Srimad-Bhagavata-Puranam Sanskrit text for researchers by Ulrich Stiehl, 21-dec-2001 ÚÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄ¿ ³ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! ³ ³ COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. ³ ³ ³ ³ Text converted to Ronald E. Emmerick's encoding for ³ ³ WordPerfect 5.1 DOS and related utility programmes ³ ³ BHELA, CARAKA etc. (DOS versions): ³ ³ ³ ³ description character = ASCII ³ ³ ³ ³ long a à 195 ³ ³ long A ù 249 ³ ³ long i Å 197 ³ ³ long I ý 253 ³ ³ long u Æ 198 ³ ³ long U ô 244 ³ ³ vocalic r ­ 173 ³ ³ vocalic R ã 227 ³ ³ long vocalic r Ì 204 ³ ³ vocalic l Ê 202 ³ ³ long vocalic l Ë 203 ³ ³ velar n Ç 199 ³ ³ velar N § 167 ³ ³ palatal n ¤ 164 ³ ³ palatal N ¥ 165 ³ ³ retroflex t  194 ³ ³ retroflex T è 232 ³ ³ retroflex d ¬ 172 ³ ³ retroflex D Ö 214 ³ ³ retroflex n ï 239 ³ ³ retroflex N × 215 ³ ³ palatal s Ó 211 ³ ³ palatal S Á 193 ³ ³ retroflex s « 171 ³ ³ retroflex S å 229 ³ ³ anusvara æ 230 ³ ³ capital anusvara õ 245 ³ ³ visarga ÷ 247 ³ ³ capital visarga ê 234 ³ ÀÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÄÙ BhP_01.01.001/1 जन्माद्यस्य यतो ऽन्वयादितरतश्चार्थेष्वभिज्ञः svaràBhP_01.01.001/2 तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः BhP_01.01.001/3 तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो ऽमृषा BhP_01.01.001/4 धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि BhP_01.01.002/1 धर्मः प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां BhP_01.01.002/2 वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् BhP_01.01.002/3 श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः BhP_01.01.002/4 सद्यो हृद्यवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् BhP_01.01.003/1 निगमकल्पतरोर्गलितं फलं BhP_01.01.003/2 शुकमुखादमृतद्रवसंयुतम् BhP_01.01.003/3 पिबत भागवतं रसम् आलयं BhP_01.01.003/4 मुहुरहो रसिका भुवि भावुकाः BhP_01.01.004/1 नैमिषे ऽनिमिषक्षेत्रे ईशयः शौनकादयः BhP_01.01.004/3 सत्रं स्वर्गाय लोकाय सहस्रसमम् आसत BhP_01.01.005/1 त एकदा तु मुनयः प्रातर्हुतहुताग्नयः BhP_01.01.005/3 सत्कृतं सूतम् आसीनं पप्रच्छुरिदम् आदरात् BhP_01.01.006/0 ऋषय ऊचुः BhP_01.01.006/1 त्वया खलु पुराणानि सेतिहासानि चानघ BhP_01.01.006/3 आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत BhP_01.01.007/1 यानि वेदविदां श्रेष्ठो भगवान् बादरायणः BhP_01.01.007/3 अन्ये च मुनयः सूत परावरविदो विदुः BhP_01.01.008/1 वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस्तदनुग्रहात् BhP_01.01.008/3 ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्युत BhP_01.01.009/1 तत्र taträjasÃyu«man भवता यद्विनिश्चितम् BhP_01.01.009/3 पुंसाम् एकान्ततः श्रेयस्तन् नः शंसितुम् अर्हसि BhP_01.01.010/1 प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः BhP_01.01.010/3 मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः BhP_01.01.011/1 भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः BhP_01.01.011/3 अतः साधो ऽत्र यत् सारं समुद्धृत्य मनीषया BhP_01.01.011/5 ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति BhP_01.01.012/1 सूत जानासि भद्रं ते भगवान् सात्वतां पतिः BhP_01.01.012/3 देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया BhP_01.01.013/1 तन् नः शुष्रूषमाणानाम् अर्हस्यङ्गानुवर्णितुम् BhP_01.01.013/3 यस्यावतारो भूतानां क्षेमाय च भवाय च BhP_01.01.014/1 आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् BhP_01.01.014/3 ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् BhP_01.01.015/1 यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः BhP_01.01.015/3 सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापो ऽनुसेवया BhP_01.01.016/1 को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः BhP_01.01.016/3 शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् BhP_01.01.017/1 तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः BhP_01.01.017/3 ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः BhP_01.01.018/1 अथाख्याहि हरेर्धीमन्न् अवतारकथाः शुभाः BhP_01.01.018/3 ईला विदधतः स्वैरम् ईश्वरस्यात्ममायया BhP_01.01.019/1 वयं तु न वितृप्याम उत्तमश्लोकविक्रमे BhP_01.01.019/3 यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे BhP_01.01.020/1 कृतवान् किल कर्माणि सह रामेण केशवः BhP_01.01.020/3 अतिमर्त्यानि भगवान् gƬha÷ कपटमानुषः BhP_01.01.021/1 कलिम् आगतम् आज्ञाय क्षेत्रे ऽस्मिन् वैष्णवे वयम् BhP_01.01.021/3 आसीना दीर्घसत्रेण कथायां सक्षणा हरेः BhP_01.01.022/1 त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् BhP_01.01.022/3 कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् BhP_01.01.023/1 ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि BhP_01.01.023/3 स्वां këÂhÃm अधुनोपेते धर्मः कं शरणं गतः BhP_01.02.001/0 व्यास उवाच BhP_01.02.001/1 इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः BhP_01.02.001/3 प्रतिपूज्य वचस्तेशां प्रवक्तुम् उपचक्रमे BhP_01.02.002/0 सूत उवाच BhP_01.02.002/1 यं प्रव्रजन्तम् अनुपेतम् अपेतकृत्यं द्वैपायनो विरहकातर आजुहाव BhP_01.02.002/3 पुत्रेति तन्मयतया तरवो ऽभिनेदुस् तं सर्वभूतहृदयं मुनिम् आनतो ऽस्मि BhP_01.02.003/1 यः स्वानुभावम् अखिलश्रुतिसारम् एकम् अध्यात्मदीपम् अतितितीर्षतां तमो ऽन्धम् BhP_01.02.003/3 संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुम् उपयामि गुरुं मुनीनाम् BhP_01.02.004/1 नारायणं नमस्कृत्य नरं चैव नरोत्तमम् BhP_01.02.004/3 देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् BhP_01.02.005/1 मुनयः साधु पृष्टो ऽहं भवद्भिर्लोकमङ्गलम् BhP_01.02.005/3 यत् कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति BhP_01.02.006/2 स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे BhP_01.02.006/3 अहइतुक्यप्रतिहता ययात्मा सुप्रसीदति BhP_01.02.007/1 वासुदेवे भगवति भक्तियोगः प्रयोजितः BhP_01.02.007/3 जनयत्याशु वैराग्यं ज्ञानं च यदहइतुकम् BhP_01.02.008/1 धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः BhP_01.02.008/3 नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् BhP_01.02.009/1 धर्मस्य ह्यापवर्ग्यस्य नार्थो ऽर्थायोपकल्पते BhP_01.02.009/3 नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः BhP_01.02.010/1 कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता BhP_01.02.010/3 जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः BhP_01.02.011/1 वदन्ति तत् तत्त्वविदस्तत्त्वं यज् ज्ञानम् अद्वयम् BhP_01.02.011/3 ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते BhP_01.02.012/1 तच् छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया BhP_01.02.012/3 पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया BhP_01.02.010/1 अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः BhP_01.02.013/3 स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् BhP_01.02.014/1 तस्मादेकेन मनसा भगवान् सात्वतां पतिः BhP_01.02.014/3 श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा BhP_01.02.015/1 यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् BhP_01.02.015/3 छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् BhP_01.02.016/1 शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः BhP_01.02.016/3 स्यान् महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् BhP_01.02.017/1 शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः BhP_01.02.017/3 हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् BhP_01.02.018/1 नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया BhP_01.02.018/3 भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी BhP_01.02.019/1 तदा रजस्तमोभावाः कामलोभादयश्च ये BhP_01.02.019/3 चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति BhP_01.02.020/1 एवं प्रसन्नमनसो भगवद्भक्तियोगतः BhP_01.02.020/3 भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते BhP_01.02.021/1 भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः BhP_01.02.021/3 क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे BhP_01.02.022/1 अतो वै कवयो नित्यं भक्तिं परमया मुदा BhP_01.02.022/3 वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् BhP_01.02.023/1 सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते BhP_01.02.023/3 स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः BhP_01.02.024/1 पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः BhP_01.02.024/3 तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् BhP_01.02.025/1 भेजिरे मुनयो ऽथाग्रे भगवन्तम् अधोक्षजम् BhP_01.02.025/3 सत्त्वं विशुद्धं क्षेमाय कल्पन्ते ये ऽनु तान् इह BhP_01.02.026/1 मुमुक्षवो घोररूपान् हित्वा भूतपतीन् अथ BhP_01.02.026/3 नारायणकलाः शान्ता भजन्ति ह्यनसूयवः BhP_01.02.027/1 रजस्तमःप्रकृतयः समशीला भजन्ति वै BhP_01.02.027/3 पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः BhP_01.02.028/1 वासुदेवपरा वेदा वासुदेवपरा मखाः BhP_01.02.028/3 वासुदेवपरा योग वासुदेवपराः क्रियाः BhP_01.02.029/1 वासुदेवपरं ज्ञानं वासुदेवपरं तपः BhP_01.02.029/3 वासुदेवपरो धर्मो वासुदेवपरा गतिः BhP_01.02.030/1 स एवेदं ससर्जाग्रे भगवान् आत्ममायया BhP_01.02.030/3 सदसद्रूपया चासौ गुणमयागुणो विभुः BhP_01.02.031/1 तया विलसितेष्वेषु गुणेषु गुणवान् इव BhP_01.02.031/3 अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः BhP_01.02.032/1 यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु BhP_01.02.032/3 नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् BhP_01.02.033/1 असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः BhP_01.02.033/3 स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् BhP_01.02.034/1 भावयत्येष सत्त्वेन लोकान् वै लोकभावनः BhP_01.02.034/3 लीलावतारानुरतो देवतिर्यङ्नरादिषु BhP_01.03.001/0 सूत उवाच BhP_01.03.001/1 जगृहे पौरुषं रूपं भगवान् महदादिभिः BhP_01.03.001/3 सम्भूतं षोडशकलम् आदौ लोकसिसृक्षया BhP_01.03.002/1 यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः BhP_01.03.002/3 नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः BhP_01.03.003/1 यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः BhP_01.03.003/3 तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् BhP_01.03.004/1 पश्यन्त्यदो रूपम् अदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् BhP_01.03.004/3 सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् BhP_01.03.005/1 एतन् नानावताराणां निधानं बीजम् अव्ययम् BhP_01.03.005/3 यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः BhP_01.03.006/1 स एव प्रथमं देवः कौमारं सर्गम् आश्रितः BhP_01.03.006/3 चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् BhP_01.03.007/1 द्वितीयं तु भवायास्य रसातलगतां महीम् BhP_01.03.007/3 उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः BhP_01.03.008/1 तृतीयम् ऋषिसर्गं वै देवर्षित्वम् उपेत्य सः BhP_01.03.008/3 तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः BhP_01.03.009/1 तुर्ये धर्मकलासर्गे नरनारायणावृषी BhP_01.03.009/3 भूत्वात्मोपशमोपेतम् अकरोद्दुश्चरं तपः BhP_01.03.010/1 पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् BhP_01.03.010/3 प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् BhP_01.03.011/1 षष्ठम् अत्रेरपत्यत्वं वृतः प्राप्तो ऽनसूयया BhP_01.03.011/3 आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् BhP_01.03.012/1 ततः सप्तम आकूत्यां रुचेर्यज्ञो ऽभ्यजायत BhP_01.03.012/3 स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् BhP_01.03.013/1 अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः BhP_01.03.013/3 दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् BhP_01.03.014/1 ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः BhP_01.03.014/3 दुग्धेमाम् ओषधीर्विप्रास्तेनायं स उशत्तमः BhP_01.03.015/1 रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे BhP_01.03.015/3 नाव्यारोप्य महीमय्याम् अपाद्वैवस्वतं मनुम् BhP_01.03.016/1 सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् BhP_01.03.016/3 दध्रे कमठरूपेण पृष्ठ एकादशे विभुः BhP_01.03.017/1 धान्वन्तरं द्वादशमं त्रयोदशमम् एव च BhP_01.03.017/3 अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया BhP_01.03.018/1 चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रम् ऊर्जितम् BhP_01.03.018/3 ददार करजैरूरावेरकां कटकृद्यथा BhP_01.03.019/1 पञ्चदशं वामनकं कृत्वागादध्वरं बलेः BhP_01.03.019/3 पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् BhP_01.03.020/1 अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् BhP_01.03.020/3 त्रिःसप्तकृत्वः कुपितो निःक्षत्राम् अकरोन् महीम् BhP_01.03.021/1 ततः सप्तदशे जातः सत्यवत्यां पराशरात् BhP_01.03.021/3 चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः BhP_01.03.022/1 नरदेवत्वम् आपन्नः सुरकार्यचिकीर्षया BhP_01.03.022/3 समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् BhP_01.03.023/1 एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी BhP_01.03.023/3 रामकृष्णाविति भुवो भगवान् अहरद्भरम् BhP_01.03.024/1 ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् BhP_01.03.024/3 बुद्धो nÃmnäjanasuta÷ कीकटेषु भविष्यति BhP_01.03.025/1 अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु BhP_01.03.025/3 जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः BhP_01.03.026/1 अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः BhP_01.03.026/3 यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः BhP_01.03.027/1 ऋषयो मनवो देवा मनुपुत्रा महौजसः BhP_01.03.027/3 कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः BhP_01.03.028/1 एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् BhP_01.03.028/3 इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे BhP_01.03.029/1 जन्म गुह्यं भगवतो य एतत् प्रयतो नरः BhP_01.03.029/3 सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते BhP_01.03.030/1 एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः BhP_01.03.030/3 मायागुणैर्विरचितं महदादिभिरात्मनि BhP_01.03.031/1 यथा नभसि मेघौघो रेणुर्वा पार्थिवो ऽनिले BhP_01.03.031/3 एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः BhP_01.03.032/1 अतः परं यदव्यक्तम् avyƬhaguïab­æhitam BhP_01.03.032/3 अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः BhP_01.03.033/1 यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा BhP_01.03.033/3 अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् BhP_01.03.034/1 यद्येषोपरता देवी माया वैशारदी मतिः BhP_01.03.034/3 सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते BhP_01.03.035/1 एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च BhP_01.03.035/3 वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः BhP_01.03.036/1 स वा इदं विश्वम् अमोघलीलः सृजत्यवत्यत्ति न सज्जते ऽस्मिन् BhP_01.03.036/3 भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः BhP_01.03.037/1 न चास्य कश्चिन् निपुणेन धातुर् अवैति जन्तुः कुमनीष ऊतीः BhP_01.03.037/3 नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्याम् इवाज्ञः BhP_01.03.038/1 स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः BhP_01.03.038/3 यो ऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् BhP_01.03.039/1 अथेह धन्या भगवन्त इत्थं यद्वासुदेवे ऽखिललोकनाथे BhP_01.03.039/3 कुर्वन्ति सर्वात्मकम् आत्मभावं न यत्र भूयः परिवर्त उग्रः BhP_01.03.040/1 इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् BhP_01.03.040/3 उत्तमश्लोकचरितं चकार भगवान् ऋषिः BhP_01.03.041/1 निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् BhP_01.03.041/3 तदिदं ग्राहयाम् आससुतम् आत्मवतां वरम् BhP_01.03.042/1 सर्ववेदेतिहासानां सारं सारं समुद्धृतम् BhP_01.03.042/3 स तु संश्रावयाम् आसमहाराजं परीक्षितम् BhP_01.03.043/1 प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः BhP_01.03.043/3 कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह BhP_01.03.044/1 कलौ नष्टदृशाम् एष पुराणार्को ऽधुनोदितः BhP_01.03.044/3 तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः BhP_01.03.045/1 अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् BhP_01.03.045/3 सो ऽहं वः श्रावयिष्यामि यथाधीतं यथामति BhP_01.04.001/0 व्यास उवाच BhP_01.04.001/1 इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् BhP_01.04.001/3 वृद्धः कुलपतिः सूतं बह्वृचः शौनको ऽब्रवीत् BhP_01.04.002/0 शौनक उवाच BhP_01.04.002/1 सूत सूत महाभाग वद नो वदतां वर BhP_01.04.002/3 कथां भागवतीं पुण्यां यदाह bhagavä छुकः BhP_01.04.003/1 कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना BhP_01.04.003/3 कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः BhP_01.04.004/1 तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः BhP_01.04.004/3 एकान्तमतिरुन्निद्रो gƬho mƬha इवेयते BhP_01.04.005/1 दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् BhP_01.04.005/3 तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः BhP_01.04.006/1 कथम् आलक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् BhP_01.04.006/3 उन्मत्तमूकजडवद्विचरन् गजसाह्वये BhP_01.04.007/1 कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह BhP_01.04.007/3 संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः BhP_01.04.008/1 स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् BhP_01.04.008/3 अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् BhP_01.04.009/1 अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् BhP_01.04.009/3 तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः BhP_01.04.010/1 स सम्राकस्य वा हेतोः पाण्डूनां मानवर्धनः BhP_01.04.010/3 प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्श्रियम् BhP_01.04.011/1 नमन्ति यत्पादनिकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः BhP_01.04.011/3 कथं स वीरः श्रियम् अङ्ग दुस्त्यजां युवैषतोत्स्रष्टुम् अहो सहासुभिः BhP_01.04.012/1 शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः BhP_01.04.012/3 जीवन्ति नात्मार्थम् असौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् BhP_01.04.013/1 तत् सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन BhP_01.04.013/3 मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् BhP_01.04.014/0 सूत उवाच BhP_01.04.014/1 द्वापरे समनुप्राप्ते तृतीये युगपर्यये BhP_01.04.014/3 जातः पराशराद्योगी वासव्यां कलया हरेः BhP_01.04.015/1 स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः BhP_01.04.015/3 विविक्त एक आसीन उदिते रविमण्डले BhP_01.04.016/1 परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा BhP_01.04.016/3 युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे BhP_01.04.017/1 भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् BhP_01.04.017/3 अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः BhP_01.04.018/1 दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा BhP_01.04.018/3 सर्ववर्णाश्रमाणां यद्दध्यौ हितम् अमोघदृक् BhP_01.04.019/1 चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् BhP_01.04.019/3 व्यदधाद्यज्ञसन्तत्यै वेदम् एकं चतुर्विधम् BhP_01.04.020/1 ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः BhP_01.04.020/3 इतिहासपुराणं च पञ्चमो वेद उच्यते BhP_01.04.021/1 तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः BhP_01.04.021/3 वैशम्पायन एवैको निष्णातो यजुषाम् उत BhP_01.04.022/1 अथर्वाङ्गिरसाम् आसीत् सुमन्तुर्दारुणो मुनिः BhP_01.04.022/3 इतिहासपुराणानां पिता मे रोमहर्षणः BhP_01.04.023/1 त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा BhP_01.04.023/3 शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनो ऽभवन् BhP_01.04.024/1 त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा BhP_01.04.024/3 एवं चकार भगवान् व्यासः कृपणवत्सलः BhP_01.04.025/1 स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा BhP_01.04.025/3 कर्मश्रेयसि mƬhÃnÃæ श्रेय एवं भवेदिह BhP_01.04.025/5 इति भारतम् आख्यानं कृपया मुनिना कृतम् BhP_01.04.026/1 एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः BhP_01.04.026/3 सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः BhP_01.04.027/1 नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ BhP_01.04.027/3 वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् BhP_01.04.028/1 धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः BhP_01.04.028/3 मानिता निर्व्यलीकेन गृहीतं चानुशासनम् BhP_01.04.029/1 भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः BhP_01.04.029/3 दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत BhP_01.04.030/1 तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः BhP_01.04.030/3 असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः BhP_01.04.031/1 किं वा भागवता धर्मा न प्रायेण निरूपिताः BhP_01.04.031/3 प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः BhP_01.04.032/1 तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः BhP_01.04.032/3 कृष्णस्य नारदो ऽभ्यागादाश्रमं प्राग् उदाहृतम् BhP_01.04.033/1 तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः BhP_01.04.033/3 पूजयाम् आस विधिवन् नारदं सुरपूजितम् BhP_01.05.001/0 सूत उवाच BhP_01.05.001/1 अथ तं सुखम् आसीन उपासीनं बृहच्छ्रवाः BhP_01.05.001/3 देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्न् इव BhP_01.05.002/0 नारद उवाच BhP_01.05.002/1 पाराशर्य महाभाग भवतः कच्चिदात्मना BhP_01.05.002/3 परितुष्यति शारीर आत्मा मानस एव वा BhP_01.05.003/1 जिज्ञासितं सुसम्पन्नम् अपि ते महदद्भुतम् BhP_01.05.003/3 कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् BhP_01.05.004/1 जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् BhP_01.05.004/3 तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो BhP_01.05.005/0 व्यास उवाच BhP_01.05.005/1 अस्त्येव मे सर्वम् इदं त्वयोक्तं तथापि नात्मा परितुष्यते मे BhP_01.05.005/3 तन्मूलम् अव्यक्तम् अगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् BhP_01.05.006/1 स वै भवान् वेद समस्तगुह्यम् उपासितो यत् पुरुषः पुराणः BhP_01.05.006/3 परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः BhP_01.05.007/1 त्वं पर्यटन्न् अर्क इव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी BhP_01.05.007/3 परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व BhP_01.05.008/0 श्रीनारद उवाच BhP_01.05.008/1 भवतानुदितप्रायं यशो भगवतो ऽमलम् BhP_01.05.008/3 येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् BhP_01.05.009/1 यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः BhP_01.05.009/3 न तथा वासुदेवस्य महिमा ह्यनुवर्णितः BhP_01.05.010/1 न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् BhP_01.05.010/3 तद्वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः BhP_01.05.011/1 तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकम् अबद्धवत्यपि BhP_01.05.011/3 नामान्यनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः BhP_01.05.012/1 नैष्कर्म्यम् अप्यच्युतभाववर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् BhP_01.05.012/3 कुतः पुनः शश्वदभद्रम् ईश्वरे न चार्पितं कर्म यदप्यकारणम् BhP_01.05.013/1 अथो महाभाग भवान् अमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः BhP_01.05.013/3 उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् BhP_01.05.014/1 ततो ऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः BhP_01.05.014/3 न कर्हिचित् क्वापि च दुःस्थिता मतिर् लभेत वाताहतनौरिवास्पदम् BhP_01.05.015/1 जुगुप्सितं धर्मकृते ऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः BhP_01.05.015/3 यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः BhP_01.05.016/1 विचक्षणो ऽस्यार्हति वेदितुं विभोर् अनन्तपारस्य निवृत्तितः सुखम् BhP_01.05.016/3 प्रवर्तमानस्य गुणैरनात्मनस् ततो भवान् दर्शय चेष्टितं विभोः BhP_01.05.017/1 त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि BhP_01.05.017/3 यत्र क्व वाभद्रम् अभूदमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः BhP_01.05.018/1 तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमताम् उपर्यधः BhP_01.05.018/3 तल् लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा BhP_01.05.019/1 न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् BhP_01.05.019/3 स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुनर् विहातुम् इच्छेन् न रसग्रहो जनः BhP_01.05.020/1 इदं हि विश्वं भगवान् इवेतरो यतो जगत्स्थाननिरोधसम्भवाः BhP_01.05.020/3 तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् BhP_01.05.021/1 त्वम् आत्मनात्मानम् अवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् BhP_01.05.021/3 अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयो ऽधिगण्यताम् BhP_01.05.022/1 इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः BhP_01.05.022/3 अविच्युतो ऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् BhP_01.05.023/1 अहं पुरातीतभवे ऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् BhP_01.05.023/3 निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् BhP_01.05.024/1 ते मय्यपेताखिलचापले ऽर्भके दान्ते 'dh­takrŬanake ऽनुवर्तिनि BhP_01.05.024/3 चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयो 'lpabhëiïi BhP_01.05.025/1 उच्छिष्टलेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तदपास्तकिल्बिषः BhP_01.05.025/3 एवं प्रवृत्तस्य विशुद्धचेतसस् तद्धर्म एवात्मरुचिः प्रजायते BhP_01.05.026/1 तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः BhP_01.05.026/3 ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः BhP_01.05.027/1 तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम BhP_01.05.027/3 ययाहम् एतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे BhP_01.05.028/1 इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मे ऽनुसवं यशो ऽमलम् BhP_01.05.028/3 सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्मरजस्तमोपहा BhP_01.05.029/1 तस्यैवं मे ऽनुरक्तस्य प्रश्रितस्य हतैनसः BhP_01.05.029/3 श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च BhP_01.05.030/1 ज्ञानं गुह्यतमं यत् तत् साक्षाद्भगवतोदितम् BhP_01.05.030/3 अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः BhP_01.05.031/1 येनैवाहं भगवतो वासुदेवस्य वेधसः BhP_01.05.031/3 मायानुभावम् अविदं येन गच्छन्ति तत्पदम् BhP_01.05.032/1 एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् BhP_01.05.032/3 यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् BhP_01.05.033/1 आमयो यश्च भूतानां जायते येन सुव्रत BhP_01.05.033/3 तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् BhP_01.05.034/1 एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः BhP_01.05.034/3 त एवात्मविनाशाय कल्पन्ते कल्पिताः परे BhP_01.05.035/1 यदत्र क्रियते कर्म भगवत्परितोषणम् BhP_01.05.035/3 ज्ञानं यत् तदधीनं हि भक्तियोगसमन्वितम् BhP_01.05.036/1 कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् BhP_01.05.036/3 गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च BhP_01.05.037/1 ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि BhP_01.05.037/3 प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च BhP_01.05.038/1 इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् BhP_01.05.038/3 यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् BhP_01.05.039/1 इमं स्वनिगमं ब्रह्मन्न् अवेत्य मदनुष्ठितम् BhP_01.05.039/3 अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः BhP_01.05.040/1 त्वम् अप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् BhP_01.05.040/3 प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणम् उशन्ति नान्यथा BhP_01.06.001/0 सूत उवाच BhP_01.06.001/1 एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च BhP_01.06.001/3 भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः BhP_01.06.002/0 व्यास उवाच BhP_01.06.002/1 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव BhP_01.06.002/3 वर्तमानो वयस्याद्ये ततः किम् अकरोद्भवान् BhP_01.06.003/1 स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः BhP_01.06.003/3 कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् BhP_01.06.004/1 प्राक्कल्पविषयाम् एतां स्मृतिं ते मुनिसत्तम BhP_01.06.004/3 न ह्येष व्यवधात् काल एष सर्वनिराकृतिः BhP_01.06.005/0 नारद उवाच BhP_01.06.005/1 भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम BhP_01.06.005/3 वर्तमानो वयस्याद्ये तत एतदकारषम् BhP_01.06.006/1 एकात्मजा मे जननी योषिन् mƬhà च किङ्करी BhP_01.06.006/3 मय्यात्मजे ऽनन्यगतौ चक्रे स्नेहानुबन्धनम् BhP_01.06.007/1 सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती BhP_01.06.007/3 ईशस्य हि वशे लोको योषा दारुमयी यथा BhP_01.06.008/1 अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया BhP_01.06.008/3 दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः BhP_01.06.009/1 एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि BhP_01.06.009/3 सर्पो ऽदशत् पदा स्पृष्टः कृपणां कालचोदितः BhP_01.06.010/1 तदा तदहम् ईशस्य भक्तानां शम् अभीप्सतः BhP_01.06.010/3 अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् BhP_01.06.011/1 sphÅtä जनपदांस्तत्र पुरग्रामव्रजाकरान् BhP_01.06.011/3 खेटखर्वटवाटीश्च वनान्युपवनानि च BhP_01.06.012/1 चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् BhP_01.06.012/3 jalÃÓayä छिवजलान् नलिनीः सुरसेविताः BhP_01.06.013/1 चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः BhP_01.06.013/3 नलवेणुशरस्तन्ब कुशकीचकगह्वरम् BhP_01.06.014/1 एक एवातियातो ऽहम् अद्राक्षं विपिनं महत् BhP_01.06.014/3 घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् BhP_01.06.015/1 परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः BhP_01.06.015/3 स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः BhP_01.06.016/1 तस्मिन् निर्मनुजे ऽरण्ये पिप्पलोपस्थ आश्रितः BhP_01.06.016/3 आत्मनात्मानम् आत्मस्थं यथाश्रुतम् अचिन्तयम् BhP_01.06.017/1 ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा BhP_01.06.017/3 औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन् मे शनैर्हरिः BhP_01.06.018/1 प्रेमातिभरनिर्भिन्न पुलकाङ्गो ऽतिनिर्वृतः BhP_01.06.018/3 आनन्दसम्प्लवे लीनो नापश्यम् उभयं मुने BhP_01.06.019/1 रूपं भगवतो यत् तन् मनःकान्तं शुचापहम् BhP_01.06.019/3 अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव BhP_01.06.020/1 दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि BhP_01.06.020/3 वीक्षमाणो ऽपि नापश्यम् अवितृप्त इवातुरः BhP_01.06.021/1 एवं यतन्तं विजने माम् आहागोचरो गिराम् BhP_01.06.021/3 गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्न् इव BhP_01.06.022/1 हन्तास्मिञ् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति BhP_01.06.022/3 अविपक्वकषायाणां दुर्दर्शो ऽहं कुयोगिनाम् BhP_01.06.023/1 सकृद्यद्दर्शितं रूपम् एतत् कामाय ते ऽनघ BhP_01.06.023/3 मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् BhP_01.06.024/1 सत्सेवयादीर्घयापि जाता मयि दृढा मतिः BhP_01.06.024/3 हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि BhP_01.06.025/1 मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् BhP_01.06.025/3 प्रजासर्गनिरोधे ऽपि स्मृतिश्च मदनुग्रहात् BhP_01.06.026/1 एतावदुक्त्वोपरराम तन् महद् भूतं नभोलिङ्गम् अलिङ्गम् ईश्वरम् BhP_01.06.026/3 अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधे ऽनुकम्पितः BhP_01.06.027/1 नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् BhP_01.06.027/3 गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः BhP_01.06.028/1 एवं कृष्णमतेर्ब्रह्मन् नासक्तस्यामलात्मनः BhP_01.06.028/3 कालः प्रादुरभूत् काले तडित् सौदामनी यथा BhP_01.06.029/1 प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् BhP_01.06.029/3 आरब्धकर्मनिर्वाणो न्यपतत् päcabhautika÷ BhP_01.06.030/1 कल्पान्त इदम् आदाय शयाने ऽम्भस्युदन्वतः BhP_01.06.030/3 शिशयिषोरनुप्राणं विविशे ऽन्तरहं विभोः BhP_01.06.031/1 सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः BhP_01.06.031/3 मरीचिमिश्रा ऋषयः प्राणेभ्यो ऽहं च जज्ञिरे BhP_01.06.032/1 अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः BhP_01.06.032/3 अनुग्रहान् महाविष्णोरविघातगतिः क्वचित् BhP_01.06.033/1 देवदत्ताम् इमां वीणां स्वरब्रह्मविभूषिताम् BhP_01.06.033/3 मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् BhP_01.06.034/1 प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः BhP_01.06.034/3 आहूत इव मे शीघ्रं दर्शनं याति चेतसि BhP_01.06.035/1 एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः BhP_01.06.035/3 भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् BhP_01.06.036/1 यमादिभिर्योगपथैः कामलोभहतो मुहुः BhP_01.06.036/3 मुकुन्दसेवया यद्वत् तथात्माद्धा न शाम्यति BhP_01.06.037/1 सर्वं तदिदम् आख्यातं यत् पृष्टो ऽहं त्वयानघ BhP_01.06.037/3 जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् BhP_01.06.038/0 सूत उवाच BhP_01.06.038/1 एवं sambhëya भगवान् नारदो वासवीसुतम् BhP_01.06.038/3 आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः BhP_01.06.039/1 अहो देवर्षिर्धन्यो ऽयं यत्कीर्तिं शार्ङ्गधन्वनः BhP_01.06.039/3 गायन् माद्यन्न् इदं तन्त्र्या रमयत्यातुरं जगत् BhP_01.07.001/0 शौनक उवाच BhP_01.07.001/1 निर्गते नारदे सूत भगवान् बादरायणः BhP_01.07.001/1 श्रुतवांस्तदभिप्रेतं ततः किम् अकरोद्विभुः BhP_01.07.002/0 सूत उवाच BhP_01.07.002/1 ब्रह्मनद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे BhP_01.07.002/3 शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः BhP_01.07.003/1 तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते BhP_01.07.003/3 आसीनो ऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् BhP_01.07.004/1 भक्तियोगेन मनसि सम्यक् प्रणिहिते ऽमले BhP_01.07.004/3 अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् BhP_01.07.005/1 यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् BhP_01.07.005/3 परो ऽपि मनुते ऽनर्थं तत्कृतं चाभिपद्यते BhP_01.07.006/1 अनर्थोपशमं साक्षाद्भक्तियोगम् अधोक्षजे BhP_01.07.006/3 लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् BhP_01.07.007/1 यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे BhP_01.07.007/3 भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा BhP_01.07.008/1 स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् BhP_01.07.008/3 शुकम् अध्यापयाम् आस निवृत्तिनिरतं मुनिः BhP_01.07.009/0 शौनक उवाच BhP_01.07.009/1 स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः BhP_01.07.009/3 कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् BhP_01.07.010/0 सूत उवाच BhP_01.07.010/1 आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे BhP_01.07.010/3 कुर्वन्त्यहइतुकीं भक्तिम् इत्थम्भूतगुणो हरिः BhP_01.07.011/1 हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः BhP_01.07.011/3 अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः BhP_01.07.012/1 परीक्षितो ऽथ राजर्षेर्जन्मकर्मविलापनम् BhP_01.07.012/3 संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् BhP_01.07.013/1 यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु BhP_01.07.013/3 वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे dh­tarëÂraputre BhP_01.07.014/1 भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि BhP_01.07.014/3 उपाहरद्विप्रियम् एव तस्य जुगुप्सितं कर्म विगर्हयन्ति BhP_01.07.015/1 माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना BhP_01.07.015/3 tadÃrudadvëpakalÃkulÃk«Å तां सान्त्वयन्न् आह किरीटमाली BhP_01.07.016/1 तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः BhP_01.07.016/3 गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत् स्नास्यसि दग्धपुत्रा BhP_01.07.017/1 इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः BhP_01.07.017/3 अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन BhP_01.07.018/1 तम् आपतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन BhP_01.07.018/3 पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः BhP_01.07.019/1 यदाशरणम् आत्मानम् ऐक्षत श्रान्तवाजिनम् BhP_01.07.019/3 अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः BhP_01.07.020/1 अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः BhP_01.07.020/3 अजानन्न् अपि संहारं प्राणकृच्छ्र उपस्थिते BhP_01.07.021/1 ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् BhP_01.07.021/3 प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह BhP_01.07.022/0 अर्जुन उवाच BhP_01.07.022/1 कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर BhP_01.07.022/3 त्वम् एको दह्यमानानाम् अपवर्गो ऽसि संसृतेः BhP_01.07.023/1 त्वम् आद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः BhP_01.07.023/3 मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि BhP_01.07.024/1 स एव जीवलोकस्य मायामोहितचेतसः BhP_01.07.024/3 विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् BhP_01.07.025/1 तथायं चावतारस्ते भुवो भारजिहीर्षया BhP_01.07.025/3 स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत् BhP_01.07.026/1 किम् इदं स्वित् कुतो वेति देवदेव न वेद्म्यहम् BhP_01.07.026/3 सर्वतो मुखम् आयाति तेजः परमदारुणम् BhP_01.07.027/0 श्रीभगवान् उवाच BhP_01.07.027/1 वेत्थेदं द्रोणपुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् BhP_01.07.027/3 नैवासौ वेद संहारं प्राणबाध उपस्थिते BhP_01.07.028/1 न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् BhP_01.07.028/3 जह्यस्त्रतेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्रतेजसा BhP_01.07.029/0 सूत उवाच BhP_01.07.029/1 श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा BhP_01.07.029/3 स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे BhP_01.07.030/1 संहत्यान्योन्यम् उभयोस्तेजसी शरसंवृते BhP_01.07.030/3 आवृत्य रोदसी खं च ववृधाते ऽर्कवह्निवत् BhP_01.07.031/1 दृष्ट्वास्त्रतेजस्तु तयोस्त्रील् लोकान् प्रदहन् महत् BhP_01.07.031/3 दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत BhP_01.07.032/1 प्रजोपद्रवम् आलक्ष्य लोकव्यतिकरं च तम् BhP_01.07.032/3 मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् BhP_01.07.033/1 तत आसाद्य तरसा दारुणं गौतमीसुतम् BhP_01.07.033/3 बबन्धामर्षताम्राक्षः पशुं रशनया यथा BhP_01.07.034/1 शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् BhP_01.07.034/3 प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः BhP_01.07.035/1 मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुम् इमं जहि BhP_01.07.035/3 यो ऽसावनागसः सुप्तान् अवधीन् निशि बालकान् BhP_01.07.036/1 मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् BhP_01.07.036/3 प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् BhP_01.07.037/1 स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः BhP_01.07.037/3 तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् BhP_01.07.038/1 प्रतिश्रुतं च भवता päcÃlyai शृण्वतो मम BhP_01.07.038/3 आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा BhP_01.07.039/1 तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा BhP_01.07.039/3 भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः BhP_01.07.040/0 सूत उवाच BhP_01.07.040/1 एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः BhP_01.07.040/3 नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् BhP_01.07.041/1 अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः BhP_01.07.041/3 न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् BhP_01.07.042/1 तथाहृतं पशुवत् पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन BhP_01.07.042/3 निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च BhP_01.07.043/1 उवाच चासहन्त्यस्य बन्धनानयनं सती BhP_01.07.043/3 मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः BhP_01.07.044/1 सरहस्यो धनुर्वेदः सविसर्गोपसंयमः BhP_01.07.044/3 अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् BhP_01.07.045/1 स एष भगवान् द्रोणः प्रजारूपेण वर्तते BhP_01.07.045/3 तस्यात्मनो ऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी BhP_01.07.046/1 तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् BhP_01.07.046/3 वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः BhP_01.07.047/1 मा रोदीदस्य जननी गौतमी पतिदेवता BhP_01.07.047/3 यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः BhP_01.07.048/1 यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः BhP_01.07.048/3 तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् BhP_01.07.049/0 सूत उवाच BhP_01.07.049/1 धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् BhP_01.07.049/3 राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः BhP_01.07.050/1 नकुलः सहदेवश्च युयुधानो धनञ्जयः BhP_01.07.050/3 भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः BhP_01.07.051/1 तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः BhP_01.07.051/3 न भर्तुर्नात्मनश्चार्थे यो ऽहन् सुप्तान् शिशून् वृथा BhP_01.07.052/1 निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः BhP_01.07.052/3 आलोक्य वदनं सख्युरिदम् आह हसन्न् इव BhP_01.07.053/0 श्रीभगवान् उवाच BhP_01.07.053/1 ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः BhP_01.07.053/3 मयैवोभयम् आम्नातं परिपाह्यनुशासनम् BhP_01.07.054/1 कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् BhP_01.07.054/3 प्रियं च भीमसेनस्य päcÃlyà मह्यम् एव च BhP_01.07.055/0 सूत उवाच BhP_01.07.055/1 अर्जुनः सहसाज्ञाय हरेर्हार्दम् अथासिना BhP_01.07.055/3 मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् BhP_01.07.056/1 विमुच्य रशनाबद्धं बालहत्याहतप्रभम् BhP_01.07.056/3 तेजसा मणिना हीनं शिबिरान् निरयापयत् BhP_01.07.057/1 वपनं द्रविणादानं स्थानान् निर्यापणं तथा BhP_01.07.057/3 एष हि ब्रह्मबन्धूनां वधो नान्यो ऽस्ति दैहिकः BhP_01.07.058/1 पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया BhP_01.07.058/3 स्वानां मृतानां यत् कृत्यं चक्रुर्निर्हरणादिकम् BhP_01.08.001/0 सूत उवाच BhP_01.08.001/1 अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् BhP_01.08.001/3 दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः BhP_01.08.002/1 ते निनीयोदकं सर्वे विलप्य च भृशं पुनः BhP_01.08.002/3 आप्लुता हरिपादाब्जरजःपूतसरिज्जले BhP_01.08.003/1 तत्रासीनं कुरुपतिं dh­tarëÂraæ सहानुजम् BhP_01.08.003/3 गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः BhP_01.08.004/1 सान्त्वयाम् आस munibhirhatabandhƤ शुचार्पितान् BhP_01.08.004/3 भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् BhP_01.08.005/1 साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् BhP_01.08.005/3 घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः BhP_01.08.006/1 याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः BhP_01.08.006/3 तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् BhP_01.08.007/1 आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः BhP_01.08.007/3 द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः BhP_01.08.008/1 गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथम् आस्थितः BhP_01.08.008/3 उपलेभे ऽभिधावन्तीम् उत्तरां भयविह्वलाम् BhP_01.08.009/0 उत्तरोवाच BhP_01.08.009/1 पाहि पाहि महायोगिन् देवदेव जगत्पते BhP_01.08.009/3 नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् BhP_01.08.010/1 अभिद्रवति माम् ईश शरस्तप्तायसो विभो BhP_01.08.010/3 कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् BhP_01.08.011/0 सूत उवाच BhP_01.08.011/1 उपधार्य वचस्तस्या भगवान् भक्तवत्सलः BhP_01.08.011/3 अपाण्डवम् इदं कर्तुं द्रौणेरस्त्रम् अबुध्यत BhP_01.08.012/1 तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् BhP_01.08.012/3 आत्मनो ऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः BhP_01.08.013/1 व्यसनं वीक्ष्य तत् तेषाम् अनन्यविषयात्मनाम् BhP_01.08.013/3 सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः BhP_01.08.014/1 अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः BhP_01.08.014/3 स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे BhP_01.08.015/1 यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् BhP_01.08.015/3 वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह BhP_01.08.016/1 मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते BhP_01.08.016/3 य इदं मायया देव्या सृजत्यवति हन्त्यजः BhP_01.08.017/1 ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया BhP_01.08.017/3 प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती BhP_01.08.018/0 कुन्त्युवाच BhP_01.08.018/1 नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् BhP_01.08.018/3 अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् BhP_01.08.019/1 मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् BhP_01.08.019/3 न लक्ष्यसे mƬhad­Óà नटो नाट्यधरो यथा BhP_01.08.020/1 तथा परमहंसानां मुनीनाम् अमलात्मनाम् BhP_01.08.020/3 भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः BhP_01.08.021/1 कृष्णाय वासुदेवाय देवकीनन्दनाय च BhP_01.08.021/3 नन्दगोपकुमाराय गोविन्दाय नमो नमः BhP_01.08.022/1 नमः पङ्कजनाभाय नमः पङ्कजमालिने BhP_01.08.022/3 नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये BhP_01.08.023/1 यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता BhP_01.08.023/3 विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् BhP_01.08.024/1 विषान् महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः BhP_01.08.024/3 मृधे मृधे ऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे ऽभिरक्षिताः BhP_01.08.025/1 विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो BhP_01.08.025/3 भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम् BhP_01.08.026/1 जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् BhP_01.08.026/3 नैवार्हत्यभिधातुं वै त्वाम् अकिञ्चनगोचरम् BhP_01.08.027/1 नमो ऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये BhP_01.08.027/3 आत्मारामाय शान्ताय कैवल्यपतये नमः BhP_01.08.028/1 मन्ये त्वां कालम् ईशानम् अनादिनिधनं विभुम् BhP_01.08.028/3 समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः BhP_01.08.029/1 न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् BhP_01.08.029/3 न यस्य कश्चिद्दयितो ऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् BhP_01.08.030/1 जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुरात्मनः BhP_01.08.030/3 तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् BhP_01.08.031/1 गोप्याददे त्वयि कृतागसि दाम तावद् या ते daÓÃÓrukaliläjanasambhramÃk«am BhP_01.08.031/3 वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति BhP_01.08.032/1 केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये BhP_01.08.032/3 यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् BhP_01.08.033/1 अपरे वसुदेवस्य देवक्यां याचितो ऽभ्यगात् BhP_01.08.033/3 अजस्त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम् BhP_01.08.034/1 भारावतारणायान्ये भुवो नाव इवोदधौ BhP_01.08.034/3 सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः BhP_01.08.035/1 भवे ऽस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः BhP_01.08.035/3 श्रवणस्मरणार्हाणि करिष्यन्न् इति केचन BhP_01.08.036/1 शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः BhP_01.08.036/3 त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् BhP_01.08.037/1 अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदो ऽनुजीविनः BhP_01.08.037/3 येषां न चान्यद्भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् BhP_01.08.038/1 के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः BhP_01.08.038/3 भवतो ऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः BhP_01.08.039/1 नेयं शोभिष्यते तत्र यथेदानीं गदाधर BhP_01.08.039/3 त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः BhP_01.08.040/1 इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः BhP_01.08.040/3 वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः BhP_01.08.041/1 अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे BhP_01.08.041/3 स्नेहपाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु BhP_01.08.042/1 त्वयि मे ऽनन्यविषया मतिर्मधुपते ऽसकृत् BhP_01.08.042/3 रतिम् उद्वहतादद्धा गङ्गेवौघम् उदन्वति BhP_01.08.043/1 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य BhP_01.08.043/3 गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते BhP_01.08.044/0 सूत उवाच BhP_01.08.044/1 पृथयेत्थं कलपदैः परिणूताखिलोदयः BhP_01.08.044/3 मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया BhP_01.08.045/1 तां bìham इत्युपामन्त्र्य प्रविश्य गजसाह्वयम् BhP_01.08.045/3 स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः BhP_01.08.046/1 व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा BhP_01.08.046/3 प्रबोधितो ऽपीतिहासैर्नाबुध्यत शुचार्पितः BhP_01.08.047/1 आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् BhP_01.08.047/3 प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः BhP_01.08.048/1 अहो मे पश्यताज्ञानं हृदि rƬhaæ दुरात्मनः BhP_01.08.048/3 पारक्यस्यैव देहस्य बह्व्यो मे ऽक्षौहिणीर्हताः BhP_01.08.049/1 बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः BhP_01.08.049/3 न मे स्यान् निरयान् मोक्षो ह्यपि वर्षायुतायुतैः BhP_01.08.050/1 नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् BhP_01.08.050/3 इति मे न तु बोधाय कल्पते शासनं वचः BhP_01.08.051/1 स्त्रीणां मद्धतबन्धूनां द्रोहो यो ऽसाविहोत्थितः BhP_01.08.051/3 कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् BhP_01.08.052/1 यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् BhP_01.08.052/3 भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुम् अर्हति BhP_01.09.001/0 सूत उवाच BhP_01.09.001/1 इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया BhP_01.09.001/3 ततो विनशनं प्रागाद्यत्र देवव्रतो ऽपतत् BhP_01.09.002/1 तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः BhP_01.09.002/3 अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा BhP_01.09.003/1 भगवान् अपि विप्रर्षे रथेन सधनञ्जयः BhP_01.09.003/3 स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः BhP_01.09.004/1 दृष्ट्वा निपतितं भूमौ दिवश्च्युतम् इवामरम् BhP_01.09.004/3 प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा BhP_01.09.005/1 तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम BhP_01.09.005/3 राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् BhP_01.09.006/1 पर्वतो नारदो धौम्यो भगवान् बादरायणः BhP_01.09.006/3 बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः BhP_01.09.007/1 वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदो ऽसितः BhP_01.09.007/3 कक्षीवान् गौतमो ऽत्रिश्च कौशिको ऽथ सुदर्शनः BhP_01.09.008/1 अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो ऽमलाः BhP_01.09.008/3 शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः BhP_01.09.009/1 तान् समेतान् महाभागान् उपलभ्य वसूत्तमः BhP_01.09.009/3 पूजयाम् आस धर्मज्ञो देशकालविभागवित् BhP_01.09.010/1 कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् BhP_01.09.010/3 हृदिस्थं पूजयाम् आस माययोपात्तविग्रहम् BhP_01.09.011/1 पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् BhP_01.09.011/3 अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा BhP_01.09.012/1 अहो कष्टम् अहो ऽन्याय्यं यद्यूयं धर्मनन्दनाः BhP_01.09.012/3 जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः BhP_01.09.013/1 संस्थिते ऽतिरथे पाण्डौ पृथा बालप्रजा वधूः BhP_01.09.013/3 युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः BhP_01.09.014/1 सर्वं कालकृतं मन्ये भवतां च यदप्रियम् BhP_01.09.014/3 सपालो यद्वशे लोको वायोरिव घनावलिः BhP_01.09.015/1 यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः BhP_01.09.015/3 कृष्णो ऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् BhP_01.09.016/1 न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् BhP_01.09.016/3 यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो ऽपि हि BhP_01.09.017/1 तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ BhP_01.09.017/3 तस्यानुविहितो ऽनाथा नाथ पाहि प्रजाः प्रभो BhP_01.09.018/1 एष वै भगवान् साक्षादाद्यो नारायणः पुमान् BhP_01.09.018/3 मोहयन् मायया लोकं gƬhaÓcarati वृष्णिषु BhP_01.09.019/1 अस्यानुभावं भगवान् वेद गुह्यतमं शिवः BhP_01.09.019/3 देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप BhP_01.09.020/1 यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् BhP_01.09.020/3 अकरोः सचिवं दूतं सौहृदादथ सारथिम् BhP_01.09.021/1 सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः BhP_01.09.021/3 तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् BhP_01.09.022/1 तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् BhP_01.09.022/3 यन् मे ऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनम् आगतः BhP_01.09.023/1 भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् BhP_01.09.023/3 त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः BhP_01.09.024/1 स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् BhP_01.09.024/3 प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः BhP_01.09.025/0 सूत उवाच BhP_01.09.025/1 युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे BhP_01.09.025/3 अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम् BhP_01.09.026/1 पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् BhP_01.09.026/3 वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान् BhP_01.09.027/1 दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः BhP_01.09.027/3 स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः BhP_01.09.028/1 धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने BhP_01.09.028/3 नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित् BhP_01.09.029/1 धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः BhP_01.09.029/3 यो yoginaÓchandam­tyorvächitastÆttarÃyaïa÷ BhP_01.09.030/1 तदोपसंहृत्य गिरः सहस्रणीर् विमुक्तसङ्गं मन आदिपूरुषे BhP_01.09.030/3 कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थिते ऽमीलितदृग् व्यधारयत् BhP_01.09.031/1 विशुद्धया धारणया हताशुभस् तदीक्षयैवाशु गतायुधश्रमः BhP_01.09.031/3 निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्टाव जन्यं विसृजञ् जनार्दनम् BhP_01.09.032/0 श्रीभीष्म उवाच BhP_01.09.032/1 इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि BhP_01.09.032/3 स्वसुखम् उपगते क्वचिद्विहर्तुं प्रकृतिम् उपेयुषि यद्भवप्रवाहः BhP_01.09.033/1 त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने BhP_01.09.033/3 वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मे ऽनवद्या BhP_01.09.034/1 युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये BhP_01.09.034/3 मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचे ऽस्तु कृष्ण आत्मा BhP_01.09.035/1 सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य BhP_01.09.035/3 स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु BhP_01.09.036/1 व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या BhP_01.09.036/3 कुमतिम् अहरदात्मविद्यया यश् चरणरतिः परमस्य तस्य मे ऽस्तु BhP_01.09.037/1 स्वनिगमम् अपहाय मत्प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः BhP_01.09.037/3 धृतरथचरणो ऽभ्ययाच् चलद्गुर् हरिरिव हन्तुम् इभं गतोत्तरीयः BhP_01.09.038/1 शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे BhP_01.09.038/3 प्रसभम् अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः BhP_01.09.039/1 विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये BhP_01.09.039/3 भगवति रतिरस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः स्वरूपम् BhP_01.09.040/1 ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः BhP_01.09.040/3 कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोपवध्वः BhP_01.09.041/1 मुनिगणनृपवर्यसङ्कुले ऽन्तः सदसि युधिष्ठिरराजसूय एषाम् BhP_01.09.041/3 अर्हणम् उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा BhP_01.09.042/1 तम् इमम् अहम् अजं शरीरभाजां हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् BhP_01.09.042/3 प्रतिदृशम् इव नैकधार्कम् एकं समधिगतो ऽस्मि विधूतभेदमोहः BhP_01.09.043/0 सूत उवाच BhP_01.09.043/1 कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः BhP_01.09.043/3 आत्मन्यात्मानम् आवेश्य सो ऽन्तःश्वास उपारमत् BhP_01.09.044/1 सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले BhP_01.09.044/3 सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये BhP_01.09.045/1 तत्र दुन्दुभयो नेदुर्देवमानववादिताः BhP_01.09.045/3 शशंसुः साधवो राज्ञां खात् पेतुः पुष्पवृष्टयः BhP_01.09.046/1 तस्य निर्हरणादीनि सम्परेतस्य भार्गव BhP_01.09.046/3 युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितो ऽभवत् BhP_01.09.047/1 तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः BhP_01.09.047/3 ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः BhP_01.09.048/1 ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् BhP_01.09.048/3 पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् BhP_01.09.049/1 पित्रा चानुमतो राजा वासुदेवानुमोदितः BhP_01.09.049/3 चकार राज्यं धर्मेण पितृपैतामहं विभुः BhP_01.10.001/0 शौनक उवाच BhP_01.10.001/1 हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः BhP_01.10.001/3 सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किम् अकारषीत् ततः BhP_01.10.002/0 सूत उवाच BhP_01.10.002/1 वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः BhP_01.10.002/3 निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह BhP_01.10.003/1 निशम्य भीष्मोक्तम् अथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः BhP_01.10.003/3 शशास गाम् इन्द्र इवाजिताश्रयः परिध्युपान्ताम् अनुजानुवर्तितः BhP_01.10.004/1 कामं ववर्ष पर्जन्यः सर्वकामदुघा मही BhP_01.10.004/3 सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा BhP_01.10.005/1 नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः BhP_01.10.005/3 फलन्त्योषधयः सर्वाः कामम् अन्वृतु तस्य वै BhP_01.10.006/1 नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः BhP_01.10.006/3 अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् BhP_01.10.007/1 उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः BhP_01.10.007/3 सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया BhP_01.10.008/1 आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् BhP_01.10.008/3 आरुरोह रथं कैश्चित् परिष्वक्तो ऽभिवादितः BhP_01.10.009/1 सुभद्रा द्रौपदी कुन्ती विराटतनया तथा BhP_01.10.009/3 गान्धारी dh­tarëÂraÓca युयुत्सुर्गौतमो यमौ BhP_01.10.010/1 वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः BhP_01.10.010/3 न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः BhP_01.10.011/1 सत्सङ्गान् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः BhP_01.10.011/3 कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् BhP_01.10.012/1 तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् BhP_01.10.012/3 दर्शनस्पर्शसंलाप शयनासनभोजनैः BhP_01.10.013/1 सर्वे ते ऽनिमिषैरक्षैस्तम् अनु द्रुतचेतसः BhP_01.10.013/3 वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह BhP_01.10.014/1 न्यरुन्धन्न् udgaladbëpam औत्कण्ठ्याद्देवकीसुते BhP_01.10.014/3 निर्यात्यगारान् नो ऽभद्रम् इति स्याद्बान्धवस्त्रियः BhP_01.10.015/1 मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः BhP_01.10.015/3 धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा BhP_01.10.016/1 prÃsÃdaÓikharÃrƬhÃ÷ कुरुनार्यो दिदृक्षया BhP_01.10.016/3 ववृषुः कुसुमैः कृष्णं premavrŬÃsmitek«aïÃ÷ BhP_01.10.017/1 सितातपत्रं जग्राह मुक्तादामविभूषितम् BhP_01.10.017/3 रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह BhP_01.10.018/1 उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते BhP_01.10.018/3 विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि BhP_01.10.019/1 अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः BhP_01.10.019/3 नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः BhP_01.10.020/1 अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसाम् BhP_01.10.020/3 कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः BhP_01.10.021/1 स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि BhP_01.10.021/3 अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु BhP_01.10.022/1 स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् BhP_01.10.022/3 अनामरूपात्मनि रूपनामनी विधित्समानो ऽनुससार शास्त्रकृत् BhP_01.10.023/1 स वा अयं यत् पदम् अत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः BhP_01.10.023/3 पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुम् अर्हति BhP_01.10.024/1 स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः BhP_01.10.024/3 य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते BhP_01.10.025/1 यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल BhP_01.10.025/3 धत्ते भगं सत्यम् ऋतं दयां यशो भवाय रूपाणि दधद्युगे युगे BhP_01.10.026/1 अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् BhP_01.10.026/3 यदेष पुंसाम् ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन cäcati BhP_01.10.027/1 अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः BhP_01.10.027/3 पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः BhP_01.10.028/1 नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः BhP_01.10.028/3 पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशयाः BhP_01.10.029/1 या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः BhP_01.10.029/3 प्रद्युम्नसाम्बाम्बसुतादयो ऽपरा याश्चाहृता भौमवधे सहस्रशः BhP_01.10.030/1 एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्तशौचं बत साधु कुर्वते BhP_01.10.030/3 यासां गृहात् पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् BhP_01.10.031/1 एवंविधा गदन्तीनां स गिरः पुरयोषिताम् BhP_01.10.031/3 निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः BhP_01.10.032/1 अजातशत्रुः पृतनां गोपीथाय मधुद्विषः BhP_01.10.032/3 परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् BhP_01.10.033/1 अथ दूरागतान् शौरिः कौरवान् विरहातुरान् BhP_01.10.033/3 सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः BhP_01.10.034/1 kurujÃÇgalapäcÃlÃn शूरसेनान् सयामुनान् BhP_01.10.034/3 ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ BhP_01.10.035/1 मरुधन्वम् अतिक्रम्य सौवीराभीरयोः परान् BhP_01.10.035/3 आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः BhP_01.10.036/1 तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः BhP_01.10.036/3 सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा BhP_01.11.001/0 सूत उवाच BhP_01.11.001/1 आनर्तान् स उपव्रज्य sv­ddhä जनपदान् स्वकान् BhP_01.11.001/3 दध्मौ दरवरं तेषां विषादं शमयन्न् इव BhP_01.11.002/1 स उच्चकाशे धवलोदरो दरो ऽप्युरुक्रमस्याधरशोणशोणिमा BhP_01.11.002/3 दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः BhP_01.11.003/1 तम् उपश्रुत्य निनदं जगद्भयभयावहम् BhP_01.11.003/3 प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः BhP_01.11.004/1 तत्रोपनीतबलयो रवेर्दीपम् इवादृताः BhP_01.11.004/3 आत्मारामं पूर्णकामं निजलाभेन नित्यदा BhP_01.11.005/1 प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा BhP_01.11.005/3 पितरं सर्वसुहृदम् अवितारम् इवार्भकाः BhP_01.11.006/1 नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् BhP_01.11.006/3 परायणं क्षेमम् इहेच्छतां परं न यत्र कालः प्रभवेत् परः प्रभुः BhP_01.11.007/1 भवाय नस्त्वं भव विश्वभावन त्वम् एव माताथ सुहृत्पतिः पिता BhP_01.11.007/3 त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम BhP_01.11.008/1 अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानाम् अपि दूरदर्शनम् BhP_01.11.008/3 प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् BhP_01.11.009/1 यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया BhP_01.11.009/3 तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत BhP_01.11.010/1 कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् BhP_01.11.010/3 जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम् BhP_01.11.011/1 इति चोदीरिता वाचः प्रजानां भक्तवत्सलः BhP_01.11.011/3 शृण्वानो ऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् BhP_01.11.012/1 मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः BhP_01.11.012/3 आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीम् इव BhP_01.11.013/1 सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः BhP_01.11.013/3 उद्यानोपवनारामैर्वृतपद्माकरश्रियम् BhP_01.11.014/1 गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् BhP_01.11.014/3 चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् BhP_01.11.015/1 सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् BhP_01.11.015/3 सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः BhP_01.11.016/1 द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः BhP_01.11.016/3 अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः BhP_01.11.017/1 निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामनाः BhP_01.11.017/3 अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः BhP_01.11.018/1 प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः BhP_01.11.018/3 प्रहर्षवेगोच्छशितशयनासनभोजनाः BhP_01.11.019/1 वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः BhP_01.11.019/3 शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः BhP_01.11.019/5 प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः BhP_01.11.020/1 वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः BhP_01.11.020/3 लसत्कुण्डलनिर्भातकपोलवदनश्रियः BhP_01.11.021/1 नटनर्तकगन्धर्वाः सूतमागधवन्दिनः BhP_01.11.021/3 गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च BhP_01.11.022/1 भगवांस्तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् BhP_01.11.022/3 यथाविध्युपसङ्गम्य सर्वेषां मानम् आदधे BhP_01.11.023/1 प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः BhP_01.11.023/3 आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः BhP_01.11.024/1 स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि BhP_01.11.024/3 आशीर्भिर्युज्यमानो ऽन्यैर्वन्दिभिश्चाविशत् पुरम् BhP_01.11.025/1 राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः BhP_01.11.025/3 हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः BhP_01.11.026/1 नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् BhP_01.11.026/3 न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् BhP_01.11.027/1 श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् BhP_01.11.027/3 बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् BhP_01.11.028/1 सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि BhP_01.11.028/3 पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः BhP_01.11.029/1 प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः BhP_01.11.029/3 ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा BhP_01.11.030/1 ताः पुत्रम् अङ्कम् आरोप्य स्नेहस्नुतपयोधराः BhP_01.11.030/3 हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः BhP_01.11.031/1 अथाविशत् स्वभवनं सर्वकामम् अनुत्तमम् BhP_01.11.031/3 प्रासादा यत्र पत्नीनां सहस्राणि च षोडश BhP_01.11.032/1 पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः BhP_01.11.032/3 उत्तस्थुरारात् सहसासनाशयात् साकं vratairvrŬitalocanÃnanÃ÷ BhP_01.11.033/1 तम् आत्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् BhP_01.11.033/3 निरुद्धम् अप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् BhP_01.11.034/1 यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् BhP_01.11.034/3 पदे पदे का विरमेत तत्पदाच् चलापि यच् छ्रीर्न जहाति कर्हिचित् BhP_01.11.035/1 एवं नृपाणां क्षितिभारजन्मनाम् अक्षौहिणीभिः परिवृत्ततेजसाम् BhP_01.11.035/3 विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः BhP_01.11.036/1 स एष नरलोके ऽस्मिन्न् अवतीर्णः स्वमायया BhP_01.11.036/3 रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा BhP_01.11.037/1 उद्दामभावपिशुनामलवल्गुहास BhP_01.11.037/2 vrŬÃvalokanihato मदनो ऽपि यासाम् BhP_01.11.037/3 सम्मुह्य चापम् अजहात् प्रमदोत्तमास्ता BhP_01.11.037/4 यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः BhP_01.11.038/1 तम् अयं मन्यते लोको ह्यसङ्गम् अपि सङ्गिनम् BhP_01.11.038/3 आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः BhP_01.11.039/1 एतदीशनम् ईशस्य प्रकृतिस्थो ऽपि तद्गुणैः BhP_01.11.039/3 न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया BhP_01.11.040/1 तं मेनिरे ऽबला mƬhÃ÷ स्त्रैणं चानुव्रतं रहः BhP_01.11.040/3 अप्रमाणविदो भर्तुरीश्वरं मतयो यथा BhP_01.12.001/0 शौनक उवाच BhP_01.12.001/1 अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा BhP_01.12.001/3 उत्तराया हतो गर्भ ईशेनाजीवितः पुनः BhP_01.12.002/1 तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः BhP_01.12.002/3 निधनं च यथैवासीत् स प्रेत्य गतवान् यथा BhP_01.12.003/1 तदिदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे BhP_01.12.003/3 ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः BhP_01.12.004/0 सूत उवाच BhP_01.12.004/1 अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः BhP_01.12.004/3 निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया BhP_01.12.005/1 सम्पदः क्रतवो लोका महिषी भ्रातरो मही BhP_01.12.005/3 जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् BhP_01.12.006/1 किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः BhP_01.12.006/3 अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे BhP_01.12.007/1 मातुर्गर्भगतो वीरः स तदा भृगुनन्दन BhP_01.12.007/3 ददर्श पुरुषं कञ्चिद्दह्यमानो ऽस्त्रतेजसा BhP_01.12.008/1 अङ्गुष्ठमात्रम् अमलं स्फुरत्पुरटमौलिनम् BhP_01.12.008/3 अपीव्यदर्शनं श्यामं तडिद्वाससम् अच्युतम् BhP_01.12.009/1 श्रीमद्दीर्घचतुर्बाहुं taptakäcanakuï¬alam BhP_01.12.009/3 क्षतजाक्षं गदापाणिम् आत्मनः सर्वतो दिशम् BhP_01.12.009/5 परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः BhP_01.12.010/1 अस्त्रतेजः स्वगदया नीहारम् इव गोपतिः BhP_01.12.010/3 विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ BhP_01.12.011/1 विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः BhP_01.12.011/3 मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः BhP_01.12.012/1 ततः सर्वगुणोदर्के सानुकूलग्रहोदये BhP_01.12.012/3 जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा BhP_01.12.013/1 तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः BhP_01.12.013/3 जातकं कारयाम् आस वाचयित्वा च मङ्गलम् BhP_01.12.014/1 हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् BhP_01.12.014/3 प्रादात् स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् BhP_01.12.015/1 तम् ऊचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् BhP_01.12.015/3 एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ BhP_01.12.016/1 दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि BhP_01.12.016/3 रातो वो ऽनुग्रहार्थाय विष्णुना प्रभविष्णुना BhP_01.12.017/1 तस्मान् नाम्ना विष्णुरात इति लोके भविष्यति BhP_01.12.017/3 न सन्देहो महाभाग महाभागवतो महान् BhP_01.12.018/0 श्रीराजोवाच BhP_01.12.018/1 अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः BhP_01.12.018/3 अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः BhP_01.12.019/0 ब्राह्मणा ऊचुः BhP_01.12.019/1 पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः BhP_01.12.019/3 ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा BhP_01.12.020/1 एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः BhP_01.12.020/3 यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् BhP_01.12.021/1 धन्विनाम् अग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः BhP_01.12.021/3 हुताश इव दुर्धर्षः समुद्र इव दुस्तरः BhP_01.12.022/1 मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव BhP_01.12.022/3 तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव BhP_01.12.023/1 पितामहसमः साम्ये प्रसादे गिरिशोपमः BhP_01.12.023/3 आश्रयः सर्वभूतानां यथा देवो रमाश्रयः BhP_01.12.024/1 सर्वसद्गुणमाहात्म्ये एष कृष्णम् अनुव्रतः BhP_01.12.024/3 रन्तिदेव इवोदारो ययातिरिव धार्मिकः BhP_01.12.025/1 हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः BhP_01.12.025/3 आहर्तैषो ऽश्वमेधानां वृद्धानां पर्युपासकः BhP_01.12.026/1 राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् BhP_01.12.026/3 निग्रहीता कलेरेष भुवो धर्मस्य कारणात् BhP_01.12.027/1 तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् BhP_01.12.027/3 प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः BhP_01.12.028/1 जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ BhP_01.12.028/3 हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् BhP_01.12.029/1 इति राज्ञ उपादिश्य विप्रा जातककोविदाः BhP_01.12.029/3 लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् BhP_01.12.030/1 स एष लोके विख्यातः परीक्षिदिति यत् प्रभुः BhP_01.12.030/3 पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह BhP_01.12.031/1 स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः BhP_01.12.031/3 आपूर्यमाणः पितृभिः këÂhÃbhiriva सो ऽन्वहम् BhP_01.12.032/1 यक्ष्यमाणो ऽश्वमेधेन ज्ञातिद्रोहजिहासया BhP_01.12.032/3 राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः BhP_01.12.033/1 तदभिप्रेतम् आलक्ष्य भ्रातरो ञ्च्युतचोदिताः BhP_01.12.033/3 धनं प्रहीणम् आजह्रुरुदीच्यां दिशि भूरिशः BhP_01.12.034/1 तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः BhP_01.12.034/3 वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् BhP_01.12.035/1 आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् BhP_01.12.035/3 उवास कतिचिन् मासान् सुहृदां प्रियकाम्यया BhP_01.12.036/1 ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः BhP_01.12.036/3 ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः BhP_01.13.001/0 सूत उवाच BhP_01.13.001/1 विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् BhP_01.13.001/3 ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः BhP_01.13.002/1 यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः BhP_01.13.002/3 जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह BhP_01.13.003/1 तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रः सहानुजः BhP_01.13.003/3 dh­tarëÂro युयुत्सुश्च सूतः शारद्वतः पृथा BhP_01.13.004/1 गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी BhP_01.13.004/3 अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः BhP_01.13.005/1 प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् BhP_01.13.005/3 अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः BhP_01.13.006/1 मुमुचुः premabëpaughaæ विरहौत्कण्ठ्यकातराः BhP_01.13.006/3 राजा तम् अर्हयां चक्रे कृतासनपरिग्रहम् BhP_01.13.007/1 तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने BhP_01.13.007/3 प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् BhP_01.13.008/0 युधिष्ठिर उवाच BhP_01.13.008/1 अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् BhP_01.13.008/3 विपद्गणाद्विषाग्न्यादेर्मोचिता यत् समातृकाः BhP_01.13.009/1 कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् BhP_01.13.009/3 तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले BhP_01.13.010/1 भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो BhP_01.13.010/3 तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता BhP_01.13.011/1 अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः BhP_01.13.011/3 दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखम् आसते BhP_01.13.012/1 इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् BhP_01.13.012/3 यथानुभूतं क्रमशो विना यदुकुलक्षयम् BhP_01.13.013/1 नन्वप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् BhP_01.13.013/3 नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः BhP_01.13.014/1 कञ्चित् कालम् अथावात्सीत् सत्कृतो देववत् सुखम् BhP_01.13.014/3 भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखम् आवहन् BhP_01.13.015/1 अबिभ्रदर्यमा दण्डं यथावदघकारिषु BhP_01.13.015/3 यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः BhP_01.13.016/1 युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् BhP_01.13.016/3 भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया BhP_01.13.017/1 एवं गृहेषु सक्तानां प्रमत्तानां तदीहया BhP_01.13.017/3 अत्यक्रामदविज्ञातः कालः परमदुस्तरः BhP_01.13.018/1 विदुरस्तदभिप्रेत्य dh­tarëÂram abhëata BhP_01.13.018/3 राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् BhP_01.13.019/1 प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो BhP_01.13.019/3 स एष भगवान् कालः सर्वेषां नः समागतः BhP_01.13.020/1 येन चैवाभिपन्नो ऽयं प्राणैः प्रियतमैरपि BhP_01.13.020/3 जनः सद्यो वियुज्येत किम् उतान्यैर्धनादिभिः BhP_01.13.021/1 पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् BhP_01.13.021/3 आत्मा च जरया ग्रस्तः परगेहम् उपाससे BhP_01.13.022/1 अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् BhP_01.13.022/3 विशीर्णदन्तो मन्दाग्निः सरागः कफम् उद्वहन् BhP_01.13.023/1 अहो महीयसी जन्तोर्जीविताशा यथा भवान् BhP_01.13.023/3 भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत् BhP_01.13.024/1 अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः BhP_01.13.024/3 हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् BhP_01.13.025/1 तस्यापि तव देहो ऽयं कृपणस्य जिजीविषोः BhP_01.13.025/3 परैत्यनिच्छतो जीर्णो जरया वाससी इव BhP_01.13.026/1 गतस्वार्थम् इमं देहं विरक्तो मुक्तबन्धनः BhP_01.13.026/3 अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः BhP_01.13.027/1 यः स्वकात् परतो वेह जातनिर्वेद आत्मवान् BhP_01.13.027/3 हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः BhP_01.13.028/1 अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् BhP_01.13.028/3 इतो ऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः BhP_01.13.029/1 एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित ÃjamŬha÷ BhP_01.13.029/3 छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा BhP_01.13.030/1 पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी BhP_01.13.030/3 हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनाम् इव सत् सम्प्रहारः BhP_01.13.031/1 अजातशत्रुः कृतमैत्रो हुताग्निर् विप्रान् नत्वा तिलगोभूमिरुक्मैः BhP_01.13.031/3 गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च BhP_01.13.032/1 तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्नमानसः BhP_01.13.032/3 गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः BhP_01.13.033/1 अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् BhP_01.13.033/3 अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया BhP_01.13.033/5 आशंसमानः शमलं गङ्गायां दुःखितो ऽपतत् BhP_01.13.034/1 पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् BhP_01.13.034/3 अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः BhP_01.13.035/0 सूत उवाच BhP_01.13.035/1 कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः BhP_01.13.035/3 आत्मेश्वरम् अचक्षाणो न pratyÃhÃtipŬita÷ BhP_01.13.036/1 विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना BhP_01.13.036/3 अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् BhP_01.13.037/0 सञ्जय उवाच BhP_01.13.037/1 नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन BhP_01.13.037/3 गान्धार्या वा महाबाहो मुषितो ऽस्मि महात्मभिः BhP_01.13.038/1 अथाजगाम भगवान् नारदः सहतुम्बुरुः BhP_01.13.038/3 प्रत्युत्थायाभिवाद्याह सानुजो ऽभ्यर्चयन् मुनिम् BhP_01.13.039/0 युधिष्ठिर उवाच BhP_01.13.039/1 नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः BhP_01.13.039/3 अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी BhP_01.13.040/1 कर्णधार इवापारे भगवान् पारदर्शकः BhP_01.13.040/3 athÃbabhëe भगवान् नारदो मुनिसत्तमः BhP_01.13.041/0 नारद उवाच BhP_01.13.041/1 मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् BhP_01.13.041/3 लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः BhP_01.13.041/5 स संयुनक्ति भूतानि स एव वियुनक्ति च BhP_01.13.042/1 यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः BhP_01.13.042/3 वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिम् ईशितुः BhP_01.13.043/1 यथा krŬopaskarÃïÃæ संयोगविगमाविह BhP_01.13.043/3 इच्छया krŬitu÷ स्यातां तथैवेशेच्छया नृणाम् BhP_01.13.044/1 यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् BhP_01.13.044/3 सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् BhP_01.13.045/1 तस्माज् जह्यङ्ग वैक्लव्यम् अज्ञानकृतम् आत्मनः BhP_01.13.045/3 कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना BhP_01.13.046/1 कालकर्मगुणाधीनो देहो ऽयं päcabhautika÷ BhP_01.13.046/3 कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् BhP_01.13.047/1 अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् BhP_01.13.047/3 फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् BhP_01.13.048/1 तदिदं भगवान् राजन्न् एक आत्मात्मनां स्वदृक् BhP_01.13.048/3 अन्तरो ऽनन्तरो भाति पश्य तं माययोरुधा BhP_01.13.049/1 सो ऽयम् अद्य महाराज भगवान् भूतभावनः BhP_01.13.049/3 कालरूपो ऽवतीर्णो ऽस्याम् अभावाय सुरद्विषाम् BhP_01.13.050/1 निष्पादितं देवकृत्यम् अवशेषं प्रतीक्षते BhP_01.13.050/3 तावद्यूयम् अवेक्षध्वं भवेद्यावदिहेश्वरः BhP_01.13.051/1 dh­tarëÂra÷ सह भ्रात्रा गान्धार्या च स्वभार्यया BhP_01.13.051/3 दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः BhP_01.13.052/1 स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् BhP_01.13.052/3 सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते BhP_01.13.053/1 स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि BhP_01.13.053/3 अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः BhP_01.13.054/1 जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः BhP_01.13.054/3 हरिभावनया ध्वस्तरजःसत्त्वतमोमलः BhP_01.13.055/1 विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् BhP_01.13.055/3 ब्रह्मण्यात्मानम् आधारे घटाम्बरम् इवाम्बरे BhP_01.13.056/1 ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः BhP_01.13.056/3 निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः BhP_01.13.056/5 तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः BhP_01.13.057/1 स वा अद्यतनाद्राजन् परतः पञ्चमे ऽहनि BhP_01.13.057/3 कलेवरं हास्यति स्वं तच् च भस्मीभविष्यति BhP_01.13.058/1 दह्यमाने ऽग्निभिर्देहे पत्युः पत्नी सहोटजे BhP_01.13.058/3 बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति BhP_01.13.059/1 विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन BhP_01.13.059/3 हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः BhP_01.13.060/1 इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः BhP_01.13.060/3 युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच् छुचः BhP_01.14.001/0 सूत उवाच BhP_01.14.001/1 सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया BhP_01.14.001/3 ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् BhP_01.14.002/1 व्यतीताः कतिचिन् मासास्तदा नायात् ततो ऽर्जुनः BhP_01.14.002/3 ददर्श घोररूपाणि निमित्तानि कुरूद्वहः BhP_01.14.003/1 कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः BhP_01.14.003/3 पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् BhP_01.14.004/1 जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् BhP_01.14.004/3 पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् BhP_01.14.005/1 निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् BhP_01.14.005/3 लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः BhP_01.14.006/0 युधिष्ठिर उवाच BhP_01.14.006/1 सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् BhP_01.14.006/3 ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् BhP_01.14.007/1 गताः सप्ताधुना मासा भीमसेन तवानुजः BhP_01.14.007/3 नायाति कस्य वा हेतोर्नाहं वेदेदम् अञ्जसा BhP_01.14.008/1 अपि देवर्षिणादिष्टः स कालो ऽयम् उपस्थितः BhP_01.14.008/3 यदात्मनो ऽङ्गम् ÃkrŬaæ भगवान् उत्सिसृक्षति BhP_01.14.009/1 यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः BhP_01.14.009/3 आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् BhP_01.14.010/1 पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् BhP_01.14.010/3 दारुणान् शंसतो ऽदूराद्भयं नो बुद्धिमोहनम् BhP_01.14.011/1 ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः BhP_01.14.011/3 वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् BhP_01.14.012/1 शिवैषोद्यन्तम् आदित्यम् अभिरौत्यनलानना BhP_01.14.012/3 माम् अङ्ग सारमेयो ऽयम् अभिरेभत्यभीरुवत् BhP_01.14.013/1 शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो ऽपरे BhP_01.14.013/3 वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम BhP_01.14.014/1 मृत्युदूतः कपोतो ऽयम् उलूकः कम्पयन् मनः BhP_01.14.014/3 प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यम् इच्छतः BhP_01.14.015/1 धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः BhP_01.14.015/3 निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः BhP_01.14.016/1 वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः BhP_01.14.016/3 असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः BhP_01.14.017/1 सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि BhP_01.14.017/3 ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी BhP_01.14.018/1 नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च BhP_01.14.018/3 न ज्वलत्यग्निराज्येन कालो ऽयं किं विधास्यति BhP_01.14.019/1 न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः BhP_01.14.019/3 रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे BhP_01.14.020/1 दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च BhP_01.14.020/3 इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः BhP_01.14.020/5 भ्रष्टश्रियो निरानन्दाः किम् अघं दर्शयन्ति नः BhP_01.14.021/1 मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः BhP_01.14.021/3 अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा BhP_01.14.022/1 इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा BhP_01.14.022/3 राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः BhP_01.14.023/1 तं पादयोर्निपतितम् अयथापूर्वम् आतुरम् BhP_01.14.023/3 अधोवदनम् अब्बिन्दून् सृजन्तं नयनाब्जयोः BhP_01.14.024/1 विलोक्योद्विग्नहृदयो विच्छायम् अनुजं नृपः BhP_01.14.024/3 पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् BhP_01.14.025/0 युधिष्ठिर उवाच BhP_01.14.025/1 कच्चिदानर्तपुर्यां नः स्वजनाः सुखम् आसते BhP_01.14.025/3 मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः BhP_01.14.026/1 शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः BhP_01.14.026/3 मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः BhP_01.14.027/1 सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः BhP_01.14.027/3 आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम् BhP_01.14.028/1 कच्चिद्राजाहुको जीवत्यसत्पुत्रो ऽस्य चानुजः BhP_01.14.028/3 हृदीकः ससुतो ऽक्रूरो जयन्तगदसारणाः BhP_01.14.029/1 आसते कुशलं कच्चिद्ये च शत्रुजिदादयः BhP_01.14.029/3 कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः BhP_01.14.030/1 प्रद्युम्नः सर्ववृष्णीनां सुखम् आस्ते महारथः BhP_01.14.030/3 गम्भीररयो ऽनिरुद्धो वर्धते भगवान् उत BhP_01.14.031/1 सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः BhP_01.14.031/3 अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः BhP_01.14.032/1 तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः BhP_01.14.032/3 सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः BhP_01.14.033/1 अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः BhP_01.14.033/3 अपि स्मरन्ति कुशलम् अस्माकं बद्धसौहृदाः BhP_01.14.034/1 भगवान् अपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः BhP_01.14.034/3 कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्वृतः BhP_01.14.035/1 मङ्गलाय च लोकानां क्षेमाय च भवाय च BhP_01.14.035/3 आस्ते यदुकुलाम्भोधावाद्यो ऽनन्तसखः पुमान् BhP_01.14.036/1 यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवो ऽर्चिताः BhP_01.14.036/3 krŬanti परमानन्दं महापौरुषिका इव BhP_01.14.037/1 यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः BhP_01.14.037/3 निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः BhP_01.14.038/1 यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः BhP_01.14.038/3 अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् BhP_01.14.039/1 कच्चित् ते ऽनामयं तात भ्रष्टतेजा विभासि मे BhP_01.14.039/3 अलब्धमानो ऽवज्ञातः किं वा तात चिरोषितः BhP_01.14.040/1 कच्चिन् नाभिहतो ऽभावैः शब्दादिभिरमङ्गलैः BhP_01.14.040/3 न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् BhP_01.14.041/1 कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् BhP_01.14.041/3 शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः BhP_01.14.042/1 कच्चित् त्वं नागमो ऽगम्यां गम्यां वासत्कृतां स्त्रियम् BhP_01.14.042/3 पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि BhP_01.14.043/1 अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् BhP_01.14.043/3 जुगुप्सितं कर्म किञ्चित् कृतवान् न यदक्षमम् BhP_01.14.044/1 कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना BhP_01.14.044/3 शून्यो ऽस्मि रहितो नित्यं मन्यसे ते ऽन्यथा न रुक् BhP_01.15.001/0 सूत उवाच BhP_01.15.001/1 एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः BhP_01.15.001/3 नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः BhP_01.15.002/1 शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः BhP_01.15.002/3 विभुं तम् एवानुस्मरन् नाशक्नोत् pratibhëitum BhP_01.15.003/1 कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः BhP_01.15.003/3 परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः BhP_01.15.004/1 सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् BhP_01.15.004/3 नृपम् अग्रजम् इत्याह bëpagadgadayà गिरा BhP_01.15.005/0 अर्जुन उवाच BhP_01.15.005/1 वञ्चितो ऽहं महाराज हरिणा बन्धुरूपिणा BhP_01.15.005/3 येन मे ऽपहृतं तेजो देवविस्मापनं महत् BhP_01.15.006/1 यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः BhP_01.15.006/3 उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा BhP_01.15.007/1 यत्संश्रयाद्द्रुपदगेहम् उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् BhP_01.15.007/3 तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा BhP_01.15.008/1 यत्सन्निधावहम् उ खाण्डवम् अग्नये ऽदाम् इन्द्रं च सामरगणं तरसा विजित्य BhP_01.15.008/3 लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्यो ऽहरन् नृपतयो बलिम् अध्वरे ते BhP_01.15.009/1 यत्तेजसा नृपशिरोऽङ्घ्रिम् अहन् मखार्थम् आर्यो ऽनुजस्तव गजायुतसत्त्ववीर्यः BhP_01.15.009/3 तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिम् अध्वरे ते BhP_01.15.010/1 पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् BhP_01.15.010/3 स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियो ऽकृतहतेशविमुक्तकेशाः BhP_01.15.011/1 यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससो ऽरिरचितादयुताग्रभुग् यः BhP_01.15.011/3 शाकान्नशिष्टम् उपयुज्य यतस्त्रिलोकीं तृप्ताम् अमंस्त सलिले विनिमग्नसङ्घः BhP_01.15.012/1 यत्तेजसाथ भगवान् युधि शूलपाणिर् विस्मापितः सगिरिजो ऽस्त्रम् अदान् निजं मे BhP_01.15.012/3 अन्ये ऽपि चाहम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् BhP_01.15.013/1 तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणम् अरातिवधाय देवाः BhP_01.15.013/3 सेन्द्राः श्रिता यदनुभावितम् ÃjamŬha तेनाहम् अद्य मुषितः पुरुषेण भूम्ना BhP_01.15.014/1 यद्बान्धवः कुरुबलाब्धिम् अनन्तपारम् एको रथेन ततरे ऽहम् अतीर्यसत्त्वम् BhP_01.15.014/3 प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः BhP_01.15.015/1 यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु BhP_01.15.015/3 अग्रेचरो मम विभो रथयूथपानाम् आयुर्मनांसि च दृशा सह ओज आर्च्छत् BhP_01.15.016/1 यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः BhP_01.15.016/3 अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासम् इवासुराणि BhP_01.15.017/1 सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्मम् अभवाय भजन्ति भव्याः BhP_01.15.017/3 मां श्रान्तवाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः BhP_01.15.018/1 नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हे ऽर्जुन सखे कुरुनन्दनेति BhP_01.15.018/3 सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य BhP_01.15.019/1 शय्यासनाटनविकत्थनभोजनादिष्व् ऐक्याद्वयस्य ऋतवान् इति विप्रलब्धः BhP_01.15.019/3 सख्युः सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे BhP_01.15.020/1 सो ऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः BhP_01.15.020/3 अध्वन्युरुक्रमपरिग्रहम् अङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितो ऽस्मि BhP_01.15.021/1 तद्वै धनुस्त इषवः स रथो हयास्ते सो ऽहं रथी नृपतयो यत आनमन्ति BhP_01.15.021/3 सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धम् इवोप्तम् ऊष्याम् BhP_01.15.022/1 राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे BhP_01.15.022/3 vipraÓÃpavimƬhÃnÃæ निघ्नतां मुष्टिभिर्मिथः BhP_01.15.023/1 वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् BhP_01.15.023/3 अजानताम् इवान्योन्यं चतुःपञ्चावशेषिताः BhP_01.15.024/1 प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् BhP_01.15.024/3 मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः BhP_01.15.025/1 जलौकसां जले यद्वन् महान्तो ऽदन्त्यणीयसः BhP_01.15.025/3 दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः BhP_01.15.026/1 एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः BhP_01.15.026/3 यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह BhP_01.15.027/1 देशकालार्थयुक्तानि हृत्तापोपशमानि च BhP_01.15.027/3 हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे BhP_01.15.028/0 सूत उवाच BhP_01.15.028/1 एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् BhP_01.15.028/3 sauhÃrdenÃtigìhena शान्तासीद्विमला मतिः BhP_01.15.029/1 वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा BhP_01.15.029/3 भक्त्या निर्मथिताशेष कषायधिषणो ऽर्जुनः BhP_01.15.030/1 गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि BhP_01.15.030/3 कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः BhP_01.15.031/1 विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः BhP_01.15.031/3 लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः BhP_01.15.032/1 निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च BhP_01.15.032/3 स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः BhP_01.15.033/1 पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् BhP_01.15.033/3 एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः BhP_01.15.034/1 ययाहरद्भुवो भारं तां तनुं विजहावजः BhP_01.15.034/3 कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् BhP_01.15.035/1 यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः BhP_01.15.035/3 भूभारः क्षपितो येनजहौ तच् च कलेवरम् BhP_01.15.036/1 यदा मुकुन्दो भगवान् इमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः BhP_01.15.036/3 तदाहरेवाप्रतिबुद्धचेतसाम् अभद्रहेतुः कलिरन्ववर्तत BhP_01.15.037/1 युधिष्ठिरस्तत् परिसर्पणं बुधः पुरे च rëÂre च गृहे तथात्मनि BhP_01.15.037/3 विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् BhP_01.15.038/1 स्वरापौत्रं विनयिनम् आत्मनः सुसमं गुणैः BhP_01.15.038/3 तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये BhP_01.15.039/1 मथुरायां तथा वज्रं शूरसेनपतिं ततः BhP_01.15.039/3 प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबदीश्वरः BhP_01.15.040/1 विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् BhP_01.15.040/3 निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः BhP_01.15.041/1 वाचं जुहाव मनसि तत् प्राण इतरे च तम् BhP_01.15.041/3 मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् BhP_01.15.042/1 त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः BhP_01.15.042/3 सर्वम् आत्मन्यजुहवीद्ब्रह्मण्यात्मानम् अव्यये BhP_01.15.043/1 चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः BhP_01.15.043/3 दर्शयन्न् आत्मनो रूपं जडोन्मत्तपिशाचवत् BhP_01.15.044/1 अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा BhP_01.15.044/3 उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः BhP_01.15.044/5 हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः BhP_01.15.045/1 सर्वे तम् अनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः BhP_01.15.045/3 कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि BhP_01.15.046/1 ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः BhP_01.15.046/3 मनसा धारयाम् आसुर्वैकुण्ठचरणाम्बुजम् BhP_01.15.047/1 तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे BhP_01.15.047/3 तस्मिन् नारायणपदे एकान्तमतयो गतिम् BhP_01.15.048/1 अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः BhP_01.15.048/3 विधूतकल्मषा स्थानं विरजेनात्मनैव हि BhP_01.15.049/1 विदुरो ऽपि परित्यज्य प्रभासे देहम् आत्मनः BhP_01.15.049/3 कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ BhP_01.15.050/1 द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् BhP_01.15.050/3 वासुदेवे भगवति ह्येकान्तमतिराप तम् BhP_01.15.051/1 यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानाम् इति सम्प्रयाणम् BhP_01.15.051/3 शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् BhP_01.16.001/0 सूत उवाच BhP_01.16.001/1 ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह BhP_01.16.001/3 यथा हि सूत्याम् अभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा BhP_01.16.002/1 स उत्तरस्य तनयाम् उपयेम इरावतीम् BhP_01.16.002/3 जनमेजयादींश्चतुरस्तस्याम् उत्पादयत् सुतान् BhP_01.16.003/1 आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् BhP_01.16.003/3 शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः BhP_01.16.004/1 निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् BhP_01.16.004/3 नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा BhP_01.16.005/0 शौनक उवाच BhP_01.16.005/1 कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः BhP_01.16.005/3 नृदेवचिह्नधृक् शूद्र को ऽसौ गां यः पदाहनत् BhP_01.16.005/5 तत् कथ्यतां महाभाग यदि कृष्णकथाश्रयम् BhP_01.16.006/1 अथवास्य पदाम्भोज मकरन्दलिहां सताम् BhP_01.16.006/3 किम् अन्यैरसदालापैरायुषो यदसद्व्ययः BhP_01.16.007/1 क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् BhP_01.16.007/3 इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि BhP_01.16.008/1 न कश्चिन् म्रियते तावद्यावदास्त इहान्तकः BhP_01.16.008/3 एतदर्थं हि भगवान् आहूतः परमर्षिभिः BhP_01.16.008/5 अहो नृलोके पीयेत हरिलीलामृतं वचः BhP_01.16.009/1 मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै BhP_01.16.009/3 निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः BhP_01.16.010/0 सूत उवाच BhP_01.16.010/1 यदा परीक्षित् कुरुजाङ्गले ऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते BhP_01.16.010/3 निशम्य वार्ताम् अनतिप्रियां ततः शरासनं संयुगशौण्डिराददे BhP_01.16.011/1 स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् BhP_01.16.011/3 वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः BhP_01.16.012/1 भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् BhP_01.16.012/3 किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् BhP_01.16.013/1 नगरांश्च वनांश्चैव नदीश्च विमलोदकाः BhP_01.16.013/3 पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः BhP_01.16.014/1 अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः BhP_01.16.014/3 सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः BhP_01.16.015/1 तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् BhP_01.16.015/3 प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् BhP_01.16.016/1 आत्मानं च परित्रातम् अश्वत्थाम्नो ऽस्त्रतेजसः BhP_01.16.016/3 स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे BhP_01.16.017/1 तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः BhP_01.16.017/3 महाधनानि वासांसि ददौ हारान् महामनाः BhP_01.16.018/1 सारथ्यपारषदसेवनसख्यदौत्य BhP_01.16.018/2 वीरासनानुगमनस्तवनप्रणामान् BhP_01.16.018/3 स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् BhP_01.16.018/4 भक्तिं करोति नृपतिश्चरणारविन्दे BhP_01.16.019/1 तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् BhP_01.16.019/3 नातिदूरे किलाश्चर्यं यदासीत् तन् निबोध मे BhP_01.16.020/1 धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् BhP_01.16.020/3 पृच्छति स्माश्रुवदनां विवत्साम् इव मातरम् BhP_01.16.021/0 धर्म उवाच BhP_01.16.021/1 कच्चिद्भद्रे ऽनामयम् आत्मनस्ते विच्छायासि म्लायतेषन् मुखेन BhP_01.16.021/3 आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब BhP_01.16.022/1 पादैर्न्यूनं शोचसि मैकपादम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् BhP_01.16.022/3 आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन् मघवत्यवर्षति BhP_01.16.023/1 अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् BhP_01.16.023/3 वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् BhP_01.16.024/1 किं क्षत्रबन्धून् कलिनोपसृष्टान् rëÂrÃïi वा तैरवरोपितानि BhP_01.16.024/3 इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् BhP_01.16.025/1 यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि BhP_01.16.025/3 अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि BhP_01.16.026/1 इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि BhP_01.16.026/3 कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतम् अम्ब सौभगम् BhP_01.16.027/0 धरण्युवाच BhP_01.16.027/1 भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि BhP_01.16.027/3 चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः BhP_01.16.028/1 सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् BhP_01.16.028/3 शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् BhP_01.16.029/1 ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः BhP_01.16.029/3 स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवम् एव च BhP_01.16.030/1 प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः BhP_01.16.030/3 गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मानो ऽनहङ्कृतिः BhP_01.16.031/1 एते चान्ये च भगवन् नित्या यत्र महागुणाः BhP_01.16.031/3 प्रार्थ्या महत्त्वम् इच्छद्भिर्न वियन्ति स्म कर्हिचित् BhP_01.16.032/1 तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् BhP_01.16.032/3 शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् BhP_01.16.033/1 आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् BhP_01.16.033/3 देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् BhP_01.16.034/1 ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष BhP_01.16.034/2 कामास्तपः समचरन् भगवत्प्रपन्नाः BhP_01.16.034/3 सा श्रीः स्ववासम् अरविन्दवनं विहाय BhP_01.16.034/4 यत्पादसौभगम् अलं भजते ऽनुरक्ता BhP_01.16.035/1 तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः BhP_01.16.035/2 श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी BhP_01.16.035/3 त्रीन् अत्यरोच उपलभ्य ततो विभूतिं BhP_01.16.035/4 लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते BhP_01.16.036/1 यो वै ममातिभरम् आसुरवंशराज्ञाम् BhP_01.16.036/2 अक्षौहिणीशतम् अपानुददात्मतन्त्रः BhP_01.16.036/3 त्वां दुःस्थम् ऊनपदम् आत्मनि पौरुषेण BhP_01.16.036/4 सम्पादयन् यदुषु रम्यम् अबिभ्रदङ्गम् BhP_01.16.037/1 का वा सहेत विरहं पुरुषोत्तमस्य BhP_01.16.037/2 प्रेमावलोकरुचिरस्मितवल्गुजल्पैः BhP_01.16.037/3 स्थैर्यं समानम् अहरन् मधुमानिनीनां BhP_01.16.037/4 रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः BhP_01.16.038/1 तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा BhP_01.16.038/3 परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् BhP_01.17.001/0 सूत उवाच BhP_01.17.001/1 तत्र गोमिथुनं राजा हन्यमानम् अनाथवत् BhP_01.17.001/3 दण्डहस्तं च वृषलं ददृशे n­palächanam BhP_01.17.002/1 वृषं मृणालधवलं मेहन्तम् इव बिभ्यतम् BhP_01.17.002/3 वेपमानं पदैकेन सीदन्तं ÓÆdratìitam BhP_01.17.003/1 गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् BhP_01.17.003/3 विवत्साम् आश्रुवदनां क्षामां यवसम् इच्छतीम् BhP_01.17.004/1 पप्रच्छ रथम् ÃrƬha÷ कार्तस्वरपरिच्छदम् BhP_01.17.004/3 मेघगम्भीरया वाचा समारोपितकार्मुकः BhP_01.17.005/1 कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली BhP_01.17.005/3 नरदेवो ऽसि वेषेण नटवत् कर्मणाद्विजः BhP_01.17.006/1 यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना BhP_01.17.006/3 शोच्यो ऽस्यशोच्यान् रहसि प्रहरन् वधम् अर्हसि BhP_01.17.007/1 त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् BhP_01.17.007/3 वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् BhP_01.17.008/1 न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते BhP_01.17.008/3 भूतले ऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः BhP_01.17.009/1 मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् BhP_01.17.009/3 मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि BhP_01.17.010/1 यस्य rëÂre प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः BhP_01.17.010/3 तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः BhP_01.17.011/1 एष राज्ञां परो धर्मो ह्यार्तानाम् आर्तिनिग्रहः BhP_01.17.011/3 अत एनं वधिष्यामि भूतद्रुहम् असत्तमम् BhP_01.17.012/1 को ऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद BhP_01.17.012/3 मा भूवंस्त्वादृशा rëÂre राज्ञां कृष्णानुवर्तिनाम् BhP_01.17.013/1 आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् BhP_01.17.013/3 आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् BhP_01.17.014/1 जने ऽनागस्यघं युञ्जन् सर्वतो ऽस्य च मद्भयम् BhP_01.17.014/3 साधूनां भद्रम् एव स्यादसाधुदमने कृते BhP_01.17.015/1 अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः BhP_01.17.015/3 आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् BhP_01.17.016/1 राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् BhP_01.17.016/3 शासतो ऽन्यान् यथाशास्त्रम् अनापद्युत्पथान् इह BhP_01.17.017/0 धर्म उवाच BhP_01.17.017/1 एतद्वः पाण्डवेयानां युक्तम् आर्ताभयं वचः BhP_01.17.017/3 येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः BhP_01.17.018/1 न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ BhP_01.17.018/3 पुरुषं तं विजानीमो वाक्यभेदविमोहिताः BhP_01.17.019/1 केचिद्विकल्पवसना आहुरात्मानम् आत्मनः BhP_01.17.019/3 दैवम् अन्ये ऽपरे कर्म स्वभावम् अपरे प्रभुम् BhP_01.17.020/1 अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः BhP_01.17.020/3 अत्रानुरूपं राजर्षे विमृश स्वमनीषया BhP_01.17.021/0 सूत उवाच BhP_01.17.021/1 एवं धर्मे प्रवदति स samrìdvijasattamÃ÷ BhP_01.17.021/3 समाहितेन मनसा विखेदः पर्यचष्ट तम् BhP_01.17.022/0 राजोवाच BhP_01.17.022/1 धर्मं ब्रवीषि धर्मज्ञ धर्मो ऽसि वृषरूपधृक् BhP_01.17.022/3 यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् BhP_01.17.023/1 अथवा देवमायाया नूनं गतिरगोचरा BhP_01.17.023/3 चेतसो वचसश्चापि भूतानाम् इति निश्चयः BhP_01.17.024/1 तपः शौचं दया सत्यम् इति पादाः कृते कृताः BhP_01.17.024/3 अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव BhP_01.17.025/1 इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः BhP_01.17.025/3 तं जिघृक्षत्यधर्मो ऽयम् अनृतेनैधितः कलिः BhP_01.17.026/1 इयं च भूमिर्भगवता न्यासितोरुभरा सती BhP_01.17.026/3 श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका BhP_01.17.027/1 शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती BhP_01.17.027/3 अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति माम् इति BhP_01.17.028/1 इति धर्मं महीं चैव सान्त्वयित्वा महारथः BhP_01.17.028/3 निशातम् आददे खड्गं कलये ऽधर्महेतवे BhP_01.17.029/1 तं जिघांसुम् अभिप्रेत्य विहाय n­palächanam BhP_01.17.029/3 तत्पादमूलं शिरसा समगाद्भयविह्वलः BhP_01.17.030/1 पतितं पादयोर्वीरः कृपया दीनवत्सलः BhP_01.17.030/3 शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव BhP_01.17.031/0 राजोवाच BhP_01.17.031/1 न ते गुडाकेशयशोधराणां baddhäjalervai भयम् अस्ति किञ्चित् BhP_01.17.031/3 न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्मबन्धुः BhP_01.17.032/1 त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तो ऽयम् अधर्मपूगः BhP_01.17.032/3 लोभो ऽनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलहश्च दम्भः BhP_01.17.033/1 न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये BhP_01.17.033/3 ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः BhP_01.17.034/1 यस्मिन् हरिर्भगवान् इज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति BhP_01.17.034/3 कामान् अमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैष आत्मा BhP_01.17.035/0 सूत उवाच BhP_01.17.035/1 परीक्षितैवम् आदिष्टः स कलिर्जातवेपथुः BhP_01.17.035/3 तम् उद्यतासिम् आहेदं दण्डपाणिम् इवोद्यतम् BhP_01.17.036/0 कलिरुवाच BhP_01.17.036/1 यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया BhP_01.17.036/3 लक्षये तत्र तत्रापि त्वाम् आत्तेषुशरासनम् BhP_01.17.037/1 तन् मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि BhP_01.17.037/3 यत्रैव नियतो वत्स्य आतिष्ठंस्ते ऽनुशासनम् BhP_01.17.038/0 सूत उवाच BhP_01.17.038/1 अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ BhP_01.17.038/3 द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः BhP_01.17.039/1 पुनश्च याचमानाय जातरूपम् अदात् प्रभुः BhP_01.17.039/3 ततो ऽनृतं मदं कामं रजो वैरं च पञ्चमम् BhP_01.17.040/1 अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः BhP_01.17.040/3 औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् BhP_01.17.041/1 अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् BhP_01.17.041/3 विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः BhP_01.17.042/1 वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयाम् इति BhP_01.17.042/3 प्रतिसन्दध आश्वास्य महीं च समवर्धयत् BhP_01.17.043/1 स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् BhP_01.17.043/3 पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता BhP_01.17.044/1 आस्ते ऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् BhP_01.17.044/3 गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः BhP_01.17.045/1 इत्थम्भूतानुभावो ऽयम् अभिमन्युसुतो नृपः BhP_01.17.045/3 यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः BhP_01.18.001/0 सूत उवाच BhP_01.18.001/1 यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः BhP_01.18.001/3 अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः BhP_01.18.002/1 ब्रह्मकोपोत्थिताद्यस्तु तक्षकात् प्राणविप्लवात् BhP_01.18.002/3 न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः BhP_01.18.003/1 उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः BhP_01.18.003/3 वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् BhP_01.18.004/1 नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् BhP_01.18.004/3 स्यात् सम्भ्रमो ऽन्तकाले ऽपि स्मरतां तत्पदाम्बुजम् BhP_01.18.005/1 तावत् कलिर्न प्रभवेत् प्रविष्टो ऽपीह सर्वतः BhP_01.18.005/3 यावदीशो महान् उर्व्याम् आभिमन्यव ekaràBhP_01.18.006/1 यस्मिन्न् अहनि यर्ह्येव भगवान् उत्ससर्ज गाम् BhP_01.18.006/3 तदैवेहानुवृत्तो ऽसावधर्मप्रभवः कलिः BhP_01.18.007/1 नानुद्वेष्टि कलिं सम्रासारङ्ग इव सारभुक् BhP_01.18.007/3 कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् BhP_01.18.008/1 किं नु बालेषु शूरेण कलिना धीरभीरुणा BhP_01.18.008/3 अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते BhP_01.18.009/1 उपवर्णितम् एतद्वः पुण्यं पारीक्षितं मया BhP_01.18.009/3 वासुदेवकथोपेतम् आख्यानं यदपृच्छत BhP_01.18.010/1 या याः कथा भगवतः कथनीयोरुकर्मणः BhP_01.18.010/3 गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः BhP_01.18.011/0 ऋषय ऊचुः BhP_01.18.011/1 सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः BhP_01.18.011/3 यस्त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः BhP_01.18.012/1 कर्मण्यस्मिन्न् अनाश्वासे धूमधूम्रात्मनां भवान् BhP_01.18.012/3 आपाययति गोविन्द पादपद्मासवं मधु BhP_01.18.013/1 तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् BhP_01.18.013/3 भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः BhP_01.18.014/1 को नाम तृप्येद्रसवित् कथायां महत्तमैकान्तपरायणस्य BhP_01.18.014/3 नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः BhP_01.18.015/1 तन् नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य BhP_01.18.015/3 हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् BhP_01.18.016/1 स वै महाभागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्रबुद्धिः BhP_01.18.016/3 ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् BhP_01.18.017/1 तन् नः परं पुण्यम् असंवृतार्थम् आख्यानम् अत्यद्भुतयोगनिष्ठम् BhP_01.18.017/3 आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् BhP_01.18.018/0 सूत उवाच BhP_01.18.018/1 अहो वयं जन्मभृतो ऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः BhP_01.18.018/3 दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्तमानाम् अभिधानयोगः BhP_01.18.019/1 कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य BhP_01.18.019/3 यो ऽनन्तशक्तिर्भगवान् अनन्तो महद्गुणत्वाद्यम् अनन्तम् आहुः BhP_01.18.020/1 एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य BhP_01.18.020/3 हित्वेतरान् प्रार्थयतो विभूतिर् यस्याङ्घ्रिरेणुं जुषते ऽनभीप्सोः BhP_01.18.021/1 अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः BhP_01.18.021/3 सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः BhP_01.18.022/1 यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् Ƭham BhP_01.18.022/3 व्रजन्ति तत् पारमहंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्वधर्मः BhP_01.18.023/1 अहं हि पृष्टो ऽर्यमणो भवद्भिर् आचक्ष आत्मावगमो ऽत्र यावान् BhP_01.18.023/3 नभः पतन्त्यात्मसमं पतत्त्रिणस् तथा समं विष्णुगतिं विपश्चितः BhP_01.18.024/1 एकदा धनुरुद्यम्य विचरन् मृगयां वने BhP_01.18.024/3 मृगान् अनुगतः श्रान्तः क्षुधितस्तृषितो भृशम् BhP_01.18.025/1 जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् BhP_01.18.025/3 ददर्श मुनिम् आसीनं शान्तं मीलितलोचनम् BhP_01.18.026/1 प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिम् उपारतम् BhP_01.18.026/3 स्थानत्रयात् परं प्राप्तं ब्रह्मभूतम् अविक्रियम् BhP_01.18.027/1 विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च BhP_01.18.027/3 विशुष्यत्तालुरुदकं तथाभूतम् अयाचत BhP_01.18.028/1 अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः BhP_01.18.028/3 अवज्ञातम् इवात्मानं मन्यमानश्चुकोप ह BhP_01.18.029/1 अभूतपूर्वः सहसा क्षुत्तृड्भ्याम् अर्दितात्मनः BhP_01.18.029/3 ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च BhP_01.18.030/1 स तु ब्रह्मऋषेरंसे गतासुम् उरगं रुषा BhP_01.18.030/3 विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगतः BhP_01.18.031/1 एष किं निभृताशेष करणो मीलितेक्षणः BhP_01.18.031/3 मृषासमाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः BhP_01.18.032/1 तस्य पुत्रो ऽतितेजस्वी विहरन् बालको ऽर्भकैः BhP_01.18.032/3 राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् BhP_01.18.033/1 अहो अधर्मः पालानां पीव्नां बलिभुजाम् इव BhP_01.18.033/3 स्वामिन्यघं यद्दासानां द्वारपानां शुनाम् इव BhP_01.18.034/1 ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः BhP_01.18.034/3 स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुम् अर्हति BhP_01.18.035/1 कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् BhP_01.18.035/3 तद्भिन्नसेतून् अद्याहं शास्मि पश्यत मे बलम् BhP_01.18.036/1 इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः BhP_01.18.036/3 कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह BhP_01.18.037/1 इति लङ्घितमर्यादं तक्षकः सप्तमे ऽहनि BhP_01.18.037/3 दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् BhP_01.18.038/1 ततो ऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् BhP_01.18.038/3 पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह BhP_01.18.039/1 स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् BhP_01.18.039/3 उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् BhP_01.18.040/1 विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि BhP_01.18.040/3 केन वा ते ऽपकृतम् इत्युक्तः स न्यवेदयत् BhP_01.18.041/1 निशम्य शप्तम् अतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजम् अभ्यनन्दत् BhP_01.18.041/3 अहो बतांहो महदद्य ते कृतम् अल्पीयसि द्रोह उरुर्दमो धृतः BhP_01.18.042/1 न वै नृभिर्नरदेवं पराख्यं सम्मातुम् अर्हस्यविपक्वबुद्धे BhP_01.18.042/3 यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः BhP_01.18.043/1 अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयम् अङ्ग लोकः BhP_01.18.043/3 तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणो ऽविवरूथवत् क्षणात् BhP_01.18.044/1 तदद्य नः पापम् उपैत्यनन्वयं यन् नष्टनाथस्य वसोर्विलुम्पकात् BhP_01.18.044/3 परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियो ऽर्थान् पुरुदस्यवो जनाः BhP_01.18.045/1 तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः BhP_01.18.045/3 ततो ऽर्थकामाभिनिवेशितात्मनां शुनां कपीनाम् इव वर्णसङ्करः BhP_01.18.046/1 धर्मपालो नरपतिः स तु samrìb­hacchravÃ÷ BhP_01.18.046/3 साक्षान् महाभागवतो rÃjar«irhayamedhayàBhP_01.18.046/5 क्षुत्तृट्श्रमयुतो दीनो नैवास्मच् छापम् अर्हति BhP_01.18.047/1 अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना BhP_01.18.047/3 पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुम् अर्हति BhP_01.18.048/1 तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि BhP_01.18.048/3 नास्य तत् प्रतिकुर्वन्ति तद्भक्ताः प्रभवो ऽपि हि BhP_01.18.049/1 इति पुत्रकृताघेन सो ऽनुतप्तो महामुनिः BhP_01.18.049/3 स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् BhP_01.18.050/1 प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः BhP_01.18.050/3 न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः BhP_01.19.001/0 सूत उवाच BhP_01.19.001/1 महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्न् आत्मकृतं सुदुर्मनाः BhP_01.19.001/3 अहो मया नीचम् अनार्यवत् कृतं निरागसि ब्रह्मणि gƬhatejasi BhP_01.19.002/1 ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् BhP_01.19.002/3 तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवम् अद्धा BhP_01.19.003/1 अद्यैव राज्यं बलम् ऋद्धकोशं प्रकोपितब्रह्मकुलानलो मे BhP_01.19.003/3 दहत्वभद्रस्य पुनर्न मे ऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः BhP_01.19.004/1 स चिन्तयन्न् इत्थम् अथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः BhP_01.19.004/3 स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् BhP_01.19.005/1 अथो विहायेमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् BhP_01.19.005/3 कृष्णाङ्घ्रिसेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्यनद्याम् BhP_01.19.006/1 या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री BhP_01.19.006/3 पुनाति लोकान् उभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः BhP_01.19.007/1 इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् BhP_01.19.007/3 दधौ मुकुन्दाङ्घ्रिम् अनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः BhP_01.19.008/1 तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः BhP_01.19.008/3 प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः BhP_01.19.009/1 अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च BhP_01.19.009/3 पराशरो गाधिसुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ BhP_01.19.010/1 मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः BhP_01.19.010/3 मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश्च BhP_01.19.011/1 अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च BhP_01.19.011/3 नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे BhP_01.19.012/1 सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् BhP_01.19.012/3 विज्ञापयाम् आस विविक्तचेता उपस्थितो ऽग्रे ऽभिगृहीतपाणिः BhP_01.19.013/0 राजोवाच BhP_01.19.013/1 अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः BhP_01.19.013/3 राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद्विसृष्टं बत गर्ह्यकर्म BhP_01.19.014/1 तस्यैव मे ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् BhP_01.19.014/3 निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयम् आशु धत्ते BhP_01.19.015/1 तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तम् ईशे BhP_01.19.015/3 द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः BhP_01.19.016/1 पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु BhP_01.19.016/3 महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः BhP_01.19.017/1 इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः BhP_01.19.017/3 उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः BhP_01.19.018/1 एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः BhP_01.19.018/3 प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर्दुन्दुभयश्च नेदुः BhP_01.19.019/1 महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः BhP_01.19.019/3 ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् BhP_01.19.020/1 न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु BhP_01.19.020/3 ये ऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः BhP_01.19.021/1 सर्वे वयं तावदिहास्महे ऽथ कलेवरं यावदसौ विहाय BhP_01.19.021/3 लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः BhP_01.19.022/1 आश्रुत्य तदृषिगणवचः परीक्षित् समं मधुच्युद्गुरु चाव्यलीकम् BhP_01.19.022/3 ÃbhëatainÃn अभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः BhP_01.19.023/1 समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे BhP_01.19.023/3 नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्मशीलम् BhP_01.19.024/1 ततश्च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् BhP_01.19.024/3 सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः BhP_01.19.025/1 तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः BhP_01.19.025/3 अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः BhP_01.19.026/1 तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् BhP_01.19.026/3 चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् BhP_01.19.027/1 nigƬhajatruæ पृथुतुङ्गवक्षसम् आवर्तनाभिं वलिवल्गूदरं च BhP_01.19.027/3 दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् BhP_01.19.028/1 श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन BhP_01.19.028/3 प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस् तल्लक्षणज्ञा अपि gƬhavarcasam BhP_01.19.029/1 स विष्णुरातो ऽतिथय आगताय तस्मै सपर्यां शिरसाजहार BhP_01.19.029/3 ततो निवृत्ता ह्यबुधाः स्त्रियो ऽर्भका महासने सोपविवेश पूजितः BhP_01.19.030/1 स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः BhP_01.19.030/3 व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः BhP_01.19.031/1 प्रशान्तम् आसीनम् अकुण्ठमेधसं मुनिं नृपो भागवतो ऽभ्युपेत्य BhP_01.19.031/3 प्रणम्य मूर्ध्नावहितः k­täjalir नत्वा गिरा सूनृतयान्वपृच्छत् BhP_01.19.032/0 परीक्षिदुवाच BhP_01.19.032/1 अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः BhP_01.19.032/3 कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः BhP_01.19.033/1 येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः BhP_01.19.033/3 किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः BhP_01.19.034/1 सान्निध्यात् ते महायोगिन् पातकानि महान्त्यपि BhP_01.19.034/3 सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः BhP_01.19.035/1 अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः BhP_01.19.035/3 पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः BhP_01.19.036/1 अन्यथा ते ऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् BhP_01.19.036/3 नितरां म्रियमाणानां संसिद्धस्य वनीयसः BhP_01.19.037/1 अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् BhP_01.19.037/3 पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा BhP_01.19.038/1 यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो BhP_01.19.038/3 स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् BhP_01.19.039/1 नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् BhP_01.19.039/3 न लक्ष्यते ह्यवस्थानम् अपि गोदोहनं क्वचित् BhP_01.19.040/0 सूत उवाच BhP_01.19.040/1 एवम् Ãbhëita÷ पृष्टः स राज्ञा श्लक्ष्णया गिरा BhP_01.19.040/3 pratyabhëata धर्मज्ञो भगवान् बादरायणिः