Bhagavata-Purana 3 Input by ... ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 vocalic L ì 236 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ BhP_03.01.001/0 श्री-शुक उवाच BhP_03.01.001/1 एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल BhP_03.01.001/2 क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् BhP_03.01.002/1 यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः BhP_03.01.002/2 पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् BhP_03.01.003/0 राजोवाच BhP_03.01.003/1 कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः BhP_03.01.003/2 कदा वा सह-संवाद एतद् वर्णय नः प्रभो BhP_03.01.004/1 न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः BhP_03.01.004/2 तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः BhP_03.01.005/0 सूत उवाच BhP_03.01.005/1 स एवम् ऋषि-वर्यो ऽयं पृष्टो राज्ञा परीक्षिता BhP_03.01.005/2 प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति BhP_03.01.006/0 श्री-शुक उवाच BhP_03.01.006/1 यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः BhP_03.01.006/2 भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह BhP_03.01.007/1 यदा सभायां कुरु-देव-देव्याः केशाभिमर्शं सुत-कर्म गर्ह्यम् BhP_03.01.007/2 न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि BhP_03.01.008/1 द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य BhP_03.01.008/2 न याचतो ऽदात् समयेन दायं तमो-जुषाणो यद् अजात-शत्रोः BhP_03.01.009/1 यदा च पार्थ-प्रहितः सभायां जगद्-गुरुर् यानि जगाद कृष्णः BhP_03.01.009/2 न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षत-पुण्य-लेशः BhP_03.01.010/1 यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन BhP_03.01.010/2 अथाह तन् मन्त्र-दृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति BhP_03.01.011/1 अजात-शत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः BhP_03.01.011/2 सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि BhP_03.01.012/1 पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति-देव-देवः BhP_03.01.012/2 आस्ते स्व-पुर्यां यदु-देव-देवो विनिर्जिताशेष-नृदेव-देवः BhP_03.01.013/1 स एष दोषः पुरुष-द्विड् आस्ते गृहान् प्रविष्टो यम् अपत्य-मत्या BhP_03.01.013/2 पुष्णासि कृष्णाद् विमुखो गत-श्रीस् त्यजाश्व् अशैवं कुल-कौशलाय BhP_03.01.014/1 इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरिताधरेण BhP_03.01.014/2 असत्-कृतः सत्-स्पृहणीय-शीलः क्षत्ता सकर्णानुज-सौबलेन BhP_03.01.015/1 क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्-बलिनैव पुष्टः BhP_03.01.015/2 तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः BhP_03.01.016/1 स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितो ऽपि BhP_03.01.016/2 स इत्थम् अत्युल्बण-कर्ण-बाणैर् गत-व्यथो ऽयाद् उरु मानयानः BhP_03.01.017/1 स निर्गतः कौरव-पुण्य-लब्धो गजाह्वयात् तीर्थ-पदः पदानि BhP_03.01.017/2 अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्र-मूर्तिः BhP_03.01.018/1 पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् अपङ्क-तोयेषु सरित्-सरःसु BhP_03.01.018/2 अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः BhP_03.01.019/1 गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः BhP_03.01.019/2 अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि BhP_03.01.020/1 इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् BhP_03.01.020/2 तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः BhP_03.01.021/1 तत्राथ शुश्राव सुहृद्-विनष्टिं वनं यथा वेणुज-वह्नि-संश्रयम् BhP_03.01.021/2 संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम् BhP_03.01.022/1 तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः BhP_03.01.022/2 तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे BhP_03.01.023/1 अन्यानि चेह द्विज-देव-देवैः कृतानि नानायतनानि विष्णोः BhP_03.01.023/2 प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति BhP_03.01.024/1 ततस् त्व् अतिव्रज्य सुराष्ट्रम् ऋद्धं सौवीर-मत्स्यान् कुरुजाङ्गलांश् च BhP_03.01.024/2 कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श BhP_03.01.025/1 स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् BhP_03.01.025/2 आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्-प्रजानाम् BhP_03.01.026/1 कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ BhP_03.01.026/2 आसात उर्व्याः कुशलं विधाय कृत-क्षणौ कुशलं शूर-गेहे BhP_03.01.027/1 कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः BhP_03.01.027/2 यो वै स्वस्-णां पितृवद् ददाति वरान् वदान्यो वर-तर्पणेन BhP_03.01.028/1 कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः BhP_03.01.028/2 यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे BhP_03.01.029/1 कच्चित् सुखं सात्वत-वृष्णि-भोज- दाशार्हकाणाम् अधिपः स आस्ते BhP_03.01.029/2 यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो नृपासनाशां परिहृत्य दूरात् BhP_03.01.030/1 कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः BhP_03.01.030/2 असूत यं जाम्बवती व्रताढ्या देवं गुहं यो ऽम्बिकया धृतो ऽग्रे BhP_03.01.031/1 क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्ध-धनू-रहस्यः BhP_03.01.031/2 लेभे ऽञ्जसाधोक्षज-सेवयैव गतिं तदीयां यतिभिर् दुरापाम् BhP_03.01.032/1 कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः BhP_03.01.032/2 यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः BhP_03.01.033/1 कच्चिच् छिवं देवक-भोज-पुत्र्या विष्णु-प्रजाया इव देव-मातुः BhP_03.01.033/2 या वै स्व-गर्भेण दधार देवं त्रयी यथा यज्ञ-वितानम् अर्थम् BhP_03.01.034/1 अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां काम-दुघो ऽनिरुद्धः BhP_03.01.034/2 यम् आमनन्ति स्म हि शब्द-योनिं मनो-मयं सत्त्व-तुरीय-तत्त्वम् BhP_03.01.035/1 अपिस्विद् अन्ये च निजात्म-दैवम् अनन्य-वृत्त्या समनुव्रता ये BhP_03.01.035/2 हृदीक-सत्यात्मज-चारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य BhP_03.01.036/1 अपि स्व-दोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् BhP_03.01.036/2 दुर्योधनो ऽतप्यत यत्-सभायां साम्राज्य-लक्ष्म्या विजयानुवृत्त्या BhP_03.01.037/1 किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् BhP_03.01.037/2 यस्याङ्घ्रि-पातं रण-भूर् न सेहे मार्गं गदायाश् चरतो विचित्रम् BhP_03.01.038/1 कच्चिद् यशोधा रथ-यूथपानां गाण्डीव-धन्वोपरतारिर् आस्ते BhP_03.01.038/2 अलक्षितो यच्-छर-कूट-गूढो माया-किरातो गिरिशस् तुतोष BhP_03.01.039/1 यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव BhP_03.01.039/2 रेमात उद्दाय मृधे स्व-रिक्थं परात् सुपर्णाव् इव वज्रि-वक्त्रात् BhP_03.01.040/1 अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षि-वर्येण विनापि तेन BhP_03.01.040/2 यस् त्व् एक-वीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः BhP_03.01.041/1 सौम्यानुशोचे तम् अधः-पतन्तं भ्रात्रे परेताय विदुद्रुहे यः BhP_03.01.041/2 निर्यापितो येन सुहृत् स्व-पुर्या अहं स्व-पुत्रान् समनुव्रतेन BhP_03.01.042/1 सो ऽहं हरेर् मर्त्य-विडम्बनेन दृशो नृणां चालयतो विधातुः BhP_03.01.042/2 नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गत-विस्मयो ऽत्र BhP_03.01.043/1 नूनं नृपाणां त्रि-मदोत्पथानां महीं मुहुश् चालयतां चमूभिः BhP_03.01.043/2 वधात् प्रपन्नार्ति-जिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम् BhP_03.01.044/1 अजस्य जन्मोत्पथ-नाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् BhP_03.01.044/2 नन्व् अन्यथा को ऽर्हति देह-योगं परो गुणानाम् उत कर्म-तन्त्रम् BhP_03.01.045/1 तस्य प्रपन्नाखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे BhP_03.01.045/2 अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थ-कीर्तेः BhP_03.02.001/0 श्री-शुक उवाच BhP_03.02.001/1 इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् BhP_03.02.001/2 प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः BhP_03.02.002/1 यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः BhP_03.02.002/2 तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया BhP_03.02.003/1 स कथं सेवया तस्य कालेन जरसं गतः BhP_03.02.003/2 पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् BhP_03.02.004/1 स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् BhP_03.02.004/2 तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः BhP_03.02.005/1 पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः BhP_03.02.005/2 पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः BhP_03.02.006/1 शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः BhP_03.02.006/2 विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् BhP_03.02.007/0 उद्धव उवाच BhP_03.02.007/1 कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह BhP_03.02.007/2 किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् BhP_03.02.008/1 दुर्भगो बत लोको ऽयं यदवो नितराम् अपि BhP_03.02.008/2 ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् BhP_03.02.009/1 इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः BhP_03.02.009/2 सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत BhP_03.02.010/1 देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः BhP_03.02.010/2 भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ BhP_03.02.011/1 प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् BhP_03.02.011/2 आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् BhP_03.02.012/1 यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् BhP_03.02.012/2 विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् BhP_03.02.013/1 यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः BhP_03.02.013/2 कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत BhP_03.02.014/1 यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः BhP_03.02.014/2 व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः BhP_03.02.015/1 स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा BhP_03.02.015/2 परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः BhP_03.02.016/1 मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे BhP_03.02.016/2 व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः BhP_03.02.017/1 दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः BhP_03.02.017/2 ताताम्ब कंसाद् उरु-शङ्कितानां प्रसीदतं नो ऽकृत-निष्कृतीनाम् BhP_03.02.018/1 को वा अमुष्याङ्घ्रि-सरोज-रेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् BhP_03.02.018/2 यो विस्फुरद्-भ्रू-विटपेन भूमेर् भारं कृतान्तेन तिरश्चकार BhP_03.02.019/1 दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः BhP_03.02.019/2 यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्-विरहं सहेत BhP_03.02.020/1 तथैव चान्ये नर-लोक-वीरा य आहवे कृष्ण-मुखारविन्दम् BhP_03.02.020/2 नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्र-पूतः पदम् आपुर् अस्य BhP_03.02.021/1 स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः BhP_03.02.021/2 बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः BhP_03.02.022/1 तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् BhP_03.02.022/2 तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये न्यबोधयद् देव निधारयेति BhP_03.02.023/1 अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी BhP_03.02.023/2 लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम BhP_03.02.024/1 मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भ-मार्गाभिनिविष्ट-चित्तान् BhP_03.02.024/2 ये संयुगे ऽचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभायुधम् आपतन्तम् BhP_03.02.025/1 वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने BhP_03.02.025/2 चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः BhP_03.02.026/1 ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता BhP_03.02.026/2 एकादश समास् तत्र गूढार्चिः स-बलो ऽवसत् BhP_03.02.027/1 परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः BhP_03.02.027/2 यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे BhP_03.02.028/1 कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् BhP_03.02.028/2 रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः BhP_03.02.029/1 स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् BhP_03.02.029/2 चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् BhP_03.02.030/1 प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः BhP_03.02.030/2 लीलया व्यनुदत् तांस् तान् बालः क्रीडनकान् इव BhP_03.02.031/1 विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् BhP_03.02.031/2 उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् BhP_03.02.032/1 अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः BhP_03.02.032/2 वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः BhP_03.02.033/1 वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः BhP_03.02.033/2 गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता BhP_03.02.034/1 शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् BhP_03.02.034/2 गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः BhP_03.03.001/0 उद्धव उवाच BhP_03.03.001/1 ततः स आगत्य पुरं स्व-पित्रोश् चिकीर्षया शं बलदेव-संयुतः BhP_03.03.001/2 निपात्य तुङ्गाद् रिपु-यूथ-नाथं हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् BhP_03.03.002/1 सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् BhP_03.03.002/2 तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात् BhP_03.03.003/1 समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् BhP_03.03.003/2 गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः BhP_03.03.004/1 ककुद्मिनो ऽविद्ध-नसो दमित्वा स्वयंवरे नाग्नजितीम् उवाह BhP_03.03.004/2 तद्-भग्नमानान् अपि गृध्यतो ऽज्ञाञ् जघ्ने ऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः BhP_03.03.005/1 प्रियं प्रभुर् ग्राम्य इव प्रियाया विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे BhP_03.03.005/2 वज्र्य् आद्रवत् तं स-गणो रुषान्धः क्रीडा-मृगो नूनम् अयं वधूनाम् BhP_03.03.006/1 सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या BhP_03.03.006/2 आमन्त्रितस् तत्-तनयाय शेषं दत्त्वा तद्-अन्तः-पुरम् आविवेश BhP_03.03.007/1 तत्राहृतास् ता नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् BhP_03.03.007/2 उत्थाय सद्यो जगृहुः प्रहर्ष- व्रीडानुराग-प्रहितावलोकैः BhP_03.03.008/1 आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् BhP_03.03.008/2 स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया BhP_03.03.009/1 तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः BhP_03.03.009/2 एकैकस्यां दश दश प्रकृतेर् विबुभूषया BhP_03.03.010/1 काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् BhP_03.03.010/2 अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् BhP_03.03.011/1 शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च BhP_03.03.011/2 अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् BhP_03.03.012/1 अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् BhP_03.03.012/2 चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः BhP_03.03.013/1 स कर्ण-दुःशासन-सौबलानां कुमन्त्र-पाकेन हत-श्रियायुषम् BhP_03.03.013/2 सुयोधनं सानुचरं शयानं भग्नोरुम् ऊर्व्यां न ननन्द पश्यन् BhP_03.03.014/1 कियान् भुवो ऽयं क्षपितोरु-भारो यद् द्रोण-भीष्मार्जुन-भीम-मूलैः BhP_03.03.014/2 अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विषहं यदूनाम् BhP_03.03.015/1 मिथो यदैषां भविता विवादो मध्व्-आमदाताम्र-विलोचनानाम् BhP_03.03.015/2 नैषां वधोपाय इयान् अतो ऽन्यो मय्य् उद्यते ऽन्तर्दधते स्वयं स्म BhP_03.03.016/1 एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् BhP_03.03.016/2 नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् BhP_03.03.017/1 उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना BhP_03.03.017/2 स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः BhP_03.03.018/1 अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः BhP_03.03.018/2 सो ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः BhP_03.03.019/1 भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः BhP_03.03.019/2 कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः BhP_03.03.020/1 स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया BhP_03.03.020/2 चरित्रेणानवद्येन श्री-निकेतेन चात्मना BhP_03.03.021/1 इमं लोकम् अमुं चैव रमयन् सुतरां यदून् BhP_03.03.021/2 रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः BhP_03.03.022/1 तस्यैवं रममाणस्य संवत्सर-गणान् बहून् BhP_03.03.022/2 गृहमेधेषु योगेषु विरागः समजायत BhP_03.03.023/1 दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् BhP_03.03.023/2 को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः BhP_03.03.024/1 पुर्यां कदाचित् क्रीडद्भिर् यदु-भोज-कुमारकैः BhP_03.03.024/2 कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः BhP_03.03.025/1 ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः BhP_03.03.025/2 ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः BhP_03.03.026/1 तत्र स्नात्वा पित्-n देवान् ऋषींश् चैव तद्-अम्भसा BhP_03.03.026/2 तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः BhP_03.03.027/1 हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् BhP_03.03.027/2 यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि BhP_03.03.028/1 अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् BhP_03.03.028/2 गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः BhP_03.04.001/0 उद्धव उवाच BhP_03.04.001/1 अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् BhP_03.04.001/2 तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः BhP_03.04.002/1 तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् BhP_03.04.002/2 निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् BhP_03.04.003/1 भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः BhP_03.04.003/1 सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् BhP_03.04.004/1 अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह BhP_03.04.004/2 बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा BhP_03.04.005/1 तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम BhP_03.04.005/2 पृष्ठतो ऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः BhP_03.04.006/1 अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् BhP_03.04.006/2 श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् BhP_03.04.007/1 श्यामावदातं विरजं प्रशान्तारुण-लोचनम् BhP_03.04.007/2 दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च BhP_03.04.008/1 वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् BhP_03.04.008/2 अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् BhP_03.04.009/1 तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा BhP_03.04.009/2 लोकान् अनुचरन् सिद्ध आससाद यदृच्छया BhP_03.04.010/1 तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोद-भावानत-कन्धरस्य BhP_03.04.010/2 आशृण्वतो माम् अनुराग-हास- समीक्षया विश्रमयन्न् उवाच BhP_03.04.011/0 श्री-भगवान् उवाच BhP_03.04.011/1 वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः BhP_03.04.011/2 सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः BhP_03.04.012/1 स एष साधो चरमो भवानाम् आसादितस् ते मद्-अनुग्रहो यत् BhP_03.04.012/2 यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या BhP_03.04.013/1 पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादि-सर्गे BhP_03.04.013/2 ज्ञानं परं मन्-महिमावभासं यत् सूरयो भागवतं वदन्ति BhP_03.04.014/1 इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रह-भाजनो ऽहम् BhP_03.04.014/2 स्नेहोत्थ-रोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः प्राञ्जलिर् आबभाषे BhP_03.04.015/1 को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह BhP_03.04.015/2 तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः BhP_03.04.016/1 कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् BhP_03.04.016/2 कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह BhP_03.04.017/1 मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः BhP_03.04.017/2 पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव BhP_03.04.018/1 ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् BhP_03.04.018/2 अपि क्षमं नो ग्रहणाय भर्तर् वदाञ्जसा यद् वृजिनं तरेम BhP_03.04.019/1 इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः BhP_03.04.019/2 आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् BhP_03.04.020/1 स एवम् आराधित-पाद-तीर्थाद् अधीत-तत्त्वात्म-विबोध-मार्गः BhP_03.04.020/2 प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा BhP_03.04.021/1 सो ऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो BhP_03.04.021/2 गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम् BhP_03.04.022/1 यत्र नारायणो देवो नरश् च भगवान् ऋषिः BhP_03.04.022/2 मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ BhP_03.04.023/0 श्री-शुक उवाच BhP_03.04.023/1 इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् BhP_03.04.023/2 ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः BhP_03.04.024/1 स तं महा-भागवतं व्रजन्तं कौरवर्षभः BhP_03.04.024/2 विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे BhP_03.04.025/0 विदुर उवाच BhP_03.04.025/1 ज्ञानं परं स्वात्म-रहः-प्रकाशं यद् आह योगेश्वर ईश्वरस् ते BhP_03.04.025/2 वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति BhP_03.04.026/0 उद्धव उवाच BhP_03.04.026/1 ननु ते तत्त्व-संराध्य ऋषिः कौषारवो ऽन्तिके BhP_03.04.026/2 साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता BhP_03.04.027/0 श्री-शुक उवाच BhP_03.04.027/1 इति सह विदुरेण विश्व-मूर्तेर् गुण-कथया सुधया प्लावितोरुतापः BhP_03.04.027/2 क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात् BhP_03.04.028/0 राजोवाच BhP_03.04.028/1 निधनम् उपगतेषु वृष्णि-भोजेष्व् अधिरथ-यूथप-यूथपेषु मुख्यः BhP_03.04.028/2 स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः BhP_03.04.029/0 श्री-शुक उवाच BhP_03.04.029/1 ब्रह्म-शापापदेशेन कालेनामोघ-वाञ्छितः BhP_03.04.029/2 संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् BhP_03.04.030/1 अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् BhP_03.04.030/2 अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः BhP_03.04.031/1 नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः BhP_03.04.031/2 अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु BhP_03.04.032/1 एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना BhP_03.04.032/2 बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना BhP_03.04.033/1 विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः BhP_03.04.033/2 क्रीडयोपात्त-देहस्य कर्माणि श्लाघितानि च BhP_03.04.034/1 देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् BhP_03.04.034/2 अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् BhP_03.04.035/1 आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् BhP_03.04.035/2 ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः BhP_03.04.036/1 कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ BhP_03.04.036/2 प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः BhP_03.05.001/0 श्री-शुक उवाच BhP_03.05.001/1 द्वारि द्यु-नद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाध-बोधम् BhP_03.05.001/2 क्षत्तोपसृत्याच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुणाभितृप्तः BhP_03.05.002/0 विदुर उवाच BhP_03.05.002/1 सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्-उपारमं वा BhP_03.05.002/2 विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः BhP_03.05.003/1 जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य BhP_03.05.003/2 अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य BhP_03.05.004/1 तत् साधु-वर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् BhP_03.05.004/2 हृदि स्थितो यच्छति भक्ति-पूते ज्ञानं स-तत्त्वाधिगमं पुराणम् BhP_03.05.005/1 करोति कर्माणि कृतावतारो यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः BhP_03.05.005/2 यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते BhP_03.05.006/1 यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्त-वृत्तिः BhP_03.05.006/2 योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत् BhP_03.05.007/1 क्रीडन् विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः BhP_03.05.007/2 मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि BhP_03.05.008/1 यैस् तत्त्व-भेदैर् अधिलोक-नाथो लोकान् अलोकान् सह लोकपालान् BhP_03.05.008/2 अचीकॢपद् यत्र हि सर्व-सत्त्व- निकाय-भेदो ऽधिकृतः प्रतीतः BhP_03.05.009/1 येन प्रजानाम् उत आत्म-कर्म- रूपाभिधानां च भिदां व्यधत्त BhP_03.05.009/2 नारायणो विश्वसृग् आत्म-योनिर् एतच् च नो वर्णय विप्र-वर्य BhP_03.05.010/1 परावरेषां भगवन् व्रतानि श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् BhP_03.05.010/2 अतृप्नुम क्षुल्ल-सुखावहानां तेषाम् ऋते कृष्ण-कथामृतौघात् BhP_03.05.011/1 कस् तृप्नुयात् तीर्थ-पदो ऽभिधानात् सत्रेषु वः सूरिभिर् ईड्यमानात् BhP_03.05.011/2 यः कर्ण-नाडीं पुरुषस्य यातो भव-प्रदां गेह-रतिं छिनत्ति BhP_03.05.012/1 मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः BhP_03.05.012/2 यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् BhP_03.05.013/1 सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः BhP_03.05.013/2 हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते BhP_03.05.014/1 tठछोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन BhP_03.05.014/2 क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम् BhP_03.05.015/1 तद् अस्य कौषारव शर्म-दातुर् हरेः कथाम् एव कथासु सारम् BhP_03.05.015/2 उद्धृत्य पुष्पेभ्य इवार्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः BhP_03.05.016/1 स विश्व-जन्म-स्थिति-संयमार्थे कृतावतारः प्रगृहीत-शक्तिः BhP_03.05.016/2 चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् BhP_03.05.017/0 श्री-शुक उवाच BhP_03.05.017/1 स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः BhP_03.05.017/2 पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन् BhP_03.05.018/0 मैत्रेय उवाच BhP_03.05.018/1 साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता BhP_03.05.018/2 कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः BhP_03.05.019/1 नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे BhP_03.05.019/2 गृहीतो ऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः BhP_03.05.020/1 माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः BhP_03.05.020/2 भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् BhP_03.05.021/1 भवान् भगवतो नित्यं सम्मतः सानुगस्य ह BhP_03.05.021/2 यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् BhP_03.05.022/1 अथ ते भगवल्-लीला योग-मायोरुबृंहिताः BhP_03.05.022/2 विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः BhP_03.05.023/1 भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः BhP_03.05.023/2 आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः BhP_03.05.024/1 स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकराट् BhP_03.05.024/2 मेने ऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् BhP_03.05.025/1 सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका BhP_03.05.025/2 माया नाम महा-भाग ययेदं निर्ममे विभुः BhP_03.05.026/1 काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः BhP_03.05.026/2 पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् BhP_03.05.027/1 ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् BhP_03.05.027/2 विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः BhP_03.05.028/1 सो ऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः BhP_03.05.028/2 आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया BhP_03.05.029/1 महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत BhP_03.05.029/2 कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः BhP_03.05.030/1 वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा BhP_03.05.030/2 अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् BhP_03.05.030/3 वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः BhP_03.05.031/1 तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च BhP_03.05.031/2 तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः BhP_03.05.032/1 काल-मायांश-योगेन भगवद्-वीक्षितं नभः BhP_03.05.032/2 नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम् BhP_03.05.033/1 अनिलो ऽपि विकुर्वाणो नभसोरु-बलान्वितः BhP_03.05.033/2 ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् BhP_03.05.034/1 अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् BhP_03.05.034/2 आधत्ताम्भो रस-मयं काल-मायांश-योगतः BhP_03.05.035/1 ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् BhP_03.05.035/2 महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः BhP_03.05.036/1 भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् BhP_03.05.036/2 तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः BhP_03.05.037/1 एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः BhP_03.05.037/2 नानात्वात् स्व-क्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् BhP_03.05.038/0 देवा ऊचुः BhP_03.05.038/1 नमाम ते देव पदारविन्दं प्रपन्न-तापोपशमातपत्रम् BhP_03.05.038/2 यन्-मूल-केता यतयो ऽञ्जसोरु- संसार-दुःखं बहिर् उत्क्षिपन्ति BhP_03.05.039/1 धातर् यद् अस्मिन् भव ईश जीवास् ताप-त्रयेणाभिहता न शर्म BhP_03.05.039/2 आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- च्छायां स-विद्याम् अत आश्रयेम BhP_03.05.040/1 मार्गन्ति यत् ते मुख-पद्म-नीडैश् छन्दः-सुपर्णैर् ऋषयो विविक्ते BhP_03.05.040/2 यस्याघ-मर्षोद-सरिद्-वरायाः पदं पदं तीर्थ-पदः प्रपन्नाः BhP_03.05.041/1 यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय BhP_03.05.041/2 ज्ञानेन वैराग्य-बलेन धीरा व्रजेम तत् ते ऽङ्घ्रि-सरोज-पीठम् BhP_03.05.042/1 विश्वस्य जन्म-स्थिति-संयमार्थे कृतावतारस्य पदाम्बुजं ते BhP_03.05.042/2 व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् BhP_03.05.043/1 यत् सानुबन्धे ऽसति देह-गेहे ममाहम् इत्य् ऊढ-दुराग्रहाणाम् BhP_03.05.043/2 पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् BhP_03.05.044/1 तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्-मनसः परेश BhP_03.05.044/2 अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यास-विलास-लक्ष्याः BhP_03.05.045/1 पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये BhP_03.05.045/2 वैराग्य-सारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् BhP_03.05.046/1 तथापरे चात्म-समाधि-योग- बलेन जित्वा प्रकृतिं बलिष्ठाम् BhP_03.05.046/2 त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते BhP_03.05.047/1 तत् ते वयं लोक-सिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म BhP_03.05.047/2 सर्वे वियुक्ताः स्व-विहार-तन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते BhP_03.05.048/1 यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र BhP_03.05.048/2 यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः BhP_03.05.049/1 त्वं नः सुराणाम् असि सान्वयानां कूट-स्थ आद्यः पुरुषः पुराणः BhP_03.05.049/2 त्वं देव शक्त्यां गुण-कर्म-योनौ रेतस् त्व् अजायां कविम् आदधे ऽजः BhP_03.05.050/1 ततो वयं मत्-प्रमुखा यद्-अर्थे बभूविमात्मन् करवाम किं ते BhP_03.05.050/2 त्वं नः स्व-चक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्-अनुग्रहाणाम् BhP_03.06.001/0 ऋषिर् उवाच BhP_03.06.001/1 इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः BhP_03.06.001/2 प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः BhP_03.06.002/1 काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः BhP_03.06.002/2 त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् BhP_03.06.003/1 सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् BhP_03.06.003/2 भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् BhP_03.06.004/1 प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः BhP_03.06.004/2 प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् BhP_03.06.005/1 परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः BhP_03.06.005/2 चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः BhP_03.06.006/1 हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् BhP_03.06.006/2 आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः BhP_03.06.007/1 स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् BhP_03.06.007/2 विबभाजात्मनात्मानम् एकधा दशधा त्रिधा BhP_03.06.008/1 एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः BhP_03.06.008/2 आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते BhP_03.06.009/1 साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा BhP_03.06.009/2 विराट् प्राणो दश-विध एकधा हृदयेन च BhP_03.06.010/1 स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः BhP_03.06.010/2 विराजम् अतपत् स्वेन तेजसैषां विवृत्तये BhP_03.06.011/1 अथ तस्याभितप्तस्य कतिधायतनानि ह BhP_03.06.011/2 निरभिद्यन्त देवानां तानि मे गदतः शृणु BhP_03.06.012/1 तस्याग्निर् आस्यं निर्भिन्नं लोक-पालो ऽविशत् पदम् BhP_03.06.012/2 वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते BhP_03.06.013/1 निर्भिन्नं तालु वरुणो लोक-पालो ऽविशद् धरेः BhP_03.06.013/2 जिह्वयांशेन च रसं ययासौ प्रतिपद्यते BhP_03.06.014/1 निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् BhP_03.06.014/2 घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् BhP_03.06.015/1 निर्भिन्ने अक्षिणी त्वष्टा लोक-पालो ऽविशद् विभोः BhP_03.06.015/2 चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् BhP_03.06.016/1 निर्भिन्नान्य् अस्य चर्माणि लोक-पालो ऽनिलो ऽविशत् BhP_03.06.016/2 प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते BhP_03.06.017/1 कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः BhP_03.06.017/2 श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते BhP_03.06.018/1 त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः BhP_03.06.018/2 अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते BhP_03.06.019/1 मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् BhP_03.06.019/2 रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते BhP_03.06.020/1 गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् BhP_03.06.020/2 पायुनांशेन येनासौ विसर्गं प्रतिपद्यते BhP_03.06.021/1 हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् BhP_03.06.021/2 वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते BhP_03.06.022/1 पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् BhP_03.06.022/2 गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते BhP_03.06.023/1 बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् BhP_03.06.023/2 बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् BhP_03.06.024/1 हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् BhP_03.06.024/2 मनसांशेन येनासौ विक्रियां प्रतिपद्यते BhP_03.06.025/1 आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् BhP_03.06.025/2 कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते BhP_03.06.026/1 सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् BhP_03.06.026/2 चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते BhP_03.06.027/1 शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत BhP_03.06.027/2 गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः BhP_03.06.028/1 आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे BhP_03.06.028/2 धरां रजः-स्वभावेन पणयो ये च तान् अनु BhP_03.06.029/1 तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः BhP_03.06.029/2 उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः BhP_03.06.030/1 मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह BhP_03.06.030/2 यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः BhP_03.06.031/1 बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः BhP_03.06.031/2 यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् BhP_03.06.032/1 विशो ऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः BhP_03.06.032/2 वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् BhP_03.06.033/1 पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये BhP_03.06.033/2 तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः BhP_03.06.034/1 एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् BhP_03.06.034/2 श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः BhP_03.06.035/1 एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः BhP_03.06.035/2 कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् BhP_03.06.036/1 तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् BhP_03.06.036/2 कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् BhP_03.06.037/1 एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः BhP_03.06.037/2 श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम् BhP_03.06.038/1 आत्मनो ऽवसितो वत्स महिमा कविनादिना BhP_03.06.038/2 संवत्सर-सहस्रान्ते धिया योग-विपक्कया BhP_03.06.039/1 अतो भगवतो माया मायिनाम् अपि मोहिनी BhP_03.06.039/2 यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे BhP_03.06.040/1 यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह BhP_03.06.040/2 अहं चान्य इमे देवास् तस्मै भगवते नमः BhP_03.07.001/0 श्री-शुक उवाच BhP_03.07.001/1 एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः BhP_03.07.001/2 प्रीणयन्न् इव भारत्या विदुरः प्रत्यभाषत BhP_03.07.002/0 विदुर उवाच BhP_03.07.002/1 ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः BhP_03.07.002/2 लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः BhP_03.07.003/1 क्रीडायाम् उद्यमो ऽर्भस्य कामश् चिक्रीडिषान्यतः BhP_03.07.003/2 स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः BhP_03.07.004/1 अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया BhP_03.07.004/2 तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति BhP_03.07.005/1 देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः BhP_03.07.005/2 अविलुप्तावबोधात्मा स युज्येताजया कथम् BhP_03.07.006/1 भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः BhP_03.07.006/2 अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः BhP_03.07.007/1 एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञान-सङ्कटे BhP_03.07.007/2 तन् नः पराणुद विभो कश्मलं मानसं महत् BhP_03.07.008/0 श्री-शुक उवाच BhP_03.07.008/1 स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः BhP_03.07.008/2 प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः BhP_03.07.009/0 मैत्रेय उवाच BhP_03.07.009/1 सेयं भगवतो माया यन् नयेन विरुध्यते BhP_03.07.009/2 ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् BhP_03.07.010/1 यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः BhP_03.07.010/2 प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः BhP_03.07.011/1 यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः BhP_03.07.011/2 दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः BhP_03.07.012/1 स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया BhP_03.07.012/2 भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह BhP_03.07.013/1 यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ BhP_03.07.013/2 विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः BhP_03.07.014/1 अशेष-सङ्क्लेश-शमं विधत्ते गुणानुवाद-श्रवणं मुरारेः BhP_03.07.014/2 किं वा पुनस् तच्-चरणारविन्द- पराग-सेवा-रतिर् आत्म-लब्धा BhP_03.07.015/0 विदुर उवाच BhP_03.07.015/1 सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो BhP_03.07.015/2 उभयत्रापि भगवन् मनो मे सम्प्रधावति BhP_03.07.016/1 साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः BhP_03.07.016/2 आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः BhP_03.07.017/1 यश् च मूढतमो लोके यश् च बुद्धेः परं गतः BhP_03.07.017/2 ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः BhP_03.07.018/1 अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः BhP_03.07.018/2 तां चापि युष्मच्-चरण- सेवयाहं पराणुदे BhP_03.07.019/1 यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः BhP_03.07.019/2 रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः BhP_03.07.020/1 दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु BhP_03.07.020/2 यत्रोपगीयते नित्यं देव-देवो जनार्दनः BhP_03.07.021/1 सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् BhP_03.07.021/2 तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः BhP_03.07.022/1 यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् BhP_03.07.022/2 यत्र विश्व इमे लोकाः स-विकाशं त आसते BhP_03.07.023/1 यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् BhP_03.07.023/2 त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः BhP_03.07.024/1 यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः BhP_03.07.024/2 प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् BhP_03.07.025/1 प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् BhP_03.07.025/2 सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् BhP_03.07.026/1 एतेषाम् अपि वेदांश् च वंशानुचरितानि च BhP_03.07.026/2 उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते BhP_03.07.027/1 तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय BhP_03.07.027/2 तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् BhP_03.07.027/3 वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् BhP_03.07.028/1 गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् BhP_03.07.028/2 सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् BhP_03.07.029/1 वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः BhP_03.07.029/2 ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम् BhP_03.07.030/1 यज्ञस्य च वितानानि योगस्य च पथः प्रभो BhP_03.07.030/2 नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् BhP_03.07.031/1 पाषण्ड-पथ-वैषम्यं प्रतिलोम-निवेशनम् BhP_03.07.031/2 जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः BhP_03.07.032/1 धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः BhP_03.07.032/2 वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् BhP_03.07.033/1 श्राद्धस्य च विधिं ब्रह्मन् पित्-णां सर्गम् एव च BhP_03.07.033/2 ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् BhP_03.07.034/1 दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् BhP_03.07.034/2 प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि BhP_03.07.035/1 येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः BhP_03.07.035/2 सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ BhP_03.07.036/1 अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम BhP_03.07.036/2 अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः BhP_03.07.037/1 तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः BhP_03.07.037/2 तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते BhP_03.07.038/1 पुरुषस्य च संस्थानं स्वरूपं वा परस्य च BhP_03.07.038/2 ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् BhP_03.07.039/1 निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः BhP_03.07.039/2 स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा BhP_03.07.040/1 एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया BhP_03.07.040/2 ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः BhP_03.07.041/1 सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ BhP_03.07.041/2 जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि BhP_03.07.042/0 श्री-शुक उवाच BhP_03.07.042/1 स इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः BhP_03.07.042/2 प्रवृद्ध-हर्षो भगवत्-कथायां सञ्चोदितस् तं प्रहसन्न् इवाह BhP_03.08.001/0 मैत्रेय उवाच BhP_03.08.001/1 सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः BhP_03.08.001/2 बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम् BhP_03.08.002/1 सो ऽहं नृणां क्षुल्ल-सुखाय दुःखं महद् गतानां विरमाय तस्य BhP_03.08.002/2 प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः BhP_03.08.003/1 आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् BhP_03.08.003/2 विवित्सवस् तत्त्वम् अतः परस्य कुमार-मुख्या मुनयो ऽन्वपृच्छन् BhP_03.08.004/1 स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति BhP_03.08.004/2 प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् उन्मीलयन्तं विबुधोदयाय BhP_03.08.005/1 स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् उपस्पृशन्तश् चरणोपधानम् BhP_03.08.005/2 पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः स-प्रेम नाना-बलिभिर् वरार्थाः BhP_03.08.006/1 मुहुर् गृणन्तो वचसानुराग- स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः BhP_03.08.006/2 किरीट-साहस्र-मणि-प्रवेक- प्रद्योतितोद्दाम-फणा-सहस्रम् BhP_03.08.007/1 प्रोक्तं किलैतद् भगवत्तमेन निवृत्ति-धर्माभिरताय तेन BhP_03.08.007/2 सनत्-कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृत-व्रताय BhP_03.08.008/1 साङ्ख्यायनः पारमहंस्य-मुख्यो विवक्षमाणो भगवद्-विभूतीः BhP_03.08.008/2 जगाद सो ऽस्मद्-गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च BhP_03.08.009/1 प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् BhP_03.08.009/2 सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय BhP_03.08.010/1 उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलित-दृङ् न्यमीलयत् BhP_03.08.010/2 अहीन्द्र-तल्पे ऽधिशयान एकः कृत-क्षणः स्वात्म-रतौ निरीहः BhP_03.08.011/1 सो ऽन्तः शरीरे ऽर्पित-भूत-सूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः BhP_03.08.011/2 उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्ध-वीर्यः BhP_03.08.012/1 चतुर्-युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्व-शक्त्या BhP_03.08.012/2 कालाख्ययासादित-कर्म-तन्त्रो लोकान् अपीतान् ददृशे स्व-देहे BhP_03.08.013/1 तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् अन्तर्-गतो ऽर्थो रजसा तनीयान् BhP_03.08.013/2 गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभि-देशात् BhP_03.08.014/1 स पद्म-कोशः सहसोदतिष्ठत् कालेन कर्म-प्रतिबोधनेन BhP_03.08.014/2 स्व-रोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्म-योनिः BhP_03.08.015/1 तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् BhP_03.08.015/2 तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् BhP_03.08.016/1 तस्यां स चाम्भो-रुह-कर्णिकायाम् अवस्थितो लोकम् अपश्यमानः BhP_03.08.016/2 परिक्रमन् व्योम्नि विवृत्त-नेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि BhP_03.08.017/1 तस्माद् युगान्त-श्वसनावघूर्ण- जलोर्मि-चक्रात् सलिलाद् विरूढम् BhP_03.08.017/2 उपाश्रितः कञ्जम् उ लोक-तत्त्वं नात्मानम् अद्धाविदद् आदि-देवः BhP_03.08.018/1 क एष यो ऽसाव् अहम् अब्ज-पृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु BhP_03.08.018/2 अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् BhP_03.08.019/1 स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- नाडीभिर् अन्तर्-जलम् आविवेश BhP_03.08.019/2 नार्वाग्-गतस् तत्-खर-नाल-नाल- नाभिं विचिन्वंस् तद् अविन्दताजः BhP_03.08.020/1 तमस्य् अपारे विदुरात्म-सर्गं विचिन्वतो ऽभूत् सुमहांस् त्रि-णेमिः BhP_03.08.020/2 यो देह-भाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः BhP_03.08.021/1 ततो निवृत्तो ऽप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः स देवः BhP_03.08.021/2 शनैर् जित-श्वास-निवृत्त-चित्तो न्यषीदद् आरूढ-समाधि-योगः BhP_03.08.022/1 कालेन सो ऽजः पुरुषायुषाभि- प्रवृत्त-योगेन विरूढ-बोधः BhP_03.08.022/2 स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् BhP_03.08.023/1 मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् BhP_03.08.023/2 फणातपत्रायुत-मूर्ध-रत्न- द्युभिर् हत-ध्वान्त-युगान्त-तोये BhP_03.08.024/1 प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः BhP_03.08.024/2 रत्नोदधारौषधि-सौमनस्य वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः BhP_03.08.025/1 आयामतो विस्तरतः स्व-मान- देहेन लोक-त्रय-सङ्ग्रहेण BhP_03.08.025/2 विचित्र-दिव्याभरणांशुकानां कृत-श्रियापाश्रित-वेष-देहम् BhP_03.08.026/1 पुंसां स्व-कामाय विविक्त-मार्गैर् अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् BhP_03.08.026/2 प्रदर्शयन्तं कृपया नखेन्दु- मयूख-भिन्नाङ्गुलि-चारु-पत्रम् BhP_03.08.027/1 मुखेन लोकार्ति-हर-स्मितेन परिस्फुरत्-कुण्डल-मण्डितेन BhP_03.08.027/2 शोणायितेनाधर-बिम्ब-भासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा BhP_03.08.028/1 कदम्ब-किञ्जल्क-पिशङ्ग-वाससा स्वलङ्कृतं मेखलया नितम्बे BhP_03.08.028/2 हारेण चानन्त-धनेन वत्स श्रीवत्स-वक्षः-स्थल-वल्लभेन BhP_03.08.029/1 परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्दण्ड-सहस्र-शाखम् BhP_03.08.029/2 अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम् BhP_03.08.030/1 चराचरौको भगवन्-महीध्रम् अहीन्द्र-बन्धुं सलिलोपगूढम् BhP_03.08.030/2 किरीट-साहस्र-हिरण्य-शृङ्गम् आविर्भवत् कौस्तुभ-रत्न-गर्भम् BhP_03.08.031/1 निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् BhP_03.08.031/2 सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः परिक्रमत्-प्राधनिकैर् दुरासदम् BhP_03.08.032/1 तर्ह्य् एव तन्-नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनं वियच् च BhP_03.08.032/2 ददर्श देवो जगतो विधाता नातः परं लोक-विसर्ग-दृष्टिः BhP_03.08.033/1 स कर्म-बीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा BhP_03.08.033/2 अस्तौद् विसर्गाभिमुखस् तम् ईड्यम् अव्यक्त-वर्त्मन्य् अभिवेशितात्मा BhP_03.09.001/0 ब्रह्मोवाच BhP_03.09.001/1 ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां BhP_03.09.001/2 न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् BhP_03.09.001/3 नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं BhP_03.09.001/4 माया-गुण-व्यतिकराद् यद् उरुर् विभासि BhP_03.09.002/1 रूपं यद् एतद् अवबोध-रसोदयेन BhP_03.09.002/2 शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय BhP_03.09.002/3 आदौ गृहीतम् अवतार-शतैक-बीजं BhP_03.09.002/4 यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् BhP_03.09.003/1 नातः परं परम यद् भवतः स्वरूपम् BhP_03.09.003/2 आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः BhP_03.09.003/3 पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् BhP_03.09.003/4 भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि BhP_03.09.004/1 तद् वा इदं भुवन-मङ्गल मङ्गलाय BhP_03.09.004/2 ध्याने स्म नो दर्शितं त उपासकानाम् BhP_03.09.004/3 तस्मै नमो भगवते ऽनुविधेम तुभ्यं BhP_03.09.004/4 यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः BhP_03.09.005/1 ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं BhP_03.09.005/2 जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् BhP_03.09.005/3 भक्त्या गृहीत-चरणः परया च तेषां BhP_03.09.005/4 नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् BhP_03.09.006/1 तावद् भयं द्रविण-देह-सुहृन्-निमित्तं BhP_03.09.006/2 शोकः स्पृहा परिभवो विपुलश् च लोभः BhP_03.09.006/3 तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं BhP_03.09.006/4 यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः BhP_03.09.007/1 दैवेन ते हत-धियो भवतः प्रसङ्गात् BhP_03.09.007/2 सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये BhP_03.09.007/3 कुर्वन्ति काम-सुख-लेश-लवाय दीना BhP_03.09.007/4 लोभाभिभूत-मनसो ऽकुशलानि शश्वत् BhP_03.09.008/1 क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः BhP_03.09.008/2 शीतोष्ण-वात-वरषैर् इतरेतराच् च BhP_03.09.008/3 कामाग्निनाच्युत-रुषा च सुदुर्भरेण BhP_03.09.008/4 सम्पश्यतो मन उरुक्रम सीदते मे BhP_03.09.009/1 यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- BhP_03.09.009/2 माया-बलं भगवतो जन ईश पश्येत् BhP_03.09.009/3 तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत BhP_03.09.009/4 व्यर्थापि दुःख-निवहं वहती क्रियार्था BhP_03.09.010/1 अह्न्य् आपृतार्त-करणा निशि निःशयाना BhP_03.09.010/2 नाना-मनोरथ-धिया क्षण-भग्न-निद्राः BhP_03.09.010/3 दैवाहतार्थ-रचना ऋषयो ऽपि देव BhP_03.09.010/4 युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति BhP_03.09.011/1 त्वं भक्ति-योग-परिभावित-हृत्-सरोज BhP_03.09.011/2 आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् BhP_03.09.011/3 यद्-यद्-धिया त उरुगाय विभावयन्ति BhP_03.09.011/4 तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय BhP_03.09.012/1 नातिप्रसीदति तथोपचितोपचारैर् BhP_03.09.012/2 आराधितः सुर-गणैर् हृदि बद्ध-कामैः BhP_03.09.012/3 यत् सर्व-भूत-दययासद्-अलभ्ययैको BhP_03.09.012/4 नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा BhP_03.09.013/1 पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् BhP_03.09.013/2 दानेन चोग्र-तपसा परिचर्यया च BhP_03.09.013/3 आराधनं भगवतस् तव सत्-क्रियार्थो BhP_03.09.013/4 धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र BhP_03.09.014/1 शश्वत् स्वरूप-महसैव निपीत-भेद- BhP_03.09.014/2 मोहाय बोध-धिषणाय नमः परस्मै BhP_03.09.014/3 विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- BhP_03.09.014/4 रासाय ते नम इदं चकृमेश्वराय BhP_03.09.015/1 यस्यावतार-गुण-कर्म-विडम्बनानि BhP_03.09.015/2 नामानि ये ऽसु-विगमे विवशा गृणन्ति BhP_03.09.015/3 ते ऽनैक-जन्म-शमलं सहसैव हित्वा BhP_03.09.015/4 संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये BhP_03.09.016/1 यो वा अहं च गिरिशश् च विभुः स्वयं च BhP_03.09.016/2 स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् BhP_03.09.016/3 भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् BhP_03.09.016/4 तस्मै नमो भगवते भुवन-द्रुमाय BhP_03.09.017/1 लोको विकर्म-निरतः कुशले प्रमत्तः BhP_03.09.017/2 कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे BhP_03.09.017/3 यस् तावद् अस्य बलवान् इह जीविताशां BhP_03.09.017/4 सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै BhP_03.09.018/1 यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् BhP_03.09.018/2 अध्यासितः सकल-लोक-नमस्कृतं यत् BhP_03.09.018/3 तेपे तपो बहु-सवो ऽवरुरुत्समानस् BhP_03.09.018/4 तस्मै नमो भगवते ऽधिमखाय तुभ्यम् BhP_03.09.019/1 तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् BhP_03.09.019/2 आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः BhP_03.09.019/3 रेमे निरस्त-विषयो ऽप्य् अवरुद्ध-देहस् BhP_03.09.019/4 तस्मै नमो भगवते पुरुषोत्तमाय BhP_03.09.020/1 यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या BhP_03.09.020/2 निद्राम् उवाह जठरी-कृत-लोक-यात्रः BhP_03.09.020/3 अन्तर्-जले ऽहि-कशिपु-स्पर्शानुकूलां BhP_03.09.020/4 भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् BhP_03.09.021/1 यन्-नाभि-पद्म-भवनाद् अहम् आसम् ईड्य BhP_03.09.021/2 लोक-त्रयोपकरणो यद्-अनुग्रहेण BhP_03.09.021/3 तस्मै नमस् त उदर-स्थ-भवाय योग- BhP_03.09.021/4 निद्रावसान-विकसन्-नलिनेक्षणाय BhP_03.09.022/1 सो ऽयं समस्त-जगतां सुहृद् एक आत्मा BhP_03.09.022/2 सत्त्वेन यन् मृडयते भगवान् भगेन BhP_03.09.022/3 तेनैव मे दृशम् अनुस्पृशताद् यथाहं BhP_03.09.022/4 स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियो ऽसौ BhP_03.09.023/1 एष प्रपन्न-वरदो रमयात्म-शक्त्या BhP_03.09.023/2 यद् यत् करिष्यति गृहीत-गुणावतारः BhP_03.09.023/3 तस्मिन् स्व-विक्रमम् इदं सृजतो ऽपि चेतो BhP_03.09.023/4 युञ्जीत कर्म-शमलं च यथा विजह्याम् BhP_03.09.024/1 नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो BhP_03.09.024/2 विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः BhP_03.09.024/3 रूपं विचित्रम् इदम् अस्य विवृण्वतो मे BhP_03.09.024/4 मा रीरिषीष्ट निगमस्य गिरां विसर्गः BhP_03.09.025/1 सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- BhP_03.09.025/2 प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् BhP_03.09.025/3 उत्थाय विश्व-विजयाय च नो विषादं BhP_03.09.025/4 माध्व्या गिरापनयतात् पुरुषः पुराणः BhP_03.09.026/0 मैत्रेय उवाच BhP_03.09.026/1 स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः BhP_03.09.026/2 यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् BhP_03.09.027/1 अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः BhP_03.09.027/2 विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा BhP_03.09.028/1 लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः BhP_03.09.028/2 तम् आहागाधया वाचा कश्मलं शमयन्न् इव BhP_03.09.029/0 श्री-भगवान् उवाच BhP_03.09.029/1 मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह BhP_03.09.029/2 तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् BhP_03.09.030/1 भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् BhP_03.09.030/2 ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् BhP_03.09.031/1 तत आत्मनि लोके च भक्ति-युक्तः समाहितः BhP_03.09.031/2 द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः BhP_03.09.032/1 यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् BhP_03.09.032/2 प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् BhP_03.09.033/1 यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः BhP_03.09.033/2 स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति BhP_03.09.034/1 नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः BhP_03.09.034/2 नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः BhP_03.09.035/1 ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः BhP_03.09.035/2 यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते BhP_03.09.036/1 ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् BhP_03.09.036/2 यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रिय-गुणात्मभिः BhP_03.09.037/1 तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः BhP_03.09.037/2 नालेन सलिले मूलं पुष्करस्य विचिन्वतः BhP_03.09.038/1 यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् BhP_03.09.038/2 यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः BhP_03.09.039/1 प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया BhP_03.09.039/2 यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् BhP_03.09.040/1 य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् BhP_03.09.040/2 तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः BhP_03.09.041/1 पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना BhP_03.09.041/2 राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् BhP_03.09.042/1 अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि BhP_03.09.042/2 अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः BhP_03.09.043/1 सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना BhP_03.09.043/2 प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते BhP_03.09.044/0 मैत्रेय उवाच BhP_03.09.044/1 तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः BhP_03.09.044/2 व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे BhP_03.10.001/0 विदुर उवाच BhP_03.10.001/1 अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः BhP_03.10.001/2 प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः BhP_03.10.002/1 ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम BhP_03.10.002/2 तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् BhP_03.10.003/0 सूत उवाच BhP_03.10.003/1 एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः BhP_03.10.003/2 प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव BhP_03.10.004/0 मैत्रेय उवाच BhP_03.10.004/1 विरिञ्चो ऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः BhP_03.10.004/2 आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः BhP_03.10.005/1 तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः BhP_03.10.005/2 पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् BhP_03.10.006/1 तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया BhP_03.10.006/2 विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा BhP_03.10.007/1 तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् BhP_03.10.007/2 अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् BhP_03.10.008/1 पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः BhP_03.10.008/2 एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा BhP_03.10.009/1 एताव्ठजीव-लोकस्य संस्था-भेदः समाहृतः BhP_03.10.009/2 धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ BhP_03.10.010/0 विदुर उवाच BhP_03.10.010/1 यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः BhP_03.10.010/2 कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो BhP_03.10.011/0 मैत्रेय उवाच BhP_03.10.011/1 गुण-व्यतिकराकारो निर्विशेषो ऽप्रतिष्ठितः BhP_03.10.011/2 पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् BhP_03.10.012/1 विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया BhP_03.10.012/2 ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना BhP_03.10.013/1 यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् BhP_03.10.013/2 सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः BhP_03.10.014/1 काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः BhP_03.10.014/2 आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः BhP_03.10.015/1 द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः BhP_03.10.015/2 भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् BhP_03.10.016/1 चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः BhP_03.10.016/2 वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः BhP_03.10.017/1 षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः BhP_03.10.017/2 षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु BhP_03.10.018/1 रजो-भाजो भगवतो लीलेयं हरि-मेधसः BhP_03.10.018/2 सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः BhP_03.10.019/1 वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः BhP_03.10.019/2 उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः BhP_03.10.020/1 तिरश्चाम् अष्टमः सर्गः सो ऽष्टाविंशद्-विधो मतः BhP_03.10.020/2 अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः BhP_03.10.021/1 गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः BhP_03.10.021/2 द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम BhP_03.10.022/1 खरो ऽश्वो ऽश्वतरो गौरः शरभश् चमरी तथा BhP_03.10.022/2 एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् BhP_03.10.023/1 श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ BhP_03.10.023/2 सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः BhP_03.10.024/1 कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः BhP_03.10.024/2 हंस-सारस-चक्राह्व- काकोलूकादयः खगाः BhP_03.10.025/1 अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् BhP_03.10.025/2 रजो ऽधिकाः कर्म-परा दुःखे च सुख-मानिनः BhP_03.10.026/1 वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम BhP_03.10.026/2 वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः BhP_03.10.027/1 देव-सर्गश् चाष्ट-विधो विबुधाः पितरो ऽसुराः BhP_03.10.027/2 गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः BhP_03.10.028/1 भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः BhP_03.10.028/2 दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः BhP_03.10.029/1 अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च BhP_03.10.029/2 एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः BhP_03.10.029/3 सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना BhP_03.11.001/0 मैत्रेय उवाच BhP_03.11.001/1 चरमः सद्-विशेषाणाम् अनेको ऽसंयुतः सदा BhP_03.11.001/2 परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः BhP_03.11.002/1 सत एव पदार्थस्य स्वरूपावस्थितस्य यत् BhP_03.11.002/2 कैवल्यं परम-महान् अविशेषो निरन्तरः BhP_03.11.003/1 एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम BhP_03.11.003/2 संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः BhP_03.11.004/1 स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् BhP_03.11.004/2 सतो ऽविशेष-भुग् यस् तु स कालः परमो महान् BhP_03.11.005/1 अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः BhP_03.11.005/2 जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् BhP_03.11.006/1 त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः BhP_03.11.006/2 शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः BhP_03.11.007/1 निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः BhP_03.11.007/2 क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च BhP_03.11.008/1 लघूनि वै समाम्नाता दश पञ्च च नाडिका BhP_03.11.008/2 ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् BhP_03.11.009/1 द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः BhP_03.11.009/2 स्वर्ण-माषैः कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् BhP_03.11.010/1 यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे BhP_03.11.010/2 पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद BhP_03.11.011/1 तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् BhP_03.11.011/2 द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि BhP_03.11.012/1 अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः BhP_03.11.012/2 संवत्सर-शतं n-णां परमायुर् निरूपितम् BhP_03.11.013/1 ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् BhP_03.11.013/2 संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः BhP_03.11.014/1 संवत्सरः परिवत्सर इडा-वत्सर एव च BhP_03.11.014/2 अनुवत्सरो वत्सरश् च विदुरैवं प्रभाष्यते BhP_03.11.015/1 यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या BhP_03.11.015/2 पुंसो ऽभ्रमाय दिवि धावति भूत-भेदः BhP_03.11.015/3 कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् BhP_03.11.015/4 तस्मै बलिं हरत वत्सर-पञ्चकाय BhP_03.11.016/0 विदुर उवाच BhP_03.11.016/1 पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् BhP_03.11.016/2 परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः BhP_03.11.017/1 भगवान् वेद कालस्य गतिं भगवतो ननु BhP_03.11.017/2 विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा BhP_03.11.018/0 मैत्रेय उवाच BhP_03.11.018/1 कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् BhP_03.11.018/2 दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् BhP_03.11.019/1 चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् BhP_03.11.019/2 सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च BhP_03.11.020/1 सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः BhP_03.11.020/2 तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते BhP_03.11.021/1 धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते BhP_03.11.021/2 स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता BhP_03.11.022/1 त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् BhP_03.11.022/2 तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् BhP_03.11.023/1 निशावसान आरब्धो लोक-कल्पो ऽनुवर्तते BhP_03.11.023/2 यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश BhP_03.11.024/1 स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् BhP_03.11.024/2 मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः BhP_03.11.024/3 भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् BhP_03.11.025/1 एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः BhP_03.11.025/2 तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः BhP_03.11.026/1 मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः BhP_03.11.026/2 मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः BhP_03.11.027/1 तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः BhP_03.11.027/2 कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये BhP_03.11.028/1 तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः BhP_03.11.028/2 निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् BhP_03.11.029/1 त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना BhP_03.11.029/2 यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयो ऽर्दिताः BhP_03.11.030/1 तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः BhP_03.11.030/2 प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः BhP_03.11.031/1 अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः BhP_03.11.031/2 योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः BhP_03.11.032/1 एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः BhP_03.11.032/2 अपक्षितम् इवास्यापि परमायुर् वयः-शतम् BhP_03.11.033/1 यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते BhP_03.11.033/2 पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते BhP_03.11.034/1 पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् BhP_03.11.034/2 कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः BhP_03.11.035/1 तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते BhP_03.11.035/2 यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् BhP_03.11.036/1 अयं तु कथितः कल्पो द्वितीयस्यापि भारत BhP_03.11.036/2 वाराह इति विख्यातो यत्रासीच् छूकरो हरिः BhP_03.11.037/1 कालो ऽयं द्वि-परार्धाख्यो निमेष उपचर्यते BhP_03.11.037/2 अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः BhP_03.11.038/1 कालो ऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः BhP_03.11.038/2 नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् BhP_03.11.039/1 विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः BhP_03.11.039/2 आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः BhP_03.11.040/1 दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् BhP_03.11.040/2 लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः BhP_03.11.041/1 तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् BhP_03.11.041/2 विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः BhP_03.12.001/0 मैत्रेय उवाच BhP_03.12.001/1 इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः BhP_03.12.001/2 महिमा वेद-गर्भो ऽथ यथास्राक्षीन् निबोध मे BhP_03.12.002/1 ससर्जाग्रे ऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् BhP_03.12.002/2 महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः BhP_03.12.003/1 दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत BhP_03.12.003/2 भगवद्-ध्यान-पूतेन मनसान्यां ततो ऽसृजत् BhP_03.12.004/1 सनकं च सनन्दं च सनातनम् अथात्मभूः BhP_03.12.004/2 सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः BhP_03.12.005/1 तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः BhP_03.12.005/2 तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः BhP_03.12.006/1 सो ऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः BhP_03.12.006/2 क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे BhP_03.12.007/1 धिया निगृह्यमाणो ऽपि भ्रुवोर् मध्यात् प्रजापतेः BhP_03.12.007/2 सद्यो ऽजायत तन्-मन्युः कुमारो नील-लोहितः BhP_03.12.008/1 स वै रुरोद देवानां पूर्वजो भगवान् भवः BhP_03.12.008/2 नामानि कुरु मे धातः स्थानानि च जगद्-गुरो BhP_03.12.009/1 इति तस्य वचः पाद्मो भगवान् परिपालयन् BhP_03.12.009/2 अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते BhP_03.12.010/1 यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः BhP_03.12.010/2 ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः BhP_03.12.011/1 हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही BhP_03.12.011/2 सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते BhP_03.12.012/1 मन्युर् मनुर् महिनसो मःठछिव ऋतध्वजः BhP_03.12.012/2 उग्ररेता भवः कालो वामदेवो धृतव्रतः BhP_03.12.013/1 धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका BhP_03.12.013/2 इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः BhP_03.12.014/1 गृहाणैतानि नामानि स्थानानि च स-योषणः BhP_03.12.014/2 एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः BhP_03.12.015/1 इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः BhP_03.12.015/2 सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः BhP_03.12.016/1 रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् BhP_03.12.016/2 निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत BhP_03.12.017/1 अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम BhP_03.12.017/2 मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः BhP_03.12.018/1 तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् BhP_03.12.018/2 तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् BhP_03.12.019/1 तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् BhP_03.12.019/2 सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् BhP_03.12.020/0 मैत्रेय उवाच BhP_03.12.020/1 एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् BhP_03.12.020/2 बाढम् इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् BhP_03.12.021/1 अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे BhP_03.12.021/2 भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः BhP_03.12.022/1 मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः BhP_03.12.022/2 भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः BhP_03.12.023/1 उत्सङ्गान् नारदो जज्ञे दक्षो ऽङ्गुष्ठात् स्वयम्भुवः BhP_03.12.023/2 प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः BhP_03.12.024/1 पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः BhP_03.12.024/2 अङ्गिरा मुखतो ऽक्ष्णो ऽत्रिर् मरीचिर् मनसो ऽभवत् BhP_03.12.025/1 धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् BhP_03.12.025/2 अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः BhP_03.12.026/1 हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् BhP_03.12.026/2 आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः BhP_03.12.027/1 छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः BhP_03.12.027/2 मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् BhP_03.12.028/1 वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः BhP_03.12.028/2 अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् BhP_03.12.029/1 तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः BhP_03.12.029/2 मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् BhP_03.12.030/1 नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे BhP_03.12.030/2 यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः BhP_03.12.031/1 तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो BhP_03.12.031/2 यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते BhP_03.12.032/1 तस्मै नमो भगवते य इदं स्वेन रोचिषा BhP_03.12.032/2 आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति BhP_03.12.033/1 स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् BhP_03.12.033/2 प्रजापति-पतिस् तन्वं तत्याज व्रीडितस् तदा BhP_03.12.033/3 तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः BhP_03.12.034/1 कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् BhP_03.12.034/2 कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा BhP_03.12.035/1 चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह BhP_03.12.035/2 धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः BhP_03.12.036/0 विदुर उवाच BhP_03.12.036/1 स वै विश्व-सृजाम् ईशो वेदादीन् मुखतो ऽसृजत् BhP_03.12.036/2 यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन BhP_03.12.037/0 मैत्रेय उवाच BhP_03.12.037/1 ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः BhP_03.12.037/2 शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् BhP_03.12.038/1 आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः BhP_03.12.038/2 स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः BhP_03.12.039/1 इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः BhP_03.12.039/2 सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः BhP_03.12.040/1 षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ BhP_03.12.040/2 आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् BhP_03.12.041/1 विद्या दानं तपः सत्यं धर्मस्येति पदानि च BhP_03.12.041/2 आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः BhP_03.12.042/1 सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा BhP_03.12.042/2 वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे BhP_03.12.043/1 वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने BhP_03.12.043/2 न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ BhP_03.12.044/1 आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च BhP_03.12.044/2 एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः BhP_03.12.045/1 तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः BhP_03.12.045/2 त्रिष्टुम् मांसात् स्नुतो ऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः BhP_03.12.046/1 मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतो ऽभवत् BhP_03.12.046/2 स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत BhP_03.12.047/1 ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः BhP_03.12.047/2 स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः BhP_03.12.048/1 शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः BhP_03.12.048/2 ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः BhP_03.12.049/1 ततो ऽपराम् उपादाय स सर्गाय मनो दधे BhP_03.12.049/2 ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् BhP_03.12.050/1 ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव BhP_03.12.050/2 अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा BhP_03.12.051/1 न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् BhP_03.12.051/2 एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा BhP_03.12.052/1 कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते BhP_03.12.052/2 ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत BhP_03.12.053/1 यस् तु तत्र पुमान् सो ऽभून् मनुः स्वायम्भुवः स्वराट् BhP_03.12.053/2 स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः BhP_03.12.054/1 तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे BhP_03.12.054/2 स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् BhP_03.12.055/1 प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत BhP_03.12.055/2 आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम BhP_03.12.056/1 आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् BhP_03.12.056/2 दक्षायादात् प्रसूतिं च यत आपूरितं जगत् BhP_03.13.001/0 श्री-शुक उवाच BhP_03.13.001/1 निशम्य वाचं वदतो मुनेः पुण्यतमां नृप BhP_03.13.001/2 भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः BhP_03.13.002/0 विदुर उवाच BhP_03.13.002/1 स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः BhP_03.13.002/2 प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने BhP_03.13.003/1 चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम BhP_03.13.003/2 ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ BhP_03.13.004/1 श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् ईडितो ऽर्थः BhP_03.13.004/2 तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् BhP_03.13.005/0 श्री-शुक उवाच BhP_03.13.005/1 इति ब्रुवाणं विदुरं विनीतं सहस्र-शीर्ष्णश् चरणोपधानम् BhP_03.13.005/2 प्रहृष्ट-रोमा भगवत्-कथायां प्रणीयमानो मुनिर् अभ्यचष्ट BhP_03.13.006/0 मैत्रेय उवाच BhP_03.13.006/1 यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः BhP_03.13.006/2 प्राञ्जलिः प्रणतश् चेदं वेद-गर्भम् अभाषत BhP_03.13.007/1 त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता BhP_03.13.007/2 तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् BhP_03.13.008/1 तद् विधेहि नमस् तुभ्यं कर्मस्व् ईड्यात्म-शक्तिषु BhP_03.13.008/2 यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः BhP_03.13.009/0 ब्रह्मोवाच BhP_03.13.009/1 प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर BhP_03.13.009/2 यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् BhP_03.13.010/1 एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ BhP_03.13.010/2 शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः BhP_03.13.011/1 स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः BhP_03.13.011/2 उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज BhP_03.13.012/1 परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप BhP_03.13.012/2 भगवांस् ते प्रजा-भर्तुर् हृषीकेशो ऽनुतुष्यति BhP_03.13.013/1 येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः BhP_03.13.013/2 तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् BhP_03.13.014/0 मनुर् उवाच BhP_03.13.014/1 आदेशे ऽहं भगवतो वर्तेयामीव-सूदन BhP_03.13.014/2 स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो BhP_03.13.015/1 यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि BhP_03.13.015/2 अस्या उद्धरणे यत्नो देव देव्या विधीयताम् BhP_03.13.016/0 मैत्रेय उवाच BhP_03.13.016/1 परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् BhP_03.13.016/2 कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् BhP_03.13.017/1 सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता BhP_03.13.017/2 अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः BhP_03.13.017/3 यस्याहं हृदयाद् आसं स ईशो विदधातु मे BhP_03.13.018/1 इत्य् अभिध्यायतो नासा- विवरात् सहसानघ BhP_03.13.018/2 वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः BhP_03.13.019/1 तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत BhP_03.13.019/2 गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् BhP_03.13.020/1 मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह BhP_03.13.020/2 दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा BhP_03.13.021/1 किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् BhP_03.13.021/2 अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् BhP_03.13.022/1 दृष्टो ऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः BhP_03.13.022/2 अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः BhP_03.13.023/1 इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः BhP_03.13.023/2 भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः BhP_03.13.024/1 ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् BhP_03.13.024/2 स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः BhP_03.13.025/1 निशम्य ते घर्घरितं स्व-खेद- क्षयिष्णु मायामय-सूकरस्य BhP_03.13.025/2 जनस्-तपः-सत्य-निवासिनस् ते त्रिभिः पवित्रैर् मुनयो ऽगृणन् स्म BhP_03.13.026/1 तेषां सतां वेद-वितान-मूर्तिर् ब्रह्मावधार्यात्म-गुणानुवादम् BhP_03.13.026/2 विनद्य भूयो विबुधोदयाय गजेन्द्र-लीलो जलम् आविवेश BhP_03.13.027/1 उत्क्षिप्त-वालः ख-चरः कठोरः सटा विधुन्वन् खर-रोमश-त्वक् BhP_03.13.027/2 खुराहताभ्रः सित-दंष्ट्र ईक्षा- ज्योतिर् बभासे भगवान् महीध्रः BhP_03.13.028/1 घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयम् अध्वराङ्गः BhP_03.13.028/2 कराल-दंष्ट्रो ऽप्य् अकराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतो ऽविशत् कम् BhP_03.13.029/1 स वज्र-कूटाङ्ग-निपात-वेग- विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् BhP_03.13.029/2 उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् चुक्रोश यज्ञेश्वर पाहि मेति BhP_03.13.030/1 खुरैः क्षुरप्रैर् दरयंस् तद् आप उत्पार-पारं त्रि-परू रसायाम् BhP_03.13.030/2 ददर्श गां तत्र सुषुप्सुर् अग्रे यां जीव-धानीं स्वयम् अभ्यधत्त BhP_03.13.031/1 पाताल-मूलेश्वर-भोग-संहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः BhP_03.13.031/2 यस्योपमानो न बभूव सो ऽच्युतो ममास्तु माङ्गल्य-विवृद्धये हरिः BhP_03.13.032/1 स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः BhP_03.13.032/2 तत्रापि दैत्यं गदयापतन्तं सुनाभ-सन्दीपित-तीव्र-मन्युः BhP_03.13.033/1 जघान रुन्धानम् असह्य-विक्रमं स लीलयेभं मृगराड् इवाम्भसि BhP_03.13.033/2 तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् BhP_03.13.034/1 तमाल-नीलं सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग BhP_03.13.034/2 प्रज्ञाय बद्धाञ्जलयो ऽनुवाकैर् विरिञ्चि-मुख्या उपतस्थुर् ईशम् BhP_03.13.035/0 ऋषय ऊचुः BhP_03.13.035/1 जितं जितं ते ऽजित यज्ञ-भावन त्रयीं तनुं स्वां परिधुन्वते नमः BhP_03.13.035/2 यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् तस्मै नमः कारण-सूकराय ते BhP_03.13.036/1 रूपं तवैतन् ननु दुष्कृतात्मनां दुर्दर्शनं देव यद् अध्वरात्मकम् BhP_03.13.036/2 छन्दांसि यस्य त्वचि बर्हि-रोमस्व् आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् BhP_03.13.037/1 स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् इडोदरे चमसाः कर्ण-रन्ध्रे BhP_03.13.037/2 प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् BhP_03.13.038/1 दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीय-दंष्ट्रः BhP_03.13.038/2 जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः सत्यावसथ्यं चितयो ऽसवो हि ते BhP_03.13.039/1 सोमस् तु रेतः सवनान्य् अवस्थितिः संस्था-विभेदास् तव देव धातवः BhP_03.13.039/2 सत्राणि सर्वाणि शरीर-सन्धिस् त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः BhP_03.13.040/1 नमो नमस् ते ऽखिल-मन्त्र-देवता- द्रव्याय सर्व-क्रतवे क्रियात्मने BhP_03.13.040/2 वैराग्य-भक्त्यात्मजयानुभावित- ज्ञानाय विद्या-गुरवे नमो नमः BhP_03.13.041/1 दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता विराजते भूधर भूः स-भूधरा BhP_03.13.041/2 यथा वनान् निःसरतो दता धृता मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी BhP_03.13.042/1 त्रयीमयं रूपम् इदं च सौकरं भू-मण्डलेनाथ दता धृतेन ते BhP_03.13.042/2 चकास्ति शृङ्गोढ-घनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः BhP_03.13.043/1 संस्थापयैनां जगतां स-तस्थुषां लोकाय पत्नीम् असि मातरं पिता BhP_03.13.043/2 विधेम चास्यै नमसा सह त्वया यस्यां स्व-तेजो ऽग्निम् इवारणाव् अधाः BhP_03.13.044/1 कः श्रद्दधीतान्यतमस् तव प्रभो रसां गताया भुव उद्विबर्हणम् BhP_03.13.044/2 न विस्मयो ऽसौ त्वयि विश्व-विस्मये यो माययेदं ससृजे ऽतिविस्मयम् BhP_03.13.045/1 विधुन्वता वेदमयं निजं वपुर् जनस्-तपः-सत्य-निवासिनो वयम् BhP_03.13.045/2 सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् विमृज्यमाना भृशम् ईश पाविताः BhP_03.13.046/1 स वै बत भ्रष्ट-मतिस् तवैषते यः कर्मणां पारम् अपार-कर्मणः BhP_03.13.046/2 यद्-योगमाया-गुण-योग-मोहितं विश्वं समस्तं भगवन् विधेहि शम् BhP_03.13.047/0 मैत्रेय उवाच BhP_03.13.047/1 इत्य् उपस्थीयमानो ऽसौ मुनिभिर् ब्रह्म-वादिभिः BhP_03.13.047/2 सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् BhP_03.13.048/1 स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः BhP_03.13.048/2 रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः BhP_03.13.049/1 य एवम् एतां हरि-मेधसो हरेः कथां सुभद्रां कथनीय-मायिनः BhP_03.13.049/2 शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनो ऽस्याशु हृदि प्रसीदति BhP_03.13.050/1 तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिर् अलं लवात्मभिः BhP_03.13.050/2 अनन्य-दृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्व-गतिं परः पराम् BhP_03.13.051/1 को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् BhP_03.13.051/2 आपीय कर्णाञ्जलिभिर् भवापहाम् अहो विरज्येत विना नरेतरम् BhP_03.14.001/0 श्री-शुक उवाच BhP_03.14.001/1 निशम्य कौषारविणोपवर्णितां हरेः कथां कारण-सूकरात्मनः BhP_03.14.001/2 पुनः स पप्रच्छ तम् उद्यताञ्जलिर् न चातितृप्तो विदुरो धृत-व्रतः BhP_03.14.002/0 विदुर उवाच BhP_03.14.002/1 तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना BhP_03.14.002/2 आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम BhP_03.14.003/1 तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया BhP_03.14.003/2 दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः BhP_03.14.004/1 श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् BhP_03.14.004/2 ऋषे न तृप्यति मनः परं कौतूहलं हि मे BhP_03.14.005/0 मैत्रेय उवाच BhP_03.14.005/1 साधु वीर त्वया पृष्टम् अवतार-कथां हरेः BhP_03.14.005/2 यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् BhP_03.14.006/1 ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः BhP_03.14.006/2 मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् BhP_03.14.007/1 अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा BhP_03.14.007/2 ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् BhP_03.14.008/1 दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् BhP_03.14.008/2 अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता BhP_03.14.009/1 इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् BhP_03.14.009/2 निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् BhP_03.14.010/0 दितिर् उवाच BhP_03.14.010/1 एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः BhP_03.14.010/2 दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः BhP_03.14.011/1 तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः BhP_03.14.011/2 प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् BhP_03.14.012/1 भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः BhP_03.14.012/2 पतिर् भवद्-विधो यासां प्रजया ननु जायते BhP_03.14.013/1 पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः BhP_03.14.013/2 कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् BhP_03.14.014/1 स विदित्वात्मजानां नो भावं सन्तान-भावनः BhP_03.14.014/2 त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः BhP_03.14.015/1 अथ मे कुरु कल्याणं कामं कमल-लोचन BhP_03.14.015/2 आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि BhP_03.14.016/1 इति तां वीर मारीचः कृपणां बहु-भाषिणीम् BhP_03.14.016/2 प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् BhP_03.14.017/1 एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि BhP_03.14.017/2 तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः BhP_03.14.018/1 सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् BhP_03.14.018/2 व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् BhP_03.14.019/1 याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि BhP_03.14.019/2 यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः BhP_03.14.020/1 याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः BhP_03.14.020/2 वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा BhP_03.14.021/1 न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि BhP_03.14.021/2 अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः BhP_03.14.022/1 अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् BhP_03.14.022/2 यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय BhP_03.14.023/1 एषा घोरतमा वेला घोराणां घोर-दर्शना BhP_03.14.023/2 चरन्ति यस्यां भूतानि भूतेशानुचराणि ह BhP_03.14.024/1 एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः BhP_03.14.024/2 परीतो भूत-पर्षद्भिर् वृषेणाटति भूतराट् BhP_03.14.025/1 श्मशान-चक्रानिल-धूलि-धूम्र- विकीर्ण-विद्योत-जटा-कलापः BhP_03.14.025/2 भस्मावगुण्ठामल-रुक्म-देहो देवस् त्रिभिः पश्यति देवरस् ते BhP_03.14.026/1 न यस्य लोके स्व-जनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः BhP_03.14.026/2 वयं व्रतैर् यच्-चरणापविद्धाम् आशास्महे ऽजां बत भुक्त-भोगाम् BhP_03.14.027/1 यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्या-पटलं बिभित्सवः BhP_03.14.027/2 निरस्त-साम्यातिशयो ऽपि यत् स्वयं पिशाच-चर्याम् अचरद् गतिः सताम् BhP_03.14.028/1 हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्-रतस्याविदुषः समीहितम् BhP_03.14.028/2 यैर् वस्त्र-माल्याभरणानुलेपनैः श्व-भोजनं स्वात्मतयोपलालितम् BhP_03.14.029/1 ब्रह्मादयो यत्-कृत-सेतु-पाला यत्-कारणं विश्वम् इदं च माया BhP_03.14.029/2 आज्ञा-करी यस्य पिशाच-चर्या अहो विभूम्नश् चरितं विडम्बनम् BhP_03.14.030/0 मैत्रेय उवाच BhP_03.14.030/1 सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया BhP_03.14.030/2 जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा BhP_03.14.031/1 स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि BhP_03.14.031/2 नत्वा दिष्टाय रहसि तयाथोपविवेश हि BhP_03.14.032/1 अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः BhP_03.14.032/2 ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम् BhP_03.14.033/1 दितिस् तु व्रीडिता तेन कर्मावद्येन भारत BhP_03.14.033/2 उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् अभ्यभाषत BhP_03.14.034/0 दितिर् उवाच BhP_03.14.034/1 न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् BhP_03.14.034/2 रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् BhP_03.14.035/1 नमो रुद्राय महते देवायोग्राय मीढुषे BhP_03.14.035/2 शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे BhP_03.14.036/1 स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः BhP_03.14.036/2 व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः BhP_03.14.037/0 मैत्रेय उवाच BhP_03.14.037/1 स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् BhP_03.14.037/2 निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः BhP_03.14.038/0 कश्यप उवाच BhP_03.14.038/1 अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत BhP_03.14.038/2 मन्-निदेशातिचारेण देवानां चातिहेलनात् BhP_03.14.039/1 भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ BhP_03.14.039/2 लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः BhP_03.14.040/1 प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् BhP_03.14.040/2 स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु BhP_03.14.041/1 तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः BhP_03.14.041/2 हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् BhP_03.14.042/0 दितिर् उवाच BhP_03.14.042/1 वधं भगवता साक्षात् सुनाभोदार-बाहुना BhP_03.14.042/2 आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो BhP_03.14.043/1 न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च BhP_03.14.043/2 नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः BhP_03.14.044/0 कश्यप उवाच BhP_03.14.044/1 कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् BhP_03.14.044/2 भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् BhP_03.14.045/1 पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः BhP_03.14.045/2 गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् BhP_03.14.046/1 योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः BhP_03.14.046/2 निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् BhP_03.14.047/1 यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् BhP_03.14.047/2 स स्व-दृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा BhP_03.14.048/1 स वै महा-भागवतो महात्मा महानुभावो महतां महिष्ठः BhP_03.14.048/2 प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति BhP_03.14.049/1 अलम्पटः शील-धरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु BhP_03.14.049/1 अभूत-शत्रुर् जगतः शोक-हर्ता नैदाघिकं तापम् इवोडुराजः BhP_03.14.050/1 अन्तर् बहिश् चामलम् अब्ज-नेत्रं स्व-पूरुषेच्छानुगृहीत-रूपम् BhP_03.14.050/2 पौत्रस् तव श्री-ललना-ललामं द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् BhP_03.14.051/0 मैत्रेय उवाच BhP_03.14.051/1 श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् BhP_03.14.051/2 पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः BhP_03.15.001/0 मैत्रेय उवाच BhP_03.15.001/1 प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः BhP_03.15.001/2 दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् BhP_03.15.002/1 लोके तेनाहतालोके लोक-पाला हतौजसः BhP_03.15.002/2 न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् BhP_03.15.003/0 देवा ऊचुः BhP_03.15.003/1 तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् BhP_03.15.003/2 न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः BhP_03.15.004/1 देव-देव जगद्-धातर् लोकनाथ-शिखामणे BhP_03.15.004/2 परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् BhP_03.15.005/1 नमो विज्ञान-वीर्याय माययेदम् उपेयुषे BhP_03.15.005/2 गृहीत-गुण-भेदाय नमस् ते ऽव्यक्त-योनये BhP_03.15.006/1 ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् BhP_03.15.006/2 आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् BhP_03.15.007/1 तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् BhP_03.15.007/2 लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः BhP_03.15.008/1 यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः BhP_03.15.008/2 हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः BhP_03.15.009/1 स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् BhP_03.15.009/2 अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् BhP_03.15.010/1 एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् BhP_03.15.010/2 दिशस् तिमिरयन् सर्वा वर्धते ऽग्निर् इवैधसि BhP_03.15.011/0 मैत्रेय उवाच BhP_03.15.011/1 स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः BhP_03.15.011/2 प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा BhP_03.15.012/0 ब्रह्मोवाच BhP_03.15.012/1 मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः BhP_03.15.012/2 चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः BhP_03.15.013/1 त एकदा भगवतो वैकुण्ठस्यामलात्मनः BhP_03.15.013/2 ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् BhP_03.15.014/1 वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः BhP_03.15.014/2 ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् BhP_03.15.015/1 यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः BhP_03.15.015/2 सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः BhP_03.15.016/1 यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः BhP_03.15.016/2 सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् BhP_03.15.017/1 वैमानिकाः स-ललनाश् चरितानि शश्वद् BhP_03.15.017/2 गायन्ति यत्र शमल-क्षपणानि भर्तुः BhP_03.15.017/3 अन्तर्-जले ऽनुविकसन्-मधु-माधवीनां BhP_03.15.017/4 गन्धेन खण्डित-धियो ऽप्य् अनिलं क्षिपन्तः BhP_03.15.018/1 पारावतान्यभृत-सारस-चक्रवाक- BhP_03.15.018/2 दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः BhP_03.15.018/3 कोलाहलो विरमते ऽचिर-मात्रम् उच्चैर् BhP_03.15.018/4 भृङ्गाधिपे हरि-कथाम् इव गायमाने BhP_03.15.019/1 मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- BhP_03.15.019/2 पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः BhP_03.15.019/3 गन्धे ऽर्चिते तुलसिकाभरणेन तस्या BhP_03.15.019/4 यस्मिंस् तपः सुमनसो बहु मानयन्ति BhP_03.15.020/1 यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् BhP_03.15.020/2 वैदूर्य-मारकत-हेम-मयैर् विमानैः BhP_03.15.020/3 येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः BhP_03.15.020/4 कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः BhP_03.15.021/1 श्री रूपिणी क्वणयती चरणारविन्दं BhP_03.15.021/2 लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा BhP_03.15.021/3 संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि BhP_03.15.021/4 सम्मार्जतीव यद्-अनुग्रहणे ऽन्य-यत्नः BhP_03.15.022/1 वापीषु विद्रुम-तटास्व् अमलामृताप्सु BhP_03.15.022/2 प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् BhP_03.15.022/3 अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् BhP_03.15.022/4 उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः BhP_03.15.023/1 यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् BhP_03.15.023/2 छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः BhP_03.15.023/3 यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् BhP_03.15.023/4 तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त BhP_03.15.024/1 ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना BhP_03.15.024/2 ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र BhP_03.15.024/3 नाराधनं भगवतो वितरन्त्य् अमुष्य BhP_03.15.024/4 सम्मोहिता विततया बत मायया ते BhP_03.15.025/1 यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या BhP_03.15.025/2 दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः BhP_03.15.025/3 भर्तुर् मिथः सुयशसः कथनानुराग- BhP_03.15.025/4 वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः BhP_03.15.026/1 तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं BhP_03.15.026/2 दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः BhP_03.15.026/3 आपुः परां मुदम् अपूर्वम् उपेत्य योग- BhP_03.15.026/4 माया-बलेन मुनयस् तद् अथो विकुण्ठम् BhP_03.15.027/1 तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः BhP_03.15.027/2 कक्षाः समान-वयसाव् अथ सप्तमायाम् BhP_03.15.027/3 देवाव् अचक्षत गृहीत-गदौ परार्ध्य- BhP_03.15.027/4 केयूर-कुण्डल-किरीट-विटङ्क-वेषौ BhP_03.15.028/1 मत्त-द्विरेफ-वनमालिकया निवीतौ BhP_03.15.028/2 विन्यस्तयासित-चतुष्टय-बाहु-मध्ये BhP_03.15.028/3 वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां BhP_03.15.028/4 रक्तेक्षणेन च मनाग् रभसं दधानौ BhP_03.15.029/1 द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा BhP_03.15.029/2 पूर्वा यथा पुरट-वज्र-कपाटिका याः BhP_03.15.029/3 सर्वत्र ते ऽविषमया मुनयः स्व-दृष्ट्या BhP_03.15.029/4 ये सञ्चरन्त्य् अविहता विगताभिशङ्काः BhP_03.15.030/1 तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् BhP_03.15.030/2 वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् BhP_03.15.030/3 वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ BhP_03.15.030/4 तेजो विहस्य भगवत्-प्रतिकूल-शीलौ BhP_03.15.031/1 ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः BhP_03.15.031/2 स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् BhP_03.15.031/3 ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् BhP_03.15.031/4 कामानुजेन सहसा त उपप्लुताक्षाः BhP_03.15.032/0 मुनय ऊचुः BhP_03.15.032/1 को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् BhP_03.15.032/2 तद्-धर्मिणां निवसतां विषमः स्वभावः BhP_03.15.032/3 तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां BhP_03.15.032/4 को वात्मवत् कुहकयोः परिशङ्कनीयः BhP_03.15.033/1 न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् BhP_03.15.033/2 आत्मानम् आत्मनि नभो नभसीव धीराः BhP_03.15.033/3 पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं BhP_03.15.033/4 व्युत्पादितं ह्य् उदर-भेदि भयं यतो ऽस्य BhP_03.15.034/1 तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः BhP_03.15.034/2 कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् BhP_03.15.034/3 लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या BhP_03.15.034/4 पापीयसस् त्रय इमे रिपवो ऽस्य यत्र BhP_03.15.035/1 तेषाम् इतीरितम् उभाव् अवधार्य घोरं BhP_03.15.035/2 तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः BhP_03.15.035/3 सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- BhP_03.15.035/4 पाद-ग्रहाव् अपतताम् अतिकातरेण BhP_03.15.036/1 भूयाद् अघोनि भगवद्भिर् अकारि दण्डो BhP_03.15.036/2 यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् BhP_03.15.036/3 मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो BhP_03.15.036/4 मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः BhP_03.15.037/1 एवं तदैव भगवान् अरविन्द-नाभः BhP_03.15.037/2 स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः BhP_03.15.037/3 तस्मिन् ययौ परमहंस-महा-मुनीनाम् BhP_03.15.037/4 अन्वेषणीय-चरणौ चलयन् सह-श्रीः BhP_03.15.038/1 तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् BhP_03.15.038/2 ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् BhP_03.15.038/3 हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- BhP_03.15.038/4 छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् BhP_03.15.039/1 कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम BhP_03.15.039/2 स्नेहावलोक-कलया हृदि संस्पृशन्तम् BhP_03.15.039/3 श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- BhP_03.15.039/4 चूडामणिं सुभगयन्तम् इवात्म-धिष्ण्यम् BhP_03.15.040/1 पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या BhP_03.15.040/2 काञ्च्यालिभिर् विरुतया वन-मालया च BhP_03.15.040/3 वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे BhP_03.15.040/4 विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् BhP_03.15.041/1 विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- BhP_03.15.041/2 गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् BhP_03.15.041/3 दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- BhP_03.15.041/4 हारेण कन्धर-गतेन च कौस्तुभेन BhP_03.15.042/1 अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः BhP_03.15.042/2 स्वानां धिया विरचितं बहु-सौष्ठवाढ्यम् BhP_03.15.042/3 मह्यं भवस्य भवतां च भजन्तम् अङ्गं BhP_03.15.042/4 नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः BhP_03.15.043/1 तस्यारविन्द-नयनस्य पदारविन्द- BhP_03.15.043/2 किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः BhP_03.15.043/3 अन्तर्-गतः स्व-विवरेण चकार तेषां BhP_03.15.043/4 सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः BhP_03.15.044/1 ते वा अमुष्य वदनासित-पद्म-कोशम् BhP_03.15.044/2 उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् BhP_03.15.044/3 लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- BhP_03.15.044/4 द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः BhP_03.15.045/1 पुंसां गतिं मृगयताम् इह योग-मार्गैर् BhP_03.15.045/2 ध्यानास्पदं बहु-मतं नयनाभिरामम् BhP_03.15.045/3 पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् BhP_03.15.045/4 औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः BhP_03.15.046/0 कुमारा ऊचुः BhP_03.15.046/1 यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं BhP_03.15.046/2 सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः BhP_03.15.046/3 यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः BhP_03.15.046/4 पित्रानुवर्णित-रहा भवद्-उद्भवेन BhP_03.15.047/1 तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं BhP_03.15.047/2 सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् BhP_03.15.047/3 यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर् BhP_03.15.047/4 उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः BhP_03.15.048/1 नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं BhP_03.15.048/2 किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते BhP_03.15.048/3 ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः BhP_03.15.048/4 कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः BhP_03.15.049/1 कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् BhP_03.15.049/2 चेतो ऽलिवद् यदि नु ते पदयो रमेत BhP_03.15.049/3 वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः BhP_03.15.049/4 पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः BhP_03.15.050/1 प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं BhP_03.15.050/2 तेनेश निर्वृतिम् अवापुर् अलं दृशो नः BhP_03.15.050/3 तस्मा इदं भगवते नम इद् विधेम BhP_03.15.050/4 यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः BhP_03.16.001/0 ब्रह्मोवाच BhP_03.16.001/1 इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् BhP_03.16.001/2 प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः BhP_03.16.002/0 श्री-भगवान् उवाच BhP_03.16.002/1 एतौ तौ पार्षदौ मह्यं जयो विजय एव च BhP_03.16.002/2 कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् BhP_03.16.003/1 यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः BhP_03.16.003/2 स एवानुमतो ऽस्माभिर् मुनयो देव-हेलनात् BhP_03.16.004/1 तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे BhP_03.16.004/2 तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः BhP_03.16.005/1 यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि BhP_03.16.005/2 सो ऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः BhP_03.16.006/1 यस्यामृतामल-यशः-श्रवणावगाहः BhP_03.16.006/2 सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः BhP_03.16.006/3 सो ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् BhP_03.16.006/4 छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् BhP_03.16.007/1 यत्-सेवया चरण-पद्म-पवित्र-रेणुं BhP_03.16.007/2 सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् BhP_03.16.007/3 न श्रीर् विरक्तम् अपि मां विजहाति यस्याः BhP_03.16.007/4 प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति BhP_03.16.008/1 नाहं तथाद्मि यजमान-हविर् विताने BhP_03.16.008/2 श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन BhP_03.16.008/3 यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं BhP_03.16.008/4 तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः BhP_03.16.009/1 येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- BhP_03.16.009/2 माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः BhP_03.16.009/3 विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः BhP_03.16.009/4 सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् BhP_03.16.010/1 ये मे तनूर् द्विज-वरान् दुहतीर् मदीया BhP_03.16.010/2 भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या BhP_03.16.010/3 द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् BhP_03.16.010/4 गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः BhP_03.16.011/1 ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् BhP_03.16.011/2 तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः BhP_03.16.011/3 वाण्यानुराग-कलयात्मजवद् गृणन्तः BhP_03.16.011/4 सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः BhP_03.16.012/1 तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ BhP_03.16.012/2 युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः BhP_03.16.012/3 भूयो ममान्तिकम् इतां तद् अनुग्रहो मे BhP_03.16.012/4 यत् कल्पताम् अचिरतो भृतयोर् विवासः BhP_03.16.013/0 ब्रह्मोवाच BhP_03.16.013/1 अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् BhP_03.16.013/2 नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत BhP_03.16.014/1 सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् BhP_03.16.014/2 विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् BhP_03.16.015/1 ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् BhP_03.16.015/2 प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टाः क्षुभित-त्वचः BhP_03.16.016/0 ऋषय ऊचुः BhP_03.16.016/1 न वयं भगवन् विद्मस् तव देव चिकीर्षितम् BhP_03.16.016/2 कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः प्रभाषसे BhP_03.16.017/1 ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो BhP_03.16.017/2 विप्राणां देव-देवानां भगवान् आत्म-दैवतम् BhP_03.16.018/1 त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव BhP_03.16.018/2 धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः BhP_03.16.019/1 तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् BhP_03.16.019/2 योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः BhP_03.16.020/1 यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् BhP_03.16.020/2 अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः BhP_03.16.020/3 धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो BhP_03.16.020/4 लोकं मधुव्रत-पतेर् इव काम-याना BhP_03.16.021/1 यस् तां विविक्त-चरितैर् अनुवर्तमानां BhP_03.16.021/2 नात्याद्रियत् परम-भागवत-प्रसङ्गः BhP_03.16.021/3 स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः BhP_03.16.021/4 श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् BhP_03.16.022/1 धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः BhP_03.16.022/2 पद्भिश् चराचरम् इदं द्विज-देवतार्थम् BhP_03.16.022/3 नूनं भृतं तद्-अभिघाति रजस् तमश् च BhP_03.16.022/4 सत्त्वेन नो वरदया तनुवा निरस्य BhP_03.16.023/1 न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं BhP_03.16.023/2 गोप्ता वृषः स्वर्हणेन स-सूनृतेन BhP_03.16.023/3 तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था BhP_03.16.023/4 लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् BhP_03.16.024/1 तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः BhP_03.16.024/2 क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः BhP_03.16.024/3 नैतावता try-adhipater bata विश्व-भर्तुस् BhP_03.16.024/4 तेजः क्षतं त्व् अवनतस्य स ते विनोदः BhP_03.16.025/1 यं वानयोर् दमम् अधीश भवान् विधत्ते BhP_03.16.025/2 वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् BhP_03.16.025/3 अस्मासु वा य उचितो ध्रियतां स दण्डो BhP_03.16.025/4 ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण BhP_03.16.026/0 श्री-भगवान् उवाच BhP_03.16.026/1 एतौ सुरेतर-गतिं प्रतिपद्य सद्यः BhP_03.16.026/2 संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ BhP_03.16.026/3 भूयः सकाशम् उपयास्यत आशु यो वः BhP_03.16.026/4 शापो मयैव निमितस् तद् अवेत विप्राः BhP_03.16.027/0 ब्रह्मोवाच BhP_03.16.027/1 अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् BhP_03.16.027/2 वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् BhP_03.16.028/1 भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च BhP_03.16.028/2 प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् BhP_03.16.029/1 भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् BhP_03.16.029/2 ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे BhP_03.16.030/1 एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा BhP_03.16.030/2 पुरापवारिता द्वारि विशन्ती मय्य् उपारते BhP_03.16.031/1 मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् BhP_03.16.031/2 प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः BhP_03.16.032/1 द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् BhP_03.16.032/2 सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् BhP_03.16.033/1 तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः BhP_03.16.033/2 हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ BhP_03.16.034/1 तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः BhP_03.16.034/2 हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः BhP_03.16.035/1 ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः BhP_03.16.035/2 दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् BhP_03.16.036/1 तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः BhP_03.16.036/2 आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति BhP_03.16.037/1 विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो BhP_03.16.037/2 योगेश्वरैर् अपि दुरत्यय-योगमायः BhP_03.16.037/3 क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् BhP_03.16.037/4 तत्रास्मदीय-विमृशेन कियान् इहार्थः BhP_03.17.002/0 मैत्रेय उवाच BhP_03.17.001/1 निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः BhP_03.17.001/2 ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः BhP_03.17.002/1 दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी BhP_03.17.002/2 पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ BhP_03.17.003/1 उत्पाता बहवस् तत्र निपेतुर् जायमानयोः BhP_03.17.003/2 दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः BhP_03.17.004/1 सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः BhP_03.17.004/2 सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः BhP_03.17.005/1 ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः BhP_03.17.005/2 उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः BhP_03.17.006/1 उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे BhP_03.17.006/2 व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् BhP_03.17.007/1 चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः BhP_03.17.007/2 सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः BhP_03.17.008/1 मुहुः परिधयो ऽभूवन् सराह्वोः शशि-सूर्ययोः BhP_03.17.008/2 निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे BhP_03.17.009/1 अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् BhP_03.17.009/2 सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः BhP_03.17.010/1 सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् BhP_03.17.010/2 व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः BhP_03.17.011/1 खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् BhP_03.17.011/2 खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः BhP_03.17.012/1 रुदन्तो रासभ-त्रस्ता नीडाद् उदपतन् खगाः BhP_03.17.012/2 घोषे ऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत BhP_03.17.013/1 गावो ऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः BhP_03.17.013/2 व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् BhP_03.17.014/1 ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः BhP_03.17.014/2 अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् BhP_03.17.015/1 दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः BhP_03.17.015/2 ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् BhP_03.17.016/1 ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ BhP_03.17.016/2 ववृधाते ऽश्म-सारेण कायेनाद्रि-पती इव BhP_03.17.017/1 दिवि-स्पृशौ हेम-किरीट-कोटिभिर् निरुद्ध-काष्ठौ स्फुरद्-अङ्गदा-भुजौ BhP_03.17.017/2 गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कम् अतीत्य तस्थतुः BhP_03.17.018/1 प्रजापतिर् नाम तयोर् अकार्षीद् यः प्राक् स्व-देहाद् यमयोर् अजायत BhP_03.17.018/2 तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षम् असूत साग्रतः BhP_03.17.019/1 चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च BhP_03.17.019/2 वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः BhP_03.17.020/1 हिरण्याक्षो ऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् BhP_03.17.020/2 गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् BhP_03.17.021/1 तं वीक्ष्य दुःसह-जवं रणत्-काञ्चन-नूपुरम् BhP_03.17.021/2 वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् BhP_03.17.022/1 मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् BhP_03.17.022/2 भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः BhP_03.17.023/1 स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-राट् BhP_03.17.023/2 सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् BhP_03.17.024/1 ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीम-निस्वनम् BhP_03.17.024/2 विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः BhP_03.17.025/1 तस्मिन् प्रविष्टे वरुणस्य सैनिका यादो-गणाः सन्न-धियः ससाध्वसाः BhP_03.17.025/2 अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः BhP_03.17.026/1 स वर्ष-पूगान् उदधौ महा-बलश् चरन् महोर्म्㤠छ्वसनेरितान् मुहुः BhP_03.17.026/2 मौर्व्याभिजघ्ने गदया विभावरीम् आसेदिवांस् तात पुरीं प्रचेतसः BhP_03.17.027/1 तत्रोपलभ्यासुर-लोक-पालकं यादो-गणानाम् ऋषभं प्रचेतसम् BhP_03.17.027/2 स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् जगाद मे देह्य् अधिराज संयुगम् BhP_03.17.028/1 त्वं लोक-पालो ऽधिपतिर् बृहच्-छ्रवा वीर्यापहो दुर्मद-वीर-मानिनाम् BhP_03.17.028/2 विजित्य लोके ऽखिल-दैत्य-दानवान् यद् राजसूयेन पुरायजत् प्रभो BhP_03.17.029/1 स एवम् उत्सिक्त-मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः BhP_03.17.029/2 रोषं समुत्थं शमयन् स्वया धिया व्यवोचद् अङ्गोपशमं गता वयम् BhP_03.17.030/1 पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रण-मार्ग-कोविदम् BhP_03.17.030/2 आराधयिष्यत्य् असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः BhP_03.17.031/1 तं वीरम् आराद् अभिपद्य विस्मयः शयिष्यसे वीर-शये श्वभिर् वृतः BhP_03.17.031/2 यस् त्वद्-विधानाम् असतां प्रशान्तये रूपाणि धत्ते सद्-अनुग्रहेच्छया BhP_03.18.001/0 मैत्रेय उवाच BhP_03.18.001/1 तद् एवम् आकर्ण्य जलेश-भाषितं महा-मनास् तद् विगणय्य दुर्मदः BhP_03.18.001/2 हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः BhP_03.18.002/1 ददर्श तत्राभिजितं धरा-धरं प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया BhP_03.18.002/2 मुष्णन्तम् अक्ष्णा स्व-रुचो ऽरुण-श्रिया जहास चाहो वन-गोचरो मृगः BhP_03.18.003/1 आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्व-सृजेयम् अर्पिता BhP_03.18.003/2 न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादित-सूकराकृते BhP_03.18.004/1 त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्ष-जित् BhP_03.18.004/2 त्वां योगमाया-बलम् अल्प-पौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्-छुचः BhP_03.18.005/1 त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् अस्मद्-भुज-च्युतया ये च तुभ्यम् BhP_03.18.005/2 बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः BhP_03.18.006/1 स तुद्यमानो ऽरि-दुरुक्त-तोमरैर् दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् BhP_03.18.006/2 तोदं मृषन् निरगाद् अम्बु-मध्याद् ग्राहाहतः स-करेणुर् यथेभः BhP_03.18.007/1 तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्य-केशो द्विरदं यथा झषः BhP_03.18.007/2 कराल-दंष्ट्रो ऽशनि-निस्वनो ऽब्रवीद् गत-ह्रियां किं त्व् असतां विगर्हितम् BhP_03.18.008/1 स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् BhP_03.18.008/2 अभिष्टुतो विश्व-सृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः BhP_03.18.009/1 परानुषक्तं तपनीयोपकल्पं महा-गदं काञ्चन-चित्र-दंशम् BhP_03.18.009/2 मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्ड-मन्युः प्रहसंस् तं बभाषे BhP_03.18.010/0 श्री-भगवान् उवाच BhP_03.18.010/1 सत्यं वयं भो वन-गोचरा मृगा युष्मद्-विधान् मृगये ग्राम-सिंहान् BhP_03.18.010/2 न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र BhP_03.18.011/1 एते वयं न्यास-हरा रसौकसां गत-ह्रियो गदया द्रावितास् ते BhP_03.18.011/2 तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् BhP_03.18.012/1 त्वं पद्-रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः BhP_03.18.012/2 संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः BhP_03.18.013/0 मैत्रेय उवाच BhP_03.18.013/1 सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् BhP_03.18.013/2 आजहारोल्बणं क्रोधं क्रीड्यमानो ऽहि-राड् इव BhP_03.18.014/1 सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः BhP_03.18.014/2 आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् BhP_03.18.015/1 भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि BhP_03.18.015/2 अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् BhP_03.18.016/1 पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः BhP_03.18.016/2 अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् BhP_03.18.017/1 ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः BhP_03.18.017/2 आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत् BhP_03.18.018/1 एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च BhP_03.18.018/2 जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः BhP_03.18.019/1 तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः BhP_03.18.019/2 विचित्र-मार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः BhP_03.18.020/1 दैत्यस्य यज्ञावयवस्य माया- गृहीत-वाराह-तनोर् महात्मनः BhP_03.18.020/2 कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वराट् BhP_03.18.021/1 आसन्न-शौण्डीरम् अपेत-साध्वसं कृत-प्रतीकारम् अहार्य-विक्रमम् BhP_03.18.021/2 विलक्ष्य दैत्यं भगवान् सहस्र-णीर् जगाद नारायणम् आदि-सूकरम् BhP_03.18.022/0 ब्रह्मोवाच BhP_03.18.022/1 एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् BhP_03.18.022/2 विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् BhP_03.18.023/1 आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरो ऽसुरः BhP_03.18.023/2 अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः BhP_03.18.024/1 मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् BhP_03.18.024/2 आक्रीड बालवद् देव यथाशीविषम् उत्थितम् BhP_03.18.025/1 न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः BhP_03.18.025/2 स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत BhP_03.18.026/1 एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो BhP_03.18.026/2 उपसर्पति सर्वात्मन् सुराणां जयम् आवह BhP_03.18.027/1 अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् BhP_03.18.027/2 शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् BhP_03.18.028/1 दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् BhP_03.18.028/2 विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि BhP_03.19.001/0 मैत्रेय उवाच BhP_03.19.001/1 अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः BhP_03.19.001/2 प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सो ऽग्रहीत् BhP_03.19.002/1 ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् BhP_03.19.002/2 जघानोत्पत्य गदया हनाव् असुरम् अक्षजः BhP_03.19.003/1 सा हता तेन गदया विहता भगवत्-करात् BhP_03.19.003/2 विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् BhP_03.19.004/1 स तदा लब्ध-तीर्थो ऽपि न बबाधे निरायुधम् BhP_03.19.004/2 मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् BhP_03.19.005/1 गदायाम् अपविद्धायां हाहा-कारे विनिर्गते BhP_03.19.005/2 मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः BhP_03.19.006/1 तं व्यग्र-चक्रं दिति-पुत्राधमेन स्व-पार्षद-मुख्येन विषज्जमानम् BhP_03.19.006/2 चित्रा वाचो ऽतद्-विदां खे-चराणां तत्र स्मासन् स्वस्ति ते ऽमुं जहीति BhP_03.19.007/1 स तं निशाम्यात्त-रथाङ्गम् अग्रतो व्यवस्थितं पद्म-पलाश-लोचनम् BhP_03.19.007/2 विलोक्य चामर्ष-परिप्लुतेन्द्रियो रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् BhP_03.19.008/1 कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव BhP_03.19.008/2 अभिप्लुत्य स्व-गदया हतो ऽसीत्य् आहनद् धरिम् BhP_03.19.009/1 पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः BhP_03.19.009/2 लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् BhP_03.19.010/1 आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि BhP_03.19.010/2 इत्य् उक्तः स तदा भूयस् ताडयन् व्यनदद् भृशम् BhP_03.19.011/1 तां स आपततीं वीक्ष्य भगवान् समवस्थितः BhP_03.19.011/2 जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् BhP_03.19.012/1 स्व-पौरुषे प्रतिहते हत-मानो महासुरः BhP_03.19.012/2 नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः BhP_03.19.013/1 जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् BhP_03.19.013/2 यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा BhP_03.19.014/1 तद् ओजसा दैत्य-महा-भटार्पितं चकासद् अन्तः-ख उदीर्ण-दीधिति BhP_03.19.014/2 चक्रेण चिच्छेद निशात-नेमिना हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् BhP_03.19.015/1 वृक्णे स्व-शूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् BhP_03.19.015/2 प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः BhP_03.19.016/1 तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः BhP_03.19.016/2 नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः BhP_03.19.017/1 अथोरुधासृजन् मायां योग-मायेश्वरे हरौ BhP_03.19.017/2 यां विलोक्य प्रजास् त्रस्ता मेनिरे ऽस्योपसंयमम् BhP_03.19.018/1 प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् BhP_03.19.018/2 दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव BhP_03.19.019/1 द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः BhP_03.19.019/2 वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् BhP_03.19.020/1 गिरयः प्रत्यदृश्यन्त नानायुध-मुचो ऽनघ BhP_03.19.020/2 दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः BhP_03.19.021/1 बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः BhP_03.19.021/2 आततायिभिर् उत्सृष्टा हिंस्रा वाचो ऽतिवैशसाः BhP_03.19.022/1 प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् BhP_03.19.022/2 सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् BhP_03.19.023/1 तदा दितेः समभवत् सहसा हृदि वेपथुः BhP_03.19.023/2 स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे BhP_03.19.024/1 विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् BhP_03.19.024/2 रुषोपगूहमानो ऽमुं ददृशे ऽवस्थितं बहिः BhP_03.19.025/1 तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः BhP_03.19.025/2 करेण कर्ण-मूले ऽहन् यथा त्वाष्ट्रं मरुत्-पतिः BhP_03.19.026/1 स आहतो विश्व-जिता ह्य् अवज्ञया परिभ्रमद्-गात्र उदस्त-लोचनः BhP_03.19.026/2 विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहो ऽपतद् यथा नगेन्द्रो लुलितो नभस्वता BhP_03.19.027/1 क्षितौ शयानं तम् अकुण्ठ-वर्चसं कराल-दंष्ट्रं परिदष्ट-दच्छदम् BhP_03.19.027/2 अजादयो वीक्ष्य शशंसुर् आगता अहो इमं को नु लभेत संस्थितिम् BhP_03.19.028/1 यं योगिनो योग-समाधिना रहो ध्यायन्ति लिङ्गाद् असतो मुमुक्षया BhP_03.19.028/2 तस्यैष दैत्य-ऋषभः पदाहतो मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह BhP_03.19.029/1 एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् BhP_03.19.029/2 पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः BhP_03.19.030/0 देवा ऊचुः BhP_03.19.030/1 नमो नमस् ते ऽखिल-यज्ञ-तन्तवे स्थितौ गृहीतामल-सत्त्व-मूर्तये BhP_03.19.030/2 दिष्ट्या हतो ऽयं जगताम् अरुन्तुदस् त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः BhP_03.19.031/0 मैत्रेय उवाच BhP_03.19.031/1 एवं हिरण्याक्षम् असह्य-विक्रमं स सादयित्वा हरिर् आदि-सूकरः BhP_03.19.031/2 जगाम लोकं स्वम् अखण्डितोत्सवं समीडितः पुष्कर-विष्टरादिभिः BhP_03.19.032/1 मया यथानूक्तम् अवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् BhP_03.19.032/2 यथा हिरण्याक्ष उदार-विक्रमो महा-मृधे क्रीडनवन् निराकृतः BhP_03.19.033/0 सूत उवाच BhP_03.19.033/1 इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् BhP_03.19.033/2 क्षत्तानन्दं परं लेभे महा-भागवतो द्विज BhP_03.19.034/1 अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् BhP_03.19.034/2 उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः BhP_03.19.035/1 यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् BhP_03.19.035/2 क्रोशन्तीनां करेणूनां कृच्छ्रतो ऽमोचयद् द्रुतम् BhP_03.19.036/1 तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः BhP_03.19.036/2 कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः BhP_03.19.037/1 यो वै हिरण्याक्ष-वधं महाद्भुतं विक्रीडितं कारण-सूकरात्मनः BhP_03.19.037/2 शृणोति गायत्य् अनुमोदते ऽञ्जसा विमुच्यते ब्रह्म-वधाद् अपि द्विजाः BhP_03.19.038/1 एतन् महा-पुण्यम् अलं पवित्रं धन्यं यशस्यं पदम् आयुर्-आशिषाम् BhP_03.19.038/2 प्राणेन्द्रियाणां युधि शौर्य-वर्धनं नारायणो ऽन्ते गतिर् अङ्ग शृण्वताम् BhP_03.20.001/0 शौनक उवाच BhP_03.20.001/1 महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः BhP_03.20.001/2 कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् BhP_03.20.002/1 क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् BhP_03.20.002/2 यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति BhP_03.20.003/1 द्वैपायनाद् अनवरो महित्वे तस्य देहजः BhP_03.20.003/2 सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः BhP_03.20.004/1 किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया BhP_03.20.004/2 उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् BhP_03.20.005/1 तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः BhP_03.20.005/2 आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः BhP_03.20.006/1 ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः BhP_03.20.006/2 रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् BhP_03.20.007/1 एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः BhP_03.20.007/2 भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति BhP_03.20.008/0 सूत उवाच BhP_03.20.008/1 हरेर् धृत-क्रोड-तनोः स्व-मायया निशम्य गोर् उद्धरणं रसातलात् BhP_03.20.008/2 लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जात-हर्षो मुनिम् आह भारतः BhP_03.20.009/0 विदुर उवाच BhP_03.20.009/1 प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् BhP_03.20.009/2 किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् BhP_03.20.010/1 ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः BhP_03.20.010/2 ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् BhP_03.20.011/1 स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु BhP_03.20.011/2 आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् BhP_03.20.012/0 मैत्रेय उवाच BhP_03.20.012/1 दैवेन दुर्वितर्क्येण परेणानिमिषेण च BhP_03.20.012/2 जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् BhP_03.20.013/1 रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् BhP_03.20.013/2 जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः BhP_03.20.014/1 तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् BhP_03.20.014/2 संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् BhP_03.20.015/1 सो ऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः BhP_03.20.015/2 साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः BhP_03.20.016/1 तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति BhP_03.20.016/2 सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वराट् BhP_03.20.017/1 सो ऽनुविष्टो भगवता यः शेते सलिलाशये BhP_03.20.017/2 लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया BhP_03.20.018/1 ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः BhP_03.20.018/2 तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः BhP_03.20.019/1 विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् BhP_03.20.019/2 जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् BhP_03.20.020/1 क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः BhP_03.20.020/2 मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः BhP_03.20.021/1 देवस् तान् आह संविग्नो मा मां जक्षत रक्षत BhP_03.20.021/2 अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ BhP_03.20.022/1 देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् BhP_03.20.022/2 ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः BhP_03.20.023/1 देवो ऽदेव्ठजघनतः सृजति स्मातिलोलुपान् BhP_03.20.023/2 त एनं लोलुपतया मैथुनायाभिपेदिरे BhP_03.20.024/1 ततो हसन् स भगवान् असुरैर् निरपत्रपैः BhP_03.20.024/2 अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् BhP_03.20.025/1 स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् BhP_03.20.025/2 अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् BhP_03.20.026/1 पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः BhP_03.20.026/2 ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो BhP_03.20.027/1 त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः BhP_03.20.027/2 त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव BhP_03.20.028/1 सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः BhP_03.20.028/2 विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह BhP_03.20.029/1 तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् BhP_03.20.029/2 काञ्ची-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम् BhP_03.20.030/1 अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् BhP_03.20.030/2 सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम् BhP_03.20.031/1 गूहन्तीं व्रीडयात्मानं नीलालक-वरूथिनीम् BhP_03.20.031/2 उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् BhP_03.20.032/1 अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः BhP_03.20.032/2 मध्ये कामयमानानाम् अकामेव विसर्पति BhP_03.20.033/1 वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् BhP_03.20.033/2 अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः BhP_03.20.034/1 कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि BhP_03.20.034/2 रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे BhP_03.20.035/1 या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव BhP_03.20.035/2 उत्सुनोषीक्षमाणानां कन्दुक-क्रीडया मनः BhP_03.20.036/1 नैकत्र ते जयति शालिनि पाद-पद्मं BhP_03.20.036/2 घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् BhP_03.20.036/3 मध्यं विषीदति बृहत्-स्तन-भार-भीतं BhP_03.20.036/4 शान्तेव दृष्टिर् अमला सुशिखा-समूहः BhP_03.20.037/1 इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् BhP_03.20.037/2 प्रलोभयन्तीं जगृहुर् मत्वा मूढ-धियः स्त्रियम् BhP_03.20.038/1 प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना BhP_03.20.038/2 कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् BhP_03.20.039/1 विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् BhP_03.20.039/2 त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः BhP_03.20.040/1 सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा BhP_03.20.040/2 दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ BhP_03.20.041/1 जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः BhP_03.20.041/2 निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते BhP_03.20.041/3 येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते BhP_03.20.042/1 ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः BhP_03.20.042/2 साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः BhP_03.20.043/1 त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे BhP_03.20.043/2 साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते BhP_03.20.044/1 सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् BhP_03.20.044/2 तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् BhP_03.20.045/1 स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः BhP_03.20.045/2 मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् BhP_03.20.046/1 ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना BhP_03.20.046/2 मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः BhP_03.20.047/1 देहेन वै भोगवता शयानो बहु-चिन्तया BhP_03.20.047/2 सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः BhP_03.20.048/1 ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे BhP_03.20.048/2 सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः BhP_03.20.049/1 स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः BhP_03.20.049/2 तदा मनून् ससर्जान्ते मनसा लोक-भावनान् BhP_03.20.050/1 तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् BhP_03.20.050/2 तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् BhP_03.20.051/1 अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् BhP_03.20.051/2 प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे BhP_03.20.052/1 तपसा विद्यया युक्तो योगेन सुसमाधिना BhP_03.20.052/2 ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः BhP_03.20.053/1 तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः BhP_03.20.053/2 यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत् BhP_03.21.001/0 विदुर उवाच BhP_03.21.001/1 स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः BhP_03.21.001/2 कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः BhP_03.21.002/1 प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै BhP_03.21.002/2 यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् BhP_03.21.003/1 तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता BhP_03.21.003/2 पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ BhP_03.21.004/1 तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः BhP_03.21.004/2 ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद BhP_03.21.005/1 रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः BhP_03.21.005/2 यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् BhP_03.21.006/0 मैत्रेय उवाच BhP_03.21.006/1 प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः BhP_03.21.006/2 सरस्वत्यां तपस् तेपे सहस्राणां समा दश BhP_03.21.007/1 ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः BhP_03.21.007/2 सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् BhP_03.21.008/1 तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे BhP_03.21.008/2 दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः BhP_03.21.009/1 स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् BhP_03.21.009/2 स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजो ऽम्बरम् BhP_03.21.010/1 किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् BhP_03.21.010/2 श्वेतोत्पल-क्रीडनकं मनः-स्पर्श-स्मितेक्षणम् BhP_03.21.011/1 विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः BhP_03.21.011/2 दृष्ट्वा खे ऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् BhP_03.21.012/1 जात-हर्षो ऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः BhP_03.21.012/2 गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा कृताञ्जलिः BhP_03.21.013/0 ऋषिर् उवाच BhP_03.21.013/1 जुष्टं बताद्याखिल-सत्त्व-राशेः सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः BhP_03.21.013/2 यद्-दर्शनं जन्मभिर् ईड्य सद्भिर् आशासते योगिनो रूढ-योगाः BhP_03.21.014/1 ये मायया ते हत-मेधसस् त्वत्- पादारविन्दं भव-सिन्धु-पोतम् BhP_03.21.014/2 उपासते काम-लवाय तेषां रासीश कामान् निरये ऽपि ये स्युः BhP_03.21.015/1 तथा स चाहं परिवोढु-कामः समान-शीलां गृहमेध-धेनुम् BhP_03.21.015/2 उपेयिवान् मूलम् अशेष-मूलं दुराशयः काम-दुघाङ्घ्रिपस्य BhP_03.21.016/1 प्रजापतेस् ते वचसाधीश तन्त्या लोकः किलायं काम-हतो ऽनुबद्धः BhP_03.21.016/2 अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् BhP_03.21.017/1 लोकांश् च लोकानुगतान् पशूंश् च हित्वा श्रितास् ते चरणातपत्रम् BhP_03.21.017/2 परस्परं त्वद्-गुण-वाद-सीधु- पीयूष-निर्यापित-देह-धर्माः BhP_03.21.018/1 न ते ऽजराक्ष-भ्रमिर् आयुर् एषां त्रयोदशारं त्रि-शतं षष्टि-पर्व BhP_03.21.018/2 षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि कराल-स्रोतो जगद् आच्छिद्य धावत् BhP_03.21.019/1 एकः स्वयं सन् जगतः सिसृक्षया- द्वितीययात्मन्न् अधि-योगमायया BhP_03.21.019/2 सृजस्य् अदः पासि पुनर् ग्रसिष्यसे यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः BhP_03.21.020/1 नैतद् बताधीश पदं तवेप्सितं यन् मायया नस् तनुषे भूत-सूक्ष्मम् BhP_03.21.020/2 अनुग्रहायास्त्व् अपि यर्हि मायया लसत्-तुलस्या भगवान् विलक्षितः BhP_03.21.021/1 तं त्वानुभूत्योपरत-क्रियार्थं स्व-मायया वर्तित-लोक-तन्त्रम् BhP_03.21.021/2 नमाम्य् अभीक्ष्णं नमनीय-पाद- सरोजम् अल्पीयसि काम-वर्षम् BhP_03.21.022/0 ऋषिर् उवाच BhP_03.21.022/1 इत्य् अव्यलीकं प्रणुतो ऽब्ज-नाभस् तम् आबभाषे वचसामृतेन BhP_03.21.022/2 सुपर्ण-पक्षोपरि रोचमानः प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः BhP_03.21.023/0 श्री-भगवान् उवाच BhP_03.21.023/1 विदित्वा तव चैत्यं मे पुरैव समयोजि तत् BhP_03.21.023/2 यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः BhP_03.21.024/1 न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् BhP_03.21.024/2 भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् BhP_03.21.025/1 प्रजापति-सुतः सम्रां मनुर् विख्यात-मङ्गलः BhP_03.21.025/2 ब्रह्मावर्तं यो ऽधिवसन् शास्ति सप्तार्णवां महीम् BhP_03.21.026/1 स चेह विप्र राजर्षिर् महिष्या शतरूपया BhP_03.21.026/2 आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः BhP_03.21.027/1 आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् BhP_03.21.027/2 मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो BhP_03.21.028/1 समाहितं ते हृदयं यत्रेमान् परिवत्सरान् BhP_03.21.028/2 सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति BhP_03.21.029/1 या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति BhP_03.21.029/2 वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः BhP_03.21.030/1 त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः BhP_03.21.030/2 मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे BhP_03.21.031/1 कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् BhP_03.21.031/2 मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम् BhP_03.21.032/1 सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने BhP_03.21.032/2 तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् BhP_03.21.033/0 मैत्रेय उवाच BhP_03.21.033/1 एवं तम् अनुभाष्याथ भगवान् प्रत्यग्-अक्षजः BhP_03.21.033/2 जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् BhP_03.21.034/1 निरीक्षतस् तस्य ययाव् अशेष- सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः BhP_03.21.034/2 आकर्णयन् पत्र-रथेन्द्र-पक्षैर् उच्चारितं स्तोमम् उदीर्ण-साम BhP_03.21.035/1 अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः BhP_03.21.035/2 आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् BhP_03.21.036/1 मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् BhP_03.21.036/2 आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् BhP_03.21.037/1 तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् BhP_03.21.037/2 उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् BhP_03.21.038/1 यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः BhP_03.21.038/2 कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् BhP_03.21.039/1 तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् BhP_03.21.039/2 पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् BhP_03.21.040/1 पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः BhP_03.21.040/2 सर्वर्तु-फल-पुष्पाढ्यं वन-राजि-श्रियान्वितम् BhP_03.21.041/1 मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् BhP_03.21.041/2 मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् BhP_03.21.042/1 कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः BhP_03.21.042/2 कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् BhP_03.21.043/1 कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः BhP_03.21.043/2 सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् BhP_03.21.044/1 तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः BhP_03.21.044/2 गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् BhP_03.21.045/1 प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः BhP_03.21.045/2 ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् BhP_03.21.046/1 विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् BhP_03.21.046/2 नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् BhP_03.21.046/3 तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च BhP_03.21.047/1 प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् BhP_03.21.047/2 उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् BhP_03.21.048/1 अथोटजम् उपायातं नृदेवं प्रणतं पुरः BhP_03.21.048/2 सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया BhP_03.21.049/1 गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः BhP_03.21.049/2 स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा BhP_03.21.050/1 नूनं चङ्क्रमणं देव सतां संरक्षणाय ते BhP_03.21.050/2 वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी BhP_03.21.051/1 यो ऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् BhP_03.21.051/2 रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः BhP_03.21.052/1 न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् BhP_03.21.052/2 विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् BhP_03.21.053/1 स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः BhP_03.21.053/2 विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव BhP_03.21.054/1 तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः BhP_03.21.054/2 भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः BhP_03.21.055/1 अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः BhP_03.21.055/2 शयाने त्वयि लोको ऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति BhP_03.21.056/1 अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः BhP_03.21.056/2 तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा BhP_03.22.001/0 मैत्रेय उवाच BhP_03.22.001/1 एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् BhP_03.22.001/2 सव्रीड इव तं सम्राड् उपारतम् उवाच ह BhP_03.22.002/0 मनुर् उवाच BhP_03.22.002/1 ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया BhP_03.22.002/2 छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् BhP_03.22.003/1 तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् BhP_03.22.003/2 हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते BhP_03.22.004/1 अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः BhP_03.22.004/2 रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः BhP_03.22.005/1 तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः BhP_03.22.005/2 यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः BhP_03.22.006/1 दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो ऽकृतात्मनाम् BhP_03.22.006/2 दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् BhP_03.22.007/1 दिष्ट्या त्वयानुशिष्टो ऽहं कृतश् चानुग्रहो महान् BhP_03.22.007/2 अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः BhP_03.22.008/1 स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम BhP_03.22.008/2 श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने BhP_03.22.009/1 प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम BhP_03.22.009/2 अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः BhP_03.22.010/1 यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् BhP_03.22.010/2 अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया BhP_03.22.011/1 तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया BhP_03.22.011/2 सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु BhP_03.22.012/1 उद्यतस्य हि कामस्य प्रतिवादो न शस्यते BhP_03.22.012/2 अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः BhP_03.22.013/1 य उद्यतम् अनादृत्य कीनाशम् अभियाचते BhP_03.22.013/2 क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः BhP_03.22.014/1 अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् BhP_03.22.014/2 अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे BhP_03.22.015/0 ऋषिर् उवाच BhP_03.22.015/1 बाढम् उद्वोढु-कामो ऽहम् अप्रत्ता च तवात्मजा BhP_03.22.015/2 आवयोर् अनुरूपो ऽसाव् आद्यो वैवाहिको विधिः BhP_03.22.016/1 कामः स भूयान् नरदेव ते ऽस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः BhP_03.22.016/2 क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीम् इव श्रियम् BhP_03.22.017/1 यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां विक्रीडतीं कन्दुक-विह्वलाक्षीम् BhP_03.22.017/2 विश्वावसुर् न्यपतत् स्वाद् विमानाद् विलोक्य सम्मोह-विमूढ-चेताः BhP_03.22.018/1 तां प्रार्थयन्तीं ललना-ललामम् असेवित-श्री-चरणैर् अदृष्टाम् BhP_03.22.018/2 वत्सां मनोर् उच्चपदः स्वसारं को नानुमन्येत बुधो ऽभियाताम् BhP_03.22.019/1 अतो भजिष्ये समयेन साध्वीं यावत् तेजो बिभृयाद् आत्मनो मे BhP_03.22.019/2 अतो धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये ऽविहिंस्रान् BhP_03.22.020/1 यतो ऽभवद् विश्वम् इदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते BhP_03.22.020/2 प्रजापतीनां पतिर् एष मह्यं परं प्रमाणं भगवान् अनन्तः BhP_03.22.021/0 मैत्रेय उवाच BhP_03.22.021/1 स उग्र-धन्वन्न् इयद् एवाबभाषे आसीच् च तूष्णीम् अरविन्द-नाभम् BhP_03.22.021/2 धियोपगृह्णन् स्मित-शोभितेन मुखेन चेतो लुलुभे देवहूत्याः BhP_03.22.022/1 सो ऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् BhP_03.22.022/2 तस्मै गुण-गणाढ्याय ददौ तुल्यां प्रहर्षितः BhP_03.22.023/1 शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् BhP_03.22.023/2 दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् BhP_03.22.024/1 प्रत्तां दुहितरं सम्राट् सदृक्षाय गत-व्यथः BhP_03.22.024/2 उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः BhP_03.22.025/1 अशक्नुवंस् तद्-विरहं मुञ्चन् बाष्प-कलां मुहुः BhP_03.22.025/2 आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः BhP_03.22.026/1 आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः BhP_03.22.026/2 प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः BhP_03.22.027/1 उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः BhP_03.22.027/2 ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः BhP_03.22.028/1 तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् BhP_03.22.028/2 गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः BhP_03.22.029/1 बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता BhP_03.22.029/2 न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः BhP_03.22.030/1 कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः BhP_03.22.030/2 ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे BhP_03.22.031/1 कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः BhP_03.22.031/2 अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् BhP_03.22.032/1 बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् BhP_03.22.032/2 तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् BhP_03.22.033/1 सभार्यः सप्रजः कामान् बुभुजे ऽन्याविरोधतः BhP_03.22.033/2 सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः BhP_03.22.033/3 प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा शृण्वन् हरेः कथाः BhP_03.22.034/1 निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् BhP_03.22.034/2 यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् BhP_03.22.035/1 अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः BhP_03.22.035/2 शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः BhP_03.22.036/1 स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् BhP_03.22.036/2 वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः BhP_03.22.037/1 शारीरा मानसा दिव्या वैयासे ये च मानुषाः BhP_03.22.037/2 भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् BhP_03.22.038/1 यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् BhP_03.22.038/2 नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा BhP_03.22.039/1 एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् BhP_03.22.039/2 वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु BhP_03.23.001/0 मैत्रेय उवाच BhP_03.23.001/1 पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा BhP_03.23.001/2 नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् BhP_03.23.002/1 विश्रम्भेणात्म-शौचेन गौरवेण दमेन च BhP_03.23.002/2 शुश्रूषया सौहृदेन वाचा मधुरया च भोः BhP_03.23.003/1 विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् BhP_03.23.003/2 अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् BhP_03.23.004/1 स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् BhP_03.23.004/2 दैवाद् गरीयसः पत्युर् आशासानां महाशिषः BhP_03.23.005/1 कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया BhP_03.23.005/2 प्रेम-गद्गदया वाचा पीडितः कृपयाब्रवीत् BhP_03.23.006/0 कर्दम उवाच BhP_03.23.006/1 तुष्टो ऽहम् अद्य तव मानवि मानदायाः BhP_03.23.006/2 शुश्रूषया परमया परया च भक्त्या BhP_03.23.006/3 यो देहिनाम् अयम् अतीव सुहृत् स देहो BhP_03.23.006/4 नावेक्षितः समुचितः क्षपितुं मद्-अर्थे BhP_03.23.007/1 ये मे स्व-धर्म-निरतस्य तपः-समाधि- BhP_03.23.007/2 विद्यात्म-योग-विजिता भगवत्-प्रसादाः BhP_03.23.007/3 तान् एव ते मद्-अनुसेवनयावरुद्धान् BhP_03.23.007/4 दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् BhP_03.23.008/1 अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- BhP_03.23.008/2 विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य BhP_03.23.008/3 सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् BhP_03.23.008/4 दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः BhP_03.23.009/1 एवं ब्रुवाणम् अबलाखिल-योगमाया- BhP_03.23.009/2 विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् BhP_03.23.009/3 सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- BhP_03.23.009/4 व्रीडावलोक-विलसद्-धसिताननाह BhP_03.23.010/0 देवहूतिर् उवाच BhP_03.23.010/1 राद्धं बत द्विज-वृषैतद् अमोघ-योग- BhP_03.23.010/2 मायाधिपे त्वयि विभो तद् अवैमि भर्तः BhP_03.23.010/3 यस् ते ऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो BhP_03.23.010/4 भूयाद् गरीयसि गुणः प्रसवः सतीनाम् BhP_03.23.011/1 तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं BhP_03.23.011/2 येनैष मे कर्शितो ऽतिरिरंसयात्मा BhP_03.23.011/3 सिद्ध्येत ते कृत-मनोभव-धर्षिताया BhP_03.23.011/4 दीनस् तद् ईश भवनं सदृशं विचक्ष्व BhP_03.23.012/0 मैत्रेय उवाच BhP_03.23.012/1 प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः BhP_03.23.012/2 विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् BhP_03.23.013/1 सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् BhP_03.23.013/2 सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् BhP_03.23.014/1 दिव्योपकरणोपेतं सर्व-काल-सुखावहम् BhP_03.23.014/2 पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् BhP_03.23.015/1 स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः BhP_03.23.015/2 दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् BhP_03.23.016/1 उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् BhP_03.23.016/2 क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः BhP_03.23.017/1 तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् BhP_03.23.017/2 महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः BhP_03.23.018/1 द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् BhP_03.23.018/2 शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् BhP_03.23.019/1 चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः BhP_03.23.019/2 जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः BhP_03.23.020/1 हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् BhP_03.23.020/2 कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च BhP_03.23.021/1 विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः BhP_03.23.021/2 यथोपजोषं रचितैर् विस्मापनम् इवात्मनः BhP_03.23.022/1 ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा BhP_03.23.022/2 सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् BhP_03.23.023/1 निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह BhP_03.23.023/2 इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् BhP_03.23.024/1 सा तद् भर्तुः समादाय वचः कुवलयेक्षणा BhP_03.23.024/2 सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् BhP_03.23.025/1 अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् BhP_03.23.025/2 आविवेश सरस्वत्याः सरः शिव-जलाशयम् BhP_03.23.026/1 सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः BhP_03.23.026/2 सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः BhP_03.23.027/1 तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः BhP_03.23.027/2 वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् BhP_03.23.028/1 स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् BhP_03.23.028/2 दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः BhP_03.23.029/1 भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च BhP_03.23.029/2 अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् BhP_03.23.030/1 अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् BhP_03.23.030/2 विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् BhP_03.23.031/1 स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् BhP_03.23.031/2 निष्क-ग्रीवं वलयिनं कूजत्-काञ्चन-नूपुरम् BhP_03.23.032/1 श्रोण्योर् अध्यस्तया काञ्च्या काञ्चन्या बहु-रत्नया BhP_03.23.032/2 हारेण च महार्हेण रुचकेन च भूषितम् BhP_03.23.033/1 सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा BhP_03.23.033/2 पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् BhP_03.23.034/1 यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् BhP_03.23.034/2 तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः BhP_03.23.035/1 भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा BhP_03.23.035/2 निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत BhP_03.23.036/1 स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् BhP_03.23.036/2 आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् BhP_03.23.037/1 विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् BhP_03.23.037/2 जात-भावो विमानं तद् आरोहयद् अमित्र-हन् BhP_03.23.038/1 तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो BhP_03.23.038/2 विद्याधरीभिर् उपचीर्ण-वपुर् विमाने BhP_03.23.038/3 बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् BhP_03.23.038/4 ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः BhP_03.23.039/1 तेनाष्ट-लोकप-विहार-कुलाचलेन्द्र- BhP_03.23.039/2 द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु BhP_03.23.039/3 सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु BhP_03.23.039/4 रेमे चिरं धनदवल्-ललना-वरूथी BhP_03.23.040/1 वैश्रम्भके सुरसने नन्दने पुष्पभद्रके BhP_03.23.040/2 मानसे चैत्ररथ्ये च स रेमे रामया रतः BhP_03.23.041/1 भ्राजिष्णुना विमानेन काम-गेन महीयसा BhP_03.23.041/2 वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः BhP_03.23.042/1 किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् BhP_03.23.042/2 यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः BhP_03.23.043/1 प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया BhP_03.23.043/2 बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत BhP_03.23.044/1 विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् BhP_03.23.044/2 रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् BhP_03.23.045/1 तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता BhP_03.23.045/2 न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता BhP_03.23.046/1 एवं योगानुभावेन दम्-पत्यो रममाणयोः BhP_03.23.046/2 शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् BhP_03.23.047/1 तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् BhP_03.23.047/2 नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः BhP_03.23.048/1 अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः BhP_03.23.048/2 सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः BhP_03.23.049/1 पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः BhP_03.23.049/2 स्मयमाना विक्लवेन हृदयेन विदूयता BhP_03.23.050/1 लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया BhP_03.23.050/2 उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः BhP_03.23.051/0 देवहूतिर् उवाच BhP_03.23.051/1 सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् BhP_03.23.051/2 अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि BhP_03.23.052/1 ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः BhP_03.23.052/2 कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् BhP_03.23.053/1 एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो BhP_03.23.053/2 इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः BhP_03.23.054/1 इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः BhP_03.23.054/2 अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे BhP_03.23.055/1 सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया BhP_03.23.055/2 स एव साधुषु कृतो निःसङ्गत्वाय कल्पते BhP_03.23.056/1 नेह यत् कर्म धर्माय न विरागाय कल्पते BhP_03.23.056/2 न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः BhP_03.23.057/1 साहं भगवतो नूनं वञ्चिता मायया दृढम् BhP_03.23.057/2 यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् BhP_03.24.001/0 मैत्रेय उवाच BhP_03.24.001/1 निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः BhP_03.24.001/2 दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् BhP_03.24.002/0 ऋषिर् उवाच BhP_03.24.002/1 मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते BhP_03.24.002/2 भगवांस् ते ऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते BhP_03.24.003/1 धृत-व्रतासि भद्रं ते दमेन नियमेन च BhP_03.24.003/2 तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज BhP_03.24.004/1 स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः BhP_03.24.004/2 छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः BhP_03.24.005/0 मैत्रेय उवाच BhP_03.24.005/1 देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः BhP_03.24.005/2 सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् BhP_03.24.006/1 तस्यां बहु-तिथे काले भगवान् मधुसूदनः BhP_03.24.006/2 कार्दमं वीर्यम् आपन्नो जज्ञे ऽग्निर् इव दारुणि BhP_03.24.007/1 अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः BhP_03.24.007/2 गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा BhP_03.24.008/1 पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः BhP_03.24.008/2 प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च BhP_03.24.009/1 तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् BhP_03.24.009/2 स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् BhP_03.24.010/1 भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् BhP_03.24.010/2 तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वराट् BhP_03.24.011/1 सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् BhP_03.24.011/2 प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् BhP_03.24.012/0 ब्रह्मोवाच BhP_03.24.012/1 त्वया मे ऽपचितिस् तात कल्पिता निर्व्यलीकतः BhP_03.24.012/2 यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् BhP_03.24.013/1 एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः BhP_03.24.013/2 बाढम् इत्य् अनुमन्येत गौरवेण गुरोर् वचः BhP_03.24.014/1 इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः BhP_03.24.014/2 सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा BhP_03.24.015/1 अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि BhP_03.24.015/2 आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि BhP_03.24.016/1 वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया BhP_03.24.016/2 भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने BhP_03.24.017/1 ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः BhP_03.24.017/2 हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः BhP_03.24.018/1 एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः BhP_03.24.018/2 अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति BhP_03.24.019/1 अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः BhP_03.24.019/2 लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः BhP_03.24.020/0 मैत्रेय उवाच BhP_03.24.020/1 ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः BhP_03.24.020/2 हंसो हंसेन यानेन त्रि-धाम-परमं ययौ BhP_03.24.021/1 गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः BhP_03.24.021/2 यथोदितं स्व-दुहित्-þ प्रादाद् विश्व-सृजां ततः BhP_03.24.022/1 मरीचये कलां प्रादाद् अनसूयाम् अथात्रये BhP_03.24.022/2 श्रद्धाम् अङ्गिरसे ऽयच्छत् पुलस्त्याय हविर्भुवम् BhP_03.24.023/1 पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् BhP_03.24.023/2 ख्यातिं च भृगवे ऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् BhP_03.24.024/1 अथर्वणे ऽददाच् छान्तिं यया यज्ञो वितन्यते BhP_03.24.024/2 विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् BhP_03.24.025/1 ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् BhP_03.24.025/2 प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् BhP_03.24.026/1 स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् BhP_03.24.026/2 विविक्त उपसङ्गम्य प्रणम्य समभाषत BhP_03.24.027/1 अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः BhP_03.24.027/2 कालेन भूयसा नूनं प्रसीदन्तीह देवताः BhP_03.24.028/1 बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना BhP_03.24.028/2 द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् BhP_03.24.029/1 स एव भगवान् अद्य हेलनं न गणय्य नः BhP_03.24.029/2 गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः BhP_03.24.030/1 स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णो ऽसि मे गृहे BhP_03.24.030/2 चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः BhP_03.24.031/1 तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव BhP_03.24.031/2 यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः BhP_03.24.032/1 त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा सदाभिवादार्हण-पाद-पीठम् BhP_03.24.032/2 ऐश्वर्य-वैराग्य-यशो-'वबोध- वीर्य-श्रिया पूर्तम् अहं प्रपद्ये BhP_03.24.033/1 परं प्रधानं पुरुषं महान्तं कालं कविं त्रि-वृतं लोक-पालम् BhP_03.24.033/2 आत्मानुभूत्यानुगत-प्रपञ्चं स्वच्छन्द-शक्तिं कपिलं प्रपद्ये BhP_03.24.034/1 अ स्माभिपृच्छे ऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्त-कामः BhP_03.24.034/2 परिव्रजत्-पदवीम् आस्थितो ऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः BhP_03.24.035/0 श्री-भगवान् उवाच BhP_03.24.035/1 मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके BhP_03.24.035/2 अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने BhP_03.24.036/1 एतन् मे जन्म लोके ऽस्मिन् मुमुक्षूणां दुराशयात् BhP_03.24.036/2 प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने BhP_03.24.037/1 एष आत्म-पथो ऽव्यक्तो नष्टः कालेन भूयसा BhP_03.24.037/2 तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् BhP_03.24.038/1 गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा BhP_03.24.038/2 जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज BhP_03.24.039/1 माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् BhP_03.24.039/2 आत्मन्य् एवात्मना वीक्ष्य विशोको ऽभयम् ऋच्छसि BhP_03.24.040/1 मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् BhP_03.24.040/2 वितरिष्ये यया चासौ भयं चातितरिष्यति BhP_03.24.041/0 मैत्रेय उवाच BhP_03.24.041/1 एवं समुदितस् तेन कपिलेन प्रजापतिः BhP_03.24.041/2 दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह BhP_03.24.042/1 व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः BhP_03.24.042/2 निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः BhP_03.24.043/1 मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् BhP_03.24.043/2 गुणावभासे विगुण एक-भक्त्यानुभाविते BhP_03.24.044/1 निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् BhP_03.24.044/2 प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः BhP_03.24.045/1 वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि BhP_03.24.045/2 परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः BhP_03.24.046/1 आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् BhP_03.24.046/2 अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि BhP_03.24.047/1 इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा BhP_03.24.047/2 भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः BhP_03.25.001/0 शौनक उवाच BhP_03.25.001/1 कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया BhP_03.25.001/2 जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् BhP_03.25.002/1 न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् BhP_03.25.002/2 विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे ऽसवः BhP_03.25.003/1 यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया BhP_03.25.003/2 तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय BhP_03.25.004/0 सूत उवाच BhP_03.25.004/1 द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा BhP_03.25.004/2 प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः BhP_03.25.005/0 मैत्रेय उवाच BhP_03.25.005/1 पितरि प्रस्थिते ऽरण्यं मातुः प्रिय-चिकीर्षया BhP_03.25.005/2 तस्मिन् बिन्दुसरे ऽवात्सीद् भगवान् कपिलः किल BhP_03.25.006/1 तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् BhP_03.25.006/2 स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः BhP_03.25.007/0 देवहूतिर् उवाच BhP_03.25.007/1 निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् BhP_03.25.007/2 येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो BhP_03.25.008/1 तस्य त्वं तमसो ऽन्धस्य दुष्पारस्याद्य पारगम् BhP_03.25.008/2 सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् BhP_03.25.009/1 य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल BhP_03.25.009/2 लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः BhP_03.25.010/1 अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि BhP_03.25.010/2 यो ऽवग्रहो ऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया BhP_03.25.011/1 तं त्वा गताहं शरणं शरण्यं स्व-भृत्य-संसार-तरोः कुठारम् BhP_03.25.011/2 जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्-धर्म-विदां वरिष्ठम् BhP_03.25.012/0 मैत्रेय उवाच BhP_03.25.012/1 इति स्व-मातुर् निरवद्यम् ईप्सितं निशम्य पुंसाम् अपवर्ग-वर्धनम् BhP_03.25.012/2 धियाभिनन्द्यात्मवतां सतां गतिर् बभाष ईषत्-स्मित-शोभिताननः BhP_03.25.013/0 श्री-भगवान् उवाच BhP_03.25.013/1 योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे BhP_03.25.013/2 अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च BhP_03.25.014/1 तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे BhP_03.25.014/2 ऋषीणां श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम् BhP_03.25.015/1 चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् BhP_03.25.015/2 गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये BhP_03.25.016/1 अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः BhP_03.25.016/2 वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् BhP_03.25.017/1 तदा पुरुष आत्मानं केवलं प्रकृतेः परम् BhP_03.25.017/2 निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् BhP_03.25.018/1 ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना BhP_03.25.018/2 परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् BhP_03.25.019/1 न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि BhP_03.25.019/2 सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये BhP_03.25.020/1 प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः BhP_03.25.020/2 स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् BhP_03.25.021/1 तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् BhP_03.25.021/2 अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः BhP_03.25.022/1 मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् BhP_03.25.022/2 मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः BhP_03.25.023/1 मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च BhP_03.25.023/2 तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः BhP_03.25.024/1 त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः BhP_03.25.024/2 सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते BhP_03.25.025/1 सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः BhP_03.25.025/2 तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति BhP_03.25.026/1 भक्त्या पुमान् जात-विराग ऐन्द्रियाद् दृष्ट-श्रुतान् मद्-रचनानुचिन्तया BhP_03.25.026/2 चित्तस्य यत्तो ग्रहणे योग-युक्तो यतिष्यते ऋजुभिर् योग-मार्गैः BhP_03.25.027/1 असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन BhP_03.25.027/2 योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे BhP_03.25.028/0 देवहूतिर् उवाच BhP_03.25.028/1 काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा BhP_03.25.028/2 यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् BhP_03.25.029/1 यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः BhP_03.25.029/2 कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् BhP_03.25.030/1 तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे BhP_03.25.030/2 सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् BhP_03.25.031/0 मैत्रेय उवाच BhP_03.25.031/1 विदित्वार्थं कपिलो मातुर् इत्थं जात-स्नेहो यत्र तन्वाभिजातः BhP_03.25.031/2 तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्ति-वितान-योगम् BhP_03.25.032/0 श्री-भगवान् उवाच BhP_03.25.032/1 देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् BhP_03.25.032/2 सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या BhP_03.25.034/1 अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी BhP_03.25.034/2 जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा BhP_03.25.035/1 नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः BhP_03.25.035/2 ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि BhP_03.25.036/1 पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि BhP_03.25.036/2 रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति BhP_03.25.037/1 तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः BhP_03.25.037/2 हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते BhP_03.25.038/1 अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् BhP_03.25.038/2 श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके BhP_03.25.039/1 न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः BhP_03.25.039/2 येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् BhP_03.25.040/1 इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् BhP_03.25.040/2 आत्मानम् अनु ये चेह ये रायः पशवो गृहाः BhP_03.25.041/1 विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् BhP_03.25.041/2 भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये BhP_03.25.042/1 नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् BhP_03.25.042/2 आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते BhP_03.25.043/1 मद्-भयाद् वाति वातो ऽयं सूर्यस् तपति मद्-भयात् BhP_03.25.043/2 वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् BhP_03.25.044/1 ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः BhP_03.25.044/2 क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् BhP_03.25.045/1 एतावान् एव लोके ऽस्मिन् पुंसां निःश्रेयसोदयः BhP_03.25.045/2 तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् BhP_03.26.001/0 श्री-भगवान् उवाच BhP_03.26.001/1 अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् BhP_03.26.001/2 यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः BhP_03.26.002/1 ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् BhP_03.26.002/2 यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् BhP_03.26.003/1 अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः BhP_03.26.003/2 प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् BhP_03.26.004/1 स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः BhP_03.26.004/2 यदृच्छयैवोपगताम् अभ्यपद्यत लीलया BhP_03.26.005/1 गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः BhP_03.26.005/2 विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया BhP_03.26.006/1 एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् BhP_03.26.006/2 कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते BhP_03.26.007/1 तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् BhP_03.26.007/2 भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः BhP_03.26.008/1 कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः BhP_03.26.008/2 भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् BhP_03.26.009/0 देवहूतिर् उवाच BhP_03.26.009/1 प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम BhP_03.26.009/2 ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् BhP_03.26.010/0 श्री-भगवान् उवाच BhP_03.26.010/1 यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् BhP_03.26.010/2 प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् BhP_03.26.011/1 पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा BhP_03.26.011/2 एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः BhP_03.26.012/1 महा-भूतानि पञ्चैव भूर् आपो ऽग्निर् मरुन् नभः BhP_03.26.012/2 तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे BhP_03.26.013/1 इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः BhP_03.26.013/2 वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते BhP_03.26.014/1 मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् BhP_03.26.014/2 चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया BhP_03.26.015/1 एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह BhP_03.26.015/2 सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः BhP_03.26.016/1 प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् BhP_03.26.016/2 अहङ्कार-विमूढस्य कर्तुः प्रकृतिम् ईयुषः BhP_03.26.017/1 प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि BhP_03.26.017/2 चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः BhP_03.26.018/1 अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः BhP_03.26.018/2 समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया BhP_03.26.019/1 दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् BhP_03.26.019/2 आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् BhP_03.26.020/1 विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः BhP_03.26.020/2 स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः BhP_03.26.021/1 यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् BhP_03.26.021/2 यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् BhP_03.26.022/1 स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः BhP_03.26.022/2 वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा BhP_03.26.023/1 महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् BhP_03.26.023/2 क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत BhP_03.26.024/1 वैकारिकस् तैजसश् च तामसश् च यतो भवः BhP_03.26.024/2 मनसश् चेन्द्रियाणां च भूतानां महताम् अपि BhP_03.26.025/1 सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते BhP_03.26.025/2 सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् BhP_03.26.026/1 कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् BhP_03.26.026/2 शान्त-घोर-विमूढत्वम् इति वा स्याद् अहङ्कृतेः BhP_03.26.027/1 वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत BhP_03.26.027/2 यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः BhP_03.26.028/1 यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् BhP_03.26.028/2 शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः BhP_03.26.029/1 तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति BhP_03.26.029/2 द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः BhP_03.26.030/1 संशयो ऽथ विपर्यासो निश्चयः स्मृतिर् एव च BhP_03.26.030/2 स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् BhP_03.26.031/1 तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः BhP_03.26.031/2 प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता BhP_03.26.032/1 तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् BhP_03.26.032/2 शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् BhP_03.26.033/1 अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च BhP_03.26.033/2 तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः BhP_03.26.034/1 भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च BhP_03.26.034/2 प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् BhP_03.26.035/1 नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः BhP_03.26.035/2 स्पर्शो ऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः BhP_03.26.036/1 मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च BhP_03.26.036/2 एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः BhP_03.26.037/1 चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः BhP_03.26.037/2 सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् BhP_03.26.038/1 वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् BhP_03.26.038/2 समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् BhP_03.26.039/1 द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च BhP_03.26.039/2 तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः BhP_03.26.040/1 द्योतनं पचनं पानम् अदनं हिम-मर्दनम् BhP_03.26.040/2 तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च BhP_03.26.041/1 रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् BhP_03.26.041/2 रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः BhP_03.26.042/1 कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा BhP_03.26.042/2 भौतिकानां विकारेण रस एको विभिद्यते BhP_03.26.043/1 क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् BhP_03.26.043/2 तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः BhP_03.26.044/1 रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् BhP_03.26.044/2 गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः BhP_03.26.045/1 करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् BhP_03.26.045/2 द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते BhP_03.26.046/1 भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् BhP_03.26.046/2 सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् BhP_03.26.047/1 नभो-गुण-विशेषो ऽर्थो यस्य तच् छ्रोत्रम् उच्यते BhP_03.26.047/2 वायोर् गुण-विशेषो ऽर्थो यस्य तत् स्पर्शनं विदुः BhP_03.26.048/1 तेजो-गुण-विशेषो ऽर्थो यस्य तच् चक्षुर् उच्यते BhP_03.26.048/2 अम्भो-गुण-विशेषो ऽर्थो यस्य तद् रसनं विदुः BhP_03.26.048/3 भूमेर् गुण-विशेषो ऽर्थो यस्य स घ्राण उच्यते BhP_03.26.049/1 परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् BhP_03.26.049/2 अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते BhP_03.26.050/1 एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै BhP_03.26.050/2 काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् BhP_03.26.051/1 ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् BhP_03.26.051/2 उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विराट् BhP_03.26.052/1 एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः BhP_03.26.052/2 तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः BhP_03.26.052/3 यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः BhP_03.26.053/1 हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् BhP_03.26.053/2 तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् BhP_03.26.054/1 निरभिद्यतास्य प्रथमं मुखं वाणी ततो ऽभवत् BhP_03.26.054/2 वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः BhP_03.26.055/1 घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः BhP_03.26.055/2 तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः BhP_03.26.056/1 निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः BhP_03.26.056/2 तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः BhP_03.26.057/1 रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् BhP_03.26.057/2 गुदाद् अपानो ऽपानाच् च मृत्युर् लोक-भयङ्करः BhP_03.26.058/1 हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् BhP_03.26.058/2 पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः BhP_03.26.059/1 नाड्यो ऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् BhP_03.26.059/2 नद्यस् ततः समभवन्न् उदरं निरभिद्यत BhP_03.26.060/1 क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् BhP_03.26.060/2 अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् BhP_03.26.061/1 मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः BhP_03.26.061/2 अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततो ऽभवत् BhP_03.26.062/1 एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापने ऽशकन् BhP_03.26.062/2 पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् BhP_03.26.063/1 वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विराट् BhP_03.26.063/2 घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विराट् BhP_03.26.064/1 अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विराट् BhP_03.26.064/2 श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विराट् BhP_03.26.065/1 त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विराट् BhP_03.26.065/2 रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विराट् BhP_03.26.066/1 गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विराट् BhP_03.26.066/2 हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विराट् BhP_03.26.067/1 विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विराट् BhP_03.26.067/2 नाडीर् नद्यो लोहितेन नोदतिष्ठत् तदा विराट् BhP_03.26.068/1 क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विराट् BhP_03.26.068/2 हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विराट् BhP_03.26.069/1 बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विराट् BhP_03.26.069/2 रुद्रो ऽभिमत्या हृदयं नोदतिष्ठत् तदा विराट् BhP_03.26.070/1 चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा BhP_03.26.070/2 विराट् तदैव पुरुषः सलिलाद् उदतिष्ठत BhP_03.26.071/1 यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः BhP_03.26.071/2 प्रभवन्ति विना येन नोत्थापयितुम् ओजसा BhP_03.26.072/1 तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया BhP_03.26.072/2 भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् BhP_03.27.001/0 श्री-भगवान् उवाच BhP_03.27.001/1 प्रकृति-स्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः BhP_03.27.001/2 अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् BhP_03.27.002/1 स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते BhP_03.27.002/2 अहङ्क्रिया-विमूढात्मा कर्तास्मीत्य् अभिमन्यते BhP_03.27.003/1 तेन संसार-पदवीम् अवशो ऽभ्येत्य् अनिर्वृतः BhP_03.27.003/2 प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु BhP_03.27.004/1 अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते BhP_03.27.004/2 ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा BhP_03.27.005/1 अत एव शनैश् चित्तं प्रसक्तम् असतां पथि BhP_03.27.005/2 भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् BhP_03.27.006/1 यमादिभिर् योग-पथैर् अभ्यसञ् श्रद्धयान्वितः BhP_03.27.006/2 मयि भावेन सत्येन मत्-कथा-श्रवणेन च BhP_03.27.007/1 सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः BhP_03.27.007/2 ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा BhP_03.27.008/1 यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः BhP_03.27.008/2 विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् BhP_03.27.009/1 सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् BhP_03.27.009/2 ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च BhP_03.27.010/1 निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः BhP_03.27.010/2 उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् BhP_03.27.011/1 मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते BhP_03.27.011/2 सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् BhP_03.27.012/1 यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते BhP_03.27.012/2 स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः BhP_03.27.013/1 एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः BhP_03.27.013/2 स्वाभासैर् लक्षितो ऽनेन सद्-आभासेन सत्य-दृक् BhP_03.27.014/1 भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया BhP_03.27.014/2 लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः BhP_03.27.015/1 मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा BhP_03.27.015/2 नष्टे ऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः BhP_03.27.016/1 एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते BhP_03.27.016/2 साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः BhP_03.27.017/0 देवहूतिर् उवाच BhP_03.27.017/1 पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् BhP_03.27.017/2 अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो BhP_03.27.018/1 यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः BhP_03.27.018/2 अपां रसस्य च यथा तथा बुद्धेः परस्य च BhP_03.27.019/1 अकर्तुः कर्म-बन्धो ऽयं पुरुषस्य यद्-आश्रयः BhP_03.27.019/2 गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् BhP_03.27.020/1 क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् BhP_03.27.020/2 अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते BhP_03.27.021/0 श्री-भगवान् उवाच BhP_03.27.021/1 अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना BhP_03.27.021/2 तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् BhP_03.27.022/1 ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा BhP_03.27.022/2 तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना BhP_03.27.023/1 प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् BhP_03.27.023/2 तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः BhP_03.27.024/1 भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः BhP_03.27.024/2 नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च BhP_03.27.025/1 यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् BhP_03.27.025/2 स एव प्रतिबुद्धस्य न वै मोहाय कल्पते BhP_03.27.026/1 एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् BhP_03.27.026/2 युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् BhP_03.27.027/1 यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना BhP_03.27.027/2 सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः BhP_03.27.028/1 मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा BhP_03.27.028/2 निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् BhP_03.27.029/1 प्राप्नोतीहाञ्जसा धीरः स्व-दृशा च्छिन्न-संशयः BhP_03.27.029/2 यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे BhP_03.27.030/1 यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग BhP_03.27.030/2 अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्यु-हासः BhP_03.28.001/0 श्री-भगवान् उवाच BhP_03.28.001/1 योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे BhP_03.28.001/2 मनो येनैव विधिना प्रसन्नं याति सत्-पथम् BhP_03.28.002/1 स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् BhP_03.28.002/2 दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् BhP_03.28.003/1 ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा BhP_03.28.003/2 मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् BhP_03.28.004/1 अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः BhP_03.28.004/2 ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् BhP_03.28.005/1 मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः BhP_03.28.005/2 प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि BhP_03.28.006/1 स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् BhP_03.28.006/2 वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः BhP_03.28.007/1 एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् BhP_03.28.007/2 बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः BhP_03.28.008/1 शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् BhP_03.28.008/2 तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् BhP_03.28.009/1 प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः BhP_03.28.009/2 प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् BhP_03.28.010/1 मनो ऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः BhP_03.28.010/2 वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् BhP_03.28.011/1 प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् BhP_03.28.011/2 प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् BhP_03.28.012/1 यदा मनः स्वं विरजं योगेन सुसमाहितम् BhP_03.28.012/2 काष्ठां भगवतो ध्यायेत् स्व-नासाग्रावलोकनः BhP_03.28.013/1 प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् BhP_03.28.013/2 नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् BhP_03.28.014/1 लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् BhP_03.28.014/2 श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् BhP_03.28.015/1 मत्त-द्विरेफ-कलया परीतं वन-मालया BhP_03.28.015/2 परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् BhP_03.28.016/1 काञ्ची-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् BhP_03.28.016/2 दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् BhP_03.28.017/1 अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् BhP_03.28.017/2 सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् BhP_03.28.018/1 कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् BhP_03.28.018/2 ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः BhP_03.28.019/1 स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् BhP_03.28.019/2 प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा BhP_03.28.020/1 तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् BhP_03.28.020/2 विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः BhP_03.28.021/1 सञ्चिन्तयेद् भगवतश् चरणारविन्दं BhP_03.28.021/2 वज्राङ्कुश-ध्वज-सरोरुह-लाञ्छनाढ्यम् BhP_03.28.021/3 उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- BhP_03.28.021/4 ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् BhP_03.28.022/1 यच्-छौच-निःसृत-सरित्-प्रवरोदकेन BhP_03.28.022/2 तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् BhP_03.28.022/3 ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं BhP_03.28.022/4 ध्यायेच् चिरं भगवतश् चरणारविन्दम् BhP_03.28.023/1 जानु-द्वयं जलज-लोचनया जनन्या BhP_03.28.023/2 लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः BhP_03.28.023/3 ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् BhP_03.28.023/4 संलालितं हृदि विभोर् अभवस्य कुर्यात् BhP_03.28.024/1 ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् BhP_03.28.024/2 ओजो-निधी अतसिका-कुसुमावभासौ BhP_03.28.024/3 व्यालम्बि-पीत-वर-वाससि वर्तमान- BhP_03.28.024/4 काञ्ची-कलाप-परिरम्भि नितम्ब-बिम्बम् BhP_03.28.025/1 नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं BhP_03.28.025/2 यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् BhP_03.28.025/3 व्यूढं हरिन्-मणि-वृष-स्तनयोर् अमुष्य BhP_03.28.025/4 ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् BhP_03.28.026/1 वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः BhP_03.28.026/2 पुंसां मनो-नयन-निर्वृतिम् आदधानम् BhP_03.28.026/3 कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं BhP_03.28.026/4 कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य BhP_03.28.027/1 बाहूंश् च मन्दर-गिरेः परिवर्तनेन BhP_03.28.027/2 निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् BhP_03.28.027/3 सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः BhP_03.28.027/4 शङ्खं च तत्-कर-सरोरुह-राज-हंसम् BhP_03.28.028/1 कौमोदकीं भगवतो दयितां स्मरेत BhP_03.28.028/2 दिग्धाम् अराति-भट-शोणित-कर्दमेन BhP_03.28.028/3 मालां मधुव्रत-वरूथ-गिरोपघुष्टां BhP_03.28.028/4 चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे BhP_03.28.029/1 भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः BhP_03.28.029/2 सञ्चिन्तयेद् भगवतो वदनारविन्दम् BhP_03.28.029/3 यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन BhP_03.28.029/4 विद्योतितामल-कपोलम् उदार-नासम् BhP_03.28.030/1 यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं BhP_03.28.030/2 भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् BhP_03.28.030/3 मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं BhP_03.28.030/4 ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु BhP_03.28.031/1 तस्यावलोकम् अधिकं कृपयातिघोर- BhP_03.28.031/2 ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः BhP_03.28.031/3 स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं BhP_03.28.031/4 ध्यायेच् चिरं विपुल-भावनया गुहायाम् BhP_03.28.032/1 हासं हरेर् अवनताखिल-लोक-तीव्र- BhP_03.28.032/2 शोकाश्रु-सागर-विशोषणम् अत्युदारम् BhP_03.28.032/3 सम्मोहनाय रचितं निज-माययास्य BhP_03.28.032/4 भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य BhP_03.28.033/1 ध्यानायनं प्रहसितं बहुलाधरोष्ठ- BhP_03.28.033/2 भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति BhP_03.28.033/3 ध्यायेत् स्वदेह-कुहरे ऽवसितस्य विष्णोर् BhP_03.28.033/4 भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् BhP_03.28.034/1 एवं हरौ भगवति प्रतिलब्ध-भावो BhP_03.28.034/2 भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् BhP_03.28.034/3 औत्कण्ठ्य-बाष्प-कलया मुहुर् अर्द्यमानस् BhP_03.28.034/4 तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते BhP_03.28.035/1 मुक्ताश्रयं यर्हि निर्विषयं विरक्तं BhP_03.28.035/2 निर्वाणम् ऋच्छति मनः सहसा यथार्चिः BhP_03.28.035/3 आत्मानम् अत्र पुरुषो ऽव्यवधानम् एकम् BhP_03.28.035/4 अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः BhP_03.28.036/1 सो ऽप्य् एतया चरमया मनसो निवृत्त्या BhP_03.28.036/2 तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये BhP_03.28.036/3 हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् BhP_03.28.036/4 स्वात्मन् विधत्त उपलब्ध-परात्म-काष्ठः BhP_03.28.037/1 देहं च तं न चरमः स्थितम् उत्थितं वा BhP_03.28.037/2 सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् BhP_03.28.037/3 दैवाद् उपेतम् अथ दैव-वशाद् अपेतं BhP_03.28.037/4 वासो यथा परिकृतं मदिरा-मदान्धः BhP_03.28.038/1 देहो ऽपि दैव-वशगः खलु कर्म यावत् BhP_03.28.038/2 स्वारम्भकं प्रतिसमीक्षत एव सासुः BhP_03.28.038/3 तं स-प्रपञ्चम् अधिरूढ-समाधि-योगः BhP_03.28.038/4 स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः BhP_03.28.039/1 यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते BhP_03.28.039/2 अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा BhP_03.28.040/1 यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् BhP_03.28.040/2 अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् BhP_03.28.041/1 भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् BhP_03.28.041/2 आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः BhP_03.28.042/1 सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि BhP_03.28.042/2 ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् BhP_03.28.043/1 स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते BhP_03.28.043/2 योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः BhP_03.28.044/1 तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् BhP_03.28.044/2 दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते BhP_03.29.001/0 देवहूतिर् उवाच BhP_03.29.001/1 लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च BhP_03.29.001/2 स्वरूपं लक्ष्यते ऽमीषां येन तत्-पारमार्थिकम् BhP_03.29.002/1 यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते BhP_03.29.002/2 भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो BhP_03.29.003/1 विरागो येन पुरुषो भगवन् सर्वतो भवेत् BhP_03.29.003/2 आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः BhP_03.29.004/1 कालस्येश्वर-रूपस्य परेषां च परस्य ते BhP_03.29.004/2 स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः BhP_03.29.005/1 लोकस्य मिथ्याभिमतेर् अचक्षुषश् चिरं प्रसुप्तस्य तमस्य् अनाश्रये BhP_03.29.005/2 श्रान्तस्य कर्मस्व् अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः BhP_03.29.006/0 मैत्रेय उवाच BhP_03.29.006/1 इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः BhP_03.29.006/2 आबभाषे कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः BhP_03.29.007/0 श्री-भगवान् उवाच BhP_03.29.007/1 भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते BhP_03.29.007/2 स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते BhP_03.29.008/1 अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा BhP_03.29.008/2 संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः BhP_03.29.009/1 विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा BhP_03.29.009/2 अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः BhP_03.29.010/1 कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् BhP_03.29.010/2 यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः BhP_03.29.011/1 मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये BhP_03.29.011/2 मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो ऽम्बुधौ BhP_03.29.012/1 लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् BhP_03.29.012/2 अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे BhP_03.29.013/1 सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत BhP_03.29.013/2 दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः BhP_03.29.014/1 स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः BhP_03.29.014/2 येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते BhP_03.29.015/1 निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा BhP_03.29.015/2 क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः BhP_03.29.016/1 मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः BhP_03.29.016/2 भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च BhP_03.29.017/1 महतां बहु-मानेन दीनानाम् अनुकम्पया BhP_03.29.017/2 मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च BhP_03.29.018/1 आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे BhP_03.29.018/2 आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा BhP_03.29.019/1 मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः BhP_03.29.019/2 पुरुषस्याञ्जसाभ्येति श्रुत-मात्र-गुणं हि माम् BhP_03.29.020/1 यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् BhP_03.29.020/2 एवं योग-रतं चेत आत्मानम् अविकारि यत् BhP_03.29.021/1 अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा BhP_03.29.021/2 तम् अवज्ञाय मां मर्त्यः कुरुते ऽर्चा-विडम्बनम् BhP_03.29.022/1 यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् BhP_03.29.022/2 हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः BhP_03.29.023/1 द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः BhP_03.29.023/2 भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति BhP_03.29.024/1 अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे BhP_03.29.024/2 नैव तुष्ये ऽर्चितो ऽर्चायां भूत-ग्रामावमानिनः BhP_03.29.025/1 अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् BhP_03.29.025/2 यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् BhP_03.29.026/1 आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् BhP_03.29.026/2 तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् BhP_03.29.027/1 अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् BhP_03.29.027/2 अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा BhP_03.29.028/1 जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे BhP_03.29.028/2 ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः BhP_03.29.029/1 तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः BhP_03.29.029/2 तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः BhP_03.29.030/1 रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः BhP_03.29.030/2 तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् BhP_03.29.031/1 ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः BhP_03.29.031/2 ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञो ऽभ्यधिकस् ततः BhP_03.29.032/1 अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् BhP_03.29.032/2 मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः BhP_03.29.033/1 तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः BhP_03.29.033/2 मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः BhP_03.29.033/3 न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् BhP_03.29.034/1 मनसैतानि भूतानि प्रणमेद् बहु-मानयन् BhP_03.29.034/2 ईश्वरो जीव-कलया प्रविष्टो भगवान् इति BhP_03.29.035/1 भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः BhP_03.29.035/2 ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् BhP_03.29.036/1 एतद् भगवतो रूपं ब्रह्मणः परमात्मनः BhP_03.29.036/2 परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् BhP_03.29.037/1 रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते BhP_03.29.037/2 भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् BhP_03.29.038/1 यो ऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः BhP_03.29.038/2 स विष्ण्व्-आख्यो ऽधियज्ञो ऽसौ कालः कलयतां प्रभुः BhP_03.29.039/1 न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः BhP_03.29.039/2 आविशत्य् अप्रमत्तो ऽसौ प्रमत्तं जनम् अन्त-कृत् BhP_03.29.040/1 यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् BhP_03.29.040/2 यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् BhP_03.29.041/1 यद् वनस्पतयो भीता लताश् चौषधिभिः सह BhP_03.29.041/2 स्वे स्वे काले ऽभिगृह्णन्ति पुष्पाणि च फलानि च BhP_03.29.042/1 स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः BhP_03.29.042/2 अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् BhP_03.29.043/1 नभो ददाति श्वसतां पदं यन्-नियमाद् अदः BhP_03.29.043/2 लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् BhP_03.29.044/1 गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् BhP_03.29.044/2 वर्तन्ते ऽनुयुगं येषां वश एतच् चराचरम् BhP_03.29.045/1 सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः BhP_03.29.045/2 जनं जनेन जनयन् मारयन् मृत्युनान्तकम् BhP_03.30.001/0 कपिल उवाच BhP_03.30.001/1 तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् BhP_03.30.001/2 काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः BhP_03.30.002/1 यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे BhP_03.30.002/2 तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते BhP_03.30.003/1 यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः BhP_03.30.003/2 ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च BhP_03.30.004/1 जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् BhP_03.30.004/2 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते BhP_03.30.005/1 नरक-स्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति BhP_03.30.005/2 नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः BhP_03.30.006/1 आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु BhP_03.30.006/2 निरूढ-मूल-हृदय आत्मानं बहु मन्यते BhP_03.30.007/1 सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना BhP_03.30.007/2 करोत्य् अविरतं मूढो दुरितानि दुराशयः BhP_03.30.008/1 आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया BhP_03.30.008/2 रहो रचितयालापैः शिशूनां कल-भाषिणाम् BhP_03.30.009/1 गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः BhP_03.30.009/2 कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही BhP_03.30.010/1 अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् BhP_03.30.010/2 पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् BhP_03.30.011/1 वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः BhP_03.30.011/2 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् BhP_03.30.012/1 कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः BhP_03.30.012/2 श्रिया विहीनः कृपणो ध्यायन् छ्वसिति मूढ-धीः BhP_03.30.013/1 एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा BhP_03.30.013/2 नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् BhP_03.30.014/1 तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः BhP_03.30.014/2 जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे BhP_03.30.015/1 आस्ते ऽवमत्योपन्यस्तं गृह-पाल इवाहरन् BhP_03.30.015/2 आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्प-चेष्टितः BhP_03.30.016/1 वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-नाडिकः BhP_03.30.016/2 कास-श्वास-कृतायासः कण्ठे घुर-घुरायते BhP_03.30.017/1 शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः BhP_03.30.017/2 वाच्यमानो ऽपि न ब्रूते काल-पाश-वशं गतः BhP_03.30.018/1 एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः BhP_03.30.018/2 म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः BhP_03.30.019/1 यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ BhP_03.30.019/2 स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति BhP_03.30.020/1 यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् BhP_03.30.020/2 नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा BhP_03.30.021/1 तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः BhP_03.30.021/2 पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन् BhP_03.30.022/1 क्षुत्-तृट्-परीतो ऽर्क-दवानलानिलैः सन्तप्यमानः पथि तप्त-वालुके BhP_03.30.022/2 कृच्छ्रेण पृष्ठे कशया च ताडितश् चलत्य् अशक्तो ऽपि निराश्रमोदके BhP_03.30.023/1 तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः BhP_03.30.023/2 पथा पापीयसा नीतस् तरसा यम-सादनम् BhP_03.30.024/1 योजनानां सहस्राणि नवतिं नव चाध्वनः BhP_03.30.024/2 त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः BhP_03.30.025/1 आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः BhP_03.30.025/2 आत्म-मांसादनं क्वापि स्व-कृत्तं परतो ऽपि वा BhP_03.30.026/1 जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने BhP_03.30.026/2 सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् BhP_03.30.027/1 कृन्तनं चावयवशो गजादिभ्यो भिदापनम् BhP_03.30.027/2 पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः BhP_03.30.028/1 यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः BhP_03.30.028/2 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः BhP_03.30.029/1 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते BhP_03.30.029/2 या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः BhP_03.30.030/1 एवं कुटुम्बं बिभ्राण उदरम् भर एव वा BhP_03.30.030/2 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् BhP_03.30.031/1 एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् BhP_03.30.031/2 कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् BhP_03.30.032/1 दैवेनासादितं तस्य शमलं निरये पुमान् BhP_03.30.032/2 भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः BhP_03.30.033/1 केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः BhP_03.30.033/2 याति जीवो ऽन्ध-तामिस्रं चरमं तमसः पदम् BhP_03.30.034/1 अधस्तान् नर-लोकस्य यावतीर् यातनादयः BhP_03.30.034/2 क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः BhP_03.30.001/0 श्री-भगवान् उवाच BhP_03.31.001/1 कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये BhP_03.31.001/2 स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः BhP_03.31.002/1 कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् BhP_03.31.002/2 दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् BhP_03.31.003/1 मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः BhP_03.31.003/2 नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः BhP_03.31.004/1 चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः BhP_03.31.004/2 षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे BhP_03.31.005/1 मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते BhP_03.31.005/2 शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे BhP_03.31.006/1 कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् BhP_03.31.006/2 मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः BhP_03.31.007/1 कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः BhP_03.31.007/2 मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः BhP_03.31.008/1 उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः BhP_03.31.008/2 आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः BhP_03.31.009/1 अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे BhP_03.31.009/2 तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् BhP_03.31.009/3 स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते BhP_03.31.010/1 आरभ्य सप्तमान् मासाल् लब्ध-बोधो ऽपि वेपितः BhP_03.31.010/2 नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः BhP_03.31.011/1 नाथमान ऋषिर् भीतः सप्त-वध्रिः कृताञ्जलिः BhP_03.31.011/2 स्तुवीत तं विक्लवया वाचा येनोदरे ऽर्पितः BhP_03.31.012/0 जन्तुर् उवाच BhP_03.31.012/1 तस्योपसन्नम् अवितुं जगद् इच्छयात्त- BhP_03.31.012/2 नाना-तनोर् भुवि चलच्-चरणारविन्दम् BhP_03.31.012/3 सो ऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे BhP_03.31.012/4 येनेदृशी गतिर् अदर्श्य् असतो ऽनुरूपा BhP_03.31.013/1 यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा BhP_03.31.013/2 भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् BhP_03.31.013/3 आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् BhP_03.31.013/4 आतप्यमान-हृदये ऽवसितं नमामि BhP_03.31.014/1 यः पञ्च-भूत-रचिते रहितः शरीरे BhP_03.31.014/2 च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् BhP_03.31.014/3 तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं BhP_03.31.014/4 वन्दे परं प्रकृति-पूरुषयोः पुमांसम् BhP_03.31.015/1 यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् BhP_03.31.015/2 सांसारिके पथि चरंस् तद्-अभिश्रमेण BhP_03.31.015/3 नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं BhP_03.31.015/4 युक्त्या कया महद्-अनुग्रहम् अन्तरेण BhP_03.31.016/1 ज्ञानं यद् एतद् अदधात् कतमः स देवस् BhP_03.31.016/2 त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः BhP_03.31.016/3 तं जीव-कर्म-पदवीम् अनुवर्तमानास् BhP_03.31.016/4 ताप-त्रयोपशमनाय वयं भजेम BhP_03.31.017/1 देह्य् अन्य-देह-विवरे जठराग्निनासृग्- BhP_03.31.017/2 विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः BhP_03.31.017/3 इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् BhP_03.31.017/4 निर्वास्यते कृपण-धीर् भगवन् कदा नु BhP_03.31.018/1 येनेदृशीं गतिम् असौ दश-मास्य ईश BhP_03.31.018/2 सङ्ग्राहितः पुरु-दयेन भवादृशेन BhP_03.31.018/3 स्वेनैव तुष्यतु कृतेन स दीन-नाथः BhP_03.31.018/4 को नाम तत्-प्रति विनाञ्जलिम् अस्य कुर्यात् BhP_03.31.019/1 पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः BhP_03.31.019/2 शारीरके दम-शरीर्य् अपरः स्व-देहे BhP_03.31.019/3 यत्-सृष्टयासं तम् अहं पुरुषं पुराणं BhP_03.31.019/4 पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् BhP_03.31.020/1 सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं BhP_03.31.020/2 गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे BhP_03.31.020/3 यत्रोपयातम् उपसर्पति देव-माया BhP_03.31.020/4 मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् BhP_03.31.021/1 तस्माद् अहं विगत-विक्लव उद्धरिष्य BhP_03.31.021/2 आत्मानम् आशु तमसः सुहृदात्मनैव BhP_03.31.021/3 भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं BhP_03.31.021/4 मा मे भविष्यद् उपसादित-विष्णु-पादः BhP_03.31.022/0 कपिल उवाच BhP_03.31.022/1 एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः BhP_03.31.022/2 सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः BhP_03.31.023/1 तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः BhP_03.31.023/2 विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः BhP_03.31.024/1 पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते BhP_03.31.024/2 रोरूयति गते ज्ञाने विपरीतां गतिं गतः BhP_03.31.025/1 पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः BhP_03.31.025/2 अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः BhP_03.31.026/1 शायितो ऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते BhP_03.31.026/2 नेशः कण्डूयने ऽङ्गानाम् आसनोत्थान-चेष्टने BhP_03.31.027/1 तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः BhP_03.31.027/2 रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा BhP_03.31.028/1 इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च BhP_03.31.028/2 अलब्धाभीप्सितो ऽज्ञानाद् इद्ध-मन्युः शुचार्पितः BhP_03.31.029/1 सह देहेन मानेन वर्धमानेन मन्युना BhP_03.31.029/2 करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः BhP_03.31.030/1 भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधो ऽसकृत् BhP_03.31.030/2 अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् BhP_03.31.031/1 तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् BhP_03.31.031/2 यो ऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः BhP_03.31.032/1 यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः BhP_03.31.032/2 आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् BhP_03.31.033/1 सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा BhP_03.31.033/2 शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् BhP_03.31.034/1 तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु BhP_03.31.034/2 सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च BhP_03.31.035/1 न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः BhP_03.31.035/2 योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः BhP_03.31.036/1 प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः BhP_03.31.036/2 रोहिद्-भूतां सो ऽन्वधावद् ऋक्ष-रूपी हत-त्रपः BhP_03.31.037/1 तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् BhP_03.31.037/2 ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया BhP_03.31.038/1 बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् BhP_03.31.038/2 या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम् BhP_03.31.039/1 सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परम् आरुरुक्षुः BhP_03.31.039/2 मत्-सेवया प्रतिलब्धात्म-लाभो वदन्ति या निरय-द्वारम् अस्य BhP_03.31.040/1 योपयाति शनैर् माया योषिद् देव-विनिर्मिता BhP_03.31.040/2 ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् BhP_03.31.041/1 यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् BhP_03.31.041/2 स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् BhP_03.31.042/1 ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् BhP_03.31.042/2 दैवोपसादितं मृत्युं मृगयोर् गायनं यथा BhP_03.31.043/1 देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् BhP_03.31.043/2 भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् BhP_03.31.044/1 जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः BhP_03.31.044/2 तन्-निरोधो ऽस्य मरणम् आविर्भावस् तु सम्भवः BhP_03.31.045/1 द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा BhP_03.31.045/2 तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् BhP_03.31.046/1 यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा BhP_03.31.046/2 तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः BhP_03.31.047/1 तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः BhP_03.31.047/2 बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह BhP_03.31.048/1 सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया BhP_03.31.048/2 माया-विरचिते लोके चरेन् न्यस्य कलेवरम् BhP_03.32.001/0 कपिल उवाच BhP_03.32.001/1 अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे BhP_03.32.001/2 कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् BhP_03.32.002/1 स चापि भगवद्-धर्मात् काम-मूढः पराङ्-मुखः BhP_03.32.002/2 यजते क्रतुभिर् देवान् पित्-ंश् च श्रद्धयान्वितः BhP_03.32.003/1 तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् BhP_03.32.003/2 गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति BhP_03.32.004/1 यदा चाहीन्द्र-शय्यायां शेते ऽनन्तासनो हरिः BhP_03.32.004/2 तदा लोका लयं यान्ति त एते गृह-मेधिनाम् BhP_03.32.005/1 ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे BhP_03.32.005/2 निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः BhP_03.32.006/1 निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः BhP_03.32.006/2 स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा BhP_03.32.007/1 सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् BhP_03.32.007/2 परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् BhP_03.32.008/1 द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते BhP_03.32.008/2 तावद् अध्यासते लोकं परस्य पर-चिन्तकाः BhP_03.32.009/1 क्ष्माम्भो-'नलानिल-वियन्-मन-इन्द्रियार्थ- BhP_03.32.009/2 भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः BhP_03.32.009/3 अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं BhP_03.32.009/4 पराख्यम् अनुभूय परः स्वयम्भूः BhP_03.32.010/1 एवं परेत्य भगवन्तम् अनुप्रविष्टाये BhP_03.32.010/2 योगिनो जित-मरुन्-मनसो विरागाः BhP_03.32.010/3 तेनैव साकम् अमृतं पुरुषं पुराणं BhP_03.32.010/4 ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः BhP_03.32.011/1 अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् BhP_03.32.011/2 श्रुतानुभावं शरणं व्रज भावेन भामिनि BhP_03.32.012/1 आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः BhP_03.32.012/2 योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः BhP_03.32.013/1 भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा BhP_03.32.013/2 कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् BhP_03.32.014/1 स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना BhP_03.32.014/2 जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते BhP_03.32.015/1 ऐश्वर्यं पारमेष्ठ्यं च ते ऽपि धर्म-विनिर्मितम् BhP_03.32.015/2 निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति BhP_03.32.016/1 ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः BhP_03.32.016/2 कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः BhP_03.32.017/1 रजसा कुण्ठ-मनसः कामात्मानो ऽजितेन्द्रियाः BhP_03.32.017/2 पित्-n यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः BhP_03.32.018/1 त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः BhP_03.32.018/2 कथायां कथनीयोरु- विक्रमस्य मधुद्विषः BhP_03.32.019/1 नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् BhP_03.32.019/2 हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः BhP_03.32.020/1 दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते BhP_03.32.020/2 प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः BhP_03.32.021/1 ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति BhP_03.32.021/1 पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः BhP_03.32.022/1 तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् BhP_03.32.022/2 तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् BhP_03.32.023/1 वासुदेवे भगवति भक्ति-योगः प्रयोजितः BhP_03.32.023/2 जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् BhP_03.32.024/1 यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः BhP_03.32.024/2 न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत BhP_03.32.025/1 स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् BhP_03.32.025/2 हेयोपादेय-रहितम् आरूढं पदम् ईक्षते BhP_03.32.026/1 ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् BhP_03.32.026/2 दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते BhP_03.32.027/1 एतावान् एव योगेन समग्रेणेह योगिनः BhP_03.32.027/2 युज्यते ऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः BhP_03.32.028/1 ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् BhP_03.32.028/2 अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा BhP_03.32.029/1 यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वराट् BhP_03.32.029/2 एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः BhP_03.32.030/1 एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः BhP_03.32.030/2 समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति BhP_03.32.031/1 इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् BhP_03.32.031/2 येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च BhP_03.32.032/1 ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः BhP_03.32.032/2 द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः BhP_03.32.033/1 यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः BhP_03.32.033/2 एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः BhP_03.32.034/1 क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः BhP_03.32.034/2 आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् BhP_03.32.035/1 योगेन विविधाङ्गेन भक्ति-योगेन चैव हि BhP_03.32.035/2 धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् BhP_03.32.036/1 आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च BhP_03.32.036/2 ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक् BhP_03.32.037/1 प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् BhP_03.32.037/2 कालस्य चाव्यक्त-गतेर् यो ऽन्तर्धावति जन्तुषु BhP_03.32.038/1 जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः BhP_03.32.038/2 यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः BhP_03.32.039/1 नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् BhP_03.32.039/2 न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च BhP_03.32.040/1 न लोलुपायोपदिशेन् न गृहारूढ-चेतसे BhP_03.32.040/2 नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि BhP_03.32.041/1 श्रद्दधानाय भक्ताय विनीतायानसूयवे BhP_03.32.041/2 भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च BhP_03.32.042/1 बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् BhP_03.32.042/2 निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः BhP_03.32.043/1 य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् BhP_03.32.043/2 यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे BhP_03.33.001/0 मैत्रेय उवाच BhP_03.33.001/1 एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः BhP_03.33.001/2 विस्रस्त-मोह-पटला तम् अभिप्रणम्यतुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् BhP_03.33.002/0 देवहूतिर् उवाच BhP_03.33.002/1 अथाप्य् अजो ऽन्तः-सलिले शयानं भूतेन्द्रियार्थात्म-मयं वपुस् ते BhP_03.33.002/2 गुण-प्रवाहं सद्-अशेष-बीजं दध्यौ स्वयं यज्-जठराब्ज-जातः BhP_03.33.003/1 स एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः BhP_03.33.003/2 सर्गाद्य् अनीहो ऽवितथाभिसन्धिर् आत्मेश्वरो ऽतर्क्य-सहस्र-शक्तिः BhP_03.33.004/1 स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतद् आसीत् BhP_03.33.004/2 विश्वं युगान्ते वट-पत्र एकः शेते स्म माया-शिशुर् अङ्घ्रि-पानः BhP_03.33.005/1 त्वं देह-तन्त्रः प्रशमाय पाप्मनां निदेश-भाजां च विभो विभूतये BhP_03.33.005/2 यथावतारास् तव सूकरादयस् तथायम् अप्य् आत्म-पथोपलब्धये BhP_03.33.006/1 यन्-नामधेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् BhP_03.33.006/2 श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् BhP_03.33.007/1 अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् BhP_03.33.007/2 तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते BhP_03.33.008/1 तं त्वाम् अहं ब्रह्म परं पुमांसं प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् BhP_03.33.008/2 स्व-तेजसा ध्वस्त-गुण-प्रवाहं वन्दे विष्णुं कपिलं वेद-गर्भम् BhP_03.33.009/0 मैत्रेय उवाच BhP_03.33.009/1 ईडितो भगवान् एवं कपिलाख्यः परः पुमान् BhP_03.33.009/2 वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः BhP_03.33.010/0 कपिल उवाच BhP_03.33.010/1 मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे BhP_03.33.010/2 आस्थितेन परां काष्ठाम् अचिराद् अवरोत्स्यसि BhP_03.33.011/1 श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः BhP_03.33.011/2 येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः BhP_03.33.012/0 मैत्रेय उवाच BhP_03.33.012/1 इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् BhP_03.33.012/2 स्व-मात्रा ब्रह्म-वादिन्या कपिलो ऽनुमतो ययौ BhP_03.33.013/1 सा चापि तनयोक्तेन योगादेशेन योग-युक् BhP_03.33.013/2 तस्मिन्न् आश्रम आपीडे सरस्वत्याः समाहिता BhP_03.33.014/1 अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् BhP_03.33.014/2 आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् BhP_03.33.015/1 प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् BhP_03.33.015/2 स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि BhP_03.33.016/1 पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः BhP_03.33.016/2 आसनानि च हैमानि सुस्पर्शास्तरणानि च BhP_03.33.017/1 स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च BhP_03.33.017/2 रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः BhP_03.33.018/1 गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः BhP_03.33.018/2 कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् BhP_03.33.019/1 यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः BhP_03.33.019/2 वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् BhP_03.33.020/1 हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् BhP_03.33.020/2 किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा BhP_03.33.021/1 वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा BhP_03.33.021/2 ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला BhP_03.33.022/1 तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् BhP_03.33.022/2 बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे BhP_03.33.023/1 ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् BhP_03.33.023/2 सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया BhP_03.33.024/1 भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा BhP_03.33.024/2 युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना BhP_03.33.025/1 विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् BhP_03.33.025/2 स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् BhP_03.33.026/1 ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये BhP_03.33.026/2 निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः BhP_03.33.027/1 नित्यारूढ-समाधित्वात् परावृत्त-गुण-भ्रमा BhP_03.33.027/2 न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः BhP_03.33.028/1 तद्-देहः परतः पोषो ऽप्य् अकृशश् चाध्य्-असम्भवात् BhP_03.33.028/2 बभौ मलैर् अवच्छन्नः सधूम इव पावकः BhP_03.33.029/1 स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् BhP_03.33.029/2 दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः BhP_03.33.030/1 एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् BhP_03.33.030/2 आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह BhP_03.33.031/1 तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् BhP_03.33.031/2 नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी BhP_03.33.032/1 तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् BhP_03.33.032/2 स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता BhP_03.33.033/1 कपिलो ऽपि महा-योगी भगवान् पितुर् आश्रमात् BhP_03.33.033/2 मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ BhP_03.33.034/1 सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः BhP_03.33.034/2 स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः BhP_03.33.035/1 आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः BhP_03.33.035/2 त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः BhP_03.33.036/1 एतन् निगदितं तात यत् पृष्टो ऽहं तवानघ BhP_03.33.036/2 कपिलस्य च संवादो देवहूत्याश् च पावनः BhP_03.33.037/1 य इदम् अनुशृणोति यो ऽभिधत्ते कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् BhP_03.33.037/2 भगवति कृत-धीः सुपर्ण-केताव् उपलभते भगवत्-पदारविन्दम्