय BhP_03.09.020/1 यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या BhP_03.09.020/2 निद्राम् उवाह जठरी-कृत-लोक-यात्रः BhP_03.09.020/3 अन्तर्-जले ऽहि-कशिपु-स्पर्शानुकूलां BhP_03.09.020/4 भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् BhP_03.09.021/1 यन्-नाभि-पद्म-भवनाद् अहम् आसम् Ŭya BhP_03.09.021/2 लोक-त्रयोपकरणो यद्-अनुग्रहेण BhP_03.09.021/3 तस्मै नमस् त उदर-स्थ-भवाय योग- BhP_03.09.021/4 निद्रावसान-विकसन्-नलिनेक्षणाय BhP_03.09.022/1 सो ऽयं समस्त-जगतां सुहृद् एक आत्मा BhP_03.09.022/2 सत्त्वेन यन् मृडयते भगवान् भगेन BhP_03.09.022/3 तेनैव मे दृशम् अनुस्पृशताद् यथाहं BhP_03.09.022/4 स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियो ऽसौ BhP_03.09.023/1 एष प्रपन्न-वरदो रमयात्म-शक्त्या BhP_03.09.023/2 यद् यत् करिष्यति गृहीत-गुणावतारः BhP_03.09.023/3 तस्मिन् स्व-विक्रमम् इदं सृजतो ऽपि चेतो BhP_03.09.023/4 युञ्जीत कर्म-शमलं च यथा विजह्याम् BhP_03.09.024/1 नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो BhP_03.09.024/2 विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः BhP_03.09.024/3 रूपं विचित्रम् इदम् अस्य विवृण्वतो मे BhP_03.09.024/4 मा रीरिषीष्ट निगमस्य गिरां विसर्गः BhP_03.09.025/1 सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- BhP_03.09.025/2 प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् BhP_03.09.025/3 उत्थाय विश्व-विजयाय च नो विषादं BhP_03.09.025/4 माध्व्या गिरापनयतात् पुरुषः पुराणः BhP_03.09.026/0 मैत्रेय उवाच BhP_03.09.026/1 स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः BhP_03.09.026/2 यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् BhP_03.09.027/1 अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः BhP_03.09.027/2 विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा BhP_03.09.028/1 लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः BhP_03.09.028/2 तम् आहागाधया वाचा कश्मलं शमयन्न् इव BhP_03.09.029/0 श्री-भगवान् उवाच BhP_03.09.029/1 मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह BhP_03.09.029/2 तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् BhP_03.09.030/1 भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् BhP_03.09.030/2 ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् BhP_03.09.031/1 तत आत्मनि लोके च भक्ति-युक्तः समाहितः BhP_03.09.031/2 द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः BhP_03.09.032/1 यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् BhP_03.09.032/2 प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् BhP_03.09.033/1 यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः BhP_03.09.033/2 स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति BhP_03.09.034/1 नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः BhP_03.09.034/2 नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः BhP_03.09.035/1 ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः BhP_03.09.035/2 यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते BhP_03.09.036/1 ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् BhP_03.09.036/2 यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रिय-गुणात्मभिः BhP_03.09.037/1 तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः BhP_03.09.037/2 नालेन सलिले मूलं पुष्करस्य विचिन्वतः BhP_03.09.038/1 यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् BhP_03.09.038/2 यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः BhP_03.09.039/1 प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया BhP_03.09.039/2 यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् BhP_03.09.040/1 य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् BhP_03.09.040/2 तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः BhP_03.09.041/1 पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना BhP_03.09.041/2 राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् BhP_03.09.042/1 अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि BhP_03.09.042/2 अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः BhP_03.09.043/1 सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना BhP_03.09.043/2 प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते BhP_03.09.044/0 मैत्रेय उवाच BhP_03.09.044/1 तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः BhP_03.09.044/2 व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे BhP_03.10.001/0 विदुर उवाच BhP_03.10.001/1 अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः BhP_03.10.001/2 प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः BhP_03.10.002/1 ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम BhP_03.10.002/2 तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् BhP_03.10.003/0 सूत उवाच BhP_03.10.003/1 एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः BhP_03.10.003/2 प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव BhP_03.10.004/0 मैत्रेय उवाच BhP_03.10.004/1 विरिञ्चो ऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः BhP_03.10.004/2 आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः BhP_03.10.005/1 तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः BhP_03.10.005/2 पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् BhP_03.10.006/1 तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया BhP_03.10.006/2 विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा BhP_03.10.007/1 तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् BhP_03.10.007/2 अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् BhP_03.10.008/1 पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः BhP_03.10.008/2 एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा BhP_03.10.009/1 etÃvä जीव-लोकस्य संस्था-भेदः समाहृतः BhP_03.10.009/2 धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ BhP_03.10.010/0 विदुर उवाच BhP_03.10.010/1 यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः BhP_03.10.010/2 कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो BhP_03.10.011/0 मैत्रेय उवाच BhP_03.10.011/1 गुण-व्यतिकराकारो निर्विशेषो ऽप्रतिष्ठितः BhP_03.10.011/2 पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् BhP_03.10.012/1 विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया BhP_03.10.012/2 ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना BhP_03.10.013/1 यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् BhP_03.10.013/2 सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः BhP_03.10.014/1 काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः BhP_03.10.014/2 आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः BhP_03.10.015/1 द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः BhP_03.10.015/2 भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् BhP_03.10.016/1 चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः BhP_03.10.016/2 वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः BhP_03.10.017/1 षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः BhP_03.10.017/2 षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु BhP_03.10.018/1 रजो-भाजो भगवतो लीलेयं हरि-मेधसः BhP_03.10.018/2 सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः BhP_03.10.019/1 वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः BhP_03.10.019/2 उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः BhP_03.10.020/1 तिरश्चाम् अष्टमः सर्गः सो ऽष्टाविंशद्-विधो मतः BhP_03.10.020/2 अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः BhP_03.10.021/1 गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः BhP_03.10.021/2 द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम BhP_03.10.022/1 खरो ऽश्वो ऽश्वतरो गौरः शरभश् चमरी तथा BhP_03.10.022/2 एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् BhP_03.10.023/1 श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ BhP_03.10.023/2 सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः BhP_03.10.024/1 कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः BhP_03.10.024/2 हंस-सारस-चक्राह्व- काकोलूकादयः खगाः BhP_03.10.025/1 अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् BhP_03.10.025/2 रजो ऽधिकाः कर्म-परा दुःखे च सुख-मानिनः BhP_03.10.026/1 वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम BhP_03.10.026/2 वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः BhP_03.10.027/1 देव-सर्गश् cëÂa-विधो विबुधाः पितरो ऽसुराः BhP_03.10.027/2 गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः BhP_03.10.028/1 भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः BhP_03.10.028/2 दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः BhP_03.10.029/1 अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च BhP_03.10.029/2 एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः BhP_03.10.029/3 सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना BhP_03.11.001/0 मैत्रेय उवाच BhP_03.11.001/1 चरमः सद्-विशेषाणाम् अनेको ऽसंयुतः सदा BhP_03.11.001/2 परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः BhP_03.11.002/1 सत एव पदार्थस्य स्वरूपावस्थितस्य यत् BhP_03.11.002/2 कैवल्यं परम-महान् अविशेषो निरन्तरः BhP_03.11.003/1 एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम BhP_03.11.003/2 संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः BhP_03.11.004/1 स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् BhP_03.11.004/2 सतो ऽविशेष-भुग् यस् तु स कालः परमो महान् BhP_03.11.005/1 अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः BhP_03.11.005/2 जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् BhP_03.11.006/1 त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः BhP_03.11.006/2 शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः BhP_03.11.007/1 निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः BhP_03.11.007/2 क्षणान् पञ्च विदुः këÂhÃæ लघु ता दश पञ्च च BhP_03.11.008/1 लघूनि वै समाम्नाता दश पञ्च च nìikà BhP_03.11.008/2 ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् BhP_03.11.009/1 द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः BhP_03.11.009/2 स्वर्ण-mëai÷ कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् BhP_03.11.010/1 यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे BhP_03.11.010/2 पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद BhP_03.11.011/1 तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् BhP_03.11.011/2 द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि BhP_03.11.012/1 अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः BhP_03.11.012/2 संवत्सर-शतं n-णां परमायुर् निरूपितम् BhP_03.11.013/1 ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् BhP_03.11.013/2 संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः BhP_03.11.014/1 संवत्सरः परिवत्सर इडा-वत्सर एव च BhP_03.11.014/2 अनुवत्सरो वत्सरश् च विदुरैवं prabhëyate BhP_03.11.015/1 यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या BhP_03.11.015/2 पुंसो ऽभ्रमाय दिवि धावति भूत-भेदः BhP_03.11.015/3 कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् BhP_03.11.015/4 तस्मै बलिं हरत वत्सर-पञ्चकाय BhP_03.11.016/0 विदुर उवाच BhP_03.11.016/1 पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् BhP_03.11.016/2 परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः BhP_03.11.017/1 भगवान् वेद कालस्य गतिं भगवतो ननु BhP_03.11.017/2 विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा BhP_03.11.018/0 मैत्रेय उवाच BhP_03.11.018/1 कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् BhP_03.11.018/2 दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् BhP_03.11.019/1 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् BhP_03.11.019/2 सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च BhP_03.11.020/1 सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः BhP_03.11.020/2 तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते BhP_03.11.021/1 धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते BhP_03.11.021/2 स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता BhP_03.11.022/1 त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् BhP_03.11.022/2 तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् BhP_03.11.023/1 निशावसान आरब्धो लोक-कल्पो ऽनुवर्तते BhP_03.11.023/2 यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश BhP_03.11.024/1 स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् BhP_03.11.024/2 मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः BhP_03.11.024/3 भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् BhP_03.11.025/1 एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः BhP_03.11.025/2 तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः BhP_03.11.026/1 मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः BhP_03.11.026/2 मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः BhP_03.11.027/1 तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः BhP_03.11.027/2 कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये BhP_03.11.028/1 तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः BhP_03.11.028/2 निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् BhP_03.11.029/1 त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना BhP_03.11.029/2 यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयो ऽर्दिताः BhP_03.11.030/1 तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः BhP_03.11.030/2 प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः BhP_03.11.031/1 अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः BhP_03.11.031/2 योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः BhP_03.11.032/1 एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः BhP_03.11.032/2 अपक्षितम् इवास्यापि परमायुर् वयः-शतम् BhP_03.11.033/1 यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते BhP_03.11.033/2 पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते BhP_03.11.034/1 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् BhP_03.11.034/2 कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः BhP_03.11.035/1 तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते BhP_03.11.035/2 यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् BhP_03.11.036/1 अयं तु कथितः कल्पो द्वितीयस्यापि भारत BhP_03.11.036/2 वाराह इति विख्यातो यत्रासीच् छूकरो हरिः BhP_03.11.037/1 कालो ऽयं द्वि-परार्धाख्यो निमेष उपचर्यते BhP_03.11.037/2 अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः BhP_03.11.038/1 कालो ऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः BhP_03.11.038/2 नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् BhP_03.11.039/1 विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः BhP_03.11.039/2 आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः BhP_03.11.040/1 दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् BhP_03.11.040/2 लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः BhP_03.11.041/1 तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् BhP_03.11.041/2 विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः BhP_03.12.001/0 मैत्रेय उवाच BhP_03.12.001/1 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः BhP_03.12.001/2 महिमा वेद-गर्भो ऽथ यथास्राक्षीन् निबोध मे BhP_03.12.002/1 ससर्जाग्रे ऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् BhP_03.12.002/2 महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः BhP_03.12.003/1 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत BhP_03.12.003/2 भगवद्-ध्यान-पूतेन मनसान्यां ततो ऽसृजत् BhP_03.12.004/1 सनकं च सनन्दं च सनातनम् अथात्मभूः BhP_03.12.004/2 सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः BhP_03.12.005/1 तान् babhëe स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः BhP_03.12.005/2 तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः BhP_03.12.006/1 सो ऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः BhP_03.12.006/2 क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे BhP_03.12.007/1 धिया निगृह्यमाणो ऽपि भ्रुवोर् मध्यात् प्रजापतेः BhP_03.12.007/2 सद्यो ऽजायत तन्-मन्युः कुमारो नील-लोहितः BhP_03.12.008/1 स वै रुरोद देवानां पूर्वजो भगवान् भवः BhP_03.12.008/2 नामानि कुरु मे धातः स्थानानि च जगद्-गुरो BhP_03.12.009/1 इति तस्य वचः पाद्मो भगवान् परिपालयन् BhP_03.12.009/2 अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते BhP_03.12.010/1 यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः BhP_03.12.010/2 ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः BhP_03.12.011/1 हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही BhP_03.12.011/2 सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते BhP_03.12.012/1 मन्युर् मनुर् महिनसो mahä छिव ऋतध्वजः BhP_03.12.012/2 उग्ररेता भवः कालो वामदेवो धृतव्रतः BhP_03.12.013/1 धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका BhP_03.12.013/2 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः BhP_03.12.014/1 गृहाणैतानि नामानि स्थानानि च स-योषणः BhP_03.12.014/2 एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः BhP_03.12.015/1 इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः BhP_03.12.015/2 सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः BhP_03.12.016/1 रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् BhP_03.12.016/2 निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत BhP_03.12.017/1 अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम BhP_03.12.017/2 मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः BhP_03.12.018/1 तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् BhP_03.12.018/2 तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् BhP_03.12.019/1 तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् BhP_03.12.019/2 सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् BhP_03.12.020/0 मैत्रेय उवाच BhP_03.12.020/1 एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् BhP_03.12.020/2 bìham इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् BhP_03.12.021/1 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे BhP_03.12.021/2 भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः BhP_03.12.022/1 मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः BhP_03.12.022/2 भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः BhP_03.12.023/1 उत्सङ्गान् नारदो जज्ञे दक्षो ऽङ्गुष्ठात् स्वयम्भुवः BhP_03.12.023/2 प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः BhP_03.12.024/1 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः BhP_03.12.024/2 अङ्गिरा मुखतो ऽक्ष्णो ऽत्रिर् मरीचिर् मनसो ऽभवत् BhP_03.12.025/1 धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् BhP_03.12.025/2 अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः BhP_03.12.026/1 हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् BhP_03.12.026/2 आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः BhP_03.12.027/1 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः BhP_03.12.027/2 मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् BhP_03.12.028/1 वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः BhP_03.12.028/2 अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् BhP_03.12.029/1 तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः BhP_03.12.029/2 मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् BhP_03.12.030/1 नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे BhP_03.12.030/2 यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः BhP_03.12.031/1 तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो BhP_03.12.031/2 यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते BhP_03.12.032/1 तस्मै नमो भगवते य इदं स्वेन रोचिषा BhP_03.12.032/2 आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति BhP_03.12.033/1 स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् BhP_03.12.033/2 प्रजापति-पतिस् तन्वं तत्याज vrŬitas तदा BhP_03.12.033/3 तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः BhP_03.12.034/1 कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् BhP_03.12.034/2 कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा BhP_03.12.035/1 चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह BhP_03.12.035/2 धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः BhP_03.12.036/0 विदुर उवाच BhP_03.12.036/1 स वै विश्व-सृजाम् ईशो वेदादीन् मुखतो ऽसृजत् BhP_03.12.036/2 यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन BhP_03.12.037/0 मैत्रेय उवाच BhP_03.12.037/1 ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः BhP_03.12.037/2 शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् BhP_03.12.038/1 आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः BhP_03.12.038/2 स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः BhP_03.12.039/1 इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः BhP_03.12.039/2 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः BhP_03.12.040/1 षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ BhP_03.12.040/2 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् BhP_03.12.041/1 विद्या दानं तपः सत्यं धर्मस्येति पदानि च BhP_03.12.041/2 आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः BhP_03.12.042/1 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा BhP_03.12.042/2 वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे BhP_03.12.043/1 वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने BhP_03.12.043/2 न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ BhP_03.12.044/1 आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च BhP_03.12.044/2 एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः BhP_03.12.045/1 तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः BhP_03.12.045/2 त्रिष्टुम् मांसात् स्नुतो ऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः BhP_03.12.046/1 मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतो ऽभवत् BhP_03.12.046/2 स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत BhP_03.12.047/1 ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः BhP_03.12.047/2 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः BhP_03.12.048/1 शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः BhP_03.12.048/2 ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः BhP_03.12.049/1 ततो ऽपराम् उपादाय स सर्गाय मनो दधे BhP_03.12.049/2 ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् BhP_03.12.050/1 ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव BhP_03.12.050/2 अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा BhP_03.12.051/1 न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् BhP_03.12.051/2 एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा BhP_03.12.052/1 कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते BhP_03.12.052/2 ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत BhP_03.12.053/1 यस् तु तत्र पुमान् सो ऽभून् मनुः स्वायम्भुवः svaràBhP_03.12.053/2 स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः BhP_03.12.054/1 तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे BhP_03.12.054/2 स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् BhP_03.12.055/1 प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत BhP_03.12.055/2 आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम BhP_03.12.056/1 आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् BhP_03.12.056/2 दक्षायादात् प्रसूतिं च यत आपूरितं जगत् BhP_03.13.001/0 श्री-शुक उवाच BhP_03.13.001/1 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप BhP_03.13.001/2 भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः BhP_03.13.002/0 विदुर उवाच BhP_03.13.002/1 स वै स्वायम्भुवः सम्राप्रियः पुत्रः स्वयम्भुवः BhP_03.13.002/2 प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने BhP_03.13.003/1 चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम BhP_03.13.003/2 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ BhP_03.13.004/1 श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् Ŭito ऽर्थः BhP_03.13.004/2 तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् BhP_03.13.005/0 श्री-शुक उवाच BhP_03.13.005/1 इति ब्रुवाणं विदुरं विनीतं सहस्र-शीर्ष्णश् चरणोपधानम् BhP_03.13.005/2 प्रहृष्ट-रोमा भगवत्-कथायां प्रणीयमानो मुनिर् अभ्यचष्ट BhP_03.13.006/0 मैत्रेय उवाच BhP_03.13.006/1 यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः BhP_03.13.006/2 präjali÷ प्रणतश् चेदं वेद-गर्भम् abhëata BhP_03.13.007/1 त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता BhP_03.13.007/2 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् BhP_03.13.008/1 तद् विधेहि नमस् तुभ्यं कर्मस्व् ŬyÃtma-शक्तिषु BhP_03.13.008/2 यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः BhP_03.13.009/0 ब्रह्मोवाच BhP_03.13.009/1 प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर BhP_03.13.009/2 यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् BhP_03.13.010/1 एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ BhP_03.13.010/2 शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः BhP_03.13.011/1 स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः BhP_03.13.011/2 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज BhP_03.13.012/1 परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप BhP_03.13.012/2 भगवांस् ते प्रजा-भर्तुर् हृषीकेशो ऽनुतुष्यति BhP_03.13.013/1 येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः BhP_03.13.013/2 तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् BhP_03.13.014/0 मनुर् उवाच BhP_03.13.014/1 आदेशे ऽहं भगवतो वर्तेयामीव-सूदन BhP_03.13.014/2 स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो BhP_03.13.015/1 यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि BhP_03.13.015/2 अस्या उद्धरणे यत्नो देव देव्या विधीयताम् BhP_03.13.016/0 मैत्रेय उवाच BhP_03.13.016/1 परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् BhP_03.13.016/2 कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् BhP_03.13.017/1 सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता BhP_03.13.017/2 अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः BhP_03.13.017/3 यस्याहं हृदयाद् आसं स ईशो विदधातु मे BhP_03.13.018/1 इत्य् अभिध्यायतो नासा- विवरात् सहसानघ BhP_03.13.018/2 वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः BhP_03.13.019/1 तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत BhP_03.13.019/2 गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् BhP_03.13.020/1 मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह BhP_03.13.020/2 दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा BhP_03.13.021/1 किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् BhP_03.13.021/2 अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् BhP_03.13.022/1 दृष्टो ऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः BhP_03.13.022/2 अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः BhP_03.13.023/1 इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः BhP_03.13.023/2 भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः BhP_03.13.024/1 ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् BhP_03.13.024/2 स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः BhP_03.13.025/1 निशम्य ते घर्घरितं स्व-खेद- क्षयिष्णु मायामय-सूकरस्य BhP_03.13.025/2 जनस्-तपः-सत्य-निवासिनस् ते त्रिभिः पवित्रैर् मुनयो ऽगृणन् स्म BhP_03.13.026/1 तेषां सतां वेद-वितान-मूर्तिर् ब्रह्मावधार्यात्म-गुणानुवादम् BhP_03.13.026/2 विनद्य भूयो विबुधोदयाय गजेन्द्र-लीलो जलम् आविवेश BhP_03.13.027/1 उत्क्षिप्त-वालः ख-चरः कठोरः सटा विधुन्वन् खर-रोमश-त्वक् BhP_03.13.027/2 खुराहताभ्रः सित-दंष्ट्र ईक्षा- ज्योतिर् बभासे भगवान् महीध्रः BhP_03.13.028/1 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयम् अध्वराङ्गः BhP_03.13.028/2 कराल-दंष्ट्रो ऽप्य् अकराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतो ऽविशत् कम् BhP_03.13.029/1 स वज्र-कूटाङ्ग-निपात-वेग- विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् BhP_03.13.029/2 उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् चुक्रोश यज्ञेश्वर पाहि मेति BhP_03.13.030/1 खुरैः क्षुरप्रैर् दरयंस् तद् आप उत्पार-पारं त्रि-परू रसायाम् BhP_03.13.030/2 ददर्श गां तत्र सुषुप्सुर् अग्रे यां जीव-धानीं स्वयम् अभ्यधत्त BhP_03.13.031/1 पाताल-मूलेश्वर-भोग-संहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः BhP_03.13.031/2 यस्योपमानो न बभूव सो ऽच्युतो ममास्तु माङ्गल्य-विवृद्धये हरिः BhP_03.13.032/1 स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः BhP_03.13.032/2 तत्रापि दैत्यं गदयापतन्तं सुनाभ-सन्दीपित-तीव्र-मन्युः BhP_03.13.033/1 जघान रुन्धानम् असह्य-विक्रमं स लीलयेभं m­garì इवाम्भसि BhP_03.13.033/2 तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् BhP_03.13.034/1 तमाल-नीलं सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग BhP_03.13.034/2 प्रज्ञाय baddhäjalayo ऽनुवाकैर् विरिञ्चि-मुख्या उपतस्थुर् ईशम् BhP_03.13.035/0 ऋषय ऊचुः BhP_03.13.035/1 जितं जितं ते ऽजित यज्ञ-भावन त्रयीं तनुं स्वां परिधुन्वते नमः BhP_03.13.035/2 यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् तस्मै नमः कारण-सूकराय ते BhP_03.13.036/1 रूपं तवैतन् ननु दुष्कृतात्मनां दुर्दर्शनं देव यद् अध्वरात्मकम् BhP_03.13.036/2 छन्दांसि यस्य त्वचि बर्हि-रोमस्व् आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् BhP_03.13.037/1 स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् इडोदरे चमसाः कर्ण-रन्ध्रे BhP_03.13.037/2 प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् BhP_03.13.038/1 दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीय-दंष्ट्रः BhP_03.13.038/2 जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः सत्यावसथ्यं चितयो ऽसवो हि ते BhP_03.13.039/1 सोमस् तु रेतः सवनान्य् अवस्थितिः संस्था-विभेदास् तव देव धातवः BhP_03.13.039/2 सत्राणि सर्वाणि शरीर-सन्धिस् त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः BhP_03.13.040/1 नमो नमस् ते ऽखिल-मन्त्र-देवता- द्रव्याय सर्व-क्रतवे क्रियात्मने BhP_03.13.040/2 वैराग्य-भक्त्यात्मजयानुभावित- ज्ञानाय विद्या-गुरवे नमो नमः BhP_03.13.041/1 दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता विराजते भूधर भूः स-भूधरा BhP_03.13.041/2 यथा वनान् निःसरतो दता धृता मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी BhP_03.13.042/1 त्रयीमयं रूपम् इदं च सौकरं भू-मण्डलेनाथ दता धृतेन ते BhP_03.13.042/2 चकास्ति शृङ्गोढ-घनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः BhP_03.13.043/1 संस्थापयैनां जगतां स-तस्थुषां लोकाय पत्नीम् असि मातरं पिता BhP_03.13.043/2 विधेम चास्यै नमसा सह त्वया यस्यां स्व-तेजो ऽग्निम् इवारणाव् अधाः BhP_03.13.044/1 कः श्रद्दधीतान्यतमस् तव प्रभो रसां गताया भुव उद्विबर्हणम् BhP_03.13.044/2 न विस्मयो ऽसौ त्वयि विश्व-विस्मये यो माययेदं ससृजे ऽतिविस्मयम् BhP_03.13.045/1 विधुन्वता वेदमयं निजं वपुर् जनस्-तपः-सत्य-निवासिनो वयम् BhP_03.13.045/2 सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् विमृज्यमाना भृशम् ईश पाविताः BhP_03.13.046/1 स वै बत भ्रष्ट-मतिस् तवैषते यः कर्मणां पारम् अपार-कर्मणः BhP_03.13.046/2 यद्-योगमाया-गुण-योग-मोहितं विश्वं समस्तं भगवन् विधेहि शम् BhP_03.13.047/0 मैत्रेय उवाच BhP_03.13.047/1 इत्य् उपस्थीयमानो ऽसौ मुनिभिर् ब्रह्म-वादिभिः BhP_03.13.047/2 सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् BhP_03.13.048/1 स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः BhP_03.13.048/2 रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः BhP_03.13.049/1 य एवम् एतां हरि-मेधसो हरेः कथां सुभद्रां कथनीय-मायिनः BhP_03.13.049/2 शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनो ऽस्याशु हृदि प्रसीदति BhP_03.13.050/1 तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिर् अलं लवात्मभिः BhP_03.13.050/2 अनन्य-दृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्व-गतिं परः पराम् BhP_03.13.051/1 को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् BhP_03.13.051/2 आपीय karïäjalibhir भवापहाम् अहो विरज्येत विना नरेतरम् BhP_03.14.001/0 श्री-शुक उवाच BhP_03.14.001/1 निशम्य कौषारविणोपवर्णितां हरेः कथां कारण-सूकरात्मनः BhP_03.14.001/2 पुनः स पप्रच्छ तम् udyatäjalir न चातितृप्तो विदुरो धृत-व्रतः BhP_03.14.002/0 विदुर उवाच BhP_03.14.002/1 तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना BhP_03.14.002/2 आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम BhP_03.14.003/1 तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया BhP_03.14.003/2 दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः BhP_03.14.004/1 श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् BhP_03.14.004/2 ऋषे न तृप्यति मनः परं कौतूहलं हि मे BhP_03.14.005/0 मैत्रेय उवाच BhP_03.14.005/1 साधु वीर त्वया पृष्टम् अवतार-कथां हरेः BhP_03.14.005/2 यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् BhP_03.14.006/1 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः BhP_03.14.006/2 मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् BhP_03.14.007/1 अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा BhP_03.14.007/2 ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् BhP_03.14.008/1 दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् BhP_03.14.008/2 अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता BhP_03.14.009/1 इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् BhP_03.14.009/2 निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् BhP_03.14.010/0 दितिर् उवाच BhP_03.14.010/1 एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः BhP_03.14.010/2 दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः BhP_03.14.011/1 तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः BhP_03.14.011/2 प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् BhP_03.14.012/1 भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः BhP_03.14.012/2 पतिर् भवद्-विधो यासां प्रजया ननु जायते BhP_03.14.013/1 पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः BhP_03.14.013/2 कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् BhP_03.14.014/1 स विदित्वात्मजानां नो भावं सन्तान-भावनः BhP_03.14.014/2 त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः BhP_03.14.015/1 अथ मे कुरु कल्याणं कामं कमल-लोचन BhP_03.14.015/2 आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि BhP_03.14.016/1 इति तां वीर मारीचः कृपणां बहु-bhëiïÅm BhP_03.14.016/2 प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् BhP_03.14.017/1 एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि BhP_03.14.017/2 तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः BhP_03.14.018/1 सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् BhP_03.14.018/2 व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् BhP_03.14.019/1 याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि BhP_03.14.019/2 यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः BhP_03.14.020/1 याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः BhP_03.14.020/2 वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा BhP_03.14.021/1 न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि BhP_03.14.021/2 अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः BhP_03.14.022/1 अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् BhP_03.14.022/2 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय BhP_03.14.023/1 एषा घोरतमा वेला घोराणां घोर-दर्शना BhP_03.14.023/2 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह BhP_03.14.024/1 एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः BhP_03.14.024/2 परीतो भूत-पर्षद्भिर् वृषेणाटति bhÆtaràBhP_03.14.025/1 श्मशान-चक्रानिल-धूलि-धूम्र- विकीर्ण-विद्योत-जटा-कलापः BhP_03.14.025/2 भस्मावगुण्ठामल-रुक्म-देहो देवस् त्रिभिः पश्यति देवरस् ते BhP_03.14.026/1 न यस्य लोके स्व-जनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः BhP_03.14.026/2 वयं व्रतैर् यच्-चरणापविद्धाम् आशास्महे ऽजां बत भुक्त-भोगाम् BhP_03.14.027/1 यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्या-पटलं बिभित्सवः BhP_03.14.027/2 निरस्त-साम्यातिशयो ऽपि यत् स्वयं पिशाच-चर्याम् अचरद् गतिः सताम् BhP_03.14.028/1 हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्-रतस्याविदुषः समीहितम् BhP_03.14.028/2 यैर् वस्त्र-माल्याभरणानुलेपनैः श्व-भोजनं स्वात्मतयोपलालितम् BhP_03.14.029/1 ब्रह्मादयो यत्-कृत-सेतु-पाला यत्-कारणं विश्वम् इदं च माया BhP_03.14.029/2 आज्ञा-करी यस्य पिशाच-चर्या अहो विभूम्नश् चरितं विडम्बनम् BhP_03.14.030/0 मैत्रेय उवाच BhP_03.14.030/1 सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया BhP_03.14.030/2 जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा BhP_03.14.031/1 स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि BhP_03.14.031/2 नत्वा दिष्टाय रहसि तयाथोपविवेश हि BhP_03.14.032/1 अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः BhP_03.14.032/2 ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम् BhP_03.14.033/1 दितिस् तु vrŬità तेन कर्मावद्येन भारत BhP_03.14.033/2 उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् abhyabhëata BhP_03.14.034/0 दितिर् उवाच BhP_03.14.034/1 न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् BhP_03.14.034/2 रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् BhP_03.14.035/1 नमो रुद्राय महते देवायोग्राय mŬhu«e BhP_03.14.035/2 शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे BhP_03.14.036/1 स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः BhP_03.14.036/2 व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः BhP_03.14.037/0 मैत्रेय उवाच BhP_03.14.037/1 स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् BhP_03.14.037/2 निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः BhP_03.14.038/0 कश्यप उवाच BhP_03.14.038/1 अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत BhP_03.14.038/2 मन्-निदेशातिचारेण देवानां चातिहेलनात् BhP_03.14.039/1 भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ BhP_03.14.039/2 लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः BhP_03.14.040/1 प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् BhP_03.14.040/2 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु BhP_03.14.041/1 तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः BhP_03.14.041/2 हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् BhP_03.14.042/0 दितिर् उवाच BhP_03.14.042/1 वधं भगवता साक्षात् सुनाभोदार-बाहुना BhP_03.14.042/2 आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो BhP_03.14.043/1 न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च BhP_03.14.043/2 नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः BhP_03.14.044/0 कश्यप उवाच BhP_03.14.044/1 कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् BhP_03.14.044/2 भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् BhP_03.14.045/1 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः BhP_03.14.045/2 गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् BhP_03.14.046/1 योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः BhP_03.14.046/2 निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् BhP_03.14.047/1 यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् BhP_03.14.047/2 स स्व-दृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा BhP_03.14.048/1 स वै महा-भागवतो महात्मा महानुभावो महतां महिष्ठः BhP_03.14.048/2 प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति BhP_03.14.049/1 अलम्पटः शील-धरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु BhP_03.14.049/1 अभूत-शत्रुर् जगतः शोक-हर्ता नैदाघिकं तापम् इवोडुराजः BhP_03.14.050/1 अन्तर् बहिश् चामलम् अब्ज-नेत्रं स्व-पूरुषेच्छानुगृहीत-रूपम् BhP_03.14.050/2 पौत्रस् तव श्री-ललना-ललामं द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् BhP_03.14.051/0 मैत्रेय उवाच BhP_03.14.051/1 श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् BhP_03.14.051/2 पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः BhP_03.15.001/0 मैत्रेय उवाच BhP_03.15.001/1 प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः BhP_03.15.001/2 दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् BhP_03.15.002/1 लोके तेनाहतालोके लोक-पाला हतौजसः BhP_03.15.002/2 न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् BhP_03.15.003/0 देवा ऊचुः BhP_03.15.003/1 तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् BhP_03.15.003/2 न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः BhP_03.15.004/1 देव-देव जगद्-धातर् लोकनाथ-शिखामणे BhP_03.15.004/2 परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् BhP_03.15.005/1 नमो विज्ञान-वीर्याय माययेदम् उपेयुषे BhP_03.15.005/2 गृहीत-गुण-भेदाय नमस् ते ऽव्यक्त-योनये BhP_03.15.006/1 ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् BhP_03.15.006/2 आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् BhP_03.15.007/1 तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् BhP_03.15.007/2 लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः BhP_03.15.008/1 यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः BhP_03.15.008/2 हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः BhP_03.15.009/1 स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् BhP_03.15.009/2 अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् BhP_03.15.010/1 एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् BhP_03.15.010/2 दिशस् तिमिरयन् सर्वा वर्धते ऽग्निर् इवैधसि BhP_03.15.011/0 मैत्रेय उवाच BhP_03.15.011/1 स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः BhP_03.15.011/2 प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा BhP_03.15.012/0 ब्रह्मोवाच BhP_03.15.012/1 मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः BhP_03.15.012/2 चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः BhP_03.15.013/1 त एकदा भगवतो वैकुण्ठस्यामलात्मनः BhP_03.15.013/2 ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् BhP_03.15.014/1 वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः BhP_03.15.014/2 ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् BhP_03.15.015/1 यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः BhP_03.15.015/2 सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः BhP_03.15.016/1 यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः BhP_03.15.016/2 सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् BhP_03.15.017/1 वैमानिकाः स-ललनाश् चरितानि शश्वद् BhP_03.15.017/2 गायन्ति यत्र शमल-क्षपणानि भर्तुः BhP_03.15.017/3 अन्तर्-जले ऽनुविकसन्-मधु-माधवीनां BhP_03.15.017/4 गन्धेन खण्डित-धियो ऽप्य् अनिलं क्षिपन्तः BhP_03.15.018/1 पारावतान्यभृत-सारस-चक्रवाक- BhP_03.15.018/2 दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः BhP_03.15.018/3 कोलाहलो विरमते ऽचिर-मात्रम् उच्चैर् BhP_03.15.018/4 भृङ्गाधिपे हरि-कथाम् इव गायमाने BhP_03.15.019/1 मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- BhP_03.15.019/2 पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः BhP_03.15.019/3 गन्धे ऽर्चिते तुलसिकाभरणेन तस्या BhP_03.15.019/4 यस्मिंस् तपः सुमनसो बहु मानयन्ति BhP_03.15.020/1 यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् BhP_03.15.020/2 वैदूर्य-मारकत-हेम-मयैर् विमानैः BhP_03.15.020/3 येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः BhP_03.15.020/4 कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः BhP_03.15.021/1 श्री रूपिणी क्वणयती चरणारविन्दं BhP_03.15.021/2 लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा BhP_03.15.021/3 संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि BhP_03.15.021/4 सम्मार्जतीव यद्-अनुग्रहणे ऽन्य-यत्नः BhP_03.15.022/1 वापीषु विद्रुम-तटास्व् अमलामृताप्सु BhP_03.15.022/2 प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् BhP_03.15.022/3 अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् BhP_03.15.022/4 उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः BhP_03.15.023/1 यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् BhP_03.15.023/2 छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः BhP_03.15.023/3 यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् BhP_03.15.023/4 तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त BhP_03.15.024/1 ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना BhP_03.15.024/2 ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र BhP_03.15.024/3 नाराधनं भगवतो वितरन्त्य् अमुष्य BhP_03.15.024/4 सम्मोहिता विततया बत मायया ते BhP_03.15.025/1 यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या BhP_03.15.025/2 दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः BhP_03.15.025/3 भर्तुर् मिथः सुयशसः कथनानुराग- BhP_03.15.025/4 वैक्लव्य-bëpa-कलया पुलकी-कृताङ्गाः BhP_03.15.026/1 तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं BhP_03.15.026/2 दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः BhP_03.15.026/3 आपुः परां मुदम् अपूर्वम् उपेत्य योग- BhP_03.15.026/4 माया-बलेन मुनयस् तद् अथो विकुण्ठम् BhP_03.15.027/1 तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः BhP_03.15.027/2 कक्षाः समान-वयसाव् अथ सप्तमायाम् BhP_03.15.027/3 देवाव् अचक्षत गृहीत-गदौ परार्ध्य- BhP_03.15.027/4 केयूर-कुण्डल-किरीट-विटङ्क-वेषौ BhP_03.15.028/1 मत्त-द्विरेफ-वनमालिकया निवीतौ BhP_03.15.028/2 विन्यस्तयासित-चतुष्टय-बाहु-मध्ये BhP_03.15.028/3 वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां BhP_03.15.028/4 रक्तेक्षणेन च मनाग् रभसं दधानौ BhP_03.15.029/1 द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा BhP_03.15.029/2 पूर्वा यथा पुरट-वज्र-कपाटिका याः BhP_03.15.029/3 सर्वत्र ते ऽविषमया मुनयः स्व-दृष्ट्या BhP_03.15.029/4 ये सञ्चरन्त्य् अविहता विगताभिशङ्काः BhP_03.15.030/1 तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् BhP_03.15.030/2 वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् BhP_03.15.030/3 वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ BhP_03.15.030/4 तेजो विहस्य भगवत्-प्रतिकूल-शीलौ BhP_03.15.031/1 ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः BhP_03.15.031/2 स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् BhP_03.15.031/3 ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् BhP_03.15.031/4 कामानुजेन सहसा त उपप्लुताक्षाः BhP_03.15.032/0 मुनय ऊचुः BhP_03.15.032/1 को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् BhP_03.15.032/2 तद्-धर्मिणां निवसतां विषमः स्वभावः BhP_03.15.032/3 तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां BhP_03.15.032/4 को वात्मवत् कुहकयोः परिशङ्कनीयः BhP_03.15.033/1 न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् BhP_03.15.033/2 आत्मानम् आत्मनि नभो नभसीव धीराः BhP_03.15.033/3 पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं BhP_03.15.033/4 व्युत्पादितं ह्य् उदर-भेदि भयं यतो ऽस्य BhP_03.15.034/1 तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः BhP_03.15.034/2 कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् BhP_03.15.034/3 लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या BhP_03.15.034/4 पापीयसस् त्रय इमे रिपवो ऽस्य यत्र BhP_03.15.035/1 तेषाम् इतीरितम् उभाव् अवधार्य घोरं BhP_03.15.035/2 तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः BhP_03.15.035/3 सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- BhP_03.15.035/4 पाद-ग्रहाव् अपतताम् अतिकातरेण BhP_03.15.036/1 भूयाद् अघोनि भगवद्भिर् अकारि दण्डो BhP_03.15.036/2 यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् BhP_03.15.036/3 मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो BhP_03.15.036/4 मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः BhP_03.15.037/1 एवं तदैव भगवान् अरविन्द-नाभः BhP_03.15.037/2 स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः BhP_03.15.037/3 तस्मिन् ययौ परमहंस-महा-मुनीनाम् BhP_03.15.037/4 अन्वेषणीय-चरणौ चलयन् सह-श्रीः BhP_03.15.038/1 तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् BhP_03.15.038/2 ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् BhP_03.15.038/3 हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- BhP_03.15.038/4 छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् BhP_03.15.039/1 कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम BhP_03.15.039/2 स्नेहावलोक-कलया हृदि संस्पृशन्तम् BhP_03.15.039/3 श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- BhP_03.15.039/4 cƬÃmaïiæ सुभगयन्तम् इवात्म-धिष्ण्यम् BhP_03.15.040/1 पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या BhP_03.15.040/2 käcyÃlibhir विरुतया वन-मालया च BhP_03.15.040/3 वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे BhP_03.15.040/4 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् BhP_03.15.041/1 विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- BhP_03.15.041/2 गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् BhP_03.15.041/3 दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- BhP_03.15.041/4 हारेण कन्धर-गतेन च कौस्तुभेन BhP_03.15.042/1 अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः BhP_03.15.042/2 स्वानां धिया विरचितं बहु-sau«Âhavìhyam BhP_03.15.042/3 मह्यं भवस्य भवतां च भजन्तम् अङ्गं BhP_03.15.042/4 नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः BhP_03.15.043/1 तस्यारविन्द-नयनस्य पदारविन्द- BhP_03.15.043/2 किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः BhP_03.15.043/3 अन्तर्-गतः स्व-विवरेण चकार तेषां BhP_03.15.043/4 सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः BhP_03.15.044/1 ते वा अमुष्य वदनासित-पद्म-कोशम् BhP_03.15.044/2 उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् BhP_03.15.044/3 लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- BhP_03.15.044/4 द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः BhP_03.15.045/1 पुंसां गतिं मृगयताम् इह योग-मार्गैर् BhP_03.15.045/2 ध्यानास्पदं बहु-मतं नयनाभिरामम् BhP_03.15.045/3 पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् BhP_03.15.045/4 औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः BhP_03.15.046/0 कुमारा ऊचुः BhP_03.15.046/1 यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं BhP_03.15.046/2 सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः BhP_03.15.046/3 यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः BhP_03.15.046/4 पित्रानुवर्णित-रहा भवद्-उद्भवेन BhP_03.15.047/1 तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं BhP_03.15.047/2 सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् BhP_03.15.047/3 यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर् BhP_03.15.047/4 उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः BhP_03.15.048/1 नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं BhP_03.15.048/2 किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते BhP_03.15.048/3 ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः BhP_03.15.048/4 कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः BhP_03.15.049/1 कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् BhP_03.15.049/2 चेतो ऽलिवद् यदि नु ते पदयो रमेत BhP_03.15.049/3 वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः BhP_03.15.049/4 पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः BhP_03.15.050/1 प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं BhP_03.15.050/2 तेनेश निर्वृतिम् अवापुर् अलं दृशो नः BhP_03.15.050/3 तस्मा इदं भगवते नम इद् विधेम BhP_03.15.050/4 यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः BhP_03.16.001/0 ब्रह्मोवाच BhP_03.16.001/1 इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् BhP_03.16.001/2 प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः BhP_03.16.002/0 श्री-भगवान् उवाच BhP_03.16.002/1 एतौ तौ पार्षदौ मह्यं जयो विजय एव च BhP_03.16.002/2 कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् BhP_03.16.003/1 यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः BhP_03.16.003/2 स एवानुमतो ऽस्माभिर् मुनयो देव-हेलनात् BhP_03.16.004/1 तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे BhP_03.16.004/2 तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः BhP_03.16.005/1 यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि BhP_03.16.005/2 सो ऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः BhP_03.16.006/1 यस्यामृतामल-यशः-श्रवणावगाहः BhP_03.16.006/2 सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः BhP_03.16.006/3 सो ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् BhP_03.16.006/4 छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् BhP_03.16.007/1 यत्-सेवया चरण-पद्म-पवित्र-रेणुं BhP_03.16.007/2 सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् BhP_03.16.007/3 न श्रीर् विरक्तम् अपि मां विजहाति यस्याः BhP_03.16.007/4 प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति BhP_03.16.008/1 नाहं तथाद्मि यजमान-हविर् विताने BhP_03.16.008/2 श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन BhP_03.16.008/3 यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं BhP_03.16.008/4 तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः BhP_03.16.009/1 येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- BhP_03.16.009/2 माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः BhP_03.16.009/3 विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः BhP_03.16.009/4 सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् BhP_03.16.010/1 ये मे तनूर् द्विज-वरान् दुहतीर् मदीया BhP_03.16.010/2 भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या BhP_03.16.010/3 द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् BhP_03.16.010/4 गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः BhP_03.16.011/1 ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् BhP_03.16.011/2 तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः BhP_03.16.011/3 वाण्यानुराग-कलयात्मजवद् गृणन्तः BhP_03.16.011/4 सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः BhP_03.16.012/1 तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ BhP_03.16.012/2 युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः BhP_03.16.012/3 भूयो ममान्तिकम् इतां तद् अनुग्रहो मे BhP_03.16.012/4 यत् कल्पताम् अचिरतो भृतयोर् विवासः BhP_03.16.013/0 ब्रह्मोवाच BhP_03.16.013/1 अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् BhP_03.16.013/2 नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत BhP_03.16.014/1 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् BhP_03.16.014/2 विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् BhP_03.16.015/1 ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् BhP_03.16.015/2 प्रोचुः präjalayo विप्राः प्रहृष्टाः क्षुभित-त्वचः BhP_03.16.016/0 ऋषय ऊचुः BhP_03.16.016/1 न वयं भगवन् विद्मस् तव देव चिकीर्षितम् BhP_03.16.016/2 कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः prabhëase BhP_03.16.017/1 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो BhP_03.16.017/2 विप्राणां देव-देवानां भगवान् आत्म-दैवतम् BhP_03.16.018/1 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव BhP_03.16.018/2 धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः BhP_03.16.019/1 तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् BhP_03.16.019/2 योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः BhP_03.16.020/1 यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् BhP_03.16.020/2 अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः BhP_03.16.020/3 धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो BhP_03.16.020/4 लोकं मधुव्रत-पतेर् इव काम-याना BhP_03.16.021/1 यस् तां विविक्त-चरितैर् अनुवर्तमानां BhP_03.16.021/2 नात्याद्रियत् परम-भागवत-प्रसङ्गः BhP_03.16.021/3 स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः BhP_03.16.021/4 श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् BhP_03.16.022/1 धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः BhP_03.16.022/2 पद्भिश् चराचरम् इदं द्विज-देवतार्थम् BhP_03.16.022/3 नूनं भृतं तद्-अभिघाति रजस् तमश् च BhP_03.16.022/4 सत्त्वेन नो वरदया तनुवा निरस्य BhP_03.16.023/1 न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं BhP_03.16.023/2 गोप्ता वृषः स्वर्हणेन स-सूनृतेन BhP_03.16.023/3 तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था BhP_03.16.023/4 लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् BhP_03.16.024/1 तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः BhP_03.16.024/2 क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः BhP_03.16.024/3 नैतावता try-adhipater bata विश्व-भर्तुस् BhP_03.16.024/4 तेजः क्षतं त्व् अवनतस्य स ते विनोदः BhP_03.16.025/1 यं वानयोर् दमम् अधीश भवान् विधत्ते BhP_03.16.025/2 वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् BhP_03.16.025/3 अस्मासु वा य उचितो ध्रियतां स दण्डो BhP_03.16.025/4 ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण BhP_03.16.026/0 श्री-भगवान् उवाच BhP_03.16.026/1 एतौ सुरेतर-गतिं प्रतिपद्य सद्यः BhP_03.16.026/2 संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ BhP_03.16.026/3 भूयः सकाशम् उपयास्यत आशु यो वः BhP_03.16.026/4 शापो मयैव निमितस् तद् अवेत विप्राः BhP_03.16.027/0 ब्रह्मोवाच BhP_03.16.027/1 अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् BhP_03.16.027/2 वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् BhP_03.16.028/1 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च BhP_03.16.028/2 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् BhP_03.16.029/1 भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् BhP_03.16.029/2 ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे BhP_03.16.030/1 एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा BhP_03.16.030/2 पुरापवारिता द्वारि विशन्ती मय्य् उपारते BhP_03.16.031/1 मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् BhP_03.16.031/2 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः BhP_03.16.032/1 द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् BhP_03.16.032/2 सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् BhP_03.16.033/1 तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः BhP_03.16.033/2 हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ BhP_03.16.034/1 तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः BhP_03.16.034/2 हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः BhP_03.16.035/1 ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः BhP_03.16.035/2 दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् BhP_03.16.036/1 तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः BhP_03.16.036/2 आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति BhP_03.16.037/1 विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो BhP_03.16.037/2 योगेश्वरैर् अपि दुरत्यय-योगमायः BhP_03.16.037/3 क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् BhP_03.16.037/4 तत्रास्मदीय-विमृशेन कियान् इहार्थः BhP_03.17.002/0 मैत्रेय उवाच BhP_03.17.001/1 निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः BhP_03.17.001/2 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः BhP_03.17.002/1 दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी BhP_03.17.002/2 पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ BhP_03.17.003/1 उत्पाता बहवस् तत्र निपेतुर् जायमानयोः BhP_03.17.003/2 दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः BhP_03.17.004/1 सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः BhP_03.17.004/2 सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः BhP_03.17.005/1 ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः BhP_03.17.005/2 उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः BhP_03.17.006/1 उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे BhP_03.17.006/2 व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् BhP_03.17.007/1 चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः BhP_03.17.007/2 सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः BhP_03.17.008/1 मुहुः परिधयो ऽभूवन् सराह्वोः शशि-सूर्ययोः BhP_03.17.008/2 निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे BhP_03.17.009/1 अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् BhP_03.17.009/2 सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः BhP_03.17.010/1 सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् BhP_03.17.010/2 व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः BhP_03.17.011/1 खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् BhP_03.17.011/2 खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः BhP_03.17.012/1 रुदन्तो रासभ-त्रस्ता nŬÃd उदपतन् खगाः BhP_03.17.012/2 घोषे ऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत BhP_03.17.013/1 गावो ऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः BhP_03.17.013/2 व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् BhP_03.17.014/1 ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः BhP_03.17.014/2 अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् BhP_03.17.015/1 दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः BhP_03.17.015/2 ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् BhP_03.17.016/1 ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ BhP_03.17.016/2 ववृधाते ऽश्म-सारेण कायेनाद्रि-पती इव BhP_03.17.017/1 दिवि-स्पृशौ हेम-किरीट-कोटिभिर् निरुद्ध-këÂhau स्फुरद्-अङ्गदा-भुजौ BhP_03.17.017/2 गां कम्पयन्तौ चरणैः पदे पदे कट्या sukäcyÃrkam अतीत्य तस्थतुः BhP_03.17.018/1 प्रजापतिर् नाम तयोर् अकार्षीद् यः प्राक् स्व-देहाद् यमयोर् अजायत BhP_03.17.018/2 तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षम् असूत साग्रतः BhP_03.17.019/1 चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च BhP_03.17.019/2 वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः BhP_03.17.020/1 हिरण्याक्षो ऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् BhP_03.17.020/2 गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् BhP_03.17.021/1 तं वीक्ष्य दुःसह-जवं रणत्-käcana-नूपुरम् BhP_03.17.021/2 वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् BhP_03.17.022/1 मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् BhP_03.17.022/2 भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः BhP_03.17.023/1 स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-ràBhP_03.17.023/2 सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् BhP_03.17.024/1 ततो निवृत्तः krŬi«yan गम्भीरं भीम-निस्वनम् BhP_03.17.024/2 विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः BhP_03.17.025/1 तस्मिन् प्रविष्टे वरुणस्य सैनिका यादो-गणाः सन्न-धियः ससाध्वसाः BhP_03.17.025/2 अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः BhP_03.17.026/1 स वर्ष-पूगान् उदधौ महा-बलश् चरन् mahormŤ छ्वसनेरितान् मुहुः BhP_03.17.026/2 मौर्व्याभिजघ्ने गदया विभावरीम् आसेदिवांस् तात पुरीं प्रचेतसः BhP_03.17.027/1 तत्रोपलभ्यासुर-लोक-पालकं यादो-गणानाम् ऋषभं प्रचेतसम् BhP_03.17.027/2 स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् जगाद मे देह्य् अधिराज संयुगम् BhP_03.17.028/1 त्वं लोक-पालो ऽधिपतिर् बृहच्-छ्रवा वीर्यापहो दुर्मद-वीर-मानिनाम् BhP_03.17.028/2 विजित्य लोके ऽखिल-दैत्य-दानवान् यद् राजसूयेन पुरायजत् प्रभो BhP_03.17.029/1 स एवम् उत्सिक्त-मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः BhP_03.17.029/2 रोषं समुत्थं शमयन् स्वया धिया व्यवोचद् अङ्गोपशमं गता वयम् BhP_03.17.030/1 पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रण-मार्ग-कोविदम् BhP_03.17.030/2 आराधयिष्यत्य् असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः BhP_03.17.031/1 तं वीरम् आराद् अभिपद्य विस्मयः शयिष्यसे वीर-शये श्वभिर् वृतः BhP_03.17.031/2 यस् त्वद्-विधानाम् असतां प्रशान्तये रूपाणि धत्ते सद्-अनुग्रहेच्छया BhP_03.18.001/0 मैत्रेय उवाच BhP_03.18.001/1 तद् एवम् आकर्ण्य जलेश-bhëitaæ महा-मनास् तद् विगणय्य दुर्मदः BhP_03.18.001/2 हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः BhP_03.18.002/1 ददर्श तत्राभिजितं धरा-धरं प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया BhP_03.18.002/2 मुष्णन्तम् अक्ष्णा स्व-रुचो ऽरुण-श्रिया जहास चाहो वन-गोचरो मृगः BhP_03.18.003/1 आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्व-सृजेयम् अर्पिता BhP_03.18.003/2 न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादित-सूकराकृते BhP_03.18.004/1 त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्ष-जित् BhP_03.18.004/2 त्वां योगमाया-बलम् अल्प-पौरुषं संस्थाप्य mƬha प्रमृजे सुहृच्-छुचः BhP_03.18.005/1 त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् अस्मद्-भुज-च्युतया ये च तुभ्यम् BhP_03.18.005/2 बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः BhP_03.18.006/1 स तुद्यमानो ऽरि-दुरुक्त-तोमरैर् दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् BhP_03.18.006/2 तोदं मृषन् निरगाद् अम्बु-मध्याद् ग्राहाहतः स-करेणुर् यथेभः BhP_03.18.007/1 तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्य-केशो द्विरदं यथा झषः BhP_03.18.007/2 कराल-दंष्ट्रो ऽशनि-निस्वनो ऽब्रवीद् गत-ह्रियां किं त्व् असतां विगर्हितम् BhP_03.18.008/1 स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् BhP_03.18.008/2 अभिष्टुतो विश्व-सृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः BhP_03.18.009/1 परानुषक्तं तपनीयोपकल्पं महा-गदं käcana-चित्र-दंशम् BhP_03.18.009/2 मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्ड-मन्युः प्रहसंस् तं babhëe BhP_03.18.010/0 श्री-भगवान् उवाच BhP_03.18.010/1 सत्यं वयं भो वन-गोचरा मृगा युष्मद्-विधान् मृगये ग्राम-सिंहान् BhP_03.18.010/2 न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र BhP_03.18.011/1 एते वयं न्यास-हरा रसौकसां गत-ह्रियो गदया द्रावितास् ते BhP_03.18.011/2 तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् BhP_03.18.012/1 त्वं पद्-रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः BhP_03.18.012/2 संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः BhP_03.18.013/0 मैत्रेय उवाच BhP_03.18.013/1 सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् BhP_03.18.013/2 आजहारोल्बणं क्रोधं krŬyamÃno ऽहि-rì इव BhP_03.18.014/1 सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः BhP_03.18.014/2 आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् BhP_03.18.015/1 भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि BhP_03.18.015/2 अवञ्चयत् तिरश्चीनो yogÃrƬha इवान्तकम् BhP_03.18.016/1 पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः BhP_03.18.016/2 अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् BhP_03.18.017/1 ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः BhP_03.18.017/2 आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत् BhP_03.18.018/1 एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च BhP_03.18.018/2 जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः BhP_03.18.019/1 तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः BhP_03.18.019/2 विचित्र-मार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः BhP_03.18.020/1 दैत्यस्य यज्ञावयवस्य माया- गृहीत-वाराह-तनोर् महात्मनः BhP_03.18.020/2 कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः svaràBhP_03.18.021/1 आसन्न-शौण्डीरम् अपेत-साध्वसं कृत-प्रतीकारम् अहार्य-विक्रमम् BhP_03.18.021/2 विलक्ष्य दैत्यं भगवान् सहस्र-णीर् जगाद नारायणम् आदि-सूकरम् BhP_03.18.022/0 ब्रह्मोवाच BhP_03.18.022/1 एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् BhP_03.18.022/2 विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् BhP_03.18.023/1 आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरो ऽसुरः BhP_03.18.023/2 अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः BhP_03.18.024/1 मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् BhP_03.18.024/2 ÃkrŬa बालवद् देव यथाशीविषम् उत्थितम् BhP_03.18.025/1 न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः BhP_03.18.025/2 स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत BhP_03.18.026/1 एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो BhP_03.18.026/2 उपसर्पति सर्वात्मन् सुराणां जयम् आवह BhP_03.18.027/1 अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् BhP_03.18.027/2 शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् BhP_03.18.028/1 दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् BhP_03.18.028/2 विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि BhP_03.19.001/0 मैत्रेय उवाच BhP_03.19.001/1 अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः BhP_03.19.001/2 प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सो ऽग्रहीत् BhP_03.19.002/1 ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् BhP_03.19.002/2 जघानोत्पत्य गदया हनाव् असुरम् अक्षजः BhP_03.19.003/1 सा हता तेन गदया विहता भगवत्-करात् BhP_03.19.003/2 विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् BhP_03.19.004/1 स तदा लब्ध-तीर्थो ऽपि न बबाधे निरायुधम् BhP_03.19.004/2 मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् BhP_03.19.005/1 गदायाम् अपविद्धायां हाहा-कारे विनिर्गते BhP_03.19.005/2 मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः BhP_03.19.006/1 तं व्यग्र-चक्रं दिति-पुत्राधमेन स्व-पार्षद-मुख्येन विषज्जमानम् BhP_03.19.006/2 चित्रा वाचो ऽतद्-विदां खे-चराणां तत्र स्मासन् स्वस्ति ते ऽमुं जहीति BhP_03.19.007/1 स तं निशाम्यात्त-रथाङ्गम् अग्रतो व्यवस्थितं पद्म-पलाश-लोचनम् BhP_03.19.007/2 विलोक्य चामर्ष-परिप्लुतेन्द्रियो रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् BhP_03.19.008/1 कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव BhP_03.19.008/2 अभिप्लुत्य स्व-गदया हतो ऽसीत्य् आहनद् धरिम् BhP_03.19.009/1 पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः BhP_03.19.009/2 लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् BhP_03.19.010/1 आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि BhP_03.19.010/2 इत्य् उक्तः स तदा भूयस् tìayan व्यनदद् भृशम् BhP_03.19.011/1 तां स आपततीं वीक्ष्य भगवान् समवस्थितः BhP_03.19.011/2 जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् BhP_03.19.012/1 स्व-पौरुषे प्रतिहते हत-मानो महासुरः BhP_03.19.012/2 नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः BhP_03.19.013/1 जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् BhP_03.19.013/2 यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा BhP_03.19.014/1 तद् ओजसा दैत्य-महा-भटार्पितं चकासद् अन्तः-ख उदीर्ण-दीधिति BhP_03.19.014/2 चक्रेण चिच्छेद निशात-नेमिना हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् BhP_03.19.015/1 वृक्णे स्व-शूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् BhP_03.19.015/2 प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः BhP_03.19.016/1 तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः BhP_03.19.016/2 नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः BhP_03.19.017/1 अथोरुधासृजन् मायां योग-मायेश्वरे हरौ BhP_03.19.017/2 यां विलोक्य प्रजास् त्रस्ता मेनिरे ऽस्योपसंयमम् BhP_03.19.018/1 प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् BhP_03.19.018/2 दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव BhP_03.19.019/1 द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः BhP_03.19.019/2 वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् BhP_03.19.020/1 गिरयः प्रत्यदृश्यन्त नानायुध-मुचो ऽनघ BhP_03.19.020/2 दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः BhP_03.19.021/1 बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः BhP_03.19.021/2 आततायिभिर् उत्सृष्टा हिंस्रा वाचो ऽतिवैशसाः BhP_03.19.022/1 प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् BhP_03.19.022/2 सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् BhP_03.19.023/1 तदा दितेः समभवत् सहसा हृदि वेपथुः BhP_03.19.023/2 स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे BhP_03.19.024/1 विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् BhP_03.19.024/2 रुषोपगूहमानो ऽमुं ददृशे ऽवस्थितं बहिः BhP_03.19.025/1 तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः BhP_03.19.025/2 करेण कर्ण-मूले ऽहन् यथा tvëÂraæ मरुत्-पतिः BhP_03.19.026/1 स आहतो विश्व-जिता ह्य् अवज्ञया परिभ्रमद्-गात्र उदस्त-लोचनः BhP_03.19.026/2 विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहो ऽपतद् यथा नगेन्द्रो लुलितो नभस्वता BhP_03.19.027/1 क्षितौ शयानं तम् अकुण्ठ-वर्चसं कराल-दंष्ट्रं परिदष्ट-दच्छदम् BhP_03.19.027/2 अजादयो वीक्ष्य शशंसुर् आगता अहो इमं को नु लभेत संस्थितिम् BhP_03.19.028/1 यं योगिनो योग-समाधिना रहो ध्यायन्ति लिङ्गाद् असतो मुमुक्षया BhP_03.19.028/2 तस्यैष दैत्य-ऋषभः पदाहतो मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह BhP_03.19.029/1 एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् BhP_03.19.029/2 पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः BhP_03.19.030/0 देवा ऊचुः BhP_03.19.030/1 नमो नमस् ते ऽखिल-यज्ञ-तन्तवे स्थितौ गृहीतामल-सत्त्व-मूर्तये BhP_03.19.030/2 दिष्ट्या हतो ऽयं जगताम् अरुन्तुदस् त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः BhP_03.19.031/0 मैत्रेय उवाच BhP_03.19.031/1 एवं हिरण्याक्षम् असह्य-विक्रमं स सादयित्वा हरिर् आदि-सूकरः BhP_03.19.031/2 जगाम लोकं स्वम् अखण्डितोत्सवं samŬita÷ पुष्कर-विष्टरादिभिः BhP_03.19.032/1 मया यथानूक्तम् अवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् BhP_03.19.032/2 यथा हिरण्याक्ष उदार-विक्रमो महा-मृधे krŬanavan निराकृतः BhP_03.19.033/0 सूत उवाच BhP_03.19.033/1 इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् BhP_03.19.033/2 क्षत्तानन्दं परं लेभे महा-भागवतो द्विज BhP_03.19.034/1 अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् BhP_03.19.034/2 उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः BhP_03.19.035/1 यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् BhP_03.19.035/2 क्रोशन्तीनां करेणूनां कृच्छ्रतो ऽमोचयद् द्रुतम् BhP_03.19.036/1 तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः BhP_03.19.036/2 कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः BhP_03.19.037/1 यो वै हिरण्याक्ष-वधं महाद्भुतं vikrŬitaæ कारण-सूकरात्मनः BhP_03.19.037/2 शृणोति गायत्य् अनुमोदते ऽञ्जसा विमुच्यते ब्रह्म-वधाद् अपि द्विजाः BhP_03.19.038/1 एतन् महा-पुण्यम् अलं पवित्रं धन्यं यशस्यं पदम् आयुर्-आशिषाम् BhP_03.19.038/2 प्राणेन्द्रियाणां युधि शौर्य-वर्धनं नारायणो ऽन्ते गतिर् अङ्ग शृण्वताम् BhP_03.20.001/0 शौनक उवाच BhP_03.20.001/1 महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः BhP_03.20.001/2 कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् BhP_03.20.002/1 क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् BhP_03.20.002/2 यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति BhP_03.20.003/1 द्वैपायनाद् अनवरो महित्वे तस्य देहजः BhP_03.20.003/2 सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः BhP_03.20.004/1 किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया BhP_03.20.004/2 उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् BhP_03.20.005/1 तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः BhP_03.20.005/2 आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः BhP_03.20.006/1 ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः BhP_03.20.006/2 रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् BhP_03.20.007/1 एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः BhP_03.20.007/2 भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति BhP_03.20.008/0 सूत उवाच BhP_03.20.008/1 हरेर् धृत-क्रोड-तनोः स्व-मायया निशम्य गोर् उद्धरणं रसातलात् BhP_03.20.008/2 लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जात-हर्षो मुनिम् आह भारतः BhP_03.20.009/0 विदुर उवाच BhP_03.20.009/1 प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् BhP_03.20.009/2 किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् BhP_03.20.010/1 ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः BhP_03.20.010/2 ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् BhP_03.20.011/1 स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु BhP_03.20.011/2 आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् BhP_03.20.012/0 मैत्रेय उवाच BhP_03.20.012/1 दैवेन दुर्वितर्क्येण परेणानिमिषेण च BhP_03.20.012/2 जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् BhP_03.20.013/1 रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् BhP_03.20.013/2 जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः BhP_03.20.014/1 तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् BhP_03.20.014/2 संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् BhP_03.20.015/1 सो ऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः BhP_03.20.015/2 साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः BhP_03.20.016/1 तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति BhP_03.20.016/2 सर्व-जीवनिकायौको यत्र स्वयम् अभूत् svaràBhP_03.20.017/1 सो ऽनुविष्टो भगवता यः शेते सलिलाशये BhP_03.20.017/2 लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया BhP_03.20.018/1 ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः BhP_03.20.018/2 तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः BhP_03.20.019/1 विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् BhP_03.20.019/2 जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् BhP_03.20.020/1 क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः BhP_03.20.020/2 मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः BhP_03.20.021/1 देवस् तान् आह संविग्नो मा मां जक्षत रक्षत BhP_03.20.021/2 अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ BhP_03.20.022/1 देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् BhP_03.20.022/2 ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः BhP_03.20.023/1 देवो 'devä जघनतः सृजति स्मातिलोलुपान् BhP_03.20.023/2 त एनं लोलुपतया मैथुनायाभिपेदिरे BhP_03.20.024/1 ततो हसन् स भगवान् असुरैर् निरपत्रपैः BhP_03.20.024/2 अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् BhP_03.20.025/1 स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् BhP_03.20.025/2 अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् BhP_03.20.026/1 पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः BhP_03.20.026/2 ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो BhP_03.20.027/1 त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः BhP_03.20.027/2 त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव BhP_03.20.028/1 सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः BhP_03.20.028/2 विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह BhP_03.20.029/1 तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् BhP_03.20.029/2 käcÅ-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम् BhP_03.20.030/1 अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् BhP_03.20.030/2 सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम् BhP_03.20.031/1 गूहन्तीं vrŬayÃtmÃnaæ नीलालक-वरूथिनीम् BhP_03.20.031/2 उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् BhP_03.20.032/1 अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः BhP_03.20.032/2 मध्ये कामयमानानाम् अकामेव विसर्पति BhP_03.20.033/1 वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् BhP_03.20.033/2 अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः BhP_03.20.034/1 कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि BhP_03.20.034/2 रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे BhP_03.20.035/1 या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव BhP_03.20.035/2 उत्सुनोषीक्षमाणानां कन्दुक-krŬayà मनः BhP_03.20.036/1 नैकत्र ते जयति शालिनि पाद-पद्मं BhP_03.20.036/2 घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् BhP_03.20.036/3 मध्यं विषीदति बृहत्-स्तन-भार-भीतं BhP_03.20.036/4 शान्तेव दृष्टिर् अमला सुशिखा-समूहः BhP_03.20.037/1 इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् BhP_03.20.037/2 प्रलोभयन्तीं जगृहुर् मत्वा mƬha-धियः स्त्रियम् BhP_03.20.038/1 प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना BhP_03.20.038/2 कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् BhP_03.20.039/1 विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् BhP_03.20.039/2 त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः BhP_03.20.040/1 सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा BhP_03.20.040/2 दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ BhP_03.20.041/1 जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः BhP_03.20.041/2 निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते BhP_03.20.041/3 येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते BhP_03.20.042/1 ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः BhP_03.20.042/2 साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः BhP_03.20.043/1 त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे BhP_03.20.043/2 साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते BhP_03.20.044/1 सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् BhP_03.20.044/2 तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् BhP_03.20.045/1 स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः BhP_03.20.045/2 मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् BhP_03.20.046/1 ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना BhP_03.20.046/2 मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः BhP_03.20.047/1 देहेन वै भोगवता शयानो बहु-चिन्तया BhP_03.20.047/2 सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः BhP_03.20.048/1 ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे BhP_03.20.048/2 सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः BhP_03.20.049/1 स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः BhP_03.20.049/2 तदा मनून् ससर्जान्ते मनसा लोक-भावनान् BhP_03.20.050/1 तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् BhP_03.20.050/2 तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् BhP_03.20.051/1 अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् BhP_03.20.051/2 प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे BhP_03.20.052/1 तपसा विद्यया युक्तो योगेन सुसमाधिना BhP_03.20.052/2 ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः BhP_03.20.053/1 तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः BhP_03.20.053/2 यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत् BhP_03.21.001/0 विदुर उवाच BhP_03.21.001/1 स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः BhP_03.21.001/2 कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः BhP_03.21.002/1 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै BhP_03.21.002/2 यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् BhP_03.21.003/1 तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता BhP_03.21.003/2 पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ BhP_03.21.004/1 तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः BhP_03.21.004/2 ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद BhP_03.21.005/1 रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः BhP_03.21.005/2 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् BhP_03.21.006/0 मैत्रेय उवाच BhP_03.21.006/1 प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः BhP_03.21.006/2 सरस्वत्यां तपस् तेपे सहस्राणां समा दश BhP_03.21.007/1 ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः BhP_03.21.007/2 सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् BhP_03.21.008/1 तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे BhP_03.21.008/2 दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः BhP_03.21.009/1 स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् BhP_03.21.009/2 स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजो ऽम्बरम् BhP_03.21.010/1 किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् BhP_03.21.010/2 श्वेतोत्पल-krŬanakaæ मनः-स्पर्श-स्मितेक्षणम् BhP_03.21.011/1 विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः BhP_03.21.011/2 दृष्ट्वा खे ऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् BhP_03.21.012/1 जात-हर्षो ऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः BhP_03.21.012/2 गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा k­täjali÷ BhP_03.21.013/0 ऋषिर् उवाच BhP_03.21.013/1 जुष्टं बताद्याखिल-सत्त्व-राशेः सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः BhP_03.21.013/2 यद्-दर्शनं जन्मभिर् Ŭya सद्भिर् आशासते योगिनो rƬha-योगाः BhP_03.21.014/1 ये मायया ते हत-मेधसस् त्वत्- पादारविन्दं भव-सिन्धु-पोतम् BhP_03.21.014/2 उपासते काम-लवाय तेषां रासीश कामान् निरये ऽपि ये स्युः BhP_03.21.015/1 तथा स चाहं परिवोढु-कामः समान-शीलां गृहमेध-धेनुम् BhP_03.21.015/2 उपेयिवान् मूलम् अशेष-मूलं दुराशयः काम-दुघाङ्घ्रिपस्य BhP_03.21.016/1 प्रजापतेस् ते वचसाधीश तन्त्या लोकः किलायं काम-हतो ऽनुबद्धः BhP_03.21.016/2 अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् BhP_03.21.017/1 लोकांश् च लोकानुगतान् पशूंश् च हित्वा श्रितास् ते चरणातपत्रम् BhP_03.21.017/2 परस्परं त्वद्-गुण-वाद-सीधु- पीयूष-निर्यापित-देह-धर्माः BhP_03.21.018/1 न ते ऽजराक्ष-भ्रमिर् आयुर् एषां त्रयोदशारं त्रि-शतं षष्टि-पर्व BhP_03.21.018/2 षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि कराल-स्रोतो जगद् आच्छिद्य धावत् BhP_03.21.019/1 एकः स्वयं सन् जगतः सिसृक्षया- द्वितीययात्मन्न् अधि-योगमायया BhP_03.21.019/2 सृजस्य् अदः पासि पुनर् ग्रसिष्यसे यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः BhP_03.21.020/1 नैतद् बताधीश पदं तवेप्सितं यन् मायया नस् तनुषे भूत-सूक्ष्मम् BhP_03.21.020/2 अनुग्रहायास्त्व् अपि यर्हि मायया लसत्-तुलस्या भगवान् विलक्षितः BhP_03.21.021/1 तं त्वानुभूत्योपरत-क्रियार्थं स्व-मायया वर्तित-लोक-तन्त्रम् BhP_03.21.021/2 नमाम्य् अभीक्ष्णं नमनीय-पाद- सरोजम् अल्पीयसि काम-वर्षम् BhP_03.21.022/0 ऋषिर् उवाच BhP_03.21.022/1 इत्य् अव्यलीकं प्रणुतो ऽब्ज-नाभस् तम् Ãbabhëe वचसामृतेन BhP_03.21.022/2 सुपर्ण-पक्षोपरि रोचमानः प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः BhP_03.21.023/0 श्री-भगवान् उवाच BhP_03.21.023/1 विदित्वा तव चैत्यं मे पुरैव समयोजि तत् BhP_03.21.023/2 यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः BhP_03.21.024/1 न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् BhP_03.21.024/2 भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् BhP_03.21.025/1 प्रजापति-सुतः सम्रां मनुर् विख्यात-मङ्गलः BhP_03.21.025/2 ब्रह्मावर्तं यो ऽधिवसन् शास्ति सप्तार्णवां महीम् BhP_03.21.026/1 स चेह विप्र राजर्षिर् महिष्या शतरूपया BhP_03.21.026/2 आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः BhP_03.21.027/1 आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् BhP_03.21.027/2 मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो BhP_03.21.028/1 समाहितं ते हृदयं यत्रेमान् परिवत्सरान् BhP_03.21.028/2 सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति BhP_03.21.029/1 या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति BhP_03.21.029/2 वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः BhP_03.21.030/1 त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः BhP_03.21.030/2 मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे BhP_03.21.031/1 कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् BhP_03.21.031/2 मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम् BhP_03.21.032/1 सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने BhP_03.21.032/2 तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् BhP_03.21.033/0 मैत्रेय उवाच BhP_03.21.033/1 एवं तम् anubhëyÃtha भगवान् प्रत्यग्-अक्षजः BhP_03.21.033/2 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् BhP_03.21.034/1 निरीक्षतस् तस्य ययाव् अशेष- सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः BhP_03.21.034/2 आकर्णयन् पत्र-रथेन्द्र-पक्षैर् उच्चारितं स्तोमम् उदीर्ण-साम BhP_03.21.035/1 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः BhP_03.21.035/2 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् BhP_03.21.036/1 मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् BhP_03.21.036/2 आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् BhP_03.21.037/1 तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् BhP_03.21.037/2 उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् BhP_03.21.038/1 यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः BhP_03.21.038/2 कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् BhP_03.21.039/1 तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् BhP_03.21.039/2 पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् BhP_03.21.040/1 पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः BhP_03.21.040/2 सर्वर्तु-फल-pu«pìhyaæ वन-राजि-श्रियान्वितम् BhP_03.21.041/1 मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् BhP_03.21.041/2 मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् BhP_03.21.042/1 कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः BhP_03.21.042/2 कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् BhP_03.21.043/1 कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः BhP_03.21.043/2 सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् BhP_03.21.044/1 तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः BhP_03.21.044/2 गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् BhP_03.21.045/1 प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः BhP_03.21.045/2 ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् BhP_03.21.046/1 विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् BhP_03.21.046/2 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् BhP_03.21.046/3 तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च BhP_03.21.047/1 प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् BhP_03.21.047/2 उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् BhP_03.21.048/1 अथोटजम् उपायातं नृदेवं प्रणतं पुरः BhP_03.21.048/2 सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया BhP_03.21.049/1 गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः BhP_03.21.049/2 स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा BhP_03.21.050/1 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते BhP_03.21.050/2 वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी BhP_03.21.051/1 यो ऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् BhP_03.21.051/2 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः BhP_03.21.052/1 न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् BhP_03.21.052/2 विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् BhP_03.21.053/1 स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः BhP_03.21.053/2 विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव BhP_03.21.054/1 तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः BhP_03.21.054/2 भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः BhP_03.21.055/1 अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः BhP_03.21.055/2 शयाने त्वयि लोको ऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति BhP_03.21.056/1 अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः BhP_03.21.056/2 तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा BhP_03.22.001/0 मैत्रेय उवाच BhP_03.22.001/1 एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् BhP_03.22.001/2 savrŬa इव तं samrì उपारतम् उवाच ह BhP_03.22.002/0 मनुर् उवाच BhP_03.22.002/1 ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया BhP_03.22.002/2 छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् BhP_03.22.003/1 तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् BhP_03.22.003/2 हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते BhP_03.22.004/1 अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः BhP_03.22.004/2 रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः BhP_03.22.005/1 तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः BhP_03.22.005/2 यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः BhP_03.22.006/1 दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो ऽकृतात्मनाम् BhP_03.22.006/2 दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् BhP_03.22.007/1 दिष्ट्या त्वयानुशिष्टो ऽहं कृतश् चानुग्रहो महान् BhP_03.22.007/2 अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः BhP_03.22.008/1 स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम BhP_03.22.008/2 श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने BhP_03.22.009/1 प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम BhP_03.22.009/2 अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः BhP_03.22.010/1 यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् BhP_03.22.010/2 अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया BhP_03.22.011/1 तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया BhP_03.22.011/2 सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु BhP_03.22.012/1 उद्यतस्य हि कामस्य प्रतिवादो न शस्यते BhP_03.22.012/2 अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः BhP_03.22.013/1 य उद्यतम् अनादृत्य कीनाशम् अभियाचते BhP_03.22.013/2 क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः BhP_03.22.014/1 अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् BhP_03.22.014/2 अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे BhP_03.22.015/0 ऋषिर् उवाच BhP_03.22.015/1 bìham उद्वोढु-कामो ऽहम् अप्रत्ता च तवात्मजा BhP_03.22.015/2 आवयोर् अनुरूपो ऽसाव् आद्यो वैवाहिको विधिः BhP_03.22.016/1 कामः स भूयान् नरदेव ते ऽस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः BhP_03.22.016/2 क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीम् इव श्रियम् BhP_03.22.017/1 यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां vikrŬatÅæ कन्दुक-विह्वलाक्षीम् BhP_03.22.017/2 विश्वावसुर् न्यपतत् स्वाद् विमानाद् विलोक्य सम्मोह-vimƬha-चेताः BhP_03.22.018/1 तां प्रार्थयन्तीं ललना-ललामम् असेवित-श्री-चरणैर् अदृष्टाम् BhP_03.22.018/2 वत्सां मनोर् उच्चपदः स्वसारं को नानुमन्येत बुधो ऽभियाताम् BhP_03.22.019/1 अतो भजिष्ये समयेन साध्वीं यावत् तेजो बिभृयाद् आत्मनो मे BhP_03.22.019/2 अतो धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये ऽविहिंस्रान् BhP_03.22.020/1 यतो ऽभवद् विश्वम् इदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते BhP_03.22.020/2 प्रजापतीनां पतिर् एष मह्यं परं प्रमाणं भगवान् अनन्तः BhP_03.22.021/0 मैत्रेय उवाच BhP_03.22.021/1 स उग्र-धन्वन्न् इयद् evÃbabhëe आसीच् च तूष्णीम् अरविन्द-नाभम् BhP_03.22.021/2 धियोपगृह्णन् स्मित-शोभितेन मुखेन चेतो लुलुभे देवहूत्याः BhP_03.22.022/1 सो ऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् BhP_03.22.022/2 तस्मै गुण-gaïìhyÃya ददौ तुल्यां प्रहर्षितः BhP_03.22.023/1 शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् BhP_03.22.023/2 दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् BhP_03.22.024/1 प्रत्तां दुहितरं सम्रासदृक्षाय गत-व्यथः BhP_03.22.024/2 उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः BhP_03.22.025/1 अशक्नुवंस् तद्-विरहं मुञ्चन् bëpa-कलां मुहुः BhP_03.22.025/2 आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः BhP_03.22.026/1 आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः BhP_03.22.026/2 प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः BhP_03.22.027/1 उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः BhP_03.22.027/2 ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः BhP_03.22.028/1 तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् BhP_03.22.028/2 गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः BhP_03.22.029/1 बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता BhP_03.22.029/2 न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः BhP_03.22.030/1 कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः BhP_03.22.030/2 ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे BhP_03.22.031/1 कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः BhP_03.22.031/2 अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् BhP_03.22.032/1 बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् BhP_03.22.032/2 तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् BhP_03.22.033/1 सभार्यः सप्रजः कामान् बुभुजे ऽन्याविरोधतः BhP_03.22.033/2 सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः BhP_03.22.033/3 प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा ӭण्वन् हरेः कथाः BhP_03.22.034/1 निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् BhP_03.22.034/2 यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् BhP_03.22.035/1 अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः BhP_03.22.035/2 शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः BhP_03.22.036/1 स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् BhP_03.22.036/2 वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः BhP_03.22.037/1 शारीरा मानसा दिव्या वैयासे ये च मानुषाः BhP_03.22.037/2 भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् BhP_03.22.038/1 यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् BhP_03.22.038/2 नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा BhP_03.22.039/1 एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् BhP_03.22.039/2 वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु BhP_03.23.001/0 मैत्रेय उवाच BhP_03.23.001/1 पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा BhP_03.23.001/2 नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् BhP_03.23.002/1 विश्रम्भेणात्म-शौचेन गौरवेण दमेन च BhP_03.23.002/2 शुश्रूषया सौहृदेन वाचा मधुरया च भोः BhP_03.23.003/1 विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् BhP_03.23.003/2 अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् BhP_03.23.004/1 स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् BhP_03.23.004/2 दैवाद् गरीयसः पत्युर् आशासानां महाशिषः BhP_03.23.005/1 कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया BhP_03.23.005/2 प्रेम-गद्गदया वाचा pŬita÷ कृपयाब्रवीत् BhP_03.23.006/0 कर्दम उवाच BhP_03.23.006/1 तुष्टो ऽहम् अद्य तव मानवि मानदायाः BhP_03.23.006/2 शुश्रूषया परमया परया च भक्त्या BhP_03.23.006/3 यो देहिनाम् अयम् अतीव सुहृत् स देहो BhP_03.23.006/4 नावेक्षितः समुचितः क्षपितुं मद्-अर्थे BhP_03.23.007/1 ये मे स्व-धर्म-निरतस्य तपः-समाधि- BhP_03.23.007/2 विद्यात्म-योग-विजिता भगवत्-प्रसादाः BhP_03.23.007/3 तान् एव ते मद्-अनुसेवनयावरुद्धान् BhP_03.23.007/4 दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् BhP_03.23.008/1 अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- BhP_03.23.008/2 विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य BhP_03.23.008/3 सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् BhP_03.23.008/4 दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः BhP_03.23.009/1 एवं ब्रुवाणम् अबलाखिल-योगमाया- BhP_03.23.009/2 विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् BhP_03.23.009/3 सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- BhP_03.23.009/4 vrŬÃvaloka-विलसद्-धसिताननाह BhP_03.23.010/0 देवहूतिर् उवाच BhP_03.23.010/1 राद्धं बत द्विज-वृषैतद् अमोघ-योग- BhP_03.23.010/2 मायाधिपे त्वयि विभो तद् अवैमि भर्तः BhP_03.23.010/3 यस् ते ऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो BhP_03.23.010/4 भूयाद् गरीयसि गुणः प्रसवः सतीनाम् BhP_03.23.011/1 तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं BhP_03.23.011/2 येनैष मे कर्शितो ऽतिरिरंसयात्मा BhP_03.23.011/3 सिद्ध्येत ते कृत-मनोभव-धर्षिताया BhP_03.23.011/4 दीनस् तद् ईश भवनं सदृशं विचक्ष्व BhP_03.23.012/0 मैत्रेय उवाच BhP_03.23.012/1 प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः BhP_03.23.012/2 विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् BhP_03.23.013/1 सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् BhP_03.23.013/2 सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् BhP_03.23.014/1 दिव्योपकरणोपेतं सर्व-काल-सुखावहम् BhP_03.23.014/2 पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् BhP_03.23.015/1 स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः BhP_03.23.015/2 दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् BhP_03.23.016/1 उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् BhP_03.23.016/2 क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः BhP_03.23.017/1 तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् BhP_03.23.017/2 महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः BhP_03.23.018/1 द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् BhP_03.23.018/2 शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् BhP_03.23.019/1 चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः BhP_03.23.019/2 जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः BhP_03.23.020/1 हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् BhP_03.23.020/2 कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च BhP_03.23.021/1 विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः BhP_03.23.021/2 यथोपजोषं रचितैर् विस्मापनम् इवात्मनः BhP_03.23.022/1 ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा BhP_03.23.022/2 सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् BhP_03.23.023/1 निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह BhP_03.23.023/2 इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् BhP_03.23.024/1 सा तद् भर्तुः समादाय वचः कुवलयेक्षणा BhP_03.23.024/2 सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् BhP_03.23.025/1 अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् BhP_03.23.025/2 आविवेश सरस्वत्याः सरः शिव-जलाशयम् BhP_03.23.026/1 सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः BhP_03.23.026/2 सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः BhP_03.23.027/1 तां दृष्ट्वा सहसोत्थाय प्रोचुः präjalaya÷ स्त्रियः BhP_03.23.027/2 वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् BhP_03.23.028/1 स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् BhP_03.23.028/2 दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः BhP_03.23.029/1 भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च BhP_03.23.029/2 अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् BhP_03.23.030/1 अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् BhP_03.23.030/2 विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् BhP_03.23.031/1 स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् BhP_03.23.031/2 निष्क-ग्रीवं वलयिनं कूजत्-käcana-नूपुरम् BhP_03.23.032/1 श्रोण्योर् अध्यस्तया käcyà käcanyà बहु-रत्नया BhP_03.23.032/2 हारेण च महार्हेण रुचकेन च भूषितम् BhP_03.23.033/1 सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा BhP_03.23.033/2 पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् BhP_03.23.034/1 यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् BhP_03.23.034/2 तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः BhP_03.23.035/1 भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा BhP_03.23.035/2 निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत BhP_03.23.036/1 स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् BhP_03.23.036/2 आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् BhP_03.23.037/1 विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् BhP_03.23.037/2 जात-भावो विमानं तद् आरोहयद् अमित्र-हन् BhP_03.23.038/1 तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो BhP_03.23.038/2 विद्याधरीभिर् उपचीर्ण-वपुर् विमाने BhP_03.23.038/3 बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् BhP_03.23.038/4 ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः BhP_03.23.039/1 tenëÂa-लोकप-विहार-कुलाचलेन्द्र- BhP_03.23.039/2 द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु BhP_03.23.039/3 सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु BhP_03.23.039/4 रेमे चिरं धनदवल्-ललना-वरूथी BhP_03.23.040/1 वैश्रम्भके सुरसने नन्दने पुष्पभद्रके BhP_03.23.040/2 मानसे चैत्ररथ्ये च स रेमे रामया रतः BhP_03.23.041/1 भ्राजिष्णुना विमानेन काम-गेन महीयसा BhP_03.23.041/2 वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः BhP_03.23.042/1 किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् BhP_03.23.042/2 यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः BhP_03.23.043/1 प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया BhP_03.23.043/2 बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत BhP_03.23.044/1 विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् BhP_03.23.044/2 रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् BhP_03.23.045/1 तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता BhP_03.23.045/2 न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता BhP_03.23.046/1 एवं योगानुभावेन दम्-पत्यो रममाणयोः BhP_03.23.046/2 शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् BhP_03.23.047/1 तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् BhP_03.23.047/2 नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः BhP_03.23.048/1 अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः BhP_03.23.048/2 सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः BhP_03.23.049/1 पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः BhP_03.23.049/2 स्मयमाना विक्लवेन हृदयेन विदूयता BhP_03.23.050/1 लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया BhP_03.23.050/2 उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः BhP_03.23.051/0 देवहूतिर् उवाच BhP_03.23.051/1 सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् BhP_03.23.051/2 अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि BhP_03.23.052/1 ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः BhP_03.23.052/2 कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् BhP_03.23.053/1 एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो BhP_03.23.053/2 इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः BhP_03.23.054/1 इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः BhP_03.23.054/2 अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे BhP_03.23.055/1 सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया BhP_03.23.055/2 स एव साधुषु कृतो निःसङ्गत्वाय कल्पते BhP_03.23.056/1 नेह यत् कर्म धर्माय न विरागाय कल्पते BhP_03.23.056/2 न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः BhP_03.23.057/1 साहं भगवतो नूनं वञ्चिता मायया दृढम् BhP_03.23.057/2 यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् BhP_03.24.001/0 मैत्रेय उवाच BhP_03.24.001/1 निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः BhP_03.24.001/2 दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् BhP_03.24.002/0 ऋषिर् उवाच BhP_03.24.002/1 मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते BhP_03.24.002/2 भगवांस् ते ऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते BhP_03.24.003/1 धृत-व्रतासि भद्रं ते दमेन नियमेन च BhP_03.24.003/2 तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज BhP_03.24.004/1 स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः BhP_03.24.004/2 छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः BhP_03.24.005/0 मैत्रेय उवाच BhP_03.24.005/1 देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः BhP_03.24.005/2 सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् BhP_03.24.006/1 तस्यां बहु-तिथे काले भगवान् मधुसूदनः BhP_03.24.006/2 कार्दमं वीर्यम् आपन्नो जज्ञे ऽग्निर् इव दारुणि BhP_03.24.007/1 अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः BhP_03.24.007/2 गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा BhP_03.24.008/1 पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः BhP_03.24.008/2 प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च BhP_03.24.009/1 तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् BhP_03.24.009/2 स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् BhP_03.24.010/1 भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् BhP_03.24.010/2 तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः svaràBhP_03.24.011/1 सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् BhP_03.24.011/2 प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् BhP_03.24.012/0 ब्रह्मोवाच BhP_03.24.012/1 त्वया मे ऽपचितिस् तात कल्पिता निर्व्यलीकतः BhP_03.24.012/2 यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् BhP_03.24.013/1 एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः BhP_03.24.013/2 bìham इत्य् अनुमन्येत गौरवेण गुरोर् वचः BhP_03.24.014/1 इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः BhP_03.24.014/2 सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा BhP_03.24.015/1 अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि BhP_03.24.015/2 आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि BhP_03.24.016/1 वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया BhP_03.24.016/2 भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने BhP_03.24.017/1 ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः BhP_03.24.017/2 हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः BhP_03.24.018/1 एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः BhP_03.24.018/2 अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति BhP_03.24.019/1 अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः BhP_03.24.019/2 लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः BhP_03.24.020/0 मैत्रेय उवाच BhP_03.24.020/1 ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः BhP_03.24.020/2 हंसो हंसेन यानेन त्रि-धाम-परमं ययौ BhP_03.24.021/1 गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः BhP_03.24.021/2 यथोदितं स्व-दुहित्-÷ प्रादाद् विश्व-सृजां ततः BhP_03.24.022/1 मरीचये कलां प्रादाद् अनसूयाम् अथात्रये BhP_03.24.022/2 श्रद्धाम् अङ्गिरसे ऽयच्छत् पुलस्त्याय हविर्भुवम् BhP_03.24.023/1 पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् BhP_03.24.023/2 ख्यातिं च भृगवे ऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् BhP_03.24.024/1 अथर्वणे ऽददाच् छान्तिं यया यज्ञो वितन्यते BhP_03.24.024/2 विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् BhP_03.24.025/1 ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् BhP_03.24.025/2 प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् BhP_03.24.026/1 स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् BhP_03.24.026/2 विविक्त उपसङ्गम्य प्रणम्य samabhëata BhP_03.24.027/1 अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः BhP_03.24.027/2 कालेन भूयसा नूनं प्रसीदन्तीह देवताः BhP_03.24.028/1 बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना BhP_03.24.028/2 द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् BhP_03.24.029/1 स एव भगवान् अद्य हेलनं न गणय्य नः BhP_03.24.029/2 गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः BhP_03.24.030/1 स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णो ऽसि मे गृहे BhP_03.24.030/2 चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः BhP_03.24.031/1 तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव BhP_03.24.031/2 यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः BhP_03.24.032/1 त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा सदाभिवादार्हण-पाद-पीठम् BhP_03.24.032/2 ऐश्वर्य-वैराग्य-यशो-'वबोध- वीर्य-श्रिया पूर्तम् अहं प्रपद्ये BhP_03.24.033/1 परं प्रधानं पुरुषं महान्तं कालं कविं त्रि-वृतं लोक-पालम् BhP_03.24.033/2 आत्मानुभूत्यानुगत-प्रपञ्चं स्वच्छन्द-शक्तिं कपिलं प्रपद्ये BhP_03.24.034/1 अ स्माभिपृच्छे ऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्त-कामः BhP_03.24.034/2 परिव्रजत्-पदवीम् आस्थितो ऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः BhP_03.24.035/0 श्री-भगवान् उवाच BhP_03.24.035/1 मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके BhP_03.24.035/2 अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने BhP_03.24.036/1 एतन् मे जन्म लोके ऽस्मिन् मुमुक्षूणां दुराशयात् BhP_03.24.036/2 प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने BhP_03.24.037/1 एष आत्म-पथो ऽव्यक्तो नष्टः कालेन भूयसा BhP_03.24.037/2 तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् BhP_03.24.038/1 गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा BhP_03.24.038/2 जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज BhP_03.24.039/1 माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् BhP_03.24.039/2 आत्मन्य् एवात्मना वीक्ष्य विशोको ऽभयम् ऋच्छसि BhP_03.24.040/1 मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् BhP_03.24.040/2 वितरिष्ये यया चासौ भयं चातितरिष्यति BhP_03.24.041/0 मैत्रेय उवाच BhP_03.24.041/1 एवं समुदितस् तेन कपिलेन प्रजापतिः BhP_03.24.041/2 दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह BhP_03.24.042/1 व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः BhP_03.24.042/2 निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः BhP_03.24.043/1 मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् BhP_03.24.043/2 गुणावभासे विगुण एक-भक्त्यानुभाविते BhP_03.24.044/1 निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् BhP_03.24.044/2 प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः BhP_03.24.045/1 वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि BhP_03.24.045/2 परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः BhP_03.24.046/1 आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् BhP_03.24.046/2 अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि BhP_03.24.047/1 इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा BhP_03.24.047/2 भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः BhP_03.25.001/0 शौनक उवाच BhP_03.25.001/1 कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया BhP_03.25.001/2 जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् BhP_03.25.002/1 न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् BhP_03.25.002/2 विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे ऽसवः BhP_03.25.003/1 यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया BhP_03.25.003/2 तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय BhP_03.25.004/0 सूत उवाच BhP_03.25.004/1 द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा BhP_03.25.004/2 प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः BhP_03.25.005/0 मैत्रेय उवाच BhP_03.25.005/1 पितरि प्रस्थिते ऽरण्यं मातुः प्रिय-चिकीर्षया BhP_03.25.005/2 तस्मिन् बिन्दुसरे ऽवात्सीद् भगवान् कपिलः किल BhP_03.25.006/1 तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् BhP_03.25.006/2 स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः BhP_03.25.007/0 देवहूतिर् उवाच BhP_03.25.007/1 निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् BhP_03.25.007/2 येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो BhP_03.25.008/1 तस्य त्वं तमसो ऽन्धस्य दुष्पारस्याद्य पारगम् BhP_03.25.008/2 सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् BhP_03.25.009/1 य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल BhP_03.25.009/2 लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः BhP_03.25.010/1 अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि BhP_03.25.010/2 यो ऽवग्रहो ऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया BhP_03.25.011/1 तं त्वा गताहं शरणं शरण्यं स्व-भृत्य-संसार-तरोः कुठारम् BhP_03.25.011/2 जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्-धर्म-विदां वरिष्ठम् BhP_03.25.012/0 मैत्रेय उवाच BhP_03.25.012/1 इति स्व-मातुर् निरवद्यम् ईप्सितं निशम्य पुंसाम् अपवर्ग-वर्धनम् BhP_03.25.012/2 धियाभिनन्द्यात्मवतां सतां गतिर् babhëa ईषत्-स्मित-शोभिताननः BhP_03.25.013/0 श्री-भगवान् उवाच BhP_03.25.013/1 योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे BhP_03.25.013/2 अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च BhP_03.25.014/1 तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे BhP_03.25.014/2 ऋषीणां श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम् BhP_03.25.015/1 चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् BhP_03.25.015/2 गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये BhP_03.25.016/1 अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः BhP_03.25.016/2 वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् BhP_03.25.017/1 तदा पुरुष आत्मानं केवलं प्रकृतेः परम् BhP_03.25.017/2 निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् BhP_03.25.018/1 ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना BhP_03.25.018/2 परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् BhP_03.25.019/1 न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि BhP_03.25.019/2 सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये BhP_03.25.020/1 प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः BhP_03.25.020/2 स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् BhP_03.25.021/1 तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् BhP_03.25.021/2 अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः BhP_03.25.022/1 मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् BhP_03.25.022/2 मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः BhP_03.25.023/1 मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च BhP_03.25.023/2 तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः BhP_03.25.024/1 त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः BhP_03.25.024/2 सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते BhP_03.25.025/1 सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः BhP_03.25.025/2 तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति BhP_03.25.026/1 भक्त्या पुमान् जात-विराग ऐन्द्रियाद् दृष्ट-श्रुतान् मद्-रचनानुचिन्तया BhP_03.25.026/2 चित्तस्य यत्तो ग्रहणे योग-युक्तो यतिष्यते ऋजुभिर् योग-मार्गैः BhP_03.25.027/1 असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन BhP_03.25.027/2 योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे BhP_03.25.028/0 देवहूतिर् उवाच BhP_03.25.028/1 काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा BhP_03.25.028/2 यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् BhP_03.25.029/1 यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः BhP_03.25.029/2 कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् BhP_03.25.030/1 तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे BhP_03.25.030/2 सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् BhP_03.25.031/0 मैत्रेय उवाच BhP_03.25.031/1 विदित्वार्थं कपिलो मातुर् इत्थं जात-स्नेहो यत्र तन्वाभिजातः BhP_03.25.031/2 तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्ति-वितान-योगम् BhP_03.25.032/0 श्री-भगवान् उवाच BhP_03.25.032/1 देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् BhP_03.25.032/2 सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या BhP_03.25.034/1 अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी BhP_03.25.034/2 जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा BhP_03.25.035/1 नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः BhP_03.25.035/2 ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि BhP_03.25.036/1 पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि BhP_03.25.036/2 रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति BhP_03.25.037/1 तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः BhP_03.25.037/2 हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते BhP_03.25.038/1 अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् BhP_03.25.038/2 श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके BhP_03.25.039/1 न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः BhP_03.25.039/2 येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् BhP_03.25.040/1 इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् BhP_03.25.040/2 आत्मानम् अनु ये चेह ये रायः पशवो गृहाः BhP_03.25.041/1 विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् BhP_03.25.041/2 भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये BhP_03.25.042/1 नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् BhP_03.25.042/2 आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते BhP_03.25.043/1 मद्-भयाद् वाति वातो ऽयं सूर्यस् तपति मद्-भयात् BhP_03.25.043/2 वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् BhP_03.25.044/1 ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः BhP_03.25.044/2 क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् BhP_03.25.045/1 एतावान् एव लोके ऽस्मिन् पुंसां निःश्रेयसोदयः BhP_03.25.045/2 तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् BhP_03.26.001/0 श्री-भगवान् उवाच BhP_03.26.001/1 अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् BhP_03.26.001/2 यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः BhP_03.26.002/1 ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् BhP_03.26.002/2 यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् BhP_03.26.003/1 अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः BhP_03.26.003/2 प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् BhP_03.26.004/1 स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः BhP_03.26.004/2 यदृच्छयैवोपगताम् अभ्यपद्यत लीलया BhP_03.26.005/1 गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः BhP_03.26.005/2 विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया BhP_03.26.006/1 एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् BhP_03.26.006/2 कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते BhP_03.26.007/1 तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् BhP_03.26.007/2 भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः BhP_03.26.008/1 कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः BhP_03.26.008/2 भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् BhP_03.26.009/0 देवहूतिर् उवाच BhP_03.26.009/1 प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम BhP_03.26.009/2 ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् BhP_03.26.010/0 श्री-भगवान् उवाच BhP_03.26.010/1 यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् BhP_03.26.010/2 प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् BhP_03.26.011/1 पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा BhP_03.26.011/2 एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः BhP_03.26.012/1 महा-भूतानि पञ्चैव भूर् आपो ऽग्निर् मरुन् नभः BhP_03.26.012/2 तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे BhP_03.26.013/1 इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः BhP_03.26.013/2 वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते BhP_03.26.014/1 मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् BhP_03.26.014/2 चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया BhP_03.26.015/1 एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह BhP_03.26.015/2 सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः BhP_03.26.016/1 प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् BhP_03.26.016/2 अहङ्कार-vimƬhasya कर्तुः प्रकृतिम् ईयुषः BhP_03.26.017/1 प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि BhP_03.26.017/2 चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः BhP_03.26.018/1 अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः BhP_03.26.018/2 समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया BhP_03.26.019/1 दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् BhP_03.26.019/2 आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् BhP_03.26.020/1 विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः BhP_03.26.020/2 स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः BhP_03.26.021/1 यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् BhP_03.26.021/2 यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् BhP_03.26.022/1 स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः BhP_03.26.022/2 वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा BhP_03.26.023/1 महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् BhP_03.26.023/2 क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत BhP_03.26.024/1 वैकारिकस् तैजसश् च तामसश् च यतो भवः BhP_03.26.024/2 मनसश् चेन्द्रियाणां च भूतानां महताम् अपि BhP_03.26.025/1 सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते BhP_03.26.025/2 सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् BhP_03.26.026/1 कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् BhP_03.26.026/2 शान्त-घोर-vimƬhatvam इति वा स्याद् अहङ्कृतेः BhP_03.26.027/1 वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत BhP_03.26.027/2 यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः BhP_03.26.028/1 यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् BhP_03.26.028/2 शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः BhP_03.26.029/1 तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति BhP_03.26.029/2 द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः BhP_03.26.030/1 संशयो ऽथ विपर्यासो निश्चयः स्मृतिर् एव च BhP_03.26.030/2 स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् BhP_03.26.031/1 तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः BhP_03.26.031/2 प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता BhP_03.26.032/1 तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् BhP_03.26.032/2 शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् BhP_03.26.033/1 अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च BhP_03.26.033/2 तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः BhP_03.26.034/1 भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च BhP_03.26.034/2 प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् BhP_03.26.035/1 नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः BhP_03.26.035/2 स्पर्शो ऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः BhP_03.26.036/1 मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च BhP_03.26.036/2 एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः BhP_03.26.037/1 चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः BhP_03.26.037/2 सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् BhP_03.26.038/1 वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् BhP_03.26.038/2 समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् BhP_03.26.039/1 द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च BhP_03.26.039/2 तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः BhP_03.26.040/1 द्योतनं पचनं पानम् अदनं हिम-मर्दनम् BhP_03.26.040/2 तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च BhP_03.26.041/1 रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् BhP_03.26.041/2 रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः BhP_03.26.042/1 कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा BhP_03.26.042/2 भौतिकानां विकारेण रस एको विभिद्यते BhP_03.26.043/1 क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् BhP_03.26.043/2 तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः BhP_03.26.044/1 रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् BhP_03.26.044/2 गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः BhP_03.26.045/1 करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् BhP_03.26.045/2 द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते BhP_03.26.046/1 भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् BhP_03.26.046/2 सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् BhP_03.26.047/1 नभो-गुण-विशेषो ऽर्थो यस्य तच् छ्रोत्रम् उच्यते BhP_03.26.047/2 वायोर् गुण-विशेषो ऽर्थो यस्य तत् स्पर्शनं विदुः BhP_03.26.048/1 तेजो-गुण-विशेषो ऽर्थो यस्य तच् चक्षुर् उच्यते BhP_03.26.048/2 अम्भो-गुण-विशेषो ऽर्थो यस्य तद् रसनं विदुः BhP_03.26.048/3 भूमेर् गुण-विशेषो ऽर्थो यस्य स घ्राण उच्यते BhP_03.26.049/1 परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् BhP_03.26.049/2 अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते BhP_03.26.050/1 एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै BhP_03.26.050/2 काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् BhP_03.26.051/1 ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् BhP_03.26.051/2 उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ viràBhP_03.26.052/1 एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः BhP_03.26.052/2 तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः BhP_03.26.052/3 यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः BhP_03.26.053/1 हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् BhP_03.26.053/2 तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् BhP_03.26.054/1 निरभिद्यतास्य प्रथमं मुखं वाणी ततो ऽभवत् BhP_03.26.054/2 वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः BhP_03.26.055/1 घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः BhP_03.26.055/2 तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः BhP_03.26.056/1 निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः BhP_03.26.056/2 तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः BhP_03.26.057/1 रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् BhP_03.26.057/2 गुदाद् अपानो ऽपानाच् च मृत्युर् लोक-भयङ्करः BhP_03.26.058/1 हस्तौ च निरभिद्येतां बलं ताभ्यां ततः svaràBhP_03.26.058/2 पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः BhP_03.26.059/1 nìyo ऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् BhP_03.26.059/2 नद्यस् ततः समभवन्न् उदरं निरभिद्यत BhP_03.26.060/1 क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् BhP_03.26.060/2 अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् BhP_03.26.061/1 मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः BhP_03.26.061/2 अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततो ऽभवत् BhP_03.26.062/1 एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापने ऽशकन् BhP_03.26.062/2 पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् BhP_03.26.063/1 वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा viràBhP_03.26.063/2 घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा viràBhP_03.26.064/1 अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा viràBhP_03.26.064/2 श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा viràBhP_03.26.065/1 त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा viràBhP_03.26.065/2 रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा viràBhP_03.26.066/1 गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा viràBhP_03.26.066/2 हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा viràBhP_03.26.067/1 विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा viràBhP_03.26.067/2 nìÅr नद्यो लोहितेन नोदतिष्ठत् तदा viràBhP_03.26.068/1 क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा viràBhP_03.26.068/2 हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा viràBhP_03.26.069/1 बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा viràBhP_03.26.069/2 रुद्रो ऽभिमत्या हृदयं नोदतिष्ठत् तदा viràBhP_03.26.070/1 चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा BhP_03.26.070/2 विरातदैव पुरुषः सलिलाद् उदतिष्ठत BhP_03.26.071/1 यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः BhP_03.26.071/2 प्रभवन्ति विना येन नोत्थापयितुम् ओजसा BhP_03.26.072/1 तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया BhP_03.26.072/2 भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् BhP_03.27.001/0 श्री-भगवान् उवाच BhP_03.27.001/1 प्रकृति-स्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः BhP_03.27.001/2 अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् BhP_03.27.002/1 स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते BhP_03.27.002/2 अहङ्क्रिया-vimƬhÃtmà कर्तास्मीत्य् अभिमन्यते BhP_03.27.003/1 तेन संसार-पदवीम् अवशो ऽभ्येत्य् अनिर्वृतः BhP_03.27.003/2 प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु BhP_03.27.004/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_03.27.004/2 ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा BhP_03.27.005/1 अत एव शनैश् चित्तं प्रसक्तम् असतां पथि BhP_03.27.005/2 भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् BhP_03.27.006/1 यमादिभिर् योग-पथैर् अभ्यसञ् श्रद्धयान्वितः BhP_03.27.006/2 मयि भावेन सत्येन मत्-कथा-श्रवणेन च BhP_03.27.007/1 सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः BhP_03.27.007/2 ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा BhP_03.27.008/1 यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः BhP_03.27.008/2 विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् BhP_03.27.009/1 सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् BhP_03.27.009/2 ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च BhP_03.27.010/1 निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः BhP_03.27.010/2 उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् BhP_03.27.011/1 मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते BhP_03.27.011/2 सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् BhP_03.27.012/1 यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते BhP_03.27.012/2 स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः BhP_03.27.013/1 एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः BhP_03.27.013/2 स्वाभासैर् लक्षितो ऽनेन सद्-आभासेन सत्य-दृक् BhP_03.27.014/1 भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया BhP_03.27.014/2 लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः BhP_03.27.015/1 मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा BhP_03.27.015/2 नष्टे ऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः BhP_03.27.016/1 एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते BhP_03.27.016/2 साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः BhP_03.27.017/0 देवहूतिर् उवाच BhP_03.27.017/1 पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् BhP_03.27.017/2 अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो BhP_03.27.018/1 यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः BhP_03.27.018/2 अपां रसस्य च यथा तथा बुद्धेः परस्य च BhP_03.27.019/1 अकर्तुः कर्म-बन्धो ऽयं पुरुषस्य यद्-आश्रयः BhP_03.27.019/2 गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् BhP_03.27.020/1 क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् BhP_03.27.020/2 अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते BhP_03.27.021/0 श्री-भगवान् उवाच BhP_03.27.021/1 अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना BhP_03.27.021/2 तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् BhP_03.27.022/1 ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा BhP_03.27.022/2 तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना BhP_03.27.023/1 प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् BhP_03.27.023/2 तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः BhP_03.27.024/1 भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः BhP_03.27.024/2 नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च BhP_03.27.025/1 यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् BhP_03.27.025/2 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते BhP_03.27.026/1 एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् BhP_03.27.026/2 युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् BhP_03.27.027/1 यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना BhP_03.27.027/2 सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः BhP_03.27.028/1 मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा BhP_03.27.028/2 निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् BhP_03.27.029/1 prÃpnotÅhäjasà धीरः स्व-दृशा च्छिन्न-संशयः BhP_03.27.029/2 यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे BhP_03.27.030/1 यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग BhP_03.27.030/2 अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्यु-हासः BhP_03.28.001/0 श्री-भगवान् उवाच BhP_03.28.001/1 योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे BhP_03.28.001/2 मनो येनैव विधिना प्रसन्नं याति सत्-पथम् BhP_03.28.002/1 स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् BhP_03.28.002/2 दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् BhP_03.28.003/1 ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा BhP_03.28.003/2 मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् BhP_03.28.004/1 अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः BhP_03.28.004/2 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् BhP_03.28.005/1 मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः BhP_03.28.005/2 प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि BhP_03.28.006/1 स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् BhP_03.28.006/2 वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः BhP_03.28.007/1 एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् BhP_03.28.007/2 बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः BhP_03.28.008/1 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् BhP_03.28.008/2 तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् BhP_03.28.009/1 प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः BhP_03.28.009/2 प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् BhP_03.28.010/1 मनो ऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः BhP_03.28.010/2 वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् BhP_03.28.011/1 प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् BhP_03.28.011/2 प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् BhP_03.28.012/1 यदा मनः स्वं विरजं योगेन सुसमाहितम् BhP_03.28.012/2 këÂhÃæ भगवतो ध्यायेत् स्व-नासाग्रावलोकनः BhP_03.28.013/1 प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् BhP_03.28.013/2 नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् BhP_03.28.014/1 लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् BhP_03.28.014/2 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् BhP_03.28.015/1 मत्त-द्विरेफ-कलया परीतं वन-मालया BhP_03.28.015/2 परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् BhP_03.28.016/1 käcÅ-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् BhP_03.28.016/2 दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् BhP_03.28.017/1 अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् BhP_03.28.017/2 सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् BhP_03.28.018/1 कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् BhP_03.28.018/2 ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः BhP_03.28.019/1 स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् BhP_03.28.019/2 प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा BhP_03.28.020/1 तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् BhP_03.28.020/2 विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः BhP_03.28.021/1 सञ्चिन्तयेद् भगवतश् चरणारविन्दं BhP_03.28.021/2 वज्राङ्कुश-ध्वज-सरोरुह-lächanìhyam BhP_03.28.021/3 उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- BhP_03.28.021/4 ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् BhP_03.28.022/1 यच्-छौच-निःसृत-सरित्-प्रवरोदकेन BhP_03.28.022/2 तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् BhP_03.28.022/3 ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं BhP_03.28.022/4 ध्यायेच् चिरं भगवतश् चरणारविन्दम् BhP_03.28.023/1 जानु-द्वयं जलज-लोचनया जनन्या BhP_03.28.023/2 लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः BhP_03.28.023/3 ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् BhP_03.28.023/4 संलालितं हृदि विभोर् अभवस्य कुर्यात् BhP_03.28.024/1 ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् BhP_03.28.024/2 ओजो-निधी अतसिका-कुसुमावभासौ BhP_03.28.024/3 व्यालम्बि-पीत-वर-वाससि वर्तमान- BhP_03.28.024/4 käcÅ-कलाप-परिरम्भि नितम्ब-बिम्बम् BhP_03.28.025/1 नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं BhP_03.28.025/2 यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् BhP_03.28.025/3 vyƬhaæ हरिन्-मणि-वृष-स्तनयोर् अमुष्य BhP_03.28.025/4 ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् BhP_03.28.026/1 वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः BhP_03.28.026/2 पुंसां मनो-नयन-निर्वृतिम् आदधानम् BhP_03.28.026/3 कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं BhP_03.28.026/4 कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य BhP_03.28.027/1 बाहूंश् च मन्दर-गिरेः परिवर्तनेन BhP_03.28.027/2 निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् BhP_03.28.027/3 सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः BhP_03.28.027/4 शङ्खं च तत्-कर-सरोरुह-राज-हंसम् BhP_03.28.028/1 कौमोदकीं भगवतो दयितां स्मरेत BhP_03.28.028/2 दिग्धाम् अराति-भट-शोणित-कर्दमेन BhP_03.28.028/3 मालां मधुव्रत-वरूथ-गिरोपघुष्टां BhP_03.28.028/4 चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे BhP_03.28.029/1 भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः BhP_03.28.029/2 सञ्चिन्तयेद् भगवतो वदनारविन्दम् BhP_03.28.029/3 यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन BhP_03.28.029/4 विद्योतितामल-कपोलम् उदार-नासम् BhP_03.28.030/1 यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं BhP_03.28.030/2 भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् BhP_03.28.030/3 मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं BhP_03.28.030/4 ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु BhP_03.28.031/1 तस्यावलोकम् अधिकं कृपयातिघोर- BhP_03.28.031/2 ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः BhP_03.28.031/3 स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं BhP_03.28.031/4 ध्यायेच् चिरं विपुल-भावनया गुहायाम् BhP_03.28.032/1 हासं हरेर् अवनताखिल-लोक-तीव्र- BhP_03.28.032/2 शोकाश्रु-सागर-विशोषणम् अत्युदारम् BhP_03.28.032/3 सम्मोहनाय रचितं निज-माययास्य BhP_03.28.032/4 भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य BhP_03.28.033/1 ध्यानायनं प्रहसितं बहुलाधरोष्ठ- BhP_03.28.033/2 भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति BhP_03.28.033/3 ध्यायेत् स्वदेह-कुहरे ऽवसितस्य विष्णोर् BhP_03.28.033/4 भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् BhP_03.28.034/1 एवं हरौ भगवति प्रतिलब्ध-भावो BhP_03.28.034/2 भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् BhP_03.28.034/3 औत्कण्ठ्य-bëpa-कलया मुहुर् अर्द्यमानस् BhP_03.28.034/4 तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते BhP_03.28.035/1 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं BhP_03.28.035/2 निर्वाणम् ऋच्छति मनः सहसा यथार्चिः BhP_03.28.035/3 आत्मानम् अत्र पुरुषो ऽव्यवधानम् एकम् BhP_03.28.035/4 अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः BhP_03.28.036/1 सो ऽप्य् एतया चरमया मनसो निवृत्त्या BhP_03.28.036/2 तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये BhP_03.28.036/3 हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् BhP_03.28.036/4 स्वात्मन् विधत्त उपलब्ध-परात्म-këÂha÷ BhP_03.28.037/1 देहं च तं न चरमः स्थितम् उत्थितं वा BhP_03.28.037/2 सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् BhP_03.28.037/3 दैवाद् उपेतम् अथ दैव-वशाद् अपेतं BhP_03.28.037/4 वासो यथा परिकृतं मदिरा-मदान्धः BhP_03.28.038/1 देहो ऽपि दैव-वशगः खलु कर्म यावत् BhP_03.28.038/2 स्वारम्भकं प्रतिसमीक्षत एव सासुः BhP_03.28.038/3 तं स-प्रपञ्चम् adhirƬha-समाधि-योगः BhP_03.28.038/4 स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः BhP_03.28.039/1 यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते BhP_03.28.039/2 अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा BhP_03.28.040/1 यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् BhP_03.28.040/2 अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् BhP_03.28.041/1 भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् BhP_03.28.041/2 आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः BhP_03.28.042/1 सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि BhP_03.28.042/2 ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् BhP_03.28.043/1 स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते BhP_03.28.043/2 योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः BhP_03.28.044/1 तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् BhP_03.28.044/2 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते BhP_03.29.001/0 देवहूतिर् उवाच BhP_03.29.001/1 लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च BhP_03.29.001/2 स्वरूपं लक्ष्यते ऽमीषां येन तत्-पारमार्थिकम् BhP_03.29.002/1 यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते BhP_03.29.002/2 भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो BhP_03.29.003/1 विरागो येन पुरुषो भगवन् सर्वतो भवेत् BhP_03.29.003/2 आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः BhP_03.29.004/1 कालस्येश्वर-रूपस्य परेषां च परस्य ते BhP_03.29.004/2 स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः BhP_03.29.005/1 लोकस्य मिथ्याभिमतेर् अचक्षुषश् चिरं प्रसुप्तस्य तमस्य् अनाश्रये BhP_03.29.005/2 श्रान्तस्य कर्मस्व् अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः BhP_03.29.006/0 मैत्रेय उवाच BhP_03.29.006/1 इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः BhP_03.29.006/2 Ãbabhëe कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः BhP_03.29.007/0 श्री-भगवान् उवाच BhP_03.29.007/1 भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते BhP_03.29.007/2 स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते BhP_03.29.008/1 अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा BhP_03.29.008/2 संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः BhP_03.29.009/1 विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा BhP_03.29.009/2 अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः BhP_03.29.010/1 कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् BhP_03.29.010/2 यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः BhP_03.29.011/1 मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये BhP_03.29.011/2 मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो ऽम्बुधौ BhP_03.29.012/1 लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् BhP_03.29.012/2 अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे BhP_03.29.013/1 सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत BhP_03.29.013/2 दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः BhP_03.29.014/1 स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः BhP_03.29.014/2 येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते BhP_03.29.015/1 निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा BhP_03.29.015/2 क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः BhP_03.29.016/1 मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः BhP_03.29.016/2 भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च BhP_03.29.017/1 महतां बहु-मानेन दीनानाम् अनुकम्पया BhP_03.29.017/2 मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च BhP_03.29.018/1 आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे BhP_03.29.018/2 आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा BhP_03.29.019/1 मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः BhP_03.29.019/2 puru«asyäjasÃbhyeti श्रुत-मात्र-गुणं हि माम् BhP_03.29.020/1 यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् BhP_03.29.020/2 एवं योग-रतं चेत आत्मानम् अविकारि यत् BhP_03.29.021/1 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा BhP_03.29.021/2 तम् अवज्ञाय मां मर्त्यः कुरुते ऽर्चा-विडम्बनम् BhP_03.29.022/1 यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् BhP_03.29.022/2 हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः BhP_03.29.023/1 द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः BhP_03.29.023/2 भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति BhP_03.29.024/1 अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे BhP_03.29.024/2 नैव तुष्ये ऽर्चितो ऽर्चायां भूत-ग्रामावमानिनः BhP_03.29.025/1 अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् BhP_03.29.025/2 यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् BhP_03.29.026/1 आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् BhP_03.29.026/2 तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् BhP_03.29.027/1 अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् BhP_03.29.027/2 अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा BhP_03.29.028/1 जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे BhP_03.29.028/2 ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः BhP_03.29.029/1 तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः BhP_03.29.029/2 तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः BhP_03.29.030/1 रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः BhP_03.29.030/2 तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् BhP_03.29.031/1 ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः BhP_03.29.031/2 ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञो ऽभ्यधिकस् ततः BhP_03.29.032/1 अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् BhP_03.29.032/2 मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः BhP_03.29.033/1 तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः BhP_03.29.033/2 मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः BhP_03.29.033/3 न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् BhP_03.29.034/1 मनसैतानि भूतानि प्रणमेद् बहु-मानयन् BhP_03.29.034/2 ईश्वरो जीव-कलया प्रविष्टो भगवान् इति BhP_03.29.035/1 भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः BhP_03.29.035/2 ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् BhP_03.29.036/1 एतद् भगवतो रूपं ब्रह्मणः परमात्मनः BhP_03.29.036/2 परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् BhP_03.29.037/1 रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते BhP_03.29.037/2 भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् BhP_03.29.038/1 यो ऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः BhP_03.29.038/2 स विष्ण्व्-आख्यो ऽधियज्ञो ऽसौ कालः कलयतां प्रभुः BhP_03.29.039/1 न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः BhP_03.29.039/2 आविशत्य् अप्रमत्तो ऽसौ प्रमत्तं जनम् अन्त-कृत् BhP_03.29.040/1 यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् BhP_03.29.040/2 यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् BhP_03.29.041/1 यद् वनस्पतयो भीता लताश् चौषधिभिः सह BhP_03.29.041/2 स्वे स्वे काले ऽभिगृह्णन्ति पुष्पाणि च फलानि च BhP_03.29.042/1 स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः BhP_03.29.042/2 अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् BhP_03.29.043/1 नभो ददाति श्वसतां पदं यन्-नियमाद् अदः BhP_03.29.043/2 लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् BhP_03.29.044/1 गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् BhP_03.29.044/2 वर्तन्ते ऽनुयुगं येषां वश एतच् चराचरम् BhP_03.29.045/1 सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः BhP_03.29.045/2 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् BhP_03.30.001/0 कपिल उवाच BhP_03.30.001/1 तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् BhP_03.30.001/2 काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः BhP_03.30.002/1 यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे BhP_03.30.002/2 तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते BhP_03.30.003/1 यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः BhP_03.30.003/2 ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च BhP_03.30.004/1 जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् BhP_03.30.004/2 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते BhP_03.30.005/1 नरक-स्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति BhP_03.30.005/2 नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः BhP_03.30.006/1 आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु BhP_03.30.006/2 nirƬha-मूल-हृदय आत्मानं बहु मन्यते BhP_03.30.007/1 सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना BhP_03.30.007/2 करोत्य् अविरतं mƬho दुरितानि दुराशयः BhP_03.30.008/1 आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया BhP_03.30.008/2 रहो रचितयालापैः शिशूनां कल-bhëiïÃm BhP_03.30.009/1 गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः BhP_03.30.009/2 कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही BhP_03.30.010/1 अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् BhP_03.30.010/2 पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् BhP_03.30.011/1 वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः BhP_03.30.011/2 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् BhP_03.30.012/1 कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः BhP_03.30.012/2 श्रिया विहीनः कृपणो ध्यायन् छ्वसिति mƬha-धीः BhP_03.30.013/1 एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा BhP_03.30.013/2 नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् BhP_03.30.014/1 तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः BhP_03.30.014/2 जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे BhP_03.30.015/1 आस्ते ऽवमत्योपन्यस्तं गृह-पाल इवाहरन् BhP_03.30.015/2 आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्प-चेष्टितः BhP_03.30.016/1 वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-nìika÷ BhP_03.30.016/2 कास-श्वास-कृतायासः कण्ठे घुर-घुरायते BhP_03.30.017/1 शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः BhP_03.30.017/2 वाच्यमानो ऽपि न ब्रूते काल-पाश-वशं गतः BhP_03.30.018/1 एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः BhP_03.30.018/2 म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः BhP_03.30.019/1 यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ BhP_03.30.019/2 स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति BhP_03.30.020/1 यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् BhP_03.30.020/2 नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा BhP_03.30.021/1 तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः BhP_03.30.021/2 पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन् BhP_03.30.022/1 क्षुत्-तृट्-परीतो ऽर्क-दवानलानिलैः सन्तप्यमानः पथि तप्त-वालुके BhP_03.30.022/2 कृच्छ्रेण पृष्ठे कशया च tìitaÓ चलत्य् अशक्तो ऽपि निराश्रमोदके BhP_03.30.023/1 तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः BhP_03.30.023/2 पथा पापीयसा नीतस् तरसा यम-सादनम् BhP_03.30.024/1 योजनानां सहस्राणि नवतिं नव चाध्वनः BhP_03.30.024/2 त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः BhP_03.30.025/1 आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः BhP_03.30.025/2 आत्म-मांसादनं क्वापि स्व-कृत्तं परतो ऽपि वा BhP_03.30.026/1 जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने BhP_03.30.026/2 सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् BhP_03.30.027/1 कृन्तनं चावयवशो गजादिभ्यो भिदापनम् BhP_03.30.027/2 पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः BhP_03.30.028/1 यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः BhP_03.30.028/2 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः BhP_03.30.029/1 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते BhP_03.30.029/2 या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः BhP_03.30.030/1 एवं कुटुम्बं बिभ्राण उदरम् भर एव वा BhP_03.30.030/2 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् BhP_03.30.031/1 एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् BhP_03.30.031/2 कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् BhP_03.30.032/1 दैवेनासादितं तस्य शमलं निरये पुमान् BhP_03.30.032/2 भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः BhP_03.30.033/1 केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः BhP_03.30.033/2 याति जीवो ऽन्ध-तामिस्रं चरमं तमसः पदम् BhP_03.30.034/1 अधस्तान् नर-लोकस्य यावतीर् यातनादयः BhP_03.30.034/2 क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः BhP_03.30.001/0 श्री-भगवान् उवाच BhP_03.31.001/1 कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये BhP_03.31.001/2 स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः BhP_03.31.002/1 कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् BhP_03.31.002/2 दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् BhP_03.31.003/1 मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः BhP_03.31.003/2 नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः BhP_03.31.004/1 चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः BhP_03.31.004/2 षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे BhP_03.31.005/1 मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते BhP_03.31.005/2 शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे BhP_03.31.006/1 कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् BhP_03.31.006/2 मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः BhP_03.31.007/1 कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः BhP_03.31.007/2 मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः BhP_03.31.008/1 उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः BhP_03.31.008/2 आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः BhP_03.31.009/1 अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे BhP_03.31.009/2 तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् BhP_03.31.009/3 स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते BhP_03.31.010/1 आरभ्य सप्तमान् मासाल् लब्ध-बोधो ऽपि वेपितः BhP_03.31.010/2 नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः BhP_03.31.011/1 नाथमान ऋषिर् भीतः सप्त-वध्रिः k­täjali÷ BhP_03.31.011/2 स्तुवीत तं विक्लवया वाचा येनोदरे ऽर्पितः BhP_03.31.012/0 जन्तुर् उवाच BhP_03.31.012/1 तस्योपसन्नम् अवितुं जगद् इच्छयात्त- BhP_03.31.012/2 नाना-तनोर् भुवि चलच्-चरणारविन्दम् BhP_03.31.012/3 सो ऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे BhP_03.31.012/4 येनेदृशी गतिर् अदर्श्य् असतो ऽनुरूपा BhP_03.31.013/1 यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा BhP_03.31.013/2 भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् BhP_03.31.013/3 आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् BhP_03.31.013/4 आतप्यमान-हृदये ऽवसितं नमामि BhP_03.31.014/1 यः पञ्च-भूत-रचिते रहितः शरीरे BhP_03.31.014/2 च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् BhP_03.31.014/3 तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं BhP_03.31.014/4 वन्दे परं प्रकृति-पूरुषयोः पुमांसम् BhP_03.31.015/1 यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् BhP_03.31.015/2 सांसारिके पथि चरंस् तद्-अभिश्रमेण BhP_03.31.015/3 नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं BhP_03.31.015/4 युक्त्या कया महद्-अनुग्रहम् अन्तरेण BhP_03.31.016/1 ज्ञानं यद् एतद् अदधात् कतमः स देवस् BhP_03.31.016/2 त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः BhP_03.31.016/3 तं जीव-कर्म-पदवीम् अनुवर्तमानास् BhP_03.31.016/4 ताप-त्रयोपशमनाय वयं भजेम BhP_03.31.017/1 देह्य् अन्य-देह-विवरे जठराग्निनासृग्- BhP_03.31.017/2 विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः BhP_03.31.017/3 इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् BhP_03.31.017/4 निर्वास्यते कृपण-धीर् भगवन् कदा नु BhP_03.31.018/1 येनेदृशीं गतिम् असौ दश-मास्य ईश BhP_03.31.018/2 सङ्ग्राहितः पुरु-दयेन भवादृशेन BhP_03.31.018/3 स्वेनैव तुष्यतु कृतेन स दीन-नाथः BhP_03.31.018/4 को नाम तत्-प्रति vinäjalim अस्य कुर्यात् BhP_03.31.019/1 पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः BhP_03.31.019/2 शारीरके दम-शरीर्य् अपरः स्व-देहे BhP_03.31.019/3 यत्-सृष्टयासं तम् अहं पुरुषं पुराणं BhP_03.31.019/4 पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् BhP_03.31.020/1 सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं BhP_03.31.020/2 गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे BhP_03.31.020/3 यत्रोपयातम् उपसर्पति देव-माया BhP_03.31.020/4 मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् BhP_03.31.021/1 तस्माद् अहं विगत-विक्लव उद्धरिष्य BhP_03.31.021/2 आत्मानम् आशु तमसः सुहृदात्मनैव BhP_03.31.021/3 भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं BhP_03.31.021/4 मा मे भविष्यद् उपसादित-विष्णु-पादः BhP_03.31.022/0 कपिल उवाच BhP_03.31.022/1 एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः BhP_03.31.022/2 सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः BhP_03.31.023/1 तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः BhP_03.31.023/2 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः BhP_03.31.024/1 पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते BhP_03.31.024/2 रोरूयति गते ज्ञाने विपरीतां गतिं गतः BhP_03.31.025/1 पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः BhP_03.31.025/2 अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः BhP_03.31.026/1 शायितो ऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते BhP_03.31.026/2 नेशः कण्डूयने ऽङ्गानाम् आसनोत्थान-चेष्टने BhP_03.31.027/1 तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः BhP_03.31.027/2 रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा BhP_03.31.028/1 इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च BhP_03.31.028/2 अलब्धाभीप्सितो ऽज्ञानाद् इद्ध-मन्युः शुचार्पितः BhP_03.31.029/1 सह देहेन मानेन वर्धमानेन मन्युना BhP_03.31.029/2 करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः BhP_03.31.030/1 भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधो ऽसकृत् BhP_03.31.030/2 अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् BhP_03.31.031/1 तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् BhP_03.31.031/2 यो ऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः BhP_03.31.032/1 यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः BhP_03.31.032/2 आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् BhP_03.31.033/1 सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा BhP_03.31.033/2 शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् BhP_03.31.034/1 तेष्व् अशान्तेषु mƬhe«u खण्डितात्मस्व् असाधुषु BhP_03.31.034/2 सङ्गं न कुर्याच् छोच्येषु योषित्-krŬÃ-मृगेषु च BhP_03.31.035/1 न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः BhP_03.31.035/2 योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः BhP_03.31.036/1 प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः BhP_03.31.036/2 रोहिद्-भूतां सो ऽन्वधावद् ऋक्ष-रूपी हत-त्रपः BhP_03.31.037/1 तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् BhP_03.31.037/2 ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया BhP_03.31.038/1 बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् BhP_03.31.038/2 या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम् BhP_03.31.039/1 सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परम् आरुरुक्षुः BhP_03.31.039/2 मत्-सेवया प्रतिलब्धात्म-लाभो वदन्ति या निरय-द्वारम् अस्य BhP_03.31.040/1 योपयाति शनैर् माया योषिद् देव-विनिर्मिता BhP_03.31.040/2 ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् BhP_03.31.041/1 यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् BhP_03.31.041/2 स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् BhP_03.31.042/1 ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् BhP_03.31.042/2 दैवोपसादितं मृत्युं मृगयोर् गायनं यथा BhP_03.31.043/1 देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् BhP_03.31.043/2 भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् BhP_03.31.044/1 जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः BhP_03.31.044/2 तन्-निरोधो ऽस्य मरणम् आविर्भावस् तु सम्भवः BhP_03.31.045/1 द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा BhP_03.31.045/2 तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् BhP_03.31.046/1 यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा BhP_03.31.046/2 तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः BhP_03.31.047/1 तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः BhP_03.31.047/2 बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह BhP_03.31.048/1 सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया BhP_03.31.048/2 माया-विरचिते लोके चरेन् न्यस्य कलेवरम् BhP_03.32.001/0 कपिल उवाच BhP_03.32.001/1 अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे BhP_03.32.001/2 कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् BhP_03.32.002/1 स चापि भगवद्-धर्मात् काम-mƬha÷ पराङ्-मुखः BhP_03.32.002/2 यजते क्रतुभिर् देवान् पित्-ंश् च श्रद्धयान्वितः BhP_03.32.003/1 तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् BhP_03.32.003/2 गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति BhP_03.32.004/1 यदा चाहीन्द्र-शय्यायां शेते ऽनन्तासनो हरिः BhP_03.32.004/2 तदा लोका लयं यान्ति त एते गृह-मेधिनाम् BhP_03.32.005/1 ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे BhP_03.32.005/2 निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः BhP_03.32.006/1 निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः BhP_03.32.006/2 स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा BhP_03.32.007/1 सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् BhP_03.32.007/2 परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् BhP_03.32.008/1 द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते BhP_03.32.008/2 तावद् अध्यासते लोकं परस्य पर-चिन्तकाः BhP_03.32.009/1 क्ष्माम्भो-'नलानिल-वियन्-मन-इन्द्रियार्थ- BhP_03.32.009/2 भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः BhP_03.32.009/3 अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं BhP_03.32.009/4 पराख्यम् अनुभूय परः स्वयम्भूः BhP_03.32.010/1 एवं परेत्य भगवन्तम् अनुप्रविष्टाये BhP_03.32.010/2 योगिनो जित-मरुन्-मनसो विरागाः BhP_03.32.010/3 तेनैव साकम् अमृतं पुरुषं पुराणं BhP_03.32.010/4 ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः BhP_03.32.011/1 अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् BhP_03.32.011/2 श्रुतानुभावं शरणं व्रज भावेन भामिनि BhP_03.32.012/1 आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः BhP_03.32.012/2 योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः BhP_03.32.013/1 भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा BhP_03.32.013/2 कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् BhP_03.32.014/1 स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना BhP_03.32.014/2 जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते BhP_03.32.015/1 ऐश्वर्यं पारमेष्ठ्यं च ते ऽपि धर्म-विनिर्मितम् BhP_03.32.015/2 निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति BhP_03.32.016/1 ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः BhP_03.32.016/2 कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः BhP_03.32.017/1 रजसा कुण्ठ-मनसः कामात्मानो ऽजितेन्द्रियाः BhP_03.32.017/2 पित्-n यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः BhP_03.32.018/1 त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः BhP_03.32.018/2 कथायां कथनीयोरु- विक्रमस्य मधुद्विषः BhP_03.32.019/1 नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् BhP_03.32.019/2 हित्वा ӭण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः BhP_03.32.020/1 दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते BhP_03.32.020/2 प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः BhP_03.32.021/1 ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति BhP_03.32.021/1 पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः BhP_03.32.022/1 तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् BhP_03.32.022/2 तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् BhP_03.32.023/1 वासुदेवे भगवति भक्ति-योगः प्रयोजितः BhP_03.32.023/2 जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् BhP_03.32.024/1 यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः BhP_03.32.024/2 न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत BhP_03.32.025/1 स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् BhP_03.32.025/2 हेयोपादेय-रहितम् ÃrƬhaæ पदम् ईक्षते BhP_03.32.026/1 ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् BhP_03.32.026/2 दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते BhP_03.32.027/1 एतावान् एव योगेन समग्रेणेह योगिनः BhP_03.32.027/2 युज्यते ऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः BhP_03.32.028/1 ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् BhP_03.32.028/2 अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा BhP_03.32.029/1 यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः svaràBhP_03.32.029/2 एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः BhP_03.32.030/1 एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः BhP_03.32.030/2 समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति BhP_03.32.031/1 इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् BhP_03.32.031/2 येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च BhP_03.32.032/1 ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः BhP_03.32.032/2 द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः BhP_03.32.033/1 यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः BhP_03.32.033/2 एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः BhP_03.32.034/1 क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः BhP_03.32.034/2 आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् BhP_03.32.035/1 योगेन विविधाङ्गेन भक्ति-योगेन चैव हि BhP_03.32.035/2 धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् BhP_03.32.036/1 आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च BhP_03.32.036/2 ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक् BhP_03.32.037/1 प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् BhP_03.32.037/2 कालस्य चाव्यक्त-गतेर् यो ऽन्तर्धावति जन्तुषु BhP_03.32.038/1 जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः BhP_03.32.038/2 यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः BhP_03.32.039/1 नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् BhP_03.32.039/2 न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च BhP_03.32.040/1 न लोलुपायोपदिशेन् न g­hÃrƬha-चेतसे BhP_03.32.040/2 नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि BhP_03.32.041/1 श्रद्दधानाय भक्ताय विनीतायानसूयवे BhP_03.32.041/2 भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च BhP_03.32.042/1 बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् BhP_03.32.042/2 निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः BhP_03.32.043/1 य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् BhP_03.32.043/2 यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे BhP_03.33.001/0 मैत्रेय उवाच BhP_03.33.001/1 एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः BhP_03.33.001/2 विस्रस्त-मोह-पटला तम् अभिप्रणम्यतुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् BhP_03.33.002/0 देवहूतिर् उवाच BhP_03.33.002/1 अथाप्य् अजो ऽन्तः-सलिले शयानं भूतेन्द्रियार्थात्म-मयं वपुस् ते BhP_03.33.002/2 गुण-प्रवाहं सद्-अशेष-बीजं दध्यौ स्वयं यज्-जठराब्ज-जातः BhP_03.33.003/1 स एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः BhP_03.33.003/2 सर्गाद्य् अनीहो ऽवितथाभिसन्धिर् आत्मेश्वरो ऽतर्क्य-सहस्र-शक्तिः BhP_03.33.004/1 स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतद् आसीत् BhP_03.33.004/2 विश्वं युगान्ते वट-पत्र एकः शेते स्म माया-शिशुर् अङ्घ्रि-पानः BhP_03.33.005/1 त्वं देह-तन्त्रः प्रशमाय पाप्मनां निदेश-भाजां च विभो विभूतये BhP_03.33.005/2 यथावतारास् तव सूकरादयस् तथायम् अप्य् आत्म-पथोपलब्धये BhP_03.33.006/1 यन्-नामधेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् BhP_03.33.006/2 श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् BhP_03.33.007/1 अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् BhP_03.33.007/2 तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते BhP_03.33.008/1 तं त्वाम् अहं ब्रह्म परं पुमांसं प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् BhP_03.33.008/2 स्व-तेजसा ध्वस्त-गुण-प्रवाहं वन्दे विष्णुं कपिलं वेद-गर्भम् BhP_03.33.009/0 मैत्रेय उवाच BhP_03.33.009/1 Ŭito भगवान् एवं कपिलाख्यः परः पुमान् BhP_03.33.009/2 वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः BhP_03.33.010/0 कपिल उवाच BhP_03.33.010/1 मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे BhP_03.33.010/2 आस्थितेन परां këÂhÃm अचिराद् अवरोत्स्यसि BhP_03.33.011/1 श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः BhP_03.33.011/2 येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः BhP_03.33.012/0 मैत्रेय उवाच BhP_03.33.012/1 इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् BhP_03.33.012/2 स्व-मात्रा ब्रह्म-वादिन्या कपिलो ऽनुमतो ययौ BhP_03.33.013/1 सा चापि तनयोक्तेन योगादेशेन योग-युक् BhP_03.33.013/2 तस्मिन्न् आश्रम ÃpŬe सरस्वत्याः समाहिता BhP_03.33.014/1 अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् BhP_03.33.014/2 आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् BhP_03.33.015/1 प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् BhP_03.33.015/2 स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि BhP_03.33.016/1 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः BhP_03.33.016/2 आसनानि च हैमानि सुस्पर्शास्तरणानि च BhP_03.33.017/1 स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च BhP_03.33.017/2 रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः BhP_03.33.018/1 गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः BhP_03.33.018/2 कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् BhP_03.33.019/1 यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः BhP_03.33.019/2 वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् BhP_03.33.020/1 हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् BhP_03.33.020/2 किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा BhP_03.33.021/1 वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा BhP_03.33.021/2 ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला BhP_03.33.022/1 तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् BhP_03.33.022/2 बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे BhP_03.33.023/1 ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् BhP_03.33.023/2 सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया BhP_03.33.024/1 भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा BhP_03.33.024/2 युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना BhP_03.33.025/1 विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् BhP_03.33.025/2 स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् BhP_03.33.026/1 ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये BhP_03.33.026/2 निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः BhP_03.33.027/1 nityÃrƬha-समाधित्वात् परावृत्त-गुण-भ्रमा BhP_03.33.027/2 न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः BhP_03.33.028/1 तद्-देहः परतः पोषो ऽप्य् अकृशश् चाध्य्-असम्भवात् BhP_03.33.028/2 बभौ मलैर् अवच्छन्नः सधूम इव पावकः BhP_03.33.029/1 स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् BhP_03.33.029/2 दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः BhP_03.33.030/1 एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् BhP_03.33.030/2 आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह BhP_03.33.031/1 तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् BhP_03.33.031/2 नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी BhP_03.33.032/1 तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् BhP_03.33.032/2 स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता BhP_03.33.033/1 कपिलो ऽपि महा-योगी भगवान् पितुर् आश्रमात् BhP_03.33.033/2 मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ BhP_03.33.034/1 सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः BhP_03.33.034/2 स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः BhP_03.33.035/1 आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः BhP_03.33.035/2 त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः BhP_03.33.036/1 एतन् निगदितं तात यत् पृष्टो ऽहं तवानघ BhP_03.33.036/2 कपिलस्य च संवादो देवहूत्याश् च पावनः BhP_03.33.037/1 य इदम् अनुशृणोति यो ऽभिधत्ते कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् BhP_03.33.037/2 भगवति कृत-धीः सुपर्ण-केताव् उपलभते भगवत्-पदारविन्दम्