Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_02.01.001/0 श्रीशुक उवाच BhP_02.01.001/1 वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप BhP_02.01.001/3 आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः BhP_02.01.002/1 श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः BhP_02.01.002/3 अपश्यताम् आत्मतत्त्वं गृहेषु गृहमेधिनाम् BhP_02.01.003/1 निद्रया ह्रियते नक्तं व्यवायेन च वा वयः BhP_02.01.003/3 दिवा चार्थेहया राजन् कुटुम्बभरणेन वा BhP_02.01.004/1 देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि BhP_02.01.004/3 तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति BhP_02.01.005/1 तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः BhP_02.01.005/3 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् BhP_02.01.006/1 एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया BhP_02.01.006/3 जन्मलाभः परः पुंसाम् अन्ते नारायणस्मृतिः BhP_02.01.007/1 प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः BhP_02.01.007/3 नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः BhP_02.01.008/1 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् BhP_02.01.008/3 अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् BhP_02.01.009/1 परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया BhP_02.01.009/3 गृहीतचेता राजर्षे आख्यानं यदधीतवान् BhP_02.01.010/1 तदहं ते ऽभिधास्यामि महापौरुषिको भवान् BhP_02.01.010/3 यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती BhP_02.01.011/1 एतन् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् BhP_02.01.011/3 योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् BhP_02.01.012/1 किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह BhP_02.01.012/3 वरं मुहूर्तं विदितं घटते श्रेयसे यतः BhP_02.01.013/1 खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्ताम् इहायुषः BhP_02.01.013/3 मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् BhP_02.01.014/1 तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः BhP_02.01.014/3 उपकल्पय तत् सर्वं तावद्यत् साम्परायिकम् BhP_02.01.015/1 अन्तकाले तु पुरुष आगते गतसाध्वसः BhP_02.01.015/3 छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे ऽनु ये च तम् BhP_02.01.016/1 गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः BhP_02.01.016/3 शुचौ विविक्त आसीनो विधिवत् कल्पितासने BhP_02.01.017/1 अभ्यसेन् मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् BhP_02.01.017/3 मनो यच्छेज् जितश्वासो ब्रह्मबीजम् अविस्मरन् BhP_02.01.018/1 नियच्छेद्विषयेभ्यो ऽक्षान् मनसा बुद्धिसारथिः BhP_02.01.018/3 मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया BhP_02.01.019/1 तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा BhP_02.01.019/3 मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् BhP_02.01.019/5 पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति BhP_02.01.020/1 रजस्तमोभ्याम् आक्षिप्तं vimƬhaæ मन आत्मनः BhP_02.01.020/3 यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् BhP_02.01.021/1 यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः BhP_02.01.021/3 आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः BhP_02.01.022/0 राजोवाच BhP_02.01.022/1 यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता BhP_02.01.022/3 यादृशी वा हरेदाशु पुरुषस्य मनोमलम् BhP_02.01.023/0 श्रीशुक उवाच BhP_02.01.023/1 जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः BhP_02.01.023/3 स्थूले भगवतो रूपे मनः सन्धारयेद्धिया BhP_02.01.024/1 विशेषस्तस्य देहो ऽयं स्थविष्ठश्च स्थवीयसाम् BhP_02.01.024/3 यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् BhP_02.01.025/1 अण्डकोशे शरीरे ऽस्मिन् सप्तावरणसंयुते BhP_02.01.025/3 वैराजः पुरुषो यो ऽसौ भगवान् धारणाश्रयः BhP_02.01.026/1 पातालम् एतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् BhP_02.01.026/3 महातलं विश्वसृजो ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे BhP_02.01.027/1 द्वे जानुनी सुतलं विश्वमूर्तेर् ऊरुद्वयं वितलं चातलं च BhP_02.01.027/3 महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति BhP_02.01.028/1 उरःस्थलं ज्योतिरनीकम् अस्य ग्रीवा महर्वदनं वै जनो ऽस्य BhP_02.01.028/3 तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः BhP_02.01.029/1 इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः BhP_02.01.029/3 नासत्यदस्रौ परमस्य नासे घ्राणो ऽस्य गन्धो मुखम् अग्निरिद्धः BhP_02.01.030/1 द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च BhP_02.01.030/3 तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम् आपो ऽस्य तालू रस एव जिह्वा BhP_02.01.031/1 छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि BhP_02.01.031/3 हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः BhP_02.01.032/1 vrŬottarau«Âho ऽधर एव लोभो धर्मः स्तनो ऽधर्मपथो ऽस्य पृष्ठम् BhP_02.01.032/3 कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घाः BhP_02.01.033/1 nìyo ऽस्य नद्यो ऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र BhP_02.01.033/3 अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः BhP_02.01.034/1 ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः BhP_02.01.034/3 अव्यक्तम् आहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः BhP_02.01.035/1 विज्ञानशक्तिं महिम् आमनन्ति सर्वात्मनो ऽन्तःकरणं गिरित्रम् BhP_02.01.035/3 अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे BhP_02.01.036/1 वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः BhP_02.01.036/3 गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः BhP_02.01.037/1 ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः BhP_02.01.037/3 नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः BhP_02.01.038/1 इयान् असावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते BhP_02.01.038/3 सन्धार्यते ऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतो ऽस्ति किञ्चित् BhP_02.01.039/1 स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः BhP_02.01.039/3 तं सत्यम् आनन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः BhP_02.02.001/0 श्रीशुक उवाच BhP_02.02.001/1 एवं पुरा धारणयात्मयोनिर् नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् BhP_02.02.001/3 तथा ससर्जेदम् अमोघदृष्टिर् यथाप्ययात् प्राग् व्यवसायबुद्धिः BhP_02.02.002/1 शाब्दस्य हि ब्रह्मण एष पन्था यन् नामभिर्ध्यायति धीरपार्थैः BhP_02.02.002/3 परिभ्रमंस्तत्र न विन्दते ऽर्थान् मायामये वासनया शयानः BhP_02.02.003/1 अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः BhP_02.02.003/3 सिद्धे ऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः BhP_02.02.004/1 सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् BhP_02.02.004/3 सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः BhP_02.02.005/1 चीराणि किं पथि न सन्ति दिशन्ति भिक्षां BhP_02.02.005/2 नैवाङ्घ्रिपाः परभृतः सरितो ऽप्यशुष्यन् BhP_02.02.005/3 रुद्धा गुहाः किम् अजितो ऽवति नोपसन्नान् BhP_02.02.005/4 कस्माद्भजन्ति कवयो धनदुर्मदान्धान् BhP_02.02.006/1 एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियो ऽर्थो भगवान् अनन्तः BhP_02.02.006/3 तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र BhP_02.02.007/1 कस्तां त्वनादृत्य परानुचिन्ताम् ऋते पशून् असतीं नाम कुर्यात् BhP_02.02.007/3 पश्यञ् जनं पतितं वैतरण्यां स्वकर्मजान् paritÃpä जुषाणम् BhP_02.02.008/1 केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् BhP_02.02.008/3 चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति BhP_02.02.009/1 रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् BhP_02.02.009/3 लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् BhP_02.02.010/1 उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् BhP_02.02.010/3 श्रीलक्षणं कौस्तुभरत्नकन्धरम् अम्लानलक्ष्म्या वनमालयाचितम् BhP_02.02.011/1 विभूषितं मेखलयाङ्गुलीयकैर् महाधनैर्नूपुरकङ्कणादिभिः BhP_02.02.011/3 स्निग्धामलाकुञ्चितनीलकुन्तलैर् विरोचमानाननहासपेशलम् BhP_02.02.012/1 अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् BhP_02.02.012/3 ईक्षेत चिन्तामयम् एनम् ईश्वरं यावन् मनो धारणयावतिष्ठते BhP_02.02.013/1 एकैकशो ऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृतः BhP_02.02.013/3 जितं जितं स्थानम् अपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा BhP_02.02.014/1 यावन् न जायेत परावरे ऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः BhP_02.02.014/3 तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत BhP_02.02.015/1 स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुरिमम् अङ्ग लोकम् BhP_02.02.015/3 काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन् मनसा जितासुः BhP_02.02.016/1 मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तम् आत्मनि BhP_02.02.016/3 आत्मानम् आत्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् BhP_02.02.017/1 न यत्र कालो ऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे BhP_02.02.017/3 न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् BhP_02.02.018/1 परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्यतदुत्सिसृक्षवः BhP_02.02.018/3 विसृज्य दौरात्म्यम् अनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे BhP_02.02.019/1 इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः BhP_02.02.019/3 svapÃr«ïinÃpŬya गुदं ततो ऽनिलं स्थानेषु षट्सून्नमयेज् जितक्लमः BhP_02.02.020/1 नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदानगत्योरसि तं नयेन् मुनिः BhP_02.02.020/3 ततो ऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत BhP_02.02.021/1 तस्माद्भ्रुवोरन्तरम् उन्नयेत निरुद्धसप्तायतनो ऽनपेक्षः BhP_02.02.021/3 स्थित्वा मुहूर्तार्धम् अकुण्ठदृष्टिर् निर्भिद्य मूर्धन् विसृजेत् परं गतः BhP_02.02.022/1 यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद्विहारम् BhP_02.02.022/3 अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन् मनसेन्द्रियैश्च BhP_02.02.023/1 योगेश्वराणां गतिम् आहुरन्तर् बहिस्त्रिलोक्याः पवनान्तरात्मनाम् BhP_02.02.023/3 न कर्मभिस्तां गतिम् आप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् BhP_02.02.024/1 वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा BhP_02.02.024/3 विधूतकल्को ऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् BhP_02.02.025/1 तद्विश्वनाभिं त्वतिवर्त्य विष्णोर् अणीयसा विरजेनात्मनैकः BhP_02.02.025/3 नमस्कृतं ब्रह्मविदाम् उपैति कल्पायुषो यद्विबुधा रमन्ते BhP_02.02.026/1 अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् BhP_02.02.026/3 निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् BhP_02.02.027/1 न यत्र शोको न जरा न मृत्युर् नार्तिर्न चोद्वेग ऋते कुतश्चित् BhP_02.02.027/3 यच् चित् ततो ऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् BhP_02.02.028/1 ततो विशेषं प्रतिपद्य निर्भयस् तेनात्मनापो ऽनलमूर्तिरत्वरन् BhP_02.02.028/3 ज्योतिर्मयो वायुम् उपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् BhP_02.02.029/1 घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव BhP_02.02.029/3 श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिम् उपैति योगी BhP_02.02.030/1 स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् BhP_02.02.030/3 संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम् BhP_02.02.031/1 तेनात्मनात्मानम् उपैति शान्तम् आनन्दम् आनन्दमयो ऽवसाने BhP_02.02.031/3 एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जते ऽङ्ग BhP_02.02.032/1 एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च BhP_02.02.032/3 ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः BhP_02.02.033/1 न ह्यतो ऽन्यः शिवः पन्था विशतः संसृताविह BhP_02.02.033/3 वासुदेवे भगवति भक्तियोगो यतो भवेत् BhP_02.02.034/1 भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया BhP_02.02.034/3 तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् BhP_02.02.035/1 भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः BhP_02.02.035/3 दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः BhP_02.02.036/1 तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा BhP_02.02.036/3 श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् BhP_02.02.037/1 पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् BhP_02.02.037/3 पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् BhP_02.03.001/0 श्रीशुक उवाच BhP_02.03.001/1 एवम् एतन् निगदितं पृष्टवान् यद्भवान् मम BhP_02.03.001/3 नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् BhP_02.03.002/1 ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् BhP_02.03.002/3 इन्द्रम् इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् BhP_02.03.003/1 देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् BhP_02.03.003/3 वसुकामो वसून् रुद्रान् वीर्यकामो ऽथ वीर्यवान् BhP_02.03.004/1 अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् BhP_02.03.004/3 विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् BhP_02.03.005/1 आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् BhP_02.03.005/3 प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ BhP_02.03.006/1 रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् BhP_02.03.006/3 आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् BhP_02.03.007/1 यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् BhP_02.03.007/3 विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् BhP_02.03.008/1 धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन् पित्न् यजेत् BhP_02.03.008/3 रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् BhP_02.03.009/1 राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् BhP_02.03.009/3 कामकामो यजेत् सोमम् अकामः पुरुषं परम् BhP_02.03.010/1 अकामः सर्वकामो वा मोक्षकाम उदारधीः BhP_02.03.010/3 तीव्रेण भक्तियोगेन यजेत पुरुषं परम् BhP_02.03.011/1 एतावान् एव यजताम् इह निःश्रेयसोदयः BhP_02.03.011/3 भगवत्यचलो भावो यद्भागवतसङ्गतः BhP_02.03.012/1 ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् BhP_02.03.012/2 आत्मप्रसाद उत यत्र गुणेष्वसङ्गः BhP_02.03.012/3 कैवल्यसम्मतपथस्त्वथ भक्तियोगः BhP_02.03.012/4 को निर्वृतो हरिकथासु रतिं न कुर्यात् BhP_02.03.013/0 शौनक उवाच BhP_02.03.013/1 इत्यभिव्याहृतं राजा निशम्य भरतर्षभः BhP_02.03.013/3 किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् BhP_02.03.014/1 एतच् छुश्रूषतां विद्वन् सूत नो ऽर्हसि bhëitum BhP_02.03.014/3 कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् BhP_02.03.015/1 स वै भागवतो राजा पाण्डवेयो महारथः BhP_02.03.015/3 bÃlakrŬanakai÷ krŬan k­«ïakrŬÃæ य आददे BhP_02.03.016/1 वैयासकिश्च भगवान् वासुदेवपरायणः BhP_02.03.016/3 उरुगायगुणोदाराः सतां स्युर्हि समागमे BhP_02.03.017/1 आयुर्हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ BhP_02.03.017/3 तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया BhP_02.03.018/1 तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत BhP_02.03.018/3 न खादन्ति न मेहन्ति किं ग्रामे पशवो ऽपरे BhP_02.03.019/1 श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः BhP_02.03.019/3 न यत्कर्णपथोपेतो जातु नाम गदाग्रजः BhP_02.03.020/1 बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य BhP_02.03.020/3 जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः BhP_02.03.021/1 भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन् मुकुन्दम् BhP_02.03.021/3 शावौ करौ नो कुरुते सपर्यां harerlasatkäcanakaÇkaïau वा BhP_02.03.022/1 बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये BhP_02.03.022/3 पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ BhP_02.03.023/1 जीवञ् छवो भागवताङ्घ्रिरेणुं न जातु मर्त्यो ऽभिलभेत यस्तु BhP_02.03.023/3 श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ् छवो यस्तु न वेद गन्धम् BhP_02.03.024/1 तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः BhP_02.03.024/3 न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः BhP_02.03.025/1 अथाभिधेह्यङ्ग मनोऽनुकूलं prabhëase भागवतप्रधानः BhP_02.03.025/3 यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः BhP_02.04.001/0 सूत उवाच BhP_02.04.001/1 वैयासकेरिति वचस्तत्त्वनिश्चयम् आत्मनः BhP_02.04.001/3 उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् BhP_02.04.002/1 आत्मजायासुतागार पशुद्रविणबन्धुषु BhP_02.04.002/3 राज्ये चाविकले नित्यं virƬhÃæ ममतां जहौ BhP_02.04.003/1 पप्रच्छ चेमम् एवार्थं यन् मां पृच्छथ सत्तमाः BhP_02.04.003/3 कृष्णानुभावश्रवणे श्रद्दधानो महामनाः BhP_02.04.004/1 संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् BhP_02.04.004/3 वासुदेवे भगवति आत्मभावं दृढं गतः BhP_02.04.005/0 राजोवाच BhP_02.04.005/1 समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ BhP_02.04.005/3 तमो विशीर्यते मह्यं हरेः कथयतः कथाम् BhP_02.04.006/1 भूय एव विवित्सामि भगवान् आत्ममायया BhP_02.04.006/3 यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः BhP_02.04.007/1 यथा गोपायति विभुर्यथा संयच्छते पुनः BhP_02.04.007/3 यां यां शक्तिम् उपाश्रित्य पुरुशक्तिः परः पुमान् BhP_02.04.007/5 आत्मानं krŬayan krŬan करोति विकरोति च BhP_02.04.008/1 नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः BhP_02.04.008/3 दुर्विभाव्यम् इवाभाति कविभिश्चापि चेष्टितम् BhP_02.04.009/1 यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशो ऽपि वा BhP_02.04.009/3 बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः BhP_02.04.010/1 विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा BhP_02.04.010/3 शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु BhP_02.04.011/0 सूत उवाच BhP_02.04.011/1 इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः BhP_02.04.011/3 हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे BhP_02.04.012/0 श्रीशुक उवाच BhP_02.04.012/1 नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया BhP_02.04.012/3 गृहीतशक्तित्रितयाय देहिनाम् अन्तर्भवायानुपलक्ष्यवर्त्मने BhP_02.04.013/1 भूयो नमः सद्वृजिनच्छिदे ऽसताम् असम्भवायाखिलसत्त्वमूर्तये BhP_02.04.013/3 पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानाम् अनुमृग्यदाशुषे BhP_02.04.014/1 नमो नमस्ते ऽस्त्वृषभाय सात्वतां vidÆrakëÂhÃya मुहुः कुयोगिनाम् BhP_02.04.014/3 निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः BhP_02.04.015/1 यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् BhP_02.04.015/3 लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः BhP_02.04.016/1 विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतो ऽन्तरात्मनः BhP_02.04.016/3 विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः BhP_02.04.017/1 तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः BhP_02.04.017/3 क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः BhP_02.04.018/1 किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः BhP_02.04.018/3 ये ऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः BhP_02.04.019/1 स एष आत्मात्मवताम् अधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः BhP_02.04.019/3 गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् BhP_02.04.020/1 श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः BhP_02.04.020/3 पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः BhP_02.04.021/1 यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वम् आत्मनः BhP_02.04.021/3 वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् BhP_02.04.022/1 प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि BhP_02.04.022/3 स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणाम् ऋषभः प्रसीदताम् BhP_02.04.023/1 भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः BhP_02.04.023/3 भुङ्क्ते गुणान् षोडश षोडशात्मकः सो ऽलङ्कृषीष्ट भगवान् वचांसि मे BhP_02.04.024/1 नमस्तस्मै भगवते वासुदेवाय वेधसे BhP_02.04.024/3 पपुर्ज्ञानम् अयं सौम्या यन्मुखाम्बुरुहासवम् BhP_02.04.025/1 एतदेवात्मभू राजन् नारदाय विपृच्छते BhP_02.04.025/3 वेदगर्भो ऽभ्यधात् साक्षाद्यदाह हरिरात्मनः BhP_02.05.001/0 नारद उवाच BhP_02.05.001/1 देवदेव नमस्ते ऽस्तु भूतभावन पूर्वज BhP_02.05.001/3 तद्विजानीहि यज् ज्ञानम् आत्मतत्त्वनिदर्शनम् BhP_02.05.002/1 यद्रूपं यदधिष्ठानं यतः सृष्टम् इदं प्रभो BhP_02.05.002/3 यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः BhP_02.05.003/1 सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः BhP_02.05.003/3 करामलकवद्विश्वं विज्ञानावसितं तव BhP_02.05.004/1 यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः BhP_02.05.004/3 एकः सृजसि भूतानि भूतैरेवात्ममायया BhP_02.05.005/1 आत्मन् भावयसे तानि न पराभावयन् स्वयम् BhP_02.05.005/3 आत्मशक्तिम् अवष्टभ्य ऊर्णनाभिरिवाक्लमः BhP_02.05.006/1 नाहं वेद परं ह्यस्मिन् नापरं न समं विभो BhP_02.05.006/3 नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः BhP_02.05.007/1 स भवान् अचरद्घोरं यत् तपः सुसमाहितः BhP_02.05.007/3 तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि BhP_02.05.008/1 एतन् मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर BhP_02.05.008/3 विजानीहि यथैवेदम् अहं बुध्ये ऽनुशासितः BhP_02.05.009/0 ब्रह्मोवाच BhP_02.05.009/1 सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् BhP_02.05.009/3 यदहं चोदितः सौम्य भगवद्वीर्यदर्शने BhP_02.05.010/1 नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः BhP_02.05.010/3 अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे BhP_02.05.011/1 येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् BhP_02.05.011/3 यथार्को ऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः BhP_02.05.012/1 तस्मै नमो भगवते वासुदेवाय धीमहि BhP_02.05.012/3 यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् BhP_02.05.013/1 विलज्जमानया यस्य स्थातुम् ईक्षापथे ऽमुया BhP_02.05.013/3 विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः BhP_02.05.014/1 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च BhP_02.05.014/3 वासुदेवात् परो ब्रह्मन् न चान्यो ऽर्थो ऽस्ति तत्त्वतः BhP_02.05.015/1 नारायणपरा वेदा देवा नारायणाङ्गजाः BhP_02.05.015/3 नारायणपरा लोका नारायणपरा मखाः BhP_02.05.016/1 नारायणपरो योगो नारायणपरं तपः BhP_02.05.016/3 नारायणपरं ज्ञानं नारायणपरा गतिः BhP_02.05.017/1 तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः BhP_02.05.017/3 सृज्यं सृजामि सृष्टो ऽहम् ईक्षयैवाभिचोदितः BhP_02.05.018/1 सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः BhP_02.05.018/3 स्थितिसर्गनिरोधेषु गृहीता मायया विभोः BhP_02.05.019/1 कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः BhP_02.05.019/3 बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः BhP_02.05.020/1 स एष भगवांल् लिङ्गैस्त्रिभिरेतैरधोक्षजः BhP_02.05.020/3 स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः BhP_02.05.021/1 कालं कर्म स्वभावं च मायेशो मायया स्वया BhP_02.05.021/3 आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे BhP_02.05.022/1 कालाद्गुणव्यतिकरः परिणामः स्वभावतः BhP_02.05.022/3 कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् BhP_02.05.023/1 महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् BhP_02.05.023/3 तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः BhP_02.05.024/1 सो ऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा BhP_02.05.024/3 वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा BhP_02.05.024/5 द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो BhP_02.05.025/1 तामसादपि भूतादेर्विकुर्वाणादभून् नभः BhP_02.05.025/3 तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः BhP_02.05.026/1 नभसो ऽथ विकुर्वाणादभूत् स्पर्शगुणो ऽनिलः BhP_02.05.026/3 परान्वयाच् छब्दवांश्च प्राण ओजः सहो बलम् BhP_02.05.027/1 वायोरपि विकुर्वाणात् कालकर्मस्वभावतः BhP_02.05.027/3 उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् BhP_02.05.028/1 तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् BhP_02.05.028/3 रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् BhP_02.05.029/1 विशेषस्तु विकुर्वाणादम्भसो गन्धवान् अभूत् BhP_02.05.029/3 परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः BhP_02.05.030/1 वैकारिकान् मनो जज्ञे देवा वैकारिका दश BhP_02.05.030/3 दिग्वातार्कप्रचेतो ऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः BhP_02.05.031/1 तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् BhP_02.05.031/3 ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ BhP_02.05.031/5 श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः BhP_02.05.032/1 यदैते ऽसङ्गता भावा भूतेन्द्रियमनोगुणाः BhP_02.05.032/3 यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम BhP_02.05.033/1 तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः BhP_02.05.033/3 सदसत्त्वम् उपादाय चोभयं ससृजुर्ह्यदः BhP_02.05.034/1 वर्षपूगसहस्रान्ते तदण्डम् उदके शयम् BhP_02.05.034/3 कालकर्मस्वभावस्थो जीवो ञ्जीवम् अजीवयत् BhP_02.05.035/1 स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः BhP_02.05.035/3 सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् BhP_02.05.036/1 यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः BhP_02.05.036/3 कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः BhP_02.05.037/1 पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः BhP_02.05.037/3 ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत BhP_02.05.038/1 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः BhP_02.05.038/3 हृदा स्वर्लोक उरसा महर्लोको महात्मनः BhP_02.05.039/1 ग्रीवायां जनलोको ऽस्य तपोलोकः स्तनद्वयात् BhP_02.05.039/3 मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः BhP_02.05.040/1 तत्कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः BhP_02.05.040/3 जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् BhP_02.05.041/1 महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् BhP_02.05.041/3 पातालं पादतलत इति लोकमयः पुमान् BhP_02.05.042/1 भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः BhP_02.05.042/3 स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना BhP_02.06.001/0 ब्रह्मोवाच BhP_02.06.001/1 वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः BhP_02.06.001/3 हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च BhP_02.06.002/1 सर्वासूनां च वायोश्च तन्नासे परमायणे BhP_02.06.002/3 अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः BhP_02.06.003/1 रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी BhP_02.06.003/3 कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाशशब्दयोः BhP_02.06.003/5 तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् BhP_02.06.004/1 त्वग् अस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि BhP_02.06.004/3 रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः BhP_02.06.005/1 केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् BhP_02.06.005/3 बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् BhP_02.06.006/1 विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च BhP_02.06.006/3 सर्वकामवरस्यापि हरेश्चरण आस्पदम् BhP_02.06.007/1 अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः BhP_02.06.007/3 पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः BhP_02.06.008/1 पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद BhP_02.06.008/3 हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः BhP_02.06.009/1 पराभूतेरधर्मस्य तमसश्चापि पश्चिमः BhP_02.06.009/3 nìyo नदनदीनां च गोत्राणाम् अस्थिसंहतिः BhP_02.06.010/1 अव्यक्तरससिन्धूनां भूतानां निधनस्य च BhP_02.06.010/3 उदरं विदितं पुंसो हृदयं मनसः पदम् BhP_02.06.011/1 धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च BhP_02.06.011/3 विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् BhP_02.06.012/1 अहं भवान् भवश्चैव त इमे मुनयो ऽग्रजाः BhP_02.06.012/3 सुरासुरनरा नागाः खगा मृगसरीसृपाः BhP_02.06.013/1 गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः BhP_02.06.013/3 पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः BhP_02.06.014/1 अन्ये च विविधा जीवाजलस्थलनभौकसः BhP_02.06.014/3 ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः BhP_02.06.015/1 सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् BhP_02.06.015/3 तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति BhP_02.06.016/1 स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ BhP_02.06.016/3 एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् BhP_02.06.017/1 सो ऽमृतस्याभयस्येशो मर्त्यम् अन्नं यदत्यगात् BhP_02.06.017/3 महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः BhP_02.06.018/1 पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः BhP_02.06.018/3 अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु BhP_02.06.019/1 पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः BhP_02.06.019/3 अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो ऽबृहद्व्रतः BhP_02.06.020/1 सृती विचक्रमे विश्वम् साशनानशने उभे BhP_02.06.020/3 यदविद्या च विद्या च पुरुषस्तूभयाश्रयः BhP_02.06.021/1 यस्मादण्डं virìjaj¤e भूतेन्द्रियगुणात्मकः BhP_02.06.021/3 तद्द्रव्यम् अत्यगाद्विश्वं गोभिः सूर्य इवातपन् BhP_02.06.022/1 यदास्य नाभ्यान् नलिनादहम् आसं महात्मनः BhP_02.06.022/3 नाविदं यज्ञसम्भारान् पुरुषावयवान् ऋते BhP_02.06.023/1 तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः BhP_02.06.023/3 इदं च देवयजनं कालश्चोरुगुणान्वितः BhP_02.06.024/1 वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् BhP_02.06.024/3 ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम BhP_02.06.025/1 नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च BhP_02.06.025/3 देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रम् एव च BhP_02.06.026/1 गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् BhP_02.06.026/3 पुरुषावयवैरेते सम्भाराः सम्भृता मया BhP_02.06.027/1 इति सम्भृतसम्भारः पुरुषावयवैरहम् BhP_02.06.027/3 तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् BhP_02.06.028/1 ततस्ते भ्रातर इमे प्रजानां पतयो नव BhP_02.06.028/3 अयजन् व्यक्तम् अव्यक्तं पुरुषं सुसमाहिताः BhP_02.06.029/1 ततश्च मनवः काले ईजिरे ऋषयो ऽपरे BhP_02.06.029/3 पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् BhP_02.06.030/1 नारायणे भगवति तदिदं विश्वम् आहितम् BhP_02.06.030/3 गृहीतमायोरुगुणः सर्गादावगुणः स्वतः BhP_02.06.031/1 सृजामि तन्नियुक्तो ऽहं हरो हरति तद्वशः BhP_02.06.031/3 विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् BhP_02.06.032/1 इति ते ऽभिहितं तात यथेदम् अनुपृच्छसि BhP_02.06.032/3 नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् BhP_02.06.033/1 न भारती मे ऽङ्ग मृषोपलक्ष्यते न वै क्वचिन् मे मनसो मृषा गतिः BhP_02.06.033/3 न मे हृषीकाणि पतन्त्यसत्पथे यन् मे हृदौत्कण्ठ्यवता धृतो हरिः BhP_02.06.034/1 सो ऽहं समाम्नायमयस्तपोमयः प्रजापतीनाम् अभिवन्दितः पतिः BhP_02.06.034/3 आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः BhP_02.06.035/1 नतो ऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् BhP_02.06.035/3 यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तम् अथापरे कुतः BhP_02.06.036/1 नाहं न यूयं यदृतां गतिं विदुर् न वामदेवः किम् उतापरे सुराः BhP_02.06.036/3 तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे BhP_02.06.037/1 यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः BhP_02.06.037/3 न यं विदन्ति तत्त्वेन तस्मै भगवते नमः BhP_02.06.038/1 स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः BhP_02.06.038/3 आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च BhP_02.06.039/1 विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् BhP_02.06.039/3 सत्यं पूर्णम् अनाद्यन्तं निर्गुणं नित्यम् अद्वयम् BhP_02.06.040/1 ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः BhP_02.06.040/3 यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् BhP_02.06.041/1 आद्यो ऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च BhP_02.06.041/3 द्रव्यं विकारो गुण इन्द्रियाणि विरास्वरास्थास्नु चरिष्णु भूम्नः BhP_02.06.042/1 अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च BhP_02.06.042/3 स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः BhP_02.06.043/1 गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः BhP_02.06.043/3 ये वा ऋषीणाम् ऋषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः BhP_02.06.043/5 अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः BhP_02.06.044/1 यत् किञ्च लोके भगवन् महस्वद् ओजःसहस्वद्बलवत् क्षमावत् BhP_02.06.044/3 श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् BhP_02.06.045/1 प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः BhP_02.06.045/3 आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् BhP_02.07.001/0 ब्रह्मोवाच BhP_02.07.001/1 यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् BhP_02.07.001/2 क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः BhP_02.07.001/3 अन्तर्महार्णव उपागतम् आदिदैत्यं BhP_02.07.001/4 तं दंष्ट्रयाद्रिम् इव वज्रधरो ददार BhP_02.07.002/1 जातो रुचेरजनयत् सुयमान् सुयज्ञ BhP_02.07.002/2 आकूतिसूनुरमरान् अथ दक्षिणायाम् BhP_02.07.002/3 लोकत्रयस्य महतीम् अहरद्यदार्तिं BhP_02.07.002/4 स्वायम्भुवेन मनुना हरिरित्यनूक्तः BhP_02.07.003/1 जज्ञे च कर्दमगृहे द्विज देवहूत्यां BhP_02.07.003/2 स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे BhP_02.07.003/3 ऊचे ययात्मशमलं गुणसङ्गपङ्कम् BhP_02.07.003/4 अस्मिन् विधूय कपिलस्य गतिं प्रपेदे BhP_02.07.004/1 अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो BhP_02.07.004/2 दत्तो मयाहम् इति यद्भगवान् स दत्तः BhP_02.07.004/3 यत्पादपङ्कजपरागपवित्रदेहा BhP_02.07.004/4 योगर्द्धिम् आपुरुभयीं यदुहैहयाद्याः BhP_02.07.005/1 तप्तं तपो विविधलोकसिसृक्षया मे BhP_02.07.005/2 आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् BhP_02.07.005/3 प्राक्कल्पसम्प्लवविनष्टम् इहात्मतत्त्वं BhP_02.07.005/4 सम्यग् जगाद मुनयो यदचक्षतात्मन् BhP_02.07.006/1 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां BhP_02.07.006/2 नारायणो नर इति स्वतपःप्रभावः BhP_02.07.006/3 दृष्ट्वात्मनो भगवतो नियमावलोपं BhP_02.07.006/4 देव्यस्त्वनङ्गपृतना घटितुं न शेकुः BhP_02.07.007/1 कामं दहन्ति कृतिनो ननु रोषदृष्ट्या BhP_02.07.007/2 रोषं दहन्तम् उत ते न दहन्त्यसह्यम् BhP_02.07.007/3 सो ऽयं यदन्तरम् अलं प्रविशन् बिभेति BhP_02.07.007/4 कामः कथं नु पुनरस्य मनः श्रयेत BhP_02.07.008/1 विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो BhP_02.07.008/2 बालो ऽपि सन्न् उपगतस्तपसे वनानि BhP_02.07.008/3 तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो BhP_02.07.008/4 दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् BhP_02.07.009/1 यद्वेनम् उत्पथगतं द्विजवाक्यवज्र BhP_02.07.009/2 निष्प्लुष्टपौरुषभगं निरये पतन्तम् BhP_02.07.009/3 त्रात्वार्थितो जगति पुत्रपदं च लेभे BhP_02.07.009/4 दुग्धा वसूनि वसुधा सकलानि येन BhP_02.07.010/1 नाभेरसावृषभ आस सुदेविसूनुर् BhP_02.07.010/2 यो वै चचार समदृग् जडयोगचर्याम् BhP_02.07.010/3 यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति BhP_02.07.010/4 स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः BhP_02.07.011/1 सत्रे ममास भगवान् हयशीरषाथो BhP_02.07.011/2 साक्षात् स यज्ञपुरुषस्तपनीयवर्णः BhP_02.07.011/3 छन्दोमयो मखमयो ऽखिलदेवतात्मा BhP_02.07.011/4 वाचो बभूवुरुशतीः श्वसतो ऽस्य नस्तः BhP_02.07.012/1 मत्स्यो युगान्तसमये मनुनोपलब्धः BhP_02.07.012/2 क्षोणीमयो निखिलजीवनिकायकेतः BhP_02.07.012/3 विस्रंसितान् उरुभये सलिले मुखान् मे BhP_02.07.012/4 आदाय तत्र विजहार ह वेदमार्गान् BhP_02.07.013/1 क्षीरोदधावमरदानवयूथपानाम् BhP_02.07.013/2 उन्मथ्नताम् अमृतलब्धय आदिदेवः BhP_02.07.013/3 पृष्ठेन कच्छपवपुर्विदधार गोत्रं BhP_02.07.013/4 निद्राक्षणो ऽद्रिपरिवर्तकषाणकण्डूः BhP_02.07.014/1 त्रैपिष्टपोरुभयहा स नृसिंहरूपं BhP_02.07.014/2 कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् BhP_02.07.014/3 दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् BhP_02.07.014/4 ऊरौ निपात्य विददार नखैः स्फुरन्तम् BhP_02.07.015/1 अन्तःसरस्युरुबलेन पदे गृहीतो BhP_02.07.015/2 ग्राहेण यूथपतिरम्बुजहस्त आर्तः BhP_02.07.015/3 आहेदम् आदिपुरुषाखिललोकनाथ BhP_02.07.015/4 तीर्थश्रवः श्रवणमङ्गलनामधेय BhP_02.07.016/1 श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् BhP_02.07.016/2 चक्रायुधः patagarÃjabhujÃdhirƬha÷ BhP_02.07.016/3 चक्रेण नक्रवदनं विनिपाट्य तस्माद् BhP_02.07.016/4 धस्ते प्रगृह्य भगवान् कृपयोज्जहार BhP_02.07.017/1 ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां BhP_02.07.017/2 लोकान् विचक्रम इमान् यदथाधियज्ञः BhP_02.07.017/3 क्ष्मां वामनेन जगृहे त्रिपदच्छलेन BhP_02.07.017/4 याच्ञाम् ऋते पथि चरन् प्रभुभिर्न चाल्यः BhP_02.07.018/1 नार्थो बलेरयम् उरुक्रमपादशौचम् BhP_02.07.018/2 आपः शिखाधृतवतो विबुधाधिपत्यम् BhP_02.07.018/3 यो वै प्रतिश्रुतम् ऋते न चिकीर्षदन्यद् BhP_02.07.018/4 आत्मानम् अङ्ग मनसा हरये ऽभिमेने BhP_02.07.019/1 तुभ्यं च नारद भृशं भगवान् विवृद्ध BhP_02.07.019/2 भावेन साधु परितुष्ट उवाच योगम् BhP_02.07.019/3 ज्ञानं च भागवतम् आत्मसतत्त्वदीपं BhP_02.07.019/4 यद्वासुदेवशरणा विदुरञ्जसैव BhP_02.07.020/1 चक्रं च दिक्ष्वविहतं दशसु स्वतेजो BhP_02.07.020/2 मन्वन्तरेषु मनुवंशधरो बिभर्ति BhP_02.07.020/3 दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं BhP_02.07.020/4 सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः BhP_02.07.021/1 धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् BhP_02.07.021/2 नाम्ना नृणां पुरुरुजां रुज आशु हन्ति BhP_02.07.021/3 यज्ञे च भागम् अमृतायुरवावरुन्ध BhP_02.07.021/4 आयुष्यवेदम् अनुशास्त्यवतीर्य लोके BhP_02.07.022/1 क्षत्रं क्षयाय विधिनोपभृतं महात्मा BhP_02.07.022/2 ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु BhP_02.07.022/3 उद्धन्त्यसाववनिकण्टकम् उग्रवीर्यस् BhP_02.07.022/4 त्रिःसप्तकृत्व उरुधारपरश्वधेन BhP_02.07.023/1 अस्मत्प्रसादसुमुखः कलया कलेश BhP_02.07.023/2 इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे BhP_02.07.023/3 तिष्ठन् वनं सदयितानुज आविवेश BhP_02.07.023/4 यस्मिन् विरुध्य दशकन्धर आर्तिम् आर्च्छत् BhP_02.07.024/1 यस्मा adÃdudadhirƬhabhayÃÇgavepo BhP_02.07.024/2 मार्गं सपद्यरिपुरं हरवद्दिधक्षोः BhP_02.07.024/3 दूरे सुहृन्मथितरोषसुशोणदृष्ट्या BhP_02.07.024/4 तातप्यमानमकरोरगनक्रचक्रः BhP_02.07.025/1 वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह BhP_02.07.025/2 दन्तैर्विडम्बितककुब्जुष ƬhahÃsam BhP_02.07.025/3 सद्यो ऽसुभिः सह विनेष्यति दारहर्तुर् BhP_02.07.025/4 विस्फूर्जितैर्धनुष उच्चरतो ऽधिसैन्ये BhP_02.07.026/1 भूमेः सुरेतरवरूथविमर्दितायाः BhP_02.07.026/2 क्लेशव्ययाय कलया सितकृष्णकेशः BhP_02.07.026/3 जातः करिष्यति जनानुपलक्ष्यमार्गः BhP_02.07.026/4 कर्माणि चात्ममहिमोपनिबन्धनानि BhP_02.07.027/1 तोकेन जीवहरणं यदुलूकिकायास् BhP_02.07.027/2 त्रैमासिकस्य च पदा शकटो ऽपवृत्तः BhP_02.07.027/3 यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा BhP_02.07.027/4 उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् BhP_02.07.028/1 यद्वै व्रजे व्रजपशून् विषतोयपीतान् BhP_02.07.028/2 पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या BhP_02.07.028/3 तच्छुद्धये ऽतिविषवीर्यविलोलजिह्वम् BhP_02.07.028/4 उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् BhP_02.07.029/1 तत् कर्म दिव्यम् इव यन् निशि निःशयानं BhP_02.07.029/2 दावाग्निना शुचिवने परिदह्यमाने BhP_02.07.029/3 उन्नेष्यति व्रजम् अतो ऽवसितान्तकालं BhP_02.07.029/4 नेत्रे पिधाप्य सबलो ऽनधिगम्यवीर्यः BhP_02.07.030/1 गृह्णीत यद्यदुपबन्धम् अमुष्य माता BhP_02.07.030/2 शुल्बं सुतस्य न तु तत् तदमुष्य माति BhP_02.07.030/3 यज् जृम्भतो ऽस्य वदने भुवनानि गोपी BhP_02.07.030/4 संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् BhP_02.07.031/1 नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् BhP_02.07.031/2 गोपान् बिलेषु पिहितान् मयसूनुना च BhP_02.07.031/3 अह्न्यापृतं निशि शयानम् अतिश्रमेण BhP_02.07.031/4 लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म BhP_02.07.032/1 गोपैर्मखे प्रतिहते व्रजविप्लवाय BhP_02.07.032/2 देवे ऽभिवर्षति पशून् कृपया रिरक्षुः BhP_02.07.032/3 धर्तोच्छिलीन्ध्रम् इव सप्तदिनानि सप्त BhP_02.07.032/4 वर्षो महीध्रम् अनघैककरे सलीलम् BhP_02.07.033/1 krŬan वने निशि निशाकररश्मिगौर्यां BhP_02.07.033/2 रासोन्मुखः कलपदायतमूर्च्छितेन BhP_02.07.033/3 उद्दीपितस्मररुजां व्रजभृद्वधूनां BhP_02.07.033/4 हर्तुर्हरिष्यति शिरो धनदानुगस्य BhP_02.07.034/1 ये च प्रलम्बखरदर्दुरकेश्यरिष्ट BhP_02.07.034/2 मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः BhP_02.07.034/3 अन्ये च शाल्वकुजबल्वलदन्तवक्र BhP_02.07.034/4 सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः BhP_02.07.035/1 ये वा मृधे समितिशालिन आत्तचापाः BhP_02.07.035/2 काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः BhP_02.07.035/3 यास्यन्त्यदर्शनम् अलं बलपार्थभीम BhP_02.07.035/4 व्याजाह्वयेन हरिणा निलयं तदीयम् BhP_02.07.036/1 कालेन मीलितधियाम् अवमृश्य न्णां BhP_02.07.036/2 स्तोकायुषां स्वनिगमो बत दूरपारः BhP_02.07.036/3 आविर्हितस्त्वनुयुगं स हि सत्यवत्यां BhP_02.07.036/4 वेदद्रुमं विटपशो विभजिष्यति स्म BhP_02.07.037/1 देवद्विषां निगमवर्त्मनि निष्ठितानां BhP_02.07.037/2 पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः BhP_02.07.037/3 लोकान् घ्नतां मतिविमोहम् अतिप्रलोभं BhP_02.07.037/4 वेषं विधाय बहु bhëyata औपधर्म्यम् BhP_02.07.038/1 यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः BhP_02.07.038/2 pëaï¬ino द्विजजना वृषला नृदेवाः BhP_02.07.038/3 स्वाहा स्वधा वषडिति स्म गिरो न यत्र BhP_02.07.038/4 शास्ता भविष्यति कलेर्भगवान् युगान्ते BhP_02.07.039/1 सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः BhP_02.07.039/2 स्थाने ऽथ धर्ममखमन्वमरावनीशाः BhP_02.07.039/3 अन्ते त्वधर्महरमन्युवशासुराद्या BhP_02.07.039/4 मायाविभूतय इमाः पुरुशक्तिभाजः BhP_02.07.040/1 विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह BhP_02.07.040/2 यः पार्थिवान्यपि कविर्विममे रजांसि BhP_02.07.040/3 चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं BhP_02.07.040/4 यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् BhP_02.07.041/1 नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते BhP_02.07.041/2 मायाबलस्य पुरुषस्य कुतो ऽवरा ये BhP_02.07.041/3 गायन् गुणान् दशशतानन आदिदेवः BhP_02.07.041/4 शेषो ऽधुनापि समवस्यति नास्य पारम् BhP_02.07.042/1 येषां स एष भगवान् दययेदनन्तः BhP_02.07.042/2 सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् BhP_02.07.042/3 ते दुस्तराम् अतितरन्ति च देवमायां BhP_02.07.042/4 नैषां ममाहम् इति धीः श्वशृगालभक्ष्ये BhP_02.07.043/1 वेदाहम् अङ्ग परमस्य हि योगमायां BhP_02.07.043/2 यूयं भवश्च भगवान् अथ दैत्यवर्यः BhP_02.07.043/3 पत्नी मनोः स च मनुश्च तदात्मजाश्च BhP_02.07.043/4 प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च BhP_02.07.044/1 इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि BhP_02.07.044/2 रघ्वम्बरीषसगरा गयनाहुषाद्याः BhP_02.07.044/3 मान्धात्रलर्कशतधन्वनुरन्तिदेवा BhP_02.07.044/4 देवव्रतो बलिरमूर्त्तरयो दिलीपः BhP_02.07.045/1 सौभर्युतङ्कशिबिदेवलपिप्पलाद BhP_02.07.045/2 सारस्वतोद्धवपराशरभूरिषेणाः BhP_02.07.045/3 ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त BhP_02.07.045/4 पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः BhP_02.07.046/1 ते वै विदन्त्यतितरन्ति च देवमायां BhP_02.07.046/2 स्त्रीशूद्रहूणशबरा अपि पापजीवाः BhP_02.07.046/3 यद्यद्भुतक्रमपरायणशीलशिक्षास् BhP_02.07.046/4 तिर्यग्जना अपि किम् उ श्रुतधारणा ये BhP_02.07.047/1 शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं BhP_02.07.047/2 शुद्धं समं सदसतः परमात्मतत्त्वम् BhP_02.07.047/3 शब्दो न यत्र पुरुकारकवान् क्रियार्थो BhP_02.07.047/4 माया परैत्यभिमुखे च विलज्जमाना BhP_02.07.048/1 तद्वै पदं भगवतः परमस्य पुंसो BhP_02.07.048/2 ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् BhP_02.07.048/3 सध्र्यङ् नियम्य यतयो यमकर्तहेतिं BhP_02.07.048/4 जह्युः svarìiva निपानखनित्रम् इन्द्रः BhP_02.07.049/1 स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य BhP_02.07.049/2 भावस्वभावविहितस्य सतः प्रसिद्धिः BhP_02.07.049/3 देहे स्वधातुविगमे ऽनुविशीर्यमाणे BhP_02.07.049/4 व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः BhP_02.07.050/1 सो ऽयं ते ऽभिहितस्तात भगवान् विश्वभावनः BhP_02.07.050/3 समासेन हरेर्नान्यदन्यस्मात् सदसच् च यत् BhP_02.07.051/1 इदं भागवतं नाम यन् मे भगवतोदितम् BhP_02.07.051/3 सङ्ग्रहो ऽयं विभूतीनां त्वम् एतद्विपुली कुरु BhP_02.07.052/1 यथा हरौ भगवति नृणां भक्तिर्भविष्यति BhP_02.07.052/3 सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय BhP_02.07.053/1 मायां वर्णयतो ऽमुष्य ईश्वरस्यानुमोदतः BhP_02.07.053/3 शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति BhP_02.08.001/0 राजोवाच BhP_02.08.001/1 ब्रह्मणा चोदितो ब्रह्मन् गुणाख्याने ऽगुणस्य च BhP_02.08.001/3 यस्मै यस्मै यथा प्राह नारदो देवदर्शनः BhP_02.08.002/1 एतद्वेदितुम् इच्छामि तत्त्वं तत्त्वविदां वर BhP_02.08.002/3 हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः BhP_02.08.003/1 कथयस्व महाभाग यथाहम् अखिलात्मनि BhP_02.08.003/3 कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् BhP_02.08.004/1 शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् BhP_02.08.004/3 कालेन नातिदीर्घेण भगवान् विशते हृदि BhP_02.08.005/1 प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् BhP_02.08.005/3 धुनोति शमलं कृष्णः सलिलस्य यथा शरत् BhP_02.08.006/1 धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति BhP_02.08.006/3 मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा BhP_02.08.007/1 यदधातुमतो ब्रह्मन् देहारम्भो ऽस्य धातुभिः BhP_02.08.007/3 यदृच्छया हेतुना वा भवन्तो जानते यथा BhP_02.08.008/1 आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम् BhP_02.08.008/3 यावान् अयं वै पुरुष इयत्तावयवैः पृथक् BhP_02.08.008/5 तावान् असाविति प्रोक्तः संस्थावयववान् इव BhP_02.08.009/1 अजः सृजति भूतानि भूतात्मा यदनुग्रहात् BhP_02.08.009/3 ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः BhP_02.08.010/1 स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः BhP_02.08.010/3 मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः BhP_02.08.011/1 पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः BhP_02.08.011/3 लोकैरमुष्यावयवाः सपालैरिति शुश्रुम BhP_02.08.012/1 यावान् कल्पो विकल्पो वा यथा कालो ऽनुमीयते BhP_02.08.012/3 भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः BhP_02.08.013/1 कालस्यानुगतिर्या तु लक्ष्यते ऽण्वी बृहत्यपि BhP_02.08.013/3 यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम BhP_02.08.014/1 यस्मिन् कर्मसमावायो यथा येनोपगृह्यते BhP_02.08.014/3 गुणानां गुणिनां चैव परिणामम् अभीप्सताम् BhP_02.08.015/1 भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् BhP_02.08.015/3 सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् BhP_02.08.016/1 प्रमाणम् अण्डकोशस्य बाह्याभ्यन्तरभेदतः BhP_02.08.016/3 महतां चानुचरितं वर्णाश्रमविनिश्चयः BhP_02.08.017/1 युगानि युगमानं च धर्मो यश्च युगे युगे BhP_02.08.017/3 अवतारानुचरितं यदाश्चर्यतमं हरेः BhP_02.08.018/1 नृणां साधारणो धर्मः सविशेषश्च यादृशः BhP_02.08.018/3 श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् BhP_02.08.019/1 तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् BhP_02.08.019/3 पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च BhP_02.08.020/1 योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् BhP_02.08.020/3 वेदोपवेदधर्माणाम् इतिहासपुराणयोः BhP_02.08.021/1 सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः BhP_02.08.021/3 इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः BhP_02.08.022/1 यो वानुशायिनां सर्गः pëaï¬asya च सम्भवः BhP_02.08.022/3 आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः BhP_02.08.023/1 यथात्मतन्त्रो भगवान् vikrŬatyÃtmamÃyayà BhP_02.08.023/3 विसृज्य वा यथा मायाम् उदास्ते साक्षिवद्विभुः BhP_02.08.024/1 सर्वम् एतच् च भगवन् पृच्छतो मे ऽनुपूर्वशः BhP_02.08.024/3 तत्त्वतो ऽर्हस्युदाहर्तुं प्रपन्नाय महामुने BhP_02.08.025/1 अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः BhP_02.08.025/3 अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् BhP_02.08.026/1 न मे ऽसवः परायन्ति ब्रह्मन्न् अनशनादमी BhP_02.08.026/3 पिबतो ञ्च्युतपीयूषम् तद्वाक्याब्धिविनिःसृतम् BhP_02.08.027/0 सूत उवाच BhP_02.08.027/1 स उपामन्त्रितो राज्ञा कथायाम् इति सत्पतेः BhP_02.08.027/3 ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि BhP_02.08.028/1 प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् BhP_02.08.028/3 ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते BhP_02.08.029/1 यद्यत् परीक्षिदृषभः पाण्डूनाम् अनुपृच्छति BhP_02.08.029/3 आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे BhP_02.09.001/0 श्रीशुक उवाच BhP_02.09.001/1 आत्ममायाम् ऋते राजन् परस्यानुभवात्मनः BhP_02.09.001/3 न घटेतार्थसम्बन्धः svapnadra«Âuriväjasà BhP_02.09.002/1 बहुरूप इवाभाति मायया बहुरूपया BhP_02.09.002/3 रममाणो गुणेष्वस्या ममाहम् इति मन्यते BhP_02.09.003/1 यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः BhP_02.09.003/3 रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् BhP_02.09.004/1 आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् BhP_02.09.004/3 ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रतादृतः BhP_02.09.005/1 स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत BhP_02.09.005/3 तां नाध्यगच्छद्दृशम् अत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् BhP_02.09.006/1 स चिन्तयन् द्व्यक्षरम् एकदाम्भस्य् उपाशृणोद्द्विर्गदितं वचो विभुः BhP_02.09.006/3 स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद्धनं विदुः BhP_02.09.007/1 निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः BhP_02.09.007/3 स्वधिष्ण्यम् आस्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः BhP_02.09.008/1 दिव्यं सहस्राब्दम् अमोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः BhP_02.09.008/3 अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः BhP_02.09.009/1 तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्परम् BhP_02.09.009/3 व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् BhP_02.09.010/1 प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः BhP_02.09.010/3 न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः BhP_02.09.011/1 श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः BhP_02.09.011/3 सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः BhP_02.09.011/5 प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः BhP_02.09.012/1 भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् BhP_02.09.012/3 विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः BhP_02.09.013/1 श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः BhP_02.09.013/3 प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती BhP_02.09.014/1 ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् BhP_02.09.014/3 सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् BhP_02.09.015/1 भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् BhP_02.09.015/3 किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया BhP_02.09.016/1 अध्यर्हणीयासनम् आस्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः BhP_02.09.016/3 युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम् BhP_02.09.017/1 तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः BhP_02.09.017/3 ननाम पादाम्बुजम् अस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते BhP_02.09.018/1 तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् BhP_02.09.018/3 babhëa ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् BhP_02.09.019/0 श्रीभगवान् उवाच BhP_02.09.019/1 त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया BhP_02.09.019/3 चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् BhP_02.09.020/1 वरं वरय भद्रं ते वरेशं mÃbhivächitam BhP_02.09.020/3 ब्रह्मञ् छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः BhP_02.09.021/1 मनीषितानुभावो ऽयं मम लोकावलोकनम् BhP_02.09.021/3 यदुपश्रुत्य रहसि चकर्थ परमं तपः BhP_02.09.022/1 प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते BhP_02.09.022/3 तपो मे हृदयं साक्षादात्माहं तपसो ऽनघ BhP_02.09.023/1 सृजामि तपसैवेदं ग्रसामि तपसा पुनः BhP_02.09.023/3 बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः BhP_02.09.024/0 ब्रह्मोवाच BhP_02.09.024/1 भगवन् सर्वभूतानाम् अध्यक्षो ऽवस्थितो गुहाम् BhP_02.09.024/3 वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् BhP_02.09.025/1 तथापि नाथमानस्य नाथ नाथय नाथितम् BhP_02.09.025/3 परावरे यथा रूपेजानीयां ते त्वरूपिणः BhP_02.09.026/1 यथात्ममायायोगेन नानाशक्त्युपबृंहितम् BhP_02.09.026/3 विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानम् आत्मना BhP_02.09.027/1 krŬasyamoghasaÇkalpa ऊर्णनाभिर्यथोर्णुते BhP_02.09.027/3 तथा तद्विषयां धेहि मनीषां मयि माधव BhP_02.09.028/1 भगवच्छिक्षितम् अहं करवाणि ह्यतन्द्रितः BhP_02.09.028/3 नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् BhP_02.09.029/1 यावत् सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् BhP_02.09.029/3 अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः BhP_02.09.030/0 श्रीभगवान् उवाच BhP_02.09.030/1 ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् BhP_02.09.030/3 सरहस्यं तदङ्गं च गृहाण गदितं मया BhP_02.09.031/1 यावान् अहं यथाभावो यद्रूपगुणकर्मकः BhP_02.09.031/3 तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात् BhP_02.09.032/1 अहम् एवासम् एवाग्रे नान्यद्यत् सदसत् परम् BhP_02.09.032/3 पश्चादहं यदेतच् च यो ऽवशिष्येत सो ऽस्म्यहम् BhP_02.09.033/1 ऋते ऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि BhP_02.09.033/3 तद्विद्यादात्मनो मायां यथाभासो यथा तमः BhP_02.09.034/1 यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु BhP_02.09.034/3 प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् BhP_02.09.035/1 एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः BhP_02.09.035/3 अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा BhP_02.09.036/1 एतन् मतं समातिष्ठ परमेण समाधिना BhP_02.09.036/3 भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् BhP_02.09.037/0 श्रीशुक उवाच BhP_02.09.037/1 सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् BhP_02.09.037/3 पश्यतस्तस्य तद्रूपम् आत्मनो न्यरुणद्धरिः BhP_02.09.038/1 अन्तर्हितेन्द्रियार्थाय हरये vihitäjali÷ BhP_02.09.038/3 सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् BhP_02.09.039/1 प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् BhP_02.09.039/3 भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थकाम्यया BhP_02.09.040/1 तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः BhP_02.09.040/3 शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च BhP_02.09.041/1 मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः BhP_02.09.041/3 महाभागवतो राजन् पितरं पर्यतोषयत् BhP_02.09.042/1 तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् BhP_02.09.042/3 देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति BhP_02.09.043/1 तस्मा इदं भागवतं पुराणं दशलक्षणम् BhP_02.09.043/3 प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् BhP_02.09.044/1 नारदः प्राह मुनये सरस्वत्यास्तटे नृप BhP_02.09.044/3 ध्यायते ब्रह्म परमं व्यासायामिततेजसे BhP_02.09.045/1 यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् BhP_02.09.045/3 यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः BhP_02.10.001/0 श्रीशुक उवाच BhP_02.10.001/1 अत्र सर्गो विसर्गश्च स्थानं पोषणम् ऊतयः BhP_02.10.001/3 मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः BhP_02.10.002/1 दशमस्य विशुद्ध्यर्थं नवानाम् इह लक्षणम् BhP_02.10.002/3 वर्णयन्ति महात्मानः श्रुतेनार्थेन cäjasà BhP_02.10.003/1 भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः BhP_02.10.003/3 ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः BhP_02.10.004/1 स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः BhP_02.10.004/3 मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः BhP_02.10.005/1 अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् BhP_02.10.005/3 पुंसाम् ईशकथाः प्रोक्ता नानाख्यानोपबृंहिताः BhP_02.10.006/1 निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः BhP_02.10.006/3 मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः BhP_02.10.007/1 आभासश्च निरोधश्च यतो ऽस्त्यध्यवसीयते BhP_02.10.007/3 स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते BhP_02.10.008/1 यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसावेवाधिदैविकः BhP_02.10.008/3 यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः BhP_02.10.009/1 एकम् एकतराभावे यदा नोपलभामहे BhP_02.10.009/3 त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः BhP_02.10.010/1 पुरुषो ऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः BhP_02.10.010/3 आत्मनो ऽयनम् अन्विच्छन्न् अपो ऽस्राक्षीच् छुचिः शुचीः BhP_02.10.011/1 तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् BhP_02.10.011/3 तेन नारायणो नाम यदापः पुरुषोद्भवाः BhP_02.10.012/1 द्रव्यं कर्म च कालश्च स्वभावो जीव एव च BhP_02.10.012/3 यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया BhP_02.10.013/1 एको नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः BhP_02.10.013/3 वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा BhP_02.10.014/1 अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः BhP_02.10.014/3 अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु BhP_02.10.015/1 अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः BhP_02.10.015/3 ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः BhP_02.10.016/1 अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु BhP_02.10.016/3 अपानन्तम् अपानन्ति नरदेवम् इवानुगाः BhP_02.10.017/1 प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभोः BhP_02.10.017/3 पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत BhP_02.10.018/1 मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते BhP_02.10.018/3 ततो नानारसो जज्ञे जिह्वया यो ऽधिगम्यते BhP_02.10.019/1 विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः BhP_02.10.019/3 जले चैतस्य सुचिरं निरोधः समजायत BhP_02.10.020/1 नासिके निरभिद्येतां दोधूयति नभस्वति BhP_02.10.020/3 तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः BhP_02.10.021/1 यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः BhP_02.10.021/3 निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः BhP_02.10.022/1 बोध्यमानस्य ऋषिभिरात्मनस्तज् जिघृक्षतः BhP_02.10.022/3 कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः BhP_02.10.023/1 वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् BhP_02.10.023/3 जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः BhP_02.10.023/5 तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः BhP_02.10.024/1 हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया BhP_02.10.024/3 तयोस्तु बलवान् इन्द्र आदानम् उभयाश्रयम् BhP_02.10.025/1 गतिं जिगीषतः पादौ रुरुहाते ऽभिकामिकाम् BhP_02.10.025/3 पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः BhP_02.10.026/1 निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः BhP_02.10.026/3 उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् BhP_02.10.027/1 उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् BhP_02.10.027/3 ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः BhP_02.10.028/1 आसिसृप्सोः पुरः पुर्या नाभिद्वारम् अपानतः BhP_02.10.028/3 तत्रापानस्ततो मृत्युः पृथक्त्वम् उभयाश्रयम् BhP_02.10.029/1 आदित्सोरन्नपानानाम् आसन् kuk«yantranìaya÷ BhP_02.10.029/3 नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये BhP_02.10.030/1 निदिध्यासोरात्ममायां हृदयं निरभिद्यत BhP_02.10.030/3 ततो मनश्चन्द्र इति सङ्कल्पः काम एव च BhP_02.10.031/1 त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः BhP_02.10.031/3 भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः BhP_02.10.032/1 गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः BhP_02.10.032/3 मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी BhP_02.10.033/1 एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया BhP_02.10.033/3 मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् BhP_02.10.034/1 अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् BhP_02.10.034/3 अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् BhP_02.10.035/1 अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते BhP_02.10.035/3 उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः BhP_02.10.036/1 स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् BhP_02.10.036/3 नामरूपक्रिया धत्ते सकर्माकर्मकः परः BhP_02.10.037/1 प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् BhP_02.10.037/3 सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् BhP_02.10.038/1 किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् BhP_02.10.038/3 मात् रक्षःपिशाचांश्च प्रेतभूतविनायकान् BhP_02.10.039/1 कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहान् अपि BhP_02.10.039/3 खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् BhP_02.10.040/1 द्विविधाश्चतुर्विधा ये ऽन्ये जलस्थलनभौकसः BhP_02.10.040/3 कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः BhP_02.10.041/1 सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः BhP_02.10.041/3 तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा BhP_02.10.041/5 यदैकैकतरो ऽन्याभ्यां स्वभाव उपहन्यते BhP_02.10.042/1 स एवेदं जगद्धाता भगवान् धर्मरूपधृक् BhP_02.10.042/3 पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः BhP_02.10.043/1 ततः कालाग्निरुद्रात्मा यत् सृष्टम् इदम् आत्मनः BhP_02.10.043/3 सन्नियच्छति तत् काले घनानीकम् इवानिलः BhP_02.10.044/1 इत्थम्भावेन कथितो भगवान् भगवत्तमः BhP_02.10.044/3 नेत्थम्भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः BhP_02.10.045/1 नास्य कर्मणि जन्मादौ परस्यानुविधीयते BhP_02.10.045/3 कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् BhP_02.10.046/1 अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः BhP_02.10.046/3 विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः BhP_02.10.047/1 परिमाणं च कालस्य कल्पलक्षणविग्रहम् BhP_02.10.047/3 यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पम् अथो शृणु BhP_02.10.048/0 शौनक उवाच BhP_02.10.048/1 यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः BhP_02.10.048/3 चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् BhP_02.10.049/1 क्षत्तुः कौशारवेस्तस्य संवादो ऽध्यात्मसंश्रितः BhP_02.10.049/3 यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वम् उवाच ह BhP_02.10.050/1 ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् BhP_02.10.050/3 बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः BhP_02.10.051/0 सूत उवाच BhP_02.10.051/1 राज्ञा परीक्षिता पृष्टो यदवोचन् महामुनिः BhP_02.10.051/3 तद्वो ऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः