Bhagavata-Purana 2
Input by ...



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








BhP_02.01.001/0 śrīśuka uvāca
BhP_02.01.001/1 varīyān eṣa te praśnaḥ kṛto lokahitaṃ nṛpa
BhP_02.01.001/3 ātmavitsammataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ
BhP_02.01.002/1 śrotavyādīni rājendra nṛṇāṃ santi sahasraśaḥ
BhP_02.01.002/3 apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhinām
BhP_02.01.003/1 nidrayā hriyate naktaṃ vyavāyena ca vā vayaḥ
BhP_02.01.003/3 divā cārthehayā rājan kuṭumbabharaṇena vā
BhP_02.01.004/1 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi
BhP_02.01.004/3 teṣāṃ pramatto nidhanaṃ paśyann api na paśyati
BhP_02.01.005/1 tasmādbhārata sarvātmā bhagavān īśvaro hariḥ
BhP_02.01.005/3 śrotavyaḥ kīrtitavyaśca smartavyaścecchatābhayam
BhP_02.01.006/1 etāvān sāṅkhyayogābhyāṃ svadharmapariniṣṭhayā
BhP_02.01.006/3 janmalābhaḥ paraḥ puṃsām ante nārāyaṇasmṛtiḥ
BhP_02.01.007/1 prāyeṇa munayo rājan nivṛttā vidhiṣedhataḥ
BhP_02.01.007/3 nairguṇyasthā ramante sma guṇānukathane hareḥ
BhP_02.01.008/1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam
BhP_02.01.008/3 adhītavān dvāparādau piturdvaipāyanādaham
BhP_02.01.009/1 pariniṣṭhito 'pi nairguṇya uttamaślokalīlayā
BhP_02.01.009/3 gṛhītacetā rājarṣe ākhyānaṃ yadadhītavān
BhP_02.01.010/1 tadahaṃ te 'bhidhāsyāmi mahāpauruṣiko bhavān
BhP_02.01.010/3 yasya śraddadhatām āśu syān mukunde matiḥ satī
BhP_02.01.011/1 etan nirvidyamānānām icchatām akutobhayam
BhP_02.01.011/3 yogināṃ nṛpa nirṇītaṃ harernāmānukīrtanam
BhP_02.01.012/1 kiṃ pramattasya bahubhiḥ parokṣairhāyanairiha
BhP_02.01.012/3 varaṃ muhūrtaṃ viditaṃ ghaṭate śreyase yataḥ
BhP_02.01.013/1 khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ
BhP_02.01.013/3 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim
BhP_02.01.014/1 tavāpyetarhi kauravya saptāhaṃ jīvitāvadhiḥ
BhP_02.01.014/3 upakalpaya tat sarvaṃ tāvadyat sāmparāyikam
BhP_02.01.015/1 antakāle tu puruṣa āgate gatasādhvasaḥ
BhP_02.01.015/3 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam
BhP_02.01.016/1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ
BhP_02.01.016/3 śucau vivikta āsīno vidhivat kalpitāsane
BhP_02.01.017/1 abhyasen manasā śuddhaṃ trivṛdbrahmākṣaraṃ param
BhP_02.01.017/3 mano yacchej jitaśvāso brahmabījam avismaran
BhP_02.01.018/1 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ
BhP_02.01.018/3 manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā
BhP_02.01.019/1 tatraikāvayavaṃ dhyāyedavyucchinnena cetasā
BhP_02.01.019/3 mano nirviṣayaṃ yuktvā tataḥ kiñcana na smaret
BhP_02.01.019/5 padaṃ tat paramaṃ viṣṇormano yatra prasīdati
BhP_02.01.020/1 rajastamobhyām ākṣiptaṃ vimūḍhaṃ mana ātmanaḥ
BhP_02.01.020/3 yaccheddhāraṇayā dhīro hanti yā tatkṛtaṃ malam
BhP_02.01.021/1 yasyāṃ sandhāryamāṇāyāṃ yogino bhaktilakṣaṇaḥ
BhP_02.01.021/3 āśu sampadyate yoga āśrayaṃ bhadram īkṣataḥ
BhP_02.01.022/0 rājovāca
BhP_02.01.022/1 yathā sandhāryate brahman dhāraṇā yatra sammatā
BhP_02.01.022/3 yādṛśī vā haredāśu puruṣasya manomalam
BhP_02.01.023/0 śrīśuka uvāca
BhP_02.01.023/1 jitāsano jitaśvāso jitasaṅgo jitendriyaḥ
BhP_02.01.023/3 sthūle bhagavato rūpe manaḥ sandhārayeddhiyā
BhP_02.01.024/1 viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām
BhP_02.01.024/3 yatredaṃ vyajyate viśvaṃ bhūtaṃ bhavyaṃ bhavac ca sat
BhP_02.01.025/1 aṇḍakośe śarīre 'smin saptāvaraṇasaṃyute
BhP_02.01.025/3 vairājaḥ puruṣo yo 'sau bhagavān dhāraṇāśrayaḥ
BhP_02.01.026/1 pātālam etasya hi pādamūlaṃ paṭhanti pārṣṇiprapade rasātalam
BhP_02.01.026/3 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe
BhP_02.01.027/1 dve jānunī sutalaṃ viśvamūrter ūrudvayaṃ vitalaṃ cātalaṃ ca
BhP_02.01.027/3 mahītalaṃ tajjaghanaṃ mahīpate nabhastalaṃ nābhisaro gṛṇanti
BhP_02.01.028/1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya
BhP_02.01.028/3 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ
BhP_02.01.029/1 indrādayo bāhava āhurusrāḥ karṇau diśaḥ śrotram amuṣya śabdaḥ
BhP_02.01.029/3 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ
BhP_02.01.030/1 dyaurakṣiṇī cakṣurabhūt pataṅgaḥ pakṣmāṇi viṣṇorahanī ubhe ca
BhP_02.01.030/3 tadbhrūvijṛmbhaḥ parameṣṭhidhiṣṇyam āpo 'sya tālū rasa eva jihvā
BhP_02.01.031/1 chandāṃsyanantasya śiro gṛṇanti daṃṣṭrā yamaḥ snehakalā dvijāni
BhP_02.01.031/3 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ
BhP_02.01.032/1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham
BhP_02.01.032/3 kastasya meḍhraṃ vṛṣaṇau ca mitrau kukṣiḥ samudrā girayo 'sthisaṅghāḥ
BhP_02.01.033/1 nāḍyo 'sya nadyo 'tha tanūruhāṇi mahīruhā viśvatanornṛpendra
BhP_02.01.033/3 anantavīryaḥ śvasitaṃ mātariśvā gatirvayaḥ karma guṇapravāhaḥ
BhP_02.01.034/1 īśasya keśān vidurambuvāhān vāsastu sandhyāṃ kuruvarya bhūmnaḥ
BhP_02.01.034/3 avyaktam āhurhṛdayaṃ manaścasa candramāḥ sarvavikārakośaḥ
BhP_02.01.035/1 vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram
BhP_02.01.035/3 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe
BhP_02.01.036/1 vayāṃsi tadvyākaraṇaṃ vicitraṃ manurmanīṣā manujo nivāsaḥ
BhP_02.01.036/3 gandharvavidyādharacāraṇāpsaraḥ svarasmṛtīrasurānīkavīryaḥ
BhP_02.01.037/1 brahmānanaṃ kṣatrabhujo mahātmā viḍūruraṅghriśritakṛṣṇavarṇaḥ
BhP_02.01.037/3 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ
BhP_02.01.038/1 iyān asāvīśvaravigrahasya yaḥ sanniveśaḥ kathito mayā te
BhP_02.01.038/3 sandhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiñcit
BhP_02.01.039/1 sa sarvadhīvṛttyanubhūtasarva ātmā yathā svapnajanekṣitaikaḥ
BhP_02.01.039/3 taṃ satyam ānandanidhiṃ bhajeta nānyatra sajjedyata ātmapātaḥ
BhP_02.02.001/0 śrīśuka uvāca
BhP_02.02.001/1 evaṃ purā dhāraṇayātmayonir naṣṭāṃ smṛtiṃ pratyavarudhya tuṣṭāt
BhP_02.02.001/3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ
BhP_02.02.002/1 śābdasya hi brahmaṇa eṣa panthā yan nāmabhirdhyāyati dhīrapārthaiḥ
BhP_02.02.002/3 paribhramaṃstatra na vindate 'rthān māyāmaye vāsanayā śayānaḥ
BhP_02.02.003/1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ
BhP_02.02.003/3 siddhe 'nyathārthe na yateta tatra pariśramaṃ tatra samīkṣamāṇaḥ
BhP_02.02.004/1 satyāṃ kṣitau kiṃ kaśipoḥ prayāsair bāhau svasiddhe hyupabarhaṇaiḥ kim
BhP_02.02.004/3 satyañjalau kiṃ purudhānnapātryā digvalkalādau sati kiṃ dukūlaiḥ
BhP_02.02.005/1 cīrāṇi kiṃ pathi na santi diśanti bhikṣāṃ
BhP_02.02.005/2 naivāṅghripāḥ parabhṛtaḥ sarito 'pyaśuṣyan
BhP_02.02.005/3 ruddhā guhāḥ kim ajito 'vati nopasannān
BhP_02.02.005/4 kasmādbhajanti kavayo dhanadurmadāndhān
BhP_02.02.006/1 evaṃ svacitte svata eva siddha ātmā priyo 'rtho bhagavān anantaḥ
BhP_02.02.006/3 taṃ nirvṛto niyatārtho bhajeta saṃsārahetūparamaśca yatra
BhP_02.02.007/1 kastāṃ tvanādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt
BhP_02.02.007/3 paśyañ janaṃ patitaṃ vaitaraṇyāṃ svakarmajān paritāpāñ juṣāṇam
BhP_02.02.008/1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam
BhP_02.02.008/3 caturbhujaṃ kañjarathāṅgaśaṅkha gadādharaṃ dhāraṇayā smaranti
BhP_02.02.009/1 rasannavaktraṃ nalināyatekṣaṇaṃ kadambakiñjalkapiśaṅgavāsasam
BhP_02.02.009/3 lasanmahāratnahiraṇmayāṅgadaṃ sphuranmahāratnakirīṭakuṇḍalam
BhP_02.02.010/1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam
BhP_02.02.010/3 śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam
BhP_02.02.011/1 vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ
BhP_02.02.011/3 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam
BhP_02.02.012/1 adīnalīlāhasitekṣaṇollasad bhrūbhaṅgasaṃsūcitabhūryanugraham
BhP_02.02.012/3 īkṣeta cintāmayam enam īśvaraṃ yāvan mano dhāraṇayāvatiṣṭhate
BhP_02.02.013/1 ekaikaśo 'ṅgāni dhiyānubhāvayet pādādi yāvaddhasitaṃ gadābhṛtaḥ
BhP_02.02.013/3 jitaṃ jitaṃ sthānam apohya dhārayet paraṃ paraṃ śuddhyati dhīryathā yathā
BhP_02.02.014/1 yāvan na jāyeta parāvare 'smin viśveśvare draṣṭari bhaktiyogaḥ
BhP_02.02.014/3 tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta
BhP_02.02.015/1 sthiraṃ sukhaṃ cāsanam āsthito yatir yadā jihāsurimam aṅga lokam
BhP_02.02.015/3 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ
BhP_02.02.016/1 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani
BhP_02.02.016/3 ātmānam ātmanyavarudhya dhīro labdhopaśāntirvirameta kṛtyāt
BhP_02.02.017/1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire
BhP_02.02.017/3 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam
BhP_02.02.018/1 paraṃ padaṃ vaiṣṇavam āmananti tad yan neti netītyatadutsisṛkṣavaḥ
BhP_02.02.018/3 visṛjya daurātmyam ananyasauhṛdā hṛdopaguhyārhapadaṃ pade pade
BhP_02.02.019/1 itthaṃ munistūparamedvyavasthito vijñānadṛgvīryasurandhitāśayaḥ
BhP_02.02.019/3 svapārṣṇināpīḍya gudaṃ tato 'nilaṃ sthāneṣu ṣaṭsūnnamayej jitaklamaḥ
BhP_02.02.020/1 nābhyāṃ sthitaṃ hṛdyadhiropya tasmād udānagatyorasi taṃ nayen muniḥ
BhP_02.02.020/3 tato 'nusandhāya dhiyā manasvī svatālumūlaṃ śanakairnayeta
BhP_02.02.021/1 tasmādbhruvorantaram unnayeta niruddhasaptāyatano 'napekṣaḥ
BhP_02.02.021/3 sthitvā muhūrtārdham akuṇṭhadṛṣṭir nirbhidya mūrdhan visṛjet paraṃ gataḥ
BhP_02.02.022/1 yadi prayāsyan nṛpa pārameṣṭhyaṃ vaihāyasānām uta yadvihāram
BhP_02.02.022/3 aṣṭādhipatyaṃ guṇasannivāye sahaiva gacchen manasendriyaiśca
BhP_02.02.023/1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām
BhP_02.02.023/3 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām
BhP_02.02.024/1 vaiśvānaraṃ yāti vihāyasā gataḥ suṣumṇayā brahmapathena śociṣā
BhP_02.02.024/3 vidhūtakalko 'tha harerudastāt prayāti cakraṃ nṛpa śaiśumāram
BhP_02.02.025/1 tadviśvanābhiṃ tvativartya viṣṇor aṇīyasā virajenātmanaikaḥ
BhP_02.02.025/3 namaskṛtaṃ brahmavidām upaiti kalpāyuṣo yadvibudhā ramante
BhP_02.02.026/1 atho anantasya mukhānalena dandahyamānaṃ sa nirīkṣya viśvam
BhP_02.02.026/3 niryāti siddheśvarayuṣṭadhiṣṇyaṃ yaddvaiparārdhyaṃ tadu pārameṣṭhyam
BhP_02.02.027/1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit
BhP_02.02.027/3 yac cit tato 'daḥ kṛpayānidaṃvidāṃ durantaduḥkhaprabhavānudarśanāt
BhP_02.02.028/1 tato viśeṣaṃ pratipadya nirbhayas tenātmanāpo 'nalamūrtiratvaran
BhP_02.02.028/3 jyotirmayo vāyum upetya kāle vāyvātmanā khaṃ bṛhadātmaliṅgam
BhP_02.02.029/1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva
BhP_02.02.029/3 śrotreṇa copetya nabhoguṇatvaṃ prāṇena cākūtim upaiti yogī
BhP_02.02.030/1 sa bhūtasūkṣmendriyasannikarṣaṃ manomayaṃ devamayaṃ vikāryam
BhP_02.02.030/3 saṃsādya gatyā saha tena yāti vijñānatattvaṃ guṇasannirodham
BhP_02.02.031/1 tenātmanātmānam upaiti śāntam ānandam ānandamayo 'vasāne
BhP_02.02.031/3 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga
BhP_02.02.032/1 ete sṛtī te nṛpa vedagīte tvayābhipṛṣṭe ca sanātane ca
BhP_02.02.032/3 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ
BhP_02.02.033/1 na hyato 'nyaḥ śivaḥ panthā viśataḥ saṃsṛtāviha
BhP_02.02.033/3 vāsudeve bhagavati bhaktiyogo yato bhavet
BhP_02.02.034/1 bhagavān brahma kārtsnyena triranvīkṣya manīṣayā
BhP_02.02.034/3 tadadhyavasyat kūṭastho ratirātman yato bhavet
BhP_02.02.035/1 bhagavān sarvabhūteṣu lakṣitaḥ svātmanā hariḥ
BhP_02.02.035/3 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ
BhP_02.02.036/1 tasmāt sarvātmanā rājan hariḥ sarvatra sarvadā
BhP_02.02.036/3 śrotavyaḥ kīrtitavyaśca smartavyo bhagavān nṛṇām
BhP_02.02.037/1 pibanti ye bhagavata ātmanaḥ satāṃ kathāmṛtaṃ śravaṇapuṭeṣu sambhṛtam
BhP_02.02.037/3 punanti te viṣayavidūṣitāśayaṃ vrajanti taccaraṇasaroruhāntikam
BhP_02.03.001/0 śrīśuka uvāca
BhP_02.03.001/1 evam etan nigaditaṃ pṛṣṭavān yadbhavān mama
BhP_02.03.001/3 nṛṇāṃ yan mriyamāṇānāṃ manuṣyeṣu manīṣiṇām
BhP_02.03.002/1 brahmavarcasakāmastu yajeta brahmaṇaḥ patim
BhP_02.03.002/3 indram indriyakāmastu prajākāmaḥ prajāpatīn
BhP_02.03.003/1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum
BhP_02.03.003/3 vasukāmo vasūn rudrān vīryakāmo 'tha vīryavān
BhP_02.03.004/1 annādyakāmastvaditiṃ svargakāmo 'diteḥ sutān
BhP_02.03.004/3 viśvān devān rājyakāmaḥ sādhyān saṃsādhako viśām
BhP_02.03.005/1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet
BhP_02.03.005/3 pratiṣṭhākāmaḥ puruṣo rodasī lokamātarau
BhP_02.03.006/1 rūpābhikāmo gandharvān strīkāmo 'psara urvaśīm
BhP_02.03.006/3 ādhipatyakāmaḥ sarveṣāṃ yajeta parameṣṭhinam
BhP_02.03.007/1 yajñaṃ yajedyaśaskāmaḥ kośakāmaḥ pracetasam
BhP_02.03.007/3 vidyākāmastu giriśaṃ dāmpatyārtha umāṃ satīm
BhP_02.03.008/1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitn yajet
BhP_02.03.008/3 rakṣākāmaḥ puṇyajanān ojaskāmo marudgaṇān
BhP_02.03.009/1 rājyakāmo manūn devān nirṛtiṃ tvabhicaran yajet
BhP_02.03.009/3 kāmakāmo yajet somam akāmaḥ puruṣaṃ param
BhP_02.03.010/1 akāmaḥ sarvakāmo vā mokṣakāma udāradhīḥ
BhP_02.03.010/3 tīvreṇa bhaktiyogena yajeta puruṣaṃ param
BhP_02.03.011/1 etāvān eva yajatām iha niḥśreyasodayaḥ
BhP_02.03.011/3 bhagavatyacalo bhāvo yadbhāgavatasaṅgataḥ
BhP_02.03.012/1 jñānaṃ yadāpratinivṛttaguṇormicakram
BhP_02.03.012/2 ātmaprasāda uta yatra guṇeṣvasaṅgaḥ
BhP_02.03.012/3 kaivalyasammatapathastvatha bhaktiyogaḥ
BhP_02.03.012/4 ko nirvṛto harikathāsu ratiṃ na kuryāt
BhP_02.03.013/0 śaunaka uvāca
BhP_02.03.013/1 ityabhivyāhṛtaṃ rājā niśamya bharatarṣabhaḥ
BhP_02.03.013/3 kim anyat pṛṣṭavān bhūyo vaiyāsakim ṛṣiṃ kavim
BhP_02.03.014/1 etac chuśrūṣatāṃ vidvan sūta no 'rhasi bhāṣitum
BhP_02.03.014/3 kathā harikathodarkāḥ satāṃ syuḥ sadasi dhruvam
BhP_02.03.015/1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ
BhP_02.03.015/3 bālakrīḍanakaiḥ krīḍan kṛṣṇakrīḍāṃ ya ādade
BhP_02.03.016/1 vaiyāsakiśca bhagavān vāsudevaparāyaṇaḥ
BhP_02.03.016/3 urugāyaguṇodārāḥ satāṃ syurhi samāgame
BhP_02.03.017/1 āyurharati vai puṃsām udyann astaṃ ca yann asau
BhP_02.03.017/3 tasyarte yatkṣaṇo nīta uttamaślokavārtayā
BhP_02.03.018/1 taravaḥ kiṃ na jīvanti bhastrāḥ kiṃ na śvasantyuta
BhP_02.03.018/3 na khādanti na mehanti kiṃ grāme paśavo 'pare
BhP_02.03.019/1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ
BhP_02.03.019/3 na yatkarṇapathopeto jātu nāma gadāgrajaḥ
BhP_02.03.020/1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya
BhP_02.03.020/3 jihvāsatī dārdurikeva sūta na copagāyatyurugāyagāthāḥ
BhP_02.03.021/1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam
BhP_02.03.021/3 śāvau karau no kurute saparyāṃ harerlasatkāñcanakaṅkaṇau vā
BhP_02.03.022/1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye
BhP_02.03.022/3 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau
BhP_02.03.023/1 jīvañ chavo bhāgavatāṅghrireṇuṃ na jātu martyo 'bhilabheta yastu
BhP_02.03.023/3 śrīviṣṇupadyā manujastulasyāḥ śvasañ chavo yastu na veda gandham
BhP_02.03.024/1 tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ
BhP_02.03.024/3 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ
BhP_02.03.025/1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ
BhP_02.03.025/3 yadāha vaiyāsakirātmavidyā viśārado nṛpatiṃ sādhu pṛṣṭaḥ
BhP_02.04.001/0 sūta uvāca
BhP_02.04.001/1 vaiyāsakeriti vacastattvaniścayam ātmanaḥ
BhP_02.04.001/3 upadhārya matiṃ kṛṣṇe auttareyaḥ satīṃ vyadhāt
BhP_02.04.002/1 ātmajāyāsutāgāra paśudraviṇabandhuṣu
BhP_02.04.002/3 rājye cāvikale nityaṃ virūḍhāṃ mamatāṃ jahau
BhP_02.04.003/1 papraccha cemam evārthaṃ yan māṃ pṛcchatha sattamāḥ
BhP_02.04.003/3 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ
BhP_02.04.004/1 saṃsthāṃ vijñāya sannyasya karma traivargikaṃ ca yat
BhP_02.04.004/3 vāsudeve bhagavati ātmabhāvaṃ dṛḍhaṃ gataḥ
BhP_02.04.005/0 rājovāca
BhP_02.04.005/1 samīcīnaṃ vaco brahman sarvajñasya tavānagha
BhP_02.04.005/3 tamo viśīryate mahyaṃ hareḥ kathayataḥ kathām
BhP_02.04.006/1 bhūya eva vivitsāmi bhagavān ātmamāyayā
BhP_02.04.006/3 yathedaṃ sṛjate viśvaṃ durvibhāvyam adhīśvaraiḥ
BhP_02.04.007/1 yathā gopāyati vibhuryathā saṃyacchate punaḥ
BhP_02.04.007/3 yāṃ yāṃ śaktim upāśritya puruśaktiḥ paraḥ pumān
BhP_02.04.007/5 ātmānaṃ krīḍayan krīḍan karoti vikaroti ca
BhP_02.04.008/1 nūnaṃ bhagavato brahman hareradbhutakarmaṇaḥ
BhP_02.04.008/3 durvibhāvyam ivābhāti kavibhiścāpi ceṣṭitam
BhP_02.04.009/1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā
BhP_02.04.009/3 bibharti bhūriśastvekaḥ kurvan karmāṇi janmabhiḥ
BhP_02.04.010/1 vicikitsitam etan me bravītu bhagavān yathā
BhP_02.04.010/3 śābde brahmaṇi niṣṇātaḥ parasmiṃśca bhavān khalu
BhP_02.04.011/0 sūta uvāca
BhP_02.04.011/1 ityupāmantrito rājñā guṇānukathane hareḥ
BhP_02.04.011/3 hṛṣīkeśam anusmṛtya prativaktuṃ pracakrame
BhP_02.04.012/0 śrīśuka uvāca
BhP_02.04.012/1 namaḥ parasmai puruṣāya bhūyase sadudbhavasthānanirodhalīlayā
BhP_02.04.012/3 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane
BhP_02.04.013/1 bhūyo namaḥ sadvṛjinacchide 'satām asambhavāyākhilasattvamūrtaye
BhP_02.04.013/3 puṃsāṃ punaḥ pāramahaṃsya āśrame vyavasthitānām anumṛgyadāśuṣe
BhP_02.04.014/1 namo namaste 'stvṛṣabhāya sātvatāṃ vidūrakāṣṭhāya muhuḥ kuyoginām
BhP_02.04.014/3 nirastasāmyātiśayena rādhasā svadhāmani brahmaṇi raṃsyate namaḥ
BhP_02.04.015/1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam
BhP_02.04.015/3 lokasya sadyo vidhunoti kalmaṣaṃ tasmai subhadraśravase namo namaḥ
BhP_02.04.016/1 vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ
BhP_02.04.016/3 vindanti hi brahmagatiṃ gataklamāstasmai subhadraśravase namo namaḥ
BhP_02.04.017/1 tapasvino dānaparā yaśasvino manasvino mantravidaḥ sumaṅgalāḥ
BhP_02.04.017/3 kṣemaṃ na vindanti vinā yadarpaṇaṃ tasmai subhadraśravase namo namaḥ
BhP_02.04.018/1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ
BhP_02.04.018/3 ye 'nye ca pāpā yadapāśrayāśrayāḥ śudhyanti tasmai prabhaviṣṇave namaḥ
BhP_02.04.019/1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ
BhP_02.04.019/3 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām
BhP_02.04.020/1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ
BhP_02.04.020/3 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ
BhP_02.04.021/1 yadaṅghryabhidhyānasamādhidhautayā dhiyānupaśyanti hi tattvam ātmanaḥ
BhP_02.04.021/3 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām
BhP_02.04.022/1 pracoditā yena purā sarasvatī vitanvatājasya satīṃ smṛtiṃ hṛdi
BhP_02.04.022/3 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām
BhP_02.04.023/1 bhūtairmahadbhirya imāḥ puro vibhurnirmāya śete yadamūṣu pūruṣaḥ
BhP_02.04.023/3 bhuṅkte guṇān ṣoḍaśa ṣoḍaśātmakaḥ so 'laṅkṛṣīṣṭa bhagavān vacāṃsi me
BhP_02.04.024/1 namastasmai bhagavate vāsudevāya vedhase
BhP_02.04.024/3 papurjñānam ayaṃ saumyā yanmukhāmburuhāsavam
BhP_02.04.025/1 etadevātmabhū rājan nāradāya vipṛcchate
BhP_02.04.025/3 vedagarbho 'bhyadhāt sākṣādyadāha harirātmanaḥ
BhP_02.05.001/0 nārada uvāca
BhP_02.05.001/1 devadeva namaste 'stu bhūtabhāvana pūrvaja
BhP_02.05.001/3 tadvijānīhi yaj jñānam ātmatattvanidarśanam
BhP_02.05.002/1 yadrūpaṃ yadadhiṣṭhānaṃ yataḥ sṛṣṭam idaṃ prabho
BhP_02.05.002/3 yat saṃsthaṃ yat paraṃ yac ca tat tattvaṃ vada tattvataḥ
BhP_02.05.003/1 sarvaṃ hyetadbhavān veda bhūtabhavyabhavatprabhuḥ
BhP_02.05.003/3 karāmalakavadviśvaṃ vijñānāvasitaṃ tava
BhP_02.05.004/1 yadvijñāno yadādhāro yatparastvaṃ yadātmakaḥ
BhP_02.05.004/3 ekaḥ sṛjasi bhūtāni bhūtairevātmamāyayā
BhP_02.05.005/1 ātman bhāvayase tāni na parābhāvayan svayam
BhP_02.05.005/3 ātmaśaktim avaṣṭabhya ūrṇanābhirivāklamaḥ
BhP_02.05.006/1 nāhaṃ veda paraṃ hyasmin nāparaṃ na samaṃ vibho
BhP_02.05.006/3 nāmarūpaguṇairbhāvyaṃ sadasat kiñcidanyataḥ
BhP_02.05.007/1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ
BhP_02.05.007/3 tena khedayase nastvaṃ parāśaṅkāṃ ca yacchasi
BhP_02.05.008/1 etan me pṛcchataḥ sarvaṃ sarvajña sakaleśvara
BhP_02.05.008/3 vijānīhi yathaivedam ahaṃ budhye 'nuśāsitaḥ
BhP_02.05.009/0 brahmovāca
BhP_02.05.009/1 samyak kāruṇikasyedaṃ vatsa te vicikitsitam
BhP_02.05.009/3 yadahaṃ coditaḥ saumya bhagavadvīryadarśane
BhP_02.05.010/1 nānṛtaṃ tava tac cāpi yathā māṃ prabravīṣi bhoḥ
BhP_02.05.010/3 avijñāya paraṃ matta etāvat tvaṃ yato hi me
BhP_02.05.011/1 yena svarociṣā viśvaṃ rocitaṃ rocayāmyaham
BhP_02.05.011/3 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ
BhP_02.05.012/1 tasmai namo bhagavate vāsudevāya dhīmahi
BhP_02.05.012/3 yanmāyayā durjayayā māṃ vadanti jagadgurum
BhP_02.05.013/1 vilajjamānayā yasya sthātum īkṣāpathe 'muyā
BhP_02.05.013/3 vimohitā vikatthante mamāham iti durdhiyaḥ
BhP_02.05.014/1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca
BhP_02.05.014/3 vāsudevāt paro brahman na cānyo 'rtho 'sti tattvataḥ
BhP_02.05.015/1 nārāyaṇaparā vedā devā nārāyaṇāṅgajāḥ
BhP_02.05.015/3 nārāyaṇaparā lokā nārāyaṇaparā makhāḥ
BhP_02.05.016/1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ
BhP_02.05.016/3 nārāyaṇaparaṃ jñānaṃ nārāyaṇaparā gatiḥ
BhP_02.05.017/1 tasyāpi draṣṭurīśasya kūṭasthasyākhilātmanaḥ
BhP_02.05.017/3 sṛjyaṃ sṛjāmi sṛṣṭo 'ham īkṣayaivābhicoditaḥ
BhP_02.05.018/1 sattvaṃ rajastama iti nirguṇasya guṇāstrayaḥ
BhP_02.05.018/3 sthitisarganirodheṣu gṛhītā māyayā vibhoḥ
BhP_02.05.019/1 kāryakāraṇakartṛtve dravyajñānakriyāśrayāḥ
BhP_02.05.019/3 badhnanti nityadā muktaṃ māyinaṃ puruṣaṃ guṇāḥ
BhP_02.05.020/1 sa eṣa bhagavāṃl liṅgaistribhiretairadhokṣajaḥ
BhP_02.05.020/3 svalakṣitagatirbrahman sarveṣāṃ mama ceśvaraḥ
BhP_02.05.021/1 kālaṃ karma svabhāvaṃ ca māyeśo māyayā svayā
BhP_02.05.021/3 ātman yadṛcchayā prāptaṃ vibubhūṣurupādade
BhP_02.05.022/1 kālādguṇavyatikaraḥ pariṇāmaḥ svabhāvataḥ
BhP_02.05.022/3 karmaṇo janma mahataḥ puruṣādhiṣṭhitādabhūt
BhP_02.05.023/1 mahatastu vikurvāṇādrajaḥsattvopabṛṃhitāt
BhP_02.05.023/3 tamaḥpradhānastvabhavaddravyajñānakriyātmakaḥ
BhP_02.05.024/1 so 'haṅkāra iti prokto vikurvan samabhūt tridhā
BhP_02.05.024/3 vaikārikastaijasaśca tāmasaśceti yadbhidā
BhP_02.05.024/5 dravyaśaktiḥ kriyāśaktirjñānaśaktiriti prabho
BhP_02.05.025/1 tāmasādapi bhūtādervikurvāṇādabhūn nabhaḥ
BhP_02.05.025/3 tasya mātrā guṇaḥ śabdo liṅgaṃ yaddraṣṭṛdṛśyayoḥ
BhP_02.05.026/1 nabhaso 'tha vikurvāṇādabhūt sparśaguṇo 'nilaḥ
BhP_02.05.026/3 parānvayāc chabdavāṃśca prāṇa ojaḥ saho balam
BhP_02.05.027/1 vāyorapi vikurvāṇāt kālakarmasvabhāvataḥ
BhP_02.05.027/3 udapadyata tejo vai rūpavat sparśaśabdavat
BhP_02.05.028/1 tejasastu vikurvāṇādāsīdambho rasātmakam
BhP_02.05.028/3 rūpavat sparśavac cāmbho ghoṣavac ca parānvayāt
BhP_02.05.029/1 viśeṣastu vikurvāṇādambhaso gandhavān abhūt
BhP_02.05.029/3 parānvayādrasasparśa śabdarūpaguṇānvitaḥ
BhP_02.05.030/1 vaikārikān mano jajñe devā vaikārikā daśa
BhP_02.05.030/3 digvātārkapraceto 'śvi vahnīndropendramitrakāḥ
BhP_02.05.031/1 taijasāt tu vikurvāṇādindriyāṇi daśābhavan
BhP_02.05.031/3 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau
BhP_02.05.031/5 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ
BhP_02.05.032/1 yadaite 'saṅgatā bhāvā bhūtendriyamanoguṇāḥ
BhP_02.05.032/3 yadāyatananirmāṇe na śekurbrahmavittama
BhP_02.05.033/1 tadā saṃhatya cānyonyaṃ bhagavacchakticoditāḥ
BhP_02.05.033/3 sadasattvam upādāya cobhayaṃ sasṛjurhyadaḥ
BhP_02.05.034/1 varṣapūgasahasrānte tadaṇḍam udake śayam
BhP_02.05.034/3 kālakarmasvabhāvastho jīvo ñjīvam ajīvayat
BhP_02.05.035/1 sa eva puruṣastasmādaṇḍaṃ nirbhidya nirgataḥ
BhP_02.05.035/3 sahasrorvaṅghribāhvakṣaḥ sahasrānanaśīrṣavān
BhP_02.05.036/1 yasyehāvayavairlokān kalpayanti manīṣiṇaḥ
BhP_02.05.036/3 kaṭyādibhiradhaḥ sapta saptordhvaṃ jaghanādibhiḥ
BhP_02.05.037/1 puruṣasya mukhaṃ brahma kṣatram etasya bāhavaḥ
BhP_02.05.037/3 ūrvorvaiśyo bhagavataḥ padbhyāṃ śūdro vyajāyata
BhP_02.05.038/1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ
BhP_02.05.038/3 hṛdā svarloka urasā maharloko mahātmanaḥ
BhP_02.05.039/1 grīvāyāṃ janaloko 'sya tapolokaḥ stanadvayāt
BhP_02.05.039/3 mūrdhabhiḥ satyalokastu brahmalokaḥ sanātanaḥ
BhP_02.05.040/1 tatkaṭyāṃ cātalaṃ kḷptam ūrubhyāṃ vitalaṃ vibhoḥ
BhP_02.05.040/3 jānubhyāṃ sutalaṃ śuddhaṃ jaṅghābhyāṃ tu talātalam
BhP_02.05.041/1 mahātalaṃ tu gulphābhyāṃ prapadābhyāṃ rasātalam
BhP_02.05.041/3 pātālaṃ pādatalata iti lokamayaḥ pumān
BhP_02.05.042/1 bhūrlokaḥ kalpitaḥ padbhyāṃ bhuvarloko 'sya nābhitaḥ
BhP_02.05.042/3 svarlokaḥ kalpito mūrdhnā iti vā lokakalpanā
BhP_02.06.001/0 brahmovāca
BhP_02.06.001/1 vācāṃ vahnermukhaṃ kṣetraṃ chandasāṃ sapta dhātavaḥ
BhP_02.06.001/3 havyakavyāmṛtānnānāṃ jihvā sarvarasasya ca
BhP_02.06.002/1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe
BhP_02.06.002/3 aśvinoroṣadhīnāṃ ca ghrāṇo modapramodayoḥ
BhP_02.06.003/1 rūpāṇāṃ tejasāṃ cakṣurdivaḥ sūryasya cākṣiṇī
BhP_02.06.003/3 karṇau diśāṃ ca tīrthānāṃ śrotram ākāśaśabdayoḥ
BhP_02.06.003/5 tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam
BhP_02.06.004/1 tvag asya sparśavāyośca sarvamedhasya caiva hi
BhP_02.06.004/3 romāṇyudbhijjajātīnāṃ yairvā yajñastu sambhṛtaḥ
BhP_02.06.005/1 keśaśmaśrunakhānyasya śilālohābhravidyutām
BhP_02.06.005/3 bāhavo lokapālānāṃ prāyaśaḥ kṣemakarmaṇām
BhP_02.06.006/1 vikramo bhūrbhuvaḥ svaśca kṣemasya śaraṇasya ca
BhP_02.06.006/3 sarvakāmavarasyāpi hareścaraṇa āspadam
BhP_02.06.007/1 apāṃ vīryasya sargasya parjanyasya prajāpateḥ
BhP_02.06.007/3 puṃsaḥ śiśna upasthastu prajātyānandanirvṛteḥ
BhP_02.06.008/1 pāyuryamasya mitrasya parimokṣasya nārada
BhP_02.06.008/3 hiṃsāyā nirṛtermṛtyornirayasya gudaṃ smṛtaḥ
BhP_02.06.009/1 parābhūteradharmasya tamasaścāpi paścimaḥ
BhP_02.06.009/3 nāḍyo nadanadīnāṃ ca gotrāṇām asthisaṃhatiḥ
BhP_02.06.010/1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca
BhP_02.06.010/3 udaraṃ viditaṃ puṃso hṛdayaṃ manasaḥ padam
BhP_02.06.011/1 dharmasya mama tubhyaṃ ca kumārāṇāṃ bhavasya ca
BhP_02.06.011/3 vijñānasya ca sattvasya parasyātmā parāyaṇam
BhP_02.06.012/1 ahaṃ bhavān bhavaścaiva ta ime munayo 'grajāḥ
BhP_02.06.012/3 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ
BhP_02.06.013/1 gandharvāpsaraso yakṣā rakṣobhūtagaṇoragāḥ
BhP_02.06.013/3 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ
BhP_02.06.014/1 anye ca vividhā jīvājalasthalanabhaukasaḥ
BhP_02.06.014/3 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ
BhP_02.06.015/1 sarvaṃ puruṣa evedaṃ bhūtaṃ bhavyaṃ bhavac ca yat
BhP_02.06.015/3 tenedam āvṛtaṃ viśvaṃ vitastim adhitiṣṭhati
BhP_02.06.016/1 svadhiṣṇyaṃ pratapan prāṇo bahiśca pratapatyasau
BhP_02.06.016/3 evaṃ virājaṃ pratapaṃstapatyantarbahiḥ pumān
BhP_02.06.017/1 so 'mṛtasyābhayasyeśo martyam annaṃ yadatyagāt
BhP_02.06.017/3 mahimaiṣa tato brahman puruṣasya duratyayaḥ
BhP_02.06.018/1 pādeṣu sarvabhūtāni puṃsaḥ sthitipado viduḥ
BhP_02.06.018/3 amṛtaṃ kṣemam abhayaṃ trimūrdhno 'dhāyi mūrdhasu
BhP_02.06.019/1 pādāstrayo bahiścāsann aprajānāṃ ya āśramāḥ
BhP_02.06.019/3 antastrilokyāstvaparo gṛhamedho 'bṛhadvrataḥ
BhP_02.06.020/1 sṛtī vicakrame viśvam sāśanānaśane ubhe
BhP_02.06.020/3 yadavidyā ca vidyā ca puruṣastūbhayāśrayaḥ
BhP_02.06.021/1 yasmādaṇḍaṃ virāḍjajñe bhūtendriyaguṇātmakaḥ
BhP_02.06.021/3 taddravyam atyagādviśvaṃ gobhiḥ sūrya ivātapan
BhP_02.06.022/1 yadāsya nābhyān nalinādaham āsaṃ mahātmanaḥ
BhP_02.06.022/3 nāvidaṃ yajñasambhārān puruṣāvayavān ṛte
BhP_02.06.023/1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ
BhP_02.06.023/3 idaṃ ca devayajanaṃ kālaścoruguṇānvitaḥ
BhP_02.06.024/1 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam
BhP_02.06.024/3 ṛco yajūṃṣi sāmāni cāturhotraṃ ca sattama
BhP_02.06.025/1 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca
BhP_02.06.025/3 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca
BhP_02.06.026/1 gatayo matayaścaiva prāyaścittaṃ samarpaṇam
BhP_02.06.026/3 puruṣāvayavairete sambhārāḥ sambhṛtā mayā
BhP_02.06.027/1 iti sambhṛtasambhāraḥ puruṣāvayavairaham
BhP_02.06.027/3 tam eva puruṣaṃ yajñaṃ tenaivāyajam īśvaram
BhP_02.06.028/1 tataste bhrātara ime prajānāṃ patayo nava
BhP_02.06.028/3 ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ
BhP_02.06.029/1 tataśca manavaḥ kāle ījire ṛṣayo 'pare
BhP_02.06.029/3 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum
BhP_02.06.030/1 nārāyaṇe bhagavati tadidaṃ viśvam āhitam
BhP_02.06.030/3 gṛhītamāyoruguṇaḥ sargādāvaguṇaḥ svataḥ
BhP_02.06.031/1 sṛjāmi tanniyukto 'haṃ haro harati tadvaśaḥ
BhP_02.06.031/3 viśvaṃ puruṣarūpeṇa paripāti triśaktidhṛk
BhP_02.06.032/1 iti te 'bhihitaṃ tāta yathedam anupṛcchasi
BhP_02.06.032/3 nānyadbhagavataḥ kiñcidbhāvyaṃ sadasadātmakam
BhP_02.06.033/1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ
BhP_02.06.033/3 na me hṛṣīkāṇi patantyasatpathe yan me hṛdautkaṇṭhyavatā dhṛto hariḥ
BhP_02.06.034/1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ
BhP_02.06.034/3 āsthāya yogaṃ nipuṇaṃ samāhitastaṃ nādhyagacchaṃ yata ātmasambhavaḥ
BhP_02.06.035/1 nato 'smyahaṃ taccaraṇaṃ samīyuṣāṃ bhavacchidaṃ svastyayanaṃ sumaṅgalam
BhP_02.06.035/3 yo hyātmamāyāvibhavaṃ sma paryagād yathā nabhaḥ svāntam athāpare kutaḥ
BhP_02.06.036/1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ
BhP_02.06.036/3 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe
BhP_02.06.037/1 yasyāvatārakarmāṇi gāyanti hyasmadādayaḥ
BhP_02.06.037/3 na yaṃ vidanti tattvena tasmai bhagavate namaḥ
BhP_02.06.038/1 sa eṣa ādyaḥ puruṣaḥ kalpe kalpe sṛjatyajaḥ
BhP_02.06.038/3 ātmātmanyātmanātmānaṃ sa saṃyacchati pāti ca
BhP_02.06.039/1 viśuddhaṃ kevalaṃ jñānaṃ pratyak samyag avasthitam
BhP_02.06.039/3 satyaṃ pūrṇam anādyantaṃ nirguṇaṃ nityam advayam
BhP_02.06.040/1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ
BhP_02.06.040/3 yadā tadevāsattarkaistirodhīyeta viplutam
BhP_02.06.041/1 ādyo 'vatāraḥ puruṣaḥ parasya kālaḥ svabhāvaḥ sadasanmanaśca
BhP_02.06.041/3 dravyaṃ vikāro guṇa indriyāṇi virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
BhP_02.06.042/1 ahaṃ bhavo yajña ime prajeśā dakṣādayo ye bhavadādayaśca
BhP_02.06.042/3 svarlokapālāḥ khagalokapālā nṛlokapālāstalalokapālāḥ
BhP_02.06.043/1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ
BhP_02.06.043/3 ye vā ṛṣīṇām ṛṣabhāḥ pitṇāṃ daityendrasiddheśvaradānavendrāḥ
BhP_02.06.043/5 anye ca ye pretapiśācabhūta kūṣmāṇḍayādomṛgapakṣyadhīśāḥ
BhP_02.06.044/1 yat kiñca loke bhagavan mahasvad ojaḥsahasvadbalavat kṣamāvat
BhP_02.06.044/3 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam
BhP_02.06.045/1 prādhānyato yān ṛṣa āmananti līlāvatārān puruṣasya bhūmnaḥ
BhP_02.06.045/3 āpīyatāṃ karṇakaṣāyaśoṣān anukramiṣye ta imān supeśān
BhP_02.07.001/0 brahmovāca
BhP_02.07.001/1 yatrodyataḥ kṣititaloddharaṇāya bibhrat
BhP_02.07.001/2 krauḍīṃ tanuṃ sakalayajñamayīm anantaḥ
BhP_02.07.001/3 antarmahārṇava upāgatam ādidaityaṃ
BhP_02.07.001/4 taṃ daṃṣṭrayādrim iva vajradharo dadāra
BhP_02.07.002/1 jāto rucerajanayat suyamān suyajña
BhP_02.07.002/2 ākūtisūnuramarān atha dakṣiṇāyām
BhP_02.07.002/3 lokatrayasya mahatīm aharadyadārtiṃ
BhP_02.07.002/4 svāyambhuvena manunā harirityanūktaḥ
BhP_02.07.003/1 jajñe ca kardamagṛhe dvija devahūtyāṃ
BhP_02.07.003/2 strībhiḥ samaṃ navabhirātmagatiṃ svamātre
BhP_02.07.003/3 ūce yayātmaśamalaṃ guṇasaṅgapaṅkam
BhP_02.07.003/4 asmin vidhūya kapilasya gatiṃ prapede
BhP_02.07.004/1 atrerapatyam abhikāṅkṣata āha tuṣṭo
BhP_02.07.004/2 datto mayāham iti yadbhagavān sa dattaḥ
BhP_02.07.004/3 yatpādapaṅkajaparāgapavitradehā
BhP_02.07.004/4 yogarddhim āpurubhayīṃ yaduhaihayādyāḥ
BhP_02.07.005/1 taptaṃ tapo vividhalokasisṛkṣayā me
BhP_02.07.005/2 ādau sanāt svatapasaḥ sa catuḥsano 'bhūt
BhP_02.07.005/3 prākkalpasamplavavinaṣṭam ihātmatattvaṃ
BhP_02.07.005/4 samyag jagāda munayo yadacakṣatātman
BhP_02.07.006/1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ
BhP_02.07.006/2 nārāyaṇo nara iti svatapaḥprabhāvaḥ
BhP_02.07.006/3 dṛṣṭvātmano bhagavato niyamāvalopaṃ
BhP_02.07.006/4 devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ
BhP_02.07.007/1 kāmaṃ dahanti kṛtino nanu roṣadṛṣṭyā
BhP_02.07.007/2 roṣaṃ dahantam uta te na dahantyasahyam
BhP_02.07.007/3 so 'yaṃ yadantaram alaṃ praviśan bibheti
BhP_02.07.007/4 kāmaḥ kathaṃ nu punarasya manaḥ śrayeta
BhP_02.07.008/1 viddhaḥ sapatnyuditapatribhiranti rājño
BhP_02.07.008/2 bālo 'pi sann upagatastapase vanāni
BhP_02.07.008/3 tasmā adāddhruvagatiṃ gṛṇate prasanno
BhP_02.07.008/4 divyāḥ stuvanti munayo yaduparyadhastāt
BhP_02.07.009/1 yadvenam utpathagataṃ dvijavākyavajra
BhP_02.07.009/2 niṣpluṣṭapauruṣabhagaṃ niraye patantam
BhP_02.07.009/3 trātvārthito jagati putrapadaṃ ca lebhe
BhP_02.07.009/4 dugdhā vasūni vasudhā sakalāni yena
BhP_02.07.010/1 nābherasāvṛṣabha āsa sudevisūnur
BhP_02.07.010/2 yo vai cacāra samadṛg jaḍayogacaryām
BhP_02.07.010/3 yat pāramahaṃsyam ṛṣayaḥ padam āmananti
BhP_02.07.010/4 svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ
BhP_02.07.011/1 satre mamāsa bhagavān hayaśīraṣātho
BhP_02.07.011/2 sākṣāt sa yajñapuruṣastapanīyavarṇaḥ
BhP_02.07.011/3 chandomayo makhamayo 'khiladevatātmā
BhP_02.07.011/4 vāco babhūvuruśatīḥ śvasato 'sya nastaḥ
BhP_02.07.012/1 matsyo yugāntasamaye manunopalabdhaḥ
BhP_02.07.012/2 kṣoṇīmayo nikhilajīvanikāyaketaḥ
BhP_02.07.012/3 visraṃsitān urubhaye salile mukhān me
BhP_02.07.012/4 ādāya tatra vijahāra ha vedamārgān
BhP_02.07.013/1 kṣīrodadhāvamaradānavayūthapānām
BhP_02.07.013/2 unmathnatām amṛtalabdhaya ādidevaḥ
BhP_02.07.013/3 pṛṣṭhena kacchapavapurvidadhāra gotraṃ
BhP_02.07.013/4 nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ
BhP_02.07.014/1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ
BhP_02.07.014/2 kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram
BhP_02.07.014/3 daityendram āśu gadayābhipatantam ārād
BhP_02.07.014/4 ūrau nipātya vidadāra nakhaiḥ sphurantam
BhP_02.07.015/1 antaḥsarasyurubalena pade gṛhīto
BhP_02.07.015/2 grāheṇa yūthapatirambujahasta ārtaḥ
BhP_02.07.015/3 āhedam ādipuruṣākhilalokanātha
BhP_02.07.015/4 tīrthaśravaḥ śravaṇamaṅgalanāmadheya
BhP_02.07.016/1 śrutvā haristam araṇārthinam aprameyaś
BhP_02.07.016/2 cakrāyudhaḥ patagarājabhujādhirūḍhaḥ
BhP_02.07.016/3 cakreṇa nakravadanaṃ vinipāṭya tasmād
BhP_02.07.016/4 dhaste pragṛhya bhagavān kṛpayojjahāra
BhP_02.07.017/1 jyāyān guṇairavarajo 'pyaditeḥ sutānāṃ
BhP_02.07.017/2 lokān vicakrama imān yadathādhiyajñaḥ
BhP_02.07.017/3 kṣmāṃ vāmanena jagṛhe tripadacchalena
BhP_02.07.017/4 yācñām ṛte pathi caran prabhubhirna cālyaḥ
BhP_02.07.018/1 nārtho balerayam urukramapādaśaucam
BhP_02.07.018/2 āpaḥ śikhādhṛtavato vibudhādhipatyam
BhP_02.07.018/3 yo vai pratiśrutam ṛte na cikīrṣadanyad
BhP_02.07.018/4 ātmānam aṅga manasā haraye 'bhimene
BhP_02.07.019/1 tubhyaṃ ca nārada bhṛśaṃ bhagavān vivṛddha
BhP_02.07.019/2 bhāvena sādhu parituṣṭa uvāca yogam
BhP_02.07.019/3 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ
BhP_02.07.019/4 yadvāsudevaśaraṇā vidurañjasaiva
BhP_02.07.020/1 cakraṃ ca dikṣvavihataṃ daśasu svatejo
BhP_02.07.020/2 manvantareṣu manuvaṃśadharo bibharti
BhP_02.07.020/3 duṣṭeṣu rājasu damaṃ vyadadhāt svakīrtiṃ
BhP_02.07.020/4 satye tripṛṣṭha uśatīṃ prathayaṃścaritraiḥ
BhP_02.07.021/1 dhanvantariśca bhagavān svayam eva kīrtir
BhP_02.07.021/2 nāmnā nṛṇāṃ pururujāṃ ruja āśu hanti
BhP_02.07.021/3 yajñe ca bhāgam amṛtāyuravāvarundha
BhP_02.07.021/4 āyuṣyavedam anuśāstyavatīrya loke
BhP_02.07.022/1 kṣatraṃ kṣayāya vidhinopabhṛtaṃ mahātmā
BhP_02.07.022/2 brahmadhrug ujjhitapathaṃ narakārtilipsu
BhP_02.07.022/3 uddhantyasāvavanikaṇṭakam ugravīryas
BhP_02.07.022/4 triḥsaptakṛtva urudhāraparaśvadhena
BhP_02.07.023/1 asmatprasādasumukhaḥ kalayā kaleśa
BhP_02.07.023/2 ikṣvākuvaṃśa avatīrya gurornideśe
BhP_02.07.023/3 tiṣṭhan vanaṃ sadayitānuja āviveśa
BhP_02.07.023/4 yasmin virudhya daśakandhara ārtim ārcchat
BhP_02.07.024/1 yasmā adādudadhirūḍhabhayāṅgavepo
BhP_02.07.024/2 mārgaṃ sapadyaripuraṃ haravaddidhakṣoḥ
BhP_02.07.024/3 dūre suhṛnmathitaroṣasuśoṇadṛṣṭyā
BhP_02.07.024/4 tātapyamānamakaroraganakracakraḥ
BhP_02.07.025/1 vakṣaḥsthalasparśarugnamahendravāha
BhP_02.07.025/2 dantairviḍambitakakubjuṣa ūḍhahāsam
BhP_02.07.025/3 sadyo 'subhiḥ saha vineṣyati dārahartur
BhP_02.07.025/4 visphūrjitairdhanuṣa uccarato 'dhisainye
BhP_02.07.026/1 bhūmeḥ suretaravarūthavimarditāyāḥ
BhP_02.07.026/2 kleśavyayāya kalayā sitakṛṣṇakeśaḥ
BhP_02.07.026/3 jātaḥ kariṣyati janānupalakṣyamārgaḥ
BhP_02.07.026/4 karmāṇi cātmamahimopanibandhanāni
BhP_02.07.027/1 tokena jīvaharaṇaṃ yadulūkikāyās
BhP_02.07.027/2 traimāsikasya ca padā śakaṭo 'pavṛttaḥ
BhP_02.07.027/3 yadriṅgatāntaragatena divispṛśorvā
BhP_02.07.027/4 unmūlanaṃ tvitarathārjunayorna bhāvyam
BhP_02.07.028/1 yadvai vraje vrajapaśūn viṣatoyapītān
BhP_02.07.028/2 pālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā
BhP_02.07.028/3 tacchuddhaye 'tiviṣavīryavilolajihvam
BhP_02.07.028/4 uccāṭayiṣyaduragaṃ viharan hradinyām
BhP_02.07.029/1 tat karma divyam iva yan niśi niḥśayānaṃ
BhP_02.07.029/2 dāvāgninā śucivane paridahyamāne
BhP_02.07.029/3 unneṣyati vrajam ato 'vasitāntakālaṃ
BhP_02.07.029/4 netre pidhāpya sabalo 'nadhigamyavīryaḥ
BhP_02.07.030/1 gṛhṇīta yadyadupabandham amuṣya mātā
BhP_02.07.030/2 śulbaṃ sutasya na tu tat tadamuṣya māti
BhP_02.07.030/3 yaj jṛmbhato 'sya vadane bhuvanāni gopī
BhP_02.07.030/4 saṃvīkṣya śaṅkitamanāḥ pratibodhitāsīt
BhP_02.07.031/1 nandaṃ ca mokṣyati bhayādvaruṇasya pāśād
BhP_02.07.031/2 gopān bileṣu pihitān mayasūnunā ca
BhP_02.07.031/3 ahnyāpṛtaṃ niśi śayānam atiśrameṇa
BhP_02.07.031/4 lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma
BhP_02.07.032/1 gopairmakhe pratihate vrajaviplavāya
BhP_02.07.032/2 deve 'bhivarṣati paśūn kṛpayā rirakṣuḥ
BhP_02.07.032/3 dhartocchilīndhram iva saptadināni sapta
BhP_02.07.032/4 varṣo mahīdhram anaghaikakare salīlam
BhP_02.07.033/1 krīḍan vane niśi niśākararaśmigauryāṃ
BhP_02.07.033/2 rāsonmukhaḥ kalapadāyatamūrcchitena
BhP_02.07.033/3 uddīpitasmararujāṃ vrajabhṛdvadhūnāṃ
BhP_02.07.033/4 harturhariṣyati śiro dhanadānugasya
BhP_02.07.034/1 ye ca pralambakharadardurakeśyariṣṭa
BhP_02.07.034/2 mallebhakaṃsayavanāḥ kapipauṇḍrakādyāḥ
BhP_02.07.034/3 anye ca śālvakujabalvaladantavakra
BhP_02.07.034/4 saptokṣaśambaravidūratharukmimukhyāḥ
BhP_02.07.035/1 ye vā mṛdhe samitiśālina āttacāpāḥ
BhP_02.07.035/2 kāmbojamatsyakurusṛñjayakaikayādyāḥ
BhP_02.07.035/3 yāsyantyadarśanam alaṃ balapārthabhīma
BhP_02.07.035/4 vyājāhvayena hariṇā nilayaṃ tadīyam
BhP_02.07.036/1 kālena mīlitadhiyām avamṛśya nṇāṃ
BhP_02.07.036/2 stokāyuṣāṃ svanigamo bata dūrapāraḥ
BhP_02.07.036/3 āvirhitastvanuyugaṃ sa hi satyavatyāṃ
BhP_02.07.036/4 vedadrumaṃ viṭapaśo vibhajiṣyati sma
BhP_02.07.037/1 devadviṣāṃ nigamavartmani niṣṭhitānāṃ
BhP_02.07.037/2 pūrbhirmayena vihitābhiradṛśyatūrbhiḥ
BhP_02.07.037/3 lokān ghnatāṃ mativimoham atipralobhaṃ
BhP_02.07.037/4 veṣaṃ vidhāya bahu bhāṣyata aupadharmyam
BhP_02.07.038/1 yarhyālayeṣvapi satāṃ na hareḥ kathāḥ syuḥ
BhP_02.07.038/2 pāṣaṇḍino dvijajanā vṛṣalā nṛdevāḥ
BhP_02.07.038/3 svāhā svadhā vaṣaḍiti sma giro na yatra
BhP_02.07.038/4 śāstā bhaviṣyati kalerbhagavān yugānte
BhP_02.07.039/1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ
BhP_02.07.039/2 sthāne 'tha dharmamakhamanvamarāvanīśāḥ
BhP_02.07.039/3 ante tvadharmaharamanyuvaśāsurādyā
BhP_02.07.039/4 māyāvibhūtaya imāḥ puruśaktibhājaḥ
BhP_02.07.040/1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha
BhP_02.07.040/2 yaḥ pārthivānyapi kavirvimame rajāṃsi
BhP_02.07.040/3 caskambha yaḥ svarahasāskhalatā tripṛṣṭhaṃ
BhP_02.07.040/4 yasmāt trisāmyasadanādurukampayānam
BhP_02.07.041/1 nāntaṃ vidāmyaham amī munayo 'grajāste
BhP_02.07.041/2 māyābalasya puruṣasya kuto 'varā ye
BhP_02.07.041/3 gāyan guṇān daśaśatānana ādidevaḥ
BhP_02.07.041/4 śeṣo 'dhunāpi samavasyati nāsya pāram
BhP_02.07.042/1 yeṣāṃ sa eṣa bhagavān dayayedanantaḥ
BhP_02.07.042/2 sarvātmanāśritapado yadi nirvyalīkam
BhP_02.07.042/3 te dustarām atitaranti ca devamāyāṃ
BhP_02.07.042/4 naiṣāṃ mamāham iti dhīḥ śvaśṛgālabhakṣye
BhP_02.07.043/1 vedāham aṅga paramasya hi yogamāyāṃ
BhP_02.07.043/2 yūyaṃ bhavaśca bhagavān atha daityavaryaḥ
BhP_02.07.043/3 patnī manoḥ sa ca manuśca tadātmajāśca
BhP_02.07.043/4 prācīnabarhirṛbhuraṅga uta dhruvaśca
BhP_02.07.044/1 ikṣvākurailamucukundavidehagādhi
BhP_02.07.044/2 raghvambarīṣasagarā gayanāhuṣādyāḥ
BhP_02.07.044/3 māndhātralarkaśatadhanvanurantidevā
BhP_02.07.044/4 devavrato baliramūrttarayo dilīpaḥ
BhP_02.07.045/1 saubharyutaṅkaśibidevalapippalāda
BhP_02.07.045/2 sārasvatoddhavaparāśarabhūriṣeṇāḥ
BhP_02.07.045/3 ye 'nye vibhīṣaṇahanūmadupendradatta
BhP_02.07.045/4 pārthārṣṭiṣeṇaviduraśrutadevavaryāḥ
BhP_02.07.046/1 te vai vidantyatitaranti ca devamāyāṃ
BhP_02.07.046/2 strīśūdrahūṇaśabarā api pāpajīvāḥ
BhP_02.07.046/3 yadyadbhutakramaparāyaṇaśīlaśikṣās
BhP_02.07.046/4 tiryagjanā api kim u śrutadhāraṇā ye
BhP_02.07.047/1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ
BhP_02.07.047/2 śuddhaṃ samaṃ sadasataḥ paramātmatattvam
BhP_02.07.047/3 śabdo na yatra purukārakavān kriyārtho
BhP_02.07.047/4 māyā paraityabhimukhe ca vilajjamānā
BhP_02.07.048/1 tadvai padaṃ bhagavataḥ paramasya puṃso
BhP_02.07.048/2 brahmeti yadvidurajasrasukhaṃ viśokam
BhP_02.07.048/3 sadhryaṅ niyamya yatayo yamakartahetiṃ
BhP_02.07.048/4 jahyuḥ svarāḍiva nipānakhanitram indraḥ
BhP_02.07.049/1 sa śreyasām api vibhurbhagavān yato 'sya
BhP_02.07.049/2 bhāvasvabhāvavihitasya sataḥ prasiddhiḥ
BhP_02.07.049/3 dehe svadhātuvigame 'nuviśīryamāṇe
BhP_02.07.049/4 vyomeva tatra puruṣo na viśīryate ñjaḥ
BhP_02.07.050/1 so 'yaṃ te 'bhihitastāta bhagavān viśvabhāvanaḥ
BhP_02.07.050/3 samāsena harernānyadanyasmāt sadasac ca yat
BhP_02.07.051/1 idaṃ bhāgavataṃ nāma yan me bhagavatoditam
BhP_02.07.051/3 saṅgraho 'yaṃ vibhūtīnāṃ tvam etadvipulī kuru
BhP_02.07.052/1 yathā harau bhagavati nṛṇāṃ bhaktirbhaviṣyati
BhP_02.07.052/3 sarvātmanyakhilādhāre iti saṅkalpya varṇaya
BhP_02.07.053/1 māyāṃ varṇayato 'muṣya īśvarasyānumodataḥ
BhP_02.07.053/3 śṛṇvataḥ śraddhayā nityaṃ māyayātmā na muhyati
BhP_02.08.001/0 rājovāca
BhP_02.08.001/1 brahmaṇā codito brahman guṇākhyāne 'guṇasya ca
BhP_02.08.001/3 yasmai yasmai yathā prāha nārado devadarśanaḥ
BhP_02.08.002/1 etadveditum icchāmi tattvaṃ tattvavidāṃ vara
BhP_02.08.002/3 hareradbhutavīryasya kathā lokasumaṅgalāḥ
BhP_02.08.003/1 kathayasva mahābhāga yathāham akhilātmani
BhP_02.08.003/3 kṛṣṇe niveśya niḥsaṅgaṃ manastyakṣye kalevaram
BhP_02.08.004/1 śṛṇvataḥ śraddhayā nityaṃ gṛṇataśca svaceṣṭitam
BhP_02.08.004/3 kālena nātidīrgheṇa bhagavān viśate hṛdi
BhP_02.08.005/1 praviṣṭaḥ karṇarandhreṇa svānāṃ bhāvasaroruham
BhP_02.08.005/3 dhunoti śamalaṃ kṛṣṇaḥ salilasya yathā śarat
BhP_02.08.006/1 dhautātmā puruṣaḥ kṛṣṇa pādamūlaṃ na muñcati
BhP_02.08.006/3 muktasarvaparikleśaḥ pānthaḥ svaśaraṇaṃ yathā
BhP_02.08.007/1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ
BhP_02.08.007/3 yadṛcchayā hetunā vā bhavanto jānate yathā
BhP_02.08.008/1 āsīdyadudarāt padmaṃ lokasaṃsthānalakṣaṇam
BhP_02.08.008/3 yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak
BhP_02.08.008/5 tāvān asāviti proktaḥ saṃsthāvayavavān iva
BhP_02.08.009/1 ajaḥ sṛjati bhūtāni bhūtātmā yadanugrahāt
BhP_02.08.009/3 dadṛśe yena tadrūpaṃ nābhipadmasamudbhavaḥ
BhP_02.08.010/1 sa cāpi yatra puruṣo viśvasthityudbhavāpyayaḥ
BhP_02.08.010/3 muktvātmamāyāṃ māyeśaḥ śete sarvaguhāśayaḥ
BhP_02.08.011/1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ
BhP_02.08.011/3 lokairamuṣyāvayavāḥ sapālairiti śuśruma
BhP_02.08.012/1 yāvān kalpo vikalpo vā yathā kālo 'numīyate
BhP_02.08.012/3 bhūtabhavyabhavacchabda āyurmānaṃ ca yat sataḥ
BhP_02.08.013/1 kālasyānugatiryā tu lakṣyate 'ṇvī bṛhatyapi
BhP_02.08.013/3 yāvatyaḥ karmagatayo yādṛśīrdvijasattama
BhP_02.08.014/1 yasmin karmasamāvāyo yathā yenopagṛhyate
BhP_02.08.014/3 guṇānāṃ guṇināṃ caiva pariṇāmam abhīpsatām
BhP_02.08.015/1 bhūpātālakakubvyoma grahanakṣatrabhūbhṛtām
BhP_02.08.015/3 saritsamudradvīpānāṃ sambhavaścaitadokasām
BhP_02.08.016/1 pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ
BhP_02.08.016/3 mahatāṃ cānucaritaṃ varṇāśramaviniścayaḥ
BhP_02.08.017/1 yugāni yugamānaṃ ca dharmo yaśca yuge yuge
BhP_02.08.017/3 avatārānucaritaṃ yadāścaryatamaṃ hareḥ
BhP_02.08.018/1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ
BhP_02.08.018/3 śreṇīnāṃ rājarṣīṇāṃ ca dharmaḥ kṛcchreṣu jīvatām
BhP_02.08.019/1 tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam
BhP_02.08.019/3 puruṣārādhanavidhiryogasyādhyātmikasya ca
BhP_02.08.020/1 yogeśvaraiśvaryagatirliṅgabhaṅgastu yoginām
BhP_02.08.020/3 vedopavedadharmāṇām itihāsapurāṇayoḥ
BhP_02.08.021/1 samplavaḥ sarvabhūtānāṃ vikramaḥ pratisaṅkramaḥ
BhP_02.08.021/3 iṣṭāpūrtasya kāmyānāṃ trivargasya ca yo vidhiḥ
BhP_02.08.022/1 yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ
BhP_02.08.022/3 ātmano bandhamokṣau ca vyavasthānaṃ svarūpataḥ
BhP_02.08.023/1 yathātmatantro bhagavān vikrīḍatyātmamāyayā
BhP_02.08.023/3 visṛjya vā yathā māyām udāste sākṣivadvibhuḥ
BhP_02.08.024/1 sarvam etac ca bhagavan pṛcchato me 'nupūrvaśaḥ
BhP_02.08.024/3 tattvato 'rhasyudāhartuṃ prapannāya mahāmune
BhP_02.08.025/1 atra pramāṇaṃ hi bhavān parameṣṭhī yathātmabhūḥ
BhP_02.08.025/3 apare cānutiṣṭhanti pūrveṣāṃ pūrvajaiḥ kṛtam
BhP_02.08.026/1 na me 'savaḥ parāyanti brahmann anaśanādamī
BhP_02.08.026/3 pibato ñcyutapīyūṣam tadvākyābdhiviniḥsṛtam
BhP_02.08.027/0 sūta uvāca
BhP_02.08.027/1 sa upāmantrito rājñā kathāyām iti satpateḥ
BhP_02.08.027/3 brahmarāto bhṛśaṃ prīto viṣṇurātena saṃsadi
BhP_02.08.028/1 prāha bhāgavataṃ nāma purāṇaṃ brahmasammitam
BhP_02.08.028/3 brahmaṇe bhagavatproktaṃ brahmakalpa upāgate
BhP_02.08.029/1 yadyat parīkṣidṛṣabhaḥ pāṇḍūnām anupṛcchati
BhP_02.08.029/3 ānupūrvyeṇa tat sarvam ākhyātum upacakrame
BhP_02.09.001/0 śrīśuka uvāca
BhP_02.09.001/1 ātmamāyām ṛte rājan parasyānubhavātmanaḥ
BhP_02.09.001/3 na ghaṭetārthasambandhaḥ svapnadraṣṭurivāñjasā
BhP_02.09.002/1 bahurūpa ivābhāti māyayā bahurūpayā
BhP_02.09.002/3 ramamāṇo guṇeṣvasyā mamāham iti manyate
BhP_02.09.003/1 yarhi vāva mahimni sve parasmin kālamāyayoḥ
BhP_02.09.003/3 rameta gatasammohastyaktvodāste tadobhayam
BhP_02.09.004/1 ātmatattvaviśuddhyarthaṃ yadāha bhagavān ṛtam
BhP_02.09.004/3 brahmaṇe darśayan rūpam avyalīkavratādṛtaḥ
BhP_02.09.005/1 sa ādidevo jagatāṃ paro guruḥ svadhiṣṇyam āsthāya sisṛkṣayaikṣata
BhP_02.09.005/3 tāṃ nādhyagacchaddṛśam atra sammatāṃ prapañcanirmāṇavidhiryayā bhavet
BhP_02.09.006/1 sa cintayan dvyakṣaram ekadāmbhasy upāśṛṇoddvirgaditaṃ vaco vibhuḥ
BhP_02.09.006/3 sparśeṣu yat ṣoḍaśam ekaviṃśaṃ niṣkiñcanānāṃ nṛpa yaddhanaṃ viduḥ
BhP_02.09.007/1 niśamya tadvaktṛdidṛkṣayā diśo vilokya tatrānyadapaśyamānaḥ
BhP_02.09.007/3 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ
BhP_02.09.008/1 divyaṃ sahasrābdam amoghadarśano jitānilātmā vijitobhayendriyaḥ
BhP_02.09.008/3 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ
BhP_02.09.009/1 tasmai svalokaṃ bhagavān sabhājitaḥ sandarśayām āsa paraṃ na yatparam
BhP_02.09.009/3 vyapetasaṅkleśavimohasādhvasaṃ svadṛṣṭavadbhirpuruṣairabhiṣṭutam
BhP_02.09.010/1 pravartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ
BhP_02.09.010/3 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ
BhP_02.09.011/1 śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ
BhP_02.09.011/3 sarve caturbāhava unmiṣanmaṇi pravekaniṣkābharaṇāḥ suvarcasaḥ
BhP_02.09.011/5 pravālavaidūryamṛṇālavarcasaḥ parisphuratkuṇḍalamaulimālinaḥ
BhP_02.09.012/1 bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām
BhP_02.09.012/3 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ
BhP_02.09.013/1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ
BhP_02.09.013/3 preṅkhaṃ śritā yā kusumākarānugair vigīyamānā priyakarma gāyatī
BhP_02.09.014/1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim
BhP_02.09.014/3 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum
BhP_02.09.015/1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam
BhP_02.09.015/3 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā
BhP_02.09.016/1 adhyarhaṇīyāsanam āsthitaṃ paraṃ vṛtaṃ catuḥṣoḍaśapañcaśaktibhiḥ
BhP_02.09.016/3 yuktaṃ bhagaiḥ svairitaratra cādhruvaiḥ sva eva dhāman ramamāṇam īśvaram
BhP_02.09.017/1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ
BhP_02.09.017/3 nanāma pādāmbujam asya viśvasṛg yat pāramahaṃsyena pathādhigamyate
BhP_02.09.018/1 taṃ prīyamāṇaṃ samupasthitaṃ kaviṃ prajāvisarge nijaśāsanārhaṇam
BhP_02.09.018/3 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan
BhP_02.09.019/0 śrībhagavān uvāca
BhP_02.09.019/1 tvayāhaṃ toṣitaḥ samyag vedagarbha sisṛkṣayā
BhP_02.09.019/3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām
BhP_02.09.020/1 varaṃ varaya bhadraṃ te vareśaṃ mābhivāñchitam
BhP_02.09.020/3 brahmañ chreyaḥpariśrāmaḥ puṃsāṃ maddarśanāvadhiḥ
BhP_02.09.021/1 manīṣitānubhāvo 'yaṃ mama lokāvalokanam
BhP_02.09.021/3 yadupaśrutya rahasi cakartha paramaṃ tapaḥ
BhP_02.09.022/1 pratyādiṣṭaṃ mayā tatra tvayi karmavimohite
BhP_02.09.022/3 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha
BhP_02.09.023/1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ
BhP_02.09.023/3 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ
BhP_02.09.024/0 brahmovāca
BhP_02.09.024/1 bhagavan sarvabhūtānām adhyakṣo 'vasthito guhām
BhP_02.09.024/3 veda hyapratiruddhena prajñānena cikīrṣitam
BhP_02.09.025/1 tathāpi nāthamānasya nātha nāthaya nāthitam
BhP_02.09.025/3 parāvare yathā rūpejānīyāṃ te tvarūpiṇaḥ
BhP_02.09.026/1 yathātmamāyāyogena nānāśaktyupabṛṃhitam
BhP_02.09.026/3 vilumpan visṛjan gṛhṇan bibhradātmānam ātmanā
BhP_02.09.027/1 krīḍasyamoghasaṅkalpa ūrṇanābhiryathorṇute
BhP_02.09.027/3 tathā tadviṣayāṃ dhehi manīṣāṃ mayi mādhava
BhP_02.09.028/1 bhagavacchikṣitam ahaṃ karavāṇi hyatandritaḥ
BhP_02.09.028/3 nehamānaḥ prajāsargaṃ badhyeyaṃ yadanugrahāt
BhP_02.09.029/1 yāvat sakhā sakhyuriveśa te kṛtaḥ prajāvisarge vibhajāmi bho janam
BhP_02.09.029/3 aviklavaste parikarmaṇi sthito mā me samunnaddhamado ñja māninaḥ
BhP_02.09.030/0 śrībhagavān uvāca
BhP_02.09.030/1 jñānaṃ paramaguhyaṃ me yadvijñānasamanvitam
BhP_02.09.030/3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā
BhP_02.09.031/1 yāvān ahaṃ yathābhāvo yadrūpaguṇakarmakaḥ
BhP_02.09.031/3 tathaiva tattvavijñānam astu te madanugrahāt
BhP_02.09.032/1 aham evāsam evāgre nānyadyat sadasat param
BhP_02.09.032/3 paścādahaṃ yadetac ca yo 'vaśiṣyeta so 'smyaham
BhP_02.09.033/1 ṛte 'rthaṃ yat pratīyeta na pratīyeta cātmani
BhP_02.09.033/3 tadvidyādātmano māyāṃ yathābhāso yathā tamaḥ
BhP_02.09.034/1 yathā mahānti bhūtāni bhūteṣūccāvaceṣvanu
BhP_02.09.034/3 praviṣṭānyapraviṣṭāni tathā teṣu na teṣvaham
BhP_02.09.035/1 etāvadeva jijñāsyaṃ tattvajijñāsunātmanaḥ
BhP_02.09.035/3 anvayavyatirekābhyāṃ yat syāt sarvatra sarvadā
BhP_02.09.036/1 etan mataṃ samātiṣṭha parameṇa samādhinā
BhP_02.09.036/3 bhavān kalpavikalpeṣu na vimuhyati karhicit
BhP_02.09.037/0 śrīśuka uvāca
BhP_02.09.037/1 sampradiśyaivam ajano janānāṃ parameṣṭhinam
BhP_02.09.037/3 paśyatastasya tadrūpam ātmano nyaruṇaddhariḥ
BhP_02.09.038/1 antarhitendriyārthāya haraye vihitāñjaliḥ
BhP_02.09.038/3 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat
BhP_02.09.039/1 prajāpatirdharmapatirekadā niyamān yamān
BhP_02.09.039/3 bhadraṃ prajānām anvicchann ātiṣṭhat svārthakāmyayā
BhP_02.09.040/1 taṃ nāradaḥ priyatamo rikthādānām anuvrataḥ
BhP_02.09.040/3 śuśrūṣamāṇaḥ śīlena praśrayeṇa damena ca
BhP_02.09.041/1 māyāṃ vividiṣan viṣṇormāyeśasya mahāmuniḥ
BhP_02.09.041/3 mahābhāgavato rājan pitaraṃ paryatoṣayat
BhP_02.09.042/1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham
BhP_02.09.042/3 devarṣiḥ paripapraccha bhavān yan mānupṛcchati
BhP_02.09.043/1 tasmā idaṃ bhāgavataṃ purāṇaṃ daśalakṣaṇam
BhP_02.09.043/3 proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt
BhP_02.09.044/1 nāradaḥ prāha munaye sarasvatyāstaṭe nṛpa
BhP_02.09.044/3 dhyāyate brahma paramaṃ vyāsāyāmitatejase
BhP_02.09.045/1 yadutāhaṃ tvayā pṛṣṭo vairājāt puruṣādidam
BhP_02.09.045/3 yathāsīt tadupākhyāste praśnān anyāṃśca kṛtsnaśaḥ
BhP_02.10.001/0 śrīśuka uvāca
BhP_02.10.001/1 atra sargo visargaśca sthānaṃ poṣaṇam ūtayaḥ
BhP_02.10.001/3 manvantareśānukathā nirodho muktirāśrayaḥ
BhP_02.10.002/1 daśamasya viśuddhyarthaṃ navānām iha lakṣaṇam
BhP_02.10.002/3 varṇayanti mahātmānaḥ śrutenārthena cāñjasā
BhP_02.10.003/1 bhūtamātrendriyadhiyāṃ janma sarga udāhṛtaḥ
BhP_02.10.003/3 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ
BhP_02.10.004/1 sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ
BhP_02.10.004/3 manvantarāṇi saddharma ūtayaḥ karmavāsanāḥ
BhP_02.10.005/1 avatārānucaritaṃ hareścāsyānuvartinām
BhP_02.10.005/3 puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ
BhP_02.10.006/1 nirodho 'syānuśayanam ātmanaḥ saha śaktibhiḥ
BhP_02.10.006/3 muktirhitvānyathā rūpaṃ svarūpeṇa vyavasthitiḥ
BhP_02.10.007/1 ābhāsaśca nirodhaśca yato 'styadhyavasīyate
BhP_02.10.007/3 sa āśrayaḥ paraṃ brahma paramātmeti śabdyate
BhP_02.10.008/1 yo 'dhyātmiko 'yaṃ puruṣaḥ so 'sāvevādhidaivikaḥ
BhP_02.10.008/3 yastatrobhayavicchedaḥ puruṣo hyādhibhautikaḥ
BhP_02.10.009/1 ekam ekatarābhāve yadā nopalabhāmahe
BhP_02.10.009/3 tritayaṃ tatra yo veda sa ātmā svāśrayāśrayaḥ
BhP_02.10.010/1 puruṣo 'ṇḍaṃ vinirbhidya yadāsau sa vinirgataḥ
BhP_02.10.010/3 ātmano 'yanam anvicchann apo 'srākṣīc chuciḥ śucīḥ
BhP_02.10.011/1 tāsvavātsīt svasṛṣṭāsu sahasraṃ parivatsarān
BhP_02.10.011/3 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ
BhP_02.10.012/1 dravyaṃ karma ca kālaśca svabhāvo jīva eva ca
BhP_02.10.012/3 yadanugrahataḥ santi na santi yadupekṣayā
BhP_02.10.013/1 eko nānātvam anvicchan yogatalpāt samutthitaḥ
BhP_02.10.013/3 vīryaṃ hiraṇmayaṃ devo māyayā vyasṛjat tridhā
BhP_02.10.014/1 adhidaivam athādhyātmam adhibhūtam iti prabhuḥ
BhP_02.10.014/3 athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tac chṛṇu
BhP_02.10.015/1 antaḥ śarīra ākāśāt puruṣasya viceṣṭataḥ
BhP_02.10.015/3 ojaḥ saho balaṃ jajñe tataḥ prāṇo mahān asuḥ
BhP_02.10.016/1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu
BhP_02.10.016/3 apānantam apānanti naradevam ivānugāḥ
BhP_02.10.017/1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ
BhP_02.10.017/3 pipāsato jakṣataśca prāṅ mukhaṃ nirabhidyata
BhP_02.10.018/1 mukhatastālu nirbhinnaṃjihvā tatropajāyate
BhP_02.10.018/3 tato nānāraso jajñe jihvayā yo 'dhigamyate
BhP_02.10.019/1 vivakṣormukhato bhūmno vahnirvāg vyāhṛtaṃ tayoḥ
BhP_02.10.019/3 jale caitasya suciraṃ nirodhaḥ samajāyata
BhP_02.10.020/1 nāsike nirabhidyetāṃ dodhūyati nabhasvati
BhP_02.10.020/3 tatra vāyurgandhavaho ghrāṇo nasi jighṛkṣataḥ
BhP_02.10.021/1 yadātmani nirālokam ātmānaṃ ca didṛkṣataḥ
BhP_02.10.021/3 nirbhinne hyakṣiṇī tasya jyotiścakṣurguṇagrahaḥ
BhP_02.10.022/1 bodhyamānasya ṛṣibhirātmanastaj jighṛkṣataḥ
BhP_02.10.022/3 karṇau ca nirabhidyetāṃ diśaḥ śrotraṃ guṇagrahaḥ
BhP_02.10.023/1 vastuno mṛdukāṭhinya laghugurvoṣṇaśītatām
BhP_02.10.023/3 jighṛkṣatastvaṅ nirbhinnā tasyāṃ romamahīruhāḥ
BhP_02.10.023/5 tatra cāntarbahirvātastvacā labdhaguṇo vṛtaḥ
BhP_02.10.024/1 hastau ruruhatustasya nānākarmacikīrṣayā
BhP_02.10.024/3 tayostu balavān indra ādānam ubhayāśrayam
BhP_02.10.025/1 gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām
BhP_02.10.025/3 padbhyāṃ yajñaḥ svayaṃ havyaṃ karmabhiḥ kriyate nṛbhiḥ
BhP_02.10.026/1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ
BhP_02.10.026/3 upastha āsīt kāmānāṃ priyaṃ tadubhayāśrayam
BhP_02.10.027/1 utsisṛkṣordhātumalaṃ nirabhidyata vai gudam
BhP_02.10.027/3 tataḥ pāyustato mitra utsarga ubhayāśrayaḥ
BhP_02.10.028/1 āsisṛpsoḥ puraḥ puryā nābhidvāram apānataḥ
BhP_02.10.028/3 tatrāpānastato mṛtyuḥ pṛthaktvam ubhayāśrayam
BhP_02.10.029/1 āditsorannapānānām āsan kukṣyantranāḍayaḥ
BhP_02.10.029/3 nadyaḥ samudrāśca tayostuṣṭiḥ puṣṭistadāśraye
BhP_02.10.030/1 nididhyāsorātmamāyāṃ hṛdayaṃ nirabhidyata
BhP_02.10.030/3 tato manaścandra iti saṅkalpaḥ kāma eva ca
BhP_02.10.031/1 tvakcarmamāṃsarudhira medomajjāsthidhātavaḥ
BhP_02.10.031/3 bhūmyaptejomayāḥ sapta prāṇo vyomāmbuvāyubhiḥ
BhP_02.10.032/1 guṇātmakānīndriyāṇi bhūtādiprabhavā guṇāḥ
BhP_02.10.032/3 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī
BhP_02.10.033/1 etadbhagavato rūpaṃ sthūlaṃ te vyāhṛtaṃ mayā
BhP_02.10.033/3 mahyādibhiścāvaraṇairaṣṭabhirbahirāvṛtam
BhP_02.10.034/1 ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam
BhP_02.10.034/3 anādimadhyanidhanaṃ nityaṃ vāṅmanasaḥ param
BhP_02.10.035/1 amunī bhagavadrūpe mayā te hyanuvarṇite
BhP_02.10.035/3 ubhe api na gṛhṇanti māyāsṛṣṭe vipaścitaḥ
BhP_02.10.036/1 sa vācyavācakatayā bhagavān brahmarūpadhṛk
BhP_02.10.036/3 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ
BhP_02.10.037/1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak
BhP_02.10.037/3 siddhacāraṇagandharvān vidyādhrāsuraguhyakān
BhP_02.10.038/1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān
BhP_02.10.038/3 māt rakṣaḥpiśācāṃśca pretabhūtavināyakān
BhP_02.10.039/1 kūṣmāṇḍonmādavetālān yātudhānān grahān api
BhP_02.10.039/3 khagān mṛgān paśūn vṛkṣān girīn nṛpa sarīsṛpān
BhP_02.10.040/1 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ
BhP_02.10.040/3 kuśalākuśalā miśrāḥ karmaṇāṃ gatayastvimāḥ
BhP_02.10.041/1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ
BhP_02.10.041/3 tatrāpyekaikaśo rājan bhidyante gatayastridhā
BhP_02.10.041/5 yadaikaikataro 'nyābhyāṃ svabhāva upahanyate
BhP_02.10.042/1 sa evedaṃ jagaddhātā bhagavān dharmarūpadhṛk
BhP_02.10.042/3 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ
BhP_02.10.043/1 tataḥ kālāgnirudrātmā yat sṛṣṭam idam ātmanaḥ
BhP_02.10.043/3 sanniyacchati tat kāle ghanānīkam ivānilaḥ
BhP_02.10.044/1 itthambhāvena kathito bhagavān bhagavattamaḥ
BhP_02.10.044/3 netthambhāvena hi paraṃ draṣṭum arhanti sūrayaḥ
BhP_02.10.045/1 nāsya karmaṇi janmādau parasyānuvidhīyate
BhP_02.10.045/3 kartṛtvapratiṣedhārthaṃ māyayāropitaṃ hi tat
BhP_02.10.046/1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ
BhP_02.10.046/3 vidhiḥ sādhāraṇo yatra sargāḥ prākṛtavaikṛtāḥ
BhP_02.10.047/1 parimāṇaṃ ca kālasya kalpalakṣaṇavigraham
BhP_02.10.047/3 yathā purastādvyākhyāsye pādmaṃ kalpam atho śṛṇu
BhP_02.10.048/0 śaunaka uvāca
BhP_02.10.048/1 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ
BhP_02.10.048/3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān
BhP_02.10.049/1 kṣattuḥ kauśāravestasya saṃvādo 'dhyātmasaṃśritaḥ
BhP_02.10.049/3 yadvā sa bhagavāṃstasmai pṛṣṭastattvam uvāca ha
BhP_02.10.050/1 brūhi nastadidaṃ saumya vidurasya viceṣṭitam
BhP_02.10.050/3 bandhutyāganimittaṃ ca yathaivāgatavān punaḥ
BhP_02.10.051/0 sūta uvāca
BhP_02.10.051/1 rājñā parīkṣitā pṛṣṭo yadavocan mahāmuniḥ
BhP_02.10.051/3 tadvo 'bhidhāsye śṛṇuta rāajñaḥ praśnānusārataḥ