Bhagavata-Puranam (Skandhas 1 - 12) Input by ... (contributed by Ulrich Stiehl) CURRENTLY UNDER REVISION! (24.2.2006) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ जन्माद्यस्य यतो ऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वरा$ तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत् सूरयः & तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गो ऽमृषा % धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ॥ BhP_01.01.001 //* धर्मः प्रोज्झितकैतवो ऽत्र परमो निर्मत्सराणां सतां $ वेद्यं वास्तवम् अत्र वस्तु शिवदं तापत्रयोन्मूलनम् & श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः % सद्यो हृद्यवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात् ॥ BhP_01.01.002 //* निगमकल्पतरोर्गलितं फलं $ शुकमुखादमृतद्रवसंयुतम् & पिबत भागवतं रसम् आलयं % मुहुरहो रसिका भुवि भावुकाः ॥ BhP_01.01.003 //* नैमिषे ऽनिमिषक्षेत्रे ईशयः शौनकादयः । सत्रं स्वर्गाय लोकाय सहस्रसमम् आसत ॥ BhP_01.01.004 // त एकदा तु मुनयः प्रातर्हुतहुताग्नयः । सत्कृतं सूतम् आसीनं पप्रच्छुरिदम् आदरात् ॥ BhP_01.01.005 // BhP_01.01.006/0 ऋषय ऊचुः त्वया खलु पुराणानि सेतिहासानि चानघ । आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत ॥ BhP_01.01.006 // यानि वेदविदां श्रेष्ठो भगवान् बादरायणः । अन्ये च मुनयः सूत परावरविदो विदुः ॥ BhP_01.01.007 // वेत्थ त्वं सौम्य तत् सर्वं तत्त्वतस्तदनुग्रहात् । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्युत ॥ BhP_01.01.008 // तत्र taträjasÃyu«man भवता यद्विनिश्चितम् । पुंसाम् एकान्ततः श्रेयस्तन् नः शंसितुम् अर्हसि ॥ BhP_01.01.009 // प्रायेणाल्पायुषः सभ्य कलावस्मिन् युगे जनाः । मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः ॥ BhP_01.01.010 // भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः । अतः साधो ऽत्र यत् सारं समुद्धृत्य मनीषया । ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति ॥ BhP_01.01.011 // सूत जानासि भद्रं ते भगवान् सात्वतां पतिः । देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया ॥ BhP_01.01.012 // तन् नः शुष्रूषमाणानाम् अर्हस्यङ्गानुवर्णितुम् । यस्यावतारो भूतानां क्षेमाय च भवाय च ॥ BhP_01.01.013 // आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम् ॥ BhP_01.01.014 // यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापो ऽनुसेवया ॥ BhP_01.01.015 // को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः । शुद्धिकामो न शृणुयाद्यशः कलिमलापहम् ॥ BhP_01.01.016 // तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः । ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः ॥ BhP_01.01.017 // अथाख्याहि हरेर्धीमन्न् अवतारकथाः शुभाः । ईला विदधतः स्वैरम् ईश्वरस्यात्ममायया ॥ BhP_01.01.018 // वयं तु न वितृप्याम उत्तमश्लोकविक्रमे । यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे ॥ BhP_01.01.019 // कृतवान् किल कर्माणि सह रामेण केशवः । अतिमर्त्यानि भगवान् gƬha÷ कपटमानुषः ॥ BhP_01.01.020 // कलिम् आगतम् आज्ञाय क्षेत्रे ऽस्मिन् वैष्णवे वयम् । आसीना दीर्घसत्रेण कथायां सक्षणा हरेः ॥ BhP_01.01.021 // त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम् । कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम् ॥ BhP_01.01.022 // ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि । स्वां këÂhÃm अधुनोपेते धर्मः कं शरणं गतः ॥ BhP_01.01.023 // BhP_01.02.001/0 व्यास उवाच इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्शणिः । प्रतिपूज्य वचस्तेशां प्रवक्तुम् उपचक्रमे ॥ BhP_01.02.001 // BhP_01.02.002/0 सूत उवाच यं प्रव्रजन्तम् अनुपेतम् अपेतकृत्यं द्वैपायनो विरहकातर आजुहाव । पुत्रेति तन्मयतया तरवो ऽभिनेदुस् तं सर्वभूतहृदयं मुनिम् आनतो ऽस्मि ॥ BhP_01.02.002 // यः स्वानुभावम् अखिलश्रुतिसारम् एकम् अध्यात्मदीपम् अतितितीर्षतां तमो ऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुम् उपयामि गुरुं मुनीनाम् ॥ BhP_01.02.003 // नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयम् उदीरयेत् ॥ BhP_01.02.004 // मुनयः साधु पृष्टो ऽहं भवद्भिर्लोकमङ्गलम् । यत् कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति ॥ BhP_01.02.005 // स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहइतुक्यप्रतिहता ययात्मा सुप्रसीदति ॥ BhP_01.02.006 // वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहइतुकम् ॥ BhP_01.02.007 // धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः । नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ BhP_01.02.008 // धर्मस्य ह्यापवर्ग्यस्य नार्थो ऽर्थायोपकल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ BhP_01.02.009 // कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता । जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः ॥ BhP_01.02.010 // वदन्ति तत् तत्त्वविदस्तत्त्वं यज् ज्ञानम् अद्वयम् । ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥ BhP_01.02.011 // तच् छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया ॥ BhP_01.02.012 // अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ ॥ BhP_01.02.013 // // तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ BhP_01.02.014 // यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ BhP_01.02.015 // शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः । स्यान् महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ BhP_01.02.016 // शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम् ॥ BhP_01.02.017 // नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ BhP_01.02.018 // तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ BhP_01.02.019 // एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ BhP_01.02.020 // भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ॥ BhP_01.02.021 // अतो वै कवयो नित्यं भक्तिं परमया मुदा । वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ BhP_01.02.022 // सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर् युक्तः परमपुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चिहरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः ॥ BhP_01.02.023 // पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः । तमसस्तु रजस्तस्मात् सत्त्वं यद्ब्रह्मदर्शनम् ॥ BhP_01.02.024 // भेजिरे मुनयो ऽथाग्रे भगवन्तम् अधोक्षजम् । सत्त्वं विशुद्धं क्षेमाय कल्पन्ते ये ऽनु तान् इह ॥ BhP_01.02.025 // मुमुक्षवो घोररूपान् हित्वा भूतपतीन् अथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ BhP_01.02.026 // रजस्तमःप्रकृतयः समशीला भजन्ति वै । पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ BhP_01.02.027 // वासुदेवपरा वेदा वासुदेवपरा मखाः । वासुदेवपरा योग वासुदेवपराः क्रियाः ॥ BhP_01.02.028 // वासुदेवपरं ज्ञानं वासुदेवपरं तपः । वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ BhP_01.02.029 // स एवेदं ससर्जाग्रे भगवान् आत्ममायया । सदसद्रूपया चासौ गुणमयागुणो विभुः ॥ BhP_01.02.030 // तया विलसितेष्वेषु गुणेषु गुणवान् इव । अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ BhP_01.02.031 // यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु । नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ BhP_01.02.032 // असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः । स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ BhP_01.02.033 // भावयत्येष सत्त्वेन लोकान् वै लोकभावनः । लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ BhP_01.02.034 // BhP_01.03.001/0 सूत उवाच जगृहे पौरुषं रूपं भगवान् महदादिभिः । सम्भूतं षोडशकलम् आदौ लोकसिसृक्षया ॥ BhP_01.03.001 // यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः । नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ BhP_01.03.002 // यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः । तद्वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ BhP_01.03.003 // पश्यन्त्यदो रूपम् अदभ्रचक्षुषा सहस्रपादोरुभुजाननाद्भुतम् । सहस्रमूर्धश्रवणाक्षिनासिकं सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ BhP_01.03.004 // एतन् नानावताराणां निधानं बीजम् अव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ BhP_01.03.005 // स एव प्रथमं देवः कौमारं सर्गम् आश्रितः । चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ BhP_01.03.006 // द्वितीयं तु भवायास्य रसातलगतां महीम् । उद्धरिष्यन्न् उपादत्त यज्ञेशः सौकरं वपुः ॥ BhP_01.03.007 // तृतीयम् ऋषिसर्गं वै देवर्षित्वम् उपेत्य सः । तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ BhP_01.03.008 // तुर्ये धर्मकलासर्गे नरनारायणावृषी । भूत्वात्मोपशमोपेतम् अकरोद्दुश्चरं तपः ॥ BhP_01.03.009 // पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ BhP_01.03.010 // षष्ठम् अत्रेरपत्यत्वं वृतः प्राप्तो ऽनसूयया । आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ BhP_01.03.011 // ततः सप्तम आकूत्यां रुचेर्यज्ञो ऽभ्यजायत । स यामाद्यैः सुरगणैरपात् स्वायम्भुवान्तरम् ॥ BhP_01.03.012 // अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ BhP_01.03.013 // ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमाम् ओषधीर्विप्रास्तेनायं स उशत्तमः ॥ BhP_01.03.014 // रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे । नाव्यारोप्य महीमय्याम् अपाद्वैवस्वतं मनुम् ॥ BhP_01.03.015 // सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ BhP_01.03.016 // धान्वन्तरं द्वादशमं त्रयोदशमम् एव च । अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ BhP_01.03.017 // चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रम् ऊर्जितम् । ददार करजैरूरावेरकां कटकृद्यथा ॥ BhP_01.03.018 // पञ्चदशं वामनकं कृत्वागादध्वरं बलेः । पदत्रयं याचमानः प्रत्यादित्सुस्त्रिपिष्टपम् ॥ BhP_01.03.019 // अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्राम् अकरोन् महीम् ॥ BhP_01.03.020 // ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसो ऽल्पमेधसः ॥ BhP_01.03.021 // नरदेवत्वम् आपन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ BhP_01.03.022 // एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम् ॥ BhP_01.03.023 // ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् । बुद्धो nÃmnäjanasuta÷ कीकटेषु भविष्यति ॥ BhP_01.03.024 // अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ BhP_01.03.025 // अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ BhP_01.03.026 // ऋषयो मनवो देवा मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयः स्मृताः ॥ BhP_01.03.027 // एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ BhP_01.03.028 // जन्म गुह्यं भगवतो य एतत् प्रयतो नरः । सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ BhP_01.03.029 // एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥ BhP_01.03.030 // यथा नभसि मेघौघो रेणुर्वा पार्थिवो ऽनिले । एवं द्रष्टरि दृश्यत्वम् आरोपितम् अबुद्धिभिः ॥ BhP_01.03.031 // अतः परं यदव्यक्तम् avyƬhaguïab­æhitam / अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः ॥ BhP_01.03.032 // यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययात्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ BhP_01.03.033 // यद्येषोपरता देवी माया वैशारदी मतिः । सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ BhP_01.03.034 // एवं च जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ BhP_01.03.035 // स वा इदं विश्वम् अमोघलीलः सृजत्यवत्यत्ति न सज्जते ऽस्मिन् । भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ BhP_01.03.036 // न चास्य कश्चिन् निपुणेन धातुर् अवैति जन्तुः कुमनीष ऊतीः । नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्याम् इवाज्ञः ॥ BhP_01.03.037 // स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः । यो ऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ BhP_01.03.038 // अथेह धन्या भगवन्त इत्थं यद्वासुदेवे ऽखिललोकनाथे । कुर्वन्ति सर्वात्मकम् आत्मभावं न यत्र भूयः परिवर्त उग्रः ॥ BhP_01.03.039 // इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः ॥ BhP_01.03.040 // निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयाम् आससुतम् आत्मवतां वरम् ॥ BhP_01.03.041 // सर्ववेदेतिहासानां सारं सारं समुद्धृतम् । स तु संश्रावयाम् आसमहाराजं परीक्षितम् ॥ BhP_01.03.042 // प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥ BhP_01.03.043 // कलौ नष्टदृशाम् एष पुराणार्को ऽधुनोदितः । तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ॥ BhP_01.03.044 // अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् । सो ऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ BhP_01.03.045 // BhP_01.04.001/0 व्यास उवाच इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनको ऽब्रवीत् ॥ BhP_01.04.001 // BhP_01.04.002/0 शौनक उवाच सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह bhagavä छुकः ॥ BhP_01.04.002 // कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ BhP_01.04.003 // तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिरुन्निद्रो gƬho mƬha इवेयते ॥ BhP_01.04.004 // दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ BhP_01.04.005 // कथम् आलक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ BhP_01.04.006 // कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ BhP_01.04.007 // स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ BhP_01.04.008 // अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ BhP_01.04.009 // स सम्राकस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्श्रियम् ॥ BhP_01.04.010 // नमन्ति यत्पादनिकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियम् अङ्ग दुस्त्यजां युवैषतोत्स्रष्टुम् अहो सहासुभिः ॥ BhP_01.04.011 // शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थम् असौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ BhP_01.04.012 // तत् सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् ॥ BhP_01.04.013 // BhP_01.04.014/0 सूत उवाच द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद्योगी वासव्यां कलया हरेः ॥ BhP_01.04.014 // स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्त एक आसीन उदिते रविमण्डले ॥ BhP_01.04.015 // परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ BhP_01.04.016 // भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ BhP_01.04.017 // दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितम् अमोघदृक् ॥ BhP_01.04.018 // चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसन्तत्यै वेदम् एकं चतुर्विधम् ॥ BhP_01.04.019 // ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ BhP_01.04.020 // तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ BhP_01.04.021 // अथर्वाङ्गिरसाम् आसीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ BhP_01.04.022 // त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा । शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनो ऽभवन् ॥ BhP_01.04.023 // त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ BhP_01.04.024 // स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि mƬhÃnÃæ श्रेय एवं भवेदिह । इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ BhP_01.04.025 // एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ BhP_01.04.026 // नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ BhP_01.04.027 // धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ BhP_01.04.028 // भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ BhP_01.04.029 // तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ BhP_01.04.030 // किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ BhP_01.04.031 // तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदो ऽभ्यागादाश्रमं प्राग् उदाहृतम् ॥ BhP_01.04.032 // तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयाम् आस विधिवन् नारदं सुरपूजितम् ॥ BhP_01.04.033 // BhP_01.05.001/0 सूत उवाच अथ तं सुखम् आसीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्न् इव ॥ BhP_01.05.001 // BhP_01.05.002/0 नारद उवाच पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ BhP_01.05.002 // जिज्ञासितं सुसम्पन्नम् अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ BhP_01.05.003 // जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् । तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो ॥ BhP_01.05.004 // BhP_01.05.005/0 व्यास उवाच अस्त्येव मे सर्वम् इदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलम् अव्यक्तम् अगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ BhP_01.05.005 // स वै भवान् वेद समस्तगुह्यम् उपासितो यत् पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ BhP_01.05.006 // त्वं पर्यटन्न् अर्क इव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व ॥ BhP_01.05.007 // BhP_01.05.008/0 श्रीनारद उवाच भवतानुदितप्रायं यशो भगवतो ऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ BhP_01.05.008 // यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ BhP_01.05.009 // न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ BhP_01.05.010 // तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकम् अबद्धवत्यपि । नामान्यनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ BhP_01.05.011 // नैष्कर्म्यम् अप्यच्युतभाववर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वदभद्रम् ईश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ BhP_01.05.012 // अथो महाभाग भवान् अमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ BhP_01.05.013 // ततो ऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिर् लभेत वाताहतनौरिवास्पदम् ॥ BhP_01.05.014 // जुगुप्सितं धर्मकृते ऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ BhP_01.05.015 // विचक्षणो ऽस्यार्हति वेदितुं विभोर् अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनस् ततो भवान् दर्शय चेष्टितं विभोः ॥ BhP_01.05.016 // त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूदमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः ॥ BhP_01.05.017 // तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमताम् उपर्यधः । तल् लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ BhP_01.05.018 // न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुनर् विहातुम् इच्छेन् न रसग्रहो जनः ॥ BhP_01.05.019 // इदं हि विश्वं भगवान् इवेतरो यतो जगत्स्थाननिरोधसम्भवाः । तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् ॥ BhP_01.05.020 // त्वम् आत्मनात्मानम् अवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयो ऽधिगण्यताम् ॥ BhP_01.05.021 // इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतो ऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ BhP_01.05.022 // अहं पुरातीतभवे ऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ BhP_01.05.023 // ते मय्यपेताखिलचापले ऽर्भके दान्ते 'dh­takrŬanake ऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयो 'lpabhëiïi ॥ BhP_01.05.024 // उच्छिष्टलेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस् तद्धर्म एवात्मरुचिः प्रजायते ॥ BhP_01.05.025 // तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ BhP_01.05.026 // तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहम् एतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ BhP_01.05.027 // इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मे ऽनुसवं यशो ऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्मरजस्तमोपहा ॥ BhP_01.05.028 // तस्यैवं मे ऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ BhP_01.05.029 // ज्ञानं गुह्यतमं यत् तत् साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ BhP_01.05.030 // येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ BhP_01.05.031 // एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ BhP_01.05.032 // आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ BhP_01.05.033 // एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ BhP_01.05.034 // यदत्र क्रियते कर्म भगवत्परितोषणम् । ज्ञानं यत् तदधीनं हि भक्तियोगसमन्वितम् ॥ BhP_01.05.035 // कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ BhP_01.05.036 // ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ BhP_01.05.037 // इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ BhP_01.05.038 // इमं स्वनिगमं ब्रह्मन्न् अवेत्य मदनुष्ठितम् । अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥ BhP_01.05.039 // त्वम् अप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणम् उशन्ति नान्यथा ॥ BhP_01.05.040 // BhP_01.06.001/0 सूत उवाच एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ BhP_01.06.001 // BhP_01.06.002/0 व्यास उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किम् अकरोद्भवान् ॥ BhP_01.06.002 // स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् ॥ BhP_01.06.003 // प्राक्कल्पविषयाम् एतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात् काल एष सर्वनिराकृतिः ॥ BhP_01.06.004 // BhP_01.06.005/0 नारद उवाच भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ BhP_01.06.005 // एकात्मजा मे जननी योषिन् mƬhà च किङ्करी । मय्यात्मजे ऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ BhP_01.06.006 // सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ BhP_01.06.007 // अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ BhP_01.06.008 // एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि । सर्पो ऽदशत् पदा स्पृष्टः कृपणां कालचोदितः ॥ BhP_01.06.009 // तदा तदहम् ईशस्य भक्तानां शम् अभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् ॥ BhP_01.06.010 // sphÅtä जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ BhP_01.06.011 // चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । jalÃÓayä छिवजलान् नलिनीः सुरसेविताः ॥ BhP_01.06.012 // चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः । नलवेणुशरस्तन्ब कुशकीचकगह्वरम् ॥ BhP_01.06.013 // एक एवातियातो ऽहम् अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ BhP_01.06.014 // परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ BhP_01.06.015 // तस्मिन् निर्मनुजे ऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानम् आत्मस्थं यथाश्रुतम् अचिन्तयम् ॥ BhP_01.06.016 // ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन् मे शनैर्हरिः ॥ BhP_01.06.017 // प्रेमातिभरनिर्भिन्न पुलकाङ्गो ऽतिनिर्वृतः । आनन्दसम्प्लवे लीनो नापश्यम् उभयं मुने ॥ BhP_01.06.018 // रूपं भगवतो यत् तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ BhP_01.06.019 // दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणो ऽपि नापश्यम् अवितृप्त इवातुरः ॥ BhP_01.06.020 // एवं यतन्तं विजने माम् आहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्न् इव ॥ BhP_01.06.021 // हन्तास्मिञ् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति । अविपक्वकषायाणां दुर्दर्शो ऽहं कुयोगिनाम् ॥ BhP_01.06.022 // सकृद्यद्दर्शितं रूपम् एतत् कामाय ते ऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ BhP_01.06.023 // सत्सेवयादीर्घयापि जाता मयि दृढा मतिः । हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ BhP_01.06.024 // मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधे ऽपि स्मृतिश्च मदनुग्रहात् ॥ BhP_01.06.025 // एतावदुक्त्वोपरराम तन् महद् भूतं नभोलिङ्गम् अलिङ्गम् ईश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधे ऽनुकम्पितः ॥ BhP_01.06.026 // नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ BhP_01.06.027 // एवं कृष्णमतेर्ब्रह्मन् नासक्तस्यामलात्मनः । कालः प्रादुरभूत् काले तडित् सौदामनी यथा ॥ BhP_01.06.028 // प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् päcabhautika÷ ॥ BhP_01.06.029 // कल्पान्त इदम् आदाय शयाने ऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशे ऽन्तरहं विभोः ॥ BhP_01.06.030 // सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्यो ऽहं च जज्ञिरे ॥ BhP_01.06.031 // अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहान् महाविष्णोरविघातगतिः क्वचित् ॥ BhP_01.06.032 // देवदत्ताम् इमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ BhP_01.06.033 // प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ BhP_01.06.034 // एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ BhP_01.06.035 // यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुन्दसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ BhP_01.06.036 // सर्वं तदिदम् आख्यातं यत् पृष्टो ऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ BhP_01.06.037 // BhP_01.06.038/0 सूत उवाच एवं sambhëya भगवान् नारदो वासवीसुतम् । आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ BhP_01.06.038 // अहो देवर्षिर्धन्यो ऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन् माद्यन्न् इदं तन्त्र्या रमयत्यातुरं जगत् ॥ BhP_01.06.039 // BhP_01.07.001/0 शौनक उवाच निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किम् अकरोद्विभुः ॥ BhP_01.07.001 // BhP_01.07.002/0 सूत उवाच ब्रह्मनद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ BhP_01.07.002 // तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनो ऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ BhP_01.07.003 // भक्तियोगेन मनसि सम्यक् प्रणिहिते ऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ BhP_01.07.004 // यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परो ऽपि मनुते ऽनर्थं तत्कृतं चाभिपद्यते ॥ BhP_01.07.005 // अनर्थोपशमं साक्षाद्भक्तियोगम् अधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ BhP_01.07.006 // यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ BhP_01.07.007 // स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकम् अध्यापयाम् आस निवृत्तिनिरतं मुनिः ॥ BhP_01.07.008 // BhP_01.07.009/0 शौनक उवाच स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥ BhP_01.07.009 // BhP_01.07.010/0 सूत उवाच आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहइतुकीं भक्तिम् इत्थम्भूतगुणो हरिः ॥ BhP_01.07.010 // हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ BhP_01.07.011 // परीक्षितो ऽथ राजर्षेर्जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ BhP_01.07.012 // यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे dh­tarëÂraputre // BhP_01.07.013 // भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियम् एव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ BhP_01.07.014 // माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । tadÃrudadvëpakalÃkulÃk«Å तां सान्त्वयन्न् आह किरीटमाली ॥ BhP_01.07.015 // तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत् स्नास्यसि दग्धपुत्रा ॥ BhP_01.07.016 // इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ BhP_01.07.017 // तम् आपतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः ॥ BhP_01.07.018 // यदाशरणम् आत्मानम् ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ BhP_01.07.019 // अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः । अजानन्न् अपि संहारं प्राणकृच्छ्र उपस्थिते ॥ BhP_01.07.020 // ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ BhP_01.07.021 // BhP_01.07.022/0 अर्जुन उवाच कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर । त्वम् एको दह्यमानानाम् अपवर्गो ऽसि संसृतेः ॥ BhP_01.07.022 // त्वम् आद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ BhP_01.07.023 // स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ BhP_01.07.024 // तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत् ॥ BhP_01.07.025 // किम् इदं स्वित् कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखम् आयाति तेजः परमदारुणम् ॥ BhP_01.07.026 // BhP_01.07.027/0 श्रीभगवान् उवाच वेत्थेदं द्रोणपुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ BhP_01.07.027 // न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्रतेजसा ॥ BhP_01.07.028 // BhP_01.07.029/0 सूत उवाच श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ BhP_01.07.029 // संहत्यान्योन्यम् उभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधाते ऽर्कवह्निवत् ॥ BhP_01.07.030 // दृष्ट्वास्त्रतेजस्तु तयोस्त्रील् लोकान् प्रदहन् महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत ॥ BhP_01.07.031 // प्रजोपद्रवम् आलक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ BhP_01.07.032 // तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ BhP_01.07.033 // शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः ॥ BhP_01.07.034 // मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुम् इमं जहि । यो ऽसावनागसः सुप्तान् अवधीन् निशि बालकान् ॥ BhP_01.07.035 // मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ BhP_01.07.036 // स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥ BhP_01.07.037 // प्रतिश्रुतं च भवता päcÃlyai शृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ BhP_01.07.038 // तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ BhP_01.07.039 // BhP_01.07.040/0 सूत उवाच एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ BhP_01.07.040 // अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ BhP_01.07.041 // तथाहृतं पशुवत् पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ BhP_01.07.042 // उवाच चासहन्त्यस्य बन्धनानयनं सती । मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः ॥ BhP_01.07.043 // सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ BhP_01.07.044 // स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनो ऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥ BhP_01.07.045 // तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः ॥ BhP_01.07.046 // मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः ॥ BhP_01.07.047 // यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ BhP_01.07.048 // BhP_01.07.049/0 सूत उवाच धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः ॥ BhP_01.07.049 // नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ BhP_01.07.050 // तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे यो ऽहन् सुप्तान् शिशून् वृथा ॥ BhP_01.07.051 // निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युरिदम् आह हसन्न् इव ॥ BhP_01.07.052 // BhP_01.07.053/0 श्रीभगवान् उवाच ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयम् आम्नातं परिपाह्यनुशासनम् ॥ BhP_01.07.053 // कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् । प्रियं च भीमसेनस्य päcÃlyà मह्यम् एव च ॥ BhP_01.07.054 // BhP_01.07.055/0 सूत उवाच अर्जुनः सहसाज्ञाय हरेर्हार्दम् अथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ BhP_01.07.055 // विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ BhP_01.07.056 // वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्यो ऽस्ति दैहिकः ॥ BhP_01.07.057 // पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत् कृत्यं चक्रुर्निर्हरणादिकम् ॥ BhP_01.07.058 // BhP_01.08.001/0 सूत उवाच अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ BhP_01.08.001 // ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ BhP_01.08.002 // तत्रासीनं कुरुपतिं dh­tarëÂraæ सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ BhP_01.08.003 // सान्त्वयाम् आस munibhirhatabandhƤ शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् ॥ BhP_01.08.004 // साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ BhP_01.08.005 // याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ BhP_01.08.006 // आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ BhP_01.08.007 // गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथम् आस्थितः । उपलेभे ऽभिधावन्तीम् उत्तरां भयविह्वलाम् ॥ BhP_01.08.008 // BhP_01.08.009/0 उत्तरोवाच पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ BhP_01.08.009 // अभिद्रवति माम् ईश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ BhP_01.08.010 // BhP_01.08.011/0 सूत उवाच उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवम् इदं कर्तुं द्रौणेरस्त्रम् अबुध्यत ॥ BhP_01.08.011 // तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनो ऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ BhP_01.08.012 // व्यसनं वीक्ष्य तत् तेषाम् अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ BhP_01.08.013 // अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः । स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ BhP_01.08.014 // यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ BhP_01.08.015 // मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ BhP_01.08.016 // ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती ॥ BhP_01.08.017 // BhP_01.08.018/0 कुन्त्युवाच नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् ॥ BhP_01.08.018 // मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् । न लक्ष्यसे mƬhad­Óà नटो नाट्यधरो यथा ॥ BhP_01.08.019 // तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ BhP_01.08.020 // कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ BhP_01.08.021 // नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ BhP_01.08.022 // यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ BhP_01.08.023 // विषान् महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधे ऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे ऽभिरक्षिताः ॥ BhP_01.08.024 // विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम् ॥ BhP_01.08.025 // जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वाम् अकिञ्चनगोचरम् ॥ BhP_01.08.026 // नमो ऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ BhP_01.08.027 // मन्ये त्वां कालम् ईशानम् अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः ॥ BhP_01.08.028 // न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद्दयितो ऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ BhP_01.08.029 // जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुरात्मनः । तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥ BhP_01.08.030 // गोप्याददे त्वयि कृतागसि दाम तावद् या ते daÓÃÓrukaliläjanasambhramÃk«am / वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ BhP_01.08.031 // केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ BhP_01.08.032 // अपरे वसुदेवस्य देवक्यां याचितो ऽभ्यगात् । अजस्त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम् ॥ BhP_01.08.033 // भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ BhP_01.08.034 // भवे ऽस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः । श्रवणस्मरणार्हाणि करिष्यन्न् इति केचन ॥ BhP_01.08.035 // शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ BhP_01.08.036 // अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदो ऽनुजीविनः । येषां न चान्यद्भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ BhP_01.08.037 // के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतो ऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः ॥ BhP_01.08.038 // नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ BhP_01.08.039 // इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ BhP_01.08.040 // अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ BhP_01.08.041 // त्वयि मे ऽनन्यविषया मतिर्मधुपते ऽसकृत् । रतिम् उद्वहतादद्धा गङ्गेवौघम् उदन्वति ॥ BhP_01.08.042 // श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ BhP_01.08.043 // BhP_01.08.044/0 सूत उवाच पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया ॥ BhP_01.08.044 // तां bìham इत्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ BhP_01.08.045 // व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा । प्रबोधितो ऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥ BhP_01.08.046 // आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ BhP_01.08.047 // अहो मे पश्यताज्ञानं हृदि rƬhaæ दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मे ऽक्षौहिणीर्हताः ॥ BhP_01.08.048 // बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः । न मे स्यान् निरयान् मोक्षो ह्यपि वर्षायुतायुतैः ॥ BhP_01.08.049 // नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः ॥ BhP_01.08.050 // स्त्रीणां मद्धतबन्धूनां द्रोहो यो ऽसाविहोत्थितः । कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ BhP_01.08.051 // यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुम् अर्हति ॥ BhP_01.08.052 // BhP_01.09.001/0 सूत उवाच इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद्यत्र देवव्रतो ऽपतत् ॥ BhP_01.09.001 // तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ BhP_01.09.002 // भगवान् अपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः ॥ BhP_01.09.003 // दृष्ट्वा निपतितं भूमौ दिवश्च्युतम् इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ BhP_01.09.004 // तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ BhP_01.09.005 // पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ BhP_01.09.006 // वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदो ऽसितः । कक्षीवान् गौतमो ऽत्रिश्च कौशिको ऽथ सुदर्शनः ॥ BhP_01.09.007 // अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो ऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ BhP_01.09.008 // तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयाम् आस धर्मज्ञो देशकालविभागवित् ॥ BhP_01.09.009 // कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयाम् आस माययोपात्तविग्रहम् ॥ BhP_01.09.010 // पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ BhP_01.09.011 // अहो कष्टम् अहो ऽन्याय्यं यद्यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ BhP_01.09.012 // संस्थिते ऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ BhP_01.09.013 // सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः ॥ BhP_01.09.014 // यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णो ऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् ॥ BhP_01.09.015 // न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो ऽपि हि ॥ BhP_01.09.016 // तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ । तस्यानुविहितो ऽनाथा नाथ पाहि प्रजाः प्रभो ॥ BhP_01.09.017 // एष वै भगवान् साक्षादाद्यो नारायणः पुमान् । मोहयन् मायया लोकं gƬhaÓcarati वृष्णिषु ॥ BhP_01.09.018 // अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ BhP_01.09.019 // यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ BhP_01.09.020 // सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ BhP_01.09.021 // तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन् मे ऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ BhP_01.09.022 // भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ BhP_01.09.023 // स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ BhP_01.09.024 // BhP_01.09.025/0 सूत उवाच युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे । अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम् ॥ BhP_01.09.025 // पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान् ॥ BhP_01.09.026 // दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ BhP_01.09.027 // धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित् ॥ BhP_01.09.028 // धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो yoginaÓchandam­tyorvächitastÆttarÃyaïa÷ // BhP_01.09.029 // तदोपसंहृत्य गिरः सहस्रणीर् विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थिते ऽमीलितदृग् व्यधारयत् ॥ BhP_01.09.030 // विशुद्धया धारणया हताशुभस् तदीक्षयैवाशु गतायुधश्रमः । निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्टाव जन्यं विसृजञ् जनार्दनम् ॥ BhP_01.09.031 // BhP_01.09.032/0 श्रीभीष्म उवाच इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखम् उपगते क्वचिद्विहर्तुं प्रकृतिम् उपेयुषि यद्भवप्रवाहः ॥ BhP_01.09.032 // त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मे ऽनवद्या ॥ BhP_01.09.033 // युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचे ऽस्तु कृष्ण आत्मा ॥ BhP_01.09.034 // सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ BhP_01.09.035 // व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिम् अहरदात्मविद्यया यश् चरणरतिः परमस्य तस्य मे ऽस्तु ॥ BhP_01.09.036 // स्वनिगमम् अपहाय मत्प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः । धृतरथचरणो ऽभ्ययाच् चलद्गुर् हरिरिव हन्तुम् इभं गतोत्तरीयः ॥ BhP_01.09.037 // शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभम् अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ BhP_01.09.038 // विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः स्वरूपम् ॥ BhP_01.09.039 // ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोपवध्वः ॥ BhP_01.09.040 // मुनिगणनृपवर्यसङ्कुले ऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणम् उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ BhP_01.09.041 // तम् इमम् अहम् अजं शरीरभाजां हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् । प्रतिदृशम् इव नैकधार्कम् एकं समधिगतो ऽस्मि विधूतभेदमोहः ॥ BhP_01.09.042 // BhP_01.09.043/0 सूत उवाच कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः । आत्मन्यात्मानम् आवेश्य सो ऽन्तःश्वास उपारमत् ॥ BhP_01.09.043 // सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ BhP_01.09.044 // तत्र दुन्दुभयो नेदुर्देवमानववादिताः । शशंसुः साधवो राज्ञां खात् पेतुः पुष्पवृष्टयः ॥ BhP_01.09.045 // तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितो ऽभवत् ॥ BhP_01.09.046 // तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ BhP_01.09.047 // ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् ॥ BhP_01.09.048 // पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ BhP_01.09.049 // BhP_01.10.001/0 शौनक उवाच हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किम् अकारषीत् ततः ॥ BhP_01.10.001 // BhP_01.10.002/0 सूत उवाच वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ BhP_01.10.002 // निशम्य भीष्मोक्तम् अथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गाम् इन्द्र इवाजिताश्रयः परिध्युपान्ताम् अनुजानुवर्तितः ॥ BhP_01.10.003 // कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ BhP_01.10.004 // नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामम् अन्वृतु तस्य वै ॥ BhP_01.10.005 // नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ BhP_01.10.006 // उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ BhP_01.10.007 // आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तो ऽभिवादितः ॥ BhP_01.10.008 // सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी dh­tarëÂraÓca युयुत्सुर्गौतमो यमौ ॥ BhP_01.10.009 // वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ BhP_01.10.010 // सत्सङ्गान् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ BhP_01.10.011 // तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासनभोजनैः ॥ BhP_01.10.012 // सर्वे ते ऽनिमिषैरक्षैस्तम् अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ BhP_01.10.013 // न्यरुन्धन्न् udgaladbëpam औत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान् नो ऽभद्रम् इति स्याद्बान्धवस्त्रियः ॥ BhP_01.10.014 // मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः । धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ BhP_01.10.015 // prÃsÃdaÓikharÃrƬhÃ÷ कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं premavrŬÃsmitek«aïÃ÷ // BhP_01.10.016 // सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ BhP_01.10.017 // उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ BhP_01.10.018 // अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ BhP_01.10.019 // अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ BhP_01.10.020 // स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु ॥ BhP_01.10.021 // स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानो ऽनुससार शास्त्रकृत् ॥ BhP_01.10.022 // स वा अयं यत् पदम् अत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः । पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुम् अर्हति ॥ BhP_01.10.023 // स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ BhP_01.10.024 // यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल । धत्ते भगं सत्यम् ऋतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ BhP_01.10.025 // अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसाम् ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन cäcati ॥ BhP_01.10.026 // अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ BhP_01.10.027 // नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥ BhP_01.10.028 // या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः । प्रद्युम्नसाम्बाम्बसुतादयो ऽपरा याश्चाहृता भौमवधे सहस्रशः ॥ BhP_01.10.029 // एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ BhP_01.10.030 // एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ BhP_01.10.031 // अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ BhP_01.10.032 // अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः ॥ BhP_01.10.033 // kurujÃÇgalapäcÃlÃn शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ ॥ BhP_01.10.034 // मरुधन्वम् अतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः ॥ BhP_01.10.035 // तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ BhP_01.10.036 // BhP_01.11.001/0 सूत उवाच आनर्तान् स उपव्रज्य sv­ddhä जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ BhP_01.11.001 // स उच्चकाशे धवलोदरो दरो ऽप्युरुक्रमस्याधरशोणशोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ BhP_01.11.002 // तम् उपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ BhP_01.11.003 // तत्रोपनीतबलयो रवेर्दीपम् इवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ BhP_01.11.004 // प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा । पितरं सर्वसुहृदम् अवितारम् इवार्भकाः ॥ BhP_01.11.005 // नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेमम् इहेच्छतां परं न यत्र कालः प्रभवेत् परः प्रभुः ॥ BhP_01.11.006 // भवाय नस्त्वं भव विश्वभावन त्वम् एव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ BhP_01.11.007 // अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानाम् अपि दूरदर्शनम् । प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ BhP_01.11.008 // यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ BhP_01.11.009 // कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् । जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम् ॥ BhP_01.11.010 // इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानो ऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् ॥ BhP_01.11.011 // मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः । आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीम् इव ॥ BhP_01.11.012 // सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ BhP_01.11.013 // गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् । चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥ BhP_01.11.014 // सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ BhP_01.11.015 // द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ BhP_01.11.016 // निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ BhP_01.11.017 // प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥ BhP_01.11.018 // वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ BhP_01.11.019 // वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः । लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ BhP_01.11.020 // नटनर्तकगन्धर्वाः सूतमागधवन्दिनः । गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ BhP_01.11.021 // भगवांस्तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् । यथाविध्युपसङ्गम्य सर्वेषां मानम् आदधे ॥ BhP_01.11.022 // प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥ BhP_01.11.023 // स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिर्युज्यमानो ऽन्यैर्वन्दिभिश्चाविशत् पुरम् ॥ BhP_01.11.024 // राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः ॥ BhP_01.11.025 // नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ BhP_01.11.026 // श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ BhP_01.11.027 // सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥ BhP_01.11.028 // प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ BhP_01.11.029 // ताः पुत्रम् अङ्कम् आरोप्य स्नेहस्नुतपयोधराः । हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ BhP_01.11.030 // अथाविशत् स्वभवनं सर्वकामम् अनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ BhP_01.11.031 // पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् साकं vratairvrŬitalocanÃnanÃ÷ // BhP_01.11.032 // तम् आत्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धम् अप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ BhP_01.11.033 // यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच् चलापि यच् छ्रीर्न जहाति कर्हिचित् ॥ BhP_01.11.034 // एवं नृपाणां क्षितिभारजन्मनाम् अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ BhP_01.11.035 // स एष नरलोके ऽस्मिन्न् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ BhP_01.11.036 // उद्दामभावपिशुनामलवल्गुहास $ vrŬÃvalokanihato मदनो ऽपि यासाम् & सम्मुह्य चापम् अजहात् प्रमदोत्तमास्ता % यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ BhP_01.11.037 //* तम् अयं मन्यते लोको ह्यसङ्गम् अपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः ॥ BhP_01.11.038 // एतदीशनम् ईशस्य प्रकृतिस्थो ऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ BhP_01.11.039 // तं मेनिरे ऽबला mƬhÃ÷ स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ BhP_01.11.040 // BhP_01.12.001/0 शौनक उवाच अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ BhP_01.12.001 // तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ BhP_01.12.002 // तदिदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः ॥ BhP_01.12.003 // BhP_01.12.004/0 सूत उवाच अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ BhP_01.12.004 // सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ BhP_01.12.005 // किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ BhP_01.12.006 // मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानो ऽस्त्रतेजसा ॥ BhP_01.12.007 // अङ्गुष्ठमात्रम् अमलं स्फुरत्पुरटमौलिनम् । अपीव्यदर्शनं श्यामं तडिद्वाससम् अच्युतम् ॥ BhP_01.12.008 // श्रीमद्दीर्घचतुर्बाहुं taptakäcanakuï¬alam / क्षतजाक्षं गदापाणिम् आत्मनः सर्वतो दिशम् । परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः ॥ BhP_01.12.009 // अस्त्रतेजः स्वगदया नीहारम् इव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ BhP_01.12.010 // विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ BhP_01.12.011 // ततः सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ BhP_01.12.012 // तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः । जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥ BhP_01.12.013 // हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात् स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ BhP_01.12.014 // तम् ऊचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ BhP_01.12.015 // दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि । रातो वो ऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ BhP_01.12.016 // तस्मान् नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ BhP_01.12.017 // BhP_01.12.018/0 श्रीराजोवाच अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ BhP_01.12.018 // BhP_01.12.019/0 ब्राह्मणा ऊचुः पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ BhP_01.12.019 // एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ BhP_01.12.020 // धन्विनाम् अग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ BhP_01.12.021 // मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ BhP_01.12.022 // पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ BhP_01.12.023 // सर्वसद्गुणमाहात्म्ये एष कृष्णम् अनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ BhP_01.12.024 // हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः । आहर्तैषो ऽश्वमेधानां वृद्धानां पर्युपासकः ॥ BhP_01.12.025 // राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ BhP_01.12.026 // तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ BhP_01.12.027 // जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ BhP_01.12.028 // इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ BhP_01.12.029 // स एष लोके विख्यातः परीक्षिदिति यत् प्रभुः । पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह ॥ BhP_01.12.030 // स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः këÂhÃbhiriva सो ऽन्वहम् ॥ BhP_01.12.031 // यक्ष्यमाणो ऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः ॥ BhP_01.12.032 // तदभिप्रेतम् आलक्ष्य भ्रातरो ञ्च्युतचोदिताः । धनं प्रहीणम् आजह्रुरुदीच्यां दिशि भूरिशः ॥ BhP_01.12.033 // तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ BhP_01.12.034 // आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन् मासान् सुहृदां प्रियकाम्यया ॥ BhP_01.12.035 // ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ BhP_01.12.036 // BhP_01.13.001/0 सूत उवाच विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥ BhP_01.13.001 // यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ BhP_01.13.002 // तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रः सहानुजः । dh­tarëÂro युयुत्सुश्च सूतः शारद्वतः पृथा ॥ BhP_01.13.003 // गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ BhP_01.13.004 // प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ BhP_01.13.005 // मुमुचुः premabëpaughaæ विरहौत्कण्ठ्यकातराः । राजा तम् अर्हयां चक्रे कृतासनपरिग्रहम् ॥ BhP_01.13.006 // तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने । प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥ BhP_01.13.007 // BhP_01.13.008/0 युधिष्ठिर उवाच अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् । विपद्गणाद्विषाग्न्यादेर्मोचिता यत् समातृकाः ॥ BhP_01.13.008 // कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ BhP_01.13.009 // भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ BhP_01.13.010 // अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखम् आसते ॥ BhP_01.13.011 // इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ BhP_01.13.012 // नन्वप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः ॥ BhP_01.13.013 // कञ्चित् कालम् अथावात्सीत् सत्कृतो देववत् सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखम् आवहन् ॥ BhP_01.13.014 // अबिभ्रदर्यमा दण्डं यथावदघकारिषु । यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥ BhP_01.13.015 // युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ BhP_01.13.016 // एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥ BhP_01.13.017 // विदुरस्तदभिप्रेत्य dh­tarëÂram abhëata / राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥ BhP_01.13.018 // प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ BhP_01.13.019 // येन चैवाभिपन्नो ऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किम् उतान्यैर्धनादिभिः ॥ BhP_01.13.020 // पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् । आत्मा च जरया ग्रस्तः परगेहम् उपाससे ॥ BhP_01.13.021 // अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्निः सरागः कफम् उद्वहन् ॥ BhP_01.13.022 // अहो महीयसी जन्तोर्जीविताशा यथा भवान् । भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत् ॥ BhP_01.13.023 // अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ BhP_01.13.024 // तस्यापि तव देहो ऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ BhP_01.13.025 // गतस्वार्थम् इमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः ॥ BhP_01.13.026 // यः स्वकात् परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ BhP_01.13.027 // अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । इतो ऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ BhP_01.13.028 // एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित ÃjamŬha÷ / छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ BhP_01.13.029 // पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनाम् इव सत् सम्प्रहारः ॥ BhP_01.13.030 // अजातशत्रुः कृतमैत्रो हुताग्निर् विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ BhP_01.13.031 // तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ BhP_01.13.032 // अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितो ऽपतत् ॥ BhP_01.13.033 // पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ BhP_01.13.034 // BhP_01.13.035/0 सूत उवाच कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरम् अचक्षाणो न pratyÃhÃtipŬita÷ // BhP_01.13.035 // विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ BhP_01.13.036 // BhP_01.13.037/0 सञ्जय उवाच नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितो ऽस्मि महात्मभिः ॥ BhP_01.13.037 // अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजो ऽभ्यर्चयन् मुनिम् ॥ BhP_01.13.038 // BhP_01.13.039/0 युधिष्ठिर उवाच नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ BhP_01.13.039 // कर्णधार इवापारे भगवान् पारदर्शकः । athÃbabhëe भगवान् नारदो मुनिसत्तमः ॥ BhP_01.13.040 // BhP_01.13.041/0 नारद उवाच मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ BhP_01.13.041 // यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिम् ईशितुः ॥ BhP_01.13.042 // यथा krŬopaskarÃïÃæ संयोगविगमाविह । इच्छया krŬitu÷ स्यातां तथैवेशेच्छया नृणाम् ॥ BhP_01.13.043 // यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ BhP_01.13.044 // तस्माज् जह्यङ्ग वैक्लव्यम् अज्ञानकृतम् आत्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ BhP_01.13.045 // कालकर्मगुणाधीनो देहो ऽयं päcabhautika÷ / कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ BhP_01.13.046 // अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ BhP_01.13.047 // तदिदं भगवान् राजन्न् एक आत्मात्मनां स्वदृक् । अन्तरो ऽनन्तरो भाति पश्य तं माययोरुधा ॥ BhP_01.13.048 // सो ऽयम् अद्य महाराज भगवान् भूतभावनः । कालरूपो ऽवतीर्णो ऽस्याम् अभावाय सुरद्विषाम् ॥ BhP_01.13.049 // निष्पादितं देवकृत्यम् अवशेषं प्रतीक्षते । तावद्यूयम् अवेक्षध्वं भवेद्यावदिहेश्वरः ॥ BhP_01.13.050 // dh­tarëÂra÷ सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः ॥ BhP_01.13.051 // स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ BhP_01.13.052 // स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ BhP_01.13.053 // जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥ BhP_01.13.054 // विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानम् आधारे घटाम्बरम् इवाम्बरे ॥ BhP_01.13.055 // ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ BhP_01.13.056 // स वा अद्यतनाद्राजन् परतः पञ्चमे ऽहनि । कलेवरं हास्यति स्वं तच् च भस्मीभविष्यति ॥ BhP_01.13.057 // दह्यमाने ऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥ BhP_01.13.058 // विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ BhP_01.13.059 // इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच् छुचः ॥ BhP_01.13.060 // BhP_01.14.001/0 सूत उवाच सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ BhP_01.14.001 // व्यतीताः कतिचिन् मासास्तदा नायात् ततो ऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ BhP_01.14.002 // कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ BhP_01.14.003 // जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ BhP_01.14.004 // निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् । लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ BhP_01.14.005 // BhP_01.14.006/0 युधिष्ठिर उवाच सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् । ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ BhP_01.14.006 // गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोर्नाहं वेदेदम् अञ्जसा ॥ BhP_01.14.007 // अपि देवर्षिणादिष्टः स कालो ऽयम् उपस्थितः । यदात्मनो ऽङ्गम् ÃkrŬaæ भगवान् उत्सिसृक्षति ॥ BhP_01.14.008 // यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ BhP_01.14.009 // पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान् शंसतो ऽदूराद्भयं नो बुद्धिमोहनम् ॥ BhP_01.14.010 // ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ BhP_01.14.011 // शिवैषोद्यन्तम् आदित्यम् अभिरौत्यनलानना । माम् अङ्ग सारमेयो ऽयम् अभिरेभत्यभीरुवत् ॥ BhP_01.14.012 // शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो ऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ BhP_01.14.013 // मृत्युदूतः कपोतो ऽयम् उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यम् इच्छतः ॥ BhP_01.14.014 // धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ BhP_01.14.015 // वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः ॥ BhP_01.14.016 // सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ BhP_01.14.017 // नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालो ऽयं किं विधास्यति ॥ BhP_01.14.018 // न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ BhP_01.14.019 // दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किम् अघं दर्शयन्ति नः ॥ BhP_01.14.020 // मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ BhP_01.14.021 // इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ BhP_01.14.022 // तं पादयोर्निपतितम् अयथापूर्वम् आतुरम् । अधोवदनम् अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ BhP_01.14.023 // विलोक्योद्विग्नहृदयो विच्छायम् अनुजं नृपः । पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् ॥ BhP_01.14.024 // BhP_01.14.025/0 युधिष्ठिर उवाच कच्चिदानर्तपुर्यां नः स्वजनाः सुखम् आसते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ BhP_01.14.025 // शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ BhP_01.14.026 // सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम् ॥ BhP_01.14.027 // कच्चिद्राजाहुको जीवत्यसत्पुत्रो ऽस्य चानुजः । हृदीकः ससुतो ऽक्रूरो जयन्तगदसारणाः ॥ BhP_01.14.028 // आसते कुशलं कच्चिद्ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ BhP_01.14.029 // प्रद्युम्नः सर्ववृष्णीनां सुखम् आस्ते महारथः । गम्भीररयो ऽनिरुद्धो वर्धते भगवान् उत ॥ BhP_01.14.030 // सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ BhP_01.14.031 // तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ BhP_01.14.032 // अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः । अपि स्मरन्ति कुशलम् अस्माकं बद्धसौहृदाः ॥ BhP_01.14.033 // भगवान् अपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्वृतः ॥ BhP_01.14.034 // मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्यो ऽनन्तसखः पुमान् ॥ BhP_01.14.035 // यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवो ऽर्चिताः । krŬanti परमानन्दं महापौरुषिका इव ॥ BhP_01.14.036 // यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ BhP_01.14.037 // यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ BhP_01.14.038 // कच्चित् ते ऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानो ऽवज्ञातः किं वा तात चिरोषितः ॥ BhP_01.14.039 // कच्चिन् नाभिहतो ऽभावैः शब्दादिभिरमङ्गलैः । न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥ BhP_01.14.040 // कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ BhP_01.14.041 // कच्चित् त्वं नागमो ऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ BhP_01.14.042 // अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान् न यदक्षमम् ॥ BhP_01.14.043 // कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्यो ऽस्मि रहितो नित्यं मन्यसे ते ऽन्यथा न रुक् ॥ BhP_01.14.044 // BhP_01.15.001/0 सूत उवाच एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ BhP_01.15.001 // शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः । विभुं तम् एवानुस्मरन् नाशक्नोत् pratibhëitum ॥ BhP_01.15.002 // कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः । परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः ॥ BhP_01.15.003 // सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपम् अग्रजम् इत्याह bëpagadgadayà गिरा ॥ BhP_01.15.004 // BhP_01.15.005/0 अर्जुन उवाच वञ्चितो ऽहं महाराज हरिणा बन्धुरूपिणा । येन मे ऽपहृतं तेजो देवविस्मापनं महत् ॥ BhP_01.15.005 // यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ BhP_01.15.006 // यत्संश्रयाद्द्रुपदगेहम् उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ BhP_01.15.007 // यत्सन्निधावहम् उ खाण्डवम् अग्नये ऽदाम् इन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्यो ऽहरन् नृपतयो बलिम् अध्वरे ते ॥ BhP_01.15.008 // यत्तेजसा नृपशिरोऽङ्घ्रिम् अहन् मखार्थम् आर्यो ऽनुजस्तव गजायुतसत्त्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिम् अध्वरे ते ॥ BhP_01.15.009 // पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियो ऽकृतहतेशविमुक्तकेशाः ॥ BhP_01.15.010 // यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससो ऽरिरचितादयुताग्रभुग् यः । शाकान्नशिष्टम् उपयुज्य यतस्त्रिलोकीं तृप्ताम् अमंस्त सलिले विनिमग्नसङ्घः ॥ BhP_01.15.011 // यत्तेजसाथ भगवान् युधि शूलपाणिर् विस्मापितः सगिरिजो ऽस्त्रम् अदान् निजं मे । अन्ये ऽपि चाहम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ BhP_01.15.012 // तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणम् अरातिवधाय देवाः । सेन्द्राः श्रिता यदनुभावितम् ÃjamŬha तेनाहम् अद्य मुषितः पुरुषेण भूम्ना ॥ BhP_01.15.013 // यद्बान्धवः कुरुबलाब्धिम् अनन्तपारम् एको रथेन ततरे ऽहम् अतीर्यसत्त्वम् । प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ BhP_01.15.014 // यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु । अग्रेचरो मम विभो रथयूथपानाम् आयुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ BhP_01.15.015 // यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः । अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासम् इवासुराणि ॥ BhP_01.15.016 // सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्मम् अभवाय भजन्ति भव्याः । मां श्रान्तवाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ BhP_01.15.017 // नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हे ऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ BhP_01.15.018 // शय्यासनाटनविकत्थनभोजनादिष्व् ऐक्याद्वयस्य ऋतवान् इति विप्रलब्धः । सख्युः सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे ॥ BhP_01.15.019 // सो ऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः । अध्वन्युरुक्रमपरिग्रहम् अङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितो ऽस्मि ॥ BhP_01.15.020 // तद्वै धनुस्त इषवः स रथो हयास्ते सो ऽहं रथी नृपतयो यत आनमन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धम् इवोप्तम् ऊष्याम् ॥ BhP_01.15.021 // राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे । vipraÓÃpavimƬhÃnÃæ निघ्नतां मुष्टिभिर्मिथः ॥ BhP_01.15.022 // वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानताम् इवान्योन्यं चतुःपञ्चावशेषिताः ॥ BhP_01.15.023 // प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः ॥ BhP_01.15.024 // जलौकसां जले यद्वन् महान्तो ऽदन्त्यणीयसः । दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥ BhP_01.15.025 // एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः । यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ BhP_01.15.026 // देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ BhP_01.15.027 // BhP_01.15.028/0 सूत उवाच एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । sauhÃrdenÃtigìhena शान्तासीद्विमला मतिः ॥ BhP_01.15.028 // वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा । भक्त्या निर्मथिताशेष कषायधिषणो ऽर्जुनः ॥ BhP_01.15.029 // गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः ॥ BhP_01.15.030 // विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ BhP_01.15.031 // निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ BhP_01.15.032 // पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः ॥ BhP_01.15.033 // ययाहरद्भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ BhP_01.15.034 // यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । भूभारः क्षपितो येनजहौ तच् च कलेवरम् ॥ BhP_01.15.035 // यदा मुकुन्दो भगवान् इमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसाम् अभद्रहेतुः कलिरन्ववर्तत ॥ BhP_01.15.036 // युधिष्ठिरस्तत् परिसर्पणं बुधः पुरे च rëÂre च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् ॥ BhP_01.15.037 // स्वरापौत्रं विनयिनम् आत्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ BhP_01.15.038 // मथुरायां तथा वज्रं शूरसेनपतिं ततः । प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबदीश्वरः ॥ BhP_01.15.039 // विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः ॥ BhP_01.15.040 // वाचं जुहाव मनसि तत् प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ BhP_01.15.041 // त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः । सर्वम् आत्मन्यजुहवीद्ब्रह्मण्यात्मानम् अव्यये ॥ BhP_01.15.042 // चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः । दर्शयन्न् आत्मनो रूपं जडोन्मत्तपिशाचवत् ॥ BhP_01.15.043 // अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा । उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः । हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥ BhP_01.15.044 // सर्वे तम् अनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ BhP_01.15.045 // ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः । मनसा धारयाम् आसुर्वैकुण्ठचरणाम्बुजम् ॥ BhP_01.15.046 // तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ BhP_01.15.047 // अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ BhP_01.15.048 // विदुरो ऽपि परित्यज्य प्रभासे देहम् आत्मनः । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ BhP_01.15.049 // द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ BhP_01.15.050 // यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानाम् इति सम्प्रयाणम् । शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥ BhP_01.15.051 // BhP_01.16.001/0 सूत उवाच ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्याम् अभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥ BhP_01.16.001 // स उत्तरस्य तनयाम् उपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्याम् उत्पादयत् सुतान् ॥ BhP_01.16.002 // आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ BhP_01.16.003 // निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ BhP_01.16.004 // BhP_01.16.005/0 शौनक उवाच कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक् शूद्र को ऽसौ गां यः पदाहनत् । तत् कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ BhP_01.16.005 // अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किम् अन्यैरसदालापैरायुषो यदसद्व्ययः ॥ BhP_01.16.006 // क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् । इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ BhP_01.16.007 // न कश्चिन् म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवान् आहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ BhP_01.16.008 // मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ BhP_01.16.009 // BhP_01.16.010/0 सूत उवाच यदा परीक्षित् कुरुजाङ्गले ऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्ताम् अनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥ BhP_01.16.010 // स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥ BhP_01.16.011 // भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ BhP_01.16.012 // नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ BhP_01.16.013 // अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥ BhP_01.16.014 // तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ BhP_01.16.015 // आत्मानं च परित्रातम् अश्वत्थाम्नो ऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ BhP_01.16.016 // तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान् महामनाः ॥ BhP_01.16.017 // सारथ्यपारषदसेवनसख्यदौत्य $ वीरासनानुगमनस्तवनप्रणामान् & स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् % भक्तिं करोति नृपतिश्चरणारविन्दे ॥ BhP_01.16.018 //* तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् । नातिदूरे किलाश्चर्यं यदासीत् तन् निबोध मे ॥ BhP_01.16.019 // धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्साम् इव मातरम् ॥ BhP_01.16.020 // BhP_01.16.021/0 धर्म उवाच कच्चिद्भद्रे ऽनामयम् आत्मनस्ते विच्छायासि म्लायतेषन् मुखेन । आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ BhP_01.16.021 // पादैर्न्यूनं शोचसि मैकपादम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन् मघवत्यवर्षति ॥ BhP_01.16.022 // अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ BhP_01.16.023 // किं क्षत्रबन्धून् कलिनोपसृष्टान् rëÂrÃïi वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥ BhP_01.16.024 // यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥ BhP_01.16.025 // इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतम् अम्ब सौभगम् ॥ BhP_01.16.026 // BhP_01.16.027/0 धरण्युवाच भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ BhP_01.16.027 // सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ BhP_01.16.028 // ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवम् एव च ॥ BhP_01.16.029 // प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मानो ऽनहङ्कृतिः ॥ BhP_01.16.030 // एते चान्ये च भगवन् नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ BhP_01.16.031 // तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ BhP_01.16.032 // आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ BhP_01.16.033 // ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष $ कामास्तपः समचरन् भगवत्प्रपन्नाः & सा श्रीः स्ववासम् अरविन्दवनं विहाय % यत्पादसौभगम् अलं भजते ऽनुरक्ता ॥ BhP_01.16.034 //* तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः $ श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी & त्रीन् अत्यरोच उपलभ्य ततो विभूतिं % लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ BhP_01.16.035 //* यो वै ममातिभरम् आसुरवंशराज्ञाम् $ अक्षौहिणीशतम् अपानुददात्मतन्त्रः & त्वां दुःस्थम् ऊनपदम् आत्मनि पौरुषेण % सम्पादयन् यदुषु रम्यम् अबिभ्रदङ्गम् ॥ BhP_01.16.036 //* का वा सहेत विरहं पुरुषोत्तमस्य $ प्रेमावलोकरुचिरस्मितवल्गुजल्पैः & स्थैर्यं समानम् अहरन् मधुमानिनीनां % रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ BhP_01.16.037 //* तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ BhP_01.16.038 // BhP_01.17.001/0 सूत उवाच तत्र गोमिथुनं राजा हन्यमानम् अनाथवत् । दण्डहस्तं च वृषलं ददृशे n­palächanam ॥ BhP_01.17.001 // वृषं मृणालधवलं मेहन्तम् इव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं ÓÆdratìitam ॥ BhP_01.17.002 // गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्साम् आश्रुवदनां क्षामां यवसम् इच्छतीम् ॥ BhP_01.17.003 // पप्रच्छ रथम् ÃrƬha÷ कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ BhP_01.17.004 // कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवो ऽसि वेषेण नटवत् कर्मणाद्विजः ॥ BhP_01.17.005 // यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्यो ऽस्यशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥ BhP_01.17.006 // त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ BhP_01.17.007 // न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतले ऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ BhP_01.17.008 // मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ BhP_01.17.009 // यस्य rëÂre प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ BhP_01.17.010 // एष राज्ञां परो धर्मो ह्यार्तानाम् आर्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहम् असत्तमम् ॥ BhP_01.17.011 // को ऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा rëÂre राज्ञां कृष्णानुवर्तिनाम् ॥ BhP_01.17.012 // आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ BhP_01.17.013 // जने ऽनागस्यघं युञ्जन् सर्वतो ऽस्य च मद्भयम् । साधूनां भद्रम् एव स्यादसाधुदमने कृते ॥ BhP_01.17.014 // अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ BhP_01.17.015 // राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतो ऽन्यान् यथाशास्त्रम् अनापद्युत्पथान् इह ॥ BhP_01.17.016 // BhP_01.17.017/0 धर्म उवाच एतद्वः पाण्डवेयानां युक्तम् आर्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ BhP_01.17.017 // न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ BhP_01.17.018 // केचिद्विकल्पवसना आहुरात्मानम् आत्मनः । दैवम् अन्ये ऽपरे कर्म स्वभावम् अपरे प्रभुम् ॥ BhP_01.17.019 // अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ BhP_01.17.020 // BhP_01.17.021/0 सूत उवाच एवं धर्मे प्रवदति स samrìdvijasattamÃ÷ / समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ BhP_01.17.021 // BhP_01.17.022/0 राजोवाच धर्मं ब्रवीषि धर्मज्ञ धर्मो ऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ BhP_01.17.022 // अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानाम् इति निश्चयः ॥ BhP_01.17.023 // तपः शौचं दया सत्यम् इति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ BhP_01.17.024 // इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मो ऽयम् अनृतेनैधितः कलिः ॥ BhP_01.17.025 // इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ BhP_01.17.026 // शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति माम् इति ॥ BhP_01.17.027 // इति धर्मं महीं चैव सान्त्वयित्वा महारथः । निशातम् आददे खड्गं कलये ऽधर्महेतवे ॥ BhP_01.17.028 // तं जिघांसुम् अभिप्रेत्य विहाय n­palächanam । तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ BhP_01.17.029 // पतितं पादयोर्वीरः कृपया दीनवत्सलः । शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव ॥ BhP_01.17.030 // BhP_01.17.031/0 राजोवाच न ते गुडाकेशयशोधराणां baddhäjalervai भयम् अस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्मबन्धुः ॥ BhP_01.17.031 // त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तो ऽयम् अधर्मपूगः । लोभो ऽनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ BhP_01.17.032 // न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ BhP_01.17.033 // यस्मिन् हरिर्भगवान् इज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामान् अमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैष आत्मा ॥ BhP_01.17.034 // BhP_01.17.035/0 सूत उवाच परीक्षितैवम् आदिष्टः स कलिर्जातवेपथुः । तम् उद्यतासिम् आहेदं दण्डपाणिम् इवोद्यतम् ॥ BhP_01.17.035 // BhP_01.17.036/0 कलिरुवाच यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वाम् आत्तेषुशरासनम् ॥ BhP_01.17.036 // तन् मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि । यत्रैव नियतो वत्स्य आतिष्ठंस्ते ऽनुशासनम् ॥ BhP_01.17.037 // BhP_01.17.038/0 सूत उवाच अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ BhP_01.17.038 // पुनश्च याचमानाय जातरूपम् अदात् प्रभुः । ततो ऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ BhP_01.17.039 // अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ BhP_01.17.040 // अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ BhP_01.17.041 // वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयाम् इति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ BhP_01.17.042 // स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ BhP_01.17.043 // आस्ते ऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ BhP_01.17.044 // इत्थम्भूतानुभावो ऽयम् अभिमन्युसुतो नृपः । यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ BhP_01.17.045 // BhP_01.18.001/0 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ BhP_01.18.001 // ब्रह्मकोपोत्थिताद्यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ BhP_01.18.002 // उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ BhP_01.18.003 // नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात् सम्भ्रमो ऽन्तकाले ऽपि स्मरतां तत्पदाम्बुजम् ॥ BhP_01.18.004 // तावत् कलिर्न प्रभवेत् प्रविष्टो ऽपीह सर्वतः । यावदीशो महान् उर्व्याम् आभिमन्यव एकरा॥ BhP_01.18.005 // यस्मिन्न् अहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तो ऽसावधर्मप्रभवः कलिः ॥ BhP_01.18.006 // नानुद्वेष्टि कलिं सम्रासारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ BhP_01.18.007 // किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ BhP_01.18.008 // उपवर्णितम् एतद्वः पुण्यं पारीक्षितं मया । वासुदेवकथोपेतम् आख्यानं यदपृच्छत ॥ BhP_01.18.009 // या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ BhP_01.18.010 // BhP_01.18.011/0 ऋषय ऊचुः सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानाम् अमृतं हि नः ॥ BhP_01.18.011 // कर्मण्यस्मिन्न् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ BhP_01.18.012 // तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत्सङ्गिसङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_01.18.013 // को नाम तृप्येद्रसवित् कथायां महत्तमैकान्तपरायणस्य । नान्तं गुणानाम् अगुणस्य जग्मुर् योगेश्वरा ये भवपाद्ममुख्याः ॥ BhP_01.18.014 // तन् नो भवान् वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ BhP_01.18.015 // स वै महाभागवतः परीक्षिद् येनापवर्गाख्यम् अदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ BhP_01.18.016 // तन् नः परं पुण्यम् असंवृतार्थम् आख्यानम् अत्यद्भुतयोगनिष्ठम् । आख्याह्यनन्ताचरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ BhP_01.18.017 // BhP_01.18.018/0 सूत उवाच अहो वयं जन्मभृतो ऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यम् आधिं विधुनोति शीघ्रं महत्तमानाम् अभिधानयोगः ॥ BhP_01.18.018 // कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्तपरायणस्य । यो ऽनन्तशक्तिर्भगवान् अनन्तो महद्गुणत्वाद्यम् अनन्तम् आहुः ॥ BhP_01.18.019 // एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिर् यस्याङ्घ्रिरेणुं जुषते ऽनभीप्सोः ॥ BhP_01.18.020 // अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ BhP_01.18.021 // यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गम् Ƭham । व्रजन्ति तत् पारमहंस्यम् अन्त्यं यस्मिन्न् अहिंसोपशमः स्वधर्मः ॥ BhP_01.18.022 // अहं हि पृष्टो ऽर्यमणो भवद्भिर् आचक्ष आत्मावगमो ऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणस् तथा समं विष्णुगतिं विपश्चितः ॥ BhP_01.18.023 // एकदा धनुरुद्यम्य विचरन् मृगयां वने । मृगान् अनुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ BhP_01.18.024 // जलाशयम् अचक्षाणः प्रविवेश तम् आश्रमम् । ददर्श मुनिम् आसीनं शान्तं मीलितलोचनम् ॥ BhP_01.18.025 // प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिम् उपारतम् । स्थानत्रयात् परं प्राप्तं ब्रह्मभूतम् अविक्रियम् ॥ BhP_01.18.026 // विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतम् अयाचत ॥ BhP_01.18.027 // अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृतः । अवज्ञातम् इवात्मानं मन्यमानश्चुकोप ह ॥ BhP_01.18.028 // अभूतपूर्वः सहसा क्षुत्तृड्भ्याम् अर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ BhP_01.18.029 // स तु ब्रह्मऋषेरंसे गतासुम् उरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरम् आगतः ॥ BhP_01.18.030 // एष किं निभृताशेष करणो मीलितेक्षणः । मृषासमाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ BhP_01.18.031 // तस्य पुत्रो ऽतितेजस्वी विहरन् बालको ऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदम् अब्रवीत् ॥ BhP_01.18.032 // अहो अधर्मः पालानां पीव्नां बलिभुजाम् इव । स्वामिन्यघं यद्दासानां द्वारपानां शुनाम् इव ॥ BhP_01.18.033 // ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुम् अर्हति ॥ BhP_01.18.034 // कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद्भिन्नसेतून् अद्याहं शास्मि पश्यत मे बलम् ॥ BhP_01.18.035 // इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ BhP_01.18.036 // इति लङ्घितमर्यादं तक्षकः सप्तमे ऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ BhP_01.18.037 // ततो ऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ BhP_01.18.038 // स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ BhP_01.18.039 // विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा ते ऽपकृतम् इत्युक्तः स न्यवेदयत् ॥ BhP_01.18.040 // निशम्य शप्तम् अतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजम् अभ्यनन्दत् । अहो बतांहो महदद्य ते कृतम् अल्पीयसि द्रोह उरुर्दमो धृतः ॥ BhP_01.18.041 // न वै नृभिर्नरदेवं पराख्यं सम्मातुम् अर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ BhP_01.18.042 // अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयम् अङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यत्यरक्ष्यमाणो ऽविवरूथवत् क्षणात् ॥ BhP_01.18.043 // तदद्य नः पापम् उपैत्यनन्वयं यन् नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियो ऽर्थान् पुरुदस्यवो जनाः ॥ BhP_01.18.044 // तदार्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततो ऽर्थकामाभिनिवेशितात्मनां शुनां कपीनाम् इव वर्णसङ्करः ॥ BhP_01.18.045 // धर्मपालो नरपतिः स तु samrìb­hacchravÃ÷ / साक्षान् महाभागवतो राजर्षिर्हयमेधया/ क्षुत्तृट्श्रमयुतो दीनो नैवास्मच् छापम् अर्हति ॥ BhP_01.18.046 // अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुम् अर्हति ॥ BhP_01.18.047 // तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत् प्रतिकुर्वन्ति तद्भक्ताः प्रभवो ऽपि हि ॥ BhP_01.18.048 // इति पुत्रकृताघेन सो ऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ BhP_01.18.049 // प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ BhP_01.18.050 // BhP_01.19.001/0 सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्न् आत्मकृतं सुदुर्मनाः । अहो मया नीचम् अनार्यवत् कृतं निरागसि ब्रह्मणि gƬhatejasi ॥ BhP_01.19.001 // ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् । तदस्तु कामं ह्यघनिष्कृताय मे यथा न कुर्यां पुनरेवम् अद्धा ॥ BhP_01.19.002 // अद्यैव राज्यं बलम् ऋद्धकोशं प्रकोपितब्रह्मकुलानलो मे । दहत्वभद्रस्य पुनर्न मे ऽभूत् पापीयसी धीर्द्विजदेवगोभ्यः ॥ BhP_01.19.003 // स चिन्तयन्न् इत्थम् अथाशृणोद्यथा मुनेः सुतोक्तो निरृतिस्तक्षकाख्यः । स साधु मेने न चिरेण तक्षका नलं प्रसक्तस्य विरक्तिकारणम् ॥ BhP_01.19.004 // अथो विहायेमम् अमुं च लोकं विमर्शितौ हेयतया पुरस्तात् । कृष्णाङ्घ्रिसेवाम् अधिमन्यमान उपाविशत् प्रायम् अमर्त्यनद्याम् ॥ BhP_01.19.005 // या वै लसच्छ्रीतुलसीविमिश्र कृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री । पुनाति लोकान् उभयत्र सेशान् कस्तां न सेवेत मरिष्यमाणः ॥ BhP_01.19.006 // इति व्यवच्छिद्य स पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् । दधौ मुकुन्दाङ्घ्रिम् अनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ BhP_01.19.007 // तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः । प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ॥ BhP_01.19.008 // अत्रिर्वसिष्ठश्च्यवनः शरद्वान् अरिष्टनेमिर्भृगुरङ्गिराश्च । पराशरो गाधिसुतो ऽथ राम उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ BhP_01.19.009 // मेधातिथिर्देवल आर्ष्टिषेणो भारद्वाजो गौतमः पिप्पलादः । मैत्रेय और्वः कवषः कुम्भयोनिर् द्वैपायनो भगवान् नारदश्च ॥ BhP_01.19.010 // अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च । नानार्षेयप्रवरान् समेतान् अभ्यर्च्य राजा शिरसा ववन्दे ॥ BhP_01.19.011 // सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् । विज्ञापयाम् आस विविक्तचेता उपस्थितो ऽग्रे ऽभिगृहीतपाणिः ॥ BhP_01.19.012 // BhP_01.19.013/0 राजोवाच अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः । राज्ञां कुलं ब्राह्मणपादशौचाद् दूराद्विसृष्टं बत गर्ह्यकर्म ॥ BhP_01.19.013 // तस्यैव मे ऽघस्य परावरेशो व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् । निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो भयम् आशु धत्ते ॥ BhP_01.19.014 // तं मोपयातं प्रतियन्तु विप्रा गङ्गा च देवी धृतचित्तम् ईशे । द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ BhP_01.19.015 // पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु । महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ BhP_01.19.016 // इति स्म राजाध्यवसाययुक्तः प्राचीनमूलेषु कुशेषु धीरः । उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न्याः स्वसुतन्यस्तभारः ॥ BhP_01.19.017 // एवं च तस्मिन् नरदेवदेवे प्रायोपविष्टे दिवि देवसङ्घाः । प्रशस्य भूमौ व्यकिरन् प्रसूनैर् मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ BhP_01.19.018 // महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः । ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणाभिरूपम् ॥ BhP_01.19.019 // न वा इदं राजर्षिवर्य चित्रं भवत्सु कृष्णं समनुव्रतेषु । ये ऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ BhP_01.19.020 // सर्वे वयं तावदिहास्महे ऽथ कलेवरं यावदसौ विहाय । लोकं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ BhP_01.19.021 // आश्रुत्य तदृषिगणवचः परीक्षित् समं मधुच्युद्गुरु चाव्यलीकम् । ÃbhëatainÃn अभिनन्द्य युक्तान् शुश्रूषमाणश्चरितानि विष्णोः ॥ BhP_01.19.022 // समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे । नेहाथ नामुत्र च कश्चनार्थ ऋते परानुग्रहम् आत्मशीलम् ॥ BhP_01.19.023 // ततश्च वः पृच्छ्यम् इमं विपृच्छे विश्रभ्य विप्रा इति कृत्यतायाम् । सर्वात्मना म्रियमाणैश्च कृत्यं शुद्धं च तत्रामृशताभियुक्ताः ॥ BhP_01.19.024 // तत्राभवद्भगवान् व्यासपुत्रो यदृच्छया गाम् अटमानो ऽनपेक्षः । अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ BhP_01.19.025 // तं द्व्यष्टवर्षं सुकुमारपाद करोरुबाह्वंसकपोलगात्रम् । चार्वायताक्षोन्नसतुल्यकर्ण सुभ्र्वाननं कम्बुसुजातकण्ठम् ॥ BhP_01.19.026 // nigƬhajatruæ पृथुतुङ्गवक्षसम् आवर्तनाभिं वलिवल्गूदरं च । दिगम्बरं वक्त्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ BhP_01.19.027 // श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन । प्रत्युत्थितास्ते मुनयः स्वासनेभ्यस् तल्लक्षणज्ञा अपि gƬhavarcasam ॥ BhP_01.19.028 // स विष्णुरातो ऽतिथय आगताय तस्मै सपर्यां शिरसाजहार । ततो निवृत्ता ह्यबुधाः स्त्रियो ऽर्भका महासने सोपविवेश पूजितः ॥ BhP_01.19.029 // स संवृतस्तत्र महान् महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्घैः । व्यरोचतालं भगवान् यथेन्दुर् ग्रहर्क्षतारानिकरैः परीतः ॥ BhP_01.19.030 // प्रशान्तम् आसीनम् अकुण्ठमेधसं मुनिं नृपो भागवतो ऽभ्युपेत्य । प्रणम्य मूर्ध्नावहितः k­täjalir नत्वा गिरा सूनृतयान्वपृच्छत् ॥ BhP_01.19.031 // BhP_01.19.032/0 परीक्षिदुवाच अहो अद्य वयं ब्रह्मन् सत्सेव्याः क्षत्रबन्धवः । कृपयातिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ BhP_01.19.032 // येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर्दर्शनस्पर्श पादशौचासनादिभिः ॥ BhP_01.19.033 // सान्निध्यात् ते महायोगिन् पातकानि महान्त्यपि । सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ BhP_01.19.034 // अपि मे भगवान् प्रीतः कृष्णः पाण्डुसुतप्रियः । पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः ॥ BhP_01.19.035 // अन्यथा ते ऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् । नितरां म्रियमाणानां संसिद्धस्य वनीयसः ॥ BhP_01.19.036 // अतः पृच्छामि संसिद्धिं योगिनां परमं गुरुम् । पुरुषस्येह यत् कार्यं म्रियमाणस्य सर्वथा ॥ BhP_01.19.037 // यच् छ्रोतव्यम् अथो जप्यं यत् कर्तव्यं नृभिः प्रभो । स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ BhP_01.19.038 // नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् । न लक्ष्यते ह्यवस्थानम् अपि गोदोहनं क्वचित् ॥ BhP_01.19.039 // BhP_01.19.040/0 सूत उवाच एवम् Ãbhëita÷ पृष्टः स राज्ञा श्लक्ष्णया गिरा । pratyabhëata धर्मज्ञो भगवान् बादरायणिः ॥ BhP_01.19.040 // BhP_02.01.001/0 श्रीशुक उवाच वरीयान् एष ते प्रश्नः कृतो लोकहितं नृप । आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ BhP_02.01.001 // श्रोतव्यादीनि राजेन्द्र नृणां सन्ति सहस्रशः । अपश्यताम् आत्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ BhP_02.01.002 // निद्रया ह्रियते नक्तं व्यवायेन च वा वयः । दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ BhP_02.01.003 // देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि । तेषां प्रमत्तो निधनं पश्यन्न् अपि न पश्यति ॥ BhP_02.01.004 // तस्माद्भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ BhP_02.01.005 // एतावान् साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया । जन्मलाभः परः पुंसाम् अन्ते नारायणस्मृतिः ॥ BhP_02.01.006 // प्रायेण मुनयो राजन् निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ BhP_02.01.007 // इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ BhP_02.01.008 // परिनिष्ठितो ऽपि नैर्गुण्य उत्तमश्लोकलीलया । गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ BhP_02.01.009 // तदहं ते ऽभिधास्यामि महापौरुषिको भवान् । यस्य श्रद्दधताम् आशु स्यान् मुकुन्दे मतिः सती ॥ BhP_02.01.010 // एतन् निर्विद्यमानानाम् इच्छताम् अकुतोभयम् । योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ BhP_02.01.011 // किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह । वरं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ BhP_02.01.012 // खट्वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्ताम् इहायुषः । मुहूर्तात् सर्वम् उत्सृज्य गतवान् अभयं हरिम् ॥ BhP_02.01.013 // तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः । उपकल्पय तत् सर्वं तावद्यत् साम्परायिकम् ॥ BhP_02.01.014 // अन्तकाले तु पुरुष आगते गतसाध्वसः । छिन्द्यादसङ्गशस्त्रेण स्पृहां देहे ऽनु ये च तम् ॥ BhP_02.01.015 // गृहात् प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः । शुचौ विविक्त आसीनो विधिवत् कल्पितासने ॥ BhP_02.01.016 // अभ्यसेन् मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् । मनो यच्छेज् जितश्वासो ब्रह्मबीजम् अविस्मरन् ॥ BhP_02.01.017 // नियच्छेद्विषयेभ्यो ऽक्षान् मनसा बुद्धिसारथिः । मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ BhP_02.01.018 // तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा । मनो निर्विषयं युक्त्वा ततः किञ्चन न स्मरेत् । पदं तत् परमं विष्णोर्मनो यत्र प्रसीदति ॥ BhP_02.01.019 // रजस्तमोभ्याम् आक्षिप्तं vimƬhaæ मन आत्मनः । यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ BhP_02.01.020 // यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः । आशु सम्पद्यते योग आश्रयं भद्रम् ईक्षतः ॥ BhP_02.01.021 // BhP_02.01.022/0 राजोवाच यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता । यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ BhP_02.01.022 // BhP_02.01.023/0 श्रीशुक उवाच जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः । स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ BhP_02.01.023 // विशेषस्तस्य देहो ऽयं स्थविष्ठश्च स्थवीयसाम् । यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच् च सत् ॥ BhP_02.01.024 // अण्डकोशे शरीरे ऽस्मिन् सप्तावरणसंयुते । वैराजः पुरुषो यो ऽसौ भगवान् धारणाश्रयः ॥ BhP_02.01.025 // पातालम् एतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् । महातलं विश्वसृजो ऽथ गुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ BhP_02.01.026 // द्वे जानुनी सुतलं विश्वमूर्तेर् ऊरुद्वयं वितलं चातलं च । महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ BhP_02.01.027 // उरःस्थलं ज्योतिरनीकम् अस्य ग्रीवा महर्वदनं वै जनो ऽस्य । तपो वराटीं विदुरादिपुंसः सत्यं तु शीर्षाणि सहस्रशीर्ष्णः ॥ BhP_02.01.028 // इन्द्रादयो बाहव आहुरुस्राः कर्णौ दिशः श्रोत्रम् अमुष्य शब्दः । नासत्यदस्रौ परमस्य नासे घ्राणो ऽस्य गन्धो मुखम् अग्निरिद्धः ॥ BhP_02.01.029 // द्यौरक्षिणी चक्षुरभूत् पतङ्गः पक्ष्माणि विष्णोरहनी उभे च । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यम् आपो ऽस्य तालू रस एव जिह्वा ॥ BhP_02.01.030 // छन्दांस्यनन्तस्य शिरो गृणन्ति दंष्ट्रा यमः स्नेहकला द्विजानि । हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ BhP_02.01.031 // vrŬottarau«Âho ऽधर एव लोभो धर्मः स्तनो ऽधर्मपथो ऽस्य पृष्ठम् । कस्तस्य मेढ्रं वृषणौ च मित्रौ कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घाः ॥ BhP_02.01.032 // nìyo ऽस्य नद्यो ऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र । अनन्तवीर्यः श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ BhP_02.01.033 // ईशस्य केशान् विदुरम्बुवाहान् वासस्तु सन्ध्यां कुरुवर्य भूम्नः । अव्यक्तम् आहुर्हृदयं मनश्चस चन्द्रमाः सर्वविकारकोशः ॥ BhP_02.01.034 // विज्ञानशक्तिं महिम् आमनन्ति सर्वात्मनो ऽन्तःकरणं गिरित्रम् । अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ BhP_02.01.035 // वयांसि तद्व्याकरणं विचित्रं मनुर्मनीषा मनुजो निवासः । गन्धर्वविद्याधरचारणाप्सरः स्वरस्मृतीरसुरानीकवीर्यः ॥ BhP_02.01.036 // ब्रह्माननं क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः । नानाभिधाभीज्यगणोपपन्नो द्रव्यात्मकः कर्म वितानयोगः ॥ BhP_02.01.037 // इयान् असावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते । सन्धार्यते ऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुद्ध्या न यतो ऽस्ति किञ्चित् ॥ BhP_02.01.038 // स सर्वधीवृत्त्यनुभूतसर्व आत्मा यथा स्वप्नजनेक्षितैकः । तं सत्यम् आनन्दनिधिं भजेत नान्यत्र सज्जेद्यत आत्मपातः ॥ BhP_02.01.039 // BhP_02.02.001/0 श्रीशुक उवाच एवं पुरा धारणयात्मयोनिर् नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदम् अमोघदृष्टिर् यथाप्ययात् प्राग् व्यवसायबुद्धिः ॥ BhP_02.02.001 // शाब्दस्य हि ब्रह्मण एष पन्था यन् नामभिर्ध्यायति धीरपार्थैः । परिभ्रमंस्तत्र न विन्दते ऽर्थान् मायामये वासनया शयानः ॥ BhP_02.02.002 // अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः । सिद्धे ऽन्यथार्थे न यतेत तत्र परिश्रमं तत्र समीक्षमाणः ॥ BhP_02.02.003 // सत्यां क्षितौ किं कशिपोः प्रयासैर् बाहौ स्वसिद्धे ह्युपबर्हणैः किम् । सत्यञ्जलौ किं पुरुधान्नपात्र्या दिग्वल्कलादौ सति किं दुकूलैः ॥ BhP_02.02.004 // चीराणि किं पथि न सन्ति दिशन्ति भिक्षां $ नैवाङ्घ्रिपाः परभृतः सरितो ऽप्यशुष्यन् & रुद्धा गुहाः किम् अजितो ऽवति नोपसन्नान् % कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ BhP_02.02.005 //* एवं स्वचित्ते स्वत एव सिद्ध आत्मा प्रियो ऽर्थो भगवान् अनन्तः । तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ BhP_02.02.006 // कस्तां त्वनादृत्य परानुचिन्ताम् ऋते पशून् असतीं नाम कुर्यात् । पश्यञ् जनं पतितं वैतरण्यां स्वकर्मजान् paritÃpä जुषाणम् ॥ BhP_02.02.007 // केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्ख गदाधरं धारणया स्मरन्ति ॥ BhP_02.02.008 // रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् । लसन्महारत्नहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ BhP_02.02.009 // उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् । श्रीलक्षणं कौस्तुभरत्नकन्धरम् अम्लानलक्ष्म्या वनमालयाचितम् ॥ BhP_02.02.010 // विभूषितं मेखलयाङ्गुलीयकैर् महाधनैर्नूपुरकङ्कणादिभिः । स्निग्धामलाकुञ्चितनीलकुन्तलैर् विरोचमानाननहासपेशलम् ॥ BhP_02.02.011 // अदीनलीलाहसितेक्षणोल्लसद् भ्रूभङ्गसंसूचितभूर्यनुग्रहम् । ईक्षेत चिन्तामयम् एनम् ईश्वरं यावन् मनो धारणयावतिष्ठते ॥ BhP_02.02.012 // एकैकशो ऽङ्गानि धियानुभावयेत् पादादि यावद्धसितं गदाभृतः । जितं जितं स्थानम् अपोह्य धारयेत् परं परं शुद्ध्यति धीर्यथा यथा ॥ BhP_02.02.013 // यावन् न जायेत परावरे ऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः । तावत् स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ BhP_02.02.014 // स्थिरं सुखं चासनम् आस्थितो यतिर् यदा जिहासुरिमम् अङ्ग लोकम् । काले च देशे च मनो न सज्जयेत् प्राणान् नियच्छेन् मनसा जितासुः ॥ BhP_02.02.015 // मनः स्वबुद्ध्यामलया नियम्य क्षेत्रज्ञ एतां निनयेत् तम् आत्मनि । आत्मानम् आत्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ BhP_02.02.016 // न यत्र कालो ऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे । न यत्र सत्त्वं न रजस्तमश्च न वै विकारो न महान् प्रधानम् ॥ BhP_02.02.017 // परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्यतदुत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्यसौहृदा हृदोपगुह्यार्हपदं पदे पदे ॥ BhP_02.02.018 // इत्थं मुनिस्तूपरमेद्व्यवस्थितो विज्ञानदृग्वीर्यसुरन्धिताशयः । svapÃr«ïinÃpŬya गुदं ततो ऽनिलं स्थानेषु षट्सून्नमयेज् जितक्लमः ॥ BhP_02.02.019 // नाभ्यां स्थितं हृद्यधिरोप्य तस्माद् उदानगत्योरसि तं नयेन् मुनिः । ततो ऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ BhP_02.02.020 // तस्माद्भ्रुवोरन्तरम् उन्नयेत निरुद्धसप्तायतनो ऽनपेक्षः । स्थित्वा मुहूर्तार्धम् अकुण्ठदृष्टिर् निर्भिद्य मूर्धन् विसृजेत् परं गतः ॥ BhP_02.02.021 // यदि प्रयास्यन् नृप पारमेष्ठ्यं वैहायसानाम् उत यद्विहारम् । अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन् मनसेन्द्रियैश्च ॥ BhP_02.02.022 // योगेश्वराणां गतिम् आहुरन्तर् बहिस्त्रिलोक्याः पवनान्तरात्मनाम् । न कर्मभिस्तां गतिम् आप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ BhP_02.02.023 // वैश्वानरं याति विहायसा गतः सुषुम्णया ब्रह्मपथेन शोचिषा । विधूतकल्को ऽथ हरेरुदस्तात् प्रयाति चक्रं नृप शैशुमारम् ॥ BhP_02.02.024 // तद्विश्वनाभिं त्वतिवर्त्य विष्णोर् अणीयसा विरजेनात्मनैकः । नमस्कृतं ब्रह्मविदाम् उपैति कल्पायुषो यद्विबुधा रमन्ते ॥ BhP_02.02.025 // अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् । निर्याति सिद्धेश्वरयुष्टधिष्ण्यं यद्द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ BhP_02.02.026 // न यत्र शोको न जरा न मृत्युर् नार्तिर्न चोद्वेग ऋते कुतश्चित् । यच् चित् ततो ऽदः कृपयानिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ BhP_02.02.027 // ततो विशेषं प्रतिपद्य निर्भयस् तेनात्मनापो ऽनलमूर्तिरत्वरन् । ज्योतिर्मयो वायुम् उपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ BhP_02.02.028 // घ्राणेन गन्धं रसनेन वै रसं रूपं च दृष्ट्या श्वसनं त्वचैव । श्रोत्रेण चोपेत्य नभोगुणत्वं प्राणेन चाकूतिम् उपैति योगी ॥ BhP_02.02.029 // स भूतसूक्ष्मेन्द्रियसन्निकर्षं मनोमयं देवमयं विकार्यम् । संसाद्य गत्या सह तेन याति विज्ञानतत्त्वं गुणसन्निरोधम् ॥ BhP_02.02.030 // तेनात्मनात्मानम् उपैति शान्तम् आनन्दम् आनन्दमयो ऽवसाने । एतां गतिं भागवतीं गतो यः स वै पुनर्नेह विषज्जते ऽङ्ग ॥ BhP_02.02.031 // एते सृती ते नृप वेदगीते त्वयाभिपृष्टे च सनातने च । ये वै पुरा ब्रह्मण आह तुष्ट आराधितो भगवान् वासुदेवः ॥ BhP_02.02.032 // न ह्यतो ऽन्यः शिवः पन्था विशतः संसृताविह । वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ BhP_02.02.033 // भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया । तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ BhP_02.02.034 // भगवान् सर्वभूतेषु लक्षितः स्वात्मना हरिः । दृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ BhP_02.02.035 // तस्मात् सर्वात्मना राजन् हरिः सर्वत्र सर्वदा । श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान् नृणाम् ॥ BhP_02.02.036 // पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवणपुटेषु सम्भृतम् । पुनन्ति ते विषयविदूषिताशयं व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ BhP_02.02.037 // BhP_02.03.001/0 श्रीशुक उवाच एवम् एतन् निगदितं पृष्टवान् यद्भवान् मम । नृणां यन् म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ BhP_02.03.001 // ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणः पतिम् । इन्द्रम् इन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ BhP_02.03.002 // देवीं मायां तु श्रीकामस्तेजस्कामो विभावसुम् । वसुकामो वसून् रुद्रान् वीर्यकामो ऽथ वीर्यवान् ॥ BhP_02.03.003 // अन्नाद्यकामस्त्वदितिं स्वर्गकामो ऽदितेः सुतान् । विश्वान् देवान् राज्यकामः साध्यान् संसाधको विशाम् ॥ BhP_02.03.004 // आयुष्कामो ऽश्विनौ देवौ पुष्टिकाम इलां यजेत् । प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ BhP_02.03.005 // रूपाभिकामो गन्धर्वान् स्त्रीकामो ऽप्सर उर्वशीम् । आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ BhP_02.03.006 // यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् । विद्याकामस्तु गिरिशं दाम्पत्यार्थ उमां सतीम् ॥ BhP_02.03.007 // धर्मार्थ उत्तमश्लोकं तन्तुः तन्वन् पित्न् यजेत् । रक्षाकामः पुण्यजनान् ओजस्कामो मरुद्गणान् ॥ BhP_02.03.008 // राज्यकामो मनून् देवान् निरृतिं त्वभिचरन् यजेत् । कामकामो यजेत् सोमम् अकामः पुरुषं परम् ॥ BhP_02.03.009 // अकामः सर्वकामो वा मोक्षकाम उदारधीः । तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ BhP_02.03.010 // एतावान् एव यजताम् इह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ BhP_02.03.011 // ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम् $ आत्मप्रसाद उत यत्र गुणेष्वसङ्गः & कैवल्यसम्मतपथस्त्वथ भक्तियोगः % को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ BhP_02.03.012 //* BhP_02.03.013/0 शौनक उवाच इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किम् अन्यत् पृष्टवान् भूयो वैयासकिम् ऋषिं कविम् ॥ BhP_02.03.013 // एतच् छुश्रूषतां विद्वन् सूत नो ऽर्हसि bhëitum । कथा हरिकथोदर्काः सतां स्युः सदसि ध्रुवम् ॥ BhP_02.03.014 // स वै भागवतो राजा पाण्डवेयो महारथः । bÃlakrŬanakai÷ krŬan k­«ïakrŬÃæ य आददे ॥ BhP_02.03.015 // वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ BhP_02.03.016 // आयुर्हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ BhP_02.03.017 // तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामे पशवो ऽपरे ॥ BhP_02.03.018 // श्वविड्वराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ BhP_02.03.019 // बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥ BhP_02.03.020 // भारः परं पट्टकिरीटजुष्टम् अप्युत्तमाङ्गं न नमेन् मुकुन्दम् । शावौ करौ नो कुरुते सपर्यां harerlasatkäcanakaÇkaïau वा ॥ BhP_02.03.021 // बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ BhP_02.03.022 // जीवञ् छवो भागवताङ्घ्रिरेणुं न जातु मर्त्यो ऽभिलभेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ् छवो यस्तु न वेद गन्धम् ॥ BhP_02.03.023 // तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ BhP_02.03.024 // अथाभिधेह्यङ्ग मनोऽनुकूलं prabhëase भागवतप्रधानः । यदाह वैयासकिरात्मविद्या विशारदो नृपतिं साधु पृष्टः ॥ BhP_02.03.025 // BhP_02.04.001/0 सूत उवाच वैयासकेरिति वचस्तत्त्वनिश्चयम् आत्मनः । उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ BhP_02.04.001 // आत्मजायासुतागार पशुद्रविणबन्धुषु । राज्ये चाविकले नित्यं virƬhÃæ ममतां जहौ ॥ BhP_02.04.002 // पप्रच्छ चेमम् एवार्थं यन् मां पृच्छथ सत्तमाः । कृष्णानुभावश्रवणे श्रद्दधानो महामनाः ॥ BhP_02.04.003 // संस्थां विज्ञाय सन्न्यस्य कर्म त्रैवर्गिकं च यत् । वासुदेवे भगवति आत्मभावं दृढं गतः ॥ BhP_02.04.004 // BhP_02.04.005/0 राजोवाच समीचीनं वचो ब्रह्मन् सर्वज्ञस्य तवानघ । तमो विशीर्यते मह्यं हरेः कथयतः कथाम् ॥ BhP_02.04.005 // भूय एव विवित्सामि भगवान् आत्ममायया । यथेदं सृजते विश्वं दुर्विभाव्यम् अधीश्वरैः ॥ BhP_02.04.006 // यथा गोपायति विभुर्यथा संयच्छते पुनः । यां यां शक्तिम् उपाश्रित्य पुरुशक्तिः परः पुमान् । आत्मानं krŬayan krŬan करोति विकरोति च ॥ BhP_02.04.007 // नूनं भगवतो ब्रह्मन् हरेरद्भुतकर्मणः । दुर्विभाव्यम् इवाभाति कविभिश्चापि चेष्टितम् ॥ BhP_02.04.008 // यथा गुणांस्तु प्रकृतेर्युगपत् क्रमशो ऽपि वा । बिभर्ति भूरिशस्त्वेकः कुर्वन् कर्माणि जन्मभिः ॥ BhP_02.04.009 // विचिकित्सितम् एतन् मे ब्रवीतु भगवान् यथा । शाब्दे ब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु ॥ BhP_02.04.010 // BhP_02.04.011/0 सूत उवाच इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः । हृषीकेशम् अनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ BhP_02.04.011 // BhP_02.04.012/0 श्रीशुक उवाच नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिनाम् अन्तर्भवायानुपलक्ष्यवर्त्मने ॥ BhP_02.04.012 // भूयो नमः सद्वृजिनच्छिदे ऽसताम् असम्भवायाखिलसत्त्वमूर्तये । पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानाम् अनुमृग्यदाशुषे ॥ BhP_02.04.013 // नमो नमस्ते ऽस्त्वृषभाय सात्वतां vidÆrakëÂhÃya मुहुः कुयोगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ BhP_02.04.014 // यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.015 // विचक्षणा यच्चरणोपसादनात् सङ्गं व्युदस्योभयतो ऽन्तरात्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.016 // तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ BhP_02.04.017 // किरातहूणान्ध्रपुलिन्दपुल्कशा आभीरशुम्भा यवनाः खसादयः । ये ऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ BhP_02.04.018 // स एष आत्मात्मवताम् अधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ॥ BhP_02.04.019 // श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ BhP_02.04.020 // यदङ्घ्र्यभिध्यानसमाधिधौतया धियानुपश्यन्ति हि तत्त्वम् आत्मनः । वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् ॥ BhP_02.04.021 // प्रचोदिता येन पुरा सरस्वती वितन्वताजस्य सतीं स्मृतिं हृदि । स्वलक्षणा प्रादुरभूत् किलास्यतः स मे ऋषीणाम् ऋषभः प्रसीदताम् ॥ BhP_02.04.022 // भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सो ऽलङ्कृषीष्ट भगवान् वचांसि मे ॥ BhP_02.04.023 // नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानम् अयं सौम्या यन्मुखाम्बुरुहासवम् ॥ BhP_02.04.024 // एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भो ऽभ्यधात् साक्षाद्यदाह हरिरात्मनः ॥ BhP_02.04.025 // BhP_02.05.001/0 नारद उवाच देवदेव नमस्ते ऽस्तु भूतभावन पूर्वज । तद्विजानीहि यज् ज्ञानम् आत्मतत्त्वनिदर्शनम् ॥ BhP_02.05.001 // यद्रूपं यदधिष्ठानं यतः सृष्टम् इदं प्रभो । यत् संस्थं यत् परं यच् च तत् तत्त्वं वद तत्त्वतः ॥ BhP_02.05.002 // सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः । करामलकवद्विश्वं विज्ञानावसितं तव ॥ BhP_02.05.003 // यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः । एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ BhP_02.05.004 // आत्मन् भावयसे तानि न पराभावयन् स्वयम् । आत्मशक्तिम् अवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥ BhP_02.05.005 // नाहं वेद परं ह्यस्मिन् नापरं न समं विभो । नामरूपगुणैर्भाव्यं सदसत् किञ्चिदन्यतः ॥ BhP_02.05.006 // स भवान् अचरद्घोरं यत् तपः सुसमाहितः । तेन खेदयसे नस्त्वं पराशङ्कां च यच्छसि ॥ BhP_02.05.007 // एतन् मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर । विजानीहि यथैवेदम् अहं बुध्ये ऽनुशासितः ॥ BhP_02.05.008 // BhP_02.05.009/0 ब्रह्मोवाच सम्यक् कारुणिकस्येदं वत्स ते विचिकित्सितम् । यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ BhP_02.05.009 // नानृतं तव तच् चापि यथा मां प्रब्रवीषि भोः । अविज्ञाय परं मत्त एतावत् त्वं यतो हि मे ॥ BhP_02.05.010 // येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् । यथार्को ऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥ BhP_02.05.011 // तस्मै नमो भगवते वासुदेवाय धीमहि । यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ BhP_02.05.012 // विलज्जमानया यस्य स्थातुम् ईक्षापथे ऽमुया । विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः ॥ BhP_02.05.013 // द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । वासुदेवात् परो ब्रह्मन् न चान्यो ऽर्थो ऽस्ति तत्त्वतः ॥ BhP_02.05.014 // नारायणपरा वेदा देवा नारायणाङ्गजाः । नारायणपरा लोका नारायणपरा मखाः ॥ BhP_02.05.015 // नारायणपरो योगो नारायणपरं तपः । नारायणपरं ज्ञानं नारायणपरा गतिः ॥ BhP_02.05.016 // तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः । सृज्यं सृजामि सृष्टो ऽहम् ईक्षयैवाभिचोदितः ॥ BhP_02.05.017 // सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः । स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ BhP_02.05.018 // कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः । बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ BhP_02.05.019 // स एष भगवांल् लिङ्गैस्त्रिभिरेतैरधोक्षजः । स्वलक्षितगतिर्ब्रह्मन् सर्वेषां मम चेश्वरः ॥ BhP_02.05.020 // कालं कर्म स्वभावं च मायेशो मायया स्वया । आत्मन् यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ BhP_02.05.021 // कालाद्गुणव्यतिकरः परिणामः स्वभावतः । कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ BhP_02.05.022 // महतस्तु विकुर्वाणाद्रजःसत्त्वोपबृंहितात् । तमःप्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ BhP_02.05.023 // सो ऽहङ्कार इति प्रोक्तो विकुर्वन् समभूत् त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा । द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभो ॥ BhP_02.05.024 // तामसादपि भूतादेर्विकुर्वाणादभून् नभः । तस्य मात्रा गुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ BhP_02.05.025 // नभसो ऽथ विकुर्वाणादभूत् स्पर्शगुणो ऽनिलः । परान्वयाच् छब्दवांश्च प्राण ओजः सहो बलम् ॥ BhP_02.05.026 // वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ॥ BhP_02.05.027 // तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच् चाम्भो घोषवच् च परान्वयात् ॥ BhP_02.05.028 // विशेषस्तु विकुर्वाणादम्भसो गन्धवान् अभूत् । परान्वयाद्रसस्पर्श शब्दरूपगुणान्वितः ॥ BhP_02.05.029 // वैकारिकान् मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतो ऽश्वि वह्नीन्द्रोपेन्द्रमित्रकाः ॥ BhP_02.05.030 // तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणश्च तैजसौ । श्रोत्रं त्वग्घ्राणदृग्जिह्वा वाग्दोर्मेढ्राङ्घ्रिपायवः ॥ BhP_02.05.031 // यदैते ऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ BhP_02.05.032 // तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्त्वम् उपादाय चोभयं ससृजुर्ह्यदः ॥ BhP_02.05.033 // वर्षपूगसहस्रान्ते तदण्डम् उदके शयम् । कालकर्मस्वभावस्थो जीवो ञ्जीवम् अजीवयत् ॥ BhP_02.05.034 // स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षः सहस्राननशीर्षवान् ॥ BhP_02.05.035 // यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । कट्यादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ BhP_02.05.036 // पुरुषस्य मुखं ब्रह्म क्षत्रम् एतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ BhP_02.05.037 // भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ BhP_02.05.038 // ग्रीवायां जनलोको ऽस्य तपोलोकः स्तनद्वयात् । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ BhP_02.05.039 // तत्कट्यां चातलं कॢप्तम् ऊरुभ्यां वितलं विभोः । जानुभ्यां सुतलं शुद्धं जङ्घाभ्यां तु तलातलम् ॥ BhP_02.05.040 // महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ॥ BhP_02.05.041 // भूर्लोकः कल्पितः पद्भ्यां भुवर्लोको ऽस्य नाभितः । स्वर्लोकः कल्पितो मूर्ध्ना इति वा लोककल्पना ॥ BhP_02.05.042 // BhP_02.06.001/0 ब्रह्मोवाच वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः । हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ BhP_02.06.001 // सर्वासूनां च वायोश्च तन्नासे परमायणे । अश्विनोरोषधीनां च घ्राणो मोदप्रमोदयोः ॥ BhP_02.06.002 // रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी । कर्णौ दिशां च तीर्थानां श्रोत्रम् आकाशशब्दयोः । तद्गात्रं वस्तुसाराणां सौभगस्य च भाजनम् ॥ BhP_02.06.003 // त्वग् अस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि । रोमाण्युद्भिज्जजातीनां यैर्वा यज्ञस्तु सम्भृतः ॥ BhP_02.06.004 // केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् । बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ॥ BhP_02.06.005 // विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च । सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ BhP_02.06.006 // अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥ BhP_02.06.007 // पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद । हिंसाया निरृतेर्मृत्योर्निरयस्य गुदं स्मृतः ॥ BhP_02.06.008 // पराभूतेरधर्मस्य तमसश्चापि पश्चिमः । nìyo नदनदीनां च गोत्राणाम् अस्थिसंहतिः ॥ BhP_02.06.009 // अव्यक्तरससिन्धूनां भूतानां निधनस्य च । उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ BhP_02.06.010 // धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च । विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ BhP_02.06.011 // अहं भवान् भवश्चैव त इमे मुनयो ऽग्रजाः । सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ BhP_02.06.012 // गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः । पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥ BhP_02.06.013 // अन्ये च विविधा जीवाजलस्थलनभौकसः । ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥ BhP_02.06.014 // सर्वं पुरुष एवेदं भूतं भव्यं भवच् च यत् । तेनेदम् आवृतं विश्वं वितस्तिम् अधितिष्ठति ॥ BhP_02.06.015 // स्वधिष्ण्यं प्रतपन् प्राणो बहिश्च प्रतपत्यसौ । एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ BhP_02.06.016 // सो ऽमृतस्याभयस्येशो मर्त्यम् अन्नं यदत्यगात् । महिमैष ततो ब्रह्मन् पुरुषस्य दुरत्ययः ॥ BhP_02.06.017 // पादेषु सर्वभूतानि पुंसः स्थितिपदो विदुः । अमृतं क्षेमम् अभयं त्रिमूर्ध्नो ऽधायि मूर्धसु ॥ BhP_02.06.018 // पादास्त्रयो बहिश्चासन्न् अप्रजानां य आश्रमाः । अन्तस्त्रिलोक्यास्त्वपरो गृहमेधो ऽबृहद्व्रतः ॥ BhP_02.06.019 // सृती विचक्रमे विश्वम् साशनानशने उभे । यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ BhP_02.06.020 // यस्मादण्डं virìjaj¤e भूतेन्द्रियगुणात्मकः । तद्द्रव्यम् अत्यगाद्विश्वं गोभिः सूर्य इवातपन् ॥ BhP_02.06.021 // यदास्य नाभ्यान् नलिनादहम् आसं महात्मनः । नाविदं यज्ञसम्भारान् पुरुषावयवान् ऋते ॥ BhP_02.06.022 // तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः । इदं च देवयजनं कालश्चोरुगुणान्वितः ॥ BhP_02.06.023 // वस्तून्योषधयः स्नेहा रसलोहमृदो जलम् । ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥ BhP_02.06.024 // नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च । देवतानुक्रमः कल्पः सङ्कल्पस्तन्त्रम् एव च ॥ BhP_02.06.025 // गतयो मतयश्चैव प्रायश्चित्तं समर्पणम् । पुरुषावयवैरेते सम्भाराः सम्भृता मया ॥ BhP_02.06.026 // इति सम्भृतसम्भारः पुरुषावयवैरहम् । तम् एव पुरुषं यज्ञं तेनैवायजम् ईश्वरम् ॥ BhP_02.06.027 // ततस्ते भ्रातर इमे प्रजानां पतयो नव । अयजन् व्यक्तम् अव्यक्तं पुरुषं सुसमाहिताः ॥ BhP_02.06.028 // ततश्च मनवः काले ईजिरे ऋषयो ऽपरे । पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ BhP_02.06.029 // नारायणे भगवति तदिदं विश्वम् आहितम् । गृहीतमायोरुगुणः सर्गादावगुणः स्वतः ॥ BhP_02.06.030 // सृजामि तन्नियुक्तो ऽहं हरो हरति तद्वशः । विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ BhP_02.06.031 // इति ते ऽभिहितं तात यथेदम् अनुपृच्छसि । नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ BhP_02.06.032 // न भारती मे ऽङ्ग मृषोपलक्ष्यते न वै क्वचिन् मे मनसो मृषा गतिः । न मे हृषीकाणि पतन्त्यसत्पथे यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ BhP_02.06.033 // सो ऽहं समाम्नायमयस्तपोमयः प्रजापतीनाम् अभिवन्दितः पतिः । आस्थाय योगं निपुणं समाहितस्तं नाध्यगच्छं यत आत्मसम्भवः ॥ BhP_02.06.034 // नतो ऽस्म्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सुमङ्गलम् । यो ह्यात्ममायाविभवं स्म पर्यगाद् यथा नभः स्वान्तम् अथापरे कुतः ॥ BhP_02.06.035 // नाहं न यूयं यदृतां गतिं विदुर् न वामदेवः किम् उतापरे सुराः । तन्मायया मोहितबुद्धयस्त्विदं विनिर्मितं चात्मसमं विचक्ष्महे ॥ BhP_02.06.036 // यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः । न यं विदन्ति तत्त्वेन तस्मै भगवते नमः ॥ BhP_02.06.037 // स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः । आत्मात्मन्यात्मनात्मानं स संयच्छति पाति च ॥ BhP_02.06.038 // विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यग् अवस्थितम् । सत्यं पूर्णम् अनाद्यन्तं निर्गुणं नित्यम् अद्वयम् ॥ BhP_02.06.039 // ऋषे विदन्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः । यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ BhP_02.06.040 // आद्यो ऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मनश्च । द्रव्यं विकारो गुण इन्द्रियाणि विरास्वरास्थास्नु चरिष्णु भूम्नः ॥ BhP_02.06.041 // अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च । स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥ BhP_02.06.042 // गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः । ये वा ऋषीणाम् ऋषभाः पित्णां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः । अन्ये च ये प्रेतपिशाचभूत कूष्माण्डयादोमृगपक्ष्यधीशाः ॥ BhP_02.06.043 // यत् किञ्च लोके भगवन् महस्वद् ओजःसहस्वद्बलवत् क्षमावत् । श्रीह्रीविभूत्यात्मवदद्भुतार्णं तत्त्वं परं रूपवदस्वरूपम् ॥ BhP_02.06.044 // प्राधान्यतो यान् ऋष आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्णकषायशोषान् अनुक्रमिष्ये त इमान् सुपेशान् ॥ BhP_02.06.045 // BhP_02.07.001/0 ब्रह्मोवाच यत्रोद्यतः क्षितितलोद्धरणाय बिभ्रत् $ क्रौडीं तनुं सकलयज्ञमयीम् अनन्तः & अन्तर्महार्णव उपागतम् आदिदैत्यं % तं दंष्ट्रयाद्रिम् इव वज्रधरो ददार ॥ BhP_02.07.001 //* जातो रुचेरजनयत् सुयमान् सुयज्ञ $ आकूतिसूनुरमरान् अथ दक्षिणायाम् & लोकत्रयस्य महतीम् अहरद्यदार्तिं % स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ BhP_02.07.002 //* जज्ञे च कर्दमगृहे द्विज देवहूत्यां $ स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे & ऊचे ययात्मशमलं गुणसङ्गपङ्कम् % अस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ BhP_02.07.003 //* अत्रेरपत्यम् अभिकाङ्क्षत आह तुष्टो $ दत्तो मयाहम् इति यद्भगवान् स दत्तः & यत्पादपङ्कजपरागपवित्रदेहा % योगर्द्धिम् आपुरुभयीं यदुहैहयाद्याः ॥ BhP_02.07.004 //* तप्तं तपो विविधलोकसिसृक्षया मे $ आदौ सनात् स्वतपसः स चतुःसनो ऽभूत् & प्राक्कल्पसम्प्लवविनष्टम् इहात्मतत्त्वं % सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ BhP_02.07.005 //* धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां $ नारायणो नर इति स्वतपःप्रभावः & दृष्ट्वात्मनो भगवतो नियमावलोपं % देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ BhP_02.07.006 //* कामं दहन्ति कृतिनो ननु रोषदृष्ट्या $ रोषं दहन्तम् उत ते न दहन्त्यसह्यम् & सो ऽयं यदन्तरम् अलं प्रविशन् बिभेति % कामः कथं नु पुनरस्य मनः श्रयेत ॥ BhP_02.07.007 //* विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो $ बालो ऽपि सन्न् उपगतस्तपसे वनानि & तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो % दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ BhP_02.07.008 //* यद्वेनम् उत्पथगतं द्विजवाक्यवज्र $ निष्प्लुष्टपौरुषभगं निरये पतन्तम् & त्रात्वार्थितो जगति पुत्रपदं च लेभे % दुग्धा वसूनि वसुधा सकलानि येन ॥ BhP_02.07.009 //* नाभेरसावृषभ आस सुदेविसूनुर् $ यो वै चचार समदृग् जडयोगचर्याम् & यत् पारमहंस्यम् ऋषयः पदम् आमनन्ति % स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ BhP_02.07.010 //* सत्रे ममास भगवान् हयशीरषाथो $ साक्षात् स यज्ञपुरुषस्तपनीयवर्णः & छन्दोमयो मखमयो ऽखिलदेवतात्मा % वाचो बभूवुरुशतीः श्वसतो ऽस्य नस्तः ॥ BhP_02.07.011 //* मत्स्यो युगान्तसमये मनुनोपलब्धः $ क्षोणीमयो निखिलजीवनिकायकेतः & विस्रंसितान् उरुभये सलिले मुखान् मे % आदाय तत्र विजहार ह वेदमार्गान् ॥ BhP_02.07.012 //* क्षीरोदधावमरदानवयूथपानाम् $ उन्मथ्नताम् अमृतलब्धय आदिदेवः & पृष्ठेन कच्छपवपुर्विदधार गोत्रं % निद्राक्षणो ऽद्रिपरिवर्तकषाणकण्डूः ॥ BhP_02.07.013 //* त्रैपिष्टपोरुभयहा स नृसिंहरूपं $ कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् & दैत्येन्द्रम् आशु गदयाभिपतन्तम् आराद् % ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ BhP_02.07.014 //* अन्तःसरस्युरुबलेन पदे गृहीतो $ ग्राहेण यूथपतिरम्बुजहस्त आर्तः & आहेदम् आदिपुरुषाखिललोकनाथ % तीर्थश्रवः श्रवणमङ्गलनामधेय ॥ BhP_02.07.015 //* श्रुत्वा हरिस्तम् अरणार्थिनम् अप्रमेयश् $ चक्रायुधः patagarÃjabhujÃdhirƬha÷ & चक्रेण नक्रवदनं विनिपाट्य तस्माद् % धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ BhP_02.07.016 //* ज्यायान् गुणैरवरजो ऽप्यदितेः सुतानां $ लोकान् विचक्रम इमान् यदथाधियज्ञः & क्ष्मां वामनेन जगृहे त्रिपदच्छलेन % याच्ञाम् ऋते पथि चरन् प्रभुभिर्न चाल्यः ॥ BhP_02.07.017 //* नार्थो बलेरयम् उरुक्रमपादशौचम् $ आपः शिखाधृतवतो विबुधाधिपत्यम् & यो वै प्रतिश्रुतम् ऋते न चिकीर्षदन्यद् % आत्मानम् अङ्ग मनसा हरये ऽभिमेने ॥ BhP_02.07.018 //* तुभ्यं च नारद भृशं भगवान् विवृद्ध $ भावेन साधु परितुष्ट उवाच योगम् & ज्ञानं च भागवतम् आत्मसतत्त्वदीपं % यद्वासुदेवशरणा विदुरञ्जसैव ॥ BhP_02.07.019 //* चक्रं च दिक्ष्वविहतं दशसु स्वतेजो $ मन्वन्तरेषु मनुवंशधरो बिभर्ति & दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं % सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रैः ॥ BhP_02.07.020 //* धन्वन्तरिश्च भगवान् स्वयम् एव कीर्तिर् $ नाम्ना नृणां पुरुरुजां रुज आशु हन्ति & यज्ञे च भागम् अमृतायुरवावरुन्ध % आयुष्यवेदम् अनुशास्त्यवतीर्य लोके ॥ BhP_02.07.021 //* क्षत्रं क्षयाय विधिनोपभृतं महात्मा $ ब्रह्मध्रुग् उज्झितपथं नरकार्तिलिप्सु & उद्धन्त्यसाववनिकण्टकम् उग्रवीर्यस् % त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ BhP_02.07.022 //* अस्मत्प्रसादसुमुखः कलया कलेश $ इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे & तिष्ठन् वनं सदयितानुज आविवेश % यस्मिन् विरुध्य दशकन्धर आर्तिम् आर्च्छत् ॥ BhP_02.07.023 //* यस्मा adÃdudadhirƬhabhayÃÇgavepo $ मार्गं सपद्यरिपुरं हरवद्दिधक्षोः & दूरे सुहृन्मथितरोषसुशोणदृष्ट्या % तातप्यमानमकरोरगनक्रचक्रः ॥ BhP_02.07.024 //* वक्षःस्थलस्पर्शरुग्नमहेन्द्रवाह $ दन्तैर्विडम्बितककुब्जुष ƬhahÃsam & सद्यो ऽसुभिः सह विनेष्यति दारहर्तुर् % विस्फूर्जितैर्धनुष उच्चरतो ऽधिसैन्ये ॥ BhP_02.07.025 //* भूमेः सुरेतरवरूथविमर्दितायाः $ क्लेशव्ययाय कलया सितकृष्णकेशः & जातः करिष्यति जनानुपलक्ष्यमार्गः % कर्माणि चात्ममहिमोपनिबन्धनानि ॥ BhP_02.07.026 //* तोकेन जीवहरणं यदुलूकिकायास् $ त्रैमासिकस्य च पदा शकटो ऽपवृत्तः & यद्रिङ्गतान्तरगतेन दिविस्पृशोर्वा % उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ BhP_02.07.027 //* यद्वै व्रजे व्रजपशून् विषतोयपीतान् $ पालांस्त्वजीवयदनुग्रहदृष्टिवृष्ट्या & तच्छुद्धये ऽतिविषवीर्यविलोलजिह्वम् % उच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ BhP_02.07.028 //* तत् कर्म दिव्यम् इव यन् निशि निःशयानं $ दावाग्निना शुचिवने परिदह्यमाने & उन्नेष्यति व्रजम् अतो ऽवसितान्तकालं % नेत्रे पिधाप्य सबलो ऽनधिगम्यवीर्यः ॥ BhP_02.07.029 //* गृह्णीत यद्यदुपबन्धम् अमुष्य माता $ शुल्बं सुतस्य न तु तत् तदमुष्य माति & यज् जृम्भतो ऽस्य वदने भुवनानि गोपी % संवीक्ष्य शङ्कितमनाः प्रतिबोधितासीत् ॥ BhP_02.07.030 //* नन्दं च मोक्ष्यति भयाद्वरुणस्य पाशाद् $ गोपान् बिलेषु पिहितान् मयसूनुना च & अह्न्यापृतं निशि शयानम् अतिश्रमेण % लोकं विकुण्ठम् उपनेष्यति गोकुलं स्म ॥ BhP_02.07.031 //* गोपैर्मखे प्रतिहते व्रजविप्लवाय $ देवे ऽभिवर्षति पशून् कृपया रिरक्षुः & धर्तोच्छिलीन्ध्रम् इव सप्तदिनानि सप्त % वर्षो महीध्रम् अनघैककरे सलीलम् ॥ BhP_02.07.032 //* krŬan वने निशि निशाकररश्मिगौर्यां $ रासोन्मुखः कलपदायतमूर्च्छितेन & उद्दीपितस्मररुजां व्रजभृद्वधूनां % हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ BhP_02.07.033 //* ये च प्रलम्बखरदर्दुरकेश्यरिष्ट $ मल्लेभकंसयवनाः कपिपौण्ड्रकाद्याः & अन्ये च शाल्वकुजबल्वलदन्तवक्र % सप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ॥ BhP_02.07.034 //* ये वा मृधे समितिशालिन आत्तचापाः $ काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्याः & यास्यन्त्यदर्शनम् अलं बलपार्थभीम % व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ BhP_02.07.035 //* कालेन मीलितधियाम् अवमृश्य न्णां $ स्तोकायुषां स्वनिगमो बत दूरपारः & आविर्हितस्त्वनुयुगं स हि सत्यवत्यां % वेदद्रुमं विटपशो विभजिष्यति स्म ॥ BhP_02.07.036 //* देवद्विषां निगमवर्त्मनि निष्ठितानां $ पूर्भिर्मयेन विहिताभिरदृश्यतूर्भिः & लोकान् घ्नतां मतिविमोहम् अतिप्रलोभं % वेषं विधाय बहु bhëyata औपधर्म्यम् ॥ BhP_02.07.037 //* यर्ह्यालयेष्वपि सतां न हरेः कथाः स्युः $ pëaï¬ino द्विजजना वृषला नृदेवाः & स्वाहा स्वधा वषडिति स्म गिरो न यत्र % शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ BhP_02.07.038 //* सर्गे तपो ऽहम् ऋषयो नव ये प्रजेशाः $ स्थाने ऽथ धर्ममखमन्वमरावनीशाः & अन्ते त्वधर्महरमन्युवशासुराद्या % मायाविभूतय इमाः पुरुशक्तिभाजः ॥ BhP_02.07.039 //* विष्णोर्नु वीर्यगणनां कतमो ऽर्हतीह $ यः पार्थिवान्यपि कविर्विममे रजांसि & चस्कम्भ यः स्वरहसास्खलता त्रिपृष्ठं % यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ BhP_02.07.040 //* नान्तं विदाम्यहम् अमी मुनयो ऽग्रजास्ते $ मायाबलस्य पुरुषस्य कुतो ऽवरा ये & गायन् गुणान् दशशतानन आदिदेवः % शेषो ऽधुनापि समवस्यति नास्य पारम् ॥ BhP_02.07.041 //* येषां स एष भगवान् दययेदनन्तः $ सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् & ते दुस्तराम् अतितरन्ति च देवमायां % नैषां ममाहम् इति धीः श्वशृगालभक्ष्ये ॥ BhP_02.07.042 //* वेदाहम् अङ्ग परमस्य हि योगमायां $ यूयं भवश्च भगवान् अथ दैत्यवर्यः & पत्नी मनोः स च मनुश्च तदात्मजाश्च % प्राचीनबर्हिरृभुरङ्ग उत ध्रुवश्च ॥ BhP_02.07.043 //* इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि $ रघ्वम्बरीषसगरा गयनाहुषाद्याः & मान्धात्रलर्कशतधन्वनुरन्तिदेवा % देवव्रतो बलिरमूर्त्तरयो दिलीपः ॥ BhP_02.07.044 //* सौभर्युतङ्कशिबिदेवलपिप्पलाद $ सारस्वतोद्धवपराशरभूरिषेणाः & ये ऽन्ये विभीषणहनूमदुपेन्द्रदत्त % पार्थार्ष्टिषेणविदुरश्रुतदेववर्याः ॥ BhP_02.07.045 //* ते वै विदन्त्यतितरन्ति च देवमायां $ स्त्रीशूद्रहूणशबरा अपि पापजीवाः & यद्यद्भुतक्रमपरायणशीलशिक्षास् % तिर्यग्जना अपि किम् उ श्रुतधारणा ये ॥ BhP_02.07.046 //* शश्वत् प्रशान्तम् अभयं प्रतिबोधमात्रं $ शुद्धं समं सदसतः परमात्मतत्त्वम् & शब्दो न यत्र पुरुकारकवान् क्रियार्थो % माया परैत्यभिमुखे च विलज्जमाना ॥ BhP_02.07.047 //* तद्वै पदं भगवतः परमस्य पुंसो $ ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् & सध्र्यङ् नियम्य यतयो यमकर्तहेतिं % जह्युः svarìiva निपानखनित्रम् इन्द्रः ॥ BhP_02.07.048 //* स श्रेयसाम् अपि विभुर्भगवान् यतो ऽस्य $ भावस्वभावविहितस्य सतः प्रसिद्धिः & देहे स्वधातुविगमे ऽनुविशीर्यमाणे % व्योमेव तत्र पुरुषो न विशीर्यते ञ्जः ॥ BhP_02.07.049 //* सो ऽयं ते ऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात् सदसच् च यत् ॥ BhP_02.07.050 // इदं भागवतं नाम यन् मे भगवतोदितम् । सङ्ग्रहो ऽयं विभूतीनां त्वम् एतद्विपुली कुरु ॥ BhP_02.07.051 // यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ BhP_02.07.052 // मायां वर्णयतो ऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययात्मा न मुह्यति ॥ BhP_02.07.053 // BhP_02.08.001/0 राजोवाच ब्रह्मणा चोदितो ब्रह्मन् गुणाख्याने ऽगुणस्य च । यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ BhP_02.08.001 // एतद्वेदितुम् इच्छामि तत्त्वं तत्त्वविदां वर । हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ BhP_02.08.002 // कथयस्व महाभाग यथाहम् अखिलात्मनि । कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ BhP_02.08.003 // शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् । कालेन नातिदीर्घेण भगवान् विशते हृदि ॥ BhP_02.08.004 // प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् । धुनोति शमलं कृष्णः सलिलस्य यथा शरत् ॥ BhP_02.08.005 // धौतात्मा पुरुषः कृष्ण पादमूलं न मुञ्चति । मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ BhP_02.08.006 // यदधातुमतो ब्रह्मन् देहारम्भो ऽस्य धातुभिः । यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ BhP_02.08.007 // आसीद्यदुदरात् पद्मं लोकसंस्थानलक्षणम् । यावान् अयं वै पुरुष इयत्तावयवैः पृथक् । तावान् असाविति प्रोक्तः संस्थावयववान् इव ॥ BhP_02.08.008 // अजः सृजति भूतानि भूतात्मा यदनुग्रहात् । ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥ BhP_02.08.009 // स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः । मुक्त्वात्ममायां मायेशः शेते सर्वगुहाशयः ॥ BhP_02.08.010 // पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः । लोकैरमुष्यावयवाः सपालैरिति शुश्रुम ॥ BhP_02.08.011 // यावान् कल्पो विकल्पो वा यथा कालो ऽनुमीयते । भूतभव्यभवच्छब्द आयुर्मानं च यत् सतः ॥ BhP_02.08.012 // कालस्यानुगतिर्या तु लक्ष्यते ऽण्वी बृहत्यपि । यावत्यः कर्मगतयो यादृशीर्द्विजसत्तम ॥ BhP_02.08.013 // यस्मिन् कर्मसमावायो यथा येनोपगृह्यते । गुणानां गुणिनां चैव परिणामम् अभीप्सताम् ॥ BhP_02.08.014 // भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् । सरित्समुद्रद्वीपानां सम्भवश्चैतदोकसाम् ॥ BhP_02.08.015 // प्रमाणम् अण्डकोशस्य बाह्याभ्यन्तरभेदतः । महतां चानुचरितं वर्णाश्रमविनिश्चयः ॥ BhP_02.08.016 // युगानि युगमानं च धर्मो यश्च युगे युगे । अवतारानुचरितं यदाश्चर्यतमं हरेः ॥ BhP_02.08.017 // नृणां साधारणो धर्मः सविशेषश्च यादृशः । श्रेणीनां राजर्षीणां च धर्मः कृच्छ्रेषु जीवताम् ॥ BhP_02.08.018 // तत्त्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् । पुरुषाराधनविधिर्योगस्याध्यात्मिकस्य च ॥ BhP_02.08.019 // योगेश्वरैश्वर्यगतिर्लिङ्गभङ्गस्तु योगिनाम् । वेदोपवेदधर्माणाम् इतिहासपुराणयोः ॥ BhP_02.08.020 // सम्प्लवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः । इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ BhP_02.08.021 // यो वानुशायिनां सर्गः pëaï¬asya च सम्भवः । आत्मनो बन्धमोक्षौ च व्यवस्थानं स्वरूपतः ॥ BhP_02.08.022 // यथात्मतन्त्रो भगवान् vikrŬatyÃtmamÃyayà / विसृज्य वा यथा मायाम् उदास्ते साक्षिवद्विभुः ॥ BhP_02.08.023 // सर्वम् एतच् च भगवन् पृच्छतो मे ऽनुपूर्वशः । तत्त्वतो ऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ BhP_02.08.024 // अत्र प्रमाणं हि भवान् परमेष्ठी यथात्मभूः । अपरे चानुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ BhP_02.08.025 // न मे ऽसवः परायन्ति ब्रह्मन्न् अनशनादमी । पिबतो ञ्च्युतपीयूषम् तद्वाक्याब्धिविनिःसृतम् ॥ BhP_02.08.026 // BhP_02.08.027/0 सूत उवाच स उपामन्त्रितो राज्ञा कथायाम् इति सत्पतेः । ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ BhP_02.08.027 // प्राह भागवतं नाम पुराणं ब्रह्मसम्मितम् । ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ BhP_02.08.028 // यद्यत् परीक्षिदृषभः पाण्डूनाम् अनुपृच्छति । आनुपूर्व्येण तत् सर्वम् आख्यातुम् उपचक्रमे ॥ BhP_02.08.029 // BhP_02.09.001/0 श्रीशुक उवाच आत्ममायाम् ऋते राजन् परस्यानुभवात्मनः । न घटेतार्थसम्बन्धः svapnadra«Âuriväjasà // BhP_02.09.001 // बहुरूप इवाभाति मायया बहुरूपया । रममाणो गुणेष्वस्या ममाहम् इति मन्यते ॥ BhP_02.09.002 // यर्हि वाव महिम्नि स्वे परस्मिन् कालमाययोः । रमेत गतसम्मोहस्त्यक्त्वोदास्ते तदोभयम् ॥ BhP_02.09.003 // आत्मतत्त्वविशुद्ध्यर्थं यदाह भगवान् ऋतम् । ब्रह्मणे दर्शयन् रूपम् अव्यलीकव्रतादृतः ॥ BhP_02.09.004 // स आदिदेवो जगतां परो गुरुः स्वधिष्ण्यम् आस्थाय सिसृक्षयैक्षत । तां नाध्यगच्छद्दृशम् अत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ BhP_02.09.005 // स चिन्तयन् द्व्यक्षरम् एकदाम्भस्य् उपाशृणोद्द्विर्गदितं वचो विभुः । स्पर्शेषु यत् षोडशम् एकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ BhP_02.09.006 // निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः । स्वधिष्ण्यम् आस्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ BhP_02.09.007 // दिव्यं सहस्राब्दम् अमोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः । अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ BhP_02.09.008 // तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयाम् आस परं न यत्परम् । व्यपेतसङ्क्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्पुरुषैरभिष्टुतम् ॥ BhP_02.09.009 // प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किम् उतापरे हरेर् अनुव्रता यत्र सुरासुरार्चिताः ॥ BhP_02.09.010 // श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणि प्रवेकनिष्काभरणाः सुवर्चसः । प्रवालवैदूर्यमृणालवर्चसः परिस्फुरत्कुण्डलमौलिमालिनः ॥ BhP_02.09.011 // भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानः प्रमदोत्तमाद्युभिः सविद्युदभ्रावलिभिर्यथा नभः ॥ BhP_02.09.012 // श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खं श्रिता या कुसुमाकरानुगैर् विगीयमाना प्रियकर्म गायती ॥ BhP_02.09.013 // ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदाग्रैः परिसेवितं विभुम् ॥ BhP_02.09.014 // भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ BhP_02.09.015 // अध्यर्हणीयासनम् आस्थितं परं वृतं चतुःषोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणम् ईश्वरम् ॥ BhP_02.09.016 // तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजम् अस्य विश्वसृग् यत् पारमहंस्येन पथाधिगम्यते ॥ BhP_02.09.017 // तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । babhëa ईषत्स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ BhP_02.09.018 // BhP_02.09.019/0 श्रीभगवान् उवाच त्वयाहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ BhP_02.09.019 // वरं वरय भद्रं ते वरेशं mÃbhivächitam । ब्रह्मञ् छ्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः ॥ BhP_02.09.020 // मनीषितानुभावो ऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ BhP_02.09.021 // प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माहं तपसो ऽनघ ॥ BhP_02.09.022 // सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥ BhP_02.09.023 // BhP_02.09.024/0 ब्रह्मोवाच भगवन् सर्वभूतानाम् अध्यक्षो ऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ BhP_02.09.024 // तथापि नाथमानस्य नाथ नाथय नाथितम् । परावरे यथा रूपेजानीयां ते त्वरूपिणः ॥ BhP_02.09.025 // यथात्ममायायोगेन नानाशक्त्युपबृंहितम् । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानम् आत्मना ॥ BhP_02.09.026 // krŬasyamoghasaÇkalpa ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ॥ BhP_02.09.027 // भगवच्छिक्षितम् अहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ BhP_02.09.028 // यावत् सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भो जनम् । अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदो ञ्ज मानिनः ॥ BhP_02.09.029 // BhP_02.09.030/0 श्रीभगवान् उवाच ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् । सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ BhP_02.09.030 // यावान् अहं यथाभावो यद्रूपगुणकर्मकः । तथैव तत्त्वविज्ञानम् अस्तु ते मदनुग्रहात् ॥ BhP_02.09.031 // अहम् एवासम् एवाग्रे नान्यद्यत् सदसत् परम् । पश्चादहं यदेतच् च यो ऽवशिष्येत सो ऽस्म्यहम् ॥ BhP_02.09.032 // ऋते ऽर्थं यत् प्रतीयेत न प्रतीयेत चात्मनि । तद्विद्यादात्मनो मायां यथाभासो यथा तमः ॥ BhP_02.09.033 // यथा महान्ति भूतानि भूतेषूच्चावचेष्वनु । प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ BhP_02.09.034 // एतावदेव जिज्ञास्यं तत्त्वजिज्ञासुनात्मनः । अन्वयव्यतिरेकाभ्यां यत् स्यात् सर्वत्र सर्वदा ॥ BhP_02.09.035 // एतन् मतं समातिष्ठ परमेण समाधिना । भवान् कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ BhP_02.09.036 // BhP_02.09.037/0 श्रीशुक उवाच सम्प्रदिश्यैवम् अजनो जनानां परमेष्ठिनम् । पश्यतस्तस्य तद्रूपम् आत्मनो न्यरुणद्धरिः ॥ BhP_02.09.037 // अन्तर्हितेन्द्रियार्थाय हरये vihitäjali÷ / सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ BhP_02.09.038 // प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् । भद्रं प्रजानाम् अन्विच्छन्न् आतिष्ठत् स्वार्थकाम्यया ॥ BhP_02.09.039 // तं नारदः प्रियतमो रिक्थादानाम् अनुव्रतः । शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ BhP_02.09.040 // मायां विविदिषन् विष्णोर्मायेशस्य महामुनिः । महाभागवतो राजन् पितरं पर्यतोषयत् ॥ BhP_02.09.041 // तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् । देवर्षिः परिपप्रच्छ भवान् यन् मानुपृच्छति ॥ BhP_02.09.042 // तस्मा इदं भागवतं पुराणं दशलक्षणम् । प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ BhP_02.09.043 // नारदः प्राह मुनये सरस्वत्यास्तटे नृप । ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ BhP_02.09.044 // यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् । यथासीत् तदुपाख्यास्ते प्रश्नान् अन्यांश्च कृत्स्नशः ॥ BhP_02.09.045 // BhP_02.10.001/0 श्रीशुक उवाच अत्र सर्गो विसर्गश्च स्थानं पोषणम् ऊतयः । मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ BhP_02.10.001 // दशमस्य विशुद्ध्यर्थं नवानाम् इह लक्षणम् । वर्णयन्ति महात्मानः श्रुतेनार्थेन cäjasà ॥ BhP_02.10.002 // भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः । ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ BhP_02.10.003 // स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः । मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥ BhP_02.10.004 // अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् । पुंसाम् ईशकथाः प्रोक्ता नानाख्यानोपबृंहिताः ॥ BhP_02.10.005 // निरोधो ऽस्यानुशयनम् आत्मनः सह शक्तिभिः । मुक्तिर्हित्वान्यथा रूपं स्वरूपेण व्यवस्थितिः ॥ BhP_02.10.006 // आभासश्च निरोधश्च यतो ऽस्त्यध्यवसीयते । स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ BhP_02.10.007 // यो ऽध्यात्मिको ऽयं पुरुषः सो ऽसावेवाधिदैविकः । यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥ BhP_02.10.008 // एकम् एकतराभावे यदा नोपलभामहे । त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ BhP_02.10.009 // पुरुषो ऽण्डं विनिर्भिद्य यदासौ स विनिर्गतः । आत्मनो ऽयनम् अन्विच्छन्न् अपो ऽस्राक्षीच् छुचिः शुचीः ॥ BhP_02.10.010 // तास्ववात्सीत् स्वसृष्टासु सहस्रं परिवत्सरान् । तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ BhP_02.10.011 // द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ BhP_02.10.012 // एको नानात्वम् अन्विच्छन् योगतल्पात् समुत्थितः । वीर्यं हिरण्मयं देवो मायया व्यसृजत् त्रिधा ॥ BhP_02.10.013 // अधिदैवम् अथाध्यात्मम् अधिभूतम् इति प्रभुः । अथैकं पौरुषं वीर्यं त्रिधाभिद्यत तच् छृणु ॥ BhP_02.10.014 // अन्तः शरीर आकाशात् पुरुषस्य विचेष्टतः । ओजः सहो बलं जज्ञे ततः प्राणो महान् असुः ॥ BhP_02.10.015 // अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु । अपानन्तम् अपानन्ति नरदेवम् इवानुगाः ॥ BhP_02.10.016 // प्राणेनाक्षिपता क्षुत् तृडन्तरा जायते विभोः । पिपासतो जक्षतश्च प्राङ् मुखं निरभिद्यत ॥ BhP_02.10.017 // मुखतस्तालु निर्भिन्नंजिह्वा तत्रोपजायते । ततो नानारसो जज्ञे जिह्वया यो ऽधिगम्यते ॥ BhP_02.10.018 // विवक्षोर्मुखतो भूम्नो वह्निर्वाग् व्याहृतं तयोः । जले चैतस्य सुचिरं निरोधः समजायत ॥ BhP_02.10.019 // नासिके निरभिद्येतां दोधूयति नभस्वति । तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥ BhP_02.10.020 // यदात्मनि निरालोकम् आत्मानं च दिदृक्षतः । निर्भिन्ने ह्यक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥ BhP_02.10.021 // बोध्यमानस्य ऋषिभिरात्मनस्तज् जिघृक्षतः । कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ BhP_02.10.022 // वस्तुनो मृदुकाठिन्य लघुगुर्वोष्णशीतताम् । जिघृक्षतस्त्वङ् निर्भिन्ना तस्यां रोममहीरुहाः । तत्र चान्तर्बहिर्वातस्त्वचा लब्धगुणो वृतः ॥ BhP_02.10.023 // हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया । तयोस्तु बलवान् इन्द्र आदानम् उभयाश्रयम् ॥ BhP_02.10.024 // गतिं जिगीषतः पादौ रुरुहाते ऽभिकामिकाम् । पद्भ्यां यज्ञः स्वयं हव्यं कर्मभिः क्रियते नृभिः ॥ BhP_02.10.025 // निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः । उपस्थ आसीत् कामानां प्रियं तदुभयाश्रयम् ॥ BhP_02.10.026 // उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् । ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ BhP_02.10.027 // आसिसृप्सोः पुरः पुर्या नाभिद्वारम् अपानतः । तत्रापानस्ततो मृत्युः पृथक्त्वम् उभयाश्रयम् ॥ BhP_02.10.028 // आदित्सोरन्नपानानाम् आसन् kuk«yantranìaya÷ / नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदाश्रये ॥ BhP_02.10.029 // निदिध्यासोरात्ममायां हृदयं निरभिद्यत । ततो मनश्चन्द्र इति सङ्कल्पः काम एव च ॥ BhP_02.10.030 // त्वक्चर्ममांसरुधिर मेदोमज्जास्थिधातवः । भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥ BhP_02.10.031 // गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः । मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ BhP_02.10.032 // एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया । मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ BhP_02.10.033 // अतः परं सूक्ष्मतमम् अव्यक्तं निर्विशेषणम् । अनादिमध्यनिधनं नित्यं वाङ्मनसः परम् ॥ BhP_02.10.034 // अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते । उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥ BhP_02.10.035 // स वाच्यवाचकतया भगवान् ब्रह्मरूपधृक् । नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ BhP_02.10.036 // प्रजापतीन् मनून् देवान् ऋषीन् पितृगणान् पृथक् । सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ BhP_02.10.037 // किन्नराप्सरसो नागान् सर्पान् किम्पुरुषान् नरान् । मात् रक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ BhP_02.10.038 // कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहान् अपि । खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ BhP_02.10.039 // द्विविधाश्चतुर्विधा ये ऽन्ये जलस्थलनभौकसः । कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥ BhP_02.10.040 // सत्त्वं रजस्तम इति तिस्रः सुरनृनारकाः । तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा । यदैकैकतरो ऽन्याभ्यां स्वभाव उपहन्यते ॥ BhP_02.10.041 // स एवेदं जगद्धाता भगवान् धर्मरूपधृक् । पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरादिभिः ॥ BhP_02.10.042 // ततः कालाग्निरुद्रात्मा यत् सृष्टम् इदम् आत्मनः । सन्नियच्छति तत् काले घनानीकम् इवानिलः ॥ BhP_02.10.043 // इत्थम्भावेन कथितो भगवान् भगवत्तमः । नेत्थम्भावेन हि परं द्रष्टुम् अर्हन्ति सूरयः ॥ BhP_02.10.044 // नास्य कर्मणि जन्मादौ परस्यानुविधीयते । कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत् ॥ BhP_02.10.045 // अयं तु ब्रह्मणः कल्पः सविकल्प उदाहृतः । विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ BhP_02.10.046 // परिमाणं च कालस्य कल्पलक्षणविग्रहम् । यथा पुरस्ताद्व्याख्यास्ये पाद्मं कल्पम् अथो शृणु ॥ BhP_02.10.047 // BhP_02.10.048/0 शौनक उवाच यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः । चचार तीर्थानि भुवस्त्यक्त्वा बन्धून् सुदुस्त्यजान् ॥ BhP_02.10.048 // क्षत्तुः कौशारवेस्तस्य संवादो ऽध्यात्मसंश्रितः । यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वम् उवाच ह ॥ BhP_02.10.049 // ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् । बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः ॥ BhP_02.10.050 // BhP_02.10.051/0 सूत उवाच राज्ञा परीक्षिता पृष्टो यदवोचन् महामुनिः । तद्वो ऽभिधास्ये शृणुत राअज्ञः प्रश्नानुसारतः ॥ BhP_02.10.051 // BhP_03.01.001/0 श्री-शुक उवाच एवम् एतत् पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्व-गृहम् ऋद्धिमत् ॥ BhP_03.01.001 // यद् वा अयं मन्त्र-कृद् वो भगवान् अखिलेश्वरः । पौरवेन्द्र-गृहं हित्वा प्रविवेशात्मसात् कृतम् ॥ BhP_03.01.002 // BhP_03.01.003/0 राजोवाच कुत्र क्षत्तुर् भगवता मैत्रेयेणास सङ्गमः । कदा वा सह-संवाद एतद् वर्णय नः प्रभो ॥ BhP_03.01.003 // न ह्य् अल्पार्थोदयस् तस्य विदुरस्यामलात्मनः । तस्मिन् वरीयसि प्रश्नः साधु-वादोपबृंहितः ॥ BhP_03.01.004 // BhP_03.01.005/0 सूत उवाच स एवम् ऋषि-वर्यो ऽयं पृष्टो राज्ञा परीक्षिता । प्रत्य् आह तं सुबहु-वित् प्रीतात्मा श्रूयताम् इति ॥ BhP_03.01.005 // BhP_03.01.006/0 श्री-शुक उवाच यदा तु राजा स्व-सुतान् असाधून् पुष्णन् न धर्मेण विनष्ट-दृष्टिः । भ्रातुर् यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षा-भवने ददाह ॥ BhP_03.01.006 // यदा सभायां कुरु-देव-देव्याः केशाभिमर्शं सुत-कर्म गर्ह्यम् । न वारयाम् आस नृपः स्नुषायाः स्वास्रैर् हरन्त्याः कुच-कुङ्कुमानि ॥ BhP_03.01.007 // द्यूते त्व् अधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य । न याचतो ऽदात् समयेन दायं तमो-जुषाणो यद् अजात-शत्रोः ॥ BhP_03.01.008 // यदा च पार्थ-प्रहितः सभायां जगद्-गुरुर् यानि जगाद कृष्णः । न तानि पुंसाम् अमृतायनानि राजोरु मेने क्षत-पुण्य-लेशः ॥ BhP_03.01.009 // यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन । अथाह तन् मन्त्र-दृशां वरीयान् यन् मन्त्रिणो वैदुरिकं वदन्ति ॥ BhP_03.01.010 // अजात-शत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः । सहानुजो यत्र वृकोदराहिः श्वसन् रुषा यत् त्वम् अलं बिभेषि ॥ BhP_03.01.011 // पार्थांस् तु देवो भगवान् मुकुन्दो गृहीतवान् सक्षिति-देव-देवः । आस्ते स्व-पुर्यां यदु-देव-देवो विनिर्जिताशेष-नृदेव-देवः ॥ BhP_03.01.012 // स एष दोषः पुरुष-द्विड् आस्ते गृहान् प्रविष्टो यम् अपत्य-मत्या । पुष्णासि कृष्णाद् विमुखो गत-श्रीस् त्यजाश्व् अशैवं कुल-कौशलाय ॥ BhP_03.01.013 // इत्य् ऊचिवांस् तत्र सुयोधनेन प्रवृद्ध-कोप-स्फुरिताधरेण । असत्-कृतः सत्-स्पृहणीय-शीलः क्षत्ता सकर्णानुज-सौबलेन ॥ BhP_03.01.014 // क एनम् अत्रोपजुहाव जिह्मं दास्याः सुतं यद्-बलिनैव पुष्टः । तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यताम् आशु पुराच् छ्वसानः ॥ BhP_03.01.015 // स्वयं धनुर् द्वारि निधाय मायां भ्रातुः पुरो मर्मसु tìito ऽपि । स इत्थम् अत्युल्बण-कर्ण-बाणैर् गत-व्यथो ऽयाद् उरु मानयानः ॥ BhP_03.01.016 // स निर्गतः कौरव-पुण्य-लब्धो गजाह्वयात् तीर्थ-पदः पदानि । अन्वाक्रमत् पुण्य-चिकीर्षयोर्व्याम् अधिष्ठितो यानि सहस्र-मूर्तिः ॥ BhP_03.01.017 // पुरेषु पुण्योपवनाद्रि-कुञ्जेष्व् अपङ्क-तोयेषु सरित्-सरःसु । अनन्त-लिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्व् अनन्यः ॥ BhP_03.01.018 // गां पर्यटन् मेध्य-विविक्त-वृत्तिः सदाप्लुतो ऽधः शयनो ऽवधूतः । अलक्षितः स्वैर् अवधूत-वेषो व्रतानि चेरे हरि-तोषणानि ॥ BhP_03.01.019 // इत्थं व्रजन् भारतम् एव वर्षं कालेन यावद् गतवान् प्रभासम् । तावच् छशास क्षितिम् एक चक्राम्ल् एकातपत्राम् अजितेन पार्थः ॥ BhP_03.01.020 // तत्राथ शुश्राव सुहृद्-विनष्टिं वनं यथा वेणुज-वह्नि-संश्रयम् । संस्पर्धया दग्धम् अथानुशोचन् सरस्वतीं प्रत्यग् इयाय तूष्णीम् ॥ BhP_03.01.021 // तस्यां त्रितस्योशनसो मनोश् च पृथोर् अथाग्नेर् असितस्य वायोः । तीर्थं सुदासस्य गवां गुहस्य यच् छ्राद्धदेवस्य स आसिषेवे ॥ BhP_03.01.022 // अन्यानि चेह द्विज-देव-देवैः कृतानि नानायतनानि विष्णोः । प्रत्यङ्ग-मुख्याङ्कित-मन्दिराणि यद्-दर्शनात् कृष्णम् अनुस्मरन्ति ॥ BhP_03.01.023 // ततस् त्व् अतिव्रज्य surëÂram ऋद्धं सौवीर-मत्स्यान् कुरुजाङ्गलांश् च । कालेन तावद् यमुनाम् उपेत्य तत्रोद्धवं भागवतं ददर्श ॥ BhP_03.01.024 // स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक् तनयं प्रतीतम् । आलिङ्ग्य gìhaæ प्रणयेन भद्रं स्वानाम् अपृच्छद् भगवत्-प्रजानाम् ॥ BhP_03.01.025 // कच्चित् पुराणौ पुरुषौ स्वनाभ्य- पाद्मानुवृत्त्येह किलावतीर्णौ । आसात उर्व्याः कुशलं विधाय कृत-क्षणौ कुशलं शूर-गेहे ॥ BhP_03.01.026 // कच्चित् कुरूणां परमः सुहृन् नो भामः स आस्ते सुखम् अङ्ग शौरिः । यो वै स्वस्-णां पितृवद् ददाति वरान् वदान्यो वर-तर्पणेन ॥ BhP_03.01.027 // कच्चिद् वरूथाधिपतिर् यदूनां प्रद्युम्न आस्ते सुखम् अङ्ग वीरः । यं रुक्मिणी भगवतो ऽभिलेभे आराध्य विप्रान् स्मरम् आदि-सर्गे ॥ BhP_03.01.028 // कच्चित् सुखं सात्वत-वृष्णि-भोज- दाशार्हकाणाम् अधिपः स आस्ते । यम् अभ्यषिञ्चच् छत-पत्र-नेत्रो नृपासनाशां परिहृत्य दूरात् ॥ BhP_03.01.029 // कच्चिद् धरेः सौम्य सुतः सदृक्ष आस्ते ऽग्रणी रथिनां साधु साम्बः । असूत यं जाम्बवती vratìhyà देवं गुहं यो ऽम्बिकया धृतो ऽग्रे ॥ BhP_03.01.030 // क्षेमं स कच्चिद् युयुधान आस्ते यः फाल्गुनाल् लब्ध-धनू-रहस्यः । लेभे ऽञ्जसाधोक्षज-सेवयैव गतिं तदीयां यतिभिर् दुरापाम् ॥ BhP_03.01.031 // कच्चिद् बुधः स्वस्त्य् अनमीव आस्ते श्वफल्क-पुत्रो भगवत्-प्रपन्नः । यः कृष्ण-पादाङ्कित-मार्ग-पांसुष्व् अचेष्टत प्रेम-विभिन्न-धैर्यः ॥ BhP_03.01.032 // कच्चिच् छिवं देवक-भोज-पुत्र्या विष्णु-प्रजाया इव देव-मातुः । या वै स्व-गर्भेण दधार देवं त्रयी यथा यज्ञ-वितानम् अर्थम् ॥ BhP_03.01.033 // अपिस्विद् आस्ते भगवान् सुखं वो यः सात्वतां काम-दुघो ऽनिरुद्धः । यम् आमनन्ति स्म हि शब्द-योनिं मनो-मयं सत्त्व-तुरीय-तत्त्वम् ॥ BhP_03.01.034 // अपिस्विद् अन्ये च निजात्म-दैवम् अनन्य-वृत्त्या समनुव्रता ये । हृदीक-सत्यात्मज-चारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य ॥ BhP_03.01.035 // अपि स्व-दोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् । दुर्योधनो ऽतप्यत यत्-सभायां साम्राज्य-लक्ष्म्या विजयानुवृत्त्या ॥ BhP_03.01.036 // किं वा कृताघेष्व् अघम् अत्यमर्षी भीमो ऽहिवद् दीर्घतमं व्यमुञ्चत् । यस्याङ्घ्रि-पातं रण-भूर् न सेहे मार्गं गदायाश् चरतो विचित्रम् ॥ BhP_03.01.037 // कच्चिद् यशोधा रथ-यूथपानां गाण्डीव-धन्वोपरतारिर् आस्ते । अलक्षितो यच्-छर-कूट-gƬho माया-किरातो गिरिशस् तुतोष ॥ BhP_03.01.038 // यमाव् उतस्वित् तनयौ पृथायाः पार्थैर् वृतौ पक्ष्मभिर् अक्षिणीव । रेमात उद्दाय मृधे स्व-रिक्थं परात् सुपर्णाव् इव वज्रि-वक्त्रात् ॥ BhP_03.01.039 // अहो पृथापि ध्रियते ऽर्भकार्थे राजर्षि-वर्येण विनापि तेन । यस् त्व् एक-वीरो ऽधिरथो विजिग्ये धनुर् द्वितीयः ककुभश् चतस्रः ॥ BhP_03.01.040 // सौम्यानुशोचे तम् अधः-पतन्तं भ्रात्रे परेताय विदुद्रुहे यः । निर्यापितो येन सुहृत् स्व-पुर्या अहं स्व-पुत्रान् समनुव्रतेन ॥ BhP_03.01.041 // सो ऽहं हरेर् मर्त्य-विडम्बनेन दृशो नृणां चालयतो विधातुः । नान्योपलक्ष्यः पदवीं प्रसादाच् चरामि पश्यन् गत-विस्मयो ऽत्र ॥ BhP_03.01.042 // नूनं नृपाणां त्रि-मदोत्पथानां महीं मुहुश् चालयतां चमूभिः । वधात् प्रपन्नार्ति-जिहीर्षयेशो ऽप्य् उपैक्षताघं भगवान् कुरूणाम् ॥ BhP_03.01.043 // अजस्य जन्मोत्पथ-नाशनाय कर्माण्य् अकर्तुर् ग्रहणाय पुंसाम् । नन्व् अन्यथा को ऽर्हति देह-योगं परो गुणानाम् उत कर्म-तन्त्रम् ॥ BhP_03.01.044 // तस्य प्रपन्नाखिल-लोकपानाम् अवस्थितानाम् अनुशासने स्वे । अर्थाय जातस्य यदुष्व् अजस्य वार्तां सखे कीर्तय तीर्थ-कीर्तेः ॥ BhP_03.01.045 // BhP_03.02.001/0 श्री-शुक उवाच इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् । प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात् स्मारितेश्वरः ॥ BhP_03.02.001 // यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः । तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥ BhP_03.02.002 // स कथं सेवया तस्य कालेन जरसं गतः । पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादाव् अनुस्मरन् ॥ BhP_03.02.003 // स मुहूर्तम् अभूत् तूष्णीं कृष्णाङ्घ्रि-सुधया भृशम् । तीव्रेण भक्ति-योगेन निमग्नः साधु निर्वृतः ॥ BhP_03.02.004 // पुलकोद्भिन्न-सर्वाङ्गो मुञ्चन् मीलद्-दृशा शुचः । पूर्णार्थो लक्षितस् तेन स्नेह-प्रसर-सम्प्लुतः ॥ BhP_03.02.005 // शनकैर् भगवल्-लोकान् नृलोकं पुनर् आगतः । विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ BhP_03.02.006 // BhP_03.02.007/0 उद्धव उवाच कृष्ण-द्युमणि निम्लोचे गीर्णेष्व् अजगरेण ह । किं नु नः कुशलं ब्रूयां गत-श्रीषु गृहेष्व् अहम् ॥ BhP_03.02.007 // दुर्भगो बत लोको ऽयं यदवो नितराम् अपि । ये संवसन्तो न विदुर् हरिं मीना इवोडुपम् ॥ BhP_03.02.008 // इङ्गित-ज्ञाः पुरु-प्रौढा एकारामाश् च सात्वताः । सात्वताम् ऋषभं सर्वे भूतावासम् अमंसत ॥ BhP_03.02.009 // देवस्य मायया स्पृष्टा ये चान्यद् असद्-आश्रिताः । भ्राम्यते धीर् न तद्-वाक्यैर् आत्मन्य् उप्तात्मनो हरौ ॥ BhP_03.02.010 // प्रदर्श्यातप्त-तपसाम् अवितृप्त-दृशां नृणाम् । आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥ BhP_03.02.011 // यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥ BhP_03.02.012 // यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥ BhP_03.02.013 // यस्यानुराग-प्लुत-हास-रास- लीलावलोक-प्रतिलब्ध-मानाः । व्रज-स्त्रियो दृग्भिर् अनुप्रवृत्त- धियो ऽवतस्थुः किल कृत्य-शेषाः ॥ BhP_03.02.014 // स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर् अभ्यर्द्यमानेष्व् अनुकम्पितात्मा । परावरेशो महद्-अंश-युक्तो ह्य् अजो ऽपि जातो भगवान् यथाग्निः ॥ BhP_03.02.015 // मां खेदयत्य् एतद् अजस्य जन्म- विडम्बनं यद् वसुदेव-गेहे । व्रजे च वासो ऽरि-भयाद् इव स्वयं पुराद् व्यवात्सीद् यद्-अनन्त-वीर्यः ॥ BhP_03.02.016 // दुनोति चेतः स्मरतो ममैतद् यद् आह पादाव् अभिवन्द्य पित्रोः । ताताम्ब कंसाद् उरु-शङ्कितानां प्रसीदतं नो ऽकृत-निष्कृतीनाम् ॥ BhP_03.02.017 // को वा अमुष्याङ्घ्रि-सरोज-रेणुं विस्मर्तुम् ईशीत पुमान् विजिघ्रन् । यो विस्फुरद्-भ्रू-विटपेन भूमेर् भारं कृतान्तेन तिरश्चकार ॥ BhP_03.02.018 // दृष्टा भवद्भिर् ननु राजसूये चैद्यस्य कृष्णं द्विषतो ऽपि सिद्धिः । यां योगिनः संस्पृहयन्ति सम्यग् योगेन कस् तद्-विरहं सहेत ॥ BhP_03.02.019 // तथैव चान्ये नर-लोक-वीरा य आहवे कृष्ण-मुखारविन्दम् । नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्र-पूतः पदम् आपुर् अस्य ॥ BhP_03.02.020 // स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ BhP_03.02.021 // तत् तस्य कैङ्कर्यम् अलं भृतान् नो विग्लापयत्य् अङ्ग यद् उग्रसेनम् । तिष्ठन् निषण्णं परमेष्ठि-धिष्ण्ये न्यबोधयद् देव निधारयेति ॥ BhP_03.02.022 // अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततो ऽन्यं कं वा दयालुं शरणं व्रजेम ॥ BhP_03.02.023 // मन्ये ऽसुरान् भागवतांस् त्र्यधीशे संरम्भ-मार्गाभिनिविष्ट-चित्तान् । ये संयुगे ऽचक्षत तार्क्ष्य-पुत्रम् अंसे सुनाभायुधम् आपतन्तम् ॥ BhP_03.02.024 // वसुदेवस्य देवक्यां जातो भोजेन्द्र-बन्धने । चिकीर्षुर् भगवान् अस्याः शम् अजेनाभियाचितः ॥ BhP_03.02.025 // ततो नन्द-व्रजम् इतः पित्रा कंसाद् विबिभ्यता । एकादश समास् तत्र gƬhÃrci÷ स-बलो ऽवसत् ॥ BhP_03.02.026 // परीतो वत्सपैर् वत्सांश् चारयन् व्यहरद् विभुः । यमुनोपवने कूजद्- द्विज-सङ्कुलिताङ्घ्रिपे ॥ BhP_03.02.027 // कौमारीं दर्शयंश् चेष्टां प्रेक्षणीयां व्रजौकसाम् । रुदन्न् इव हसन् मुग्ध- बाल-सिंहावलोकनः ॥ BhP_03.02.028 // स एव गो-धनं लक्ष्म्या निकेतं सित-गो-वृषम् । चारयन्न् अनुगान् गोपान् रणद्-वेणुर् अरीरमत् ॥ BhP_03.02.029 // प्रयुक्तान् भोज-राजेन मायिनः काम-रूपिणः । लीलया व्यनुदत् तांस् तान् बालः krŬanakÃn इव ॥ BhP_03.02.030 // विपन्नान् विष-पानेन निगृह्य भुजगाधिपम् । उत्थाप्यापाययद् गावस् तत् तोयं प्रकृति-स्थितम् ॥ BhP_03.02.031 // अयाजयद् गो-सवेन गोप-राजं द्विजोत्तमैः । वित्तस्य चोरु-भारस्य चिकीर्षन् सद्-व्ययं विभुः ॥ BhP_03.02.032 // वर्षतीन्द्रे व्रजः कोपाद् भग्नमाने ऽतिविह्वलः । गोत्र-लीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ BhP_03.02.033 // शरच्-छशि-करैर् मृष्टं मानयन् रजनी-मुखम् । गायन् कल-पदं रेमे स्त्रीणां मण्डल-मण्डनः ॥ BhP_03.02.034 // BhP_03.03.001/0 उद्धव उवाच ततः स आगत्य पुरं स्व-पित्रोश् चिकीर्षया शं बलदेव-संयुतः । निपात्य तुङ्गाद् रिपु-यूथ-नाथं हतं व्यकर्षद् व्यसुम् ओजसोर्व्याम् ॥ BhP_03.03.001 // सान्दीपनेः सकृत् प्रोक्तं ब्रह्माधीत्य स-विस्तरम् । तस्मै प्रादाद् वरं पुत्रं मृतं पञ्च-जनोदरात् ॥ BhP_03.03.002 // समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् । गान्धर्व-वृत्त्या मिषतां स्व-भागं जह्रे पदं मूर्ध्नि दधत् सुपर्णः ॥ BhP_03.03.003 // ककुद्मिनो ऽविद्ध-नसो दमित्वा स्वयंवरे नाग्नजितीम् उवाह । तद्-भग्नमानान् अपि गृध्यतो ऽज्ञाञ् जघ्ने ऽक्षतः शस्त्र-भृतः स्व-शस्त्रैः ॥ BhP_03.03.004 // प्रियं प्रभुर् ग्राम्य इव प्रियाया विधित्सुर् आर्च्छद् द्युतरुं यद्-अर्थे । वज्र्य् आद्रवत् तं स-गणो रुषान्धः krŬÃ-मृगो नूनम् अयं वधूनाम् ॥ BhP_03.03.005 // सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या । आमन्त्रितस् तत्-तनयाय शेषं दत्त्वा तद्-अन्तः-पुरम् आविवेश ॥ BhP_03.03.006 // तत्राहृतास् ता नर-देव-कन्याः कुजेन दृष्ट्वा हरिम् आर्त-बन्धुम् । उत्थाय सद्यो जगृहुः प्रहर्ष- vrŬÃnurÃga-प्रहितावलोकैः ॥ BhP_03.03.007 // आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् । स-विधं जगृहे पाणीन् अनुरूपः स्व-मायया ॥ BhP_03.03.008 // तास्व् अपत्यान्य् अजनयद् आत्म-तुल्यानि सर्वतः । एकैकस्यां दश दश प्रकृतेर् विबुभूषया ॥ BhP_03.03.009 // काल-मागध-शाल्वादीन् अनीकै रुन्धतः पुरम् । अजीघनत् स्वयं दिव्यं स्व-पुंसां तेज आदिशत् ॥ BhP_03.03.010 // शम्बरं द्विविदं बाणं मुरं बल्वलम् एव च । अन्यांश् च दन्तवक्रादीन् अवधीत् कांश् च घातयत् ॥ BhP_03.03.011 // अथ ते भ्रातृ-पुत्राणां पक्षयोः पतितान् नृपान् । चचाल भूः कुरुक्षेत्रं येषाम् आपततां बलैः ॥ BhP_03.03.012 // स कर्ण-दुःशासन-सौबलानां कुमन्त्र-पाकेन हत-श्रियायुषम् । सुयोधनं सानुचरं शयानं भग्नोरुम् ऊर्व्यां न ननन्द पश्यन् ॥ BhP_03.03.013 // कियान् भुवो ऽयं क्षपितोरु-भारो यद् द्रोण-भीष्मार्जुन-भीम-मूलैः । अष्टादशाक्षौहिणिको मद्-अंशैर् आस्ते बलं दुर्विषहं यदूनाम् ॥ BhP_03.03.014 // मिथो यदैषां भविता विवादो मध्व्-आमदाताम्र-विलोचनानाम् । नैषां वधोपाय इयान् अतो ऽन्यो मय्य् उद्यते ऽन्तर्दधते स्वयं स्म ॥ BhP_03.03.015 // एवं सञ्चिन्त्य भगवान् स्व-राज्ये स्थाप्य धर्मजम् । नन्दयाम् आस सुहृदः साधूनां वर्त्म दर्शयन् ॥ BhP_03.03.016 // उत्तरायां धृतः पूरोर् वंशः साध्व्-अभिमन्युना । स वै द्रौण्य्-अस्त्र-सम्प्लुष्टः पुनर् भगवता धृतः ॥ BhP_03.03.017 // अयाजयद् धर्म-सुतम् अश्वमेधैस् त्रिभिर् विभुः । सो ऽपि क्ष्माम् अनुजै रक्षन् रेमे कृष्णम् अनुव्रतः ॥ BhP_03.03.018 // भगवान् अपि विश्वात्मा लोक-वेद-पथानुगः । कामान् सिषेवे द्वार्वत्याम् असक्तः साङ्ख्यम् आस्थितः ॥ BhP_03.03.019 // स्निग्ध-स्मितावलोकेन वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥ BhP_03.03.020 // इमं लोकम् अमुं चैव रमयन् सुतरां यदून् । रेमे क्षणदया दत्त- क्षण-स्त्री-क्षण-सौहृदः ॥ BhP_03.03.021 // तस्यैवं रममाणस्य संवत्सर-गणान् बहून् । गृहमेधेषु योगेषु विरागः समजायत ॥ BhP_03.03.022 // दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् । को विश्रम्भेत योगेन योगेश्वरम् अनुव्रतः ॥ BhP_03.03.023 // पुर्यां कदाचित् krŬadbhir यदु-भोज-कुमारकैः । कोपिता मुनयः शेपुर् भगवन्-मत-कोविदाः ॥ BhP_03.03.024 // ततः कतिपयैर् मासैर् वृष्णि-भोजान्धकादयः । ययुः प्रभासं संहृष्टा रथैर् देव-विमोहिताः ॥ BhP_03.03.025 // तत्र स्नात्वा पित्-n देवान् ऋषींश् चैव तद्-अम्भसा । तर्पयित्वाथ विप्रेभ्यो गावो बहु-गुणा ददुः ॥ BhP_03.03.026 // हिरण्यं रजतं शय्यां वासांस्य् अजिन-कम्बलान् । यानं रथान् इभान् कन्या धरां वृत्ति-करीम् अपि ॥ BhP_03.03.027 // अन्नं चोरु-रसं तेभ्यो दत्त्वा भगवद्-अर्पणम् । गो-विप्रार्थासवः शूराः प्रणेमुर् भुवि मूर्धभिः ॥ BhP_03.03.028 // BhP_03.04.001/0 उद्धव उवाच अथ ते तद्-अनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशित-ज्ञाना दुरुक्तैर् मर्म पस्पृशुः ॥ BhP_03.04.001 // तेषां मैरेय-दोषेण विषमीकृत-चेतसाम् । निम्लोचति रवाव् आसीद् वेणूनाम् इव मर्दनम् ॥ BhP_03.04.002 // भगवान् स्वात्म-मायाया गतिं ताम् अवलोक्य सः । सरस्वतीम् उपस्पृश्य वृक्ष-मूलम् उपाविशत् ॥ BhP_03.04.003 // अहं चोक्तो भगवता प्रपन्नार्ति-हरेण ह । बदरीं त्वं प्रयाहीति स्व-कुलं सञ्जिहीर्षुणा ॥ BhP_03.04.004 // तथापि तद्-अभिप्रेतं जानन्न् अहम् अरिन्दम । पृष्ठतो ऽन्वगमं भर्तुः पाद-विश्लेषणाक्षमः ॥ BhP_03.04.005 // अद्राक्षम् एकम् आसीनं विचिन्वन् दयितं पतिम् । श्री-निकेतं सरस्वत्यां कृत-केतम् अकेतनम् ॥ BhP_03.04.006 // श्यामावदातं विरजं प्रशान्तारुण-लोचनम् । दोर्भिश् चतुर्भिर् विदितं पीत-कौशाम्बरेण च ॥ BhP_03.04.007 // वाम ऊराव् अधिश्रित्य दक्षिणाङ्घ्रि-सरोरुहम् । अपाश्रितार्भकाश्वत्थम् अकृशं त्यक्त-पिप्पलम् ॥ BhP_03.04.008 // तस्मिन् महा-भागवतो द्वैपायन-सुहृत्-सखा । लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ BhP_03.04.009 // तस्यानुरक्तस्य मुनेर् मुकुन्दः प्रमोद-भावानत-कन्धरस्य । आशृण्वतो माम् अनुराग-हास- समीक्षया विश्रमयन्न् उवाच ॥ BhP_03.04.010 // BhP_03.04.011/0 श्री-भगवान् उवाच वेदाहम् अन्तर् मनसीप्सितं ते ददामि यत् तद् दुरवापम् अन्यैः । सत्रे पुरा विश्व-सृजां वसूनां मत्-सिद्धि-कामेन वसो त्वयेष्टः ॥ BhP_03.04.011 // स एष साधो चरमो भवानाम् आसादितस् ते मद्-अनुग्रहो यत् । यन् मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ BhP_03.04.012 // पुरा मया प्रोक्तम् अजाय नाभ्ये पद्मे निषण्णाय ममादि-सर्गे । ज्ञानं परं मन्-महिमावभासं यत् सूरयो भागवतं वदन्ति ॥ BhP_03.04.013 // इत्य् आदृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रह-भाजनो ऽहम् । स्नेहोत्थ-रोमा स्खलिताक्षरस् तं मुञ्चञ् छुचः präjalir Ãbabhëe // BhP_03.04.014 // को न्व् ईश ते पाद-सरोज-भाजां सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ BhP_03.04.015 // कर्माण्य् अनीहस्य भवो ऽभवस्य ते दुर्गाश्रयो ऽथारि-भयात् पलायनम् । कालात्मनो यत् प्रमदा-युताश्रमः स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥ BhP_03.04.016 // मन्त्रेषु मां वा उपहूय यत् त्वम् अकुण्ठिताखण्ड-सदात्म-बोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तस् तन् नो मनो मोहयतीव देव ॥ BhP_03.04.017 // ज्ञानं परं स्वात्म-रहः-प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्तर् vadäjasà यद् वृजिनं तरेम ॥ BhP_03.04.018 // इत्य् आवेदित-हार्दाय मह्यं स भगवान् परः । आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ BhP_03.04.019 // स एवम् आराधित-पाद-तीर्थाद् अधीत-तत्त्वात्म-विबोध-मार्गः । प्रणम्य पादौ परिवृत्य देवम् इहागतो ऽहं विरहातुरात्मा ॥ BhP_03.04.020 // सो ऽहं तद्-दर्शनाह्लाद- वियोगार्ति-युतः प्रभो । गमिष्ये दयितं तस्य बदर्याश्रम-मण्डलम् ॥ BhP_03.04.021 // यत्र नारायणो देवो नरश् च भगवान् ऋषिः । मृदु तीव्रं तपो दीर्घं तेपाते लोक-भावनौ ॥ BhP_03.04.022 // BhP_03.04.023/0 श्री-शुक उवाच इत्य् उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् । ज्ञानेनाशमयत् क्षत्ता शोकम् उत्पतितं बुधः ॥ BhP_03.04.023 // स तं महा-भागवतं व्रजन्तं कौरवर्षभः । विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्ण-परिग्रहे ॥ BhP_03.04.024 // BhP_03.04.025/0 विदुर उवाच ज्ञानं परं स्वात्म-रहः-प्रकाशं यद् आह योगेश्वर ईश्वरस् ते । वक्तुं भवान् नो ऽर्हति यद् धि विष्णोर् भृत्याः स्व-भृत्यार्थ-कृतश् चरन्ति ॥ BhP_03.04.025 // BhP_03.04.026/0 उद्धव उवाच ननु ते तत्त्व-संराध्य ऋषिः कौषारवो ऽन्तिके । साक्षाद् भगवतादिष्टो मर्त्य-लोकं जिहासता ॥ BhP_03.04.026 // BhP_03.04.027/0 श्री-शुक उवाच इति सह विदुरेण विश्व-मूर्तेर् गुण-कथया सुधया प्लावितोरुतापः । क्षणम् इव पुलिने यमस्वसुस् तां समुषित औपगविर् निशां ततो ऽगात् ॥ BhP_03.04.027 // BhP_03.04.028/0 राजोवाच निधनम् उपगतेषु वृष्णि-भोजेष्व् अधिरथ-यूथप-यूथपेषु मुख्यः । स तु कथम् अवशिष्ट उद्धवो यद् धरिर् अपि तत्यज आकृतिं त्र्यधीशः ॥ BhP_03.04.028 // BhP_03.04.029/0 श्री-शुक उवाच ब्रह्म-शापापदेशेन कालेनामोघ-vächita÷ / संहृत्य स्व-कुलं स्फीतं त्यक्ष्यन् देहम् अचिन्तयत् ॥ BhP_03.04.029 // अस्माल् लोकाद् उपरते मयि ज्ञानं मद्-आश्रयम् । अर्हत्य् उद्धव एवाद्धा सम्प्रत्य् आत्मवतां वरः ॥ BhP_03.04.030 // नोद्धवो ऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥ BhP_03.04.031 // एवं त्रि-लोक-गुरुणा सन्दिष्टः शब्द-योनिना । बदर्याश्रमम् आसाद्य हरिम् ईजे समाधिना ॥ BhP_03.04.032 // विदुरो ऽप्य् उद्धवाच् छ्रुत्वा कृष्णस्य परमात्मनः । krŬayopÃtta-देहस्य कर्माणि श्लाघितानि च ॥ BhP_03.04.033 // देह-न्यासं च तस्यैवं धीराणां धैर्य-वर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ BhP_03.04.034 // आत्मानं च कुरु-श्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेम-विह्वलः ॥ BhP_03.04.035 // कालिन्द्याः कतिभिः सिद्ध अहोभिर् भरतर्षभ । प्रापद्यत स्वः-सरितं यत्र मित्रा-सुतो मुनिः ॥ BhP_03.04.036 // BhP_03.05.001/0 श्री-शुक उवाच द्वारि द्यु-नद्या ऋषभः कुरूणां मैत्रेयम् आसीनम् अगाध-बोधम् । क्षत्तोपसृत्याच्युत-भाव-सिद्धः पप्रच्छ सौशील्य-गुणाभितृप्तः ॥ BhP_03.05.001 // BhP_03.05.002/0 विदुर उवाच सुखाय कर्माणि करोति लोको न तैः सुखं वान्यद्-उपारमं वा । विन्देत भूयस् तत एव दुःखं यद् अत्र युक्तं भगवान् वदेन् नः ॥ BhP_03.05.002 // जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्म-शीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ BhP_03.05.003 // तत् साधु-वर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्ति-पूते ज्ञानं स-तत्त्वाधिगमं पुराणम् ॥ BhP_03.05.004 // करोति कर्माणि कृतावतारो यान्य् आत्म-तन्त्रो भगवांस् त्र्यधीशः । यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ BhP_03.05.005 // यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्त-वृत्तिः । योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथासीत् ॥ BhP_03.05.006 // krŬan विधत्ते द्विज-गो-सुराणां क्षेमाय कर्माण्य् अवतार-भेदैः । मनो न तृप्यत्य् अपि शृण्वतां नः सुश्लोक-मौलेश् चरितामृतानि ॥ BhP_03.05.007 // यैस् तत्त्व-भेदैर् अधिलोक-नाथो लोकान् अलोकान् सह लोकपालान् । अचीकॢपद् यत्र हि सर्व-सत्त्व- निकाय-भेदो ऽधिकृतः प्रतीतः ॥ BhP_03.05.008 // येन प्रजानाम् उत आत्म-कर्म- रूपाभिधानां च भिदां व्यधत्त । नारायणो विश्वसृग् आत्म-योनिर् एतच् च नो वर्णय विप्र-वर्य ॥ BhP_03.05.009 // परावरेषां भगवन् व्रतानि श्रुतानि मे व्यास-मुखाद् अभीक्ष्णम् । अतृप्नुम क्षुल्ल-सुखावहानां तेषाम् ऋते कृष्ण-कथामृतौघात् ॥ BhP_03.05.010 // कस् तृप्नुयात् तीर्थ-पदो ऽभिधानात् सत्रेषु वः सूरिभिर् ŬyamÃnÃt । यः कर्ण-nìÅæ पुरुषस्य यातो भव-प्रदां गेह-रतिं छिनत्ति ॥ BhP_03.05.011 // मुनिर् विवक्षुर् भगवद्-गुणानां सखापि ते भारतम् आह कृष्णः । यस्मिन् नृणां ग्राम्य-सुखानुवादैर् मतिर् गृहीता नु हरेः कथायाम् ॥ BhP_03.05.012 // सा श्रद्दधानस्य विवर्धमाना विरक्तिम् अन्यत्र करोति पुंसः । हरेः पदानुस्मृति-निर्वृतस्य समस्त-दुःखाप्ययम् आशु धत्ते ॥ BhP_03.05.013 // tä छोच्य-शोच्यान् अविदो ऽनुशोचे हरेः कथायां विमुखान् अघेन । क्षिणोति देवो ऽनिमिषस् तु येषाम् आयुर् वृथा-वाद-गति-स्मृतीनाम् ॥ BhP_03.05.014 // तद् अस्य कौषारव शर्म-दातुर् हरेः कथाम् एव कथासु सारम् । उद्धृत्य पुष्पेभ्य इवार्त-बन्धो शिवाय नः कीर्तय तीर्थ-कीर्तेः ॥ BhP_03.05.015 // स विश्व-जन्म-स्थिति-संयमार्थे कृतावतारः प्रगृहीत-शक्तिः । चकार कर्माण्य् अतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ BhP_03.05.016 // BhP_03.05.017/0 श्री-शुक उवाच स एवं भगवान् पृष्टः क्षत्त्रा कौषारवो मुनिः । पुंसां निःश्रेयसार्थेन तम् आह बहु-मानयन् ॥ BhP_03.05.017 // BhP_03.05.018/0 मैत्रेय उवाच साधु पृष्टं त्वया साधो लोकान् साध्व् अनुगृह्णता । कीर्तिं वितन्वता लोके आत्मनो ऽधोक्षजात्मनः ॥ BhP_03.05.018 // नैतच् चित्रं त्वयि क्षत्तर् बादरायण-वीर्यजे । गृहीतो ऽनन्य-भावेन यत् त्वया हरिर् ईश्वरः ॥ BhP_03.05.019 // माण्डव्य-शापाद् भगवान् प्रजा-संयमनो यमः । भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवती-सुतात् ॥ BhP_03.05.020 // भवान् भगवतो नित्यं सम्मतः सानुगस्य ह । यस्य ज्ञानोपदेशाय मादिशद् भगवान् व्रजन् ॥ BhP_03.05.021 // अथ ते भगवल्-लीला योग-मायोरुबृंहिताः । विश्व-स्थित्य्-उद्भवान्तार्था वर्णयाम्य् अनुपूर्वशः ॥ BhP_03.05.022 // भगवान् एक आसेदम् अग्र आत्मात्मनां विभुः । आत्मेच्छानुगताव् आत्मा नाना-मत्य्-उपलक्षणः ॥ BhP_03.05.023 // स वा एष तदा द्रष्टा नापश्यद् दृश्यम् एकरा/ मेने ऽसन्तम् इवात्मानं सुप्त-शक्तिर् असुप्त-दृक् ॥ BhP_03.05.024 // सा वा एतस्य संद्रष्टुः शक्तिः सद्-असद्-आत्मिका । माया नाम महा-भाग ययेदं निर्ममे विभुः ॥ BhP_03.05.025 // काल-वृत्त्या तु मायायां गुण-मय्याम् अधोक्षजः । पुरुषेणात्म-भूतेन वीर्यम् आधत्त वीर्यवान् ॥ BhP_03.05.026 // ततो ऽभवन् महत्-तत्त्वम् अव्यक्तात् काल-चोदितात् । विज्ञानात्मात्म-देह-स्थं विश्वं व्यञ्जंस् तमो-नुदः ॥ BhP_03.05.027 // सो ऽप्य् अंश-गुण-कालात्मा भगवद्-दृष्टि-गोचरः । आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ BhP_03.05.028 // महत्-तत्त्वाद् विकुर्वाणाद् अहं-तत्त्वं व्यजायत । कार्य-कारण-कर्त्रात्मा भूतेन्द्रिय-मनो-मयः ॥ BhP_03.05.029 // वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा । अहं-तत्त्वाद् विकुर्वाणान् मनो वैकारिकाद् अभूत् । वैकारिकाश् च ये देवा अर्थाभिव्यञ्जनं यतः ॥ BhP_03.05.030 // तैजसानीन्द्रियाण्य् एव ज्ञान-कर्म-मयानि च । तामसो भूत-सूक्ष्मादिर् यतः खं लिङ्गम् आत्मनः ॥ BhP_03.05.031 // काल-मायांश-योगेन भगवद्-वीक्षितं नभः । नभसो ऽनुसृतं स्पर्शं विकुर्वन् निर्ममे ऽनिलम् ॥ BhP_03.05.032 // अनिलो ऽपि विकुर्वाणो नभसोरु-बलान्वितः । ससर्ज रूप-तन्मात्रं ज्योतिर् लोकस्य लोचनम् ॥ BhP_03.05.033 // अनिलेनान्वितं ज्योतिर् विकुर्वत् परवीक्षितम् । आधत्ताम्भो रस-मयं काल-मायांश-योगतः ॥ BhP_03.05.034 // ज्योतिषाम्भो ऽनुसंसृष्टं विकुर्वद् ब्रह्म-वीक्षितम् । महीं गन्ध-गुणाम् आधात् काल-मायांश-योगतः ॥ BhP_03.05.035 // भूतानां नभ-आदीनां यद् यद् भव्यावरावरम् । तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ BhP_03.05.036 // एते देवाः कला विष्णोः काल-मायांश-लिङ्गिनः । नानात्वात् स्व-क्रियानीशाः प्रोचुः präjalayo विभुम् ॥ BhP_03.05.037 // BhP_03.05.038/0 देवा ऊचुः नमाम ते देव पदारविन्दं प्रपन्न-तापोपशमातपत्रम् । यन्-मूल-केता यतयो ऽञ्जसोरु- संसार-दुःखं बहिर् उत्क्षिपन्ति ॥ BhP_03.05.038 // धातर् यद् अस्मिन् भव ईश जीवास् ताप-त्रयेणाभिहता न शर्म । आत्मन् लभन्ते भगवंस् तवाङ्घ्रि- च्छायां स-विद्याम् अत आश्रयेम ॥ BhP_03.05.039 // मार्गन्ति यत् ते मुख-पद्म-nŬaiÓ छन्दः-सुपर्णैर् ऋषयो विविक्ते । यस्याघ-मर्षोद-सरिद्-वरायाः पदं पदं तीर्थ-पदः प्रपन्नाः ॥ BhP_03.05.040 // यच् छ्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदये ऽवधाय । ज्ञानेन वैराग्य-बलेन धीरा व्रजेम तत् ते ऽङ्घ्रि-सरोज-पीठम् ॥ BhP_03.05.041 // विश्वस्य जन्म-स्थिति-संयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यद् ईश स्मृतं प्रयच्छत्य् अभयं स्व-पुंसाम् ॥ BhP_03.05.042 // यत् सानुबन्धे ऽसति देह-गेहे ममाहम् इत्य् Ƭha-दुराग्रहाणाम् । पुंसां सुदूरं वसतो ऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् ॥ BhP_03.05.043 // तान् वै ह्य् असद्-वृत्तिभिर् अक्षिभिर् ये पराहृतान्तर्-मनसः परेश । अथो न पश्यन्त्य् उरुगाय नूनं ये ते पदन्यास-विलास-लक्ष्याः ॥ BhP_03.05.044 // पानेन ते देव कथा-सुधायाः प्रवृद्ध-भक्त्या विशदाशया ये । वैराग्य-सारं प्रतिलभ्य बोधं yathäjasÃnvÅyur अकुण्ठ-धिष्ण्यम् ॥ BhP_03.05.045 // तथापरे चात्म-समाधि-योग- बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वाम् एव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान् न तु सेवया ते ॥ BhP_03.05.046 // तत् ते वयं लोक-सिसृक्षयाद्य त्वयानुसृष्टास् त्रिभिर् आत्मभिः स्म । सर्वे वियुक्ताः स्व-विहार-तन्त्रं न शक्नुमस् तत् प्रतिहर्तवे ते ॥ BhP_03.05.047 // यावद् बलिं ते ऽज हराम काले यथा वयं चान्नम् अदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तो ऽन्नम् अदन्त्य् अनूहाः ॥ BhP_03.05.048 // त्वं नः सुराणाम् असि सान्वयानां कूट-स्थ आद्यः पुरुषः पुराणः । त्वं देव शक्त्यां गुण-कर्म-योनौ रेतस् त्व् अजायां कविम् आदधे ऽजः ॥ BhP_03.05.049 // ततो वयं मत्-प्रमुखा यद्-अर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स्व-चक्षुः परिदेहि शक्त्या देव क्रियार्थे यद्-अनुग्रहाणाम् ॥ BhP_03.05.050 // BhP_03.06.001/0 ऋषिर् उवाच इति तासां स्व-शक्तीनां सतीनाम् असमेत्य सः । प्रसुप्त-लोक-तन्त्राणां निशाम्य गतिम् ईश्वरः ॥ BhP_03.06.001 // काल-सञ्ज्ञां तदा देवीं बिभ्रच्-छक्तिम् उरुक्रमः । त्रयोविंशति तत्त्वानां गणं युगपद् आविशत् ॥ BhP_03.06.002 // सो ऽनुप्रविष्टो भगवांश् चेष्टारूपेण तं गणम् । भिन्नं संयोजयाम् आस सुप्तं कर्म प्रबोधयन् ॥ BhP_03.06.003 // प्रबुद्ध-कर्म दैवेन त्रयोविंशतिको गणः । प्रेरितो ऽजनयत् स्वाभिर् मात्राभिर् अधिपूरुषम् ॥ BhP_03.06.004 // परेण विशता स्वस्मिन् मात्रया विश्व-सृग्-गणः । चुक्षोभान्योन्यम् आसाद्य यस्मिन् लोकाश् चराचराः ॥ BhP_03.06.005 // हिरण्मयः स पुरुषः सहस्र-परिवत्सरान् । आण्ड-कोश उवासाप्सु सर्व-सत्त्वोपबृंहितः ॥ BhP_03.06.006 // स वै विश्व-सृजां गर्भो देव-कर्मात्म-शक्तिमान् । विबभाजात्मनात्मानम् एकधा दशधा त्रिधा ॥ BhP_03.06.007 // एष ह्य् अशेष-सत्त्वानाम् आत्मांशः परमात्मनः । आद्यो ऽवतारो यत्रासौ भूत-ग्रामो विभाव्यते ॥ BhP_03.06.008 // साध्यात्मः साधिदैवश् च साधिभूत इति त्रिधा । विराप्राणो दश-विध एकधा हृदयेन च ॥ BhP_03.06.009 // स्मरन् विश्व-सृजाम् ईशो विज्ञापितम् अधोक्षजः । विराजम् अतपत् स्वेन तेजसैषां विवृत्तये ॥ BhP_03.06.010 // अथ तस्याभितप्तस्य कतिधायतनानि ह । निरभिद्यन्त देवानां तानि मे गदतः शृणु ॥ BhP_03.06.011 // तस्याग्निर् आस्यं निर्भिन्नं लोक-पालो ऽविशत् पदम् । वाचा स्वांशेन वक्तव्यं ययासौ प्रतिपद्यते ॥ BhP_03.06.012 // निर्भिन्नं तालु वरुणो लोक-पालो ऽविशद् धरेः । जिह्वयांशेन च रसं ययासौ प्रतिपद्यते ॥ BhP_03.06.013 // निर्भिन्ने अश्विनौ नासे विष्णोर् आविशतां पदम् । घ्राणेनांशेन गन्धस्य प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.014 // निर्भिन्ने अक्षिणी त्वष्टा लोक-पालो ऽविशद् विभोः । चक्षुषांशेन रूपाणां प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.015 // निर्भिन्नान्य् अस्य चर्माणि लोक-पालो ऽनिलो ऽविशत् । प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ BhP_03.06.016 // कर्णाव् अस्य विनिर्भिन्नौ धिष्ण्यं स्वं विविशुर् दिशः । श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ BhP_03.06.017 // त्वचम् अस्य विनिर्भिन्नां विविशुर् धिष्ण्यम् ओषधीः । अंशेन रोमभिः कण्डूं यैर् असौ प्रतिपद्यते ॥ BhP_03.06.018 // मेढ्रं तस्य विनिर्भिन्नं स्व-धिष्ण्यं क उपाविशत् । रेतसांशेन येनासाव् आनन्दं प्रतिपद्यते ॥ BhP_03.06.019 // गुदं पुंसो विनिर्भिन्नं मित्रो लोकेश आविशत् । पायुनांशेन येनासौ विसर्गं प्रतिपद्यते ॥ BhP_03.06.020 // हस्ताव् अस्य विनिर्भिन्नाव् इन्द्रः स्वर्-पतिर् आविशत् । वार्तयांशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ BhP_03.06.021 // पादाव् अस्य विनिर्भिन्नौ लोकेशो विष्णुर् आविशत् । गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ BhP_03.06.022 // बुद्धिं चास्य विनिर्भिन्नां वाग्-ईशो धिष्ण्यम् आविशत् । बोधेनांशेन बोद्धव्यम् प्रतिपत्तिर् यतो भवेत् ॥ BhP_03.06.023 // हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यम् आविशत् । मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ BhP_03.06.024 // आत्मानं चास्य निर्भिन्नम् अभिमानो ऽविशत् पदम् । कर्मणांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ BhP_03.06.025 // सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यम् उपाविशत् । चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ BhP_03.06.026 // शीर्ष्णो ऽस्य द्यौर् धरा पद्भ्यां खं नाभेर् उदपद्यत । गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ BhP_03.06.027 // आत्यन्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे । धरां रजः-स्वभावेन पणयो ये च तान् अनु ॥ BhP_03.06.028 // तार्तीयेन स्वभावेन भगवन्-नाभिम् आश्रिताः । उभयोर् अन्तरं व्योम ये रुद्र-पार्षदां गणाः ॥ BhP_03.06.029 // मुखतो ऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह । यस् तून्मुखत्वाद् वर्णानां मुख्यो ऽभूद् ब्राह्मणो गुरुः ॥ BhP_03.06.030 // बाहुभ्यो ऽवर्तत क्षत्रं क्षत्रियस् तद् अनुव्रतः । यो जातस् त्रायते वर्णान् पौरुषः कण्टक-क्षतात् ॥ BhP_03.06.031 // विशो ऽवर्तन्त तस्योर्वोर् लोक-वृत्तिकरीर् विभोः । वैश्यस् तद्-उद्भवो वार्तां नृणां यः समवर्तयत् ॥ BhP_03.06.032 // पद्भ्यां भगवतो जज्ञे शुश्रूषा धर्म-सिद्धये । तस्यां जातः पुरा शूद्रो यद्-वृत्त्या तुष्यते हरिः ॥ BhP_03.06.033 // एते वर्णाः स्व-धर्मेण यजन्ति स्व-गुरुं हरिम् । श्रद्धयात्म-विशुद्ध्य्-अर्थं यज्-जाताः सह वृत्तिभिः ॥ BhP_03.06.034 // एतत् क्षत्तर् भगवतो दैव-कर्मात्म-रूपिणः । कः श्रद्दध्याद् उपाकर्तुं योगमाया-बलोदयम् ॥ BhP_03.06.035 // तथापि कीर्तयाम्य् अङ्ग यथा-मति यथा-श्रुतम् । कीर्तिं हरेः स्वां सत्-कर्तुं गिरम् अन्याभिधासतीम् ॥ BhP_03.06.036 // एकान्त-लाभं वचसो नु पुंसां सुश्लोक-मौलेर् गुण-वादम् आहुः । श्रुतेश् च विद्वद्भिर् उपाकृतायां कथा-सुधायाम् उपसम्प्रयोगम् ॥ BhP_03.06.037 // आत्मनो ऽवसितो वत्स महिमा कविनादिना । संवत्सर-सहस्रान्ते धिया योग-विपक्कया ॥ BhP_03.06.038 // अतो भगवतो माया मायिनाम् अपि मोहिनी । यत् स्वयं चात्म-वर्त्मात्मा न वेद किम् उतापरे ॥ BhP_03.06.039 // यतो ऽप्राप्य न्यवर्तन्त वाचश् च मनसा सह । अहं चान्य इमे देवास् तस्मै भगवते नमः ॥ BhP_03.06.040 // BhP_03.07.001/0 श्री-शुक उवाच एवं ब्रुवाणं मैत्रेयं द्वैपायन-सुतो बुधः । प्रीणयन्न् इव भारत्या विदुरः pratyabhëata ॥ BhP_03.07.001 // BhP_03.07.002/0 विदुर उवाच ब्रह्मन् कथं भगवतश् चिन्-मात्रस्याविकारिणः । लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ BhP_03.07.002 // krŬÃyÃm उद्यमो ऽर्भस्य कामश् cikrŬi«Ãnyata÷ / स्वतस्-तृप्तस्य च कथं निवृत्तस्य सदान्यतः ॥ BhP_03.07.003 // अस्राक्षीद् भगवान् विश्वं गुण-मय्यात्म-मायया । तया संस्थापयत्य् एतद् भूयः प्रत्यपिधास्यति ॥ BhP_03.07.004 // देशतः कालतो यो ऽसाव् अवस्थातः स्वतो ऽन्यतः । अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ BhP_03.07.005 // भगवान् एक एवैष सर्व-क्षेत्रेष्व् अवस्थितः । अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ BhP_03.07.006 // एतस्मिन् मे मनो विद्वन् खिद्यते ऽज्ञान-सङ्कटे । तन् नः पराणुद विभो कश्मलं मानसं महत् ॥ BhP_03.07.007 // BhP_03.07.008/0 श्री-शुक उवाच स इत्थं चोदितः क्षत्त्रा तत्त्व-जिज्ञासुना मुनिः । प्रत्याह भगवच्-चित्तः स्मयन्न् इव गत-स्मयः ॥ BhP_03.07.008 // BhP_03.07.009/0 मैत्रेय उवाच सेयं भगवतो माया यन् नयेन विरुध्यते । ईश्वरस्य विमुक्तस्य कार्पण्यम् उत बन्धनम् ॥ BhP_03.07.009 // यद् अर्थेन विनामुष्य पुंस आत्म-विपर्ययः । प्रतीयत उपद्रष्टुः स्व-शिरश् छेदनादिकः ॥ BhP_03.07.010 // यथा जले चन्द्रमसः कम्पादिस् तत्-कृतो गुणः । दृश्यते ऽसन्न् अपि द्रष्टुर् आत्मनो ऽनात्मनो गुणः ॥ BhP_03.07.011 // स वै निवृत्ति-धर्मेण वासुदेवानुकम्पया । भगवद्-भक्ति-योगेन तिरोधत्ते शनैर् इह ॥ BhP_03.07.012 // यदेन्द्रियोपरामो ऽथ द्रष्ट्रात्मनि परे हरौ । विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ BhP_03.07.013 // अशेष-सङ्क्लेश-शमं विधत्ते गुणानुवाद-श्रवणं मुरारेः । किं वा पुनस् तच्-चरणारविन्द- पराग-सेवा-रतिर् आत्म-लब्धा ॥ BhP_03.07.014 // BhP_03.07.015/0 विदुर उवाच सञ्छिन्नः संशयो मह्यं तव सूक्तासिना विभो । उभयत्रापि भगवन् मनो मे सम्प्रधावति ॥ BhP_03.07.015 // साध्व् एतद् व्याहृतं विद्वन् नात्म-मायायनं हरेः । आभात्य् अपार्थं निर्मूलं विश्व-मूलं न यद् बहिः ॥ BhP_03.07.016 // यश् च mƬhatamo लोके यश् च बुद्धेः परं गतः । ताव् उभौ सुखम् एधेते क्लिश्यत्य् अन्तरितो जनः ॥ BhP_03.07.017 // अर्थाभावं विनिश्चित्य प्रतीतस्यापि नात्मनः । तां चापि युष्मच्-चरण- सेवयाहं पराणुदे ॥ BhP_03.07.018 // यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः । रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ BhP_03.07.019 // दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु । यत्रोपगीयते नित्यं देव-देवो जनार्दनः ॥ BhP_03.07.020 // सृष्ट्वाग्रे महद्-आदीनि स-विकाराण्य् अनुक्रमात् । तेभ्यो विराजम् उद्धृत्य तम् अनु प्राविशद् विभुः ॥ BhP_03.07.021 // यम् आहुर् आद्यं पुरुषं सहस्राङ्घ्र्य्-ऊरु-बाहुकम् । यत्र विश्व इमे लोकाः स-विकाशं त आसते ॥ BhP_03.07.022 // यस्मिन् दश-विधः प्राणः सेन्द्रियार्थेन्द्रियस् त्रि-वृत् । त्वयेरितो यतो वर्णास् तद्-विभूतीर् वदस्व नः ॥ BhP_03.07.023 // यत्र पुत्रैश् च पौत्रैश् च नप्तृभिः सह गोत्रजैः । प्रजा विचित्राकृतय आसन् याभिर् इदं ततम् ॥ BhP_03.07.024 // प्रजापतीनां स पतिश् चकॢपे कान् प्रजापतीन् । सर्गांश् चैवानुसर्गांश् च मनून् मन्वन्तराधिपान् ॥ BhP_03.07.025 // एतेषाम् अपि वेदांश् च वंशानुचरितानि च । उपर्य् अधश् च ये लोका भूमेर् मित्रात्मजासते ॥ BhP_03.07.026 // तेषां संस्थां प्रमाणं च भूर्-लोकस्य च वर्णय । तिर्यङ्-मानुष-देवानां सरीसृप-पतत्त्रिणाम् । वद नः सर्ग-संव्यूहं गार्भ-स्वेद-द्विजोद्भिदाम् ॥ BhP_03.07.027 // गुणावतारैर् विश्वस्य सर्ग-स्थित्य्-अप्ययाश्रयम् । सृजतः श्रीनिवासस्य व्याचक्ष्वोदार-विक्रमम् ॥ BhP_03.07.028 // वर्णाश्रम-विभागांश् च रूप-शील-स्वभावतः । ऋषीणां जन्म-कर्माणि वेदस्य च विकर्षणम् ॥ BhP_03.07.029 // यज्ञस्य च वितानानि योगस्य च पथः प्रभो । नैष्कर्म्यस्य च साङ्ख्यस्य तन्त्रं वा भगवत्-स्मृतम् ॥ BhP_03.07.030 // pëaï¬a-पथ-वैषम्यं प्रतिलोम-निवेशनम् । जीवस्य गतयो याश् च यावतीर् गुण-कर्मजाः ॥ BhP_03.07.031 // धर्मार्थ-काम-मोक्षाणां निमित्तान्य् अविरोधतः । वार्ताया दण्ड-नीतेश् च श्रुतस्य च विधिं पृथक् ॥ BhP_03.07.032 // श्राद्धस्य च विधिं ब्रह्मन् पित्-णां सर्गम् एव च । ग्रह-नक्षत्र-ताराणां कालावयव-संस्थितिम् ॥ BhP_03.07.033 // दानस्य तपसो वापि यच् चेष्टा-पूर्तयोः फलम् । प्रवास-स्थस्य यो धर्मो यश् च पुंस उतापदि ॥ BhP_03.07.034 // येन वा भगवांस् तुष्येद् धर्म-योनिर् जनार्दनः । सम्प्रसीदति वा येषाम् एतद् आख्याहि मे ऽनघ ॥ BhP_03.07.035 // अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम । अनापृष्टम् अपि ब्रूयुर् गुरवो दीन-वत्सलाः ॥ BhP_03.07.036 // तत्त्वानां भगवंस् तेषां कतिधा प्रतिसङ्क्रमः । तत्रेमं क उपासीरन् क उ स्विद् अनुशेरते ॥ BhP_03.07.037 // पुरुषस्य च संस्थानं स्वरूपं वा परस्य च । ज्ञानं च नैगमं यत् तद् गुरु-शिष्य-प्रयोजनम् ॥ BhP_03.07.038 // निमित्तानि च तस्येह प्रोक्तान्य् अनघ-सूरिभिः । स्वतो ज्ञानं कुतः पुंसां भक्तिर् वैराग्यम् एव वा ॥ BhP_03.07.039 // एतान् मे पृच्छतः प्रश्नान् हरेः कर्म-विवित्सया । ब्रूहि मे ऽज्ञस्य मित्रत्वाद् अजया नष्ट-चक्षुषः ॥ BhP_03.07.040 // सर्वे वेदाश् च यज्ञाश् च तपो दानानि चानघ । जीवाभय-प्रदानस्य न कुर्वीरन् कलाम् अपि ॥ BhP_03.07.041 // BhP_03.07.042/0 श्री-शुक उवाच स इत्थम् आपृष्ट-पुराण-कल्पः कुरु-प्रधानेन मुनि-प्रधानः । प्रवृद्ध-हर्षो भगवत्-कथायां सञ्चोदितस् तं प्रहसन्न् इवाह ॥ BhP_03.07.042 // BhP_03.08.001/0 मैत्रेय उवाच सत्-सेवनीयो बत पूरु-वंशो यल् लोक-पालो भगवत्-प्रधानः । बभूविथेहाजित-कीर्ति-मालां पदे पदे नूतनयस्य् अभीक्ष्णम् ॥ BhP_03.08.001 // सो ऽहं नृणां क्षुल्ल-सुखाय दुःखं महद् गतानां विरमाय तस्य । प्रवर्तये भागवतं पुराणं यद् आह साक्षाद् भगवान् ऋषिभ्यः ॥ BhP_03.08.002 // आसीनम् उर्व्यां भगवन्तम् आद्यं सङ्कर्षणं देवम् अकुण्ठ-सत्त्वम् । विवित्सवस् तत्त्वम् अतः परस्य कुमार-मुख्या मुनयो ऽन्वपृच्छन् ॥ BhP_03.08.003 // स्वम् एव धिष्ण्यं बहु मानयन्तं यद् वासुदेवाभिधम् आमनन्ति । प्रत्यग्-धृताक्षाम्बुज-कोशम् ईषद् उन्मीलयन्तं विबुधोदयाय ॥ BhP_03.08.004 // स्वर्धुन्य्-उदार्द्रैः स्व-जटा-कलापैर् उपस्पृशन्तश् चरणोपधानम् । पद्मं यद् अर्चन्त्य् अहि-राज-कन्याः स-प्रेम नाना-बलिभिर् वरार्थाः ॥ BhP_03.08.005 // मुहुर् गृणन्तो वचसानुराग- स्खलत्-पदेनास्य कृतानि तज्-ज्ञाः । किरीट-साहस्र-मणि-प्रवेक- प्रद्योतितोद्दाम-फणा-सहस्रम् ॥ BhP_03.08.006 // प्रोक्तं किलैतद् भगवत्तमेन निवृत्ति-धर्माभिरताय तेन । सनत्-कुमाराय स चाह पृष्टः साङ्ख्यायनायाङ्ग धृत-व्रताय ॥ BhP_03.08.007 // साङ्ख्यायनः पारमहंस्य-मुख्यो विवक्षमाणो भगवद्-विभूतीः । जगाद सो ऽस्मद्-गुरवे ऽन्विताय पराशरायाथ बृहस्पतेश् च ॥ BhP_03.08.008 // प्रोवाच मह्यं स दयालुर् उक्तो मुनिः पुलस्त्येन पुराणम् आद्यम् । सो ऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यम् अनुव्रताय ॥ BhP_03.08.009 // उदाप्लुतं विश्वम् इदं तदासीद् यन् निद्रयामीलित-दृङ् न्यमीलयत् । अहीन्द्र-तल्पे ऽधिशयान एकः कृत-क्षणः स्वात्म-रतौ निरीहः ॥ BhP_03.08.010 // सो ऽन्तः शरीरे ऽर्पित-भूत-सूक्ष्मः कालात्मिकां शक्तिम् उदीरयाणः । उवास तस्मिन् सलिले पदे स्वे यथानलो दारुणि रुद्ध-वीर्यः ॥ BhP_03.08.011 // चतुर्-युगानां च सहस्रम् अप्सु स्वपन् स्वयोदीरितया स्व-शक्त्या । कालाख्ययासादित-कर्म-तन्त्रो लोकान् अपीतान् ददृशे स्व-देहे ॥ BhP_03.08.012 // तस्यार्थ-सूक्ष्माभिनिविष्ट-दृष्टेर् अन्तर्-गतो ऽर्थो रजसा तनीयान् । गुणेन कालानुगतेन विद्धः सूष्यंस् तदाभिद्यत नाभि-देशात् ॥ BhP_03.08.013 // स पद्म-कोशः सहसोदतिष्ठत् कालेन कर्म-प्रतिबोधनेन । स्व-रोचिषा तत् सलिलं विशालं विद्योतयन्न् अर्क इवात्म-योनिः ॥ BhP_03.08.014 // तल् लोक-पद्मं स उ एव विष्णुः प्रावीविशत् सर्व-गुणावभासम् । तस्मिन् स्वयं वेदमयो विधाता स्वयम्भुवं यं स्म वदन्ति सो ऽभूत् ॥ BhP_03.08.015 // तस्यां स चाम्भो-रुह-कर्णिकायाम् अवस्थितो लोकम् अपश्यमानः । परिक्रमन् व्योम्नि विवृत्त-नेत्रश् चत्वारि लेभे ऽनुदिशं मुखानि ॥ BhP_03.08.016 // तस्माद् युगान्त-श्वसनावघूर्ण- जलोर्मि-चक्रात् सलिलाद् virƬham । उपाश्रितः कञ्जम् उ लोक-तत्त्वं नात्मानम् अद्धाविदद् आदि-देवः ॥ BhP_03.08.017 // क एष यो ऽसाव् अहम् अब्ज-पृष्ठ एतत् कुतो वाब्जम् अनन्यद् अप्सु । अस्ति ह्य् अधस्ताद् इह किञ्चनैतद् अधिष्ठितं यत्र सता नु भाव्यम् ॥ BhP_03.08.018 // स इत्थम् उद्वीक्ष्य तद्-अब्ज-नाल- nìÅbhir अन्तर्-जलम् आविवेश । नार्वाग्-गतस् तत्-खर-नाल-नाल- नाभिं विचिन्वंस् तद् अविन्दताजः ॥ BhP_03.08.019 // तमस्य् अपारे विदुरात्म-सर्गं विचिन्वतो ऽभूत् सुमहांस् त्रि-णेमिः । यो देह-भाजां भयम् ईरयाणः परिक्षिणोत्य् आयुर् अजस्य हेतिः ॥ BhP_03.08.020 // ततो निवृत्तो ऽप्रतिलब्ध-कामः स्व-धिष्ण्यम् आसाद्य पुनः स देवः । शनैर् जित-श्वास-निवृत्त-चित्तो न्यषीदद् ÃrƬha-समाधि-योगः ॥ BhP_03.08.021 // कालेन सो ऽजः पुरुषायुषाभि- प्रवृत्त-योगेन virƬha-बोधः । स्वयं तद् अन्तर्-हृदये ऽवभातम् अपश्यतापश्यत यन् न पूर्वम् ॥ BhP_03.08.022 // मृणाल-गौरायत-शेष-भोग- पर्यङ्क एकं पुरुषं शयानम् । फणातपत्रायुत-मूर्ध-रत्न- द्युभिर् हत-ध्वान्त-युगान्त-तोये ॥ BhP_03.08.023 // प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्र-नीवेर् उरु-रुक्म-मूर्ध्नः । रत्नोदधारौषधि-सौमनस्य वन-स्रजो वेणु-भुजाङ्घ्रिपाङ्घ्रेः ॥ BhP_03.08.024 // आयामतो विस्तरतः स्व-मान- देहेन लोक-त्रय-सङ्ग्रहेण । विचित्र-दिव्याभरणांशुकानां कृत-श्रियापाश्रित-वेष-देहम् ॥ BhP_03.08.025 // पुंसां स्व-कामाय विविक्त-मार्गैर् अभ्यर्चतां काम-दुघाङ्घ्रि-पद्मम् । प्रदर्शयन्तं कृपया नखेन्दु- मयूख-भिन्नाङ्गुलि-चारु-पत्रम् ॥ BhP_03.08.026 // मुखेन लोकार्ति-हर-स्मितेन परिस्फुरत्-कुण्डल-मण्डितेन । शोणायितेनाधर-बिम्ब-भासा प्रत्यर्हयन्तं सुनसेन सुभ्र्वा ॥ BhP_03.08.027 // कदम्ब-किञ्जल्क-पिशङ्ग-वाससा स्वलङ्कृतं मेखलया नितम्बे । हारेण चानन्त-धनेन वत्स श्रीवत्स-वक्षः-स्थल-वल्लभेन ॥ BhP_03.08.028 // परार्ध्य-केयूर-मणि-प्रवेक- पर्यस्त-दोर्दण्ड-सहस्र-शाखम् । अव्यक्त-मूलं भुवनाङ्घ्रिपेन्द्रम् अहीन्द्र-भोगैर् अधिवीत-वल्शम् ॥ BhP_03.08.029 // चराचरौको भगवन्-महीध्रम् अहीन्द्र-बन्धुं salilopagƬham । किरीट-साहस्र-हिरण्य-शृङ्गम् आविर्भवत् कौस्तुभ-रत्न-गर्भम् ॥ BhP_03.08.030 // निवीतम् आम्नाय-मधु-व्रत-श्रिया स्व-कीर्ति-मय्या वन-मालया हरिम् । सूर्येन्दु-वाय्व्-अग्न्य्-अगमं त्रि-धामभिः परिक्रमत्-प्राधनिकैर् दुरासदम् ॥ BhP_03.08.031 // तर्ह्य् एव तन्-नाभि-सरः-सरोजम् आत्मानम् अम्भः श्वसनं वियच् च । ददर्श देवो जगतो विधाता नातः परं लोक-विसर्ग-दृष्टिः ॥ BhP_03.08.032 // स कर्म-बीजं रजसोपरक्तः प्रजाः सिसृक्षन्न् इयद् एव दृष्ट्वा । अस्तौद् विसर्गाभिमुखस् तम् Ŭyam अव्यक्त-वर्त्मन्य् अभिवेशितात्मा ॥ BhP_03.08.033 // BhP_03.09.001/0 ब्रह्मोवाच ज्ञातो ऽसि मे ऽद्य सुचिरान् ननु देह-भाजां $ न ज्ञायते भगवतो गतिर् इत्य् अवद्यम् & नान्यत् त्वद् अस्ति भगवन्न् अपि तन् न शुद्धं % माया-गुण-व्यतिकराद् यद् उरुर् विभासि ॥ BhP_03.09.001 //* रूपं यद् एतद् अवबोध-रसोदयेन $ शश्वन्-निवृत्त-तमसः सद्-अनुग्रहाय & आदौ गृहीतम् अवतार-शतैक-बीजं % यन्-नाभि-पद्म-भवनाद् अहम् आविरासम् ॥ BhP_03.09.002 //* नातः परं परम यद् भवतः स्वरूपम् $ आनन्द-मात्रम् अविकल्पम् अविद्ध-वर्चः & पश्यामि विश्व-सृजम् एकम् अविश्वम् आत्मन् % भूतेन्द्रियात्मक-मदस् त उपाश्रितो ऽस्मि ॥ BhP_03.09.003 //* तद् वा इदं भुवन-मङ्गल मङ्गलाय $ ध्याने स्म नो दर्शितं त उपासकानाम् & तस्मै नमो भगवते ऽनुविधेम तुभ्यं % यो ऽनादृतो नरक-भाग्भिर् असत्-प्रसङ्गैः ॥ BhP_03.09.004 //* ये तु त्वदीय-चरणाम्बुज-कोश-गन्धं $ जिघ्रन्ति कर्ण-विवरैः श्रुति-वात-नीतम् & भक्त्या गृहीत-चरणः परया च तेषां % नापैषि नाथ हृदयाम्बुरुहात् स्व-पुंसाम् ॥ BhP_03.09.005 //* तावद् भयं द्रविण-देह-सुहृन्-निमित्तं $ शोकः स्पृहा परिभवो विपुलश् च लोभः & तावन् ममेत्य् असद्-अवग्रह आर्ति-मूलं % यावन् न ते ऽङ्घ्रिम् अभयं प्रवृणीत लोकः ॥ BhP_03.09.006 //* दैवेन ते हत-धियो भवतः प्रसङ्गात् $ सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये & कुर्वन्ति काम-सुख-लेश-लवाय दीना % लोभाभिभूत-मनसो ऽकुशलानि शश्वत् ॥ BhP_03.09.007 //* क्षुत्-तृट्-त्रिधातुभिर् इमा मुहुर् अर्द्यमानाः $ शीतोष्ण-वात-वरषैर् इतरेतराच् च & कामाग्निनाच्युत-रुषा च सुदुर्भरेण % सम्पश्यतो मन उरुक्रम सीदते मे ॥ BhP_03.09.008 //* यावत् पृथक्त्वम् इदम् आत्मन इन्द्रियार्थ- $ माया-बलं भगवतो जन ईश पश्येत् & तावन् न संसृतिर् असौ प्रतिसङ्क्रमेत % व्यर्थापि दुःख-निवहं वहती क्रियार्था ॥ BhP_03.09.009 //* अह्न्य् आपृतार्त-करणा निशि निःशयाना $ नाना-मनोरथ-धिया क्षण-भग्न-निद्राः & दैवाहतार्थ-रचना ऋषयो ऽपि देव % युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ BhP_03.09.010 //* त्वं भक्ति-योग-परिभावित-हृत्-सरोज $ आस्से श्रुतेक्षित-पथो ननु नाथ पुंसाम् & यद्-यद्-धिया त उरुगाय विभावयन्ति % तत्-तद्-वपुः प्रणयसे सद्-अनुग्रहाय ॥ BhP_03.09.011 //* नातिप्रसीदति तथोपचितोपचारैर् $ आराधितः सुर-गणैर् हृदि बद्ध-कामैः & यत् सर्व-भूत-दययासद्-अलभ्ययैको % नाना-जनेष्व् अवहितः सुहृद् अन्तर्-आत्मा ॥ BhP_03.09.012 //* पुंसाम् अतो विविध-कर्मभिर् अध्वराद्यैर् $ दानेन चोग्र-तपसा परिचर्यया च & आराधनं भगवतस् तव सत्-क्रियार्थो % धर्मो ऽर्पितः कर्हिचिद् म्रियते न यत्र ॥ BhP_03.09.013 //* शश्वत् स्वरूप-महसैव निपीत-भेद- $ मोहाय बोध-धिषणाय नमः परस्मै & विश्वोद्भव-स्थिति-लयेषु निमित्त-लीला- % रासाय ते नम इदं चकृमेश्वराय ॥ BhP_03.09.014 //* यस्यावतार-गुण-कर्म-विडम्बनानि $ नामानि ये ऽसु-विगमे विवशा गृणन्ति & ते ऽनैक-जन्म-शमलं सहसैव हित्वा % संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ BhP_03.09.015 //* यो वा अहं च गिरिशश् च विभुः स्वयं च $ स्थित्य्-उद्भव-प्रलय-हेतव आत्म-मूलम् & भित्त्वा त्रि-पाद् ववृध एक उरु-प्ररोहस् % तस्मै नमो भगवते भुवन-द्रुमाय ॥ BhP_03.09.016 //* लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे & यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ BhP_03.09.017 //* यस्माद् बिभेम्य् अहम् अपि द्विपरार्ध-धिष्ण्यम् $ अध्यासितः सकल-लोक-नमस्कृतं यत् & तेपे तपो बहु-सवो ऽवरुरुत्समानस् % तस्मै नमो भगवते ऽधिमखाय तुभ्यम् ॥ BhP_03.09.018 //* तिर्यङ्-मनुष्य-विबुधादिषु जीव-योनिष्व् $ आत्मेच्छयात्म-कृत-सेतु-परीप्सया यः & रेमे निरस्त-विषयो ऽप्य् अवरुद्ध-देहस् % तस्मै नमो भगवते पुरुषोत्तमाय ॥ BhP_03.09.019 //* यो ऽविद्ययानुपहतो ऽपि दशार्ध-वृत्त्या $ निद्राम् उवाह जठरी-कृत-लोक-यात्रः & अन्तर्-जले ऽहि-कशिपु-स्पर्शानुकूलां % भीमोर्मि-मालिनि जनस्य सुखं विवृण्वन् ॥ BhP_03.09.020 //* यन्-नाभि-पद्म-भवनाद् अहम् आसम् Ŭya $ लोक-त्रयोपकरणो यद्-अनुग्रहेण & तस्मै नमस् त उदर-स्थ-भवाय योग- % निद्रावसान-विकसन्-नलिनेक्षणाय ॥ BhP_03.09.021 //* सो ऽयं समस्त-जगतां सुहृद् एक आत्मा $ सत्त्वेन यन् मृडयते भगवान् भगेन & तेनैव मे दृशम् अनुस्पृशताद् यथाहं % स्रक्ष्यामि पूर्ववद् इदं प्रणत-प्रियो ऽसौ ॥ BhP_03.09.022 //* एष प्रपन्न-वरदो रमयात्म-शक्त्या $ यद् यत् करिष्यति गृहीत-गुणावतारः & तस्मिन् स्व-विक्रमम् इदं सृजतो ऽपि चेतो % युञ्जीत कर्म-शमलं च यथा विजह्याम् ॥ BhP_03.09.023 //* नाभि-ह्रदाद् इह सतो ऽम्भसि यस्य पुंसो $ विज्ञान-शक्तिर् अहम् आसम् अनन्त-शक्तेः & रूपं विचित्रम् इदम् अस्य विवृण्वतो मे % मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ BhP_03.09.024 //* सो ऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- $ प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् & उत्थाय विश्व-विजयाय च नो विषादं % माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ BhP_03.09.025 //* BhP_03.09.026/0 मैत्रेय उवाच स्व-सम्भवं निशाम्यैवं तपो-विद्या-समाधिभिः । यावन् मनो-वचः स्तुत्वा विरराम स खिन्नवत् ॥ BhP_03.09.026 // अथाभिप्रेतम् अन्वीक्ष्य ब्रह्मणो मधुसूदनः । विषण्ण-चेतसं तेन कल्प-व्यतिकराम्भसा ॥ BhP_03.09.027 // लोक-संस्थान-विज्ञान आत्मनः परिखिद्यतः । तम् आहागाधया वाचा कश्मलं शमयन्न् इव ॥ BhP_03.09.028 // BhP_03.09.029/0 श्री-भगवान् उवाच मा वेद-गर्भ गास् तन्द्रीं सर्ग उद्यमम् आवह । तन् मयापादितं ह्य् अग्रे यन् मां प्रार्थयते भवान् ॥ BhP_03.09.029 // भूयस् त्वं तप आतिष्ठ विद्यां चैव मद्-आश्रयाम् । ताभ्याम् अन्तर्-हृदि ब्रह्मन् लोकान् द्रक्ष्यस्य् अपावृतान् ॥ BhP_03.09.030 // तत आत्मनि लोके च भक्ति-युक्तः समाहितः । द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस् त्वम् आत्मनः ॥ BhP_03.09.031 // यदा तु सर्व-भूतेषु दारुष्व् अग्निम् इव स्थितम् । प्रतिचक्षीत मां लोको जह्यात् तर्ह्य् एव कश्मलम् ॥ BhP_03.09.032 // यदा रहितम् आत्मानं भूतेन्द्रिय-गुणाशयैः । स्वरूपेण मयोपेतं पश्यन् स्वाराज्यम् ऋच्छति ॥ BhP_03.09.033 // नाना-कर्म-वितानेन प्रजा बह्वीः सिसृक्षतः । नात्मावसीदत्य् अस्मिंस् ते वर्षीयान् मद्-अनुग्रहः ॥ BhP_03.09.034 // ऋषिम् आद्यं न बध्नाति पापीयांस् त्वां रजो-गुणः । यन् मनो मयि निर्बद्धं प्रजाः संसृजतो ऽपि ते ॥ BhP_03.09.035 // ज्ञातो ऽहं भवता त्व् अद्य दुर्विज्ञेयो ऽपि देहिनाम् । यन् मां त्वं मन्यसे ऽयुक्तं भूतेन्द्रिय-गुणात्मभिः ॥ BhP_03.09.036 // तुभ्यं मद्-विचिकित्सायाम् आत्मा मे दर्शितो ऽबहिः । नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ BhP_03.09.037 // यच् चकर्थाङ्ग मत्-स्तोत्रं मत्-कथाभ्युदयाङ्कितम् । यद् वा तपसि ते निष्ठा स एष मद्-अनुग्रहः ॥ BhP_03.09.038 // प्रीतो ऽहम् अस्तु भद्रं ते लोकानां विजयेच्छया । यद् अस्तौषीर् गुणमयं निर्गुणं मानुवर्णयन् ॥ BhP_03.09.039 // य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् । तस्याशु सम्प्रसीदेयं सर्व-काम-वरेश्वरः ॥ BhP_03.09.040 // पूर्तेन तपसा यज्ञैर् दानैर् योग-समाधिना । राद्धं निःश्रेयसं पुंसां मत्-प्रीतिस् तत्त्वविन्-मतम् ॥ BhP_03.09.041 // अहम् आत्मात्मनां धातः प्रेष्ठः सन् प्रेयसाम् अपि । अतो मयि रतिं कुर्याद् देहादिर् यत्-कृते प्रियः ॥ BhP_03.09.042 // सर्व-वेद-मयेनेदम् आत्मनात्मात्म-योनिना । प्रजाः सृज यथा-पूर्वं याश् च मय्य् अनुशेरते ॥ BhP_03.09.043 // BhP_03.09.044/0 मैत्रेय उवाच तस्मा एवं जगत्-स्रष्ट्रे प्रधान-पुरुषेश्वरः । व्यज्येदं स्वेन रूपेण कञ्ज-नाभस् तिरोदधे ॥ BhP_03.09.044 // BhP_03.10.001/0 विदुर उवाच अन्तर्हिते भगवति ब्रह्मा लोक-पितामहः । प्रजाः ससर्ज कतिधा दैहिकीर् मानसीर् विभुः ॥ BhP_03.10.001 // ये च मे भगवन् पृष्टास् त्वय्य् अर्था बहुवित्तम । तान् वदस्वानुपूर्व्येण छिन्धि नः सर्व-संशयान् ॥ BhP_03.10.002 // BhP_03.10.003/0 सूत उवाच एवं सञ्चोदितस् तेन क्षत्त्रा कौषारविर् मुनिः । प्रीतः प्रत्याह तान् प्रश्नान् हृदि-स्थान् अथ भार्गव ॥ BhP_03.10.003 // BhP_03.10.004/0 मैत्रेय उवाच विरिञ्चो ऽपि तथा चक्रे दिव्यं वर्ष-शतं तपः । आत्मन्य् आत्मानम् आवेश्य यथाह भगवान् अजः ॥ BhP_03.10.004 // तद् विलोक्याब्ज-सम्भूतो वायुना यद्-अधिष्ठितः । पद्मम् अम्भश् च तत्-काल- कृत-वीर्येण कम्पितम् ॥ BhP_03.10.005 // तपसा ह्य् एधमानेन विद्यया चात्म-संस्थया । विवृद्ध-विज्ञान-बलो न्यपाद् वायुं सहाम्भसा ॥ BhP_03.10.006 // तद् विलोक्य वियद्-व्यापि पुष्करं यद्-अधिष्ठितम् । अनेन लोकान् प्राग्-लीनान् कल्पितास्मीत्य् अचिन्तयत् ॥ BhP_03.10.007 // पद्म-कोशं तदाविश्य भगवत्-कर्म-चोदितः । एकं व्यभाङ्क्षीद् उरुधा त्रिधा भाव्यं द्वि-सप्तधा ॥ BhP_03.10.008 // etÃvä जीव-लोकस्य संस्था-भेदः समाहृतः । धर्मस्य ह्य् अनिमित्तस्य विपाकः परमेष्ठ्य् असौ ॥ BhP_03.10.009 // BhP_03.10.010/0 विदुर उवाच यथात्थ बहु-रूपस्य हरेर् अद्भुत-कर्मणः । कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ BhP_03.10.010 // BhP_03.10.011/0 मैत्रेय उवाच गुण-व्यतिकराकारो निर्विशेषो ऽप्रतिष्ठितः । पुरुषस् तद्-उपादानम् आत्मानं लीलयासृजत् ॥ BhP_03.10.011 // विश्वं वै ब्रह्म-तन्-मात्रं संस्थितं विष्णु-मायया । ईश्वरेण परिच्छिन्नं कालेनाव्यक्त-मूर्तिना ॥ BhP_03.10.012 // यथेदानीं तथाग्रे च पश्चाद् अप्य् एतद् ईदृशम् । सर्गो नव-विधस् तस्य प्राकृतो वैकृतस् तु यः ॥ BhP_03.10.013 // काल-द्रव्य-गुणैर् अस्य त्रि-विधः प्रतिसङ्क्रमः । आद्यस् तु महतः सर्गो गुण-वैषम्यम् आत्मनः ॥ BhP_03.10.014 // द्वितीयस् त्व् अहमो यत्र द्रव्य-ज्ञान-क्रियोदयः । भूत-सर्गस् तृतीयस् तु तन्-मात्रो द्रव्य-शक्तिमान् ॥ BhP_03.10.015 // चतुर्थ ऐन्द्रियः सर्गो यस् तु ज्ञान-क्रियात्मकः । वैकारिको देव-सर्गः पञ्चमो यन्-मयं मनः ॥ BhP_03.10.016 // षष्ठस् तु तमसः सर्गो यस् त्व् अबुद्धि-कृतः प्रभोः । षड् इमे प्राकृताः सर्गा वैकृतान् अपि मे शृणु ॥ BhP_03.10.017 // रजो-भाजो भगवतो लीलेयं हरि-मेधसः । सप्तमो मुख्य-सर्गस् तु षड्-विधस् तस्थुषां च यः ॥ BhP_03.10.018 // वनस्पत्य्-ओषधि-लता- त्वक्सारा वीरुधो द्रुमाः । उत्स्रोतसस् तमः-प्राया अन्तः-स्पर्शा विशेषिणः ॥ BhP_03.10.019 // तिरश्चाम् अष्टमः सर्गः सो ऽष्टाविंशद्-विधो मतः । अविदो भूरि-तमसो घ्राण-ज्ञा हृद्य् अवेदिनः ॥ BhP_03.10.020 // गौर् अजो महिषः कृष्णः सूकरो गवयो रुरुः । द्वि-शफाः पशवश् चेमे अविर् उष्ट्रश् च सत्तम ॥ BhP_03.10.021 // खरो ऽश्वो ऽश्वतरो गौरः शरभश् चमरी तथा । एते चैक-शफाः क्षत्तः शृणु पञ्च-नखान् पशून् ॥ BhP_03.10.022 // श्वा सृगालो वृको व्याघ्रो मार्जारः शश-शल्लकौ । सिंहः कपिर् गजः कूर्मो गोधा च मकरादयः ॥ BhP_03.10.023 // कङ्क-गृध्र-बक-श्येन- भास-भल्लूक-बर्हिणः । हंस-सारस-चक्राह्व- काकोलूकादयः खगाः ॥ BhP_03.10.024 // अर्वाक्-स्रोतस् तु नवमः क्षत्तर् एक-विधो नृणाम् । रजो ऽधिकाः कर्म-परा दुःखे च सुख-मानिनः ॥ BhP_03.10.025 // वैकृतास् त्रय एवैते देव-सर्गश् च सत्तम । वैकारिकस् तु यः प्रोक्तः कौमारस् तूभयात्मकः ॥ BhP_03.10.026 // देव-सर्गश् cëÂa-विधो विबुधाः पितरो ऽसुराः । गन्धर्वाप्सरसः सिद्धा यक्ष-रक्षांसि चारणाः ॥ BhP_03.10.027 // भूत-प्रेत-पिशाचाश् च विद्याध्राः किन्नरादयः । दशैते विदुराख्याताः सर्गास् ते विश्व-सृक्-कृताः ॥ BhP_03.10.028 // अतः परं प्रवक्ष्यामि वंशान् मन्वन्तराणि च । एवं रजः-प्लुतः स्रष्टा कल्पादिष्व् आत्मभूर् हरिः । सृजत्य् अमोघ-सङ्कल्प आत्मैवात्मानम् आत्मना ॥ BhP_03.10.029 // BhP_03.11.001/0 मैत्रेय उवाच चरमः सद्-विशेषाणाम् अनेको ऽसंयुतः सदा । परमाणुः स विज्ञेयो नृणाम् ऐक्य-भ्रमो यतः ॥ BhP_03.11.001 // सत एव पदार्थस्य स्वरूपावस्थितस्य यत् । कैवल्यं परम-महान् अविशेषो निरन्तरः ॥ BhP_03.11.002 // एवं कालो ऽप्य् अनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम । संस्थान-भुक्त्या भगवान् अव्यक्तो व्यक्त-भुग् विभुः ॥ BhP_03.11.003 // स कालः परमाणुर् वै यो भुङ्क्ते परमाणुताम् । सतो ऽविशेष-भुग् यस् तु स कालः परमो महान् ॥ BhP_03.11.004 // अणुर् द्वौ परमाणू स्यात् त्रसरेणुस् त्रयः स्मृतः । जालार्क-रश्म्य्-अवगतः खम् एवानुपतन्न् अगात् ॥ BhP_03.11.005 // त्रसरेणु-त्रिकं भुङ्क्ते यः कालः स त्रुटिः स्मृतः । शत-भागस् तु वेधः स्यात् तैस् त्रिभिस् तु लवः स्मृतः ॥ BhP_03.11.006 // निमेषस् त्रि-लवो ज्ञेय आम्नातस् ते त्रयः क्षणः । क्षणान् पञ्च विदुः këÂhÃæ लघु ता दश पञ्च च ॥ BhP_03.11.007 // लघूनि वै समाम्नाता दश पञ्च च nìikà । ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम् ॥ BhP_03.11.008 // द्वादशार्ध-पलोन्मानं चतुर्भिश् चतुर्-अङ्गुलैः । स्वर्ण-mëai÷ कृत-च्छिद्रं यावत् प्रस्थ-जल-प्लुतम् ॥ BhP_03.11.009 // यामाश् चत्वारश् चत्वारो मर्त्यानाम् अहनी उभे । पक्षः पञ्च-दशाहानि शुक्लः कृष्णश् च मानद ॥ BhP_03.11.010 // तयोः समुच्चयो मासः पितॄणां तद् अहर्-निशम् । द्वौ ताव् ऋतुः षड् अयनं दक्षिणं चोत्तरं दिवि ॥ BhP_03.11.011 // अयने चाहनी प्राहुर् वत्सरो द्वादश स्मृतः । संवत्सर-शतं n-णां परमायुर् निरूपितम् ॥ BhP_03.11.012 // ग्रहर्क्ष-तारा-चक्र-स्थः परमाण्व्-आदिना जगत् । संवत्सरावसानेन पर्येत्य् अनिमिषो विभुः ॥ BhP_03.11.013 // संवत्सरः परिवत्सर इडा-वत्सर एव च । अनुवत्सरो वत्सरश् च विदुरैवं prabhëyate ॥ BhP_03.11.014 // यः सृज्य-शक्तिम् उरुधोच्छ्वसयन् स्व-शक्त्या $ पुंसो ऽभ्रमाय दिवि धावति भूत-भेदः & कालाख्यया गुणमयं क्रतुभिर् वितन्वंस् % तस्मै बलिं हरत वत्सर-पञ्चकाय ॥ BhP_03.11.015 //* BhP_03.11.016/0 विदुर उवाच पितृ-देव-मनुष्याणाम् आयुः परम् इदं स्मृतम् । परेषां गतिम् आचक्ष्व ये स्युः कल्पाद् बहिर् विदः ॥ BhP_03.11.016 // भगवान् वेद कालस्य गतिं भगवतो ननु । विश्वं विचक्षते धीरा योग-राद्धेन चक्षुषा ॥ BhP_03.11.017 // BhP_03.11.018/0 मैत्रेय उवाच कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् । दिव्यैर् द्वादशभिर् वर्षैः सावधानं निरूपितम् ॥ BhP_03.11.018 // चत्वारि त्रीणि द्वे चैकं कृतादिषु यथा-क्रमम् । सङ्ख्यातानि सहस्राणि द्वि-गुणानि शतानि च ॥ BhP_03.11.019 // सन्ध्या-सन्ध्यांशयोर् अन्तर् यः कालः शत-सङ्ख्ययोः । तम् एवाहुर् युगं तज्-ज्ञा यत्र धर्मो विधीयते ॥ BhP_03.11.020 // धर्मश् चतुष्-पान् मनुजान् कृते समनुवर्तते । स एवान्येष्व् अधर्मेण व्येति पादेन वर्धता ॥ BhP_03.11.021 // त्रि-लोक्या युग-साहस्रं बहिर् आब्रह्मणो दिनम् । तावत्य् एव निशा तात यन् निमीलति विश्व-सृक् ॥ BhP_03.11.022 // निशावसान आरब्धो लोक-कल्पो ऽनुवर्तते । यावद् दिनं भगवतो मनून् भुञ्जंश् चतुर्-दश ॥ BhP_03.11.023 // स्वं स्वं कालं मनुर् भुङ्क्ते साधिकां ह्य् एक-सप्ततिम् । मन्वन्तरेषु मनवस् तद्-वंश्या ऋषयः सुराः । भवन्ति चैव युगपत् सुरेशाश् चानु ये च तान् ॥ BhP_03.11.024 // एष दैनन्-दिनः सर्गो ब्राह्मस् त्रैलोक्य-वर्तनः । तिर्यङ्-नृ-पितृ-देवानां सम्भवो यत्र कर्मभिः ॥ BhP_03.11.025 // मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्व-मूर्तिभिः । मन्व्-आदिभिर् इदं विश्वम् अवत्य् उदित-पौरुषः ॥ BhP_03.11.026 // तमो-मात्राम् उपादाय प्रतिसंरुद्ध-विक्रमः । कालेनानुगताशेष आस्ते तूष्णीं दिनात्यये ॥ BhP_03.11.027 // तम् एवान्व् अपि धीयन्ते लोका भूर्-आदयस् त्रयः । निशायाम् अनुवृत्तायां निर्मुक्त-शशि-भास्करम् ॥ BhP_03.11.028 // त्रि-लोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना । यान्त्य् ऊष्मणा महर्लोकाज् जनं भृग्व्-आदयो ऽर्दिताः ॥ BhP_03.11.029 // तावत् त्रि-भुवनं सद्यः कल्पान्तैधित-सिन्धवः । प्लावयन्त्य् उत्कटाटोप- चण्ड-वातेरितोर्मयः ॥ BhP_03.11.030 // अन्तः स तस्मिन् सलिल आस्ते ऽनन्तासनो हरिः । योग-निद्रा-निमीलाक्षः स्तूयमानो जनालयैः ॥ BhP_03.11.031 // एवं-विधैर् अहो-रात्रैः काल-गत्योपलक्षितैः । अपक्षितम् इवास्यापि परमायुर् वयः-शतम् ॥ BhP_03.11.032 // यद् अर्धम् आयुषस् तस्य परार्धम् अभिधीयते । पूर्वः परार्धो ऽपक्रान्तो ह्य् अपरो ऽद्य प्रवर्तते ॥ BhP_03.11.033 // पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महान् अभूत् । कल्पो यत्राभवद् ब्रह्मा शब्द-ब्रह्मेति यं विदुः ॥ BhP_03.11.034 // तस्यैव चान्ते कल्पो ऽभूद् यं पाद्मम् अभिचक्षते । यद् धरेर् नाभि-सरस आसील् लोक-सरोरुहम् ॥ BhP_03.11.035 // अयं तु कथितः कल्पो द्वितीयस्यापि भारत । वाराह इति विख्यातो यत्रासीच् छूकरो हरिः ॥ BhP_03.11.036 // कालो ऽयं द्वि-परार्धाख्यो निमेष उपचर्यते । अव्याकृतस्यानन्तस्य ह्य् अनादेर् जगद्-आत्मनः ॥ BhP_03.11.037 // कालो ऽयं परमाण्व्-आदिर् द्वि-परार्धान्त ईश्वरः । नैवेशितुं प्रभुर् भूम्न ईश्वरो धाम-मानिनाम् ॥ BhP_03.11.038 // विकारैः सहितो युक्तैर् विशेषादिभिर् आवृतः । आण्डकोशो बहिर् अयं पञ्चाशत्-कोटि-विस्तृतः ॥ BhP_03.11.039 // दशोत्तराधिकैर् यत्र प्रविष्टः परमाणुवत् । लक्ष्यते ऽन्तर्-गताश् चान्ये कोटिशो ह्य् अण्ड-राशयः ॥ BhP_03.11.040 // तद् आहुर् अक्षरं ब्रह्म सर्व-कारण-कारणम् । विष्णोर् धाम परं साक्षात् पुरुषस्य महात्मनः ॥ BhP_03.11.041 // BhP_03.12.001/0 मैत्रेय उवाच इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः । महिमा वेद-गर्भो ऽथ यथास्राक्षीन् निबोध मे ॥ BhP_03.12.001 // ससर्जाग्रे ऽन्ध-तामिस्रम् अथ तामिस्रम् आदि-कृत् । महामोहं च मोहं च तमश् चाज्ञान-वृत्तयः ॥ BhP_03.12.002 // दृष्ट्वा पापीयसीं सृष्टिं नात्मानं बह्व् अमन्यत । भगवद्-ध्यान-पूतेन मनसान्यां ततो ऽसृजत् ॥ BhP_03.12.003 // सनकं च सनन्दं च सनातनम् अथात्मभूः । सनत्-कुमारं च मुनीन् निष्क्रियान् ऊर्ध्व-रेतसः ॥ BhP_03.12.004 // तान् babhëe स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः । तन् नैच्छन् मोक्ष-धर्माणो वासुदेव-परायणाः ॥ BhP_03.12.005 // सो ऽवध्यातः सुतैर् एवं प्रत्याख्यातानुशासनैः । क्रोधं दुर्विषहं जातं नियन्तुम् उपचक्रमे ॥ BhP_03.12.006 // धिया निगृह्यमाणो ऽपि भ्रुवोर् मध्यात् प्रजापतेः । सद्यो ऽजायत तन्-मन्युः कुमारो नील-लोहितः ॥ BhP_03.12.007 // स वै रुरोद देवानां पूर्वजो भगवान् भवः । नामानि कुरु मे धातः स्थानानि च जगद्-गुरो ॥ BhP_03.12.008 // इति तस्य वचः पाद्मो भगवान् परिपालयन् । अभ्यधाद् भद्रया वाचा मा रोदीस् तत् करोमि ते ॥ BhP_03.12.009 // यद् अरोदीः सुर-श्रेष्ठ सोद्वेग इव बालकः । ततस् त्वाम् अभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ BhP_03.12.010 // हृद् इन्द्रियाण्य् असुर् व्योम वायुर् अग्निर् जलं मही । सूर्यश् चन्द्रस् तपश् चैव स्थानान्य् अग्रे कृतानि ते ॥ BhP_03.12.011 // मन्युर् मनुर् महिनसो mahä छिव ऋतध्वजः । उग्ररेता भवः कालो वामदेवो धृतव्रतः ॥ BhP_03.12.012 // धीर् धृति-रसलोमा च नियुत् सर्पिर् इलाम्बिका । इरावती स्वधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ BhP_03.12.013 // गृहाणैतानि नामानि स्थानानि च स-योषणः । एभिः सृज प्रजा बह्वीः प्रजानाम् असि यत् पतिः ॥ BhP_03.12.014 // इत्य् आदिष्टः स्व-गुरुणा भगवान् नील-लोहितः । सत्त्वाकृति-स्वभावेन ससर्जात्म-समाः प्रजाः ॥ BhP_03.12.015 // रुद्राणां रुद्र-सृष्टानां समन्ताद् ग्रसतां जगत् । निशाम्यासङ्ख्यशो यूथान् प्रजापतिर् अशङ्कत ॥ BhP_03.12.016 // अलं प्रजाभिः सृष्टाभिर् ईदृशीभिः सुरोत्तम । मया सह दहन्तीभिर् दिशश् चक्षुर्भिर् उल्बणैः ॥ BhP_03.12.017 // तप आतिष्ठ भद्रं ते सर्व-भूत-सुखावहम् । तपसैव यथा पूर्वं स्रष्टा विश्वम् इदं भवान् ॥ BhP_03.12.018 // तपसैव परं ज्योतिर् भगवन्तम् अधोक्षजम् । सर्व-भूत-गुहावासम् अञ्जसा विन्दते पुमान् ॥ BhP_03.12.019 // BhP_03.12.020/0 मैत्रेय उवाच एवम् आत्मभुवादिष्टः परिक्रम्य गिरां पतिम् । bìham इत्य् अमुम् आमन्त्र्य विवेश तपसे वनम् ॥ BhP_03.12.020 // अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे । भगवच्-छक्ति-युक्तस्य लोक-सन्तान-हेतवः ॥ BhP_03.12.021 // मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठो दक्षश् च दशमस् तत्र नारदः ॥ BhP_03.12.022 // उत्सङ्गान् नारदो जज्ञे दक्षो ऽङ्गुष्ठात् स्वयम्भुवः । प्राणाद् वसिष्ठः सञ्जातो भृगुस् त्वचि करात् क्रतुः ॥ BhP_03.12.023 // पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयोर् ऋषिः । अङ्गिरा मुखतो ऽक्ष्णो ऽत्रिर् मरीचिर् मनसो ऽभवत् ॥ BhP_03.12.024 // धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् । अधर्मः पृष्ठतो यस्मान् मृत्युर् लोक-भयङ्करः ॥ BhP_03.12.025 // हृदि कामो भ्रुवः क्रोधो लोभश् चाधर-दच्छदात् । आस्याद् वाक् सिन्धवो मेढ्रान् निरृतिः पायोर् अघाश्रयः ॥ BhP_03.12.026 // छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः । मनसो देहतश् चेदं जज्ञे विश्व-कृतो जगत् ॥ BhP_03.12.027 // वाचं दुहितरं तन्वीं स्वयम्भूर् हरतीं मनः । अकामां चकमे क्षत्तः स-काम इति नः श्रुतम् ॥ BhP_03.12.028 // तम् अधर्मे कृत-मतिं विलोक्य पितरं सुताः । मरीचि-मुख्या मुनयो विश्रम्भात् प्रत्यबोधयन् ॥ BhP_03.12.029 // नैतत् पूर्वैः कृतं त्वद् ये न करिष्यन्ति चापरे । यस् त्वं दुहितरं गच्छेर् अनिगृह्याङ्गजं प्रभुः ॥ BhP_03.12.030 // तेजीयसाम् अपि ह्य् एतन् न सुश्लोक्यं जगद्-गुरो । यद्-वृत्तम् अनुतिष्ठन् वै लोकः क्षेमाय कल्पते ॥ BhP_03.12.031 // तस्मै नमो भगवते य इदं स्वेन रोचिषा । आत्म-स्थं व्यञ्जयाम् आस स धर्मं पातुम् अर्हति ॥ BhP_03.12.032 // स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् । प्रजापति-पतिस् तन्वं तत्याज vrŬitas तदा । तां दिशो जगृहुर् घोरां नीहारं यद् विदुस् तमः ॥ BhP_03.12.033 // कदाचिद् ध्यायतः स्रष्टुर् वेदा आसंश् चतुर्-मुखात् । कथं स्रक्ष्याम्य् अहं लोकान् समवेतान् यथा पुरा ॥ BhP_03.12.034 // चातुर्-होत्रं कर्म-तन्त्रम् उपवेद-नयैः सह । धर्मस्य पादाश् चत्वारस् तथैवाश्रम-वृत्तयः ॥ BhP_03.12.035 // BhP_03.12.036/0 विदुर उवाच स वै विश्व-सृजाम् ईशो वेदादीन् मुखतो ऽसृजत् । यद् यद् येनासृजद् देवस् तन् मे ब्रूहि तपो-धन ॥ BhP_03.12.036 // BhP_03.12.037/0 मैत्रेय उवाच ऋग्-यजुः-सामाथर्वाख्यान् वेदान् पूर्वादिभिर् मुखैः । शास्त्रम् इज्यां स्तुति-स्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ BhP_03.12.037 // आयुर्-वेदं धनुर्-वेदं गान्धर्वं वेदम् आत्मनः । स्थापत्यं चासृजद् वेदं क्रमात् पूर्वादिभिर् मुखैः ॥ BhP_03.12.038 // इतिहास-पुराणानि पञ्चमं वेदम् ईश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्व-दर्शनः ॥ BhP_03.12.039 // षोडश्य्-उक्थौ पूर्व-वक्त्रात् पुरीष्य्-अग्निष्टुताव् अथ । आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ BhP_03.12.040 // विद्या दानं तपः सत्यं धर्मस्येति पदानि च । आश्रमांश् च यथा-सङ्ख्यम् असृजत् सह वृत्तिभिः ॥ BhP_03.12.041 // सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा । वार्ता सञ्चय-शालीन- शिलोञ्छ इति वै गृहे ॥ BhP_03.12.042 // वैखानसा वालखिल्यौ- दुम्बराः फेनपा वने । न्यासे कुटीचकः पूर्वं बह्वोदो हंस-निष्क्रियौ ॥ BhP_03.12.043 // आन्वीक्षिकी त्रयी वार्ता दण्ड-नीतिस् तथैव च । एवं व्याहृतयश् चासन् प्रणवो ह्य् अस्य दह्रतः ॥ BhP_03.12.044 // तस्योष्णिग् आसील् लोमभ्यो गायत्री च त्वचो विभोः । त्रिष्टुम् मांसात् स्नुतो ऽनुष्टुब् जगत्य् अस्थ्नः प्रजापतेः ॥ BhP_03.12.045 // मज्जायाः पङ्क्तिर् उत्पन्ना बृहती प्राणतो ऽभवत् । स्पर्शस् तस्याभवज् जीवः स्वरो देह उदाहृत ॥ BhP_03.12.046 // ऊष्माणम् इन्द्रियाण्य् आहुर् अन्तः-स्था बलम् आत्मनः । स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ॥ BhP_03.12.047 // शब्द-ब्रह्मात्मनस् तस्य व्यक्ताव्यक्तात्मनः परः । ब्रह्मावभाति विततो नाना-शक्त्य्-उपबृंहितः ॥ BhP_03.12.048 // ततो ऽपराम् उपादाय स सर्गाय मनो दधे । ऋषीणां भूरि-वीर्याणाम् अपि सर्गम् अविस्तृतम् ॥ BhP_03.12.049 // ज्ञात्वा तद् धृदये भूयश् चिन्तयाम् आस कौरव । अहो अद्भुतम् एतन् मे व्यापृतस्यापि नित्यदा ॥ BhP_03.12.050 // न ह्य् एधन्ते प्रजा नूनं दैवम् अत्र विघातकम् । एवं युक्त-कृतस् तस्य दैवं चावेक्षतस् तदा ॥ BhP_03.12.051 // कस्य रूपम् अभूद् द्वेधा यत् कायम् अभिचक्षते । ताभ्यां रूप-विभागाभ्यां मिथुनं समपद्यत ॥ BhP_03.12.052 // यस् तु तत्र पुमान् सो ऽभून् मनुः स्वायम्भुवः स्वरा/ स्त्री यासीच् छतरूपाख्या महिष्य् अस्य महात्मनः ॥ BhP_03.12.053 // तदा मिथुन-धर्मेण प्रजा ह्य् एधाम् बभूविरे । स चापि शतरूपायां पञ्चापत्यान्य् अजीजनत् ॥ BhP_03.12.054 // प्रियव्रतोत्तानपादौ तिस्रः कन्याश् च भारत । आकूतिर् देवहूतिश् च प्रसूतिर् इति सत्तम ॥ BhP_03.12.055 // आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् । दक्षायादात् प्रसूतिं च यत आपूरितं जगत् ॥ BhP_03.12.056 // BhP_03.13.001/0 श्री-शुक उवाच निशम्य वाचं वदतो मुनेः पुण्यतमां नृप । भूयः पप्रच्छ कौरव्यो वासुदेव-कथादृतः ॥ BhP_03.13.001 // BhP_03.13.002/0 विदुर उवाच स वै स्वायम्भुवः सम्राप्रियः पुत्रः स्वयम्भुवः । प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ BhP_03.13.002 // चरितं तस्य राजर्षेर् आदि-राजस्य सत्तम । ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्य् असौ ॥ BhP_03.13.003 // श्रुतस्य पुंसां सुचिर-श्रमस्य नन्व् अञ्जसा सूरिभिर् Ŭito ऽर्थः । तत्-तद्-गुणानुश्रवणं मुकुन्द- पादारविन्दं हृदयेषु येषाम् ॥ BhP_03.13.004 // BhP_03.13.005/0 श्री-शुक उवाच इति ब्रुवाणं विदुरं विनीतं सहस्र-शीर्ष्णश् चरणोपधानम् । प्रहृष्ट-रोमा भगवत्-कथायां प्रणीयमानो मुनिर् अभ्यचष्ट ॥ BhP_03.13.005 // BhP_03.13.006/0 मैत्रेय उवाच यदा स्व-भार्यया सार्धं जातः स्वायम्भुवो मनुः । präjali÷ प्रणतश् चेदं वेद-गर्भम् abhëata ॥ BhP_03.13.006 // त्वम् एकः सर्व-भूतानां जन्म-कृद् वृत्तिदः पिता । तथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ BhP_03.13.007 // तद् विधेहि नमस् तुभ्यं कर्मस्व् ŬyÃtma-शक्तिषु । यत् कृत्वेह यशो विष्वग् अमुत्र च भवेद् गतिः ॥ BhP_03.13.008 // BhP_03.13.009/0 ब्रह्मोवाच प्रीतस् तुभ्यम् अहं तात स्वस्ति स्ताद् वां क्षितीश्वर । यन् निर्व्यलीकेन हृदा शाधि मेत्य् आत्मनार्पितम् ॥ BhP_03.13.009 // एतावत्य् आत्मजैर् वीर कार्या ह्य् अपचितिर् गुरौ । शक्त्याप्रमत्तैर् गृह्येत सादरं गत-मत्सरैः ॥ BhP_03.13.010 // स त्वम् अस्याम् अपत्यानि सदृशान्य् आत्मनो गुणैः । उत्पाद्य शास धर्मेण गां यज्ञैः पुरुषं यज ॥ BhP_03.13.011 // परं शुश्रूषणं मह्यं स्यात् प्रजा-रक्षया नृप । भगवांस् ते प्रजा-भर्तुर् हृषीकेशो ऽनुतुष्यति ॥ BhP_03.13.012 // येषां न तुष्टो भगवान् यज्ञ-लिङ्गो जनार्दनः । तेषां श्रमो ह्य् अपार्थाय यद् आत्मा नादृतः स्वयम् ॥ BhP_03.13.013 // BhP_03.13.014/0 मनुर् उवाच आदेशे ऽहं भगवतो वर्तेयामीव-सूदन । स्थानं त्व् इहानुजानीहि प्रजानां मम च प्रभो ॥ BhP_03.13.014 // यद् ओकः सर्व-भूतानां मही मग्ना महाम्भसि । अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ BhP_03.13.015 // BhP_03.13.016/0 मैत्रेय उवाच परमेष्ठी त्व् अपां मध्ये तथा सन्नाम् अवेक्ष्य गाम् । कथम् एनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ BhP_03.13.016 // सृजतो मे क्षितिर् वार्भिः प्लाव्यमाना रसां गता । अथात्र किम् अनुष्ठेयम् अस्माभिः सर्ग-योजितैः । यस्याहं हृदयाद् आसं स ईशो विदधातु मे ॥ BhP_03.13.017 // इत्य् अभिध्यायतो नासा- विवरात् सहसानघ । वराह-तोको निरगाद् अङ्गुष्ठ-परिमाणकः ॥ BhP_03.13.018 // तस्याभिपश्यतः ख-स्थः क्षणेन किल भारत । गज-मात्रः प्रववृधे तद् अद्भुतम् अभून् महत् ॥ BhP_03.13.019 // मरीचि-प्रमुखैर् विप्रैः कुमारैर् मनुना सह । दृष्ट्वा तत् सौकरं रूपं तर्कयाम् आस चित्रधा ॥ BhP_03.13.020 // किम् एतत् सूकर-व्याजं सत्त्वं दिव्यम् अवस्थितम् । अहो बताश्चर्यम् इदं नासाया मे विनिःसृतम् ॥ BhP_03.13.021 // दृष्टो ऽङ्गुष्ठ-शिरो-मात्रः क्षणाद् गण्ड-शिला-समः । अपि स्विद् भगवान् एष यज्ञो मे खेदयन् मनः ॥ BhP_03.13.022 // इति मीमांसतस् तस्य ब्रह्मणः सह सूनुभिः । भगवान् यज्ञ-पुरुषो जगर्जागेन्द्र-सन्निभः ॥ BhP_03.13.023 // ब्रह्माणं हर्षयाम् आस हरिस् तांश् च द्विजोत्तमान् । स्व-गर्जितेन ककुभः प्रतिस्वनयता विभुः ॥ BhP_03.13.024 // निशम्य ते घर्घरितं स्व-खेद- क्षयिष्णु मायामय-सूकरस्य । जनस्-तपः-सत्य-निवासिनस् ते त्रिभिः पवित्रैर् मुनयो ऽगृणन् स्म ॥ BhP_03.13.025 // तेषां सतां वेद-वितान-मूर्तिर् ब्रह्मावधार्यात्म-गुणानुवादम् । विनद्य भूयो विबुधोदयाय गजेन्द्र-लीलो जलम् आविवेश ॥ BhP_03.13.026 // उत्क्षिप्त-वालः ख-चरः कठोरः सटा विधुन्वन् खर-रोमश-त्वक् । खुराहताभ्रः सित-दंष्ट्र ईक्षा- ज्योतिर् बभासे भगवान् महीध्रः ॥ BhP_03.13.027 // घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयम् अध्वराङ्गः । कराल-दंष्ट्रो ऽप्य् अकराल-दृग्भ्याम् उद्वीक्ष्य विप्रान् गृणतो ऽविशत् कम् ॥ BhP_03.13.028 // स वज्र-कूटाङ्ग-निपात-वेग- विशीर्ण-कुक्षिः स्तनयन्न् उदन्वान् । उत्सृष्ट-दीर्घोर्मि-भुजैर् इवार्तश् चुक्रोश यज्ञेश्वर पाहि मेति ॥ BhP_03.13.029 // खुरैः क्षुरप्रैर् दरयंस् तद् आप उत्पार-पारं त्रि-परू रसायाम् । ददर्श गां तत्र सुषुप्सुर् अग्रे यां जीव-धानीं स्वयम् अभ्यधत्त ॥ BhP_03.13.030 // पाताल-मूलेश्वर-भोग-संहतौ विन्यस्य पादौ पृथिवीं च बिभ्रतः । यस्योपमानो न बभूव सो ऽच्युतो ममास्तु माङ्गल्य-विवृद्धये हरिः ॥ BhP_03.13.031 // स्व-दंष्ट्रयोद्धृत्य महीं निमग्नां स उत्थितः संरुरुचे रसायाः । तत्रापि दैत्यं गदयापतन्तं सुनाभ-सन्दीपित-तीव्र-मन्युः ॥ BhP_03.13.032 // जघान रुन्धानम् असह्य-विक्रमं स लीलयेभं m­garì इवाम्भसि । तद्-रक्त-पङ्काङ्कित-गण्ड-तुण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ BhP_03.13.033 // तमाल-नीलं सित-दन्त-कोट्या क्ष्माम् उत्क्षिपन्तं गज-लीलयाङ्ग । प्रज्ञाय baddhäjalayo ऽनुवाकैर् विरिञ्चि-मुख्या उपतस्थुर् ईशम् ॥ BhP_03.13.034 // BhP_03.13.035/0 ऋषय ऊचुः जितं जितं ते ऽजित यज्ञ-भावन त्रयीं तनुं स्वां परिधुन्वते नमः । यद्-रोम-गर्तेषु निलिल्युर् अद्धयस् तस्मै नमः कारण-सूकराय ते ॥ BhP_03.13.035 // रूपं तवैतन् ननु दुष्कृतात्मनां दुर्दर्शनं देव यद् अध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हि-रोमस्व् आज्यं दृशि त्व् अङ्घ्रिषु चातुर्-होत्रम् ॥ BhP_03.13.036 // स्रक् तुण्ड आसीत् स्रुव ईश नासयोर् इडोदरे चमसाः कर्ण-रन्ध्रे । प्राशित्रम् आस्ये ग्रसने ग्रहास् तु ते यच् चर्वणं ते भगवन्न् अग्नि-होत्रम् ॥ BhP_03.13.037 // दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीय-दंष्ट्रः । जिह्वा प्रवर्ग्यस् तव शीर्षकं क्रतोः सत्यावसथ्यं चितयो ऽसवो हि ते ॥ BhP_03.13.038 // सोमस् तु रेतः सवनान्य् अवस्थितिः संस्था-विभेदास् तव देव धातवः । सत्राणि सर्वाणि शरीर-सन्धिस् त्वं सर्व-यज्ञ-क्रतुर् इष्टि-बन्धनः ॥ BhP_03.13.039 // नमो नमस् ते ऽखिल-मन्त्र-देवता- द्रव्याय सर्व-क्रतवे क्रियात्मने । वैराग्य-भक्त्यात्मजयानुभावित- ज्ञानाय विद्या-गुरवे नमो नमः ॥ BhP_03.13.040 // दंष्ट्राग्र-कोट्या भगवंस् त्वया धृता विराजते भूधर भूः स-भूधरा । यथा वनान् निःसरतो दता धृता मतङ्-गजेन्द्रस्य स-पत्र-पद्मिनी ॥ BhP_03.13.041 // त्रयीमयं रूपम् इदं च सौकरं भू-मण्डलेनाथ दता धृतेन ते । चकास्ति शृङ्गोढ-घनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ BhP_03.13.042 // संस्थापयैनां जगतां स-तस्थुषां लोकाय पत्नीम् असि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्व-तेजो ऽग्निम् इवारणाव् अधाः ॥ BhP_03.13.043 // कः श्रद्दधीतान्यतमस् तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयो ऽसौ त्वयि विश्व-विस्मये यो माययेदं ससृजे ऽतिविस्मयम् ॥ BhP_03.13.044 // विधुन्वता वेदमयं निजं वपुर् जनस्-तपः-सत्य-निवासिनो वयम् । सटा-शिखोद्धूत-शिवाम्बु-बिन्दुभिर् विमृज्यमाना भृशम् ईश पाविताः ॥ BhP_03.13.045 // स वै बत भ्रष्ट-मतिस् तवैषते यः कर्मणां पारम् अपार-कर्मणः । यद्-योगमाया-गुण-योग-मोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ BhP_03.13.046 // BhP_03.13.047/0 मैत्रेय उवाच इत्य् उपस्थीयमानो ऽसौ मुनिभिर् ब्रह्म-वादिभिः । सलिले स्व-खुराक्रान्त उपाधत्तावितावनिम् ॥ BhP_03.13.047 // स इत्थं भगवान् उर्वीं विष्वक्सेनः प्रजापतिः । रसाया लीलयोन्नीताम् अप्सु न्यस्य ययौ हरिः ॥ BhP_03.13.048 // य एवम् एतां हरि-मेधसो हरेः कथां सुभद्रां कथनीय-मायिनः । शृण्वीत भक्त्या श्रवयेत वोशतीं जनार्दनो ऽस्याशु हृदि प्रसीदति ॥ BhP_03.13.049 // तस्मिन् प्रसन्ने सकलाशिषां प्रभौ किं दुर्लभं ताभिर् अलं लवात्मभिः । अनन्य-दृष्ट्या भजतां गुहाशयः स्वयं विधत्ते स्व-गतिं परः पराम् ॥ BhP_03.13.050 // को नाम लोके पुरुषार्थ-सारवित् पुरा-कथानां भगवत्-कथा-सुधाम् । आपीय karïäjalibhir भवापहाम् अहो विरज्येत विना नरेतरम् ॥ BhP_03.13.051 // BhP_03.14.001/0 श्री-शुक उवाच निशम्य कौषारविणोपवर्णितां हरेः कथां कारण-सूकरात्मनः । पुनः स पप्रच्छ तम् udyatäjalir न चातितृप्तो विदुरो धृत-व्रतः ॥ BhP_03.14.001 // BhP_03.14.002/0 विदुर उवाच तेनैव तु मुनि-श्रेष्ठ हरिणा यज्ञ-मूर्तिना । आदि-दैत्यो हिरण्याक्षो हत इत्य् अनुशुश्रुम ॥ BhP_03.14.002 // तस्य चोद्धरतः क्षौणीं स्व-दंष्ट्राग्रेण लीलया । दैत्य-राजस्य च ब्रह्मन् कस्माद् धेतोर् अभून् मृधः ॥ BhP_03.14.003 // श्रद्दधानाय भक्ताय ब्रूहि तज्-जन्म-विस्तरम् । ऋषे न तृप्यति मनः परं कौतूहलं हि मे ॥ BhP_03.14.004 // BhP_03.14.005/0 मैत्रेय उवाच साधु वीर त्वया पृष्टम् अवतार-कथां हरेः । यत् त्वं पृच्छसि मर्त्यानां मृत्यु-पाश-विशातनीम् ॥ BhP_03.14.005 // ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः । मृत्योः कृत्वैव मूर्ध्न्य् अङ्घ्रिम् आरुरोह हरेः पदम् ॥ BhP_03.14.006 // अथात्रापीतिहासो ऽयं श्रुतो मे वर्णितः पुरा । ब्रह्मणा देव-देवेन देवानाम् अनुपृच्छताम् ॥ BhP_03.14.007 // दितिर् दाक्षायणी क्षत्तर् मारीचं कश्यपं पतिम् । अपत्य-कामा चकमे सन्ध्यायां हृच्-छयार्दिता ॥ BhP_03.14.008 // इष्ट्वाग्नि-जिह्वं पयसा पुरुषं यजुषां पतिम् । निम्लोचत्य् अर्क आसीनम् अग्न्य्-अगारे समाहितम् ॥ BhP_03.14.009 // BhP_03.14.010/0 दितिर् उवाच एष मां त्वत्-कृते विद्वन् काम आत्त-शरासनः । दुनोति दीनां विक्रम्य रम्भाम् इव मतङ्गजः ॥ BhP_03.14.010 // तद् भवान् दह्यमानायां स-पत्नीनां समृद्धिभिः । प्रजावतीनां भद्रं ते मय्य् आयुङ्क्ताम् अनुग्रहम् ॥ BhP_03.14.011 // भर्तर्य् आप्तोरुमानानां लोकान् आविशते यशः । पतिर् भवद्-विधो यासां प्रजया ननु जायते ॥ BhP_03.14.012 // पुरा पिता नो भगवान् दक्षो दुहितृ-वत्सलः । कं वृणीत वरं वत्सा इत्य् अपृच्छत नः पृथक् ॥ BhP_03.14.013 // स विदित्वात्मजानां नो भावं सन्तान-भावनः । त्रयोदशाददात् तासां यास् ते शीलम् अनुव्रताः ॥ BhP_03.14.014 // अथ मे कुरु कल्याणं कामं कमल-लोचन । आर्तोपसर्पणं भूमन्न् अमोघं हि महीयसि ॥ BhP_03.14.015 // इति तां वीर मारीचः कृपणां बहु-bhëiïÅm । प्रत्याहानुनयन् वाचा प्रवृद्धानङ्ग-कश्मलाम् ॥ BhP_03.14.016 // एष ते ऽहं विधास्यामि प्रियं भीरु यद् इच्छसि । तस्याः कामं न कः कुर्यात् सिद्धिस् त्रैवर्गिकी यतः ॥ BhP_03.14.017 // सर्वाश्रमान् उपादाय स्वाश्रमेण कलत्रवान् । व्यसनार्णवम् अत्येति जल-यानैर् यथार्णवम् ॥ BhP_03.14.018 // याम् आहुर् आत्मनो ह्य् अर्धं श्रेयस्-कामस्य मानिनि । यस्यां स्व-धुरम् अध्यस्य पुमांश् चरति विज्वरः ॥ BhP_03.14.019 // याम् आश्रित्येन्द्रियारातीन् दुर्जयान् इतराश्रमैः । वयं जयेम हेलाभिर् दस्यून् दुर्ग-पतिर् यथा ॥ BhP_03.14.020 // न वयं प्रभवस् तां त्वाम् अनुकर्तुं गृहेश्वरि । अप्य् आयुषा वा कार्त्स्न्येन ये चान्ये गुण-गृध्नवः ॥ BhP_03.14.021 // अथापि कामम् एतं ते प्रजात्यै करवाण्य् अलम् । यथा मां नातिरोचन्ति मुहूर्तं प्रतिपालय ॥ BhP_03.14.022 // एषा घोरतमा वेला घोराणां घोर-दर्शना । चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ BhP_03.14.023 // एतस्यां साध्वि सन्ध्यायां भगवान् भूत-भावनः । परीतो भूत-पर्षद्भिर् वृषेणाटति भूतरा॥ BhP_03.14.024 // श्मशान-चक्रानिल-धूलि-धूम्र- विकीर्ण-विद्योत-जटा-कलापः । भस्मावगुण्ठामल-रुक्म-देहो देवस् त्रिभिः पश्यति देवरस् ते ॥ BhP_03.14.025 // न यस्य लोके स्व-जनः परो वा नात्यादृतो नोत कश्चिद् विगर्ह्यः । वयं व्रतैर् यच्-चरणापविद्धाम् आशास्महे ऽजां बत भुक्त-भोगाम् ॥ BhP_03.14.026 // यस्यानवद्याचरितं मनीषिणो गृणन्त्य् अविद्या-पटलं बिभित्सवः । निरस्त-साम्यातिशयो ऽपि यत् स्वयं पिशाच-चर्याम् अचरद् गतिः सताम् ॥ BhP_03.14.027 // हसन्ति यस्याचरितं हि दुर्भगाः स्वात्मन्-रतस्याविदुषः समीहितम् । यैर् वस्त्र-माल्याभरणानुलेपनैः श्व-भोजनं स्वात्मतयोपलालितम् ॥ BhP_03.14.028 // ब्रह्मादयो यत्-कृत-सेतु-पाला यत्-कारणं विश्वम् इदं च माया । आज्ञा-करी यस्य पिशाच-चर्या अहो विभूम्नश् चरितं विडम्बनम् ॥ BhP_03.14.029 // BhP_03.14.030/0 मैत्रेय उवाच सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया । जग्राह वासो ब्रह्मर्षेर् वृषलीव गत-त्रपा ॥ BhP_03.14.030 // स विदित्वाथ भार्यायास् तं निर्बन्धं विकर्मणि । नत्वा दिष्टाय रहसि तयाथोपविवेश हि ॥ BhP_03.14.031 // अथोपस्पृश्य सलिलं प्राणान् आयम्य वाग्-यतः । ध्यायञ् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ BhP_03.14.032 // दितिस् तु vrŬità तेन कर्मावद्येन भारत । उपसङ्गम्य विप्रर्षिम् अधो-मुख्य् abhyabhëata ॥ BhP_03.14.033 // BhP_03.14.034/0 दितिर् उवाच न मे गर्भम् इमं ब्रह्मन् भूतानाम् ऋषभो ऽवधीत् । रुद्रः पतिर् हि भूतानां यस्याकरवम् अंहसम् ॥ BhP_03.14.034 // नमो रुद्राय महते देवायोग्राय mŬhu«e । शिवाय न्यस्त-दण्डाय धृत-दण्डाय मन्यवे ॥ BhP_03.14.035 // स नः प्रसीदतां भामो भगवान् उर्व्-अनुग्रहः । व्याधस्याप्य् अनुकम्प्यानां स्त्रीणां देवः सती-पतिः ॥ BhP_03.14.036 // BhP_03.14.037/0 मैत्रेय उवाच स्व-सर्गस्याशिषं लोक्याम् आशासानां प्रवेपतीम् । निवृत्त-सन्ध्या-नियमो भार्याम् आह प्रजापतिः ॥ BhP_03.14.037 // BhP_03.14.038/0 कश्यप उवाच अप्रायत्याद् आत्मनस् ते दोषान् मौहूर्तिकाद् उत । मन्-निदेशातिचारेण देवानां चातिहेलनात् ॥ BhP_03.14.038 // भविष्यतस् तवाभद्राव् अभद्रे जाठराधमौ । लोकान् स-पालांस् त्रींश् चण्डि मुहुर् आक्रन्दयिष्यतः ॥ BhP_03.14.039 // प्राणिनां हन्यमानानां दीनानाम् अकृतागसाम् । स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ BhP_03.14.040 // तदा विश्वेश्वरः क्रुद्धो भगवाल् लोक-भावनः । हनिष्यत्य् अवतीर्यासौ यथाद्रीन् शतपर्व-धृक् ॥ BhP_03.14.041 // BhP_03.14.042/0 दितिर् उवाच वधं भगवता साक्षात् सुनाभोदार-बाहुना । आशासे पुत्रयोर् मह्यं मा क्रुद्धाद् ब्राह्मणाद् प्रभो ॥ BhP_03.14.042 // न ब्रह्म-दण्ड-दग्धस्य न भूत-भयदस्य च । नारकाश् चानुगृह्णन्ति यां यां योनिम् असौ गतः ॥ BhP_03.14.043 // BhP_03.14.044/0 कश्यप उवाच कृत-शोकानुतापेन सद्यः प्रत्यवमर्शनात् । भगवत्य् उरु-मानाच् च भवे मय्य् अपि चादरात् ॥ BhP_03.14.044 // पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः । गास्यन्ति यद्-यशः शुद्धं भगवद्-यशसा समम् ॥ BhP_03.14.045 // योगैर् हेमेव दुर्वर्णं भावयिष्यन्ति साधवः । निर्वैरादिभिर् आत्मानं यच्-छीलम् अनुवर्तितुम् ॥ BhP_03.14.046 // यत्-प्रसादाद् इदं विश्वं प्रसीदति यद्-आत्मकम् । स स्व-दृग् भगवान् यस्य तोष्यते ऽनन्यया दृशा ॥ BhP_03.14.047 // स वै महा-भागवतो महात्मा महानुभावो महतां महिष्ठः । प्रवृद्ध-भक्त्या ह्य् अनुभाविताशये निवेश्य वैकुण्ठम् इमं विहास्यति ॥ BhP_03.14.048 // अलम्पटः शील-धरो गुणाकरो हृष्टः परर्द्ध्या व्यथितो दुःखितेषु । अभूत-शत्रुर् जगतः शोक-हर्ता नैदाघिकं तापम् इवोडुराजः ॥ BhP_03.14.049 // अन्तर् बहिश् चामलम् अब्ज-नेत्रं स्व-पूरुषेच्छानुगृहीत-रूपम् । पौत्रस् तव श्री-ललना-ललामं द्रष्टा स्फुरत्-कुण्डल-मण्डिताननम् ॥ BhP_03.14.050 // BhP_03.14.051/0 मैत्रेय उवाच श्रुत्वा भागवतं पौत्रम् अमोदत दितिर् भृशम् । पुत्रयोश् च वधं कृष्णाद् विदित्वासीन् महा-मनाः ॥ BhP_03.14.051 // BhP_03.15.001/0 मैत्रेय उवाच प्राजापत्यं तु तत् तेजः पर-तेजो-हनं दितिः । दधार वर्षाणि शतं शङ्कमाना सुरार्दनात् ॥ BhP_03.15.001 // लोके तेनाहतालोके लोक-पाला हतौजसः । न्यवेदयन् विश्व-सृजे ध्वान्त-व्यतिकरं दिशाम् ॥ BhP_03.15.002 // BhP_03.15.003/0 देवा ऊचुः तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् । न ह्य् अव्यक्तं भगवतः कालेनास्पृष्ट-वर्त्मनः ॥ BhP_03.15.003 // देव-देव जगद्-धातर् लोकनाथ-शिखामणे । परेषाम् अपरेषां त्वं भूतानाम् असि भाव-वित् ॥ BhP_03.15.004 // नमो विज्ञान-वीर्याय माययेदम् उपेयुषे । गृहीत-गुण-भेदाय नमस् ते ऽव्यक्त-योनये ॥ BhP_03.15.005 // ये त्वानन्येन भावेन भावयन्त्य् आत्म-भावनम् । आत्मनि प्रोत-भुवनं परं सद्-असद्-आत्मकम् ॥ BhP_03.15.006 // तेषां सुपक्व-योगानां जित-श्वासेन्द्रियात्मनाम् । लब्ध-युष्मत्-प्रसादानां न कुतश्चित् पराभवः ॥ BhP_03.15.007 // यस्य वाचा प्रजाः सर्वा गावस् तन्त्येव यन्त्रिताः । हरन्ति बलिम् आयत्तास् तस्मै मुख्याय ते नमः ॥ BhP_03.15.008 // स त्वं विधत्स्व शं भूमंस् तमसा लुप्त-कर्मणाम् । अदभ्र-दयया दृष्ट्या आपन्नान् अर्हसीक्षितुम् ॥ BhP_03.15.009 // एष देव दितेर् गर्भ ओजः काश्यपम् अर्पितम् । दिशस् तिमिरयन् सर्वा वर्धते ऽग्निर् इवैधसि ॥ BhP_03.15.010 // BhP_03.15.011/0 मैत्रेय उवाच स प्रहस्य महा-बाहो भगवान् शब्द-गोचरः । प्रत्याचष्टात्म-भूर् देवान् प्रीणन् रुचिरया गिरा ॥ BhP_03.15.011 // BhP_03.15.012/0 ब्रह्मोवाच मानसा मे सुता युष्मत्- पूर्वजाः सनकादयः । चेरुर् विहायसा लोकाल् लोकेषु विगत-स्पृहाः ॥ BhP_03.15.012 // त एकदा भगवतो वैकुण्ठस्यामलात्मनः । ययुर् वैकुण्ठ-निलयं सर्व-लोक-नमस्कृतम् ॥ BhP_03.15.013 // वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठ-मूर्तयः । ये ऽनिमित्त-निमित्तेन धर्मेणाराधयन् हरिम् ॥ BhP_03.15.014 // यत्र चाद्यः पुमान् आस्ते भगवान् शब्द-गोचरः । सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ BhP_03.15.015 // यत्र नैःश्रेयसं नाम वनं काम-दुघैर् द्रुमैः । सर्वर्तु-श्रीभिर् विभ्राजत् कैवल्यम् इव मूर्तिमत् ॥ BhP_03.15.016 // वैमानिकाः स-ललनाश् चरितानि शश्वद् $ गायन्ति यत्र शमल-क्षपणानि भर्तुः & अन्तर्-जले ऽनुविकसन्-मधु-माधवीनां % गन्धेन खण्डित-धियो ऽप्य् अनिलं क्षिपन्तः ॥ BhP_03.15.017 //* पारावतान्यभृत-सारस-चक्रवाक- $ दात्यूह-हंस-शुक-तित्तिरि-बर्हिणां यः & कोलाहलो विरमते ऽचिर-मात्रम् उच्चैर् % भृङ्गाधिपे हरि-कथाम् इव गायमाने ॥ BhP_03.15.018 //* मन्दार-कुन्द-कुरबोत्पल-चम्पकार्ण- $ पुन्नाग-नाग-बकुलाम्बुज-पारिजाताः & गन्धे ऽर्चिते तुलसिकाभरणेन तस्या % यस्मिंस् तपः सुमनसो बहु मानयन्ति ॥ BhP_03.15.019 //* यत् सङ्कुलं हरि-पदानति-मात्र-दृष्टैर् $ वैदूर्य-मारकत-हेम-मयैर् विमानैः & येषां बृहत्-कटि-तटाः स्मित-शोभि-मुख्यः % कृष्णात्मनां न रज आदधुर् उत्स्मयाद्यैः ॥ BhP_03.15.020 //* श्री रूपिणी क्वणयती चरणारविन्दं $ लीलाम्बुजेन हरि-सद्मनि मुक्त-दोषा & संलक्ष्यते स्फटिक-कुड्य उपेत-हेम्नि % सम्मार्जतीव यद्-अनुग्रहणे ऽन्य-यत्नः ॥ BhP_03.15.021 //* वापीषु विद्रुम-तटास्व् अमलामृताप्सु $ प्रेष्यान्विता निज-वने तुलसीभिर् ईशम् & अभ्यर्चती स्वलकम् उन्नसम् ईक्ष्य वक्त्रम् % उच्छेषितं भगवतेत्य् अमताङ्ग यच्-छ्रीः ॥ BhP_03.15.022 //* यन् न व्रजन्त्य् अघ-भिदो रचनानुवादाच् $ छृण्वन्ति ये ऽन्य-विषयाः कुकथा मति-घ्नीः & यास् तु श्रुता हत-भगैर् नृभिर् आत्त-सारास् % तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ BhP_03.15.023 //* ये ऽभ्यर्थिताम् अपि च नो नृ-गतिं प्रपन्ना $ ज्ञानं च तत्त्व-विषयं सह-धर्मं यत्र & नाराधनं भगवतो वितरन्त्य् अमुष्य % सम्मोहिता विततया बत मायया ते ॥ BhP_03.15.024 //* यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या $ दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः & भर्तुर् मिथः सुयशसः कथनानुराग- % वैक्लव्य-bëpa-कलया पुलकी-कृताङ्गाः ॥ BhP_03.15.025 //* तद् विश्व-गुर्व्-अधिकृतं भुवनैक-वन्द्यं $ दिव्यं विचित्र-विबुधाग्र्य-विमान-शोचिः & आपुः परां मुदम् अपूर्वम् उपेत्य योग- % माया-बलेन मुनयस् तद् अथो विकुण्ठम् ॥ BhP_03.15.026 //* तस्मिन्न् अतीत्य मुनयः षड् असज्जमानाः $ कक्षाः समान-वयसाव् अथ सप्तमायाम् & देवाव् अचक्षत गृहीत-गदौ परार्ध्य- % केयूर-कुण्डल-किरीट-विटङ्क-वेषौ ॥ BhP_03.15.027 //* मत्त-द्विरेफ-वनमालिकया निवीतौ $ विन्यस्तयासित-चतुष्टय-बाहु-मध्ये & वक्त्रं भ्रुवा कुटिलया स्फुट-निर्गमाभ्यां % रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ BhP_03.15.028 //* द्वार्य् एतयोर् निविविशुर् मिषतोर् अपृष्ट्वा $ पूर्वा यथा पुरट-वज्र-कपाटिका याः & सर्वत्र ते ऽविषमया मुनयः स्व-दृष्ट्या % ये सञ्चरन्त्य् अविहता विगताभिशङ्काः ॥ BhP_03.15.029 //* तान् वीक्ष्य वात-रशनांश् चतुरः कुमारान् $ वृद्धान् दशार्ध-वयसो विदितात्म-तत्त्वान् & वेत्रेण चास्खलयताम् अतद्-अर्हणांस् तौ % तेजो विहस्य भगवत्-प्रतिकूल-शीलौ ॥ BhP_03.15.030 //* ताभ्यां मिषत्स्व् अनिमिषेषु निषिध्यमानाः $ स्वर्हत्तमा ह्य् अपि हरेः प्रतिहार-पाभ्याम् & ऊचुः सुहृत्तम-दिदृक्षित-भङ्ग ईषत् % कामानुजेन सहसा त उपप्लुताक्षाः ॥ BhP_03.15.031 //* BhP_03.15.032/0 मुनय ऊचुः को वाम् इहैत्य भगवत्-परिचर्ययोच्चैस् $ तद्-धर्मिणां निवसतां विषमः स्वभावः & तस्मिन् प्रशान्त-पुरुषे गत-विग्रहे वां % को वात्मवत् कुहकयोः परिशङ्कनीयः ॥ BhP_03.15.032 //* न ह्य् अन्तरं भगवतीह समस्त-कुक्षाव् $ आत्मानम् आत्मनि नभो नभसीव धीराः & पश्यन्ति यत्र युवयोः सुर-लिङ्गिनोः किं % व्युत्पादितं ह्य् उदर-भेदि भयं यतो ऽस्य ॥ BhP_03.15.033 //* तद् वाम् अमुष्य परमस्य विकुण्ठ-भर्तुः $ कर्तुं प्रकृष्टम् इह धीमहि मन्द-धीभ्याम् & लोकान् इतो व्रजतम् अन्तर-भाव-दृष्ट्या % पापीयसस् त्रय इमे रिपवो ऽस्य यत्र ॥ BhP_03.15.034 //* तेषाम् इतीरितम् उभाव् अवधार्य घोरं $ तं ब्रह्म-दण्डम् अनिवारणम् अस्त्र-पूगैः & सद्यो हरेर् अनुचराव् उरु बिभ्यतस् तत्- % पाद-ग्रहाव् अपतताम् अतिकातरेण ॥ BhP_03.15.035 //* भूयाद् अघोनि भगवद्भिर् अकारि दण्डो $ यो नौ हरेत सुर-हेलनम् अप्य् अशेषम् & मा वो ऽनुताप-कलया भगवत्-स्मृति-घ्नो % मोहो भवेद् इह तु नौ व्रजतोर् अधो ऽधः ॥ BhP_03.15.036 //* एवं तदैव भगवान् अरविन्द-नाभः $ स्वानां विबुध्य सद्-अतिक्रमम् आर्य-हृद्यः & तस्मिन् ययौ परमहंस-महा-मुनीनाम् % अन्वेषणीय-चरणौ चलयन् सह-श्रीः ॥ BhP_03.15.037 //* तं त्व् आगतं प्रतिहृतौपयिकं स्व-पुम्भिस् $ ते ऽचक्षताक्ष-विषयं स्व-समाधि-भाग्यम् & हंस-श्रियोर् व्यजनयोः शिव-वायु-लोलच्- % छुभ्रातपत्र-शशि-केसर-शीकराम्बुम् ॥ BhP_03.15.038 //* कृत्स्न-प्रसाद-सुमुखं स्पृहणीय-धाम $ स्नेहावलोक-कलया हृदि संस्पृशन्तम् & श्यामे पृथाव् उरसि शोभितया श्रिया स्वश्- % cƬÃmaïiæ सुभगयन्तम् इवात्म-धिष्ण्यम् ॥ BhP_03.15.039 //* पीतांशुके पृथु-नितम्बिनि विस्फुरन्त्या $ käcyÃlibhir विरुतया वन-मालया च & वल्गु-प्रकोष्ठ-वलयं विनता-सुतांसे % विन्यस्त-हस्तम् इतरेण धुनानम् अब्जम् ॥ BhP_03.15.040 //* विद्युत्-क्षिपन्-मकर-कुण्डल-मण्डनार्ह- $ गण्ड-स्थलोन्नस-मुखं मणिमत्-किरीटम् & दोर्-दण्ड-षण्ड-विवरे हरता परार्ध्य- % हारेण कन्धर-गतेन च कौस्तुभेन ॥ BhP_03.15.041 //* अत्रोपसृष्टम् इति चोत्स्मितम् इन्दिरायाः $ स्वानां धिया विरचितं बहु-sau«Âhavìhyam & मह्यं भवस्य भवतां च भजन्तम् अङ्गं % नेमुर् निरीक्ष्य न वितृप्त-दृशो मुदा कैः ॥ BhP_03.15.042 //* तस्यारविन्द-नयनस्य पदारविन्द- $ किञ्जल्क-मिश्र-तुलसी-मकरन्द-वायुः & अन्तर्-गतः स्व-विवरेण चकार तेषां % सङ्क्षोभम् अक्षर-जुषाम् अपि चित्त-तन्वोः ॥ BhP_03.15.043 //* ते वा अमुष्य वदनासित-पद्म-कोशम् $ उद्वीक्ष्य सुन्दरतराधर-कुन्द-हासम् & लब्धाशिषः पुनर् अवेक्ष्य तदीयम् अङ्घ्रि- % द्वन्द्वं नखारुण-मणि-श्रयणं निदध्युः ॥ BhP_03.15.044 //* पुंसां गतिं मृगयताम् इह योग-मार्गैर् $ ध्यानास्पदं बहु-मतं नयनाभिरामम् & पौंस्नं वपुर् दर्शयानम् अनन्य-सिद्धैर् % औत्पत्तिकैः समगृणन् युतम् अष्ट-भोगैः ॥ BhP_03.15.045 //* BhP_03.15.046/0 कुमारा ऊचुः यो ऽन्तर्हितो हृदि गतो ऽपि दुरात्मनां त्वं $ सो ऽद्यैव नो नयन-मूलम् अनन्त राद्धः & यर्ह्य् एव कर्ण-विवरेण गुहां गतो नः % पित्रानुवर्णित-रहा भवद्-उद्भवेन ॥ BhP_03.15.046 //* तं त्वां विदाम भगवन् परम् आत्म-तत्त्वं $ सत्त्वेन सम्प्रति रतिं रचयन्तम् एषाम् & यत् ते ऽनुताप-विदितैर् दृढ-भक्ति-योगैर् % उद्ग्रन्थयो हृदि विदुर् मुनयो विरागाः ॥ BhP_03.15.047 //* नात्यन्तिकं विगणयन्त्य् अपि ते प्रसादं $ किम्व् अन्यद् अर्पित-भयं भ्रुव उन्नयैस् ते & ये ऽङ्ग त्वद्-अङ्घ्रि-शरणा भवतः कथायाः % कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ BhP_03.15.048 //* कामं भवः स्व-वृजिनैर् निरयेषु नः स्ताच् $ चेतो ऽलिवद् यदि नु ते पदयो रमेत & वाचश् च नस् तुलसिवद् यदि ते ऽङ्घ्रि-शोभाः % पूर्येत ते गुण-गणैर् यदि कर्ण-रन्ध्रः ॥ BhP_03.15.049 //* प्रादुश्चकर्थ यद् इदं पुरुहूत रूपं $ तेनेश निर्वृतिम् अवापुर् अलं दृशो नः & तस्मा इदं भगवते नम इद् विधेम % यो ऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ BhP_03.15.050 //* BhP_03.16.001/0 ब्रह्मोवाच इति तद् गृणतां तेषां मुनीनां योग-धर्मिणाम् । प्रतिनन्द्य जगादेदं विकुण्ठ-निलयो विभुः ॥ BhP_03.16.001 // BhP_03.16.002/0 श्री-भगवान् उवाच एतौ तौ पार्षदौ मह्यं जयो विजय एव च । कदर्थी-कृत्य मां यद् वो बह्व् अक्राताम् अतिक्रमम् ॥ BhP_03.16.002 // यस् त्व् एतयोर् धृतो दण्डो भवद्भिर् माम् अनुव्रतैः । स एवानुमतो ऽस्माभिर् मुनयो देव-हेलनात् ॥ BhP_03.16.003 // तद् वः प्रसादयाम्य् अद्य ब्रह्म दैवं परं हि मे । तद् धीत्य् आत्म-कृतं मन्ये यत् स्व-पुम्भिर् असत्-कृताः ॥ BhP_03.16.004 // यन्-नामानि च गृह्णाति लोको भृत्ये कृतागसि । सो ऽसाधु-वादस् तत्-कीर्तिं हन्ति त्वचम् इवामयः ॥ BhP_03.16.005 // यस्यामृतामल-यशः-श्रवणावगाहः $ सद्यः पुनाति जगद् आश्वपचाद् विकुण्ठः & सो ऽहं भवद्भ्य उपलब्ध-सुतीर्थ-कीर्तिश् % छिन्द्यां स्व-बाहुम् अपि वः प्रतिकूल-वृत्तिम् ॥ BhP_03.16.006 //* यत्-सेवया चरण-पद्म-पवित्र-रेणुं $ सद्यः क्षताखिल-मलं प्रतिलब्ध-शीलम् & न श्रीर् विरक्तम् अपि मां विजहाति यस्याः % प्रेक्षा-लवार्थ इतरे नियमान् वहन्ति ॥ BhP_03.16.007 //* नाहं तथाद्मि यजमान-हविर् विताने $ श्च्योतद्-घृत-प्लुतम् अदन् हुत-भुङ्-मुखेन & यद् ब्राह्मणस्य मुखतश् चरतो ऽनुघासं % तुष्टस्य मय्य् अवहितैर् निज-कर्म-पाकैः ॥ BhP_03.16.008 //* येषां बिभर्म्य् अहम् अखण्ड-विकुण्ठ-योग- $ माया-विभूतिर् अमलाङ्घ्रि-रजः किरीटैः & विप्रांस् तु को न विषहेत यद्-अर्हणाम्भः % सद्यः पुनाति सह-चन्द्र-ललाम-लोकान् ॥ BhP_03.16.009 //* ये मे तनूर् द्विज-वरान् दुहतीर् मदीया $ भूतान्य् अलब्ध-शरणानि च भेद-बुद्ध्या & द्रक्ष्यन्त्य् अघ-क्षत-दृशो ह्य् अहि-मन्यवस् तान् % गृध्रा रुषा मम कुषन्त्य् अधिदण्ड-नेतुः ॥ BhP_03.16.010 //* ये ब्राह्मणान् मयि धिया क्षिपतो ऽर्चयन्तस् $ तुष्यद्-धृदः स्मित-सुधोक्षित-पद्म-वक्त्राः & वाण्यानुराग-कलयात्मजवद् गृणन्तः % सम्बोधयन्त्य् अहम् इवाहम् उपाहृतस् तैः ॥ BhP_03.16.011 //* तन् मे स्व-भर्तुर् अवसायम् अलक्षमाणौ $ युष्मद्-व्यतिक्रम-गतिं प्रतिपद्य सद्यः & भूयो ममान्तिकम् इतां तद् अनुग्रहो मे % यत् कल्पताम् अचिरतो भृतयोर् विवासः ॥ BhP_03.16.012 //* BhP_03.16.013/0 ब्रह्मोवाच अथ तस्योशतीं देवीम् ऋषि-कुल्यां सरस्वतीम् । नास्वाद्य मन्यु-दष्टानां तेषाम् आत्माप्य् अतृप्यत ॥ BhP_03.16.013 // सतीं व्यादाय शृण्वन्तो लघ्वीं गुर्व्-अर्थ-गह्वराम् । विगाह्यागाध-गम्भीरां न विदुस् तच्-चिकीर्षितम् ॥ BhP_03.16.014 // ते योग-माययारब्ध- पारमेष्ठ्य-महोदयम् । प्रोचुः präjalayo विप्राः प्रहृष्टाः क्षुभित-त्वचः ॥ BhP_03.16.015 // BhP_03.16.016/0 ऋषय ऊचुः न वयं भगवन् विद्मस् तव देव चिकीर्षितम् । कृतो मे ऽनुग्रहश् चेति यद् अध्यक्षः prabhëase ॥ BhP_03.16.016 // ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो । विप्राणां देव-देवानां भगवान् आत्म-दैवतम् ॥ BhP_03.16.017 // त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस् तव । धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ BhP_03.16.018 // तरन्ति ह्य् अञ्जसा मृत्युं निवृत्ता यद्-अनुग्रहात् । योगिनः स भवान् किं स्विद् अनुगृह्येत यत् परैः ॥ BhP_03.16.019 // यं वै विभूतिर् उपयात्य् अनुवेलम् अन्यैर् $ अर्थार्थिभिः स्व-शिरसा धृत-पाद-रेणुः & धन्यार्पिताङ्घ्रि-तुलसी-नव-दाम-धाम्नो % लोकं मधुव्रत-पतेर् इव काम-याना ॥ BhP_03.16.020 //* यस् तां विविक्त-चरितैर् अनुवर्तमानां $ नात्याद्रियत् परम-भागवत-प्रसङ्गः & स त्वं द्विजानुपथ-पुण्य-रजः-पुनीतः % श्रीवत्स-लक्ष्म किम् अगा भग-भाजनस् त्वम् ॥ BhP_03.16.021 //* धर्मस्य ते भगवतस् त्रि-युग त्रिभिः स्वैः $ पद्भिश् चराचरम् इदं द्विज-देवतार्थम् & नूनं भृतं तद्-अभिघाति रजस् तमश् च % सत्त्वेन नो वरदया तनुवा निरस्य ॥ BhP_03.16.022 //* न त्वं द्विजोत्तम-कुलं यदि हात्म-गोपं $ गोप्ता वृषः स्वर्हणेन स-सूनृतेन & तर्ह्य् एव नङ्क्ष्यति शिवस् तव देव पन्था % लोको ऽग्रहीष्यद् ऋषभस्य हि तत् प्रमाणम् ॥ BhP_03.16.023 //* तत् ते ऽनभीष्टम् इव सत्त्व-निधेर् विधित्सोः $ क्षेमं जनाय निज-शक्तिभिर् उद्धृतारेः & नैतावता try-adhipater bata विश्व-भर्तुस् % तेजः क्षतं त्व् अवनतस्य स ते विनोदः ॥ BhP_03.16.024 //* यं वानयोर् दमम् अधीश भवान् विधत्ते $ वृत्तिं नु वा तद् अनुमन्महि निर्व्यलीकम् & अस्मासु वा य उचितो ध्रियतां स दण्डो % ये ऽनागसौ वयम् अयुङ्क्ष्महि किल्बिषेण ॥ BhP_03.16.025 //* BhP_03.16.026/0 श्री-भगवान् उवाच एतौ सुरेतर-गतिं प्रतिपद्य सद्यः $ संरम्भ-सम्भृत-समाध्य्-अनुबद्ध-योगौ & भूयः सकाशम् उपयास्यत आशु यो वः % शापो मयैव निमितस् तद् अवेत विप्राः ॥ BhP_03.16.026 //* BhP_03.16.027/0 ब्रह्मोवाच अथ ते मुनयो दृष्ट्वा नयनानन्द-भाजनम् । वैकुण्ठं तद्-अधिष्ठानं विकुण्ठं च स्वयं-प्रभम् ॥ BhP_03.16.027 // भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च । प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ BhP_03.16.028 // भगवान् अनुगाव् आह यातं मा भैष्टम् अस्तु शम् । ब्रह्म-तेजः समर्थो ऽपि हन्तुं नेच्छे मतं तु मे ॥ BhP_03.16.029 // एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा । पुरापवारिता द्वारि विशन्ती मय्य् उपारते ॥ BhP_03.16.030 // मयि संरम्भ-योगेन निस्तीर्य ब्रह्म-हेलनम् । प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ BhP_03.16.031 // द्वाःस्थाव् आदिश्य भगवान् विमान-श्रेणि-भूषणम् । सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यम् आविशत् ॥ BhP_03.16.032 // तौ तु गीर्वाण-ऋषभौ दुस्तराद् धरि-लोकतः । हत-श्रियौ ब्रह्म-शापाद् अभूतां विगत-स्मयौ ॥ BhP_03.16.033 // तदा विकुण्ठ-धिषणात् तयोर् निपतमानयोः । हाहा-कारो महान् आसीद् विमानाग्र्येषु पुत्रकाः ॥ BhP_03.16.034 // ताव् एव ह्य् अधुना प्राप्तौ पार्षद-प्रवरौ हरेः । दितेर् जठर-निर्विष्टं काश्यपं तेज उल्बणम् ॥ BhP_03.16.035 // तयोर् असुरयोर् अद्य तेजसा यमयोर् हि वः । आक्षिप्तं तेज एतर्हि भगवांस् तद् विधित्सति ॥ BhP_03.16.036 // विश्वस्य यः स्थिति-लयोद्भव-हेतुर् आद्यो $ योगेश्वरैर् अपि दुरत्यय-योगमायः & क्षेमं विधास्यति स नो भगवांस् त्र्यधीशस् % तत्रास्मदीय-विमृशेन कियान् इहार्थः ॥ BhP_03.16.037 //* BhP_03.17.002/0 मैत्रेय उवाच निशम्यात्म-भुवा गीतं कारणं शङ्कयोज्झिताः । ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ BhP_03.17.001 // दितिस् तु भर्तुर् आदेशाद् अपत्य-परिशङ्किनी । पूर्णे वर्ष-शते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ BhP_03.17.002 // उत्पाता बहवस् तत्र निपेतुर् जायमानयोः । दिवि भुव्य् अन्तरिक्षे च लोकस्योरु-भयावहाः ॥ BhP_03.17.003 // सहाचला भुवश् चेलुर् दिशः सर्वाः प्रजज्वलुः । सोल्काश् चाशनयः पेतुः केतवश् चार्ति-हेतवः ॥ BhP_03.17.004 // ववौ वायुः सुदुःस्पर्शः फूत्-कारान् ईरयन् मुहुः । उन्मूलयन् नग-पतीन् वात्यानीको रजो-ध्वजः ॥ BhP_03.17.005 // उद्धसत्-तडिद्-अम्भोद- घटया नष्ट-भागणे । व्योम्नि प्रविष्ट-तमसा न स्म व्यादृश्यते पदम् ॥ BhP_03.17.006 // चुक्रोश विमना वार्धिर् उदूर्मिः क्षुभितोदरः । सोदपानाश् च सरितश् चुक्षुभुः शुष्क-पङ्कजाः ॥ BhP_03.17.007 // मुहुः परिधयो ऽभूवन् सराह्वोः शशि-सूर्ययोः । निर्घाता रथ-निर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ BhP_03.17.008 // अन्तर्-ग्रामेषु मुखतो वमन्त्यो वह्निम् उल्बणम् । सृगालोलूक-टङ्कारैः प्रणेदुर् अशिवं शिवाः ॥ BhP_03.17.009 // सङ्गीतवद् रोदनवद् उन्नमय्य शिरोधराम् । व्यमुञ्चन् विविधा वाचो ग्राम-सिंहास् ततस् ततः ॥ BhP_03.17.010 // खराश् च कर्कशैः क्षत्तः खुरैर् घ्नन्तो धरा-तलम् । खार्कार-रभसा मत्ताः पर्यधावन् वरूथशः ॥ BhP_03.17.011 // रुदन्तो रासभ-त्रस्ता nŬÃd उदपतन् खगाः । घोषे ऽरण्ये च पशवः शकृन्-मूत्रम् अकुर्वत ॥ BhP_03.17.012 // गावो ऽत्रसन्न् असृग्-दोहास् तोयदाः पूय-वर्षिणः । व्यरुदन् देव-लिङ्गानि द्रुमाः पेतुर् विनानिलम् ॥ BhP_03.17.013 // ग्रहान् पुण्यतमान् अन्ये भगणांश् चापि दीपिताः । अतिचेरुर् वक्र-गत्या युयुधुश् च परस्परम् ॥ BhP_03.17.014 // दृष्ट्वान्यांश् च महोत्पातान् अतत्-तत्त्व-विदः प्रजाः । ब्रह्म-पुत्रान् ऋते भीता मेनिरे विश्व-सम्प्लवम् ॥ BhP_03.17.015 // ताव् आदि-दैत्यौ सहसा व्यज्यमानात्म-पौरुषौ । ववृधाते ऽश्म-सारेण कायेनाद्रि-पती इव ॥ BhP_03.17.016 // दिवि-स्पृशौ हेम-किरीट-कोटिभिर् निरुद्ध-këÂhau स्फुरद्-अङ्गदा-भुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या sukäcyÃrkam अतीत्य तस्थतुः ॥ BhP_03.17.017 // प्रजापतिर् नाम तयोर् अकार्षीद् यः प्राक् स्व-देहाद् यमयोर् अजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षम् असूत साग्रतः ॥ BhP_03.17.018 // चक्रे हिरण्यकशिपुर् दोर्भ्यां ब्रह्म-वरेण च । वशे स-पालान् लोकांस् त्रीन् अकुतो-मृत्युर् उद्धतः ॥ BhP_03.17.019 // हिरण्याक्षो ऽनुजस् तस्य प्रियः प्रीति-कृद् अन्वहम् । गदा-पाणिर् दिवं यातो युयुत्सुर् मृगयन् रणम् ॥ BhP_03.17.020 // तं वीक्ष्य दुःसह-जवं रणत्-käcana-नूपुरम् । वैजयन्त्या स्रजा जुष्टम् अंस-न्यस्त-महा-गदम् ॥ BhP_03.17.021 // मनो-वीर्य-वरोत्सिक्तम् असृण्यम् अकुतो-भयम् । भीता निलिल्यिरे देवास् तार्क्ष्य-त्रस्ता इवाहयः ॥ BhP_03.17.022 // स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्य-रा/ सेन्द्रान् देव-गणान् क्षीबान् अपश्यन् व्यनदद् भृशम् ॥ BhP_03.17.023 // ततो निवृत्तः krŬi«yan गम्भीरं भीम-निस्वनम् । विजगाहे महा-सत्त्वो वार्धिं मत्त इव द्विपः ॥ BhP_03.17.024 // तस्मिन् प्रविष्टे वरुणस्य सैनिका यादो-गणाः सन्न-धियः ससाध्वसाः । अहन्यमाना अपि तस्य वर्चसा प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ BhP_03.17.025 // स वर्ष-पूगान् उदधौ महा-बलश् चरन् mahormŤ छ्वसनेरितान् मुहुः । मौर्व्याभिजघ्ने गदया विभावरीम् आसेदिवांस् तात पुरीं प्रचेतसः ॥ BhP_03.17.026 // तत्रोपलभ्यासुर-लोक-पालकं यादो-गणानाम् ऋषभं प्रचेतसम् । स्मयन् प्रलब्धुं प्रणिपत्य नीचवज् जगाद मे देह्य् अधिराज संयुगम् ॥ BhP_03.17.027 // त्वं लोक-पालो ऽधिपतिर् बृहच्-छ्रवा वीर्यापहो दुर्मद-वीर-मानिनाम् । विजित्य लोके ऽखिल-दैत्य-दानवान् यद् राजसूयेन पुरायजत् प्रभो ॥ BhP_03.17.028 // स एवम् उत्सिक्त-मदेन विद्विषा दृढं प्रलब्धो भगवान् अपां पतिः । रोषं समुत्थं शमयन् स्वया धिया व्यवोचद् अङ्गोपशमं गता वयम् ॥ BhP_03.17.029 // पश्यामि नान्यं पुरुषात् पुरातनाद् यः संयुगे त्वां रण-मार्ग-कोविदम् । आराधयिष्यत्य् असुरर्षभेहि तं मनस्विनो यं गृणते भवादृशाः ॥ BhP_03.17.030 // तं वीरम् आराद् अभिपद्य विस्मयः शयिष्यसे वीर-शये श्वभिर् वृतः । यस् त्वद्-विधानाम् असतां प्रशान्तये रूपाणि धत्ते सद्-अनुग्रहेच्छया ॥ BhP_03.17.031 // BhP_03.18.001/0 मैत्रेय उवाच तद् एवम् आकर्ण्य जलेश-bhëitaæ महा-मनास् तद् विगणय्य दुर्मदः । हरेर् विदित्वा गतिम् अङ्ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ॥ BhP_03.18.001 // ददर्श तत्राभिजितं धरा-धरं प्रोन्नीयमानावनिम् अग्र-दंष्ट्रया । मुष्णन्तम् अक्ष्णा स्व-रुचो ऽरुण-श्रिया जहास चाहो वन-गोचरो मृगः ॥ BhP_03.18.002 // आहैनम् एह्य् अज्ञ महीं विमुञ्च नो रसौकसां विश्व-सृजेयम् अर्पिता । न स्वस्ति यास्यस्य् अनया ममेक्षतः सुराधमासादित-सूकराकृते ॥ BhP_03.18.003 // त्वं नः सपत्नैर् अभवाय किं भृतो यो मायया हन्त्य् असुरान् परोक्ष-जित् । त्वां योगमाया-बलम् अल्प-पौरुषं संस्थाप्य mƬha प्रमृजे सुहृच्-छुचः ॥ BhP_03.18.004 // त्वयि संस्थिते गदया शीर्ण-शीर्षण्य् अस्मद्-भुज-च्युतया ये च तुभ्यम् । बलिं हरन्त्य् ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्य् अमूलाः ॥ BhP_03.18.005 // स तुद्यमानो ऽरि-दुरुक्त-तोमरैर् दंष्ट्राग्र-गां गाम् उपलक्ष्य भीताम् । तोदं मृषन् निरगाद् अम्बु-मध्याद् ग्राहाहतः स-करेणुर् यथेभः ॥ BhP_03.18.006 // तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्य-केशो द्विरदं यथा झषः । कराल-दंष्ट्रो ऽशनि-निस्वनो ऽब्रवीद् गत-ह्रियां किं त्व् असतां विगर्हितम् ॥ BhP_03.18.007 // स गाम् उदस्तात् सलिलस्य गोचरे विन्यस्य तस्याम् अदधात् स्व-सत्त्वम् । अभिष्टुतो विश्व-सृजा प्रसूनैर् आपूर्यमाणो विबुधैः पश्यतो ऽरेः ॥ BhP_03.18.008 // परानुषक्तं तपनीयोपकल्पं महा-गदं käcana-चित्र-दंशम् । मर्माण्य् अभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्ड-मन्युः प्रहसंस् तं babhëe ॥ BhP_03.18.009 // BhP_03.18.010/0 श्री-भगवान् उवाच सत्यं वयं भो वन-गोचरा मृगा युष्मद्-विधान् मृगये ग्राम-सिंहान् । न मृत्यु-पाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्य् अभद्र ॥ BhP_03.18.010 // एते वयं न्यास-हरा रसौकसां गत-ह्रियो गदया द्रावितास् ते । तिष्ठामहे ऽथापि कथञ्चिद् आजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ BhP_03.18.011 // त्वं पद्-रथानां किल यूथपाधिपो घटस्व नो ऽस्वस्तय आश्व् अनूहः । संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्य् असभ्यः ॥ BhP_03.18.012 // BhP_03.18.013/0 मैत्रेय उवाच सो ऽधिक्षिप्तो भगवता प्रलब्धश् च रुषा भृशम् । आजहारोल्बणं क्रोधं krŬyamÃno ऽहि-rì इव ॥ BhP_03.18.013 // सृजन्न् अमर्षितः श्वासान् मन्यु-प्रचलितेन्द्रियः । आसाद्य तरसा दैत्यो गदया न्यहनद् धरिम् ॥ BhP_03.18.014 // भगवांस् तु गदा-वेगं विसृष्टं रिपुणोरसि । अवञ्चयत् तिरश्चीनो yogÃrƬha इवान्तकम् ॥ BhP_03.18.015 // पुनर् गदां स्वाम् आदाय भ्रामयन्तम् अभीक्ष्णशः । अभ्यधावद् धरिः क्रुद्धः संरम्भाद् दष्ट-दच्छदम् ॥ BhP_03.18.016 // ततश् च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः । आजघ्ने स तु तां सौम्य गदया कोविदो ऽहनत् ॥ BhP_03.18.017 // एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिर् एव च । जिगीषया सुसंरब्धाव् अन्योन्यम् अभिजघ्नतुः ॥ BhP_03.18.018 // तयोः स्पृधोस् तिग्म-गदाहताङ्गयोः क्षतास्रव-घ्राण-विवृद्ध-मन्य्वोः । विचित्र-मार्गांश् चरतोर् जिगीषया व्यभाद् इलायाम् इव शुष्मिणोर् मृधः ॥ BhP_03.18.019 // दैत्यस्य यज्ञावयवस्य माया- गृहीत-वाराह-तनोर् महात्मनः । कौरव्य मह्यां द्विषतोर् विमर्दनं दिदृक्षुर् आगाद् ऋषिभिर् वृतः स्वरा॥ BhP_03.18.020 // आसन्न-शौण्डीरम् अपेत-साध्वसं कृत-प्रतीकारम् अहार्य-विक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्र-णीर् जगाद नारायणम् आदि-सूकरम् ॥ BhP_03.18.021 // BhP_03.18.022/0 ब्रह्मोवाच एष ते देव देवानाम् अङ्घ्रि-मूलम् उपेयुषाम् । विप्राणां सौरभेयीणां भूतानाम् अप्य् अनागसाम् ॥ BhP_03.18.022 // आगस्-कृद् भय-कृद् दुष्कृद् अस्मद्-राद्ध-वरो ऽसुरः । अन्वेषन्न् अप्रतिरथो लोकान् अटति कण्टकः ॥ BhP_03.18.023 // मैनं मायाविनं दृप्तं निरङ्कुशम् असत्तमम् । ÃkrŬa बालवद् देव यथाशीविषम् उत्थितम् ॥ BhP_03.18.024 // न यावद् एष वर्धेत स्वां वेलां प्राप्य दारुणः । स्वां देव मायाम् आस्थाय तावज् जह्य् अघम् अच्युत ॥ BhP_03.18.025 // एषा घोरतमा सन्ध्या लोक-च्छम्बट्-करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयम् आवह ॥ BhP_03.18.026 // अधुनैषो ऽभिजिन् नाम योगो मौहूर्तिको ह्य् अगात् । शिवाय नस् त्वं सुहृदाम् आशु निस्तर दुस्तरम् ॥ BhP_03.18.027 // दिष्ट्या त्वां विहितं मृत्युम् अयम् आसादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ BhP_03.18.028 // BhP_03.19.001/0 मैत्रेय उवाच अवधार्य विरिञ्चस्य निर्व्यलीकामृतं वचः । प्रहस्य प्रेम-गर्भेण तद् अपाङ्गेन सो ऽग्रहीत् ॥ BhP_03.19.001 // ततः सपत्नं मुखतश् चरन्तम् अकुतो-भयम् । जघानोत्पत्य गदया हनाव् असुरम् अक्षजः ॥ BhP_03.19.002 // सा हता तेन गदया विहता भगवत्-करात् । विघूर्णितापतद् रेजे तद् अद्भुतम् इवाभवत् ॥ BhP_03.19.003 // स तदा लब्ध-तीर्थो ऽपि न बबाधे निरायुधम् । मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ BhP_03.19.004 // गदायाम् अपविद्धायां हाहा-कारे विनिर्गते । मानयाम् आस तद्-धर्मं सुनाभं चास्मरद् विभुः ॥ BhP_03.19.005 // तं व्यग्र-चक्रं दिति-पुत्राधमेन स्व-पार्षद-मुख्येन विषज्जमानम् । चित्रा वाचो ऽतद्-विदां खे-चराणां तत्र स्मासन् स्वस्ति ते ऽमुं जहीति ॥ BhP_03.19.006 // स तं निशाम्यात्त-रथाङ्गम् अग्रतो व्यवस्थितं पद्म-पलाश-लोचनम् । विलोक्य चामर्ष-परिप्लुतेन्द्रियो रुषा स्व-दन्त-च्छदम् आदशच् छ्वसन् ॥ BhP_03.19.007 // कराल-दंष्ट्रश् चक्षुर्भ्यां सञ्चक्षाणो दहन्न् इव । अभिप्लुत्य स्व-गदया हतो ऽसीत्य् आहनद् धरिम् ॥ BhP_03.19.008 // पदा सव्येन तां साधो भगवान् यज्ञ-सूकरः । लीलया मिषतः शत्रोः प्राहरद् वात-रंहसम् ॥ BhP_03.19.009 // आह चायुधम् आधत्स्व घटस्व त्वं जिगीषसि । इत्य् उक्तः स तदा भूयस् tìayan व्यनदद् भृशम् ॥ BhP_03.19.010 // तां स आपततीं वीक्ष्य भगवान् समवस्थितः । जग्राह लीलया प्राप्तां गरुत्मान् इव पन्नगीम् ॥ BhP_03.19.011 // स्व-पौरुषे प्रतिहते हत-मानो महासुरः । नैच्छद् गदां दीयमानां हरिणा विगत-प्रभः ॥ BhP_03.19.012 // जग्राह त्रि-शिखं शूलं ज्वलज्-ज्वलन-लोलुपम् । यज्ञाय धृत-रूपाय विप्रायाभिचरन् यथा ॥ BhP_03.19.013 // तद् ओजसा दैत्य-महा-भटार्पितं चकासद् अन्तः-ख उदीर्ण-दीधिति । चक्रेण चिच्छेद निशात-नेमिना हरिर् यथा तार्क्ष्य-पतत्रम् उज्झितम् ॥ BhP_03.19.014 // वृक्णे स्व-शूले बहुधारिणा हरेः प्रत्येत्य विस्तीर्णम् उरो विभूतिमत् । प्रवृद्ध-रोषः स कठोर-मुष्टिना नदन् प्रहृत्यान्तरधीयतासुरः ॥ BhP_03.19.015 // तेनेत्थम् आहतः क्षत्तर् भगवान् आदि-सूकरः । नाकम्पत मनाक् क्वापि स्रजा हत इव द्विपः ॥ BhP_03.19.016 // अथोरुधासृजन् मायां योग-मायेश्वरे हरौ । यां विलोक्य प्रजास् त्रस्ता मेनिरे ऽस्योपसंयमम् ॥ BhP_03.19.017 // प्रववुर् वायवश् चण्डास् तमः पांसवम् ऐरयन् । दिग्भ्यो निपेतुर् ग्रावाणः क्षेपणैः प्रहिता इव ॥ BhP_03.19.018 // द्यौर् नष्ट-भगणाभ्रौघैः स-विद्युत्-स्तनयित्नुभिः । वर्षद्भिः पूय-केशासृग्- विण्-मूत्रास्थीनि चासकृत् ॥ BhP_03.19.019 // गिरयः प्रत्यदृश्यन्त नानायुध-मुचो ऽनघ । दिग्-वाससो यातुधान्यः शूलिन्यो मुक्त-मूर्धजाः ॥ BhP_03.19.020 // बहुभिर् यक्ष-रक्षोभिः पत्त्य्-अश्व-रथ-कुञ्जरैः । आततायिभिर् उत्सृष्टा हिंस्रा वाचो ऽतिवैशसाः ॥ BhP_03.19.021 // प्रादुष्कृतानां मायानाम् आसुरीणां विनाशयत् । सुदर्शनास्त्रं भगवान् प्रायुङ्क्त दयितं त्रि-पात् ॥ BhP_03.19.022 // तदा दितेः समभवत् सहसा हृदि वेपथुः । स्मरन्त्या भर्तुर् आदेशं स्तनाच् चासृक् प्रसुस्रुवे ॥ BhP_03.19.023 // विनष्टासु स्व-मायासु भूयश् चाव्रज्य केशवम् । रुषोपगूहमानो ऽमुं ददृशे ऽवस्थितं बहिः ॥ BhP_03.19.024 // तं मुष्टिभिर् विनिघ्नन्तं वज्र-सारैर् अधोक्षजः । करेण कर्ण-मूले ऽहन् यथा tvëÂraæ मरुत्-पतिः ॥ BhP_03.19.025 // स आहतो विश्व-जिता ह्य् अवज्ञया परिभ्रमद्-गात्र उदस्त-लोचनः । विशीर्ण-बाह्व्-अङ्घ्रि-शिरोरुहो ऽपतद् यथा नगेन्द्रो लुलितो नभस्वता ॥ BhP_03.19.026 // क्षितौ शयानं तम् अकुण्ठ-वर्चसं कराल-दंष्ट्रं परिदष्ट-दच्छदम् । अजादयो वीक्ष्य शशंसुर् आगता अहो इमं को नु लभेत संस्थितिम् ॥ BhP_03.19.027 // यं योगिनो योग-समाधिना रहो ध्यायन्ति लिङ्गाद् असतो मुमुक्षया । तस्यैष दैत्य-ऋषभः पदाहतो मुखं प्रपश्यंस् तनुम् उत्ससर्ज ह ॥ BhP_03.19.028 // एतौ तौ पार्षदाव् अस्य शापाद् याताव् असद्-गतिम् । पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ BhP_03.19.029 // BhP_03.19.030/0 देवा ऊचुः नमो नमस् ते ऽखिल-यज्ञ-तन्तवे स्थितौ गृहीतामल-सत्त्व-मूर्तये । दिष्ट्या हतो ऽयं जगताम् अरुन्तुदस् त्वत्-पाद-भक्त्या वयम् ईश निर्वृताः ॥ BhP_03.19.030 // BhP_03.19.031/0 मैत्रेय उवाच एवं हिरण्याक्षम् असह्य-विक्रमं स सादयित्वा हरिर् आदि-सूकरः । जगाम लोकं स्वम् अखण्डितोत्सवं samŬita÷ पुष्कर-विष्टरादिभिः ॥ BhP_03.19.031 // मया यथानूक्तम् अवादि ते हरेः कृतावतारस्य सुमित्र चेष्टितम् । यथा हिरण्याक्ष उदार-विक्रमो महा-मृधे krŬanavan निराकृतः ॥ BhP_03.19.032 // BhP_03.19.033/0 सूत उवाच इति कौषारवाख्याताम् आश्रुत्य भगवत्-कथाम् । क्षत्तानन्दं परं लेभे महा-भागवतो द्विज ॥ BhP_03.19.033 // अन्येषां पुण्य-श्लोकानाम् उद्दाम-यशसां सताम् । उपश्रुत्य भवेन् मोदः श्रीवत्साङ्कस्य किं पुनः ॥ BhP_03.19.034 // यो गजेन्द्रं झष-ग्रस्तं ध्यायन्तं चरणाम्बुजम् । क्रोशन्तीनां करेणूनां कृच्छ्रतो ऽमोचयद् द्रुतम् ॥ BhP_03.19.035 // तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः । कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥ BhP_03.19.036 // यो वै हिरण्याक्ष-वधं महाद्भुतं vikrŬitaæ कारण-सूकरात्मनः । शृणोति गायत्य् अनुमोदते ऽञ्जसा विमुच्यते ब्रह्म-वधाद् अपि द्विजाः ॥ BhP_03.19.037 // एतन् महा-पुण्यम् अलं पवित्रं धन्यं यशस्यं पदम् आयुर्-आशिषाम् । प्राणेन्द्रियाणां युधि शौर्य-वर्धनं नारायणो ऽन्ते गतिर् अङ्ग शृण्वताम् ॥ BhP_03.19.038 // BhP_03.20.001/0 शौनक उवाच महीं प्रतिष्ठाम् अध्यस्य सौते स्वायम्भुवो मनुः । कान्य् अन्वतिष्ठद् द्वाराणि मार्गायावर-जन्मनाम् ॥ BhP_03.20.001 // क्षत्ता महा-भागवतः कृष्णस्यैकान्तिकः सुहृत् । यस् तत्याजाग्रजं कृष्णे सापत्यम् अघवान् इति ॥ BhP_03.20.002 // द्वैपायनाद् अनवरो महित्वे तस्य देहजः । सर्वात्मना श्रितः कृष्णं तत्-परांश् चाप्य् अनुव्रतः ॥ BhP_03.20.003 // किम् अन्वपृच्छन् मैत्रेयं विरजास् तीर्थ-सेवया । उपगम्य कुशावर्त आसीनं तत्त्व-वित्तमम् ॥ BhP_03.20.004 // तयोः संवदतोः सूत प्रवृत्ता ह्य् अमलाः कथाः । आपो गाङ्गा इवाघ-घ्नीर् हरेः पादाम्बुजाश्रयाः ॥ BhP_03.20.005 // ता नः कीर्तय भद्रं ते कीर्तन्योदार-कर्मणः । रसज्ञः को नु तृप्येत हरि-लीलामृतं पिबन् ॥ BhP_03.20.006 // एवम् उग्रश्रवाः पृष्ट ऋषिभिर् नैमिषायनैः । भगवत्य् अर्पिताध्यात्मस् तान् आह श्रूयताम् इति ॥ BhP_03.20.007 // BhP_03.20.008/0 सूत उवाच हरेर् धृत-क्रोड-तनोः स्व-मायया निशम्य गोर् उद्धरणं रसातलात् । लीलां हिरण्याक्षम् अवज्ञया हतं सञ्जात-हर्षो मुनिम् आह भारतः ॥ BhP_03.20.008 // BhP_03.20.009/0 विदुर उवाच प्रजापति-पतिः सृष्ट्वा प्रजा-सर्गे प्रजापतीन् । किम् आरभत मे ब्रह्मन् प्रब्रूह्य् अव्यक्त-मार्ग-वित् ॥ BhP_03.20.009 // ये मरीच्य्-आदयो विप्रा यस् तु स्वायम्भुवो मनुः । ते वै ब्रह्मण आदेशात् कथम् एतद् अभावयन् ॥ BhP_03.20.010 // स-द्वितीयाः किम् असृजन् स्वतन्त्रा उत कर्मसु । आहो स्वित् संहताः सर्व इदं स्म समकल्पयन् ॥ BhP_03.20.011 // BhP_03.20.012/0 मैत्रेय उवाच दैवेन दुर्वितर्क्येण परेणानिमिषेण च । जात-क्षोभाद् भगवतो महान् आसीद् गुण-त्रयात् ॥ BhP_03.20.012 // रजः-प्रधानान् महतस् त्रि-लिङ्गो दैव-चोदितात् । जातः ससर्ज भूतादिर् वियद्-आदीनि पञ्चशः ॥ BhP_03.20.013 // तानि चैकैकशः स्रष्टुम् असमर्थानि भौतिकम् । संहत्य दैव-योगेन हैमम् अण्डम् अवासृजन् ॥ BhP_03.20.014 // सो ऽशयिष्टाब्धि-सलिले आण्डकोशो निरात्मकः । साग्रं वै वर्ष-साहस्रम् अन्ववात्सीत् तम् ईश्वरः ॥ BhP_03.20.015 // तस्य नाभेर् अभूत् पद्मं सहस्रार्कोरु-दीधिति । सर्व-जीवनिकायौको यत्र स्वयम् अभूत् स्वरा॥ BhP_03.20.016 // सो ऽनुविष्टो भगवता यः शेते सलिलाशये । लोक-संस्थां यथा पूर्वं निर्ममे संस्थया स्वया ॥ BhP_03.20.017 // ससर्ज च्छाययाविद्यां पञ्च-पर्वाणम् अग्रतः । तामिस्रम् अन्ध-तामिस्रं तमो मोहो महा-तमः ॥ BhP_03.20.018 // विससर्जात्मनः कायं नाभिनन्दंस् तमोमयम् । जगृहुर् यक्ष-रक्षांसि रात्रिं क्षुत्-तृट्-समुद्भवाम् ॥ BhP_03.20.019 // क्षुत्-तृड्भ्याम् उपसृष्टास् ते तं जग्धुम् अभिदुद्रुवुः । मा रक्षतैनं जक्षध्वम् इत्य् ऊचुः क्षुत्-तृड्-अर्दिताः ॥ BhP_03.20.020 // देवस् तान् आह संविग्नो मा मां जक्षत रक्षत । अहो मे यक्ष-रक्षांसि प्रजा यूयं बभूविथ ॥ BhP_03.20.021 // देवताः प्रभया या या दीव्यन् प्रमुखतो ऽसृजत् । ते अहार्षुर् देवयन्तो विसृष्टां तां प्रभाम् अहः ॥ BhP_03.20.022 // देवो 'devä जघनतः सृजति स्मातिलोलुपान् । त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ BhP_03.20.023 // ततो हसन् स भगवान् असुरैर् निरपत्रपैः । अन्वीयमानस् तरसा क्रुद्धो भीतः परापतत् ॥ BhP_03.20.024 // स उपव्रज्य वरदं प्रपन्नार्ति-हरं हरिम् । अनुग्रहाय भक्तानाम् अनुरूपात्म-दर्शनम् ॥ BhP_03.20.025 // पाहि मां परमात्मंस् ते प्रेषणेनासृजं प्रजाः । ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ BhP_03.20.026 // त्वम् एकः किल लोकानां क्लिष्टानां क्लेश-नाशनः । त्वम् एकः क्लेशदस् तेषाम् अनासन्न-पदां तव ॥ BhP_03.20.027 // सो ऽवधार्यास्य कार्पण्यं विविक्ताध्यात्म-दर्शनः । विमुञ्चात्म-तनुं घोराम् इत्य् उक्तो विमुमोच ह ॥ BhP_03.20.028 // तां क्वणच्-चरणाम्भोजां मद-विह्वल-लोचनाम् । käcÅ-कलाप-विलसद्- दुकूल-च्छन्न-रोधसम् ॥ BhP_03.20.029 // अन्योन्य-श्लेषयोत्तुङ्ग- निरन्तर-पयोधराम् । सुनासां सुद्विजां स्निग्ध- हास-लीलावलोकनाम् ॥ BhP_03.20.030 // गूहन्तीं vrŬayÃtmÃnaæ नीलालक-वरूथिनीम् । उपलभ्यासुरा धर्म सर्वे सम्मुमुहुः स्त्रियम् ॥ BhP_03.20.031 // अहो रूपम् अहो धैर्यम् अहो अस्या नवं वयः । मध्ये कामयमानानाम् अकामेव विसर्पति ॥ BhP_03.20.032 // वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् । अभिसम्भाव्य विश्रम्भात् पर्यपृच्छन् कुमेधसः ॥ BhP_03.20.033 // कासि कस्यासि रम्भोरु को वार्थस् ते ऽत्र भामिनि । रूप-द्रविण-पण्येन दुर्भगान् नो विबाधसे ॥ BhP_03.20.034 // या वा काचित् त्वम् अबले दिष्ट्या सन्दर्शनं तव । उत्सुनोषीक्षमाणानां कन्दुक-krŬayà मनः ॥ BhP_03.20.035 // नैकत्र ते जयति शालिनि पाद-पद्मं $ घ्नन्त्या मुहुः कर-तलेन पतत्-पतङ्गम् & मध्यं विषीदति बृहत्-स्तन-भार-भीतं % शान्तेव दृष्टिर् अमला सुशिखा-समूहः ॥ BhP_03.20.036 //* इति सायन्तनीं सन्ध्याम् असुराः प्रमदायतीम् । प्रलोभयन्तीं जगृहुर् मत्वा mƬha-धियः स्त्रियम् ॥ BhP_03.20.037 // प्रहस्य भाव-गम्भीरं जिघ्रन्त्यात्मानम् आत्मना । कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ BhP_03.20.038 // विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् । त एव चाददुः प्रीत्या विश्वावसु-पुरोगमाः ॥ BhP_03.20.039 // सृष्ट्वा भूत-पिशाचांश् च भगवान् आत्म-तन्द्रिणा । दिग्-वाससो मुक्त-केशान् वीक्ष्य चामीलयद् दृशौ ॥ BhP_03.20.040 // जगृहुस् तद्-विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः । निद्राम् इन्द्रिय-विक्लेदो यया भूतेषु दृश्यते । येनोच्छिष्टान् धर्षयन्ति तम् उन्मादं प्रचक्षते ॥ BhP_03.20.041 // ऊर्जस्वन्तं मन्यमान आत्मानं भगवान् अजः । साध्यान् गणान् पितृ-गणान् परोक्षेणासृजत् प्रभुः ॥ BhP_03.20.042 // त आत्म-सर्गं तं कायं पितरः प्रतिपेदिरे । साध्येभ्यश् च पितृभ्यश् च कवयो यद् वितन्वते ॥ BhP_03.20.043 // सिद्धान् विद्याधरांश् चैव तिरोधानेन सो ऽसृजत् । तेभ्यो ऽददात् तम् आत्मानम् अन्तर्धानाख्यम् अद्भुतम् ॥ BhP_03.20.044 // स किन्नरान् किम्पुरुषान् प्रत्यात्म्येनासृजत् प्रभुः । मानयन्न् आत्मनात्मानम् आत्माभासं विलोकयन् ॥ BhP_03.20.045 // ते तु तज् जगृहू रूपं त्यक्तं यत् परमेष्ठिना । मिथुनी-भूय गायन्तस् तम् एवोषसि कर्मभिः ॥ BhP_03.20.046 // देहेन वै भोगवता शयानो बहु-चिन्तया । सर्गे ऽनुपचिते क्रोधाद् उत्ससर्ज ह तद् वपुः ॥ BhP_03.20.047 // ये ऽहीयन्तामुतः केशा अहयस् ते ऽङ्ग जज्ञिरे । सर्पाः प्रसर्पतः क्रूरा नागा भोगोरु-कन्धराः ॥ BhP_03.20.048 // स आत्मानं मन्यमानः कृत-कृत्यम् इवात्मभूः । तदा मनून् ससर्जान्ते मनसा लोक-भावनान् ॥ BhP_03.20.049 // तेभ्यः सो ऽसृजत् स्वीयं पुरं पुरुषम् आत्मवान् । तान् दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ BhP_03.20.050 // अहो एतज् जगत्-स्रष्टः सुकृतं बत ते कृतम् । प्रतिष्ठिताः क्रिया यस्मिन् साकम् अन्नम् अदाम हे ॥ BhP_03.20.051 // तपसा विद्यया युक्तो योगेन सुसमाधिना । ऋषीन् ऋषिर् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ BhP_03.20.052 // तेभ्यश् चैकैकशः स्वस्य देहस्यांशम् अदाद् अजः । यत् तत् समाधि-योगर्द्धि- तपो-विद्या-विरक्तिमत् ॥ BhP_03.20.053 // BhP_03.21.001/0 विदुर उवाच स्वायम्भुवस्य च मनोर् अंशः परम-सम्मतः । कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ BhP_03.21.001 // प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै । यथा-धर्मं जुगुपतुः सप्त-द्वीपवतीं महीम् ॥ BhP_03.21.002 // तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता । पत्नी प्रजापतेर् उक्ता कर्दमस्य त्वयानघ ॥ BhP_03.21.003 // तस्यां स वै महा-योगी युक्तायां योग-लक्षणैः । ससर्ज कतिधा वीर्यं तन् मे शुश्रूषवे वद ॥ BhP_03.21.004 // रुचिर् यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः । यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ BhP_03.21.005 // BhP_03.21.006/0 मैत्रेय उवाच प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः । सरस्वत्यां तपस् तेपे सहस्राणां समा दश ॥ BhP_03.21.006 // ततः समाधि-युक्तेन क्रिया-योगेन कर्दमः । सम्प्रपेदे हरिं भक्त्या प्रपन्न-वरदाशुषम् ॥ BhP_03.21.007 // तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे । दर्शयाम् आस तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ BhP_03.21.008 // स तं विरजम् अर्काभं सित-पद्मोत्पल-स्रजम् । स्निग्ध-नीलालक-व्रात- वक्त्राब्जं विरजो ऽम्बरम् ॥ BhP_03.21.009 // किरीटिनं कुण्डलिनं शङ्ख-चक्र-गदा-धरम् । श्वेतोत्पल-krŬanakaæ मनः-स्पर्श-स्मितेक्षणम् ॥ BhP_03.21.010 // विन्यस्त-चरणाम्भोजम् अंस-देशे गरुत्मतः । दृष्ट्वा खे ऽवस्थितं वक्षः- श्रियं कौस्तुभ-कन्धरम् ॥ BhP_03.21.011 // जात-हर्षो ऽपतन् मूर्ध्ना क्षितौ लब्ध-मनोरथः । गीर्भिस् त्व् अभ्यगृणात् प्रीति- स्वभावात्मा k­täjali÷ ॥ BhP_03.21.012 // BhP_03.21.013/0 ऋषिर् उवाच जुष्टं बताद्याखिल-सत्त्व-राशेः सांसिद्ध्यम् अक्ष्णोस् तव दर्शनान् नः । यद्-दर्शनं जन्मभिर् Ŭya सद्भिर् आशासते योगिनो rƬha-योगाः ॥ BhP_03.21.013 // ये मायया ते हत-मेधसस् त्वत्- पादारविन्दं भव-सिन्धु-पोतम् । उपासते काम-लवाय तेषां रासीश कामान् निरये ऽपि ये स्युः ॥ BhP_03.21.014 // तथा स चाहं परिवोढु-कामः समान-शीलां गृहमेध-धेनुम् । उपेयिवान् मूलम् अशेष-मूलं दुराशयः काम-दुघाङ्घ्रिपस्य ॥ BhP_03.21.015 // प्रजापतेस् ते वचसाधीश तन्त्या लोकः किलायं काम-हतो ऽनुबद्धः । अहं च लोकानुगतो वहामि बलिं च शुक्लानिमिषाय तुभ्यम् ॥ BhP_03.21.016 // लोकांश् च लोकानुगतान् पशूंश् च हित्वा श्रितास् ते चरणातपत्रम् । परस्परं त्वद्-गुण-वाद-सीधु- पीयूष-निर्यापित-देह-धर्माः ॥ BhP_03.21.017 // न ते ऽजराक्ष-भ्रमिर् आयुर् एषां त्रयोदशारं त्रि-शतं षष्टि-पर्व । षण्-नेम्य् अनन्त-च्छदि यत् त्रि-णाभि कराल-स्रोतो जगद् आच्छिद्य धावत् ॥ BhP_03.21.018 // एकः स्वयं सन् जगतः सिसृक्षया- द्वितीययात्मन्न् अधि-योगमायया । सृजस्य् अदः पासि पुनर् ग्रसिष्यसे यथोर्ण-नाभिर् भगवन् स्व-शक्तिभिः ॥ BhP_03.21.019 // नैतद् बताधीश पदं तवेप्सितं यन् मायया नस् तनुषे भूत-सूक्ष्मम् । अनुग्रहायास्त्व् अपि यर्हि मायया लसत्-तुलस्या भगवान् विलक्षितः ॥ BhP_03.21.020 // तं त्वानुभूत्योपरत-क्रियार्थं स्व-मायया वर्तित-लोक-तन्त्रम् । नमाम्य् अभीक्ष्णं नमनीय-पाद- सरोजम् अल्पीयसि काम-वर्षम् ॥ BhP_03.21.021 // BhP_03.21.022/0 ऋषिर् उवाच इत्य् अव्यलीकं प्रणुतो ऽब्ज-नाभस् तम् Ãbabhëe वचसामृतेन । सुपर्ण-पक्षोपरि रोचमानः प्रेम-स्मितोद्वीक्षण-विभ्रमद्-भ्रूः ॥ BhP_03.21.022 // BhP_03.21.023/0 श्री-भगवान् उवाच विदित्वा तव चैत्यं मे पुरैव समयोजि तत् । यद्-अर्थम् आत्म-नियमैस् त्वयैवाहं समर्चितः ॥ BhP_03.21.023 // न वै जातु मृषैव स्यात् प्रजाध्यक्ष मद्-अर्हणम् । भवद्-विधेष्व् अतितरां मयि सङ्गृभितात्मनाम् ॥ BhP_03.21.024 // प्रजापति-सुतः सम्रां मनुर् विख्यात-मङ्गलः । ब्रह्मावर्तं यो ऽधिवसन् शास्ति सप्तार्णवां महीम् ॥ BhP_03.21.025 // स चेह विप्र राजर्षिर् महिष्या शतरूपया । आयास्यति दिदृक्षुस् त्वां परश्वो धर्म-कोविदः ॥ BhP_03.21.026 // आत्मजाम् असितापाङ्गीं वयः-शील-गुणान्विताम् । मृगयन्तीं पतिं दास्यत्य् अनुरूपाय ते प्रभो ॥ BhP_03.21.027 // समाहितं ते हृदयं यत्रेमान् परिवत्सरान् । सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति ॥ BhP_03.21.028 // या त आत्म-भृतं वीर्यं नवधा प्रसविष्यति । वीर्ये त्वदीये ऋषय आधास्यन्त्य् अञ्जसात्मनः ॥ BhP_03.21.029 // त्वं च सम्यग् अनुष्ठाय निदेशं म उशत्तमः । मयि तीर्थी-कृताशेष- क्रियार्थो मां प्रपत्स्यसे ॥ BhP_03.21.030 // कृत्वा दयां च जीवेषु दत्त्वा चाभयम् आत्मवान् । मय्य् आत्मानं सह जगद् द्रक्ष्यस्य् आत्मनि चापि माम् ॥ BhP_03.21.031 // सहाहं स्वांश-कलया त्वद्-वीर्येण महा-मुने । तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्व-संहिताम् ॥ BhP_03.21.032 // BhP_03.21.033/0 मैत्रेय उवाच एवं तम् anubhëyÃtha भगवान् प्रत्यग्-अक्षजः । जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ BhP_03.21.033 // निरीक्षतस् तस्य ययाव् अशेष- सिद्धेश्वराभिष्टुत-सिद्ध-मार्गः । आकर्णयन् पत्र-रथेन्द्र-पक्षैर् उच्चारितं स्तोमम् उदीर्ण-साम ॥ BhP_03.21.034 // अथ सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः । आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ BhP_03.21.035 // मनुः स्यन्दनम् आस्थाय शातकौम्भ-परिच्छदम् । आरोप्य स्वां दुहितरं स-भार्यः पर्यटन् महीम् ॥ BhP_03.21.036 // तस्मिन् सुधन्वन्न् अहनि भगवान् यत् समादिशत् । उपायाद् आश्रम-पदं मुनेः शान्त-व्रतस्य तत् ॥ BhP_03.21.037 // यस्मिन् भगवतो नेत्रान् न्यपतन्न् अश्रु-बिन्दवः । कृपया सम्परीतस्य प्रपन्ने ऽर्पितया भृशम् ॥ BhP_03.21.038 // तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् । पुण्यं शिवामृत-जलं महर्षि-गण-सेवितम् ॥ BhP_03.21.039 // पुण्य-द्रुम-लता-जालैः कूजत्-पुण्य-मृग-द्विजैः । सर्वर्तु-फल-pu«pìhyaæ वन-राजि-श्रियान्वितम् ॥ BhP_03.21.040 // मत्त-द्विज-गणैर् घुष्टं मत्त-भ्रमर-विभ्रमम् । मत्त-बर्हि-नटाटोपम् आह्वयन्-मत्त-कोकिलम् ॥ BhP_03.21.041 // कदम्ब-चम्पकाशोक- करञ्ज-बकुलासनैः । कुन्द-मन्दार-कुटजैश् चूत-पोतैर् अलङ्कृतम् ॥ BhP_03.21.042 // कारण्डवैः प्लवैर् हंसैः कुररैर् जल-कुक्कुटैः । सारसैश् चक्रवाकैश् च चकोरैर् वल्गु कूजितम् ॥ BhP_03.21.043 // तथैव हरिणैः क्रोडैः श्वाविद्-गवय-कुञ्जरैः । गोपुच्छैर् हरिभिर् मर्कैर् नकुलैर् नाभिभिर् वृतम् ॥ BhP_03.21.044 // प्रविश्य तत् तीर्थ-वरम् आदि-राजः सहात्मजः । ददर्श मुनिम् आसीनं तस्मिन् हुत-हुताशनम् ॥ BhP_03.21.045 // विद्योतमानं वपुषा तपस्य् उग्र-युजा चिरम् । नातिक्षामं भगवतः स्निग्धापाङ्गावलोकनात् । तद्-व्याहृतामृत-कला- पीयूष-श्रवणेन च ॥ BhP_03.21.046 // प्रांशुं पद्म-पलाशाक्षं जटिलं चीर-वाससम् । उपसंश्रित्य मलिनं यथार्हणम् असंस्कृतम् ॥ BhP_03.21.047 // अथोटजम् उपायातं नृदेवं प्रणतं पुरः । सपर्यया पर्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ BhP_03.21.048 // गृहीतार्हणम् आसीनं संयतं प्रीणयन् मुनिः । स्मरन् भगवद्-आदेशम् इत्य् आह श्लक्ष्णया गिरा ॥ BhP_03.21.049 // नूनं चङ्क्रमणं देव सतां संरक्षणाय ते । वधाय चासतां यस् त्वं हरेः शक्तिर् हि पालिनी ॥ BhP_03.21.050 // यो ऽर्केन्द्व्-अग्नीन्द्र-वायूनां यम-धर्म-प्रचेतसाम् । रूपाणि स्थान आधत्से तस्मै शुक्लाय ते नमः ॥ BhP_03.21.051 // न यदा रथम् आस्थाय जैत्रं मणि-गणार्पितम् । विस्फूर्जच्-चण्ड-कोदण्डो रथेन त्रासयन्न् अघान् ॥ BhP_03.21.052 // स्व-सैन्य-चरण-क्षुण्णं वेपयन् मण्डलं भुवः । विकर्षन् बृहतीं सेनां पर्यटस्य् अंशुमान् इव ॥ BhP_03.21.053 // तदैव सेतवः सर्वे वर्णाश्रम-निबन्धनाः । भगवद्-रचिता राजन् भिद्येरन् बत दस्युभिः ॥ BhP_03.21.054 // अधर्मश् च समेधेत लोलुपैर् व्यङ्कुशैर् नृभिः । शयाने त्वयि लोको ऽयं दस्यु-ग्रस्तो विनङ्क्ष्यति ॥ BhP_03.21.055 // अथापि पृच्छे त्वां वीर यद्-अर्थं त्वम् इहागतः । तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ BhP_03.21.056 // BhP_03.22.001/0 मैत्रेय उवाच एवम् आविष्कृताशेष- गुण-कर्मोदयो मुनिम् । savrŬa इव तं samrì उपारतम् उवाच ह ॥ BhP_03.22.001 // BhP_03.22.002/0 मनुर् उवाच ब्रह्मासृजत् स्व-मुखतो युष्मान् आत्म-परीप्सया । छन्दोमयस् तपो-विद्या- योग-युक्तान् अलम्पटान् ॥ BhP_03.22.002 // तत्-त्राणायासृजच् चास्मान् दोः-सहस्रात् सहस्र-पात् । हृदयं तस्य हि ब्रह्म क्षत्रम् अङ्गं प्रचक्षते ॥ BhP_03.22.003 // अतो ह्य् अन्योन्यम् आत्मानं ब्रह्म क्षत्रं च रक्षतः । रक्षति स्माव्ययो देवः स यः सद्-असद्-आत्मकः ॥ BhP_03.22.004 // तव सन्दर्शनाद् एव च्छिन्ना मे सर्व-संशयाः । यत् स्वयं भगवान् प्रीत्या धर्मम् आह रिरक्षिषोः ॥ BhP_03.22.005 // दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो यो ऽकृतात्मनाम् । दिष्ट्या पाद-रजः स्पृष्टं शीर्ष्णा मे भवतः शिवम् ॥ BhP_03.22.006 // दिष्ट्या त्वयानुशिष्टो ऽहं कृतश् चानुग्रहो महान् । अपावृतैः कर्ण-रन्ध्रैर् जुष्टा दिष्ट्योशतीर् गिरः ॥ BhP_03.22.007 // स भवान् दुहितृ-स्नेह- परिक्लिष्टात्मनो मम । श्रोतुम् अर्हसि दीनस्य श्रावितं कृपया मुने ॥ BhP_03.22.008 // प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम । अन्विच्छति पतिं युक्तं वयः-शील-गुणादिभिः ॥ BhP_03.22.009 // यदा तु भवतः शील- श्रुत-रूप-वयो-गुणान् । अशृणोन् नारदाद् एषा त्वय्य् आसीत् कृत-निश्चया ॥ BhP_03.22.010 // तत् प्रतीच्छ द्विजाग्र्येमां श्रद्धयोपहृतां मया । सर्वात्मनानुरूपां ते गृहमेधिषु कर्मसु ॥ BhP_03.22.011 // उद्यतस्य हि कामस्य प्रतिवादो न शस्यते । अपि निर्मुक्त-सङ्गस्य काम-रक्तस्य किं पुनः ॥ BhP_03.22.012 // य उद्यतम् अनादृत्य कीनाशम् अभियाचते । क्षीयते तद्-यशः स्फीतं मानश् चावज्ञया हतः ॥ BhP_03.22.013 // अहं त्वाशृणवं विद्वन् विवाहार्थं समुद्यतम् । अतस् त्वम् उपकुर्वाणः प्रत्तां प्रतिगृहाण मे ॥ BhP_03.22.014 // BhP_03.22.015/0 ऋषिर् उवाच bìham उद्वोढु-कामो ऽहम् अप्रत्ता च तवात्मजा । आवयोर् अनुरूपो ऽसाव् आद्यो वैवाहिको विधिः ॥ BhP_03.22.015 // कामः स भूयान् नरदेव ते ऽस्याः पुत्र्याः समाम्नाय-विधौ प्रतीतः । क एव ते तनयां नाद्रियेत स्वयैव कान्त्या क्षिपतीम् इव श्रियम् ॥ BhP_03.22.016 // यां हर्म्य-पृष्ठे क्वणद्-अङ्घ्रि-शोभां vikrŬatÅæ कन्दुक-विह्वलाक्षीम् । विश्वावसुर् न्यपतत् स्वाद् विमानाद् विलोक्य सम्मोह-vimƬha-चेताः ॥ BhP_03.22.017 // तां प्रार्थयन्तीं ललना-ललामम् असेवित-श्री-चरणैर् अदृष्टाम् । वत्सां मनोर् उच्चपदः स्वसारं को नानुमन्येत बुधो ऽभियाताम् ॥ BhP_03.22.018 // अतो भजिष्ये समयेन साध्वीं यावत् तेजो बिभृयाद् आत्मनो मे । अतो धर्मान् पारमहंस्य-मुख्यान् शुक्ल-प्रोक्तान् बहु मन्ये ऽविहिंस्रान् ॥ BhP_03.22.019 // यतो ऽभवद् विश्वम् इदं विचित्रं संस्थास्यते यत्र च वावतिष्ठते । प्रजापतीनां पतिर् एष मह्यं परं प्रमाणं भगवान् अनन्तः ॥ BhP_03.22.020 // BhP_03.22.021/0 मैत्रेय उवाच स उग्र-धन्वन्न् इयद् evÃbabhëe आसीच् च तूष्णीम् अरविन्द-नाभम् । धियोपगृह्णन् स्मित-शोभितेन मुखेन चेतो लुलुभे देवहूत्याः ॥ BhP_03.22.021 // सो ऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् । तस्मै गुण-gaïìhyÃya ददौ तुल्यां प्रहर्षितः ॥ BhP_03.22.022 // शतरूपा महा-राज्ञी पारिबर्हान् महा-धनान् । दम्पत्योः पर्यदात् प्रीत्या भूषा-वासः परिच्छदान् ॥ BhP_03.22.023 // प्रत्तां दुहितरं सम्रासदृक्षाय गत-व्यथः । उपगुह्य च बाहुभ्याम् औत्कण्ठ्योन्मथिताशयः ॥ BhP_03.22.024 // अशक्नुवंस् तद्-विरहं मुञ्चन् bëpa-कलां मुहुः । आसिञ्चद् अम्ब वत्सेति नेत्रोदैर् दुहितुः शिखाः ॥ BhP_03.22.025 // आमन्त्र्य तं मुनि-वरम् अनुज्ञातः सहानुगः । प्रतस्थे रथम् आरुह्य सभार्यः स्व-पुरं नृपः ॥ BhP_03.22.026 // उभयोर् ऋषि-कुल्यायाः सरस्वत्याः सुरोधसोः । ऋषीणाम् उपशान्तानां पश्यन्न् आश्रम-सम्पदः ॥ BhP_03.22.027 // तम् आयान्तम् अभिप्रेत्य ब्रह्मावर्तात् प्रजाः पतिम् । गीत-संस्तुति-वादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ BhP_03.22.028 // बर्हिष्मती नाम पुरी सर्व-सम्पत्-समन्विता । न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ BhP_03.22.029 // कुशाः काशास् त एवासन् शश्वद्-धरित-वर्चसः । ऋषयो यैः पराभाव्य यज्ञ-घ्नान् यज्ञम् ईजिरे ॥ BhP_03.22.030 // कुश-काशमयं बर्हिर् आस्तीर्य भगवान् मनुः । अयजद् यज्ञ-पुरुषं लब्धा स्थानं यतो भुवम् ॥ BhP_03.22.031 // बर्हिष्मतीं नाम विभुर् यां निर्विश्य समावसत् । तस्यां प्रविष्टो भवनं ताप-त्रय-विनाशनम् ॥ BhP_03.22.032 // सभार्यः सप्रजः कामान् बुभुजे ऽन्याविरोधतः । सङ्गीयमान-सत्-कीर्तिः सस्त्रीभिः सुर-गायकैः । प्रत्य्-ऊषेष्व् अनुबद्धेन हृदा ӭण्वन् हरेः कथाः ॥ BhP_03.22.033 // निष्णातं योगमायासु मुनिं स्वायम्भुवं मनुम् । यद् आभ्रंशयितुं भोगा न शेकुर् भगवत्-परम् ॥ BhP_03.22.034 // अयात-यामास् तस्यासन् यामाः स्वान्तर-यापनाः । शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ BhP_03.22.035 // स एवं स्वान्तरं निन्ये युगानाम् एक-सप्ततिम् । वासुदेव-प्रसङ्गेन परिभूत-गति-त्रयः ॥ BhP_03.22.036 // शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ BhP_03.22.037 // यः पृष्टो मुनिभिः प्राह धर्मान् नाना-विधान् छुभान् । नृणां वर्णाश्रमाणां च सर्व-भूत-हितः सदा ॥ BhP_03.22.038 // एतत् त आदि-राजस्य मनोश् चरितम् अद्भुतम् । वर्णितं वर्णनीयस्य तद्-अपत्योदयं शृणु ॥ BhP_03.22.039 // BhP_03.23.001/0 मैत्रेय उवाच पितृभ्यां प्रस्थिते साध्वी पतिम् इङ्गित-कोविदा । नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ BhP_03.23.001 // विश्रम्भेणात्म-शौचेन गौरवेण दमेन च । शुश्रूषया सौहृदेन वाचा मधुरया च भोः ॥ BhP_03.23.002 // विसृज्य कामं दम्भं च द्वेषं लोभम् अघं मदम् । अप्रमत्तोद्यता नित्यं तेजीयांसम् अतोषयत् ॥ BhP_03.23.003 // स वै देवर्षि-वर्यस् तां मानवीं समनुव्रताम् । दैवाद् गरीयसः पत्युर् आशासानां महाशिषः ॥ BhP_03.23.004 // कालेन भूयसा क्षामां कर्शितां व्रत-चर्यया । प्रेम-गद्गदया वाचा pŬita÷ कृपयाब्रवीत् ॥ BhP_03.23.005 // BhP_03.23.006/0 कर्दम उवाच तुष्टो ऽहम् अद्य तव मानवि मानदायाः $ शुश्रूषया परमया परया च भक्त्या & यो देहिनाम् अयम् अतीव सुहृत् स देहो % नावेक्षितः समुचितः क्षपितुं मद्-अर्थे ॥ BhP_03.23.006 //* ये मे स्व-धर्म-निरतस्य तपः-समाधि- $ विद्यात्म-योग-विजिता भगवत्-प्रसादाः & तान् एव ते मद्-अनुसेवनयावरुद्धान् % दृष्टिं प्रपश्य वितराम्य् अभयान् अशोकान् ॥ BhP_03.23.007 //* अन्ये पुनर् भगवतो भ्रुव उद्विजृम्भ- $ विभ्रंशितार्थ-रचनाः किम् उरुक्रमस्य & सिद्धासि भुङ्क्ष्व विभवान् निज-धर्म-दोहान् % दिव्यान् नरैर् दुरधिगान् नृप-विक्रियाभिः ॥ BhP_03.23.008 //* एवं ब्रुवाणम् अबलाखिल-योगमाया- $ विद्या-विचक्षणम् अवेक्ष्य गताधिर् आसीत् & सम्प्रश्रय-प्रणय-विह्वलया गिरेषद्- % vrŬÃvaloka-विलसद्-धसिताननाह ॥ BhP_03.23.009 //* BhP_03.23.010/0 देवहूतिर् उवाच राद्धं बत द्विज-वृषैतद् अमोघ-योग- $ मायाधिपे त्वयि विभो तद् अवैमि भर्तः & यस् ते ऽभ्यधायि समयः सकृद् अङ्ग-सङ्गो % भूयाद् गरीयसि गुणः प्रसवः सतीनाम् ॥ BhP_03.23.010 //* तत्रेति-कृत्यम् उपशिक्ष यथोपदेशं $ येनैष मे कर्शितो ऽतिरिरंसयात्मा & सिद्ध्येत ते कृत-मनोभव-धर्षिताया % दीनस् तद् ईश भवनं सदृशं विचक्ष्व ॥ BhP_03.23.011 //* BhP_03.23.012/0 मैत्रेय उवाच प्रियायाः प्रियम् अन्विच्छन् कर्दमो योगम् आस्थितः । विमानं काम-गं क्षत्तस् तर्ह्य् एवाविरचीकरत् ॥ BhP_03.23.012 // सर्व-काम-दुघं दिव्यं सर्व-रत्न-समन्वितम् । सर्वर्द्ध्य्-उपचयोदर्कं मणि-स्तम्भैर् उपस्कृतम् ॥ BhP_03.23.013 // दिव्योपकरणोपेतं सर्व-काल-सुखावहम् । पट्टिकाभिः पताकाभिर् विचित्राभिर् अलङ्कृतम् ॥ BhP_03.23.014 // स्रग्भिर् विचित्र-माल्याभिर् मञ्जु-शिञ्जत्-षड्-अङ्घ्रिभिः । दुकूल-क्षौम-कौशेयैर् नाना-वस्त्रैर् विराजितम् ॥ BhP_03.23.015 // उपर्य् उपरि विन्यस्त- निलयेषु पृथक् पृथक् । क्षिप्तैः कशिपुभिः कान्तं पर्यङ्क-व्यजनासनैः ॥ BhP_03.23.016 // तत्र तत्र विनिक्षिप्त- नाना-शिल्पोपशोभितम् । महा-मरकत-स्थल्या जुष्टं विद्रुम-वेदिभिः ॥ BhP_03.23.017 // द्वाःसु विद्रुम-देहल्या भातं वज्र-कपाटवत् । शिखरेष्व् इन्द्रनीलेषु हेम-कुम्भैर् अधिश्रितम् ॥ BhP_03.23.018 // चक्षुष्मत् पद्मरागाग्र्यैर् वज्र-भित्तिषु निर्मितैः । जुष्टं विचित्र-वैतानैर् महार्हैर् हेम-तोरणैः ॥ BhP_03.23.019 // हंस-पारावत-व्रातैस् तत्र तत्र निकूजितम् । कृत्रिमान् मन्यमानैः स्वान् अधिरुह्याधिरुह्य च ॥ BhP_03.23.020 // विहार-स्थान-विश्राम- संवेश-प्राङ्गणाजिरैः । यथोपजोषं रचितैर् विस्मापनम् इवात्मनः ॥ BhP_03.23.021 // ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा । सर्व-भूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ BhP_03.23.022 // निमज्ज्यास्मिन् ह्रदे भीरु विमानम् इदम् आरुह । इदं शुक्ल-कृतं तीर्थम् आशिषां यापकं नृणाम् ॥ BhP_03.23.023 // सा तद् भर्तुः समादाय वचः कुवलयेक्षणा । सरजं बिभ्रती वासो वेणी-भूतांश् च मूर्धजान् ॥ BhP_03.23.024 // अङ्गं च मल-पङ्केन सञ्छन्नं शबल-स्तनम् । आविवेश सरस्वत्याः सरः शिव-जलाशयम् ॥ BhP_03.23.025 // सान्तः सरसि वेश्म-स्थाः शतानि दश कन्यकाः । सर्वाः किशोर-वयसो ददर्शोत्पल-गन्धयः ॥ BhP_03.23.026 // तां दृष्ट्वा सहसोत्थाय प्रोचुः präjalaya÷ स्त्रियः । वयं कर्म-करीस् तुभ्यं शाधि नः करवाम किम् ॥ BhP_03.23.027 // स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् । दुकूले निर्मले नूत्ने ददुर् अस्यै च मानदाः ॥ BhP_03.23.028 // भूषणानि परार्ध्यानि वरीयांसि द्युमन्ति च । अन्नं सर्व-गुणोपेतं पानं चैवामृतासवम् ॥ BhP_03.23.029 // अथादर्शे स्वम् आत्मानं स्रग्विणं विरजाम्बरम् । विरजं कृत-स्वस्त्ययनं कन्याभिर् बहु-मानितम् ॥ BhP_03.23.030 // स्नातं कृत-शिरः-स्नानं सर्वाभरण-भूषितम् । निष्क-ग्रीवं वलयिनं कूजत्-käcana-नूपुरम् ॥ BhP_03.23.031 // श्रोण्योर् अध्यस्तया käcyà käcanyà बहु-रत्नया । हारेण च महार्हेण रुचकेन च भूषितम् ॥ BhP_03.23.032 // सुदता सुभ्रुवा श्लक्ष्ण- स्निग्धापाङ्गेन चक्षुषा । पद्म-कोश-स्पृधा नीलैर् अलकैश् च लसन्-मुखम् ॥ BhP_03.23.033 // यदा सस्मार ऋषभम् ऋषीणां दयितं पतिम् । तत्र चास्ते सह स्त्रीभिर् यत्रास्ते स प्रजापतिः ॥ BhP_03.23.034 // भर्तुः पुरस्ताद् आत्मानं स्त्री-सहस्र-वृतं तदा । निशाम्य तद्-योग-गतिं संशयं प्रत्यपद्यत ॥ BhP_03.23.035 // स तां कृत-मल-स्नानां विभ्राजन्तीम् अपूर्ववत् । आत्मनो बिभ्रतीं रूपं संवीत-रुचिर-स्तनीम् ॥ BhP_03.23.036 // विद्याधरी-सहस्रेण सेव्यमानां सुवाससम् । जात-भावो विमानं तद् आरोहयद् अमित्र-हन् ॥ BhP_03.23.037 // तस्मिन्न् अलुप्त-महिमा प्रिययानुरक्तो $ विद्याधरीभिर् उपचीर्ण-वपुर् विमाने & बभ्राज उत्कच-कुमुद्-गणवान् अपीच्यस् % ताराभिर् आवृत इवोडु-पतिर् नभः-स्थः ॥ BhP_03.23.038 //* tenëÂa-लोकप-विहार-कुलाचलेन्द्र- $ द्रोणीष्व् अनङ्ग-सख-मारुत-सौभगासु & सिद्धैर् नुतो द्युधुनि-पात-शिव-स्वनासु % रेमे चिरं धनदवल्-ललना-वरूथी ॥ BhP_03.23.039 //* वैश्रम्भके सुरसने नन्दने पुष्पभद्रके । मानसे चैत्ररथ्ये च स रेमे रामया रतः ॥ BhP_03.23.040 // भ्राजिष्णुना विमानेन काम-गेन महीयसा । वैमानिकान् अत्यशेत चरल् लोकान् यथानिलः ॥ BhP_03.23.041 // किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् । यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥ BhP_03.23.042 // प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्व-संस्थया । बह्व्-आश्चर्यं महा-योगी स्वाश्रमाय न्यवर्तत ॥ BhP_03.23.043 // विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्ष-पूगान् मुहूर्तवत् ॥ BhP_03.23.044 // तस्मिन् विमान उत्कृष्टां शय्यां रति-करीं श्रिता । न चाबुध्यत तं कालं पत्यापीच्येन सङ्गता ॥ BhP_03.23.045 // एवं योगानुभावेन दम्-पत्यो रममाणयोः । शतं व्यतीयुः शरदः काम-लालसयोर् मनाक् ॥ BhP_03.23.046 // तस्याम् आधत्त रेतस् तां भावयन्न् आत्मनात्म-वित् । नोधा विधाय रूपं स्वं सर्व-सङ्कल्प-विद् विभुः ॥ BhP_03.23.047 // अतः सा सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः । सर्वास् ताश् चारु-सर्वाङ्ग्यो लोहितोत्पल-गन्धयः ॥ BhP_03.23.048 // पतिं सा प्रव्रजिष्यन्तं तदालक्ष्योशती बहिः । स्मयमाना विक्लवेन हृदयेन विदूयता ॥ BhP_03.23.049 // लिखन्त्य् अधो-मुखी भूमिं पदा नख-मणि-श्रिया । उवाच ललितां वाचं निरुध्याश्रु-कलां शनैः ॥ BhP_03.23.050 // BhP_03.23.051/0 देवहूतिर् उवाच सर्वं तद् भगवान् मह्यम् उपोवाह प्रतिश्रुतम् । अथापि मे प्रपन्नाया अभयं दातुम् अर्हसि ॥ BhP_03.23.051 // ब्रह्मन् दुहितृभिस् तुभ्यं विमृग्याः पतयः समाः । कश्चित् स्यान् मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ BhP_03.23.052 // एतावतालं कालेन व्यतिक्रान्तेन मे प्रभो । इन्द्रियार्थ-प्रसङ्गेन परित्यक्त-परात्मनः ॥ BhP_03.23.053 // इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस् त्वयि मे कृतः । अजानन्त्या परं भावं तथाप्य् अस्त्व् अभयाय मे ॥ BhP_03.23.054 // सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ BhP_03.23.055 // नेह यत् कर्म धर्माय न विरागाय कल्पते । न तीर्थ-पद-सेवायै जीवन्न् अपि मृतो हि सः ॥ BhP_03.23.056 // साहं भगवतो नूनं वञ्चिता मायया दृढम् । यत् त्वां विमुक्तिदं प्राप्य न मुमुक्षेय बन्धनात् ॥ BhP_03.23.057 // BhP_03.24.001/0 मैत्रेय उवाच निर्वेद-वादिनीम् एवं मनोर् दुहितरं मुनिः । दयालुः शालिनीम् आह शुक्लाभिव्याहृतं स्मरन् ॥ BhP_03.24.001 // BhP_03.24.002/0 ऋषिर् उवाच मा खिदो राज-पुत्रीत्थम् आत्मानं प्रत्य् अनिन्दिते । भगवांस् ते ऽक्षरो गर्भम् अदूरात् सम्प्रपत्स्यते ॥ BhP_03.24.002 // धृत-व्रतासि भद्रं ते दमेन नियमेन च । तपो-द्रविण-दानैश् च श्रद्धया चेश्वरं भज ॥ BhP_03.24.003 // स त्वयाराधितः शुक्लो वितन्वन् मामकं यशः । छेत्ता ते हृदय-ग्रन्थिम् औदर्यो ब्रह्म-भावनः ॥ BhP_03.24.004 // BhP_03.24.005/0 मैत्रेय उवाच देवहूत्य् अपि सन्देशं गौरवेण प्रजापतेः । सम्यक् श्रद्धाय पुरुषं कूट-स्थम् अभजद् गुरुम् ॥ BhP_03.24.005 // तस्यां बहु-तिथे काले भगवान् मधुसूदनः । कार्दमं वीर्यम् आपन्नो जज्ञे ऽग्निर् इव दारुणि ॥ BhP_03.24.006 // अवादयंस् तदा व्योम्नि वादित्राणि घनाघनाः । गायन्ति तं स्म गन्धर्वा नृत्यन्त्य् अप्सरसो मुदा ॥ BhP_03.24.007 // पेतुः सुमनसो दिव्याः खे-चरैर् अपवर्जिताः । प्रसेदुश् च दिशः सर्वा अम्भांसि च मनांसि च ॥ BhP_03.24.008 // तत् कर्दमाश्रम-पदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकम् ऋषिभिर् मरीच्य्-आदिभिर् अभ्ययात् ॥ BhP_03.24.009 // भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रु-हन् । तत्त्व-सङ्ख्यान-विज्ञप्त्यै जातं विद्वान् अजः स्वरा॥ BhP_03.24.010 // सभाजयन् विशुद्धेन चेतसा तच्-चिकीर्षितम् । प्रहृष्यमाणैर् असुभिः कर्दमं चेदम् अभ्यधात् ॥ BhP_03.24.011 // BhP_03.24.012/0 ब्रह्मोवाच त्वया मे ऽपचितिस् तात कल्पिता निर्व्यलीकतः । यन् मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥ BhP_03.24.012 // एतावत्य् एव शुश्रूषा कार्या पितरि पुत्रकैः । bìham इत्य् अनुमन्येत गौरवेण गुरोर् वचः ॥ BhP_03.24.013 // इमा दुहितरः सत्यस् तव वत्स सुमध्यमाः । सर्गम् एतं प्रभावैः स्वैर् बृंहयिष्यन्त्य् अनेकधा ॥ BhP_03.24.014 // अतस् त्वम् ऋषि-मुख्येभ्यो यथा-शीलं यथा-रुचि । आत्मजाः परिदेह्य् अद्य विस्तृणीहि यशो भुवि ॥ BhP_03.24.015 // वेदाहम् आद्यं पुरुषम् अवतीर्णं स्व-मायया । भूतानां शेवधिं देहं बिभ्राणं कपिलं मुने ॥ BhP_03.24.016 // ज्ञान-विज्ञान-योगेन कर्मणाम् उद्धरन् जटाः । हिरण्य-केशः पद्माक्षः पद्म-मुद्रा-पदाम्बुजः ॥ BhP_03.24.017 // एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः । अविद्या-संशय-ग्रन्थिं छित्त्वा गां विचरिष्यति ॥ BhP_03.24.018 // अयं सिद्ध-गणाधीशः साङ्ख्याचार्यैः सुसम्मतः । लोके कपिल इत्य् आख्यां गन्ता ते कीर्ति-वर्धनः ॥ BhP_03.24.019 // BhP_03.24.020/0 मैत्रेय उवाच ताव् आश्वास्य जगत्-स्रष्टा कुमारैः सह-नारदः । हंसो हंसेन यानेन त्रि-धाम-परमं ययौ ॥ BhP_03.24.020 // गते शत-धृतौ क्षत्तः कर्दमस् तेन चोदितः । यथोदितं स्व-दुहित्-÷ प्रादाद् विश्व-सृजां ततः ॥ BhP_03.24.021 // मरीचये कलां प्रादाद् अनसूयाम् अथात्रये । श्रद्धाम् अङ्गिरसे ऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ BhP_03.24.022 // पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् । ख्यातिं च भृगवे ऽयच्छद् वसिष्ठायाप्य् अरुन्धतीम् ॥ BhP_03.24.023 // अथर्वणे ऽददाच् छान्तिं यया यज्ञो वितन्यते । विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ BhP_03.24.024 // ततस् त ऋषयः क्षत्तः कृत-दारा निमन्त्र्य तम् । प्रातिष्ठन् नन्दिम् आपन्नाः स्वं स्वम् आश्रम-मण्डलम् ॥ BhP_03.24.025 // स चावतीर्णं त्रि-युगम् आज्ञाय विबुधर्षभम् । विविक्त उपसङ्गम्य प्रणम्य samabhëata ॥ BhP_03.24.026 // अहो पापच्यमानानां निरये स्वैर् अमङ्गलैः । कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ BhP_03.24.027 // बहु-जन्म-विपक्वेन सम्यग्-योग-समाधिना । द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्-पदम् ॥ BhP_03.24.028 // स एव भगवान् अद्य हेलनं न गणय्य नः । गृहेषु जातो ग्राम्याणां यः स्वानां पक्ष-पोषणः ॥ BhP_03.24.029 // स्वीयं वाक्यम् ऋतं कर्तुम् अवतीर्णो ऽसि मे गृहे । चिकीर्षुर् भगवान् ज्ञानं भक्तानां मान-वर्धनः ॥ BhP_03.24.030 // तान्य् एव ते ऽभिरूपाणि रूपाणि भगवंस् तव । यानि यानि च रोचन्ते स्व-जनानाम् अरूपिणः ॥ BhP_03.24.031 // त्वां सूरिभिस् तत्त्व-बुभुत्सयाद्धा सदाभिवादार्हण-पाद-पीठम् । ऐश्वर्य-वैराग्य-यशो-'वबोध- वीर्य-श्रिया पूर्तम् अहं प्रपद्ये ॥ BhP_03.24.032 // परं प्रधानं पुरुषं महान्तं कालं कविं त्रि-वृतं लोक-पालम् । आत्मानुभूत्यानुगत-प्रपञ्चं स्वच्छन्द-शक्तिं कपिलं प्रपद्ये ॥ BhP_03.24.033 // अ स्माभिपृच्छे ऽद्य पतिं प्रजानां त्वयावतीर्णर्ण उताप्त-कामः । परिव्रजत्-पदवीम् आस्थितो ऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ BhP_03.24.034 // BhP_03.24.035/0 श्री-भगवान् उवाच मया प्रोक्तं हि लोकस्य प्रमाणं सत्य-लौकिके । अथाजनि मया तुभ्यं यद् अवोचम् ऋतं मुने ॥ BhP_03.24.035 // एतन् मे जन्म लोके ऽस्मिन् मुमुक्षूणां दुराशयात् । प्रसङ्ख्यानाय तत्त्वानां सम्मतायात्म-दर्शने ॥ BhP_03.24.036 // एष आत्म-पथो ऽव्यक्तो नष्टः कालेन भूयसा । तं प्रवर्तयितुं देहम् इमं विद्धि मया भृतम् ॥ BhP_03.24.037 // गच्छ कामं मयापृष्टो मयि सन्न्यस्त-कर्मणा । जित्वा सुदुर्जयं मृत्युम् अमृतत्वाय मां भज ॥ BhP_03.24.038 // माम् आत्मानं स्वयं-ज्योतिः सर्व-भूत-गुहाशयम् । आत्मन्य् एवात्मना वीक्ष्य विशोको ऽभयम् ऋच्छसि ॥ BhP_03.24.039 // मात्र आध्यात्मिकीं विद्यां शमनीं सर्व-कर्मणाम् । वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ BhP_03.24.040 // BhP_03.24.041/0 मैत्रेय उवाच एवं समुदितस् तेन कपिलेन प्रजापतिः । दक्षिणी-कृत्य तं प्रीतो वनम् एव जगाम ह ॥ BhP_03.24.041 // व्रतं स आस्थितो मौनम् आत्मैक-शरणो मुनिः । निःसङ्गो व्यचरत् क्षोणीम् अनग्निर् अनिकेतनः ॥ BhP_03.24.042 // मनो ब्रह्मणि युञ्जानो यत् तत् सद्-असतः परम् । गुणावभासे विगुण एक-भक्त्यानुभाविते ॥ BhP_03.24.043 // निरहङ्कृतिर् निर्ममश् च निर्द्वन्द्वः सम-दृक् स्व-दृक् । प्रत्यक्-प्रशान्त-धीर् धीरः प्रशान्तोर्मिर् इवोदधिः ॥ BhP_03.24.044 // वासुदेवे भगवति सर्व-ज्ञे प्रत्यग्-आत्मनि । परेण भक्ति-भावेन लब्धात्मा मुक्त-बन्धनः ॥ BhP_03.24.045 // आत्मानं सर्व-भूतेषु भगवन्तम् अवस्थितम् । अपश्यत् सर्व-भूतानि भगवत्य् अपि चात्मनि ॥ BhP_03.24.046 // इच्छा-द्वेष-विहीनेन सर्वत्र सम-चेतसा । भगवद्-भक्ति-युक्तेन प्राप्ता भागवती गतिः ॥ BhP_03.24.047 // BhP_03.25.001/0 शौनक उवाच कपिलस् तत्त्व-सङ्ख्याता भगवान् आत्म-मायया । जातः स्वयम् अजः साक्षाद् आत्म-प्रज्ञप्तये नृणाम् ॥ BhP_03.25.001 // न ह्य् अस्य वर्ष्मणः पुंसां वरिम्णः सर्व-योगिनाम् । विश्रुतौ श्रुत-देवस्य भूरि तृप्यन्ति मे ऽसवः ॥ BhP_03.25.002 // यद् यद् विधत्ते भगवान् स्वच्छन्दात्मात्म-मायया । तानि मे श्रद्दधानस्य कीर्तन्यान्य् अनुकीर्तय ॥ BhP_03.25.003 // BhP_03.25.004/0 सूत उवाच द्वैपायन-सखस् त्व् एवं मैत्रेयो भगवांस् तथा । प्राहेदं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ BhP_03.25.004 // BhP_03.25.005/0 मैत्रेय उवाच पितरि प्रस्थिते ऽरण्यं मातुः प्रिय-चिकीर्षया । तस्मिन् बिन्दुसरे ऽवात्सीद् भगवान् कपिलः किल ॥ BhP_03.25.005 // तम् आसीनम् अकर्माणं तत्त्व-मार्गाग्र-दर्शनम् । स्व-सुतं देवहूत्य् आह धातुः संस्मरती वचः ॥ BhP_03.25.006 // BhP_03.25.007/0 देवहूतिर् उवाच निर्विण्णा नितरां भूमन्न् असद्-इन्द्रिय-तर्षणात् । येन सम्भाव्यमानेन प्रपन्नान्धं तमः प्रभो ॥ BhP_03.25.007 // तस्य त्वं तमसो ऽन्धस्य दुष्पारस्याद्य पारगम् । सच्-चक्षुर् जन्मनाम् अन्ते लब्धं मे त्वद्-अनुग्रहात् ॥ BhP_03.25.008 // य आद्यो भगवान् पुंसाम् ईश्वरो वै भवान् किल । लोकस्य तमसान्धस्य चक्षुः सूर्य इवोदितः ॥ BhP_03.25.009 // अथ मे देव सम्मोहम् अपाक्रष्टुं त्वम् अर्हसि । यो ऽवग्रहो ऽहं ममेतीत्य् एतस्मिन् योजितस् त्वया ॥ BhP_03.25.010 // तं त्वा गताहं शरणं शरण्यं स्व-भृत्य-संसार-तरोः कुठारम् । जिज्ञासयाहं प्रकृतेः पूरुषस्य नमामि सद्-धर्म-विदां वरिष्ठम् ॥ BhP_03.25.011 // BhP_03.25.012/0 मैत्रेय उवाच इति स्व-मातुर् निरवद्यम् ईप्सितं निशम्य पुंसाम् अपवर्ग-वर्धनम् । धियाभिनन्द्यात्मवतां सतां गतिर् babhëa ईषत्-स्मित-शोभिताननः ॥ BhP_03.25.012 // BhP_03.25.013/0 श्री-भगवान् उवाच योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे । अत्यन्तोपरतिर् यत्र दुःखस्य च सुखस्य च ॥ BhP_03.25.013 // तम् इमं ते प्रवक्ष्यामि यम् अवोचं पुरानघे । ऋषीणां श्रोतु-कामानां योगं सर्वाङ्ग-नैपुणम् ॥ BhP_03.25.014 // चेतः खल्व् अस्य बन्धाय मुक्तये चात्मनो मतम् । गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ BhP_03.25.015 // अहं ममाभिमानोत्थैः काम-लोभादिभिर् मलैः । वीतं यदा मनः शुद्धम् अदुःखम् असुखं समम् ॥ BhP_03.25.016 // तदा पुरुष आत्मानं केवलं प्रकृतेः परम् । निरन्तरं स्वयं-ज्योतिर् अणिमानम् अखण्डितम् ॥ BhP_03.25.017 // ज्ञान-वैराग्य-युक्तेन भक्ति-युक्तेन चात्मना । परिपश्यत्य् उदासीनं प्रकृतिं च हतौजसम् ॥ BhP_03.25.018 // न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि । सदृशो ऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥ BhP_03.25.019 // प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥ BhP_03.25.020 // तितिक्षवः कारुणिकाः सुहृदः सर्व-देहिनाम् । अजात-शत्रवः शान्ताः साधवः साधु-भूषणाः ॥ BhP_03.25.021 // मय्य् अनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् । मत्-कृते त्यक्त-कर्माणस् त्यक्त-स्वजन-बान्धवाः ॥ BhP_03.25.022 // मद्-आश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च । तपन्ति विविधास् तापा नैतान् मद्-गत-चेतसः ॥ BhP_03.25.023 // त एते साधवः साध्वि सर्व-सङ्ग-विवर्जिताः । सङ्गस् तेष्व् अथ ते प्रार्थ्यः सङ्ग-दोष-हरा हि ते ॥ BhP_03.25.024 // सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ BhP_03.25.025 // भक्त्या पुमान् जात-विराग ऐन्द्रियाद् दृष्ट-श्रुतान् मद्-रचनानुचिन्तया । चित्तस्य यत्तो ग्रहणे योग-युक्तो यतिष्यते ऋजुभिर् योग-मार्गैः ॥ BhP_03.25.026 // असेवयायं प्रकृतेर् गुणानां ज्ञानेन वैराग्य-विजृम्भितेन । योगेन मय्य् अर्पितया च भक्त्या मां प्रत्यग्-आत्मानम् इहावरुन्धे ॥ BhP_03.25.027 // BhP_03.25.028/0 देवहूतिर् उवाच काचित् त्वय्य् उचिता भक्तिः कीदृशी मम गोचरा । यया पदं ते निर्वाणम् अञ्जसान्वाश्नवा अहम् ॥ BhP_03.25.028 // यो योगो भगवद्-बाणो निर्वाणात्मंस् त्वयोदितः । कीदृशः कति चाङ्गानि यतस् तत्त्वावबोधनम् ॥ BhP_03.25.029 // तद् एतन् मे विजानीहि यथाहं मन्द-धीर् हरे । सुखं बुद्ध्येय दुर्बोधं योषा भवद्-अनुग्रहात् ॥ BhP_03.25.030 // BhP_03.25.031/0 मैत्रेय उवाच विदित्वार्थं कपिलो मातुर् इत्थं जात-स्नेहो यत्र तन्वाभिजातः । तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रोवाच वै भक्ति-वितान-योगम् ॥ BhP_03.25.031 // BhP_03.25.032/0 श्री-भगवान् उवाच देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या ॥ BhP_03.25.032 // अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥ BhP_03.25.034 // नैकात्मतां मे स्पृहयन्ति केचिन् मत्-पाद-सेवाभिरता मद्-ईहाः । ये ऽन्योन्यतो भागवताः प्रसज्य सभाजयन्ते मम पौरुषाणि ॥ BhP_03.25.035 // पश्यन्ति ते मे रुचिराण्य् अम्ब सन्तः प्रसन्न-वक्त्रारुण-लोचनानि । रूपाणि दिव्यानि वर-प्रदानि साकं वाचं स्पृहणीयां वदन्ति ॥ BhP_03.25.036 // तैर् दर्शनीयावयवैर् उदार- विलास-हासेक्षित-वाम-सूक्तैः । हृतात्मनो हृत-प्राणांश् च भक्तिर् अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ BhP_03.25.037 // अथो विभूतिं मम मायाविनस् ताम् ऐश्वर्यम् अष्टाङ्गम् अनुप्रवृत्तम् । श्रियं भागवतीं वास्पृहयन्ति भद्रां परस्य मे ते ऽश्नुवते तु लोके ॥ BhP_03.25.038 // न कर्हिचिन् मत्-पराः शान्त-रूपे नङ्क्ष्यन्ति नो मे ऽनिमिषो लेढि हेतिः । येषाम् अहं प्रिय आत्मा सुतश् च सखा गुरुः सुहृदो दैवम् इष्टम् ॥ BhP_03.25.039 // इमं लोकं तथैवामुम् आत्मानम् उभयायिनम् । आत्मानम् अनु ये चेह ये रायः पशवो गृहाः ॥ BhP_03.25.040 // विसृज्य सर्वान् अन्यांश् च माम् एवं विश्वतो-मुखम् । भजन्त्य् अनन्यया भक्त्या तान् मृत्योर् अतिपारये ॥ BhP_03.25.041 // नान्यत्र मद् भगवतः प्रधान-पुरुषेश्वरात् । आत्मनः सर्व-भूतानां भयं तीव्रं निवर्तते ॥ BhP_03.25.042 // मद्-भयाद् वाति वातो ऽयं सूर्यस् तपति मद्-भयात् । वर्षतीन्द्रो दहत्य् अग्निर् मृत्युश् चरति मद्-भयात् ॥ BhP_03.25.043 // ज्ञान-वैराग्य-युक्तेन भक्ति-योगेन योगिनः । क्षेमाय पाद-मूलं मे प्रविशन्त्य् अकुतो-भयम् ॥ BhP_03.25.044 // एतावान् एव लोके ऽस्मिन् पुंसां निःश्रेयसोदयः । तीव्रेण भक्ति-योगेन मनो मय्य् अर्पितं स्थिरम् ॥ BhP_03.25.045 // BhP_03.26.001/0 श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् । यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर् गुणैः ॥ BhP_03.26.001 // ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्म-दर्शनम् । यद् आहुर् वर्णये तत् ते हृदय-ग्रन्थि-भेदनम् ॥ BhP_03.26.002 // अनादिर् आत्मा पुरुषो निर्गुणः प्रकृतेः परः । प्रत्यग्-धामा स्वयं-ज्योतिर् विश्वं येन समन्वितम् ॥ BhP_03.26.003 // स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुः । यदृच्छयैवोपगताम् अभ्यपद्यत लीलया ॥ BhP_03.26.004 // गुणैर् विचित्राः सृजतीं स-रूपाः प्रकृतिं प्रजाः । विलोक्य मुमुहे सद्यः स इह ज्ञान-गूहया ॥ BhP_03.26.005 // एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् । कर्मसु क्रियमाणेषु गुणैर् आत्मनि मन्यते ॥ BhP_03.26.006 // तद् अस्य संसृतिर् बन्धः पार-तन्त्र्यं च तत्-कृतम् । भवत्य् अकर्तुर् ईशस्य साक्षिणो निर्वृतात्मनः ॥ BhP_03.26.007 // कार्य-कारण-कर्तृत्वे कारणं प्रकृतिं विदुः । भोक्तृत्वे सुख-दुःखानां पुरुषं प्रकृतेः परम् ॥ BhP_03.26.008 // BhP_03.26.009/0 देवहूतिर् उवाच प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोर् अस्य सद्-असच् च यद्-आत्मकम् ॥ BhP_03.26.009 // BhP_03.26.010/0 श्री-भगवान् उवाच यत् तत् त्रि-गुणम् अव्यक्तं नित्यं सद्-असद्-आत्मकम् । प्रधानं प्रकृतिं प्राहुर् अविशेषं विशेषवत् ॥ BhP_03.26.010 // पञ्चभिः पञ्चभिर् ब्रह्म चतुर्भिर् दशभिस् तथा । एतच् चतुर्-विंशतिकं गणं प्राधानिकं विदुः ॥ BhP_03.26.011 // महा-भूतानि पञ्चैव भूर् आपो ऽग्निर् मरुन् नभः । तन्-मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ BhP_03.26.012 // इन्द्रियाणि दश श्रोत्रं त्वग् दृग् रसन-नासिकाः । वाक् करौ चरणौ मेढ्रं पायुर् दशम उच्यते ॥ BhP_03.26.013 // मनो बुद्धिर् अहङ्कारश् चित्तम् इत्य् अन्तर्-आत्मकम् । चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षण-रूपया ॥ BhP_03.26.014 // एतावान् एव सङ्ख्यातो ब्रह्मणः स-गुणस्य ह । सन्निवेशो मया प्रोक्तो यः कालः पञ्च-विंशकः ॥ BhP_03.26.015 // प्रभावं पौरुषं प्राहुः कालम् एके यतो भयम् । अहङ्कार-vimƬhasya कर्तुः प्रकृतिम् ईयुषः ॥ BhP_03.26.016 // प्रकृतेर् गुण-साम्यस्य निर्विशेषस्य मानवि । चेष्टा यतः स भगवान् काल इत्य् उपलक्षितः ॥ BhP_03.26.017 // अन्तः पुरुष-रूपेण काल-रूपेण यो बहिः । समन्वेत्य् एष सत्त्वानां भगवान् आत्म-मायया ॥ BhP_03.26.018 // दैवात् क्षुभित-धर्मिण्यां स्वस्यां योनौ परः पुमान् । आधत्त वीर्यं सासूत महत्-तत्त्वं हिरण्मयम् ॥ BhP_03.26.019 // विश्वम् आत्म-गतं व्यञ्जन् कूट-स्थो जगद्-अङ्कुरः । स्व-तेजसापिबत् तीव्रम् आत्म-प्रस्वापनं तमः ॥ BhP_03.26.020 // यत् तत् सत्त्व-गुणं स्वच्छं शान्तं भगवतः पदम् । यद् आहुर् वासुदेवाख्यं चित्तं तन् महद्-आत्मकम् ॥ BhP_03.26.021 // स्वच्छत्वम् अविकारित्वं शान्तत्वम् इति चेतसः । वृत्तिभिर् लक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥ BhP_03.26.022 // महत्-तत्त्वाद् विकुर्वाणाद् भगवद्-वीर्य-सम्भवात् । क्रिया-शक्तिर् अहङ्कारस् त्रि-विधः समपद्यत ॥ BhP_03.26.023 // वैकारिकस् तैजसश् च तामसश् च यतो भवः । मनसश् चेन्द्रियाणां च भूतानां महताम् अपि ॥ BhP_03.26.024 // सहस्र-शिरसं साक्षाद् यम् अनन्तं प्रचक्षते । सङ्कर्षणाख्यं पुरुषं भूतेन्द्रिय-मनोमयम् ॥ BhP_03.26.025 // कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् । शान्त-घोर-vimƬhatvam इति वा स्याद् अहङ्कृतेः ॥ BhP_03.26.026 // वैकारिकाद् विकुर्वाणान् मनस्-तत्त्वम् अजायत । यत्-सङ्कल्प-विकल्पाभ्यां वर्तते काम-सम्भवः ॥ BhP_03.26.027 // यद् विदुर् ह्य् अनिरुद्धाख्यं हृषीकाणाम् अधीश्वरम् । शारदेन्दीवर-श्यामं संराध्यं योगिभिः शनैः ॥ BhP_03.26.028 // तैजसात् तु विकुर्वाणाद् बुद्धि-तत्त्वम् अभूत् सति । द्रव्य-स्फुरण-विज्ञानम् इन्द्रियाणाम् अनुग्रहः ॥ BhP_03.26.029 // संशयो ऽथ विपर्यासो निश्चयः स्मृतिर् एव च । स्वाप इत्य् उच्यते बुद्धेर् लक्षणं वृत्तितः पृथक् ॥ BhP_03.26.030 // तैजसानीन्द्रियाण्य् एव क्रिया-ज्ञान-विभागशः । प्राणस्य हि क्रिया-शक्तिर् बुद्धेर् विज्ञान-शक्तिता ॥ BhP_03.26.031 // तामसाच् च विकुर्वाणाद् भगवद्-वीर्य-चोदितात् । शब्द-मात्रम् अभूत् तस्मान् नभः श्रोत्रं तु शब्दगम् ॥ BhP_03.26.032 // अर्थाश्रयत्वं शब्दस्य द्रष्टुर् लिङ्गत्वम् एव च । तन्-मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ BhP_03.26.033 // भूतानां छिद्र-दातृत्वं बहिर् अन्तरम् एव च । प्राणेन्द्रियात्म-धिष्ण्यत्वं नभसो वृत्ति-लक्षणम् ॥ BhP_03.26.034 // नभसः शब्द-तन्मात्रात् काल-गत्या विकुर्वतः । स्पर्शो ऽभवत् ततो वायुस् त्वक् स्पर्शस्य च सङ्ग्रहः ॥ BhP_03.26.035 // मृदुत्वं कठिनत्वं च शैत्यम् उष्णत्वम् एव च । एतत् स्पर्शस्य स्पर्शत्वं तन्-मात्रत्वं नभस्वतः ॥ BhP_03.26.036 // चालनं व्यूहनं प्राप्तिर् नेतृत्वं द्रव्य-शब्दयोः । सर्वेन्द्रियाणाम् आत्मत्वं वायोः कर्माभिलक्षणम् ॥ BhP_03.26.037 // वायोश् च स्पर्श-तन्मात्राद् रूपं दैवेरिताद् अभूत् । समुत्थितं ततस् तेजश् चक्षू रूपोपलम्भनम् ॥ BhP_03.26.038 // द्रव्याकृतित्वं गुणता व्यक्ति-संस्थात्वम् एव च । तेजस्त्वं तेजसः साध्वि रूप-मात्रस्य वृत्तयः ॥ BhP_03.26.039 // द्योतनं पचनं पानम् अदनं हिम-मर्दनम् । तेजसो वृत्तयस् त्व् एताः शोषणं क्षुत् तृड् एव च ॥ BhP_03.26.040 // रूप-मात्राद् विकुर्वाणात् तेजसो दैव-चोदितात् । रस-मात्रम् अभूत् तस्माद् अम्भो जिह्वा रस-ग्रहः ॥ BhP_03.26.041 // कषायो मधुरस् तिक्तः कट्व् अम्ल इति नैकधा । भौतिकानां विकारेण रस एको विभिद्यते ॥ BhP_03.26.042 // क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् । तापापनोदो भूयस्त्वम् अम्भसो वृत्तयस् त्व् इमाः ॥ BhP_03.26.043 // रस-मात्राद् विकुर्वाणाद् अम्भसो दैव-चोदितात् । गन्ध-मात्रम् अभूत् तस्मात् पृथ्वी घ्राणस् तु गन्धगः ॥ BhP_03.26.044 // करम्भ-पूति-सौरभ्य- शान्तोग्राम्लादिभिः पृथक् । द्रव्यावयव-वैषम्याद् गन्ध एको विभिद्यते ॥ BhP_03.26.045 // भावनं ब्रह्मणः स्थानं धारणं सद्-विशेषणम् । सर्व-सत्त्व-गुणोद्भेदः पृथिवी-वृत्ति-लक्षणम् ॥ BhP_03.26.046 // नभो-गुण-विशेषो ऽर्थो यस्य तच् छ्रोत्रम् उच्यते । वायोर् गुण-विशेषो ऽर्थो यस्य तत् स्पर्शनं विदुः ॥ BhP_03.26.047 // तेजो-गुण-विशेषो ऽर्थो यस्य तच् चक्षुर् उच्यते । अम्भो-गुण-विशेषो ऽर्थो यस्य तद् रसनं विदुः । भूमेर् गुण-विशेषो ऽर्थो यस्य स घ्राण उच्यते ॥ BhP_03.26.048 // परस्य दृश्यते धर्मो ह्य् अपरस्मिन् समन्वयात् । अतो विशेषो भावानां भूमाव् एवोपलक्ष्यते ॥ BhP_03.26.049 // एतान्य् असंहत्य यदा महद्-आदीनि सप्त वै । काल-कर्म-गुणोपेतो जगद्-आदिर् उपाविशत् ॥ BhP_03.26.050 // ततस् तेनानुविद्धेभ्यो युक्तेभ्यो ऽण्डम् अचेतनम् । उत्थितं पुरुषो यस्माद् उदतिष्ठद् असौ विरा॥ BhP_03.26.051 // एतद् अण्डं विशेषाख्यं क्रम-वृद्धैर् दशोत्तरैः । तोयादिभिः परिवृतं प्रधानेनावृतैर् बहिः । यत्र लोक-वितानो ऽयं रूपं भगवतो हरेः ॥ BhP_03.26.052 // हिरण्मयाद् अण्ड-कोशाद् उत्थाय सलिले शयात् । तम् आविश्य महा-देवो बहुधा निर्बिभेद खम् ॥ BhP_03.26.053 // निरभिद्यतास्य प्रथमं मुखं वाणी ततो ऽभवत् । वाण्या वह्निर् अथो नासे प्राणोतो घ्राण एतयोः ॥ BhP_03.26.054 // घ्राणाद् वायुर् अभिद्येताम् अक्षिणी चक्षुर् एतयोः । तस्मात् सूर्यो न्यभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ BhP_03.26.055 // निर्बिभेद विराजस् त्वग्- रोम-श्मश्र्व्-आदयस् ततः । तत ओषधयश् चासन् शिश्नं निर्बिभिदे ततः ॥ BhP_03.26.056 // रेतस् तस्माद् आप आसन् निरभिद्यत वै गुदम् । गुदाद् अपानो ऽपानाच् च मृत्युर् लोक-भयङ्करः ॥ BhP_03.26.057 // हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वरा/ पादौ च निरभिद्येतां गतिस् ताभ्यां ततो हरिः ॥ BhP_03.26.058 // nìyo ऽस्य निरभिद्यन्त ताभ्यो लोहितम् आभृतम् । नद्यस् ततः समभवन्न् उदरं निरभिद्यत ॥ BhP_03.26.059 // क्षुत्-पिपासे ततः स्यातां समुद्रस् त्व् एतयोर् अभूत् । अथास्य हृदयं भिन्नं हृदयान् मन उत्थितम् ॥ BhP_03.26.060 // मनसश् चन्द्रमा जातो बुद्धिर् बुद्धेर् गिरां पतिः । अहङ्कारस् ततो रुद्रश् चित्तं चैत्यस् ततो ऽभवत् ॥ BhP_03.26.061 // एते ह्य् अभ्युत्थिता देवा नैवास्योत्थापने ऽशकन् । पुनर् आविविशुः खानि तम् उत्थापयितुं क्रमात् ॥ BhP_03.26.062 // वह्निर् वाचा मुखं भेजे नोदतिष्ठत् तदा विरा/ घ्राणेन नासिके वायुर् नोदतिष्ठत् तदा विरा॥ BhP_03.26.063 // अक्षिणी चक्षुषादित्यो नोदतिष्ठत् तदा विरा/ श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् तदा विरा॥ BhP_03.26.064 // त्वचं रोमभिर् ओषध्यो नोदतिष्ठत् तदा विरा/ रेतसा शिश्नम् आपस् तु नोदतिष्ठत् तदा विरा॥ BhP_03.26.065 // गुदं मृत्युर् अपानेन नोदतिष्ठत् तदा विरा/ हस्ताव् इन्द्रो बलेनैव नोदतिष्ठत् तदा विरा॥ BhP_03.26.066 // विष्णुर् गत्यैव चरणौ नोदतिष्ठत् तदा विरा/ nìÅr नद्यो लोहितेन नोदतिष्ठत् तदा विरा॥ BhP_03.26.067 // क्षुत्-तृड्भ्याम् उदरं सिन्धुर् नोदतिष्ठत् तदा विरा/ हृदयं मनसा चन्द्रो नोदतिष्ठत् तदा विरा॥ BhP_03.26.068 // बुद्ध्या ब्रह्मापि हृदयं नोदतिष्ठत् तदा विरा/ रुद्रो ऽभिमत्या हृदयं नोदतिष्ठत् तदा विरा॥ BhP_03.26.069 // चित्तेन हृदयं चैत्यः क्षेत्र-ज्ञः प्राविशद् यदा । विरातदैव पुरुषः सलिलाद् उदतिष्ठत ॥ BhP_03.26.070 // यथा प्रसुप्तं पुरुषं प्राणेन्द्रिय-मनो-धियः । प्रभवन्ति विना येन नोत्थापयितुम् ओजसा ॥ BhP_03.26.071 // तम् अस्मिन् प्रत्यग्-आत्मानं धिया योग-प्रवृत्तया । भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ BhP_03.26.072 // BhP_03.27.001/0 श्री-भगवान् उवाच प्रकृति-स्थो ऽपि पुरुषो नाज्यते प्राकृतैर् गुणैः । अविकाराद् अकर्तृत्वान् निर्गुणत्वाज् जलार्कवत् ॥ BhP_03.27.001 // स एष यर्हि प्रकृतेर् गुणेष्व् अभिविषज्जते । अहङ्क्रिया-vimƬhÃtmà कर्तास्मीत्य् अभिमन्यते ॥ BhP_03.27.002 // तेन संसार-पदवीम् अवशो ऽभ्येत्य् अनिर्वृतः । प्रासङ्गिकैः कर्म-दोषैः सद्-असन्-मिश्र-योनिषु ॥ BhP_03.27.003 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_03.27.004 // अत एव शनैश् चित्तं प्रसक्तम् असतां पथि । भक्ति-योगेन तीव्रेण विरक्त्या च नयेद् वशम् ॥ BhP_03.27.005 // यमादिभिर् योग-पथैर् अभ्यसञ् श्रद्धयान्वितः । मयि भावेन सत्येन मत्-कथा-श्रवणेन च ॥ BhP_03.27.006 // सर्व-भूत-समत्वेन निर्वैरेणाप्रसङ्गतः । ब्रह्मचर्येण मौनेन स्व-धर्मेण बलीयसा ॥ BhP_03.27.007 // यदृच्छयोपलब्धेन सन्तुष्टो मित-भुङ् मुनिः । विविक्त-शरणः शान्तो मैत्रः करुण आत्मवान् ॥ BhP_03.27.008 // सानुबन्धे च देहे ऽस्मिन्न् अकुर्वन्न् असद्-आग्रहम् । ज्ञानेन दृष्ट-तत्त्वेन प्रकृतेः पुरुषस्य च ॥ BhP_03.27.009 // निवृत्त-बुद्ध्य्-अवस्थानो दूरी-भूतान्य-दर्शनः । उपलभ्यात्मनात्मानं चक्षुषेवार्कम् आत्म-दृक् ॥ BhP_03.27.010 // मुक्त-लिङ्गं सद्-आभासम् असति प्रतिपद्यते । सतो बन्धुम् असच्-चक्षुः सर्वानुस्यूतम् अद्वयम् ॥ BhP_03.27.011 // यथा जल-स्थ आभासः स्थल-स्थेनावदृश्यते । स्वाभासेन तथा सूर्यो जल-स्थेन दिवि स्थितः ॥ BhP_03.27.012 // एवं त्रिवृद्-अहङ्कारो भूतेन्द्रिय-मनोमयैः । स्वाभासैर् लक्षितो ऽनेन सद्-आभासेन सत्य-दृक् ॥ BhP_03.27.013 // भूत-सूक्ष्मेन्द्रिय-मनो- बुद्ध्य्-आदिष्व् इह निद्रया । लीनेष्व् असति यस् तत्र विनिद्रो निरहङ्क्रियः ॥ BhP_03.27.014 // मन्यमानस् तदात्मानम् अनष्टो नष्टवन् मृषा । नष्टे ऽहङ्करणे द्रष्टा नष्ट-वित्त इवातुरः ॥ BhP_03.27.015 // एवं प्रत्यवमृश्यासाव् आत्मानं प्रतिपद्यते । साहङ्कारस्य द्रव्यस्य यो ऽवस्थानम् अनुग्रहः ॥ BhP_03.27.016 // BhP_03.27.017/0 देवहूतिर् उवाच पुरुषं प्रकृतिर् ब्रह्मन् न विमुञ्चति कर्हिचित् । अन्योन्यापाश्रयत्वाच् च नित्यत्वाद् अनयोः प्रभो ॥ BhP_03.27.017 // यथा गन्धस्य भूमेश् च न भावो व्यतिरेकतः । अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ BhP_03.27.018 // अकर्तुः कर्म-बन्धो ऽयं पुरुषस्य यद्-आश्रयः । गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्व् अतः कथम् ॥ BhP_03.27.019 // क्वचित् तत्त्वावमर्शेन निवृत्तं भयम् उल्बणम् । अनिवृत्त-निमित्तत्वात् पुनः प्रत्यवतिष्ठते ॥ BhP_03.27.020 // BhP_03.27.021/0 श्री-भगवान् उवाच अनिमित्त-निमित्तेन स्व-धर्मेणामलात्मना । तीव्रया मयि भक्त्या च श्रुत-सम्भृतया चिरम् ॥ BhP_03.27.021 // ज्ञानेन दृष्ट-तत्त्वेन वैराग्येण बलीयसा । तपो-युक्तेन योगेन तीव्रेणात्म-समाधिना ॥ BhP_03.27.022 // प्रकृतिः पुरुषस्येह दह्यमाना त्व् अहर्-निशम् । तिरो-भवित्री शनकैर् अग्नेर् योनिर् इवारणिः ॥ BhP_03.27.023 // भुक्त-भोगा परित्यक्ता दृष्ट-दोषा च नित्यशः । नेश्वरस्याशुभं धत्ते स्वे महिम्नि स्थितस्य च ॥ BhP_03.27.024 // यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ BhP_03.27.025 // एवं विदित-तत्त्वस्य प्रकृतिर् मयि मानसम् । युञ्जतो नापकुरुत आत्मारामस्य कर्हिचित् ॥ BhP_03.27.026 // यदैवम् अध्यात्म-रतः कालेन बहु-जन्मना । सर्वत्र जात-वैराग्य आब्रह्म-भुवनान् मुनिः ॥ BhP_03.27.027 // मद्-भक्तः प्रतिबुद्धार्थो मत्-प्रसादेन भूयसा । निःश्रेयसं स्व-संस्थानं कैवल्याख्यं मद्-आश्रयम् ॥ BhP_03.27.028 // prÃpnotÅhäjasà धीरः स्व-दृशा च्छिन्न-संशयः । यद् गत्वा न निवर्तेत योगी लिङ्गाद् विनिर्गमे ॥ BhP_03.27.029 // यदा न योगोपचितासु चेतो मायासु सिद्धस्य विषज्जते ऽङ्ग । अनन्य-हेतुष्व् अथ मे गतिः स्याद् आत्यन्तिकी यत्र न मृत्यु-हासः ॥ BhP_03.27.030 // BhP_03.28.001/0 श्री-भगवान् उवाच योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे । मनो येनैव विधिना प्रसन्नं याति सत्-पथम् ॥ BhP_03.28.001 // स्व-धर्माचरणं शक्त्या विधर्माच् च निवर्तनम् । दैवाल् लब्धेन सन्तोष आत्मविच्-चरणार्चनम् ॥ BhP_03.28.002 // ग्राम्य-धर्म-निवृत्तिश् च मोक्ष-धर्म-रतिस् तथा । मित-मेध्यादनं शश्वद् विविक्त-क्षेम-सेवनम् ॥ BhP_03.28.003 // अहिंसा सत्यम् अस्तेयं यावद्-अर्थ-परिग्रहः । ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ BhP_03.28.004 // मौनं सद्-आसन-जयः स्थैर्यं प्राण-जयः शनैः । प्रत्याहारश् चेन्द्रियाणां विषयान् मनसा हृदि ॥ BhP_03.28.005 // स्व-धिष्ण्यानाम् एक-देशे मनसा प्राण-धारणम् । वैकुण्ठ-लीलाभिध्यानं समाधानं तथात्मनः ॥ BhP_03.28.006 // एतैर् अन्यैश् च पथिभिर् मनो दुष्टम् असत्-पथम् । बुद्ध्या युञ्जीत शनकैर् जित-प्राणो ह्य् अतन्द्रितः ॥ BhP_03.28.007 // शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् । तस्मिन् स्वस्ति समासीन ऋजु-कायः समभ्यसेत् ॥ BhP_03.28.008 // प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः । प्रतिकूलेन वा चित्तं यथा स्थिरम् अचञ्चलम् ॥ BhP_03.28.009 // मनो ऽचिरात् स्याद् विरजं जित-श्वासस्य योगिनः । वाय्व्-अग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ BhP_03.28.010 // प्राणायामैर् दहेद् दोषान् धारणाभिश् च किल्बिषान् । प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ BhP_03.28.011 // यदा मनः स्वं विरजं योगेन सुसमाहितम् । këÂhÃæ भगवतो ध्यायेत् स्व-नासाग्रावलोकनः ॥ BhP_03.28.012 // प्रसन्न-वदनाम्भोजं पद्म-गर्भारुणेक्षणम् । नीलोत्पल-दल-श्यामं शङ्ख-चक्र-गदा-धरम् ॥ BhP_03.28.013 // लसत्-पङ्कज-किञ्जल्क- पीत-कौशेय-वाससम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् ॥ BhP_03.28.014 // मत्त-द्विरेफ-कलया परीतं वन-मालया । परार्ध्य-हार-वलय- किरीटाङ्गद-नूपुरम् ॥ BhP_03.28.015 // käcÅ-गुणोल्लसच्-छ्रोणिं हृदयाम्भोज-विष्टरम् । दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥ BhP_03.28.016 // अपीच्य-दर्शनं शश्वत् सर्व-लोक-नमस्कृतम् । सन्तं वयसि कैशोरे भृत्यानुग्रह-कातरम् ॥ BhP_03.28.017 // कीर्तन्य-तीर्थ-यशसं पुण्य-श्लोक-यशस्करम् । ध्यायेद् देवं समग्राङ्गं यावन् न च्यवते मनः ॥ BhP_03.28.018 // स्थितं व्रजन्तम् आसीनं शयानं वा गुहाशयम् । प्रेक्षणीयेहितं ध्यायेच् छुद्ध-भावेन चेतसा ॥ BhP_03.28.019 // तस्मिन् लब्ध-पदं चित्तं सर्वावयव-संस्थितम् । विलक्ष्यैकत्र संयुज्याद् अङ्गे भगवतो मुनिः ॥ BhP_03.28.020 // सञ्चिन्तयेद् भगवतश् चरणारविन्दं $ वज्राङ्कुश-ध्वज-सरोरुह-lächanìhyam & उत्तुङ्ग-रक्त-विलसन्-नख-चक्रवाल- % ज्योत्स्नाभिर् आहत-महद्-धृदयान्धकारम् ॥ BhP_03.28.021 //* यच्-छौच-निःसृत-सरित्-प्रवरोदकेन $ तीर्थेन मूर्ध्न्य् अधिकृतेन शिवः शिवो ऽभूत् & ध्यातुर् मनः-शमल-शैल-निसृष्ट-वज्रं % ध्यायेच् चिरं भगवतश् चरणारविन्दम् ॥ BhP_03.28.022 //* जानु-द्वयं जलज-लोचनया जनन्या $ लक्ष्म्याखिलस्य सुर-वन्दितया विधातुः & ऊर्वोर् निधाय कर-पल्लव-रोचिषा यत् % संलालितं हृदि विभोर् अभवस्य कुर्यात् ॥ BhP_03.28.023 //* ऊरू सुपर्ण-भुजयोर् अधि शोभमानाव् $ ओजो-निधी अतसिका-कुसुमावभासौ & व्यालम्बि-पीत-वर-वाससि वर्तमान- % käcÅ-कलाप-परिरम्भि नितम्ब-बिम्बम् ॥ BhP_03.28.024 //* नाभि-ह्रदं भुवन-कोश-गुहोदर-स्थं $ यत्रात्म-योनि-धिषणाखिल-लोक-पद्मम् & vyƬhaæ हरिन्-मणि-वृष-स्तनयोर् अमुष्य % ध्यायेद् द्वयं विशद-हार-मयूख-गौरम् ॥ BhP_03.28.025 //* वक्षो ऽधिवासम् ऋषभस्य महा-विभूतेः $ पुंसां मनो-नयन-निर्वृतिम् आदधानम् & कण्ठं च कौस्तुभ-मणेर् अधिभूषणार्थं % कुर्यान् मनस्य् अखिल-लोक-नमस्कृतस्य ॥ BhP_03.28.026 //* बाहूंश् च मन्दर-गिरेः परिवर्तनेन $ निर्णिक्त-बाहु-वलयान् अधिलोक-पालान् & सञ्चिन्तयेद् दश-शतारम् असह्य-तेजः % शङ्खं च तत्-कर-सरोरुह-राज-हंसम् ॥ BhP_03.28.027 //* कौमोदकीं भगवतो दयितां स्मरेत $ दिग्धाम् अराति-भट-शोणित-कर्दमेन & मालां मधुव्रत-वरूथ-गिरोपघुष्टां % चैत्यस्य तत्त्वम् अमलं मणिम् अस्य कण्ठे ॥ BhP_03.28.028 //* भृत्यानुकम्पित-धियेह गृहीत-मूर्तेः $ सञ्चिन्तयेद् भगवतो वदनारविन्दम् & यद् विस्फुरन्-मकर-कुण्डल-वल्गितेन % विद्योतितामल-कपोलम् उदार-नासम् ॥ BhP_03.28.029 //* यच् छ्री-निकेतम् अलिभिः परिसेव्यमानं $ भूत्या स्वया कुटिल-कुन्तल-वृन्द-जुष्टम् & मीन-द्वयाश्रयम् अधिक्षिपद् अब्ज-नेत्रं % ध्यायेन् मनोमयम् अतन्द्रित उल्लसद्-भ्रु ॥ BhP_03.28.030 //* तस्यावलोकम् अधिकं कृपयातिघोर- $ ताप-त्रयोपशमनाय निसृष्टम् अक्ष्णोः & स्निग्ध-स्मितानुगुणितं विपुल-प्रसादं % ध्यायेच् चिरं विपुल-भावनया गुहायाम् ॥ BhP_03.28.031 //* हासं हरेर् अवनताखिल-लोक-तीव्र- $ शोकाश्रु-सागर-विशोषणम् अत्युदारम् & सम्मोहनाय रचितं निज-माययास्य % भ्रू-मण्डलं मुनि-कृते मकर-ध्वजस्य ॥ BhP_03.28.032 //* ध्यानायनं प्रहसितं बहुलाधरोष्ठ- $ भासारुणायित-तनु-द्विज-कुन्द-पङ्क्ति & ध्यायेत् स्वदेह-कुहरे ऽवसितस्य विष्णोर् % भक्त्यार्द्रयार्पित-मना न पृथग् दिदृक्षेत् ॥ BhP_03.28.033 //* एवं हरौ भगवति प्रतिलब्ध-भावो $ भक्त्या द्रवद्-धृदय उत्पुलकः प्रमोदात् & औत्कण्ठ्य-bëpa-कलया मुहुर् अर्द्यमानस् % तच् चापि चित्त-बडिशं शनकैर् वियुङ्क्ते ॥ BhP_03.28.034 //* मुक्ताश्रयं यर्हि निर्विषयं विरक्तं $ निर्वाणम् ऋच्छति मनः सहसा यथार्चिः & आत्मानम् अत्र पुरुषो ऽव्यवधानम् एकम् % अन्वीक्षते प्रतिनिवृत्त-गुण-प्रवाहः ॥ BhP_03.28.035 //* सो ऽप्य् एतया चरमया मनसो निवृत्त्या $ तस्मिन् महिम्न्य् अवसितः सुख-दुःख-बाह्ये & हेतुत्वम् अप्य् असति कर्तरि दुःखयोर् यत् % स्वात्मन् विधत्त उपलब्ध-परात्म-këÂha÷ ॥ BhP_03.28.036 //* देहं च तं न चरमः स्थितम् उत्थितं वा $ सिद्धो विपश्यति यतो ऽध्यगमत् स्वरूपम् & दैवाद् उपेतम् अथ दैव-वशाद् अपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ BhP_03.28.037 //* देहो ऽपि दैव-वशगः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः & तं स-प्रपञ्चम् adhirƬha-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ BhP_03.28.038 //* यथा पुत्राच् च वित्ताच् च पृथङ् मर्त्यः प्रतीयते । अप्य् आत्मत्वेनाभिमताद् देहादेः पुरुषस् तथा ॥ BhP_03.28.039 // यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्व-सम्भवात् । अप्य् आत्मत्वेनाभिमताद् यथाग्निः पृथग् उल्मुकात् ॥ BhP_03.28.040 // भूतेन्द्रियान्तः-करणात् प्रधानाज् जीव-संज्ञितात् । आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्म-संज्ञितः ॥ BhP_03.28.041 // सर्व-भूतेषु चात्मानं सर्व-भूतानि चात्मनि । ईक्षेतानन्य-भावेन भूतेष्व् इव तद्-आत्मताम् ॥ BhP_03.28.042 // स्व-योनिषु यथा ज्योतिर् एकं नाना प्रतीयते । योनीनां गुण-वैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ BhP_03.28.043 // तस्माद् इमां स्वां प्रकृतिं दैवीं सद्-असद्-आत्मिकाम् । दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ BhP_03.28.044 // BhP_03.29.001/0 देवहूतिर् उवाच लक्षणं महद्-आदीनां प्रकृतेः पुरुषस्य च । स्वरूपं लक्ष्यते ऽमीषां येन तत्-पारमार्थिकम् ॥ BhP_03.29.001 // यथा साङ्ख्येषु कथितं यन्-मूलं तत् प्रचक्षते । भक्ति-योगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ BhP_03.29.002 // विरागो येन पुरुषो भगवन् सर्वतो भवेत् । आचक्ष्व जीव-लोकस्य विविधा मम संसृतीः ॥ BhP_03.29.003 // कालस्येश्वर-रूपस्य परेषां च परस्य ते । स्वरूपं बत कुर्वन्ति यद्-धेतोः कुशलं जनाः ॥ BhP_03.29.004 // लोकस्य मिथ्याभिमतेर् अचक्षुषश् चिरं प्रसुप्तस्य तमस्य् अनाश्रये । श्रान्तस्य कर्मस्व् अनुविद्धया धिया त्वम् आविरासीः किल योग-भास्करः ॥ BhP_03.29.005 // BhP_03.29.006/0 मैत्रेय उवाच इति मातुर् वचः श्लक्ष्णं प्रतिनन्द्य महा-मुनिः । Ãbabhëe कुरु-श्रेष्ठ प्रीतस् तां करुणार्दितः ॥ BhP_03.29.006 // BhP_03.29.007/0 श्री-भगवान् उवाच भक्ति-योगो बहु-विधो मार्गैर् भामिनि भाव्यते । स्वभाव-गुण-मार्गेण पुंसां भावो विभिद्यते ॥ BhP_03.29.007 // अभिसन्धाय यो हिंसां दम्भं मात्सर्यम् एव वा । संरम्भी भिन्न-दृग् भावं मयि कुर्यात् स तामसः ॥ BhP_03.29.008 // विषयान् अभिसन्धाय यश ऐश्वर्यम् एव वा । अर्चादाव् अर्चयेद् यो मां पृथग्-भावः स राजसः ॥ BhP_03.29.009 // कर्म-निर्हारम् उद्दिश्य परस्मिन् वा तद्-अर्पणम् । यजेद् यष्टव्यम् इति वा पृथग्-भावः स सात्त्विकः ॥ BhP_03.29.010 // मद्-गुण-श्रुति-मात्रेण मयि सर्व-गुहाशये । मनो-गतिर् अविच्छिन्ना यथा गङ्गाम्भसो ऽम्बुधौ ॥ BhP_03.29.011 // लक्षणं भक्ति-योगस्य निर्गुणस्य ह्य् उदाहृतम् । अहइतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ BhP_03.29.012 // सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ BhP_03.29.013 // स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः । येनातिव्रज्य त्रि-गुणं मद्-भावायोपपद्यते ॥ BhP_03.29.014 // निषेवितेनानिमित्तेन स्व-धर्मेण महीयसा । क्रिया-योगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ BhP_03.29.015 // मद्-धिष्ण्य-दर्शन-स्पर्श- पूजा-स्तुत्य्-अभिवन्दनैः । भूतेषु मद्-भावनया सत्त्वेनासङ्गमेन च ॥ BhP_03.29.016 // महतां बहु-मानेन दीनानाम् अनुकम्पया । मैत्र्या चैवात्म-तुल्येषु यमेन नियमेन च ॥ BhP_03.29.017 // आध्यात्मिकानुश्रवणान् नाम-सङ्कीर्तनाच् च मे । आर्जवेनार्य-सङ्गेन निरहङ्क्रियया तथा ॥ BhP_03.29.018 // मद्-धर्मणो गुणैर् एतैः परिसंशुद्ध आशयः । puru«asyäjasÃbhyeti श्रुत-मात्र-गुणं हि माम् ॥ BhP_03.29.019 // यथा वात-रथो घ्राणम् आवृङ्क्ते गन्ध आशयात् । एवं योग-रतं चेत आत्मानम् अविकारि यत् ॥ BhP_03.29.020 // अहं सर्वेषु भूतेषु भूतात्मावस्थितः सदा । तम् अवज्ञाय मां मर्त्यः कुरुते ऽर्चा-विडम्बनम् ॥ BhP_03.29.021 // यो मां सर्वेषु भूतेषु सन्तम् आत्मानम् ईश्वरम् । हित्वार्चां भजते मौढ्याद् भस्मन्य् एव जुहोति सः ॥ BhP_03.29.022 // द्विषतः पर-काये मां मानिनो भिन्न-दर्शिनः । भूतेषु बद्ध-वैरस्य न मनः शान्तिम् ऋच्छति ॥ BhP_03.29.023 // अहम् उच्चावचैर् द्रव्यैः क्रिययोत्पन्नयानघे । नैव तुष्ये ऽर्चितो ऽर्चायां भूत-ग्रामावमानिनः ॥ BhP_03.29.024 // अर्चादाव् अर्चयेत् तावद् ईश्वरं मां स्व-कर्म-कृत् । यावन् न वेद स्व-हृदि सर्व-भूतेष्व् अवस्थितम् ॥ BhP_03.29.025 // आत्मनश् च परस्यापि यः करोत्य् अन्तरोदरम् । तस्य भिन्न-दृशो मृत्युर् विदधे भयम् उल्बणम् ॥ BhP_03.29.026 // अथ मां सर्व-भूतेषु भूतात्मानं कृतालयम् । अर्हयेद् दान-मानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ BhP_03.29.027 // जीवाः श्रेष्ठा ह्य् अजीवानां ततः प्राण-भृतः शुभे । ततः स-चित्ताः प्रवरास् ततश् चेन्द्रिय-वृत्तयः ॥ BhP_03.29.028 // तत्रापि स्पर्श-वेदिभ्यः प्रवरा रस-वेदिनः । तेभ्यो गन्ध-विदः श्रेष्ठास् ततः शब्द-विदो वराः ॥ BhP_03.29.029 // रूप-भेद-विदस् तत्र ततश् चोभयतो-दतः । तेषां बहु-पदाः श्रेष्ठाश् चतुष्-पादस् ततो द्वि-पात् ॥ BhP_03.29.030 // ततो वर्णाश् च चत्वारस् तेषां ब्राह्मण उत्तमः । ब्राह्मणेष्व् अपि वेद-ज्ञो ह्य् अर्थ-ज्ञो ऽभ्यधिकस् ततः ॥ BhP_03.29.031 // अर्थ-ज्ञात् संशय-च्छेत्ता ततः श्रेयान् स्व-कर्म-कृत् । मुक्त-सङ्गस् ततो भूयान् अदोग्धा धर्मम् आत्मनः ॥ BhP_03.29.032 // तस्मान् मय्य् अर्पिताशेष- क्रियार्थात्मा निरन्तरः । मय्य् अर्पितात्मनः पुंसो मयि सन्न्यस्त-कर्मणः । न पश्यामि परं भूतम् अकर्तुः सम-दर्शनात् ॥ BhP_03.29.033 // मनसैतानि भूतानि प्रणमेद् बहु-मानयन् । ईश्वरो जीव-कलया प्रविष्टो भगवान् इति ॥ BhP_03.29.034 // भक्ति-योगश् च योगश् च मया मानव्य् उदीरितः । ययोर् एकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ BhP_03.29.035 // एतद् भगवतो रूपं ब्रह्मणः परमात्मनः । परं प्रधानं पुरुषं दैवं कर्म-विचेष्टितम् ॥ BhP_03.29.036 // रूप-भेदास्पदं दिव्यं काल इत्य् अभिधीयते । भूतानां महद्-आदीनां यतो भिन्न-दृशां भयम् ॥ BhP_03.29.037 // यो ऽन्तः प्रविश्य भूतानि भूतैर् अत्त्य् अखिलाश्रयः । स विष्ण्व्-आख्यो ऽधियज्ञो ऽसौ कालः कलयतां प्रभुः ॥ BhP_03.29.038 // न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः । आविशत्य् अप्रमत्तो ऽसौ प्रमत्तं जनम् अन्त-कृत् ॥ BhP_03.29.039 // यद्-भयाद् वाति वातो ऽयं सूर्यस् तपति यद्-भयात् । यद्-भयाद् वर्षते देवो भ-गणो भाति यद्-भयात् ॥ BhP_03.29.040 // यद् वनस्पतयो भीता लताश् चौषधिभिः सह । स्वे स्वे काले ऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ BhP_03.29.041 // स्रवन्ति सरितो भीता नोत्सर्पत्य् उदधिर् यतः । अग्निर् इन्धे स-गिरिभिर् भूर् न मज्जति यद्-भयात् ॥ BhP_03.29.042 // नभो ददाति श्वसतां पदं यन्-नियमाद् अदः । लोकं स्व-देहं तनुते महान् सप्तभिर् आवृतम् ॥ BhP_03.29.043 // गुणाभिमानिनो देवाः सर्गादिष्व् अस्य यद्-भयात् । वर्तन्ते ऽनुयुगं येषां वश एतच् चराचरम् ॥ BhP_03.29.044 // सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ BhP_03.29.045 // BhP_03.30.001/0 कपिल उवाच तस्यैतस्य जनो नूनं नायं वेदोरु-विक्रमम् । काल्यमानो ऽपि बलिनो वायोर् इव घनावलिः ॥ BhP_03.30.001 // यं यम् अर्थम् उपादत्ते दुःखेन सुख-हेतवे । तं तं धुनोति भगवान् पुमान् छोचति यत्-कृते ॥ BhP_03.30.002 // यद् अध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः । ध्रुवाणि मन्यते मोहाद् गृह-क्षेत्र-वसूनि च ॥ BhP_03.30.003 // जन्तुर् वै भव एतस्मिन् यां यां योनिम् अनुव्रजेत् । तस्यां तस्यां स लभते निर्वृतिं न विरज्यते ॥ BhP_03.30.004 // नरक-स्थो ऽपि देहं वै न पुमांस् त्यक्तुम् इच्छति । नारक्यां निर्वृतौ सत्यां देव-माया-विमोहितः ॥ BhP_03.30.005 // आत्म-जाया-सुतागार- पशु-द्रविण-बन्धुषु । nirƬha-मूल-हृदय आत्मानं बहु मन्यते ॥ BhP_03.30.006 // सन्दह्यमान-सर्वाङ्ग एषाम् उद्वहनाधिना । करोत्य् अविरतं mƬho दुरितानि दुराशयः ॥ BhP_03.30.007 // आक्षिप्तात्मेन्द्रियः स्त्रीणाम् असतीनां च मायया । रहो रचितयालापैः शिशूनां कल-bhëiïÃm ॥ BhP_03.30.008 // गृहेषु कूट-धर्मेषु दुःख-तन्त्रेष्व् अतन्द्रितः । कुर्वन् दुःख-प्रतीकारं सुखवन् मन्यते गृही ॥ BhP_03.30.009 // अर्थैर् आपादितैर् गुर्व्या हिंसयेतस्-ततश् च तान् । पुष्णाति येषां पोषेण शेष-भुग् यात्य् अधः स्वयम् ॥ BhP_03.30.010 // वार्तायां लुप्यमानायाम् आरब्धायां पुनः पुनः । लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम् ॥ BhP_03.30.011 // कुटुम्ब-भरणाकल्पो मन्द-भाग्यो वृथोद्यमः । श्रिया विहीनः कृपणो ध्यायन् छ्वसिति mƬha-धीः ॥ BhP_03.30.012 // एवं स्व-भरणाकल्पं तत्-कलत्रादयस् तथा । नाद्रियन्ते यथा पूर्वं कीनाशा इव गो-जरम् ॥ BhP_03.30.013 // तत्राप्य् अजात-निर्वेदो भ्रियमाणः स्वयम् भृतैः । जरयोपात्त-वैरूप्यो मरणाभिमुखो गृहे ॥ BhP_03.30.014 // आस्ते ऽवमत्योपन्यस्तं गृह-पाल इवाहरन् । आमयाव्य् अप्रदीप्ताग्निर् अल्पाहारो ऽल्प-चेष्टितः ॥ BhP_03.30.015 // वायुनोत्क्रमतोत्तारः कफ-संरुद्ध-nìika÷ / कास-श्वास-कृतायासः कण्ठे घुर-घुरायते ॥ BhP_03.30.016 // शयानः परिशोचद्भिः परिवीतः स्व-बन्धुभिः । वाच्यमानो ऽपि न ब्रूते काल-पाश-वशं गतः ॥ BhP_03.30.017 // एवं कुटुम्ब-भरणे व्यापृतात्माजितेन्द्रियः । म्रियते रुदतां स्वानाम् उरु-वेदनयास्त-धीः ॥ BhP_03.30.018 // यम-दूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ । स दृष्ट्वा त्रस्त-हृदयः शकृन्-मूत्रं विमुञ्चति ॥ BhP_03.30.019 // यातना-देह आवृत्य पाशैर् बद्ध्वा गले बलात् । नयतो दीर्घम् अध्वानं दण्ड्यं राज-भटा यथा ॥ BhP_03.30.020 // तयोर् निर्भिन्न-हृदयस् तर्जनैर् जात-वेपथुः । पथि श्वभिर् भक्ष्यमाण आर्तो ऽघं स्वम् अनुस्मरन् ॥ BhP_03.30.021 // क्षुत्-तृट्-परीतो ऽर्क-दवानलानिलैः सन्तप्यमानः पथि तप्त-वालुके । कृच्छ्रेण पृष्ठे कशया च tìitaÓ चलत्य् अशक्तो ऽपि निराश्रमोदके ॥ BhP_03.30.022 // तत्र तत्र पतन् छ्रान्तो मूर्च्छितः पुनर् उत्थितः । पथा पापीयसा नीतस् तरसा यम-सादनम् ॥ BhP_03.30.023 // योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर् मुहूर्तैर् द्वाभ्यां वा नीतः प्राप्नोति यातनाः ॥ BhP_03.30.024 // आदीपनं स्व-गात्राणां वेष्टयित्वोल्मुकादिभिः । आत्म-मांसादनं क्वापि स्व-कृत्तं परतो ऽपि वा ॥ BhP_03.30.025 // जीवतश् चान्त्राभ्युद्धारः श्व-गृध्रैर् यम-सादने । सर्प-वृश्चिक-दंशाद्यैर् दशद्भिश् चात्म-वैशसम् ॥ BhP_03.30.026 // कृन्तनं चावयवशो गजादिभ्यो भिदापनम् । पातनं गिरि-शृङ्गेभ्यो रोधनं चाम्बु-गर्तयोः ॥ BhP_03.30.027 // यास् तामिस्रान्ध-तामिस्रा रौरवाद्याश् च यातनाः । भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ BhP_03.30.028 // अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते । या यातना वै नारक्यस् ता इहाप्य् उपलक्षिताः ॥ BhP_03.30.029 // एवं कुटुम्बं बिभ्राण उदरम् भर एव वा । विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्-फलम् ईदृशम् ॥ BhP_03.30.030 // एकः प्रपद्यते ध्वान्तं हित्वेदं स्व-कलेवरम् । कुशलेतर-पाथेयो भूत-द्रोहेण यद् भृतम् ॥ BhP_03.30.031 // दैवेनासादितं तस्य शमलं निरये पुमान् । भुङ्क्ते कुटुम्ब-पोषस्य हृत-वित्त इवातुरः ॥ BhP_03.30.032 // केवलेन ह्य् अधर्मेण कुटुम्ब-भरणोत्सुकः । याति जीवो ऽन्ध-तामिस्रं चरमं तमसः पदम् ॥ BhP_03.30.033 // अधस्तान् नर-लोकस्य यावतीर् यातनादयः । क्रमशः समनुक्रम्य पुनर् अत्राव्रजेच् छुचिः ॥ BhP_03.30.034 // BhP_03.30.001/0 श्री-भगवान् उवाच कर्मणा दैव-नेत्रेण जन्तुर् देहोपपत्तये । स्त्रियाः प्रविष्ट उदरं पुंसो रेतः-कणाश्रयः ॥ BhP_03.31.001 // कललं त्व् एक-रात्रेण पञ्च-रात्रेण बुद्बुदम् । दशाहेन तु कर्कन्धूः पेश्य् अण्डं वा ततः परम् ॥ BhP_03.31.002 // मासेन तु शिरो द्वाभ्यां बाह्व्-अङ्घ्र्य्-आद्य्-अङ्ग-विग्रहः । नख-लोमास्थि-चर्माणि लिङ्ग-च्छिद्रोद्भवस् त्रिभिः ॥ BhP_03.31.003 // चतुर्भिर् धातवः सप्त पञ्चभिः क्षुत्-तृड्-उद्भवः । षड्भिर् जरायुणा वीतः कुक्षौ भ्राम्यति दक्षिणे ॥ BhP_03.31.004 // मातुर् जग्धान्न-पानाद्यैर् एधद्-धातुर् असम्मते । शेते विण्-मूत्रयोर् गर्ते स जन्तुर् जन्तु-सम्भवे ॥ BhP_03.31.005 // कृमिभिः क्षत-सर्वाङ्गः सौकुमार्यात् प्रतिक्षणम् । मूर्च्छाम् आप्नोत्य् उरु-क्लेशस् तत्रत्यैः क्षुधितैर् मुहुः ॥ BhP_03.31.006 // कटु-तीक्ष्णोष्ण-लवण- रूक्षाम्लादिभिर् उल्बणैः । मातृ-भुक्तैर् उपस्पृष्टः सर्वाङ्गोत्थित-वेदनः ॥ BhP_03.31.007 // उल्बेन संवृतस् तस्मिन्न् अन्त्रैश् च बहिर् आवृतः । आस्ते कृत्वा शिरः कुक्षौ भुग्न-पृष्ठ-शिरोधरः ॥ BhP_03.31.008 // अकल्पः स्वाङ्ग-चेष्टायां शकुन्त इव पञ्जरे । तत्र लब्ध-स्मृतिर् दैवात् कर्म जन्म-शतोद्भवम् । स्मरन् दीर्घम् अनुच्छ्वासं शर्म किं नाम विन्दते ॥ BhP_03.31.009 // आरभ्य सप्तमान् मासाल् लब्ध-बोधो ऽपि वेपितः । नैकत्रास्ते सूति-वातैर् विष्ठा-भूर् इव सोदरः ॥ BhP_03.31.010 // नाथमान ऋषिर् भीतः सप्त-वध्रिः k­täjali÷ / स्तुवीत तं विक्लवया वाचा येनोदरे ऽर्पितः ॥ BhP_03.31.011 // BhP_03.31.012/0 जन्तुर् उवाच तस्योपसन्नम् अवितुं जगद् इच्छयात्त- $ नाना-तनोर् भुवि चलच्-चरणारविन्दम् & सो ऽहं व्रजामि शरणं ह्य् अकुतो-भयं मे % येनेदृशी गतिर् अदर्श्य् असतो ऽनुरूपा ॥ BhP_03.31.012 //* यस् त्व् अत्र बद्ध इव कर्मभिर् आवृतात्मा $ भूतेन्द्रियाशयमयीम् अवलम्ब्य मायाम् & आस्ते विशुद्धम् अविकारम् अखण्ड-बोधम् % आतप्यमान-हृदये ऽवसितं नमामि ॥ BhP_03.31.013 //* यः पञ्च-भूत-रचिते रहितः शरीरे $ च्छन्नो ऽयथेन्द्रिय-गुणार्थ-चिद्-आत्मको ऽहम् & तेनाविकुण्ठ-महिमानम् ऋषिं तम् एनं % वन्दे परं प्रकृति-पूरुषयोः पुमांसम् ॥ BhP_03.31.014 //* यन्-माययोरु-गुण-कर्म-निबन्धने ऽस्मिन् $ सांसारिके पथि चरंस् तद्-अभिश्रमेण & नष्ट-स्मृतिः पुनर् अयं प्रवृणीत लोकं % युक्त्या कया महद्-अनुग्रहम् अन्तरेण ॥ BhP_03.31.015 //* ज्ञानं यद् एतद् अदधात् कतमः स देवस् $ त्रै-कालिकं स्थिर-चरेष्व् अनुवर्तितांशः & तं जीव-कर्म-पदवीम् अनुवर्तमानास् % ताप-त्रयोपशमनाय वयं भजेम ॥ BhP_03.31.016 //* देह्य् अन्य-देह-विवरे जठराग्निनासृग्- $ विण्-मूत्र-कूप-पतितो भृश-तप्त-देहः & इच्छन्न् इतो विवसितुं गणयन् स्व-मासान् % निर्वास्यते कृपण-धीर् भगवन् कदा नु ॥ BhP_03.31.017 //* येनेदृशीं गतिम् असौ दश-मास्य ईश $ सङ्ग्राहितः पुरु-दयेन भवादृशेन & स्वेनैव तुष्यतु कृतेन स दीन-नाथः % को नाम तत्-प्रति vinäjalim अस्य कुर्यात् ॥ BhP_03.31.018 //* पश्यत्य् अयं धिषणया ननु सप्त-वध्रिः $ शारीरके दम-शरीर्य् अपरः स्व-देहे & यत्-सृष्टयासं तम् अहं पुरुषं पुराणं % पश्ये बहिर् हृदि च चैत्यम् इव प्रतीतम् ॥ BhP_03.31.019 //* सो ऽहं वसन्न् अपि विभो बहु-दुःख-वासं $ गर्भान् न निर्जिगमिषे बहिर् अन्ध-कूपे & यत्रोपयातम् उपसर्पति देव-माया % मिथ्या मतिर् यद्-अनु संसृति-चक्रम् एतत् ॥ BhP_03.31.020 //* तस्माद् अहं विगत-विक्लव उद्धरिष्य $ आत्मानम् आशु तमसः सुहृदात्मनैव & भूयो यथा व्यसनम् एतद् अनेक-रन्ध्रं % मा मे भविष्यद् उपसादित-विष्णु-पादः ॥ BhP_03.31.021 //* BhP_03.32.022/0 कपिल उवाच एवं कृत-मतिर् गर्भे दश-मास्यः स्तुवन्न् ऋषिः । सद्यः क्षिपत्य् अवाचीनं प्रसूत्यै सूति-मारुतः ॥ BhP_03.32.022 // तेनावसृष्टः सहसा कृत्वावाक् शिर आतुरः । विनिष्क्रामति कृच्छ्रेण निरुच्छ्वासो हत-स्मृतिः ॥ BhP_03.32.023 // पतितो भुव्य् असृङ्-मिश्रः विष्ठा-भूर् इव चेष्टते । रोरूयति गते ज्ञाने विपरीतां गतिं गतः ॥ BhP_03.32.024 // पर-च्छन्दं न विदुषा पुष्यमाणो जनेन सः । अनभिप्रेतम् आपन्नः प्रत्याख्यातुम् अनीश्वरः ॥ BhP_03.32.025 // शायितो ऽशुचि-पर्यङ्के जन्तुः स्वेदज-दूषिते । नेशः कण्डूयने ऽङ्गानाम् आसनोत्थान-चेष्टने ॥ BhP_03.32.026 // तुदन्त्य् आम-त्वचं दंशा मशका मत्कुणादयः । रुदन्तं विगत-ज्ञानं कृमयः कृमिकं यथा ॥ BhP_03.32.027 // इत्य् एवं शैशवं भुक्त्वा दुःखं पौगण्डम् एव च । अलब्धाभीप्सितो ऽज्ञानाद् इद्ध-मन्युः शुचार्पितः ॥ BhP_03.32.028 // सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्व् अन्ताय चात्मनः ॥ BhP_03.32.029 // भूतैः पञ्चभिर् आरब्धे देहे देह्य् अबुधो ऽसकृत् । अहं ममेत्य् असद्-ग्राहः करोति कुमतिर् मतिम् ॥ BhP_03.32.030 // तद्-अर्थं कुरुते कर्म यद्-बद्धो याति संसृतिम् । यो ऽनुयाति ददत् क्लेशम् अविद्या-कर्म-बन्धनः ॥ BhP_03.32.031 // यद्य् असद्भिः पथि पुनः शिश्नोदर-कृतोद्यमैः । आस्थितो रमते जन्तुस् तमो विशति पूर्ववत् ॥ BhP_03.32.032 // सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा । शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् ॥ BhP_03.32.033 // तेष्व् अशान्तेषु mƬhe«u खण्डितात्मस्व् असाधुषु । सङ्गं न कुर्याच् छोच्येषु योषित्-krŬÃ-मृगेषु च ॥ BhP_03.32.034 // न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ BhP_03.32.035 // प्रजापतिः स्वां दुहितरं दृष्ट्वा तद्-रूप-धर्षितः । रोहिद्-भूतां सो ऽन्वधावद् ऋक्ष-रूपी हत-त्रपः ॥ BhP_03.32.036 // तत्-सृष्ट-सृष्ट-सृष्टेषु को न्व् अखण्डित-धीः पुमान् । ऋषिं नारायणम् ऋते योषिन्-मय्येह मायया ॥ BhP_03.32.037 // बलं मे पश्य मायायाः स्त्री-मय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूवि-जृम्भेण केवलम् ॥ BhP_03.32.038 // सङ्गं न कुर्यात् प्रमदासु जातु योगस्य पारं परम् आरुरुक्षुः । मत्-सेवया प्रतिलब्धात्म-लाभो वदन्ति या निरय-द्वारम् अस्य ॥ BhP_03.32.039 // योपयाति शनैर् माया योषिद् देव-विनिर्मिता । ताम् ईक्षेतात्मनो मृत्युं तृणैः कूपम् इवावृतम् ॥ BhP_03.32.040 // यां मन्यते पतिं मोहान् मन्-मायाम् ऋषभायतीम् । स्त्रीत्वं स्त्री-सङ्गतः प्राप्तो वित्तापत्य-गृह-प्रदम् ॥ BhP_03.32.041 // ताम् आत्मनो विजानीयात् पत्य्-अपत्य-गृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर् गायनं यथा ॥ BhP_03.32.042 // देहेन जीव-भूतेन लोकाल् लोकम् अनुव्रजन् । भुञ्जान एव कर्माणि करोत्य् अविरतं पुमान् ॥ BhP_03.32.043 // जीवो ह्य् अस्यानुगो देहो भूतेन्द्रिय-मनो-मयः । तन्-निरोधो ऽस्य मरणम् आविर्भावस् तु सम्भवः ॥ BhP_03.32.044 // द्रव्योपलब्धि-स्थानस्य द्रव्येक्षायोग्यता यदा । तत् पञ्चत्वम् अहं-मानाद् उत्पत्तिर् द्रव्य-दर्शनम् ॥ BhP_03.32.045 // यथाक्ष्णोर् द्रव्यावयव- दर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुर् द्रष्टृत्वायोग्यतानयोः ॥ BhP_03.32.046 // तस्मान् न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीव-गतिं धीरो मुक्त-सङ्गश् चरेद् इह ॥ BhP_03.32.047 // सम्यग्-दर्शनया बुद्ध्या योग-वैराग्य-युक्तया । माया-विरचिते लोके चरेन् न्यस्य कलेवरम् ॥ BhP_03.32.048 // BhP_03.32.001/0 कपिल उवाच अथ यो गृह-मेधीयान् धर्मान् एवावसन् गृहे । कामम् अर्थं च धर्मान् स्वान् दोग्धि भूयः पिपर्ति तान् ॥ BhP_03.32.001 // स चापि भगवद्-धर्मात् काम-mƬha÷ पराङ्-मुखः । यजते क्रतुभिर् देवान् पित्-ंश् च श्रद्धयान्वितः ॥ BhP_03.32.002 // तच्-छ्रद्धयाक्रान्त-मतिः पितृ-देव-व्रतः पुमान् । गत्वा चान्द्रमसं लोकं सोम-पाः पुनर् एष्यति ॥ BhP_03.32.003 // यदा चाहीन्द्र-शय्यायां शेते ऽनन्तासनो हरिः । तदा लोका लयं यान्ति त एते गृह-मेधिनाम् ॥ BhP_03.32.004 // ये स्व-धर्मान् न दुह्यन्ति धीराः कामार्थ-हेतवे । निःसङ्गा न्यस्त-कर्माणः प्रशान्ताः शुद्ध-चेतसः ॥ BhP_03.32.005 // निवृत्ति-धर्म-निरता निर्ममा निरहङ्कृताः । स्व-धर्माप्तेन सत्त्वेन परिशुद्धेन चेतसा ॥ BhP_03.32.006 // सूर्य-द्वारेण ते यान्ति पुरुषं विश्वतो-मुखम् । परावरेशं प्रकृतिम् अस्योत्पत्त्य्-अन्त-भावनम् ॥ BhP_03.32.007 // द्वि-परार्धावसाने यः प्रलयो ब्रह्मणस् तु ते । तावद् अध्यासते लोकं परस्य पर-चिन्तकाः ॥ BhP_03.32.008 // क्ष्माम्भो-'नलानिल-वियन्-मन-इन्द्रियार्थ- $ भूतादिभिः परिवृतं प्रतिसञ्जिहीर्षुः & अव्याकृतं विशति यर्हि गुण-त्रयात्माकालं % पराख्यम् अनुभूय परः स्वयम्भूः ॥ BhP_03.32.009 //* एवं परेत्य भगवन्तम् अनुप्रविष्टाये $ योगिनो जित-मरुन्-मनसो विरागाः & तेनैव साकम् अमृतं पुरुषं पुराणं % ब्रह्म प्रधानम् उपयान्त्य् अगताभिमानाः ॥ BhP_03.32.010 //* अथ तं सर्व-भूतानां हृत्-पद्मेषु कृतालयम् । श्रुतानुभावं शरणं व्रज भावेन भामिनि ॥ BhP_03.32.011 // आद्यः स्थिर-चराणां यो वेद-गर्भः सहर्षिभिः । योगेश्वरैः कुमाराद्यैः सिद्धैर् योग-प्रवर्तकैः ॥ BhP_03.32.012 // भेद-दृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा । कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् ॥ BhP_03.32.013 // स संसृत्य पुनः काले कालेनेश्वर-मूर्तिना । जाते गुण-व्यतिकरे यथा-पूर्वं प्रजायते ॥ BhP_03.32.014 // ऐश्वर्यं पारमेष्ठ्यं च ते ऽपि धर्म-विनिर्मितम् । निषेव्य पुनर् आयान्ति गुण-व्यतिकरे सति ॥ BhP_03.32.015 // ये त्व् इहासक्त-मनसः कर्मसु श्रद्धयान्विताः । कुर्वन्त्य् अप्रतिषिद्धानि नित्यान्य् अपि च कृत्स्नशः ॥ BhP_03.32.016 // रजसा कुण्ठ-मनसः कामात्मानो ऽजितेन्द्रियाः । पित्-n यजन्त्य् अनुदिनं गृहेष्व् अभिरताशयाः ॥ BhP_03.32.017 // त्रै-वर्गिकास् ते पुरुषा विमुखा हरि-मेधसः । कथायां कथनीयोरु- विक्रमस्य मधुद्विषः ॥ BhP_03.32.018 // नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् । हित्वा ӭण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ BhP_03.32.019 // दक्षिणेन पथार्यम्णः पितृ-लोकं व्रजन्ति ते । प्रजाम् अनु प्रजायन्ते श्मशानान्त-क्रिया-कृतः ॥ BhP_03.32.020 // ततस् ते क्षीण-सुकृताः पुनर् लोकम् इमं सति । पतन्ति विवशा देवैः सद्यो विभ्रंशितोदयाः ॥ BhP_03.32.021 // तस्मात् त्वं सर्व-भावेन भजस्व परमेष्ठिनम् । तद्-गुणाश्रयया भक्त्या भजनीय-पदाम्बुजम् ॥ BhP_03.32.022 // वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं यद् ब्रह्म-दर्शनम् ॥ BhP_03.32.023 // यदास्य चित्तम् अर्थेषु समेष्व् इन्द्रिय-वृत्तिभिः । न विगृह्णाति वैषम्यं प्रियम् अप्रियम् इत्य् उत ॥ BhP_03.32.024 // स तदैवात्मनात्मानं निःसङ्गं सम-दर्शनम् । हेयोपादेय-रहितम् ÃrƬhaæ पदम् ईक्षते ॥ BhP_03.32.025 // ज्ञान-मात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्य्-आदिभिः पृथग् भावैर् भगवान् एक ईयते ॥ BhP_03.32.026 // एतावान् एव योगेन समग्रेणेह योगिनः । युज्यते ऽभिमतो ह्य् अर्थो यद् असङ्गस् तु कृत्स्नशः ॥ BhP_03.32.027 // ज्ञानम् एकं पराचीनैर् इन्द्रियैर् ब्रह्म निर्गुणम् । अवभात्य् अर्थ-रूपेण भ्रान्त्या शब्दादि-धर्मिणा ॥ BhP_03.32.028 // यथा महान् अहं-रूपस् त्रि-वृत् पञ्च-विधः स्वरा/ एकादश-विधस् तस्य वपुर् अण्डं जगद् यतः ॥ BhP_03.32.029 // एतद् वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः । समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति ॥ BhP_03.32.030 // इत्य् एतत् कथितं गुर्वि ज्ञानं तद् ब्रह्म-दर्शनम् । येनानुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च ॥ BhP_03.32.031 // ज्ञान-योगश् च मन्-निष्ठो नैर्गुण्यो भक्ति-लक्षणः । द्वयोर् अप्य् एक एवार्थो भगवच्-छब्द-लक्षणः ॥ BhP_03.32.032 // यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ BhP_03.32.033 // क्रियया क्रतुभिर् दानैस् तपः-स्वाध्याय-मर्शनैः । आत्मेन्द्रिय-जयेनापि सन्न्यासेन च कर्मणाम् ॥ BhP_03.32.034 // योगेन विविधाङ्गेन भक्ति-योगेन चैव हि । धर्मेणोभय-चिह्नेन यः प्रवृत्ति-निवृत्तिमान् ॥ BhP_03.32.035 // आत्म-तत्त्वावबोधेन वैराग्येण दृढेन च । ईयते भगवान् एभिः सगुणो निर्गुणः स्व-दृक् ॥ BhP_03.32.036 // प्रावोचं भक्ति-योगस्य स्वरूपं ते चतुर्-विधम् । कालस्य चाव्यक्त-गतेर् यो ऽन्तर्धावति जन्तुषु ॥ BhP_03.32.037 // जीवस्य संसृतीर् बह्वीर् अविद्या-कर्म-निर्मिताः । यास्व् अङ्ग प्रविशन्न् आत्मा न वेद गतिम् आत्मनः ॥ BhP_03.32.038 // नैतत् खलायोपदिशेन् नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्म-ध्वजाय च ॥ BhP_03.32.039 // न लोलुपायोपदिशेन् न g­hÃrƬha-चेतसे । नाभक्ताय च मे जातु न मद्-भक्त-द्विषाम् अपि ॥ BhP_03.32.040 // श्रद्दधानाय भक्ताय विनीतायानसूयवे । भूतेषु कृत-मैत्राय शुश्रूषाभिरताय च ॥ BhP_03.32.041 // बहिर्-जात-विरागाय शान्त-चित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः ॥ BhP_03.32.042 // य इदं शृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् । यो वाभिधत्ते मच्-चित्तः स ह्य् एति पदवीं च मे ॥ BhP_03.32.043 // BhP_03.33.001/0 मैत्रेय उवाच एवं निशम्य कपिलस्य वचो जनित्रीसा कर्दमस्य दयिता किल देवहूतिः । विस्रस्त-मोह-पटला तम् अभिप्रणम्यतुष्टाव तत्त्व-विषयाङ्कित-सिद्धि-भूमिम् ॥ BhP_03.33.001 // BhP_03.33.002/0 देवहूतिर् उवाच अथाप्य् अजो ऽन्तः-सलिले शयानं भूतेन्द्रियार्थात्म-मयं वपुस् ते । गुण-प्रवाहं सद्-अशेष-बीजं दध्यौ स्वयं यज्-जठराब्ज-जातः ॥ BhP_03.33.002 // स एव विश्वस्य भवान् विधत्ते गुण-प्रवाहेण विभक्त-वीर्यः । सर्गाद्य् अनीहो ऽवितथाभिसन्धिर् आत्मेश्वरो ऽतर्क्य-सहस्र-शक्तिः ॥ BhP_03.33.003 // स त्वं भृतो मे जठरेण नाथ कथं नु यस्योदर एतद् आसीत् । विश्वं युगान्ते वट-पत्र एकः शेते स्म माया-शिशुर् अङ्घ्रि-पानः ॥ BhP_03.33.004 // त्वं देह-तन्त्रः प्रशमाय पाप्मनां निदेश-भाजां च विभो विभूतये । यथावतारास् तव सूकरादयस् तथायम् अप्य् आत्म-पथोपलब्धये ॥ BhP_03.33.005 // यन्-नामधेय-श्रवणानुकीर्तनाद् यत्-प्रह्वणाद् यत्-स्मरणाद् अपि क्वचित् । श्वादो ऽपि सद्यः सवनाय कल्पते कुतः पुनस् ते भगवन् नु दर्शनात् ॥ BhP_03.33.006 // अहो बत श्व-पचो ऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुः सस्नुर् आर्या ब्रह्मानूचुर् नाम गृणन्ति ये ते ॥ BhP_03.33.007 // तं त्वाम् अहं ब्रह्म परं पुमांसं प्रत्यक्-स्रोतस्य् आत्मनि संविभाव्यम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहं वन्दे विष्णुं कपिलं वेद-गर्भम् ॥ BhP_03.33.008 // BhP_03.33.009/0 मैत्रेय उवाच Ŭito भगवान् एवं कपिलाख्यः परः पुमान् । वाचाविक्लवयेत्य् आह मातरं मातृ-वत्सलः ॥ BhP_03.33.009 // BhP_03.33.010/0 कपिल उवाच मार्गेणानेन मातस् ते सुसेव्येनोदितेन मे । आस्थितेन परां këÂhÃm अचिराद् अवरोत्स्यसि ॥ BhP_03.33.010 // श्रद्धत्स्वैतन् मतं मह्यं जुष्टं यद् ब्रह्म-वादिभिः । येन माम् अभयं याया मृत्युम् ऋच्छन्त्य् अतद्-विदः ॥ BhP_03.33.011 // BhP_03.33.012/0 मैत्रेय उवाच इति प्रदर्श्य भगवान् सतीं ताम् आत्मनो गतिम् । स्व-मात्रा ब्रह्म-वादिन्या कपिलो ऽनुमतो ययौ ॥ BhP_03.33.012 // सा चापि तनयोक्तेन योगादेशेन योग-युक् । तस्मिन्न् आश्रम ÃpŬe सरस्वत्याः समाहिता ॥ BhP_03.33.013 // अभीक्ष्णावगाह-कपिशान् जटिलान् कुटिलालकान् । आत्मानं चोग्र-तपसा बिभ्रती चीरिणं कृशम् ॥ BhP_03.33.014 // प्रजापतेः कर्दमस्य तपो-योग-विजृम्भितम् । स्व-गार्हस्थ्यम् अनौपम्यं प्रार्थ्यं वैमानिकैर् अपि ॥ BhP_03.33.015 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि च हैमानि सुस्पर्शास्तरणानि च ॥ BhP_03.33.016 // स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च । रत्न-प्रदीपा आभान्ति ललना रत्न-संयुताः ॥ BhP_03.33.017 // गृहोद्यानं कुसुमितै रम्यं बह्व्-अमर-द्रुमैः । कूजद्-विहङ्ग-मिथुनं गायन्-मत्त-मधुव्रतम् ॥ BhP_03.33.018 // यत्र प्रविष्टम् आत्मानं विबुधानुचरा जगुः । वाप्याम् उत्पल-गन्धिन्यां कर्दमेनोपलालितम् ॥ BhP_03.33.019 // हित्वा तद् ईप्सिततमम् अप्य् आखण्डल-योषिताम् । किञ्चिच् चकार वदनं पुत्र-विश्लेषणातुरा ॥ BhP_03.33.020 // वनं प्रव्रजिते पत्याव् अपत्य-विरहातुरा । ज्ञात-तत्त्वाप्य् अभून् नष्टे वत्से गौर् इव वत्सला ॥ BhP_03.33.021 // तम् एव ध्यायती देवम् अपत्यं कपिलं हरिम् । बभूवाचिरतो वत्स निःस्पृहा तादृशे गृहे ॥ BhP_03.33.022 // ध्यायती भगवद्-रूपं यद् आह ध्यान-गोचरम् । सुतः प्रसन्न-वदनं समस्त-व्यस्त-चिन्तया ॥ BhP_03.33.023 // भक्ति-प्रवाह-योगेन वैराग्येण बलीयसा । युक्तानुष्ठान-जातेन ज्ञानेन ब्रह्म-हेतुना ॥ BhP_03.33.024 // विशुद्धेन तदात्मानम् आत्मना विश्वतो-मुखम् । स्वानुभूत्या तिरोभूत- माया-गुण-विशेषणम् ॥ BhP_03.33.025 // ब्रह्मण्य् अवस्थित-मतिर् भगवत्य् आत्म-संश्रये । निवृत्त-जीवापत्तित्वात् क्षीण-क्लेशाप्त-निर्वृतिः ॥ BhP_03.33.026 // nityÃrƬha-समाधित्वात् परावृत्त-गुण-भ्रमा । न सस्मार तदात्मानं स्वप्ने दृष्टम् इवोत्थितः ॥ BhP_03.33.027 // तद्-देहः परतः पोषो ऽप्य् अकृशश् चाध्य्-असम्भवात् । बभौ मलैर् अवच्छन्नः सधूम इव पावकः ॥ BhP_03.33.028 // स्वाङ्गं तपो-योगमयं मुक्त-केशं गताम्बरम् । दैव-गुप्तं न बुबुधे वासुदेव-प्रविष्ट-धीः ॥ BhP_03.33.029 // एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् । आत्मानं ब्रह्म-निर्वाणं भगवन्तम् अवाप ह ॥ BhP_03.33.030 // तद् वीरासीत् पुण्यतमं क्षेत्रं त्रैलोक्य-विश्रुतम् । नाम्ना सिद्ध-पदं यत्र सा संसिद्धिम् उपेयुषी ॥ BhP_03.33.031 // तस्यास् तद् योग-विधुत- मार्त्यं मर्त्यम् अभूत् सरित् । स्रोतसां प्रवरा सौम्य सिद्धिदा सिद्ध-सेविता ॥ BhP_03.33.032 // कपिलो ऽपि महा-योगी भगवान् पितुर् आश्रमात् । मातरं समनुज्ञाप्य प्राग्-उदीचीं दिशं ययौ ॥ BhP_03.33.033 // सिद्ध-चारण-गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः । स्तूयमानः समुद्रेण दत्तार्हण-निकेतनः ॥ BhP_03.33.034 // आस्ते योगं समास्थाय साङ्ख्याचार्यैर् अभिष्टुतः । त्रयाणाम् अपि लोकानाम् उपशान्त्यै समाहितः ॥ BhP_03.33.035 // एतन् निगदितं तात यत् पृष्टो ऽहं तवानघ । कपिलस्य च संवादो देवहूत्याश् च पावनः ॥ BhP_03.33.036 // य इदम् अनुशृणोति यो ऽभिधत्ते कपिल-मुनेर् मतम् आत्म-योग-गुह्यम् । भगवति कृत-धीः सुपर्ण-केताव् उपलभते भगवत्-पदारविन्दम् ॥ BhP_03.33.037 // BhP_04.01.001/0 मैत्रेय उवाच मनोस् तु शतरूपायां तिस्रः कन्याश् च जज्ञिरे । आकूतिर् देवहूतिश् च प्रसूतिर् इति विश्रुताः ॥ BhP_04.01.001 // आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः । पुत्रिका-धर्मम् आश्रित्य शतरूपानुमोदितः ॥ BhP_04.01.002 // प्रजापतिः स भगवान् रुचिस् तस्याम् अजीजनत् । मिथुनं ब्रह्म-वर्चस्वी परमेण समाधिना ॥ BhP_04.01.003 // यस् तयोः पुरुषः साक्षाद् विष्णुर् यज्ञ-स्वरूप-धृक् । या स्त्री सा दक्षिणा भूतेर् अंश-भूतानपायिनी ॥ BhP_04.01.004 // आनिन्ये स्व-गृहं पुत्र्याः पुत्रं वितत-रोचिषम् । स्वायम्भुवो मुदा युक्तो रुचिर् जग्राह दक्षिणाम् ॥ BhP_04.01.005 // तां कामयानां भगवान् उवाह यजुषां पतिः । तुष्टायां तोषम् आपन्नो ' जनयद् द्वादशात्मजान् ॥ BhP_04.01.006 // तोषः प्रतोषः सन्तोषो भद्रः शान्तिर् इडस्पतिः । इध्मः कविर् विभुः स्वह्नः सुदेवो रोचनो द्वि-ष ॥ BhP_04.01.007 // तुषिता नाम ते देवा आसन् स्वायम्भुवान्तरे । मरीचि-मिश्रा ऋषयो यज्ञः सुर-गणेश्वरः ॥ BhP_04.01.008 // प्रियव्रतोत्तानपादौ मनु-पुत्रौ महौजसौ । तत्-पुत्र-पौत्र-नप्तॄणाम् अनुवृत्तं तद्-अन्तरम् ॥ BhP_04.01.009 // देवहूतिम् अदात् तात कर्दमायात्मजां मनुः । तत्-सम्बन्धि श्रुत-प्रायं भवता गदतो मम ॥ BhP_04.01.010 // दक्षाय ब्रह्म-पुत्राय प्रसूतिं भगवान् मनुः । प्रायच्छद् यत्-कृतः सर्गस् त्रि-लोक्यां विततो महान् ॥ BhP_04.01.011 // याः कर्दम-सुताः प्रोक्ता नव ब्रह्मर्षि-पत्नयः । तासां प्रसूति-प्रसवं प्रोच्यमानं निबोध मे ॥ BhP_04.01.012 // पत्नी मरीचेस् तु कला सुषुवे कर्दमात्मजा । कश्यपं पूर्णिमानं च ययोर् आपूरितं जगत् ॥ BhP_04.01.013 // पूर्णिमासूत विरजं विश्वगं च परन्तप । देवकुल्यां हरेः पाद- शौचाद् याभूत् सरिद् दिवः ॥ BhP_04.01.014 // अत्रेः पत्न्य् अनसूया trŤ जज्ञे सुयशसः सुतान् । दत्तं दुर्वाससं सोमम् आत्मेश-ब्रह्म-सम्भवान् ॥ BhP_04.01.015 // BhP_04.01.016/0 विदुर उवाच अत्रेर् गृहे सुर-श्रेष्ठाः स्थित्य्-उत्पत्त्य्-अन्त-हेतवः । किञ्चिच् चिकीर्षवो जाता एतद् आख्याहि मे गुरो ॥ BhP_04.01.016 // BhP_04.01.017/0 मैत्रेय उवाच ब्रह्मणा चोदितः सृष्टाव् अत्रिर् ब्रह्म-विदां वरः । सह पत्न्या ययाव् ऋक्षं कुलाद्रिं तपसि स्थितः ॥ BhP_04.01.017 // तस्मिन् प्रसून-स्तबक- पलाशाशोक-कानने । वार्भिः स्रवद्भिर् उद्घुष्टे निर्विन्ध्यायाः समन्ततः ॥ BhP_04.01.018 // प्राणायामेन संयम्य मनो वर्ष-शतं मुनिः । अतिष्ठद् एक-पादेन निर्द्वन्द्वो ऽनिल-भोजनः ॥ BhP_04.01.019 // शरणं तं प्रपद्ये ऽहं य एव जगद्-ईश्वरः । प्रजाम् आत्म-समां मह्यं प्रयच्छत्व् इति चिन्तयन् ॥ BhP_04.01.020 // तप्यमानं त्रि-भुवनं प्राणायामैधसाग्निना । निर्गतेन मुनेर् मूर्ध्नः समीक्ष्य प्रभवस् त्रयः ॥ BhP_04.01.021 // अप्सरो-मुनि-गन्धर्व- सिद्ध-विद्याधरोरगैः । वितायमान-यशसस् तद्-आश्रम-पदं ययुः ॥ BhP_04.01.022 // तत्-प्रादुर्भाव-संयोग- विद्योतित-मना मुनिः । उत्तिष्ठन्न् एक-पादेन ददर्श विबुधर्षभान् ॥ BhP_04.01.023 // प्रणम्य दण्डवद् भूमाव् उपतस्थे 'rhaïäjali÷ / वृष-हंस-सुपर्ण-स्थान् स्वैः स्वैश् चिह्नैश् च चिह्नितान् ॥ BhP_04.01.024 // कृपावलोकेन हसद्- वदनेनोपलम्भितान् । तद्-रोचिषा प्रतिहते निमील्य मुनिर् अक्षिणी ॥ BhP_04.01.025 // चेतस् तत्-प्रवणं युञ्जन्न् अस्तावीत् saæhatäjali÷ / श्लक्ष्णया सूक्तया वाचा सर्व-लोक-गरीयसः ॥ BhP_04.01.026 // BhP_04.01.027/0 अत्रिर् उवाच विश्वोद्भव-स्थिति-लयेषु विभज्यमानैर् $ माया-गुणैर् अनुयुगं विगृहीत-देहाः & ते ब्रह्म-विष्णु-गिरिशाः प्रणतो ऽस्म्य् अहं वस् % तेभ्यः क एव भवतां म इहोपहूतः ॥ BhP_04.01.027 //* एको मयेह भगवान् विविध-प्रधानैश् $ चित्ती-कृतः प्रजननाय कथं नु यूयम् & अत्रागतास् तनु-भृतां मनसो ऽपि दूराद् % ब्रूत प्रसीदत महान् इह विस्मयो मे ॥ BhP_04.01.028 //* BhP_04.01.029/0 मैत्रेय उवाच इति तस्य वचः श्रुत्वा त्रयस् ते विबुधर्षभाः । प्रत्याहुः श्लक्ष्णया वाचा प्रहस्य तम् ऋषिं प्रभो ॥ BhP_04.01.029 // BhP_04.01.030/0 देवा ऊचुः यथा कृतस् ते सङ्कल्पो भाव्यं तेनैव नान्यथा । सत्-सङ्कल्पस्य ते ब्रह्मन् यद् वै ध्यायति ते वयम् ॥ BhP_04.01.030 // अथास्मद्-अंश-भूतास् ते आत्मजा लोक-विश्रुताः । भवितारो ऽङ्ग भद्रं ते विस्रप्स्यन्ति च ते यशः ॥ BhP_04.01.031 // एवं काम-वरं दत्त्वा प्रतिजग्मुः सुरेश्वराः । सभाजितास् तयोः सम्यग् दम्पत्योर् मिषतोस् ततः ॥ BhP_04.01.032 // सोमो ऽभूद् ब्रह्मणो ऽंशेन दत्तो विष्णोस् तु योगवित् । दुर्वासाः शङ्करस्यांशो निबोधाङ्गिरसः प्रजाः ॥ BhP_04.01.033 // श्रद्धा त्व् अङ्गिरसः पत्नी चतस्रो ऽसूत कन्यकाः । सिनीवाली कुहू राका caturthy anumatis तथा ॥ BhP_04.01.034 // तत्-पुत्राव् अपराव् आस्तां ख्यातौ स्वारोचिषे ऽन्तरे । उतथ्यो भगवान् साक्षाद् ब्रह्मिष्ठश् च बृहस्पतिः ॥ BhP_04.01.035 // पुलस्त्यो ऽजनयत् पत्न्याम् अगस्त्यं च हविर्भुवि । सो ऽन्य-जन्मनि दह्राग्निर् विश्रवाश् च महा-तपाः ॥ BhP_04.01.036 // तस्य यक्ष-पतिर् देवः कुबेरस् त्व् इडविडा-सुतः । रावणः कुम्भकर्णश् च तथान्यस्यां विभीषणः ॥ BhP_04.01.037 // पुलहस्य गतिर् भार्या त्रीन् असूत सती सुतान् । कर्मश्रेष्ठं वरीयांसं सहिष्णुं च महा-मते ॥ BhP_04.01.038 // क्रतोर् अपि क्रिया भार्या वालखिल्यान् असूयत । ऋषीन् षष्टि-सहस्राणि ज्वलतो ब्रह्म-तेजसा ॥ BhP_04.01.039 // ऊर्जायां जज्ञिरे पुत्रा वसिष्ठस्य परन्तप । चित्रकेतु-प्रधानास् ते सप्त ब्रह्मर्षयो ऽमलाः ॥ BhP_04.01.040 // चित्रकेतुः सुरोचिश् च विरजा मित्र एव च । उल्बणो वसुभृद्यानो द्युमान् शक्त्य्-आदयो ऽपरे ॥ BhP_04.01.041 // चित्तिस् त्व् अथर्वणः पत्नी लेभे पुत्रं धृत-व्रतम् । दध्यञ्चम् अश्वशिरसं भृगोर् वंशं निबोध मे ॥ BhP_04.01.042 // भृगुः ख्यात्यां महा-भागः पत्न्यां पुत्रान् अजीजनत् । धातारं च विधातारं श्रियं च भगवत्-पराम् ॥ BhP_04.01.043 // आयतिं नियतिं चैव सुते मेरुस् तयोर् अदात् । ताभ्यां तयोर् अभवतां मृकण्डः प्राण एव च ॥ BhP_04.01.044 // मार्कण्डेयो मृकण्डस्य प्राणाद् वेदशिरा मुनिः । कविश् च भार्गवो यस्य भगवान् उशना सुतः ॥ BhP_04.01.045 // त एते मुनयः क्षत्तर् लोकान् सर्गैर् अभावयन् । एष कर्दम-दौहित्र- सन्तानः कथितस् तव । शृण्वतः श्रद्दधानस्य सद्यः पाप-हरः परः ॥ BhP_04.01.046 // प्रसूतिं मानवीं दक्ष उपयेमे ह्य् अजात्मजः । तस्यां ससर्ज दुहितॄः षोडशामल-लोचनाः ॥ BhP_04.01.047 // त्रयोदशादाद् धर्माय तथैकाम् अग्नये विभुः । पितृभ्य एकां युक्तेभ्यो भवायैकां भव-च्छिदे ॥ BhP_04.01.048 // श्रद्धा मैत्री दया शान्तिस् तुष्टिः पुष्टिः क्रियोन्नतिः । बुद्धिर् मेधा तितिक्षा ह्रीर् मूर्तिर् धर्मस्य पत्नयः ॥ BhP_04.01.049 // श्रद्धासूत शुभं मैत्री प्रसादम् अभयं दया । शान्तिः सुखं मुदं तुष्टिः स्मयं पुष्टिर् असूयत ॥ BhP_04.01.050 // योगं क्रियोन्नतिर् दर्पम् अर्थं बुद्धिर् असूयत । मेधा स्मृतिं तितिक्षा तु क्षेमं ह्रीः प्रश्रयं सुतम् ॥ BhP_04.01.051 // मूर्तिः सर्व-गुणोत्पत्तिर् नर-नारायणाव् ऋषी ॥ BhP_04.01.052 // ययोर् जन्मन्य् अदो विश्वम् अभ्यनन्दत् सुनिर्वृतम् । मनांसि ककुभो वाताः प्रसेदुः सरितो ऽद्रयः ॥ BhP_04.01.053 // दिव्य् अवाद्यन्त तूर्याणि पेतुः कुसुम-वृष्टयः । मुनयस् तुष्टुवुस् तुष्टा जगुर् गन्धर्व-किन्नराः ॥ BhP_04.01.054 // नृत्यन्ति स्म स्त्रियो देव्य आसीत् परम-मङ्गलम् । देवा ब्रह्मादयः सर्वे उपतस्थुर् अभिष्टवैः ॥ BhP_04.01.055 // BhP_04.01.056/0 देवा ऊचुः यो मायया विरचितं निजयात्मनीदं $ खे रूप-भेदम् इव तत्-प्रतिचक्षणाय & एतेन धर्म-सदने ऋषि-मूर्तिनाद्य % प्रादुश्चकार पुरुषाय नमः परस्मै ॥ BhP_04.01.056 //* सो ऽयं स्थिति-व्यतिकरोपशमाय सृष्टान् $ सत्त्वेन नः सुर-गणान् अनुमेय-तत्त्वः & दृश्याद् अदभ्र-करुणेन विलोकनेन % यच् छ्री-निकेतम् अमलं क्षिपतारविन्दम् ॥ BhP_04.01.057 //* एवं सुर-गणैस् तात भगवन्ताव् अभिष्टुतौ । लब्धावलोकैर् ययतुर् अर्चितौ गन्धमादनम् ॥ BhP_04.01.058 // ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ । भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥ BhP_04.01.059 // स्वाहाभिमानिनश् चाग्नेर् आत्मजांस् त्रीन् अजीजनत् । पावकं पवमानं च शुचिं च हुत-भोजनम् ॥ BhP_04.01.060 // तेभ्यो ऽग्नयः समभवन् चत्वारिंशच् च पञ्च च । त एवैकोनपञ्चाशत् साकं पितृ-पितामहैः ॥ BhP_04.01.061 // वैतानिके कर्मणि यन्- नामभिर् ब्रह्म-वादिभिः । आग्नेय्य इष्टयो यज्ञे निरूप्यन्ते ऽग्नयस् तु ते ॥ BhP_04.01.062 // अग्निष्वात्ता बर्हिषदः सौम्याः पितर आज्यपाः । साग्नयो ऽनग्नयस् तेषां पत्नी दाक्षायणी स्वधा ॥ BhP_04.01.063 // तेभ्यो दधार कन्ये द्वे वयुनां धारिणीं स्वधा । उभे ते ब्रह्म-वादिन्यौ ज्ञान-विज्ञान-पारगे ॥ BhP_04.01.064 // भवस्य पत्नी तु सती भवं देवम् अनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुण-शीलतः ॥ BhP_04.01.065 // पितर्य् अप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानम् अजहाद् योग-संयुता ॥ BhP_04.01.066 // BhP_04.02.001/0 विदुर उवाच भवे शीलवतां श्रेष्ठे दक्षो दुहितृ-वत्सलः । विद्वेषम् अकरोत् कस्माद् अनादृत्यात्मजां सतीम् ॥ BhP_04.02.001 // कस् तं चराचर-गुरुं निर्वैरं शान्त-विग्रहम् । आत्मारामं कथं द्वेष्टि जगतो दैवतं महत् ॥ BhP_04.02.002 // एतद् आख्याहि मे ब्रह्मन् जामातुः श्वशुरस्य च । विद्वेषस् तु यतः प्राणांस् तत्यजे दुस्त्यजान् सती ॥ BhP_04.02.003 // BhP_04.02.004/0 मैत्रेय उवाच पुरा विश्व-सृजां सत्रे समेताः परमर्षयः । तथामर-गणाः सर्वे सानुगा मुनयो ऽग्नयः ॥ BhP_04.02.004 // तत्र प्रविष्टम् ऋषयो दृष्ट्वार्कम् इव रोचिषा । भ्राजमानं वितिमिरं कुर्वन्तं तन् महत् सदः ॥ BhP_04.02.005 // उदतिष्ठन् सदस्यास् ते स्व-धिष्ण्येभ्यः सहाग्नयः । ऋते विरिञ्चां शर्वं च तद्-भासाक्षिप्त-चेतसः ॥ BhP_04.02.006 // सदसस्-पतिभिर् दक्षो भगवान् साधु सत्-कृतः । अजं लोक-गुरुं नत्वा निषसाद तद्-आज्ञया ॥ BhP_04.02.007 // प्राङ्-निषण्णं मृडं दृष्ट्वा नामृष्यत् तद्-अनादृतः । उवाच वामं चक्षुर्भ्याम् अभिवीक्ष्य दहन्न् इव ॥ BhP_04.02.008 // श्रूयतां ब्रह्मर्षयो मे सह-देवाः सहाग्नयः । साधूनां ब्रुवतो वृत्तं नाज्ञानान् न च मत्सरात् ॥ BhP_04.02.009 // अयं तु लोक-पालानां यशो-घ्नो निरपत्रपः । सद्भिर् आचरितः पन्था येन स्तब्धेन दूषितः ॥ BhP_04.02.010 // एष मे शिष्यतां प्राप्तो यन् मे दुहितुर् अग्रहीत् । पाणिं विप्राग्नि-मुखतः सावित्र्या इव साधुवत् ॥ BhP_04.02.011 // गृहीत्वा मृग-शावाक्ष्याः पाणिं मर्कट-लोचनः । प्रत्युत्थानाभिवादार्हे वाचाप्य् अकृत नोचितम् ॥ BhP_04.02.012 // लुप्त-क्रियायाशुचये मानिने भिन्न-सेतवे । अनिच्छन्न् अप्य् अदां बालां शूद्रायेवोशतीं गिरम् ॥ BhP_04.02.013 // प्रेतावासेषु घोरेषु प्रेतैर् भूत-गणैर् वृतः । अटत्य् उन्मत्तवन् नग्नो व्युप्त-केशो हसन् रुदन् ॥ BhP_04.02.014 // चिता-भस्म-कृत-स्नानः प्रेत-स्रङ्-न्रस्थि-भूषणः । शिवापदेशो ह्य् अशिवो मत्तो मत्त-जन-प्रियः । पतिः प्रमथ-नाथानां तमो-मात्रात्मकात्मनाम् ॥ BhP_04.02.015 // तस्मा उन्माद-नाथाय नष्ट-शौचाय दुर्हृदे । दत्ता बत मया साध्वी चोदिते परमेष्ठिना ॥ BhP_04.02.016 // BhP_04.02.017/0 मैत्रेय उवाच विनिन्द्यैवं स गिरिशम् अप्रतीपम् अवस्थितम् । दक्षो ऽथाप उपस्पृश्य क्रुद्धः शप्तुं प्रचक्रमे ॥ BhP_04.02.017 // अयं तु देव-यजन इन्द्रोपेन्द्रादिभिर् भवः । सह भागं न लभतां देवैर् देव-गणाधमः ॥ BhP_04.02.018 // निषिध्यमानः स सदस्य-मुख्यैर् दक्षो गिरित्राय विसृज्य शापम् । तस्माद् विनिष्क्रम्य विवृद्ध-मन्युर् जगाम कौरव्य निजं निकेतनम् ॥ BhP_04.02.019 // विज्ञाय शापं गिरिशानुगाग्रणीर् नन्दीश्वरो रोष-कषाय-दूषितः । दक्षाय शापं विससर्ज दारुणं ये चान्वमोदंस् तद्-अवाच्यतां द्विजाः ॥ BhP_04.02.020 // य एतन् मर्त्यम् उद्दिश्य भगवत्य् अप्रतिद्रुहि । द्रुह्यत्य् अज्ञः पृथग्-दृष्टिस् तत्त्वतो विमुखो भवेत् ॥ BhP_04.02.021 // गृहेषु कूट-धर्मेषु सक्तो ग्राम्य-सुखेच्छया । कर्म-तन्त्रं वितनुते वेद-वाद-विपन्न-धीः ॥ BhP_04.02.022 // बुद्ध्या पराभिध्यायिन्या विस्मृतात्म-गतिः पशुः । स्त्री-कामः सो ऽस्त्व् अतितरां दक्षो बस्त-मुखो ऽचिरात् ॥ BhP_04.02.023 // विद्या-बुद्धिर् अविद्यायां कर्ममय्याम् असौ जडः । संसरन्त्व् इह ये चामुम् अनु शर्वावमानिनम् ॥ BhP_04.02.024 // गिरः श्रुतायाः पुष्पिण्या मधु-गन्धेन भूरिणा । मथ्ना चोन्मथितात्मानः सम्मुह्यन्तु हर-द्विषः ॥ BhP_04.02.025 // सर्व-भक्षा द्विजा वृत्त्यै धृत-विद्या-तपो-व्रताः । वित्त-देहेन्द्रियारामा याचका विचरन्त्व् इह ॥ BhP_04.02.026 // तस्यैवं वदतः शापं श्रुत्वा द्विज-कुलाय वै । भृगुः प्रत्यसृजच् छापं ब्रह्म-दण्डं दुरत्ययम् ॥ BhP_04.02.027 // भव-व्रत-धरा ये च ये च तान् समनुव्रताः । pëaï¬inas ते भवन्तु सच्-छास्त्र-परिपन्थिनः ॥ BhP_04.02.028 // नष्ट-शौचा mƬha-धियो जटा-भस्मास्थि-धारिणः । विशन्तु शिव-दीक्षायां यत्र दैवं सुरासवम् ॥ BhP_04.02.029 // ब्रह्म च ब्राह्मणांश् चैव यद् यूयं परिनिन्दथ । सेतुं विधारणं पुंसाम् अतः pëaï¬am आश्रिताः ॥ BhP_04.02.030 // एष एव हि लोकानां शिवः पन्थाः सनातनः । यं पूर्वे चानुसन्तस्थुर् यत्-प्रमाणं जनार्दनः ॥ BhP_04.02.031 // तद् ब्रह्म परमं शुद्धं सतां वर्त्म सनातनम् । विगर्ह्य यात pëaï¬aæ दैवं वो यत्र भूत-रा॥ BhP_04.02.032 // BhP_04.02.033/0 मैत्रेय उवाच तस्यैवं वदतः शापं भृगोः स भगवान् भवः । निश्चक्राम ततः किञ्चिद् विमना इव सानुगः ॥ BhP_04.02.033 // ते ऽपि विश्व-सृजः सत्रं सहस्र-परिवत्सरान् । संविधाय महेष्वास यत्रेज्य ऋषभो हरिः ॥ BhP_04.02.034 // आप्लुत्यावभृथं यत्र गङ्गा यमुनयान्विता । विरजेनात्मना सर्वे स्वं स्वं धाम ययुस् ततः ॥ BhP_04.02.035 // BhP_04.03.001/0 मैत्रेय उवाच सदा विद्विषतोर् एवं कालो वै ध्रियमाणयोः । जामातुः श्वशुरस्यापि सुमहान् अतिचक्रमे ॥ BhP_04.03.001 // यदाभिषिक्तो दक्षस् तु ब्रह्मणा परमेष्ठिना । प्रजापतीनां सर्वेषाम् आधिपत्ये स्मयो ऽभवत् ॥ BhP_04.03.002 // इष्ट्वा स वाजपेयेन ब्रह्मिष्ठान् अभिभूय च । बृहस्पति-सवं नाम समारेभे क्रतूत्तमम् ॥ BhP_04.03.003 // तस्मिन् ब्रह्मर्षयः सर्वे देवर्षि-पितृ-देवताः । आसन् कृत-स्वस्त्ययनास् तत्-पत्न्यश् च स-भर्तृकाः ॥ BhP_04.03.004 // तद् उपश्रुत्य नभसि खे-चराणां प्रजल्पताम् । सती दाक्षायणी देवी पितृ-यज्ञ-महोत्सवम् ॥ BhP_04.03.005 // व्रजन्तीः सर्वतो दिग्भ्य उपदेव-वर-स्त्रियः । विमान-यानाः स-प्रेष्ठा निष्क-कण्ठीः सुवाससः ॥ BhP_04.03.006 // दृष्ट्वा स्व-निलयाभ्याशे लोलाक्षीर् मृष्ट-कुण्डलाः । पतिं भूत-पतिं देवम् औत्सुक्याद् abhyabhëata ॥ BhP_04.03.007 // BhP_04.03.008/0 सत्य् उवाच प्रजापतेस् ते श्वशुरस्य साम्प्रतं निर्यापितो यज्ञ-महोत्सवः किल । वयं च तत्राभिसराम वाम ते यद्य् अर्थितामी विबुधा व्रजन्ति हि ॥ BhP_04.03.008 // तस्मिन् भगिन्यो मम भर्तृभिः स्वकैर् ध्रुवं गमिष्यन्ति सुहृद्-दिदृक्षवः । अहं च तस्मिन् भवताभिकामये सहोपनीतं परिबर्हम् अर्हितुम् ॥ BhP_04.03.009 // तत्र स्वसॄर् मे ननु भर्तृ-सम्मिता मातृ-ष्वसॄः क्लिन्न-धियं च मातरम् । द्रक्ष्ये चिरोत्कण्ठ-मना महर्षिभिर् उन्नीयमानं च मृडाध्वर-ध्वजम् ॥ BhP_04.03.010 // त्वय्य् एतद् आश्चर्यम् अजात्म-मायया विनिर्मितं भाति गुण-त्रयात्मकम् । तथाप्य् अहं योषिद् अतत्त्व-विच् च ते दीना दिदृक्षे भव मे भव-क्षितिम् ॥ BhP_04.03.011 // पश्य प्रयान्तीर् अभवान्य-योषितो ऽप्य् अलङ्कृताः कान्त-सखा वरूथशः । यासां व्रजद्भिः शिति-कण्ठ मण्डितं नभो विमानैः कल-हंस-पाण्डुभिः ॥ BhP_04.03.012 // कथं सुतायाः पितृ-गेह-कौतुकं निशम्य देहः सुर-वर्य नेङ्गते । अनाहुता अप्य् अभियन्ति सौहृदं भर्तुर् गुरोर् देह-कृतश् च केतनम् ॥ BhP_04.03.013 // तन् मे प्रसीदेदम् अमर्त्य vächitaæ कर्तुं भवान् कारुणिको बतार्हति । त्वयात्मनो ऽर्धे ऽहम् अदभ्र-चक्षुषा निरूपिता मानुगृहाण याचितः ॥ BhP_04.03.014 // BhP_04.03.015/0 ऋषिर् उवाच एवं गिरित्रः priyayÃbhibhëita÷ प्रत्यभ्यधत्त प्रहसन् सुहृत्-प्रियः । संस्मारितो मर्म-भिदः कुवाग्-इषून् यान् आह को विश्व-सृजां समक्षतः ॥ BhP_04.03.015 // BhP_04.03.016/0 श्री-भगवान् उवाच त्वयोदितं शोभनम् एव शोभने अनाहुता अप्य् अभियन्ति बन्धुषु । ते यद्य् अनुत्पादित-दोष-दृष्टयो बलीयसानात्म्य-मदेन मन्युना ॥ BhP_04.03.016 // विद्या-तपो-वित्त-वपुर्-वयः-कुलैः सतां गुणैः षड्भिर् असत्तमेतरैः । स्मृतौ हतायां भृत-मान-दुर्दृशः स्तब्धा न पश्यन्ति हि धाम भूयसाम् ॥ BhP_04.03.017 // नैतादृशानां स्व-जन-व्यपेक्षया गृहान् प्रतीयाद् अनवस्थितात्मनाम् । ये ऽभ्यागतान् वक्र-धियाभिचक्षते आरोपित-भ्रूभिर् अमर्षणाक्षिभिः ॥ BhP_04.03.018 // तथारिभिर् न व्यथते शिलीमुखैः शेते ऽर्दिताङ्गो हृदयेन दूयता । स्वानां यथा वक्र-धियां दुरुक्तिभिर् दिवा-निशं तप्यति मर्म-tìita÷ ॥ BhP_04.03.019 // व्यक्तं त्वम् उत्कृष्ट-गतेः प्रजापतेः प्रियात्मजानाम् असि सुभ्रु मे मता । तथापि मानं न पितुः प्रपत्स्यसे मद्-आश्रयात् कः परितप्यते यतः ॥ BhP_04.03.020 // पापच्यमानेन हृदातुरेन्द्रियः समृद्धिभिः पूरुष-बुद्धि-साक्षिणाम् । अकल्प एषाम् अधिरोढुम् अञ्जसा परं पदं द्वेष्टि यथासुरा हरिम् ॥ BhP_04.03.021 // प्रत्युद्गम-प्रश्रयणाभिवादनं विधीयते साधु मिथः सुमध्यमे । प्राज्ञैः परस्मै पुरुषाय चेतसा गुहा-शयायैव न देह-मानिने ॥ BhP_04.03.022 // सत्त्वं विशुद्धं वसुदेव-शब्दितं यद् ईयते तत्र पुमान् अपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे नमसा विधीयते ॥ BhP_04.03.023 // तत् ते निरीक्ष्यो न पितापि देह-कृद् दक्षो मम द्वि तद्-अनुव्रताश् च ये । यो विश्वसृग्-यज्ञ-गतं वरोरु माम् अनागसं दुर्वचसाकरोत् तिरः ॥ BhP_04.03.024 // यदि व्रजिष्यस्य् अतिहाय मद्-वचो भद्रं भवत्या न ततो भविष्यति । सम्भावितस्य स्व-जनात् पराभवो यदा स सद्यो मरणाय कल्पते ॥ BhP_04.03.025 // BhP_04.04.001/0 मैत्रेय उवाच एतावद् उक्त्वा विरराम शङ्करः पत्न्य्-अङ्ग-नाशं ह्य् उभयत्र चिन्तयन् । सुहृद्-दिदृक्षुः परिशङ्किता भवान् निष्क्रामती निर्विशती द्विधास सा ॥ BhP_04.04.001 // सुहृद्-दिदृक्षा-प्रतिघात-दुर्मनाः स्नेहाद् रुदत्य् अश्रु-कलातिविह्वला । भवं भवान्य् अप्रतिपूरुषं रुषा प्रधक्ष्यतीवैक्षत जात-वेपथुः ॥ BhP_04.04.002 // ततो विनिःश्वस्य सती विहाय तं शोकेन रोषेण च दूयता हृदा । पित्रोर् अगात् स्त्रैण-vimƬha-धीर् गृहान् प्रेम्णात्मनो यो ऽर्धम् अदात् सतां प्रियः ॥ BhP_04.04.003 // ताम् अन्वगच्छन् द्रुत-विक्रमां सतीम् एकां त्रि-नेत्रानुचराः सहस्रशः । स-पार्षद-यक्षा मणिमन्-मदादयः पुरो-वृषेन्द्रास् तरसा गत-व्यथाः ॥ BhP_04.04.004 // तां सारिका-कन्दुक-दर्पणाम्बुज- श्वेतातपत्र-व्यजन-स्रग्-आदिभिः । गीतायनैर् दुन्दुभि-शङ्ख-वेणुभिर् वृषेन्द्रम् आरोप्य विटङ्किता ययुः ॥ BhP_04.04.005 // आब्रह्म-घोषोर्जित-यज्ञ-वैशसं विप्रर्षि-जुष्टं विबुधैश् च सर्वशः । मृद्-दार्व्-अयः-käcana-दर्भ-चर्मभिर् निसृष्ट-भाण्डं यजनं समाविशत् ॥ BhP_04.04.006 // ताम् आगतां तत्र न कश्चनाद्रियद् विमानितां यज्ञ-कृतो भयाज् जनः । ऋते स्वसॄर् वै जननीं च सादराः प्रेमाश्रु-कण्ठ्यः परिषस्वजुर् मुदा ॥ BhP_04.04.007 // सौदर्य-सम्प्रश्न-समर्थ-वार्तया मात्रा च मातृ-ष्वसृभिश् च सादरम् । दत्तां सपर्यां वरम् आसनं च सा नादत्त पित्राप्रतिनन्दिता सती ॥ BhP_04.04.008 // अरुद्र-भागं तम् अवेक्ष्य चाध्वरं पित्रा च देवे कृत-हेलनं विभौ । अनादृता यज्ञ-सदस्य् अधीश्वरी चुकोप लोकान् इव धक्ष्यती रुषा ॥ BhP_04.04.009 // जगर्ह सामर्ष-विपन्नया गिरा शिव-द्विषं धूम-पथ-श्रम-स्मयम् । स्व-तेजसा भूत-गणान् समुत्थितान् निगृह्य देवी जगतो ऽभिशृण्वतः ॥ BhP_04.04.010 // BhP_04.04.011/0 देव्य् उवाच न यस्य लोके ऽस्त्य् अतिशायनः प्रियस् तथाप्रियो देह-भृतां प्रियात्मनः । तस्मिन् समस्तात्मनि मुक्त-वैरके ऋते भवन्तं कतमः प्रतीपयेत् ॥ BhP_04.04.011 // दोषान् परेषां हि गुणेषु साधवो गृह्णन्ति केचिन् न भवादृशो द्विज । गुणांश् च फल्गून् बहुली-करिष्णवो महत्तमास् तेष्व् अविदद् भवान् अघम् ॥ BhP_04.04.012 // नाश्चर्यम् एतद् यद् असत्सु सर्वदा महद्-विनिन्दा कुणपात्म-वादिषु । सेर्ष्यं महापूरुष-पाद-पांसुभिर् निरस्त-तेजःसु तद् एव शोभनम् ॥ BhP_04.04.013 // यद् द्व्य्-अक्षरं नाम गिरेरितं नृणां सकृत् प्रसङ्गाद् अघम् आशु हन्ति तत् । पवित्र-कीर्तिं तम् अलङ्घ्य-शासनं भवान् अहो द्वेष्टि शिवं शिवेतरः ॥ BhP_04.04.014 // यत्-पाद-पद्मं महतां मनो-'लिभिर् निषेवितं ब्रह्म-रसासवार्थिभिः । लोकस्य यद् वर्षति चाशिषो ऽर्थिनस् तस्मै भवान् द्रुह्यति विश्व-बन्धवे ॥ BhP_04.04.015 // किं वा शिवाख्यम् अशिवं न विदुस् त्वद् अन्ये ब्रह्मादयस् तम् अवकीर्य जटाः श्मशाने । तन्-माल्य-भस्म-नृकपाल्य् अवसत् पिशाचैर् ये मूर्धभिर् दधति तच्-चरणावसृष्टम् ॥ BhP_04.04.016 // कर्णौ पिधाय निरयाद् यद् अकल्प ईशे धर्मावितर्य् असृणिभिर् नृभिर् अस्यमाने । छिन्द्यात् प्रसह्य रुशतीम् असतीं प्रभुश् चेज् जिह्वाम् असून् अपि ततो विसृजेत् स धर्मः ॥ BhP_04.04.017 // अतस् तवोत्पन्नम् इदं कलेवरं न धारयिष्ये शिति-कण्ठ-गर्हिणः । जग्धस्य मोहाद् धि विशुद्धिम् अन्धसो जुगुप्सितस्योद्धरणं प्रचक्षते ॥ BhP_04.04.018 // न वेद-वादान् अनुवर्तते मतिः स्व एव लोके रमतो महा-मुनेः । यथा गतिर् देव-मनुष्ययोः पृथक् स्व एव धर्मे न परं क्षिपेत् स्थितः ॥ BhP_04.04.019 // कर्म प्रवृत्तं च निवृत्तम् अप्य् ऋतं वेदे विविच्योभय-लिङ्गम् आश्रितम् । विरोधि तद् यौगपदैक-कर्तरि द्वयं तथा ब्रह्मणि कर्म नर्च्छति ॥ BhP_04.04.020 // मा वः पदव्यः पितर् अस्मद्-आस्थिता या यज्ञ-शालासु न धूम-वर्त्मभिः । तद्-अन्न-तृप्तैर् असु-भृद्भिर् Ŭità अव्यक्त-लिङ्गा अवधूत-सेविताः ॥ BhP_04.04.021 // नैतेन देहेन हरे कृतागसो देहोद्भवेनालम् अलं कुजन्मना । vrŬà ममाभूत् कुजन-प्रसङ्गतस् तज् जन्म धिग् यो महताम् अवद्य-कृत् ॥ BhP_04.04.022 // गोत्रं त्वदीयं भगवान् वृषध्वजो दाक्षायणीत्य् आह यदा सुदुर्मनाः । व्यपेत-नर्म-स्मितम् आशु तदाहं व्युत्स्रक्ष्य एतत् कुणपं त्वद्-अङ्गजम् ॥ BhP_04.04.023 // BhP_04.04.024/0 मैत्रेय उवाच इत्य् अध्वरे दक्षम् अनूद्य शत्रु-हन् क्षिताव् उदीचीं निषसाद शान्त-वाक् । स्पृष्ट्वा जलं पीत-दुकूल-संवृता निमील्य दृग् योग-पथं समाविशत् ॥ BhP_04.04.024 // कृत्वा समानाव् अनिलौ जितासना सोदानम् उत्थाप्य च नाभि-चक्रतः । शनैर् हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर् मध्यम् अनिन्दितानयत् ॥ BhP_04.04.025 // एवं स्व-देहं महतां महीयसा मुहुः समारोपितम् अङ्कम् आदरात् । जिहासती दक्ष-रुषा मनस्विनी दधार गात्रेष्व् अनिलाग्नि-धारणाम् ॥ BhP_04.04.026 // ततः स्व-भर्तुश् चरणाम्बुजासवं जगद्-गुरोश् चिन्तयती न चापरम् । ददर्श देहो हत-कल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥ BhP_04.04.027 // तत् पश्यतां खे भुवि चाद्भुतं महद् हा हेति वादः सुमहान् अजायत । हन्त प्रिया दैवतमस्य देवी जहाव् असून् केन सती प्रकोपिता ॥ BhP_04.04.028 // अहो अनात्म्यं महद् अस्य पश्यत प्रजापतेर् यस्य चराचरं प्रजाः । जहाव् असून् यद्-विमतात्मजा सती मनस्विनी मानम् अभीक्ष्णम् अर्हति ॥ BhP_04.04.029 // सो ऽयं दुर्मर्ष-हृदयो ब्रह्म-ध्रुक् च लोके ऽपकीर्तिं महतीम् अवाप्स्यति । यद्-अङ्गजां स्वां पुरुष-द्विड् उद्यतां न प्रत्यषेधन् मृतये ऽपराधतः ॥ BhP_04.04.030 // वदत्य् एवं जने सत्या दृष्ट्वासु-त्यागम् अद्भुतम् । दक्षं तत्-पार्षदा हन्तुम् उदतिष्ठन्न् उदायुधाः ॥ BhP_04.04.031 // तेषाम् आपततां वेगं निशाम्य भगवान् भृगुः । यज्ञ-घ्न-घ्नेन यजुषा दक्षिणाग्नौ जुहाव ह ॥ BhP_04.04.032 // अध्वर्युणा हूयमाने देवा उत्पेतुर् ओजसा । ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः ॥ BhP_04.04.033 // तैर् अलातायुधैः सर्वे प्रमथाः सह-गुह्यकाः । हन्यमाना दिशो भेजुर् उशद्भिर् ब्रह्म-तेजसा ॥ BhP_04.04.034 // BhP_04.05.001/0 मैत्रेय उवाच भवो भवान्या निधनं प्रजापतेर् असत्-कृताया अवगम्य नारदात् । स्व-पार्षद-सैन्यं च तद्-अध्वरर्भुभिर् विद्रावितं क्रोधम् अपारम् आदधे ॥ BhP_04.05.001 // क्रुद्धः सुदष्टौष्ठ-पुटः स धूर्-जटिर् जटां तडिद्-वह्नि-सटोग्र-रोचिषम् । उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीर-नादो विससर्ज तां भुवि ॥ BhP_04.05.002 // ततो ऽतिकायस् तनुवा स्पृशन् दिवं सहस्र-बाहुर् घन-रुक् त्रि-सूर्य-दृक् । कराल-दंष्ट्रो ज्वलद्-अग्नि-मूर्धजः कपाल-माली विविधोद्यतायुधः ॥ BhP_04.05.003 // तं किं करोमीति गृणन्तम् आह baddhäjaliæ भगवान् भूत-नाथः । दक्षं स-यज्ञं जहि मद्-भटानां त्वम् अग्रणी रुद्र भटांशको मे ॥ BhP_04.05.004 // आज्ञप्त एवं कुपितेन मन्युना स देव-देवं परिचक्रमे विभुम् । मेने-तदात्मानम् असङ्ग-रंहसा महीयसां तात सहः सहिष्णुम् ॥ BhP_04.05.005 // अन्वीयमानः स तु रुद्र-पार्षदैर् भृशं नदद्भिर् व्यनदत् सुभैरवम् । उद्यम्य शूलं जगद्-अन्तकान्तकं सम्प्राद्रवद् घोषण-भूषणाङ्घ्रिः ॥ BhP_04.05.006 // अथर्त्विजो यजमानः सदस्याः ककुभ्य् उदीच्यां प्रसमीक्ष्य रेणुम् । तमः किम् एतत् कुत एतद् रजो ऽभूद् इति द्विजा द्विज-पत्न्यश् च दध्युः ॥ BhP_04.05.007 // वाता न वान्ति न हि सन्ति दस्यवः प्राचीन-बर्हिर् जीवति होग्र-दण्डः । गावो न काल्यन्त इदं कुतो रजो लोको ऽधुना किं प्रलयाय कल्पते ॥ BhP_04.05.008 // प्रसूति-मिश्राः स्त्रिय उद्विग्न-चित्ता ऊचुर् विपाको वृजिनस्यैव तस्य । यत् पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीम् अवदध्याव् अनागाम् ॥ BhP_04.05.009 // यस् त्व् अन्त-काले व्युप्त-जटा-कलापः स्व-शूल-सूच्य्-अर्पित-दिग्-गजेन्द्रः । वितत्य नृत्यत्य् उदितास्त्र-दोर्-ध्वजान् उच्चाट्ट-हास-स्तनयित्नु-भिन्न-दिक् ॥ BhP_04.05.010 // अमर्षयित्वा तम् असह्य-तेजसं मन्यु-प्लुतं दुर्निरीक्ष्यं भ्रु-कुट्या । कराल-दंष्ट्राभिर् उदस्त-भागणं स्यात् स्वस्ति किं कोपयतो विधातुः ॥ BhP_04.05.011 // बह्व् एवम् उद्विग्न-दृशोच्यमाने जनेन दक्षस्य मुहुर् महात्मनः । उत्पेतुर् उत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक् ॥ BhP_04.05.012 // तावत् स रुद्रानुचरैर् महा-मखो नानायुधैर् वामनकैर् उदायुधैः । पिङ्गैः पिशङ्गैर् मकरोदराननैः पर्याद्रवद्भिर् विदुरान्वरुध्यत ॥ BhP_04.05.013 // केचिद् बभञ्जुः प्राग्-वंशं पत्नी-शालां तथापरे । सद आग्नीध्र-शालां च तद्-विहारं महानसम् ॥ BhP_04.05.014 // रुरुजुर् यज्ञ-पात्राणि तथैके ऽग्नीन् अनाशयन् । कुण्डेष्व् अमूत्रयन् केचिद् बिभिदुर् वेदि-मेखलाः ॥ BhP_04.05.015 // अबाधन्त मुनीन् अन्ये एके पत्नीर् अतर्जयन् । अपरे जगृहुर् देवान् प्रत्यासन्नान् पलायितान् ॥ BhP_04.05.016 // भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् । चण्डेशः पूषणं देवं भगं नन्दीश्वरो ऽग्रहीत् ॥ BhP_04.05.017 // सर्व एवर्त्विजो दृष्ट्वा सदस्याः स-दिवौकसः । तैर् अर्द्यमानाः सुभृशं ग्रावभिर् नैकधाद्रवन् ॥ BhP_04.05.018 // जुह्वतः स्रुव-हस्तस्य श्मश्रूणि भगवान् भवः । भृगोर् लुलुञ्चे सदसि यो ऽहसच् छ्मश्रु दर्शयन् ॥ BhP_04.05.019 // भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि । उज्जहार सद-स्थो ऽक्ष्णा यः शपन्तम् असूसुचत् ॥ BhP_04.05.020 // पूष्णो ह्य् अपातयद् दन्तान् कालिङ्गस्य यथा बलः । शप्यमाने गरिमणि यो ऽहसद् दर्शयन् दतः ॥ BhP_04.05.021 // आक्रम्योरसि दक्षस्य शित-धारेण हेतिना । छिन्दन्न् अपि तद् उद्धर्तुं नाशक्नोत् त्र्यम्बकस् तदा ॥ BhP_04.05.022 // शस्त्रैर् अस्त्रान्वितैर् एवम् अनिर्भिन्न-त्वचं हरः । विस्मयं परम् आपन्नो दध्यौ पशुपतिश् चिरम् ॥ BhP_04.05.023 // दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर् मखे । यजमान-पशोः कस्य कायात् तेनाहरच् छिरः ॥ BhP_04.05.024 // साधु-वादस् तदा तेषां कर्म तत् तस्य पश्यताम् । भूत-प्रेत-पिशाचानां अन्येषां तद्-विपर्ययः ॥ BhP_04.05.025 // जुहावैतच् छिरस् तस्मिन् दक्षिणाग्नाव् अमर्षितः । तद्-देव-यजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम् ॥ BhP_04.05.026 // BhP_04.06.001/0 मैत्रेय उवाच अथ देव-गणाः सर्वे रुद्रानीकैः पराजिताः । शूल-पट्टिश-निस्त्रिंश- गदा-परिघ-मुद्गरैः ॥ BhP_04.06.001 // सञ्छिन्न-भिन्न-सर्वाङ्गाः सर्त्विक्-सभ्या भयाकुलाः । स्वयम्भुवे नमस्कृत्य कार्त्स्न्येनैतन् न्यवेदयन् ॥ BhP_04.06.002 // उपलभ्य पुरैवैतद् भगवान् अब्ज-सम्भवः । नारायणश् च विश्वात्मा न कस्याध्वरम् ईयतुः ॥ BhP_04.06.003 // तद् आकर्ण्य विभुः प्राह तेजीयसि कृतागसि । क्षेमाय तत्र सा भूयान् न प्रायेण बुभूषताम् ॥ BhP_04.06.004 // अथापि यूयं कृत-किल्बिषा भवं ये बर्हिषो भाग-भाजं परादुः । प्रसादयध्वं परिशुद्ध-चेतसा क्षिप्र-प्रसादं प्रगृहीताङ्घ्रि-पद्मम् ॥ BhP_04.06.005 // आशासाना जीवितम् अध्वरस्य लोकः स-पालः कुपिते न यस्मिन् । तम् आशु देवं प्रियया विहीनं क्षमापयध्वं हृदि विद्धं दुरुक्तैः ॥ BhP_04.06.006 // नाहं न यज्ञो न च यूयम् अन्ये ये देह-भाजो मुनयश् च तत्त्वम् । विदुः प्रमाणं बल-वीर्ययोर् वा यस्यात्म-तन्त्रस्य क उपायं विधित्सेत् ॥ BhP_04.06.007 // स इत्थम् आदिश्य सुरान् अजस् तु तैः समन्वितः पितृभिः स-प्रजेशैः । ययौ स्व-धिष्ण्यान् निलयं पुर-द्विषः कैलासम् अद्रि-प्रवरं प्रियं प्रभोः ॥ BhP_04.06.008 // जन्मौषधि-तपो-मन्त्र- योग-सिद्धैर् नरेतरैः । जुष्टं किन्नर-गन्धर्वैर् अप्सरोभिर् वृतं सदा ॥ BhP_04.06.009 // नाना-मणिमयैः शृङ्गैर् नाना-धातु-विचित्रितैः । नाना-द्रुम-लता-गुल्मैर् नाना-मृग-गणावृतैः ॥ BhP_04.06.010 // नानामल-प्रस्रवणैर् नाना-कन्दर-सानुभिः । रमणं विहरन्तीनां रमणैः सिद्ध-योषिताम् ॥ BhP_04.06.011 // मयूर-केकाभिरुतं मदान्धालि-विमूर्च्छितम् । प्लावितै रक्त-कण्ठानां कूजितैश् च पतत्त्रिणाम् ॥ BhP_04.06.012 // आह्वयन्तम् इवोद्धस्तैर् द्विजान् काम-दुघैर् द्रुमैः । व्रजन्तम् इव मातङ्गैर् गृणन्तम् इव निर्झरैः ॥ BhP_04.06.013 // मन्दारैः पारिजातैश् च सरलैश् चोपशोभितम् । तमालैः शाल-तालैश् च कोविदारासनार्जुनैः ॥ BhP_04.06.014 // चूतैः कदम्बैर् नीपैश् च नाग-पुन्नाग-चम्पकैः । पाटलाशोक-बकुलैः कुन्दैः कुरबकैर् अपि ॥ BhP_04.06.015 // स्वर्णार्ण-शत-पत्रैश् च वर-रेणुक-जातिभिः । कुब्जकैर् मल्लिकाभिश् च माधवीभिश् च मण्डितम् ॥ BhP_04.06.016 // पनसोदुम्बराश्वत्थ- प्लक्ष-न्यग्रोध-हिङ्गुभिः । भूर्जैर् ओषधिभिः पूगै राजपूगैश् च जम्बुभिः ॥ BhP_04.06.017 // खर्जूराम्रातकाम्राद्यैः प्रियाल-मधुकेङ्गुदैः । द्रुम-जातिभिर् अन्यैश् च राजितं वेणु-कीचकैः ॥ BhP_04.06.018 // कुमुदोत्पल-कह्लार- शतपत्र-वनर्द्धिभिः । नलिनीषु कलं कूजत्- खग-वृन्दोपशोभितम् ॥ BhP_04.06.019 // मृगैः शाखामृगैः क्रोडैर् मृगेन्द्रैर् ऋक्ष-शल्यकैः । गवयैः शरभैर् व्याघ्रै रुरुभिर् महिषादिभिः ॥ BhP_04.06.020 // कर्णान्त्रैकपदाश्वास्यैर् निर्जुष्टं वृक-नाभिभिः । कदली-खण्ड-संरुद्ध- नलिनी-पुलिन-श्रियम् ॥ BhP_04.06.021 // पर्यस्तं नन्दया सत्याः स्नान-पुण्यतरोदया । विलोक्य भूतेश-गिरिं विबुधा विस्मयं ययुः ॥ BhP_04.06.022 // ददृशुस् तत्र ते रम्याम् अलकां नाम वै पुरीम् । वनं सौगन्धिकं चापि यत्र तन्-नाम पङ्कजम् ॥ BhP_04.06.023 // नन्दा चालकनन्दा च सरितौ बाह्यतः पुरः । तीर्थपाद-पदाम्भोज- रजसातीव पावने ॥ BhP_04.06.024 // ययोः सुर-स्त्रियः क्षत्तर् अवरुह्य स्व-धिष्ण्यतः । krŬanti पुंसः सिञ्चन्त्यो विगाह्य रति-कर्शिताः ॥ BhP_04.06.025 // ययोस् तत्-स्नान-विभ्रष्ट- नव-कुङ्कुम-पिञ्जरम् । वितृषो ऽपि पिबन्त्य् अम्भः पाययन्तो गजा गजीः ॥ BhP_04.06.026 // तार-हेम-महारत्न- विमान-शत-सङ्कुलाम् । जुष्टां पुण्यजन-स्त्रीभिर् यथा खं सतडिद्-घनम् ॥ BhP_04.06.027 // हित्वा यक्षेश्वर-पुरीं वनं सौगन्धिकं च तत् । द्रुमैः काम-दुघैर् हृद्यं चित्र-माल्य-फल-च्छदैः ॥ BhP_04.06.028 // रक्त-कण्ठ-खगानीक- स्वर-मण्डित-षट्पदम् । कलहंस-कुल-प्रेष्ठं खरदण्ड-जलाशयम् ॥ BhP_04.06.029 // वन-कुञ्जर-सङ्घृष्ट- हरिचन्दन-वायुना । अधि पुण्यजन-स्त्रीणां मुहुर् उन्मथयन् मनः ॥ BhP_04.06.030 // वैदूर्य-कृत-सोपाना वाप्य उत्पल-मालिनीः । प्राप्तं किम्पुरुषैर् दृष्ट्वा त आराद् ददृशुर् वटम् ॥ BhP_04.06.031 // स योजन-शतोत्सेधः पादोन-विटपायतः । पर्यक्-कृताचल-च्छायो nirnŬas ताप-वर्जितः ॥ BhP_04.06.032 // तस्मिन् महा-योगमये मुमुक्षु-शरणे सुराः । ददृशुः शिवम् आसीनं त्यक्तामर्षम् इवान्तकम् ॥ BhP_04.06.033 // सनन्दनाद्यैर् महा-सिद्धैः शान्तैः संशान्त-विग्रहम् । उपास्यमानं सख्या च भर्त्रा गुह्यक-रक्षसाम् ॥ BhP_04.06.034 // विद्या-तपो-योग-पथम् आस्थितं तम् अधीश्वरम् । चरन्तं विश्व-सुहृदं वात्सल्याल् लोक-मङ्गलम् ॥ BhP_04.06.035 // लिङ्गं च तापसाभीष्टं भस्म-दण्ड-जटाजिनम् । अङ्गेन सन्ध्याभ्र-रुचा चन्द्र-लेखां च बिभ्रतम् ॥ BhP_04.06.036 // उपविष्टं दर्भमय्यां बृस्यां ब्रह्म सनातनम् । नारदाय प्रवोचन्तं पृच्छते शृण्वतां सताम् ॥ BhP_04.06.037 // कृत्वोरौ दक्षिणे सव्यं पाद-पद्मं च जानुनि । बाहुं प्रकोष्ठे ऽक्ष-मालाम् आसीनं तर्क-मुद्रया ॥ BhP_04.06.038 // तं ब्रह्म-निर्वाण-समाधिम् आश्रितं व्युपाश्रितं गिरिशं योग-कक्षाम् । स-लोक-पाला मुनयो मनूनाम् आद्यं मनुं präjalaya÷ प्रणेमुः ॥ BhP_04.06.039 // स तूपलभ्यागतम् आत्म-योनिं सुरासुरेशैर् अभिवन्दिताङ्घ्रिः । उत्थाय चक्रे शिरसाभिवन्दनम् अर्हत्तमः कस्य यथैव विष्णुः ॥ BhP_04.06.040 // तथापरे सिद्ध-गणा महर्षिभिर् ये वै समन्ताद् अनु नीललोहितम् । नमस्कृतः प्राह शशाङ्क-शेखरं कृत-प्रणामं प्रहसन्न् इवात्मभूः ॥ BhP_04.06.041 // BhP_04.06.042/0 ब्रह्मोवाच आने त्वाम् ईशं विश्वस्य जगतो योनि-बीजयोः । शक्तेः शिवस्य च परं यत् तद् ब्रह्मा निरन्तरम् ॥ BhP_04.06.042 // त्वम् एव भगवन्न् एतच् छिव-शक्त्योः स्वरूपयोः । विश्वं सृजसि पास्य् अत्सि krŬann ऊर्ण-पटो यथा ॥ BhP_04.06.043 // त्वम् एव धर्मार्थ-दुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथाध्वरम् । त्वयैव लोके ऽवसिताश् च सेतवो यान् ब्राह्मणाः श्रद्दधते धृत-व्रताः ॥ BhP_04.06.044 // त्वं कर्मणां मङ्गल मङ्गलानां कर्तुः स्व-लोकं तनुषे स्वः परं वा । अमङ्गलानां च तमिस्रम् उल्बणं विपर्ययः केन तद् एव कस्यचित् ॥ BhP_04.06.045 // न वै सतां त्वच्-चरणार्पितात्मनां भूतेषु सर्वेष्व् अभिपश्यतां तव । भूतानि चात्मन्य् अपृथग्-दिदृक्षतां प्रायेण रोषो ऽभिभवेद् यथा पशुम् ॥ BhP_04.06.046 // पृथग्-धियः कर्म-दृशो दुराशयाः परोदयेनार्पित-हृद्-रुजो ऽनिशम् । परान् दुरुक्तैर् वितुदन्त्य् अरुन्तुदास् तान् मावधीद् दैव-वधान् भवद्-विधः ॥ BhP_04.06.047 // यस्मिन् यदा पुष्कर-नाभ-मायया दुरन्तया स्पृष्ट-धियः पृथग्-दृशः । कुर्वन्ति तत्र ह्य् अनुकम्पया कृपां न साधवो दैव-बलात् कृते क्रमम् ॥ BhP_04.06.048 // भवांस् तु पुंसः परमस्य मायया दुरन्तयास्पृष्ट-मतिः समस्त-दृक् । तया हतात्मस्व् अनुकर्म-चेतःस्व् अनुग्रहं कर्तुम् इहार्हसि प्रभो ॥ BhP_04.06.049 // कुर्व् अध्वरस्योद्धरणं हतस्य भोः त्वयासमाप्तस्य मनो प्रजापतेः । न यत्र भागं तव भागिनो ददुः कुयाजिनो येन मखो निनीयते ॥ BhP_04.06.050 // जीवताद् यजमानो ऽयं प्रपद्येताक्षिणी भगः । भृगोः श्मश्रूणि रोहन्तु पूष्णो दन्ताश् च पूर्ववत् ॥ BhP_04.06.051 // देवानां भग्न-गात्राणाम् ऋत्विजां चायुधाश्मभिः । भवतानुगृहीतानाम् आशु मन्यो ऽस्त्व् अनातुरम् ॥ BhP_04.06.052 // एष ते रुद्र भागो ऽस्तु यद्-उच्छिष्टो ऽध्वरस्य वै । यज्ञस् ते रुद्र भागेन कल्पताम् अद्य यज्ञ-हन् ॥ BhP_04.06.053 // BhP_04.07.001/0 मैत्रेय उवाच इत्य् अजेनानुनीतेन भवेन परितुष्यता । अभ्यधायि महा-बाहो प्रहस्य श्रूयताम् इति ॥ BhP_04.07.001 // BhP_04.07.002/0 महादेव उवाच नाघं प्रजेश बालानां वर्णये नानुचिन्तये । देव-मायाभिभूतानां दण्डस् तत्र धृतो मया ॥ BhP_04.07.002 // प्रजापतेर् दग्ध-शीर्ष्णो भवत्व् अज-मुखं शिरः । मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः ॥ BhP_04.07.003 // पूषा तु यजमानस्य दद्भिर् जक्षतु पिष्ट-भुक् । देवाः प्रकृत-सर्वाङ्गा ये म उच्छेषणं ददुः ॥ BhP_04.07.004 // बाहुभ्याम् अश्विनोः पूष्णो हस्ताभ्यां कृत-बाहवः । भवन्त्व् अध्वर्यवश् चान्ये बस्त-श्मश्रुर् भृगुर् भवेत् ॥ BhP_04.07.005 // BhP_04.07.006/0 मैत्रेय उवाच तदा सर्वाणि भूतानि श्रुत्वा mŬhu«Âamoditam । परितुष्टात्मभिस् तात साधु साध्व् इत्य् अथाब्रुवन् ॥ BhP_04.07.006 // ततो mŬhvÃæsam आमन्त्र्य शुनासीराः सहर्षिभिः । भूयस् तद् देव-यजनं स-mŬhvad-वेधसो ययुः ॥ BhP_04.07.007 // विधाय कार्त्स्न्येन च तद् यद् आह भगवान् भवः । सन्दधुः कस्य कायेन सवनीय-पशोः शिरः ॥ BhP_04.07.008 // सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः । सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम् ॥ BhP_04.07.009 // तदा वृषध्वज-द्वेष- कलिलात्मा प्रजापतिः । शिवावलोकाद् अभवच् छरद्-ध्रद इवामलः ॥ BhP_04.07.010 // भव-स्तवाय कृत-धीर् नाशक्नोद् अनुरागतः । औत्कण्ठ्याद् bëpa-कलया सम्परेतां सुतां स्मरन् ॥ BhP_04.07.011 // कृच्छ्रात् संस्तभ्य च मनः प्रेम-विह्वलितः सुधीः । शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः ॥ BhP_04.07.012 // BhP_04.07.013/0 दक्ष उवाच भूयान् अनुग्रह अहो भवता कृतो मे $ दण्डस् त्वया मयि भृतो यद् अपि प्रलब्धः & न ब्रह्म-बन्धुषु च वां भगवन्न् अवज्ञा % तुभ्यं हरेश् च कुत एव धृत-व्रतेषु ॥ BhP_04.07.013 //* विद्या-तपो-व्रत-धरान् मुखतः स्म विप्रान् $ ब्रह्मात्म-तत्त्वम् अवितुं प्रथमं त्वम् अस्राक् & तद् ब्राह्मणान् परम सर्व-विपत्सु पासि % पालः पशून् इव विभो प्रगृहीत-दण्डः ॥ BhP_04.07.014 //* यो ऽसौ मयाविदित-तत्त्व-दृशा सभायां $ क्षिप्तो दुरुक्ति-विशिखैर् विगणय्य तन् माम् & अर्वाक् पतन्तम् अर्हत्तम-निन्दयापाद् % दृष्ट्यार्द्रया स भगवान् स्व-कृतेन तुष्येत् ॥ BhP_04.07.015 //* BhP_04.07.016/0 मैत्रेय उवाच क्षमाप्यैवं स mŬhvÃæsaæ ब्रह्मणा चानुमन्त्रितः । कर्म सन्तानयाम् आस सोपाध्यायर्त्विग्-आदिभिः ॥ BhP_04.07.016 // वैष्णवं यज्ञ-सन्तत्यै त्रि-कपालं द्विजोत्तमाः । पुरोडाशं निरवपन् वीर-संसर्ग-शुद्धये ॥ BhP_04.07.017 // अध्वर्युणात्त-हविषा यजमानो विशाम्पते । धिया विशुद्धया दध्यौ तथा प्रादुरभूद् धरिः ॥ BhP_04.07.018 // तदा स्व-प्रभया तेषां द्योतयन्त्या दिशो दश । मुष्णंस् तेज उपानीतस् तार्क्ष्येण स्तोत्र-वाजिना ॥ BhP_04.07.019 // श्यामो हिरण्य-रशनो ऽर्क-किरीट-जुष्टो $ नीलालक-भ्रमर-मण्डित-कुण्डलास्यः & शङ्खाब्ज-चक्र-शर-चाप-गदासि-चर्म- % व्यग्रैर् हिरण्मय-भुजैर् इव कर्णिकारः ॥ BhP_04.07.020 //* वक्षस्य् अधिश्रित-वधूर् वन-माल्य् उदार- $ हासावलोक-कलया रमयंश् च विश्वम् & पार्श्व-भ्रमद्-व्यजन-चामर-राज-हंसः % श्वेतातपत्र-शशिनोपरि रज्यमानः ॥ BhP_04.07.021 //* तम् उपागतम् आलक्ष्य सर्वे सुर-गणादयः । प्रणेमुः सहसोत्थाय ब्रह्मेन्द्र-त्र्यक्ष-नायकाः ॥ BhP_04.07.022 // तत्-तेजसा हत-रुचः सन्न-जिह्वाः स-साध्वसाः । मूर्ध्ना dh­täjali-पुटा उपतस्थुर् अधोक्षजम् ॥ BhP_04.07.023 // अप्य् अर्वाग्-वृत्तयो यस्य महि त्व् आत्मभुव्-आदयः । यथा-मति गृणन्ति स्म कृतानुग्रह-विग्रहम् ॥ BhP_04.07.024 // दक्षो गृहीतार्हण-सादनोत्तमं $ यज्ञेश्वरं विश्व-सृजां परं गुरुम् & सुनन्द-नन्दाद्य्-अनुगैर् वृतं मुदा % गृणन् प्रपेदे प्रयतः k­täjali÷ ॥ BhP_04.07.025 //* BhP_04.07.026/0 दक्ष उवाच शुद्धं स्व-धाम्न्य् उपरताखिल-बुद्ध्य्-अवस्थं $ चिन्-मात्रम् एकम् अभयं प्रतिषिध्य मायाम् & तिष्ठंस् तयैव पुरुषत्वम् उपेत्य तस्याम् % आस्ते भवान् अपरिशुद्ध इवात्म-तन्त्रः ॥ BhP_04.07.026 //* BhP_04.07.027/0 ऋत्विज ऊचुः तत्त्वं न ते वयम् अनञ्जन रुद्र-शापात् $ कर्मण्य् अवग्रह-धियो भगवन् विदामः & धर्मोपलक्षणम् इदं त्रिवृद् अध्वराख्यं % ज्ञातं यद्-अर्थम् अधिदैवम् अदो व्यवस्थाः ॥ BhP_04.07.027 //* BhP_04.07.028/0 सदस्या ऊचुः उत्पत्त्य्-अध्वन्य् अशरण उरु-क्लेश-दुर्गे ऽन्तकोग्र- $ व्यालान्विष्टे विषय-मृग-तृष्य् आत्म-गेहोरु-भारः & द्वन्द्व-श्वभ्रे खल-मृग-भये शोक-दावे ऽज्ञ-सार्थः % पादौकस् ते शरणद कदा याति कामोपसृष्टः ॥ BhP_04.07.028 //* BhP_04.07.029/0 रुद्र उवाच तव वरद वराङ्घ्राव् आशिषेहाखिलार्थे $ ह्य् अपि मुनिभिर् असक्तैर् आदरेणार्हणीये & यदि रचित-धियं माविद्य-लोको ऽपविद्धं % जपति न गणये तत् त्वत्-परानुग्रहेण ॥ BhP_04.07.029 //* BhP_04.07.030/0 भृगुर् उवाच यन् मायया गहनयापहृतात्म-बोधा $ ब्रह्मादयस् तनु-भृतस् तमसि स्वपन्तः & नात्मन्-श्रितं तव विदन्त्य् अधुनापि तत्त्वं % सो ऽयं प्रसीदतु भवान् प्रणतात्म-बन्धुः ॥ BhP_04.07.030 //* BhP_04.07.031/0 ब्रह्मोवाच नैतत् स्वरूपं भवतो ऽसौ पदार्थ- भेद-ग्रहैः पुरुषो यावद् ईक्षेत् । ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस् त्वम् ॥ BhP_04.07.031 // BhP_04.07.032/0 इन्द्र उवाच इदम् अप्य् अच्युत विश्व-भावनं वपुर् आनन्द-करं मनो-दृशाम् । सुर-विद्विट्-क्षपणैर् उदायुधैर् भुज-दण्डैर् उपपन्नम् अष्टभिः ॥ BhP_04.07.032 // BhP_04.07.033/0 पत्न्य ऊचुः यज्ञो ऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्ष-कोपात् । तं नस् त्वं शव-शयनाभ-शान्त-मेधं यज्ञात्मन् नलिन-रुचा दृशा पुनीहि ॥ BhP_04.07.033 // BhP_04.07.034/0 ऋषय ऊचुः अनन्वितं ते भगवन् विचेष्टितं यद् आत्मना चरसि हि कर्म नाज्यसे । विभूतये यत उपसेदुर् ईश्वरीं न मन्यते स्वयम् अनुवर्ततीं भवान् ॥ BhP_04.07.034 // BhP_04.07.035/0 सिद्धा ऊचुः अयं त्वत्-कथा-मृष्ट-पीयूष-नद्यां मनो-वारणः क्लेश-दावाग्नि-दग्धः । तृषार्तो 'vagìho न सस्मार दावं न निष्क्रामति ब्रह्म-सम्पन्नवन् नः ॥ BhP_04.07.035 // BhP_04.07.036/0 यजमान्य् उवाच स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः । त्वाम् ऋते ऽधीश नाङ्गैर् मखः शोभते शीर्ष-हीनः क-बन्धो यथा पुरुषः ॥ BhP_04.07.036 // BhP_04.07.037/0 लोकपाला ऊचुः दृष्टः किं नो दृग्भिर् असद्-ग्रहैस् त्वं प्रत्यग्-द्रष्टा दृश्यते येन विश्वम् । माया ह्य् एषा भवदीया हि भूमन् यस् त्वं षष्ठः पञ्चभिर् भासि भूतैः ॥ BhP_04.07.037 // BhP_04.07.038/0 योगेश्वरा ऊचुः प्रेयान् न ते ऽन्यो ऽस्त्य् अमुतस् त्वयि प्रभो विश्वात्मनीक्षेन् न पृथग् य आत्मनः । अथापि भक्त्येश तयोपधावताम् अनन्य-वृत्त्यानुगृहाण वत्सल ॥ BhP_04.07.038 // जगद्-उद्भव-स्थिति-लयेषु दैवतो बहु-भिद्यमान-गुणयात्म-मायया । रचितात्म-भेद-मतये स्व-संस्थया विनिवर्तित-भ्रम-गुणात्मने नमः ॥ BhP_04.07.039 // BhP_04.07.040/0 ब्रह्मोवाच नमस् ते श्रित-सत्त्वाय धर्मादीनां च सूतये । निर्गुणाय च यत्-këÂhÃæ नाहं वेदापरे ऽपि च ॥ BhP_04.07.040 // BhP_04.07.041/0 अग्निर् उवाच यत्-तेजसाहं सुसमिद्ध-तेजा हव्यं वहे स्वध्वर आज्य-सिक्तम् । तं यज्ञियं पञ्च-विधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतो ऽस्मि यज्ञम् ॥ BhP_04.07.041 // BhP_04.07.042/0 देवा ऊचुः पुरा कल्पापाये स्व-कृतम् उदरी-कृत्य विकृतं $ त्वम् एवाद्यस् तस्मिन् सलिल उरगेन्द्राधिशयने & पुमान् शेषे सिद्धैर् हृदि विमृशिताध्यात्म-पदविः % स एवाद्याक्ष्णोर् यः पथि चरसि भृत्यान् अवसि नः ॥ BhP_04.07.042 //* BhP_04.07.043/0 गन्धर्वा ऊचुः अंशांशास् ते देव मरीच्य्-आदय एते ब्रह्मेन्द्राद्या देव-गणा रुद्र-पुरोगाः । krŬÃ-भाण्डं विश्वम् इदं यस्य विभूमन् तस्मै नित्यं नाथ नमस् ते करवाम ॥ BhP_04.07.043 // BhP_04.07.044/0 विद्याधरा ऊचुः त्वन्-माययार्थम् अभिपद्य कलेवरे ऽस्मिन् $ कृत्वा ममाहम् इति दुर्मतिर् उत्पथैः स्वैः & क्षिप्तो ऽप्य् असद्-विषय-लालस आत्म-मोहं % युष्मत्-कथामृत-निषेवक उद्व्युदस्येत् ॥ BhP_04.07.044 //* BhP_04.07.045/0 ब्राह्मणा ऊचुः त्वं क्रतुस् त्वं हविस् त्वं हुताशः स्वयं त्वं हि मन्त्रः समिद्-दर्भ-पात्राणि च । त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः ॥ BhP_04.07.045 // त्वं पुरा गां रसाया महा-सूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा । स्तूयमानो नदल् लीलया योगिभिर् व्युज्जहर्थ त्रयी-गात्र यज्ञ-क्रतुः ॥ BhP_04.07.046 // स प्रसीद त्वम् अस्माकम् आकाङ्क्षतां दर्शनं ते परिभ्रष्ट-सत्-कर्मणाम् । कीर्त्यमाने नृभिर् नाम्नि यज्ञेश ते यज्ञ-विघ्नाः क्षयं यान्ति तस्मै नमः ॥ BhP_04.07.047 // BhP_04.07.048/0 मैत्रेय उवाच इति दक्षः कविर् यज्ञं भद्र रुद्राभिमर्शितम् । कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञ-भावने ॥ BhP_04.07.048 // भगवान् स्वेन भागेन सर्वात्मा सर्व-भाग-भुक् । दक्षं babhëa Ãbhëya प्रीयमाण इवानघ ॥ BhP_04.07.049 // BhP_04.07.050/0 श्री-भगवान् उवाच अहं ब्रह्मा च शर्वश् च जगतः कारणं परम् । आत्मेश्वर उपद्रष्टा स्वयन्-दृग् अविशेषणः ॥ BhP_04.07.050 // आत्म-मायां समाविश्य सो ऽहं गुणमयीं द्विज । सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम् ॥ BhP_04.07.051 // तस्मिन् ब्रह्मण्य् अद्वितीये केवले परमात्मनि । ब्रह्म-रुद्रौ च भूतानि भेदेनाज्ञो ऽनुपश्यति ॥ BhP_04.07.052 // यथा पुमान् न स्वाङ्गेषु शिरः-पाण्य्-आदिषु क्वचित् । पारक्य-बुद्धिं कुरुते एवं भूतेषु मत्-परः ॥ BhP_04.07.053 // त्रयाणाम् एक-भावानां यो न पश्यति वै भिदाम् । सर्व-भूतात्मनां ब्रह्मन् स शान्तिम् अधिगच्छति ॥ BhP_04.07.054 // BhP_04.07.055/0 मैत्रेय उवाच एवं भगवतादिष्टः प्रजापति-पतिर् हरिम् । अर्चित्वा क्रतुना स्वेन देवान् उभयतो ऽयजत् ॥ BhP_04.07.055 // रुद्रं च स्वेन भागेन ह्य् उपाधावत् समाहितः । कर्मणोदवसानेन सोमपान् इतरान् अपि । उदवस्य सहर्त्विग्भिः सस्नाव् अवभृथं ततः ॥ BhP_04.07.056 // तस्मा अप्य् अनुभावेन स्वेनैवावाप्त-राधसे । धर्म एव मतिं दत्त्वा त्रिदशास् ते दिवं ययुः ॥ BhP_04.07.057 // एवं दाक्षायणी हित्वा सती पूर्व-कलेवरम् । जज्ञे हिमवतः क्षेत्रे मेनायाम् इति शुश्रुम ॥ BhP_04.07.058 // तम् एव दयितं भूय आवृङ्क्ते पतिम् अम्बिका । अनन्य-भावैक-गतिं शक्तिः सुप्तेव पूरुषम् ॥ BhP_04.07.059 // एतद् भगवतः शम्भोः कर्म दक्षाध्वर-द्रुहः । श्रुतं भागवताच् छिष्याद् उद्धवान् मे बृहस्पतेः ॥ BhP_04.07.060 // इदं पवित्रं परम् ईश-चेष्टितं यशस्यम् आयुष्यम् अघौघ-मर्षणम् । यो नित्यदाकर्ण्य नरो ऽनुकीर्तयेद् धुनोत्य् अघं कौरव भक्ति-भावतः ॥ BhP_04.07.061 // BhP_04.08.001/0 मैत्रेय उवाच सनकाद्या नारदश् च ऋभुर् हंसो ऽरुणिर् यतिः । नैते गृहान् ब्रह्म-सुता ह्य् आवसन्न् ऊर्ध्व-रेतसः ॥ BhP_04.08.001 // मृषाधर्मस्य भार्यासीद् दम्भं मायां च शत्रु-हन् । असूत मिथुनं तत् तु निरृतिर् जगृहे ऽप्रजः ॥ BhP_04.08.002 // तयोः समभवल् लोभो निकृतिश् च महा-मते । ताभ्यां क्रोधश् च हिंसा च यद् दुरुक्तिः स्वसा कलिः ॥ BhP_04.08.003 // दुरुक्तौ कलिर् आधत्त भयं मृत्युं च सत्तम । तयोश् च मिथुनं जज्ञे यातना निरयस् तथा ॥ BhP_04.08.004 // सङ्ग्रहेण मयाख्यातः प्रतिसर्गस् तवानघ । त्रिः श्रुत्वैतत् पुमान् पुण्यं विधुनोत्य् आत्मनो मलम् ॥ BhP_04.08.005 // अथातः कीर्तये वंशं पुण्य-कीर्तेः कुरूद्वह । स्वायम्भुवस्यापि मनोर् हरेर् अंशांश-जन्मनः ॥ BhP_04.08.006 // प्रियव्रतोत्तानपादौ शतरूपा-पतेः सुतौ । वासुदेवस्य कलया रक्षायां जगतः स्थितौ ॥ BhP_04.08.007 // जाये उत्तानपादस्य सुनीतिः सुरुचिस् तयोः । सुरुचिः प्रेयसी पत्युर् नेतरा यत्-सुतो ध्रुवः ॥ BhP_04.08.008 // एकदा सुरुचेः पुत्रम् अङ्कम् आरोप्य लालयन् । उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्यनन्दत ॥ BhP_04.08.009 // तथा चिकीर्षमाणं तं सपत्न्यास् तनयं ध्रुवम् । सुरुचिः शृण्वतो राज्ञः सेर्ष्यम् आहातिगर्विता ॥ BhP_04.08.010 // न वत्स नृपतेर् धिष्ण्यं भवान् आरोढुम् अर्हति । न गृहीतो मया यत् त्वं कुक्षाव् अपि नृपात्मजः ॥ BhP_04.08.011 // बालो ऽसि बत नात्मानम् अन्य-स्त्री-गर्भ-सम्भृतम् । नूनं वेद भवान् यस्य दुर्लभे ऽर्थे मनोरथः ॥ BhP_04.08.012 // तपसाराध्य पुरुषं तस्यैवानुग्रहेण मे । गर्भे त्वं साधयात्मानं यदीच्छसि नृपासनम् ॥ BhP_04.08.013 // BhP_04.08.014/0 मैत्रेय उवाच मातुः सपत्न्याः स दुरुक्ति-विद्धः श्वसन् रुषा दण्ड-हतो यथाहिः । हित्वा मिषन्तं पितरं सन्न-वाचं जगाम मातुः प्ररुदन् सकाशम् ॥ BhP_04.08.014 // तं निःश्वसन्तं स्फुरिताधरोष्ठं सुनीतिर् उत्सङ्ग उदूह्य बालम् । निशम्य तत्-पौर-मुखान् नितान्तं सा विव्यथे यद् गदितं सपत्न्या ॥ BhP_04.08.015 // सोत्सृज्य धैर्यं विललाप शोक- दावाग्निना दाव-लतेव बाला । वाक्यं सपत्न्याः स्मरती सरोज- श्रिया दृशा bëpa-कलाम् उवाह ॥ BhP_04.08.016 // दीर्घं श्वसन्ती वृजिनस्य पारम् अपश्यती बालकम् आह बाला । मामङ्गलं तात परेषु मंस्था भुङ्क्ते जनो यत् पर-दुःखदस् तत् ॥ BhP_04.08.017 // सत्यं सुरुच्याभिहितं भवान् मे यद् दुर्भगाया उदरे गृहीतः । स्तन्येन वृद्धश् च विलज्जते यां भार्येति वा वोढुम् इडस्पतिर् माम् ॥ BhP_04.08.018 // आतिष्ठ तत् तात विमत्सरस् त्वम् उक्तं समात्रापि यद् अव्यलीकम् । आराधयाधोक्षज-पाद-पद्मं यदीच्छसे ऽध्यासनम् उत्तमो यथा ॥ BhP_04.08.019 // यस्याङ्घ्रि-पद्मं परिचर्य विश्व- विभावनायात्त-गुणाभिपत्तेः । अजो ऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जितात्म-श्वसनाभिवन्द्यम् ॥ BhP_04.08.020 // तथा मनुर् वो भगवान् पितामहो यम् एक-मत्या पुरु-दक्षिणैर् मखैः । इष्ट्वाभिपेदे दुरवापम् अन्यतो भौमं सुखं दिव्यम् अथापवर्ग्यम् ॥ BhP_04.08.021 // तम् एव वत्साश्रय भृत्य-वत्सलं मुमुक्षुभिर् मृग्य-पदाब्ज-पद्धतिम् । अनन्य-भावे निज-धर्म-भाविते मनस्य् अवस्थाप्य भजस्व पूरुषम् ॥ BhP_04.08.022 // नान्यं ततः पद्म-पलाश-लोचनाद् दुःख-च्छिदं ते मृगयामि कञ्चन । यो मृग्यते हस्त-गृहीत-पद्मया श्रियेतरैर् अङ्ग विमृग्यमाणया ॥ BhP_04.08.023 // BhP_04.08.024/0 मैत्रेय उवाच एवं सञ्जल्पितं मातुर् आकर्ण्यार्थागमं वचः । सन्नियम्यात्मनात्मानं निश्चक्राम पितुः पुरात् ॥ BhP_04.08.024 // नारदस् तद् उपाकर्ण्य ज्ञात्वा तस्य चिकीर्षितम् । स्पृष्ट्वा मूर्धन्य् अघ-घ्नेन पाणिना प्राह विस्मितः ॥ BhP_04.08.025 // अहो तेजः क्षत्रियाणां मान-भङ्गम् अमृष्यताम् । बालो ऽप्य् अयं हृदा धत्ते यत् समातुर् असद्-वचः ॥ BhP_04.08.026 // BhP_04.08.027/0 नारद उवाच नाधुनाप्य् अवमानं ते सम्मानं वापि पुत्रक । लक्षयामः कुमारस्य सक्तस्य krŬanÃdi«u ॥ BhP_04.08.027 // विकल्पे विद्यमाने ऽपि न ह्य् असन्तोष-हेतवः । पुंसो मोहम् ऋते भिन्ना यल् लोके निज-कर्मभिः ॥ BhP_04.08.028 // परितुष्येत् ततस् तात तावन्-मात्रेण पूरुषः । दैवोपसादितं यावद् वीक्ष्येश्वर-गतिं बुधः ॥ BhP_04.08.029 // अथ मात्रोपदिष्टेन योगेनावरुरुत्ससि । यत्-प्रसादं स वै पुंसां दुराराध्यो मतो मम ॥ BhP_04.08.030 // मुनयः पदवीं यस्य निःसङ्गेनोरु-जन्मभिः । न विदुर् मृगयन्तो ऽपि तीव्र-योग-समाधिना ॥ BhP_04.08.031 // अतो निवर्तताम् एष निर्बन्धस् तव निष्फलः । यतिष्यति भवान् काले श्रेयसां समुपस्थिते ॥ BhP_04.08.032 // यस्य यद् दैव-विहितं स तेन सुख-दुःखयोः । आत्मानं तोषयन् देही तमसः पारम् ऋच्छति ॥ BhP_04.08.033 // गुणाधिकान् मुदं लिप्सेद् अनुक्रोशं गुणाधमात् । मैत्रीं समानाद् अन्विच्छेन् न तापैर् अभिभूयते ॥ BhP_04.08.034 // BhP_04.08.035/0 ध्रुव उवाच सो ऽयं शमो भगवता सुख-दुःख-हतात्मनाम् । दर्शितः कृपया पुंसां दुर्दर्शो ऽस्मद्-विधैस् तु यः ॥ BhP_04.08.035 // अथापि मे ऽविनीतस्य क्षात्त्रं घोरम् उपेयुषः । सुरुच्या दुर्वचो-बाणैर् न भिन्ने श्रयते हृदि ॥ BhP_04.08.036 // पदं त्रि-भुवनोत्कृष्टं जिगीषोः साधु वर्त्म मे । ब्रूह्य् अस्मत्-पितृभिर् ब्रह्मन्न् अन्यैर् अप्य् अनधिष्ठितम् ॥ BhP_04.08.037 // नूनं भवान् भगवतो यो ऽङ्गजः परमेष्ठिनः । वितुदन्न् अटते वीणां हिताय जगतो ऽर्कवत् ॥ BhP_04.08.038 // BhP_04.08.039/0 मैत्रेय उवाच इत्य् उदाहृतम् आकर्ण्य भगवान् नारदस् तदा । प्रीतः प्रत्याह तं बालं सद्-वाक्यम् अनुकम्पया ॥ BhP_04.08.039 // BhP_04.08.040/0 नारद उवाच जनन्याभिहितः पन्थाः स वै निःश्रेयसस्य ते । भगवान् वासुदेवस् तं भज तं प्रवणात्मना ॥ BhP_04.08.040 // धर्मार्थ-काम-मोक्षाख्यं य इच्छेच् छ्रेय आत्मनः । एकं ह्य् एव हरेस् तत्र कारणं पाद-सेवनम् ॥ BhP_04.08.041 // तत् तात गच्छ भद्रं ते यमुनायास् तटं शुचि । पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेः ॥ BhP_04.08.042 // स्नात्वानुसवनं तस्मिन् कालिन्द्याः सलिले शिवे । कृत्वोचितानि निवसन्न् आत्मनः कल्पितासनः ॥ BhP_04.08.043 // प्राणायामेन त्रि-वृता प्राणेन्द्रिय-मनो-मलम् । शनैर् व्युदस्याभिध्यायेन् मनसा गुरुणा गुरुम् ॥ BhP_04.08.044 // प्रसादाभिमुखं शश्वत् प्रसन्न-वदनेक्षणम् । सुनासं सुभ्रुवं चारु- कपोलं सुर-सुन्दरम् ॥ BhP_04.08.045 // तरुणं रमणीयाङ्गम् अरुणोष्ठेक्षणाधरम् । प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् ॥ BhP_04.08.046 // श्रीवत्साङ्कं घन-श्यामं पुरुषं वन-मालिनम् । शङ्ख-चक्र-गदा-पद्मैर् अभिव्यक्त-चतुर्भुजम् ॥ BhP_04.08.047 // किरीटिनं कुण्डलिनं केयूर-वलयान्वितम् । कौस्तुभाभरण-ग्रीवं पीत-कौशेय-वाससम् ॥ BhP_04.08.048 // käcÅ-कलाप-पर्यस्तं लसत्-käcana-नूपुरम् । दर्शनीयतमं शान्तं मनो-नयन-वर्धनम् ॥ BhP_04.08.049 // पद्भ्यां नख-मणि-श्रेण्या विलसद्भ्यां समर्चताम् । हृत्-पद्म-कर्णिका-धिष्ण्यम् आक्रम्यात्मन्य् अवस्थितम् ॥ BhP_04.08.050 // स्मयमानम् अभिध्यायेत् सानुरागावलोकनम् । नियतेनैक-भूतेन मनसा वरदर्षभम् ॥ BhP_04.08.051 // एवं भगवतो रूपं सुभद्रं ध्यायतो मनः । निर्वृत्या परया तूर्णं सम्पन्नं न निवर्तते ॥ BhP_04.08.052 // जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ BhP_04.08.053 // BhP_04.08.054/0 ओं नमो भगवते वासुदेवाय मन्त्रेणानेन देवस्य कुर्याद् द्रव्यमयीं बुधः । सपर्यां विविधैर् द्रव्यैर् देश-काल-विभागवित् ॥ BhP_04.08.054 // सलिलैः शुचिभिर् माल्यैर् वन्यैर् मूल-फलादिभिः । शस्ताङ्कुरांशुकैश् चार्चेत् तुलस्या प्रियया प्रभुम् ॥ BhP_04.08.055 // लब्ध्वा द्रव्यमयीम् अर्चां क्षित्य्-अम्ब्व्-आदिषु वार्चयेत् । आभृतात्मा मुनिः शान्तो यत-वाङ् मित-वन्य-भुक् ॥ BhP_04.08.056 // स्वेच्छावतार-चरितैर् अचिन्त्य-निज-मायया । करिष्यत्य् उत्तमश्लोकस् तद् ध्यायेद् धृदयङ्-गमम् ॥ BhP_04.08.057 // परिचर्या भगवतो यावत्यः पूर्व-सेविताः । ता मन्त्र-हृदयेनैव प्रयुञ्ज्यान् मन्त्र-मूर्तये ॥ BhP_04.08.058 // एवं कायेन मनसा वचसा च मनो-गतम् । परिचर्यमाणो भगवान् भक्तिमत्-परिचर्यया ॥ BhP_04.08.059 // पुंसाम् अमायिनां सम्यग् भजतां भाव-वर्धनः । श्रेयो दिशत्य् अभिमतं यद् धर्मादिषु देहिनाम् ॥ BhP_04.08.060 // विरक्तश् चेन्द्रिय-रतौ भक्ति-योगेन भूयसा । तं निरन्तर-भावेन भजेताद्धा विमुक्तये ॥ BhP_04.08.061 // इत्य् उक्तस् तं परिक्रम्य प्रणम्य च नृपार्भकः । ययौ मधुवनं पुण्यं हरेश् चरण-चर्चितम् ॥ BhP_04.08.062 // तपो-वनं गते तस्मिन् प्रविष्टो ऽन्तः-पुरं मुनिः । अर्हितार्हणको राज्ञा सुखासीन उवाच तम् ॥ BhP_04.08.063 // BhP_04.08.064/0 नारद उवाच राजन् किं ध्यायसे दीर्घं मुखेन परिशुष्यता । किं वा न रिष्यते कामो धर्मो वार्थेन संयुतः ॥ BhP_04.08.064 // BhP_04.08.065/0 राजोवाच सुतो मे बालको ब्रह्मन् स्त्रैणेनाकरुणात्मना । निर्वासितः पञ्च-वर्षः सह मात्रा महान् कविः ॥ BhP_04.08.065 // अप्य् अनाथं वने ब्रह्मन् मा स्मादन्त्य् अर्भकं वृकाः । श्रान्तं शयानं क्षुधितं परिम्लान-मुखाम्बुजम् ॥ BhP_04.08.066 // अहो मे बत दौरात्म्यं स्त्री-जितस्योपधारय । यो ऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम् असत्तमः ॥ BhP_04.08.067 // BhP_04.08.068/0 नारद उवाच मा मा शुचः स्व-तनयं देव-गुप्तं विशाम्पते । तत्-प्रभावम् अविज्ञाय प्रावृङ्क्ते यद्-यशो जगत् ॥ BhP_04.08.068 // सुदुष्करं कर्म कृत्वा लोक-पालैर् अपि प्रभुः । ऐष्यत्य् अचिरतो राजन् यशो विपुलयंस् तव ॥ BhP_04.08.069 // BhP_04.08.070/0 मैत्रेय उवाच इति देवर्षिणा प्रोक्तं विश्रुत्य जगती-पतिः । राज-लक्ष्मीम् अनादृत्य पुत्रम् एवान्वचिन्तयत् ॥ BhP_04.08.070 // तत्राभिषिक्तः प्रयतस् ताम् उपोष्य विभावरीम् । समाहितः पर्यचरद् ऋष्य्-आदेशेन पूरुषम् ॥ BhP_04.08.071 // त्रि-रात्रान्ते त्रि-रात्रान्ते कपित्थ-बदराशनः । आत्म-वृत्त्य्-अनुसारेण मासं निन्ये ऽर्चयन् हरिम् ॥ BhP_04.08.072 // द्वितीयं च तथा मासं षष्ठे षष्ठे ऽर्भको दिने । तृण-पर्णादिभिः शीर्णैः कृतान्नो ऽभ्यर्चयन् विभुम् ॥ BhP_04.08.073 // तृतीयं चानयन् मासं नवमे नवमे ऽहनि । अब्-भक्ष उत्तमश्लोकम् उपाधावत् समाधिना ॥ BhP_04.08.074 // चतुर्थम् अपि वै मासं द्वादशे द्वादशे ऽहनि । वायु-भक्षो जित-श्वासो ध्यायन् देवम् अधारयत् ॥ BhP_04.08.075 // पञ्चमे मास्य् अनुप्राप्ते जित-श्वासो नृपात्मजः । ध्यायन् ब्रह्म पदैकेन तस्थौ स्थाणुर् इवाचलः ॥ BhP_04.08.076 // सर्वतो मन आकृष्य हृदि भूतेन्द्रियाशयम् । ध्यायन् भगवतो रूपं नाद्राक्षीत् किञ्चनापरम् ॥ BhP_04.08.077 // आधारं महद्-आदीनां प्रधान-पुरुषेश्वरम् । ब्रह्म धारयमाणस्य त्रयो लोकाश् चकम्पिरे ॥ BhP_04.08.078 // यदैक-पादेन स पार्थिवार्भकस् तस्थौ तद्-अङ्गुष्ठ-nipŬità मही । ननाम तत्रार्धम् इभेन्द्र-धिष्ठिता तरीव सव्येतरतः पदे पदे ॥ BhP_04.08.079 // तस्मिन्न् अभिध्यायति विश्वम् आत्मनो द्वारं निरुध्यासुम् अनन्यया धिया । लोका निरुच्छ्वास-nipŬità भृशं स-लोक-पालाः शरणं ययुर् हरिम् ॥ BhP_04.08.080 // BhP_04.08.081/0 देवा ऊचुः नैवं विदामो भगवन् प्राण-रोधं चराचरस्याखिल-सत्त्व-धाम्नः । विधेहि तन् नो वृजिनाद् विमोक्षं प्राप्ता वयं त्वां शरणं शरण्यम् ॥ BhP_04.08.081 // BhP_04.08.082/0 श्री-भगवान् उवाच मा भैष्ट बालं तपसो दुरत्ययान् निवर्तयिष्ये प्रतियात स्व-धाम । यतो हि वः प्राण-निरोध आसीद् औत्तानपादिर् मयि सङ्गतात्मा ॥ BhP_04.08.082 // BhP_04.09.001/0 मैत्रेय उवाच त एवम् उत्सन्न-भया उरुक्रमे कृतावनामाः प्रययुस् त्रि-विष्टपम् । सहस्रशीर्षापि ततो गरुत्मता मधोर् वनं भृत्य-दिदृक्षया गतः ॥ BhP_04.09.001 // स वै धिया योग-विपाक-तीव्रया हृत्-पद्म-कोशे स्फुरितं तडित्-प्रभम् । तिरोहितं सहसैवोपलक्ष्य बहिः-स्थितं तद्-अवस्थं ददर्श ॥ BhP_04.09.002 // तद्-दर्शनेनागत-साध्वसः क्षिताव् अवन्दताङ्गं विनमय्य दण्डवत् । दृग्भ्यां प्रपश्यन् प्रपिबन्न् इवार्भकश् चुम्बन्न् इवास्येन भुजैर् इवाश्लिषन् ॥ BhP_04.09.003 // स तं विवक्षन्तम् अतद्-विदं हरिर् ज्ञात्वास्य सर्वस्य च हृद्य् अवस्थितः । k­täjaliæ ब्रह्ममयेन कम्बुना पस्पर्श बालं कृपया कपोले ॥ BhP_04.09.004 // स वै तदैव प्रतिपादितां गिरं दैवीं परिज्ञात-परात्म-निर्णयः । तं भक्ति-भावो ऽभ्यगृणाद् असत्वरं परिश्रुतोरु-श्रवसं ध्रुव-क्षितिः ॥ BhP_04.09.005 // BhP_04.09.006/0 ध्रुव उवाच यो ऽन्तः प्रविश्य मम वाचम् इमां प्रसुप्तां $ सञ्जीवयत्य् अखिल-शक्ति-धरः स्व-धाम्ना & अन्यांश् च हस्त-चरण-श्रवण-त्वग्-आदीन् % प्राणान् नमो भगवते पुरुषाय तुभ्यम् ॥ BhP_04.09.006 //* एकस् त्वम् एव भगवन्न् इदम् आत्म-शक्त्या $ मायाख्ययोरु-गुणया महद्-आद्य्-अशेषम् & सृष्ट्वानुविश्य पुरुषस् तद्-असद्-गुणेषु % नानेव दारुषु विभावसुवद् विभासि ॥ BhP_04.09.007 //* त्वद्-दत्तया वयुनयेदम् अचष्ट विश्वं $ सुप्त-प्रबुद्ध इव नाथ भवत्-प्रपन्नः & तस्यापवर्ग्य-शरणं तव पाद-मूलं % विस्मर्यते कृत-विदा कथम् आर्त-बन्धो ॥ BhP_04.09.008 //* नूनं विमुष्ट-मतयस् तव मायया ते $ ये त्वां भवाप्यय-विमोक्षणम् अन्य-हेतोः & अर्चन्ति कल्पक-तरुं कुणपोपभोग्यम् % इच्छन्ति यत् स्पर्शजं निरये ऽपि n-णाम् ॥ BhP_04.09.009 //* या निर्वृतिस् तनु-भृतां तव पाद-पद्म- $ ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् & सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् % किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ BhP_04.09.010 //* भक्तिं मुहुः प्रवहतां त्वयि मे प्रसङ्गो $ भूयाद् अनन्त महताम् अमलाशयानाम् & yenäjasolbaïam उरु-व्यसनं भवाब्धिं % नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥ BhP_04.09.011 //* ते न स्मरन्त्य् अतितरां प्रियम् ईश मर्त्यं $ ये चान्व् अदः सुत-सुहृद्-गृह-वित्त-दाराः & ये त्व् अब्ज-नाभ भवदीय-पदारविन्द- % सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ BhP_04.09.012 //* तिर्यङ्-नग-द्विज-सरीसृप-देव-दैत्य- $ मर्त्यादिभिः परिचितं सद्-असद्-विशेषम् & रूपं स्थविष्ठम् अज ते महद्-आद्य्-अनेकं % नातः परं परम वेद्मि न यत्र वादः ॥ BhP_04.09.013 //* कल्पान्त एतद् अखिलं जठरेण गृह्णन् $ शेते पुमान् स्व-दृग् अनन्त-सखस् तद्-अङ्के & यन्-नाभि-सिन्धु-रुह-käcana-लोक-पद्म- % गर्भे द्युमान् भगवते प्रणतो ऽस्मि तस्मै ॥ BhP_04.09.014 //* त्वं नित्य-मुक्त-परिशुद्ध-विबुद्ध आत्मा $ कूट-स्थ आदि-पुरुषो भगवांस् त्र्य्-अधीशः & यद्-बुद्ध्य्-अवस्थितिम् अखण्डितया स्व-दृष्ट्या % द्रष्टा स्थिताव् अधिमखो व्यतिरिक्त आस्से ॥ BhP_04.09.015 //* यस्मिन् विरुद्ध-गतयो ह्य् अनिशं पतन्ति $ विद्यादयो विविध-शक्तय आनुपूर्व्यात् & तद् ब्रह्म विश्व-भवम् एकम् अनन्तम् आद्यम् % आनन्द-मात्रम् अविकारम् अहं प्रपद्ये ॥ BhP_04.09.016 //* सत्याशिषो हि भगवंस् तव पाद-पद्मम् $ आशीस् तथानुभजतः पुरुषार्थ-मूर्तेः & अप्य् एवम् अर्य भगवान् परिपाति दीनान् % वाश्रेव वत्सकम् अनुग्रह-कातरो ऽस्मान् ॥ BhP_04.09.017 //* BhP_04.09.018/0 मैत्रेय उवाच अथाभिष्टुत एवं वै सत्-सङ्कल्पेन धीमता । भृत्यानुरक्तो भगवान् प्रतिनन्द्येदम् अब्रवीत् ॥ BhP_04.09.018 // BhP_04.09.019/0 श्री-भगवान् उवाच वेदाहं ते व्यवसितं हृदि राजन्य-बालक । तत् प्रयच्छामि भद्रं ते दुरापम् अपि सुव्रत ॥ BhP_04.09.019 // नान्यैर् अधिष्ठितं भद्र यद् भ्राजिष्णु ध्रुव-क्षिति । यत्र ग्रहर्क्ष-ताराणां ज्योतिषां चक्रम् आहितम् ॥ BhP_04.09.020 // मेढ्यां गो-चक्रवत् स्थास्नु परस्तात् कल्प-वासिनाम् । धर्मो ऽग्निः कश्यपः शुक्रो मुनयो ये वनौकसः । चरन्ति दक्षिणी-कृत्य भ्रमन्तो यत् सतारकाः ॥ BhP_04.09.021 // प्रस्थिते तु वनं पित्रा दत्त्वा गां धर्म-संश्रयः । षट्-त्रिंशद्-वर्ष-साहस्रं रक्षिताव्याहतेन्द्रियः ॥ BhP_04.09.022 // त्वद्-भ्रातर्य् उत्तमे नष्टे मृगयायां तु तन्-मनाः । अन्वेषन्ती वनं माता दावाग्निं सा प्रवेक्ष्यति ॥ BhP_04.09.023 // इष्ट्वा मां यज्ञ-हृदयं यज्ञैः पुष्कल-दक्षिणैः । भुक्त्वा चेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ॥ BhP_04.09.024 // ततो गन्तासि मत्-स्थानं सर्व-लोक-नमस्कृतम् । उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥ BhP_04.09.025 // BhP_04.09.026/0 मैत्रेय उवाच इत्य् अर्चितः स भगवान् अतिदिश्यात्मनः पदम् । बालस्य पश्यतो धाम स्वम् अगाद् गरुड-ध्वजः ॥ BhP_04.09.026 // सो ऽपि सङ्कल्पजं विष्णोः पाद-सेवोपसादितम् । प्राप्य सङ्कल्प-निर्वाणं नातिप्रीतो ऽभ्यगात् पुरम् ॥ BhP_04.09.027 // BhP_04.09.028/0 विदुर उवाच सुदुर्लभं यत् परमं पदं हरेर् मायाविनस् तच्-चरणार्चनार्जितम् । लब्ध्वाप्य् असिद्धार्थम् इवैक-जन्मना कथं स्वम् आत्मानम् अमन्यतार्थ-वित् ॥ BhP_04.09.028 // BhP_04.09.029/0 मैत्रेय उवाच मातुः सपत्न्या वाग्-बाणैर् हृदि विद्धस् तु तान् स्मरन् । नैच्छन् मुक्ति-पतेर् मुक्तिं तस्मात् तापम् उपेयिवान् ॥ BhP_04.09.029 // BhP_04.09.030/0 ध्रुव उवाच समाधिना नैक-भवेन यत् पदं विदुः सनन्दादय ऊर्ध्व-रेतसः । मासैर् अहं षड्भिर् अमुष्य पादयोश् छायाम् उपेत्यापगतः पृथङ्-मतिः ॥ BhP_04.09.030 // अहो बत ममानात्म्यं मन्द-भाग्यस्य पश्यत । भव-च्छिदः पाद-मूलं गत्वा याचे यद् अन्तवत् ॥ BhP_04.09.031 // मतिर् विदूषिता देवैः पतद्भिर् असहिष्णुभिः । यो नारद-वचस् तथ्यं नाग्राहिषम् असत्तमः ॥ BhP_04.09.032 // दैवीं मायाम् उपाश्रित्य प्रसुप्त इव भिन्न-दृक् । तप्ये द्वितीये ऽप्य् असति भ्रातृ-भ्रातृव्य-हृद्-रुजा ॥ BhP_04.09.033 // मयैतत् प्रार्थितं व्यर्थं चिकित्सेव गतायुषि । प्रसाद्य जगद्-आत्मानं तपसा दुष्प्रसादनम् । भव-च्छिदम् अयाचे ऽहं भवं भाग्य-विवर्जितः ॥ BhP_04.09.034 // स्वाराज्यं यच्छतो मौढ्यान् मानो मे भिक्षितो बत । ईश्वरात् क्षीण-पुण्येन फली-कारान् इवाधनः ॥ BhP_04.09.035 // BhP_04.09.036/0 मैत्रेय उवाच न वै मुकुन्दस्य पदारविन्दयो रजो-जुषस् तात भवादृशा जनाः । vächanti तद्-दास्यम् ऋते ऽर्थम् आत्मनो यदृच्छया लब्ध-मनः-समृद्धयः ॥ BhP_04.09.036 // आकर्ण्यात्म-जम् आयान्तं सम्परेत्य यथागतम् । राजा न श्रद्दधे भद्रम् अभद्रस्य कुतो मम ॥ BhP_04.09.037 // श्रद्धाय वाक्यं देवर्षेर् हर्ष-वेगेन धर्षितः । वार्ता-हर्तुर् अतिप्रीतो हारं प्रादान् महा-धनम् ॥ BhP_04.09.038 // सद्-अश्वं रथम् आरुह्य कार्तस्वर-परिष्कृतम् । ब्राह्मणैः कुल-वृद्धैश् च पर्यस्तो ऽमात्य-बन्धुभिः ॥ BhP_04.09.039 // शङ्ख-दुन्दुभि-नादेन ब्रह्म-घोषेण वेणुभिः । निश्चक्राम पुरात् तूर्णम् आत्मजाभीक्षणोत्सुकः ॥ BhP_04.09.040 // सुनीतिः सुरुचिश् चास्य महिष्यौ रुक्म-भूषिते । आरुह्य शिबिकां सार्धम् उत्तमेनाभिजग्मतुः ॥ BhP_04.09.041 // तं दृष्ट्वोपवनाभ्याश आयान्तं तरसा रथात् । अवरुह्य नृपस् तूर्णम् आसाद्य प्रेम-विह्वलः ॥ BhP_04.09.042 // परिरेभे ऽङ्गजं दोर्भ्यां दीर्घोत्कण्ठ-मनाः श्वसन् । विष्वक्सेनाङ्घ्रि-संस्पर्श- हताशेषाघ-बन्धनम् ॥ BhP_04.09.043 // अथाजिघ्रन् मुहुर् मूर्ध्नि शीतैर् नयन-वारिभिः । स्नापयाम् आस तनयं जातोद्दाम-मनोरथः ॥ BhP_04.09.044 // अभिवन्द्य पितुः पादाव् आशीर्भिश् चाभिमन्त्रितः । ननाम मातरौ शीर्ष्णा सत्-कृतः सज्-जनाग्रणीः ॥ BhP_04.09.045 // सुरुचिस् तं समुत्थाप्य पादावनतम् अर्भकम् । परिष्वज्याह जीवेति bëpa-गद्गदया गिरा ॥ BhP_04.09.046 // यस्य प्रसन्नो भगवान्गुणैर् मैत्र्य्-आदिभिर् हरिः । तस्मै नमन्ति भूतानि निम्नम् आप इव स्वयम् ॥ BhP_04.09.047 // उत्तमश् च ध्रुवश् चोभाव् अन्योन्यं प्रेम-विह्वलौ । अङ्ग-सङ्गाद् उत्पुलकाव् अस्रौघं मुहुर् ऊहतुः ॥ BhP_04.09.048 // सुनीतिर् अस्य जननी प्राणेभ्यो ऽपि प्रियं सुतम् । उपगुह्य जहाव् आधिं तद्-अङ्ग-स्पर्श-निर्वृता ॥ BhP_04.09.049 // पयः स्तनाभ्यां सुस्राव नेत्र-जैः सलिलैः शिवैः । तदाभिषिच्यमानाभ्यां वीर वीर-सुवो मुहुः ॥ BhP_04.09.050 // तां शशंसुर् जना राज्ञीं दिष्ट्या ते पुत्र आर्ति-हा । प्रतिलब्धश् चिरं नष्टो रक्षिता मण्डलं भुवः ॥ BhP_04.09.051 // अभ्यर्चितस् त्वया नूनं भगवान् प्रणतार्ति-हा । यद्-अनुध्यायिनो धीरा मृत्युं जिग्युः सुदुर्जयम् ॥ BhP_04.09.052 // लाल्यमानं जनैर् एवं ध्रुवं सभ्रातरं नृपः । आरोप्य करिणीं हृष्टः स्तूयमानो ऽविशत् पुरम् ॥ BhP_04.09.053 // तत्र तत्रोपसङ्कॢप्तैर् लसन्-मकर-तोरणैः । सवृन्दैः कदली-स्तम्भैः पूग-पोतैश् च तद्-विधैः ॥ BhP_04.09.054 // चूत-पल्लव-वासः-स्रङ्- मुक्ता-दाम-विलम्बिभिः । उपस्कृतं प्रति-द्वारम् अपां कुम्भैः सदीपकैः ॥ BhP_04.09.055 // प्राकारैर् गोपुरागारैः शातकुम्भ-परिच्छदैः । सर्वतो ऽलङ्कृतं श्रीमद्- विमान-शिखर-द्युभिः ॥ BhP_04.09.056 // मृष्ट-चत्वर-रथ्याट्ट- मार्गं चन्दन-चर्चितम् । लाजाक्षतैः पुष्प-फलैस् तण्डुलैर् बलिभिर् युतम् ॥ BhP_04.09.057 // ध्रुवाय पथि दृष्टाय तत्र तत्र पुर-स्त्रियः । सिद्धार्थाक्षत-दध्य्-अम्बु- दूर्वा-पुष्प-फलानि च ॥ BhP_04.09.058 // उपजह्रुः प्रयुञ्जाना वात्सल्याद् आशिषः सतीः । शृण्वंस् तद्-वल्गु-गीतानि प्राविशद् भवनं पितुः ॥ BhP_04.09.059 // महामणि-व्रातमये स तस्मिन् भवनोत्तमे । लालितो नितरां पित्रा न्यवसद् दिवि देववत् ॥ BhP_04.09.060 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । आसनानि महार्हाणि यत्र रौक्मा उपस्कराः ॥ BhP_04.09.061 // यत्र स्फटिक-कुड्येषु महा-मारकतेषु च । मणि-प्रदीपा आभान्ति ललना-रत्न-संयुताः ॥ BhP_04.09.062 // उद्यानानि च रम्याणि विचित्रैर् अमर-द्रुमैः । कूजद्-विहङ्ग-मिथुनैर् गायन्-मत्त-मधुव्रतैः ॥ BhP_04.09.063 // वाप्यो वैदूर्य-सोपानाः पद्मोत्पल-कुमुद्-वतीः । हंस-कारण्डव-कुलैर् जुष्टाश् चक्राह्व-सारसैः ॥ BhP_04.09.064 // उत्तानपादो राजर्षिः प्रभावं तनयस्य तम् । श्रुत्वा दृष्ट्वाद्भुततमं प्रपेदे विस्मयं परम् ॥ BhP_04.09.065 // वीक्ष्योढ-वयसं तं च प्रकृतीनां च सम्मतम् । अनुरक्त-प्रजं राजा ध्रुवं चक्रे भुवः पतिम् ॥ BhP_04.09.066 // आत्मानं च प्रवयसम् आकलय्य विशाम्पतिः । वनं विरक्तः प्रातिष्ठद् विमृशन्न् आत्मनो गतिम् ॥ BhP_04.09.067 // BhP_04.10.001/0 मैत्रेय उवाच प्रजापतेर् दुहितरं शिशुमारस्य वै ध्रुवः । उपयेमे भ्रमिं नाम तत्-सुतौ कल्प-वत्सरौ ॥ BhP_04.10.001 // इलायाम् अपि भार्यायां वायोः पुत्र्यां महा-बलः । पुत्रम् उत्कल-नामानं योषिद्-रत्नम् अजीजनत् ॥ BhP_04.10.002 // उत्तमस् त्व् अकृतोद्वाहो मृगयायां बलीयसा । हतः पुण्य-जनेनाद्रौ तन्-मातास्य गतिं गता ॥ BhP_04.10.003 // ध्रुवो भ्रातृ-वधं श्रुत्वा कोपामर्ष-शुचार्पितः । जैत्रं स्यन्दनम् आस्थाय गतः पुण्य-जनालयम् ॥ BhP_04.10.004 // गत्वोदीचीं दिशं राजा रुद्रानुचर-सेविताम् । ददर्श हिमवद्-द्रोण्यां पुरीं गुह्यक-सङ्कुलाम् ॥ BhP_04.10.005 // दध्मौ शङ्खं बृहद्-बाहुः खं दिशश् चानुनादयन् । येनोद्विग्न-दृशः क्षत्तर् उपदेव्यो ऽत्रसन् भृशम् ॥ BhP_04.10.006 // ततो निष्क्रम्य बलिन उपदेव-महा-भटाः । असहन्तस् तन्-निनादम् अभिपेतुर् उदायुधाः ॥ BhP_04.10.007 // स तान् आपततो वीर उग्र-धन्वा महा-रथः । एकैकं युगपत् सर्वान् अहन् बाणैस् त्रिभिस् त्रिभिः ॥ BhP_04.10.008 // ते वै ललाट-लग्नैस् तैर् इषुभिः सर्व एव हि । मत्वा निरस्तम् आत्मानम् आशंसन् कर्म तस्य तत् ॥ BhP_04.10.009 // ते ऽपि चामुम् अमृष्यन्तः पाद-स्पर्शम् इवोरगाः । शरैर् अविध्यन् युगपद् द्वि-गुणं प्रचिकीर्षवः ॥ BhP_04.10.010 // ततः परिघ-निस्त्रिंशैः प्रासशूल-परश्वधैः । शक्त्य्-ऋष्टिभिर् भुशुण्डीभिश् चित्र-वाजैः शरैर् अपि ॥ BhP_04.10.011 // अभ्यवर्षन् प्रकुपिताः सरथं सह-सारथिम् । इच्छन्तस् तत् प्रतीकर्तुम् अयुतानां त्रयोदश ॥ BhP_04.10.012 // औत्तानपादिः स तदा शस्त्र-वर्षेण भूरिणा । न एवादृश्यताच्छन्न आसारेण यथा गिरिः ॥ BhP_04.10.013 // हाहा-कारस् तदैवासीत् सिद्धानां दिवि पश्यताम् । हतो ऽयं मानवः सूर्यो मग्नः पुण्य-जनार्णवे ॥ BhP_04.10.014 // नदत्सु यातुधानेषु जय-काशिष्व् अथो मृधे । उदतिष्ठद् रथस् तस्य नीहाराद् इव भास्करः ॥ BhP_04.10.015 // धनुर् विस्फूर्जयन् दिव्यं द्विषतां खेदम् उद्वहन् । अस्त्रौघं व्यधमद् बाणैर् घनानीकम् इवानिलः ॥ BhP_04.10.016 // तस्य ते चाप-निर्मुक्ता भित्त्वा वर्माणि रक्षसाम् । कायान् आविविशुस् तिग्मा गिरीन् अशनयो यथा ॥ BhP_04.10.017 // भल्लैः सञ्छिद्यमानानां शिरोभिश् चारु-कुण्डलैः । ऊरुभिर् हेम-तालाभैर् दोर्भिर् वलय-वल्गुभिः ॥ BhP_04.10.018 // हार-केयूर-मुकुटैर् उष्णीषैश् च महा-धनैः । आस्तृतास् ता रण-भुवो रेजुर् वीर-मनो-हराः ॥ BhP_04.10.019 // हतावशिष्टा इतरे रणाजिराद् रक्षो-गणाः क्षत्रिय-वर्य-सायकैः । प्रायो विवृक्णावयवा विदुद्रुवुर् मृगेन्द्र-vikrŬita-यूथपा इव ॥ BhP_04.10.020 // अपश्यमानः स तदाततायिनं महा-मृधे कञ्चन मानवोत्तमः । पुरीं दिदृक्षन्न् अपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः ॥ BhP_04.10.021 // इति ब्रुवंश् चित्र-रथः स्व-सारथिं यत्तः परेषां प्रतियोग-शङ्कितः । शुश्राव शब्दं जलधेर् इवेरितं नभस्वतो दिक्षु रजो ऽन्वदृश्यत ॥ BhP_04.10.022 // क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः । विस्फुरत्-तडिता दिक्षु त्रासयत्-स्तनयित्नुना ॥ BhP_04.10.023 // ववृषू रुधिरौघासृक्- पूय-विण्-मूत्र-मेदसः । निपेतुर् गगनाद् अस्य कबन्धान्य् अग्रतो ऽनघ ॥ BhP_04.10.024 // ततः खे ऽदृश्यत गिरिर् निपेतुः सर्वतो-दिशम् । गदा-परिघ-निस्त्रिंश- मुसलाः साश्म-वर्षिणः ॥ BhP_04.10.025 // अहयो ऽशनि-निःश्वासा वमन्तो ऽग्निं रुषाक्षिभिः । अभ्यधावन् गजा मत्ताः सिंह-व्याघ्राश् च यूथशः ॥ BhP_04.10.026 // समुद्र ऊर्मिभिर् भीमः प्लावयन् सर्वतो भुवम् । आससाद महा-ह्रादः कल्पान्त इव भीषणः ॥ BhP_04.10.027 // एवं-विधान्य् अनेकानि त्रासनान्य् अमनस्विनाम् । ससृजुस् तिग्म-गतय आसुर्या माययासुराः ॥ BhP_04.10.028 // ध्रुवे प्रयुक्ताम् असुरैस् तां मायाम् अतिदुस्तराम् । निशम्य तस्य मुनयः शम् आशंसन् समागताः ॥ BhP_04.10.029 // BhP_04.10.030/0 मुनय ऊचुः औत्तानपाद भगवांस् तव शार्ङ्गधन्वा $ देवः क्षिणोत्व् अवनतार्ति-हरो विपक्षान् & यन्-नामधेयम् अभिधाय निशम्य चाद्धा % लोको ऽञ्जसा तरति दुस्तरम् अङ्ग मृत्युम् ॥ BhP_04.10.030 //* BhP_04.11.001/0 मैत्रेय उवाच निशम्य गदताम् एवम् ऋषीणां धनुषि ध्रुवः । सन्दधे ऽस्त्रम् उपस्पृश्य यन् नारायण-निर्मितम् ॥ BhP_04.11.001 // सन्धीयमान एतस्मिन् माया गुह्यक-निर्मिताः । क्षिप्रं विनेशुर् विदुर क्लेशा ज्ञानोदये यथा ॥ BhP_04.11.002 // तस्यार्षास्त्रं धनुषि प्रयुञ्जतः सुवर्ण-पुङ्खाः कलहंस-वाससः । विनिःसृता आविविशुर् द्विषद्-बलं यथा वनं भीम-रवाः शिखण्डिनः ॥ BhP_04.11.003 // तैस् तिग्म-धारैः प्रधने शिली-मुखैर् इतस् ततः पुण्य-जना उपद्रुताः । तम् अभ्यधावन् कुपिता उदायुधाः सुपर्णम् उन्नद्ध-फणा इवाहयः ॥ BhP_04.11.004 // स तान् पृषत्कैर् अभिधावतो मृधे निकृत्त-बाहूरु-शिरोधरोदरान् । निनाय लोकं परम् अर्क-मण्डलं व्रजन्ति निर्भिद्य यम् ऊर्ध्व-रेतसः ॥ BhP_04.11.005 // तान् हन्यमानान् अभिवीक्ष्य गुह्यकान् अनागसश् चित्र-रथेन भूरिशः । औत्तानपादिं कृपया पितामहो मनुर् जगादोपगतः सहर्षिभिः ॥ BhP_04.11.006 // BhP_04.11.007/0 मनुर् उवाच अलं वत्सातिरोषेण तमो-द्वारेण पाप्मना । येन पुण्य-जनान् एतान् अवधीस् त्वम् अनागसः ॥ BhP_04.11.007 // नास्मत्-कुलोचितं तात कर्मैतत् सद्-विगर्हितम् । वधो यद् उपदेवानाम् आरब्धस् ते ऽकृतैनसाम् ॥ BhP_04.11.008 // नन्व् एकस्यापराधेन प्रसङ्गाद् बहवो हताः । भ्रातुर् वधाभितप्तेन त्वयाङ्ग भ्रातृ-वत्सल ॥ BhP_04.11.009 // नायं मार्गो हि साधूनां हृषीकेशानुवर्तिनाम् । यद् आत्मानं पराग् गृह्य पशुवद् भूत-वैशसम् ॥ BhP_04.11.010 // सर्व-भूतात्म-भावेन भूतावासं हरिं भवान् । आराध्याप दुराराध्यं विष्णोस् तत् परमं पदम् ॥ BhP_04.11.011 // स त्वं हरेर् अनुध्यातस् तत्-पुंसाम् अपि सम्मतः । कथं त्व् अवद्यं कृतवान् अनुशिक्षन् सतां व्रतम् ॥ BhP_04.11.012 // तितिक्षया करुणया मैत्र्या चाखिल-जन्तुषु । समत्वेन च सर्वात्मा भगवान् सम्प्रसीदति ॥ BhP_04.11.013 // सम्प्रसन्ने भगवति पुरुषः प्राकृतैर् गुणैः । विमुक्तो जीव-निर्मुक्तो ब्रह्म निर्वाणम् ऋच्छति ॥ BhP_04.11.014 // भूतैः पञ्चभिर् आरब्धैर् योषित् पुरुष एव हि । तयोर् व्यवायात् सम्भूतिर् योषित्-पुरुषयोर् इह ॥ BhP_04.11.015 // एवं प्रवर्तते सर्गः स्थितिः संयम एव च । गुण-व्यतिकराद् राजन् मायया परमात्मनः ॥ BhP_04.11.016 // निमित्त-मात्रं तत्रासीन् निर्गुणः पुरुषर्षभः । व्यक्ताव्यक्तम् इदं विश्वं यत्र भ्रमति लोहवत् ॥ BhP_04.11.017 // स खल्व् इदं भगवान् काल-शक्त्या गुण-प्रवाहेण विभक्त-वीर्यः । करोत्य् अकर्तैव निहन्त्य् अहन्ता चेष्टा विभूम्नः खलु दुर्विभाव्या ॥ BhP_04.11.018 // सो ऽनन्तो ऽन्त-करः कालो ऽनादिर् आदि-कृद् अव्ययः । जनं जनेन जनयन् मारयन् मृत्युनान्तकम् ॥ BhP_04.11.019 // न वै स्व-पक्षो ऽस्य विपक्ष एव वा परस्य मृत्योर् विशतः समं प्रजाः । तं धावमानम् अनुधावन्त्य् अनीशा यथा रजांस्य् अनिलं भूत-सङ्घाः ॥ BhP_04.11.020 // आयुषो ऽपचयं जन्तोस् तथैवोपचयं विभुः । उभाभ्यां रहितः स्व-स्थो दुःस्थस्य विदधात्य् असौ ॥ BhP_04.11.021 // केचित् कर्म वदन्त्य् एनं स्वभावम् अपरे नृप । एके कालं परे दैवं पुंसः कामम् उतापरे ॥ BhP_04.11.022 // अव्यक्तस्याप्रमेयस्य नाना-शक्त्य्-उदयस्य च । न वै चिकीर्षितं तात को वेदाथ स्व-सम्भवम् ॥ BhP_04.11.023 // न चैते पुत्रक भ्रातुर् हन्तारो धनदानुगाः । विसर्गादानयोस् तात पुंसो दैवं हि कारणम् ॥ BhP_04.11.024 // स एव विश्वं सृजति स एवावति हन्ति च । अथापि ह्य् अनहङ्कारान् नाज्यते गुण-कर्मभिः ॥ BhP_04.11.025 // एष भूतानि भूतात्मा भूतेशो भूत-भावनः । स्व-शक्त्या मायया युक्तः सृजत्य् अत्ति च पाति च ॥ BhP_04.11.026 // तम् एव मृत्युम् अमृतं तात दैवं सर्वात्मनोपेहि जगत्-परायणम् । यस्मै बलिं विश्व-सृजो हरन्ति गावो यथा वै नसि दाम-यन्त्रिताः ॥ BhP_04.11.027 // यः पञ्च-वर्षो जननीं त्वं विहाय मातुः सपत्न्या वचसा भिन्न-मर्मा । वनं गतस् तपसा प्रत्यग्-अक्षम् आराध्य लेभे मूर्ध्नि पदं त्रि-लोक्याः ॥ BhP_04.11.028 // तम् एनम् अङ्गात्मनि मुक्त-विग्रहे व्यपाश्रितं निर्गुणम् एकम् अक्षरम् । आत्मानम् अन्विच्छ विमुक्तम् आत्म-दृग् यस्मिन्न् इदं भेदम् असत् प्रतीयते ॥ BhP_04.11.029 // त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ । भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति prarƬham ॥ BhP_04.11.030 // संयच्छ रोषं भद्रं ते प्रतीपं श्रेयसां परम् । श्रुतेन भूयसा राजन्न् अगदेन यथामयम् ॥ BhP_04.11.031 // येनोपसृष्टात् पुरुषाल् लोक उद्विजते भृशम् । न बुधस् तद्-वशं गच्छेद् इच्छन्न् अभयम् आत्मनः ॥ BhP_04.11.032 // हेलनं गिरिश-भ्रातुर् धनदस्य त्वया कृतम् । यज् जघ्निवान् पुण्य-जनान् भ्रातृ-घ्नान् इत्य् अमर्षितः ॥ BhP_04.11.033 // तं प्रसादय वत्साशु सन्नत्या प्रश्रयोक्तिभिः । न यावन् महतां तेजः कुलं नो ऽभिभविष्यति ॥ BhP_04.11.034 // एवं स्वायम्भुवः पौत्रम् अनुशास्य मनुर् ध्रुवम् । तेनाभिवन्दितः साकम् ऋषिभिः स्व-पुरं ययौ ॥ BhP_04.11.035 // BhP_04.12.001/0 मैत्रेय उवाच ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेत-मन्युं भगवान् धनेश्वरः । तत्रागतश् चारण-यक्ष-किन्नरैः संस्तूयमानो न्यवदत् k­täjalim ॥ BhP_04.12.001 // BhP_04.12.002/0 धनद उवाच भो भोः क्षत्रिय-दायाद परितुष्टो ऽस्मि ते ऽनघ । यत् त्वं पितामहादेशाद् वैरं दुस्त्यजम् अत्यजः ॥ BhP_04.12.002 // न भवान् अवधीद् यक्षान् न यक्षा भ्रातरं तव । काल एव हि भूतानां प्रभुर् अप्यय-भावयोः ॥ BhP_04.12.003 // अहं त्वम् इत्य् अपार्था धीर् अज्ञानात् पुरुषस्य हि । स्वाप्नीवाभात्य् अतद्-ध्यानाद् यया बन्ध-विपर्ययौ ॥ BhP_04.12.004 // तद् गच्छ ध्रुव भद्रं ते भगवन्तम् अधोक्षजम् । सर्व-भूतात्म-भावेन सर्व-भूतात्म-विग्रहम् ॥ BhP_04.12.005 // भजस्व भजनीयाङ्घ्रिम् अभवाय भव-च्छिदम् । युक्तं विरहितं शक्त्या गुण-मय्यात्म-मायया ॥ BhP_04.12.006 // वृणीहि कामं नृप यन् मनो-गतं मत्तस् त्वम् औत्तानपदे ऽविशङ्कितः । वरं वरार्हो ऽम्बुज-नाभ-पादयोर् अनन्तरं त्वां वयम् अङ्ग शुश्रुम ॥ BhP_04.12.007 // BhP_04.12.008/0 मैत्रेय उवाच स राज-राजेन वराय चोदितो ध्रुवो महा-भागवतो महा-मतिः । हरौ स वव्रे ऽचलितां स्मृतिं यया तरत्य् अयत्नेन दुरत्ययं तमः ॥ BhP_04.12.008 // तस्य प्रीतेन मनसा तां दत्त्वैडविडस् ततः । पश्यतो ऽन्तर्दधे सो ऽपि स्व-पुरं प्रत्यपद्यत ॥ BhP_04.12.009 // अथायजत यज्ञेशं क्रतुभिर् भूरि-दक्षिणैः । द्रव्य-क्रिया-देवतानां कर्म कर्म-फल-प्रदम् ॥ BhP_04.12.010 // सर्वात्मन्य् अच्युते ऽसर्वे तीव्रौघां भक्तिम् उद्वहन् । ददर्शात्मनि भूतेषु तम् एवावस्थितं विभुम् ॥ BhP_04.12.011 // तम् एवं शील-सम्पन्नं ब्रह्मण्यं दीन-वत्सलम् । गोप्तारं धर्म-सेतूनां मेनिरे पितरं प्रजाः ॥ BhP_04.12.012 // षट्-त्रिंशद्-वर्ष-साहस्रं शशास क्षिति-मण्डलम् । भोगैः पुण्य-क्षयं कुर्वन्न् अभोगैर् अशुभ-क्षयम् ॥ BhP_04.12.013 // एवं बहु-सवं कालं महात्माविचलेन्द्रियः । त्रि-वर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम् ॥ BhP_04.12.014 // मन्यमान इदं विश्वं माया-रचितम् आत्मनि । अविद्या-रचित-स्वप्न-गन्धर्व-नगरोपमम् ॥ BhP_04.12.015 // आत्म-stry-apatya-सुहृदो बलम् ऋद्ध-कोशम् $ अन्तः-पुरं परिविहार-भुवश् च रम्याः & भू-मण्डलं जलधि-मेखलम् आकलय्य % कालोपसृष्टम् इति स प्रययौ विशालाम् ॥ BhP_04.12.016 //* तस्यां विशुद्ध-करणः शिव-वार् विगाह्य $ बद्ध्वासनं जित-मरुन् मनसाहृताक्षः & स्थूले दधार भगवत्-प्रतिरूप एतद् % ध्यायंस् तद् अव्यवहितो व्यसृजत् समाधौ ॥ BhP_04.12.017 //* भक्तिं हरौ भगवति प्रवहन्न् अजस्रम् $ आनन्द-bëpa-कलया मुहुर् अर्द्यमानः & विक्लिद्यमान-हृदयः पुलकाचिताङ्गो % नात्मानम् अस्मरद् असाव् इति मुक्त-लिङ्गः ॥ BhP_04.12.018 //* स ददर्श विमानाग्र्यं नभसो ऽवतरद् ध्रुवः । विभ्राजयद् दश दिशो राकापतिम् इवोदितम् ॥ BhP_04.12.019 // तत्रानु देव-प्रवरौ चतुर्-भुजौ $ श्यामौ किशोराव् अरुणाम्बुजेक्षणौ & स्थिताव् अवष्टभ्य गदां सुवाससौ % किरीट-हाराङ्गद-चारु-कुण्डलौ ॥ BhP_04.12.020 //* विज्ञाय ताव् उत्तमगाय-किङ्कराव् $ अभ्युत्थितः साध्वस-विस्मृत-क्रमः & ननाम नामानि गृणन् मधुद्विषः % पार्षत्-प्रधानाव् इति saæhatäjali÷ ॥ BhP_04.12.021 //* तं कृष्ण-पादाभिनिविष्ट-चेतसं $ baddhäjaliæ प्रश्रय-नम्र-कन्धरम् & सुनन्द-नन्दाव् उपसृत्य सस्मितं % प्रत्यूचतुः पुष्करनाभ-सम्मतौ ॥ BhP_04.12.022 //* BhP_04.12.023/0 सुनन्द-नन्दाव् ऊचतुः भो भो राजन् सुभद्रं ते वाचं नो ऽवहितः शृणु । यः पञ्च-वर्षस् तपसा भवान् देवम् अतीतृपत् ॥ BhP_04.12.023 // तस्याखिल-जगद्-धातुर् आवां देवस्य शार्ङ्गिणः । पार्षदाव् इह सम्प्राप्तौ नेतुं त्वां भगवत्-पदम् ॥ BhP_04.12.024 // सुदुर्जयं विष्णु-पदं जितं त्वया यत् सूरयो ऽप्राप्य विचक्षते परम् । आतिष्ठ तच् चन्द्र-दिवाकरादयो ग्रहर्क्ष-ताराः परियन्ति दक्षिणम् ॥ BhP_04.12.025 // अनास्थितं ते पितृभिर् अन्यैर् अप्य् अङ्ग कर्हिचित् । आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् ॥ BhP_04.12.026 // एतद् विमान-प्रवरम् उत्तमश्लोक-मौलिना । उपस्थापितम् आयुष्मन्न् अधिरोढुं त्वम् अर्हसि ॥ BhP_04.12.027 // BhP_04.12.028/0 मैत्रेय उवाच निशम्य वैकुण्ठ-नियोज्य-मुख्ययोर् मधु-च्युतं वाचम् उरुक्रम-प्रियः । कृताभिषेकः कृत-नित्य-मङ्गलो मुनीन् प्रणम्याशिषम् अभ्यवादयत् ॥ BhP_04.12.028 // परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदाव् अभिवन्द्य च । इयेष तद् अधिष्ठातुं बिभ्रद् रूपं हिरण्मयम् ॥ BhP_04.12.029 // तदोत्तानपदः पुत्रो ददर्शान्तकम् आगतम् । मृत्योर् मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम् ॥ BhP_04.12.030 // तदा दुन्दुभयो नेदुर् मृदङ्ग-पणवादयः । गन्धर्व-मुख्याः प्रजगुः पेतुः कुसुम-वृष्टयः ॥ BhP_04.12.031 // स च स्वर्लोकम् आरोक्ष्यन् सुनीतिं जननीं ध्रुवः । अन्वस्मरद् अगं हित्वा दीनां यास्ये त्रि-विष्टपम् ॥ BhP_04.12.032 // इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ । दर्शयाम् आसतुर् देवीं पुरो यानेन गच्छतीम् ॥ BhP_04.12.033 // तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः । अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान् ॥ BhP_04.12.034 // त्रि-लोकीं देव-यानेन सो ऽतिव्रज्य मुनीन् अपि । परस्ताद् यद् ध्रुव-गतिर् विष्णोः पदम् अथाभ्यगात् ॥ BhP_04.12.035 // यद् भ्राजमानं स्व-रुचैव सर्वतो लोकास् त्रयो ह्य् अनु विभ्राजन्त एते । यन् नाव्रजन् जन्तुषु ये ऽननुग्रहा व्रजन्ति भद्राणि चरन्ति ये ऽनिशम् ॥ BhP_04.12.036 // शान्ताः सम-दृशः शुद्धाः सर्व-भूतानुरञ्जनाः । यान्त्य् अञ्जसाच्युत-पदम् अच्युत-प्रिय-बान्धवाः ॥ BhP_04.12.037 // इत्य् उत्तानपदः पुत्रो ध्रुवः कृष्ण-परायणः । अभूत् त्रयाणां लोकानां cƬÃ-मणिर् इवामलः ॥ BhP_04.12.038 // गम्भीर-वेगो ऽनिमिषं ज्योतिषां चक्रम् आहितम् । यस्मिन् भ्रमति कौरव्य मेढ्याम् इव गवां गणः ॥ BhP_04.12.039 // महिमानं विलोक्यास्य नारदो भगवान् ऋषिः । आतोद्यं वितुदञ् श्लोकान् सत्रे ऽगायत् प्रचेतसाम् ॥ BhP_04.12.040 // BhP_04.12.041/0 नारद उवाच नूनं सुनीतेः पति-देवतायास् तपः-प्रभावस्य सुतस्य तां गतिम् । दृष्ट्वाभ्युपायान् अपि वेद-वादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः ॥ BhP_04.12.041 // यः पञ्च-वर्षो गुरु-दार-वाक्-शरैर् भिन्नेन यातो हृदयेन दूयता । वनं मद्-आदेश-करो ऽजितं प्रभुं जिगाय तद्-भक्त-गुणैः पराजितम् ॥ BhP_04.12.042 // यः क्षत्र-बन्धुर् भुवि tasyÃdhirƬham अन्व् आरुरुक्षेद् अपि वर्ष-पूगैः । षट्-पञ्च-वर्षो यद् अहोभिर् अल्पैः प्रसाद्य वैकुण्ठम् अवाप तत्-पदम् ॥ BhP_04.12.043 // BhP_04.12.044/0 मैत्रेय उवाच एतत् ते ऽभिहितं सर्वं यत् पृष्टो ऽहम् इह त्वया । ध्रुवस्योद्दाम-यशसश् चरितं सम्मतं सताम् ॥ BhP_04.12.044 // धन्यं यशस्यम् आयुष्यं पुण्यं स्वस्त्य्-अयनं महत् । स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यम् अघ-मर्षणम् ॥ BhP_04.12.045 // श्रुत्वैतच् छ्रद्धयाभीक्ष्णम् अच्युत-प्रिय-चेष्टितम् । भवेद् भक्तिर् भगवति यया स्यात् क्लेश-सङ्क्षयः ॥ BhP_04.12.046 // महत्त्वम् इच्छतां तीर्थं श्रोतुः शीलादयो गुणाः । यत्र तेजस् तद् इच्छूनां मानो यत्र मनस्विनाम् ॥ BhP_04.12.047 // प्रयतः कीर्तयेत् प्रातः समवाये द्वि-जन्मनाम् । सायं च पुण्य-श्लोकस्य ध्रुवस्य चरितं महत् ॥ BhP_04.12.048 // पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणे ऽथवा । दिन-क्षये व्यतीपाते सङ्क्रमे ऽर्कदिने ऽपि वा ॥ BhP_04.12.049 // श्रावयेच् छ्रद्दधानानां तीर्थ-पाद-पदाश्रयः । नेच्छंस् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति ॥ BhP_04.12.050 // ज्ञानम् अज्ञात-तत्त्वाय यो दद्यात् सत्-पथे ऽमृतम् । कृपालोर् दीन-नाथस्य देवास् तस्यानुगृह्णते ॥ BhP_04.12.051 // इदं मया ते ऽभिहितं कुरूद्वह ध्रुवस्य विख्यात-विशुद्ध-कर्मणः । हित्वार्भकः krŬanakÃni मातुर् गृहं च विष्णुं शरणं यो जगाम ॥ BhP_04.12.052 // BhP_04.13.001/0 सूत उवाच निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठ-पदाधिरोहणम् । prarƬha-भावो भगवत्य् अधोक्षजे प्रष्टुं पुनस् तं विदुरः प्रचक्रमे ॥ BhP_04.13.001 // BhP_04.13.002/0 विदुर उवाच के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत । कस्यान्ववाये प्रख्याताः कुत्र वा सत्रम् आसत ॥ BhP_04.13.002 // मन्ये महा-भागवतं नारदं देव-दर्शनम् । येन प्रोक्तः क्रिया-योगः परिचर्या-विधिर् हरेः ॥ BhP_04.13.003 // स्व-धर्म-शीलैः पुरुषैर् भगवान् यज्ञ-पूरुषः । इज्यमानो भक्तिमता नारदेनेरितः किल ॥ BhP_04.13.004 // यास् ता देवर्षिणा तत्र वर्णिता भगवत्-कथाः । मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुम् अर्हसि ॥ BhP_04.13.005 // BhP_04.13.006/0 मैत्रेय उवाच ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् । सार्वभौम-श्रियं नैच्छद् अधिराजासनं पितुः ॥ BhP_04.13.006 // स जन्मनोपशान्तात्मा निःसङ्गः सम-दर्शनः । ददर्श लोके विततम् आत्मानं लोकम् आत्मनि ॥ BhP_04.13.007 // आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमित-विग्रहम् । अवबोध-रसैकात्म्यम् आनन्दम् अनुसन्ततम् ॥ BhP_04.13.008 // अव्यवच्छिन्न-योगाग्नि- दग्ध-कर्म-मलाशयः । स्वरूपम् अवरुन्धानो नात्मनो ऽन्यं तदैक्षत ॥ BhP_04.13.009 // जडान्ध-बधिरोन्मत्त- मूकाकृतिर् अतन्-मतिः । लक्षितः पथि बालानां प्रशान्तार्चिर् इवानलः ॥ BhP_04.13.010 // मत्वा तं जडम् उन्मत्तं कुल-वृद्धाः समन्त्रिणः । वत्सरं भूपतिं चक्रुर् यवीयांसं भ्रमेः सुतम् ॥ BhP_04.13.011 // स्वर्वीथिर् वत्सरस्येष्टा भार्यासूत षड्-आत्मजान् । पुष्पार्णं तिग्मकेतुं च इषम् ऊर्जं वसुं जयम् ॥ BhP_04.13.012 // पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः । प्रातर् मध्यन्दिनं सायम् इति ह्य् आसन् प्रभा-सुताः ॥ BhP_04.13.013 // प्रदोषो निशिथो व्युष्ट इति दोषा-सुतास् त्रयः । व्युष्टः सुतं पुष्करिण्यां सर्वतेजसम् आदधे ॥ BhP_04.13.014 // स चक्षुः सुतम् आकूत्यां पत्न्यां मनुम् अवाप ह । मनोर् असूत महिषी विरजान् नड्वला सुतान् ॥ BhP_04.13.015 // पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तम् ऋतं व्रतम् । अग्निष्टोमम् अतीरात्रं प्रद्युम्नं शिबिम् उल्मुकम् ॥ BhP_04.13.016 // उल्मुको ऽजनयत् पुत्रान् पुष्करिण्यां षड् उत्तमान् । अङ्गं सुमनसं ख्यातिं क्रतुम् अङ्गिरसं गयम् ॥ BhP_04.13.017 // सुनीथाङ्गस्य या पत्नी सुषुवे वेनम् उल्बणम् । यद्-दौःशील्यात् स राजर्षिर् निर्विण्णो निरगात् पुरात् ॥ BhP_04.13.018 // यम् अङ्ग शेपुः कुपिता वाग्-वज्रा मुनयः किल । गतासोस् तस्य भूयस् ते ममन्थुर् दक्षिणं करम् ॥ BhP_04.13.019 // अराजके तदा लोके दस्युभिः pŬitÃ÷ प्रजाः । जातो नारायणांशेन पृथुर् आद्यः क्षितीश्वरः ॥ BhP_04.13.020 // BhP_04.13.021/0 विदुर उवाच तस्य शील-निधेः साधोर् ब्रह्मण्यस्य महात्मनः । राज्ञः कथम् अभूद् दुष्टा प्रजा यद् विमना ययौ ॥ BhP_04.13.021 // किं वांहो वेन उद्दिश्य ब्रह्म-दण्डम् अयूयुजन् । दण्ड-व्रत-धरे राज्ञि मुनयो धर्म-कोविदाः ॥ BhP_04.13.022 // नावध्येयः प्रजा-पालः प्रजाभिर् अघवान् अपि । यद् असौ लोक-पालानां बिभर्त्य् ओजः स्व-तेजसा ॥ BhP_04.13.023 // एतद् आख्याहि मे ब्रह्मन् सुनीथात्मज-चेष्टितम् । श्रद्दधानाय भक्ताय त्वं परावर-वित्तमः ॥ BhP_04.13.024 // BhP_04.13.025/0 मैत्रेय उवाच अङ्गो ऽश्वमेधं राजर्षिर् आजहार महा-क्रतुम् । नाजग्मुर् देवतास् तस्मिन्न् आहूता ब्रह्म-वादिभिः ॥ BhP_04.13.025 // तम् ऊचुर् विस्मितास् तत्र यजमानम् अथर्त्विजः । हवींषि हूयमानानि न ते गृह्णन्ति देवताः ॥ BhP_04.13.026 // राजन् हवींष्य् अदुष्टानि श्रद्धयासादितानि ते । छन्दांस्य् अयात-यामानि योजितानि धृत-व्रतैः ॥ BhP_04.13.027 // न विदामेह देवानां हेलनं वयम् अण्व् अपि । यन् न गृह्णन्ति भागान् स्वान् ये देवाः कर्म-साक्षिणः ॥ BhP_04.13.028 // BhP_04.13.029/0 मैत्रेय उवाच अङ्गो द्विज-वचः श्रुत्वा यजमानः सुदुर्मनाः । तत् प्रष्टुं व्यसृजद् वाचं सदस्यांस् तद्-अनुज्ञया ॥ BhP_04.13.029 // नागच्छन्त्य् आहुता देवा न गृह्णन्ति ग्रहान् इह । सदसस्-पतयो ब्रूत किम् अवद्यं मया कृतम् ॥ BhP_04.13.030 // BhP_04.13.031/0 सदसस्-पतय ऊचुः नर-देवेह भवतो नाघं तावन् मनाक् स्थितम् । अस्त्य् एकं प्राक्तनम् अघं यद् इहेदृक् त्वम् अप्रजः ॥ BhP_04.13.031 // तथा साधय भद्रं ते आत्मानं सुप्रजं नृप । इष्टस् ते पुत्र-कामस्य पुत्रं दास्यति यज्ञ-भुक् ॥ BhP_04.13.032 // तथा स्व-भागधेयानि ग्रहीष्यन्ति दिवौकसः । यद् यज्ञ-पुरुषः साक्षाद् अपत्याय हरिर् वृतः ॥ BhP_04.13.033 // तांस् तान् कामान् हरिर् दद्याद् यान् यान् कामयते जनः । आराधितो यथैवैष तथा पुंसां फलोदयः ॥ BhP_04.13.034 // इति व्यवसिता विप्रास् तस्य राज्ञः प्रजातये । पुरोडाशं निरवपन् शिपि-विष्टाय विष्णवे ॥ BhP_04.13.035 // तस्मात् पुरुष उत्तस्थौ हेम-माल्य् अमलाम्बरः । हिरण्मयेन पात्रेण सिद्धम् आदाय पायसम् ॥ BhP_04.13.036 // स विप्रानुमतो राजा g­hÅtväjalinaudanam / अवघ्राय मुदा युक्तः प्रादात् पत्न्या उदार-धीः ॥ BhP_04.13.037 // सा तत् पुं-सवनं राज्ञी प्राश्य वै पत्युर् आदधे । गर्भं काल उपावृत्ते कुमारं सुषुवे ऽप्रजा ॥ BhP_04.13.038 // स बाल एव पुरुषो मातामहम् अनुव्रतः । अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः ॥ BhP_04.13.039 // स शरासनम् उद्यम्य मृगयुर् वन-गोचरः । हन्त्य् असाधुर् मृगान् दीनान् वेनो ऽसाव् इत्य् अरौज् जनः ॥ BhP_04.13.040 // ÃkrŬe krŬato बालान् वयस्यान् अतिदारुणः । प्रसह्य निरनुक्रोशः पशु-मारम् अमारयत् ॥ BhP_04.13.041 // तं विचक्ष्य खलं पुत्रं शासनैर् विविधैर् नृपः । यदा न शासितुं कल्पो भृशम् आसीत् सुदुर्मनाः ॥ BhP_04.13.042 // प्रायेणाभ्यर्चितो देवो ये ऽप्रजा गृह-मेधिनः । कद्-अपत्य-भृतं दुःखं ये न विन्दन्ति दुर्भरम् ॥ BhP_04.13.043 // यतः पापीयसी कीर्तिर् अधर्मश् च महान् नृणाम् । यतो विरोधः सर्वेषां यत आधिर् अनन्तकः ॥ BhP_04.13.044 // कस् तं प्रजापदेशं वै मोह-बन्धनम् आत्मनः । पण्डितो बहु मन्येत यद्-अर्थाः क्लेशदा गृहाः ॥ BhP_04.13.045 // कद्-अपत्यं वरं मन्ये सद्-अपत्याच् छुचां पदात् । निर्विद्येत गृहान् मर्त्यो यत्-क्लेश-निवहा गृहाः ॥ BhP_04.13.046 // एवं स निर्विण्ण-मना नृपो गृहान् निशीथ उत्थाय महोदयोदयात् । अलब्ध-निद्रो ऽनुपलक्षितो नृभिर् हित्वा गतो वेन-सुवं प्रसुप्ताम् ॥ BhP_04.13.047 // विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्य-सुहृद्-गणादयः । विचिक्युर् उर्व्याम् अतिशोक-कातरा यथा nigƬhaæ पुरुषं कुयोगिनः ॥ BhP_04.13.048 // अलक्षयन्तः पदवीं प्रजापतेर् हतोद्यमाः प्रत्युपसृत्य ते पुरीम् । ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृ-विप्लवम् ॥ BhP_04.13.049 // BhP_04.14.001/0 मैत्रेय उवाच भृग्व्-आदयस् ते मुनयो लोकानां क्षेम-दर्शिनः । गोप्तर्य् असति वै नॄणां पश्यन्तः पशु-साम्यताम् ॥ BhP_04.14.001 // वीर-मातरम् आहूय सुनीथां ब्रह्म-वादिनः । प्रकृत्य्-असम्मतं वेनम् अभ्यषिञ्चन् पतिं भुवः ॥ BhP_04.14.002 // श्रुत्वा नृपासन-गतं वेनम् अत्युग्र-शासनम् । निलिल्युर् दस्यवः सद्यः सर्प-त्रस्ता इवाखवः ॥ BhP_04.14.003 // स ÃrƬha-नृप-स्थान उन्नद्धो ऽष्ट-विभूतिभिः । अवमेने महा-भागान् स्तब्धः सम्भावितः स्वतः ॥ BhP_04.14.004 // एवं मदान्ध उत्सिक्तो निरङ्कुश इव द्विपः । पर्यटन् रथम् आस्थाय कम्पयन्न् इव रोदसी ॥ BhP_04.14.005 // न यष्टव्यं न दातव्यं न होतव्यं द्विजाः क्वचित् । इति न्यवारयद् धर्मं भेरी-घोषेण सर्वशः ॥ BhP_04.14.006 // वेनस्यावेक्ष्य मुनयो दुर्वृत्तस्य विचेष्टितम् । विमृश्य लोक-व्यसनं कृपयोचुः स्म सत्रिणः ॥ BhP_04.14.007 // अहो उभयतः प्राप्तं लोकस्य व्यसनं महत् । दारुण्य् उभयतो दीप्ते इव तस्कर-पालयोः ॥ BhP_04.14.008 // अराजक-भयाद् एष कृतो राजातद्-अर्हणः । ततो ऽप्य् आसीद् भयं त्व् अद्य कथं स्यात् स्वस्ति देहिनाम् ॥ BhP_04.14.009 // अहेर् इव पयः-पोषः पोषकस्याप्य् अनर्थ-भृत् । वेनः प्रकृत्यैव खलः सुनीथा-गर्भ-सम्भवः ॥ BhP_04.14.010 // निरूपितः प्रजा-पालः स जिघांसति वै प्रजाः । तथापि सान्त्वयेमामुं नास्मांस् तत्-पातकं स्पृशेत् ॥ BhP_04.14.011 // तद्-विद्वद्भिर् असद्-वृत्तो वेनो ऽस्माभिः कृतो नृपः । सान्त्वितो यदि नो वाचं न ग्रहीष्यत्य् अधर्म-कृत् ॥ BhP_04.14.012 // लोक-धिक्कार-सन्दग्धं दहिष्यामः स्व-तेजसा । एवम् अध्यवसायैनं मुनयो gƬha-मन्यवः । उपव्रज्याब्रुवन् वेनं सान्त्वयित्वा च सामभिः ॥ BhP_04.14.013 // BhP_04.14.014/0 मुनय ऊचुः नृप-वर्य निबोधैतद् यत् ते विज्ञापयाम भोः । आयुः-श्री-बल-कीर्तीनां तव तात विवर्धनम् ॥ BhP_04.14.014 // धर्म आचरितः पुंसां वाङ्-मनः-काय-बुद्धिभिः । लोकान् विशोकान् वितरत्य् अथानन्त्यम् असङ्गिनाम् ॥ BhP_04.14.015 // स ते मा विनशेद् वीर प्रजानां क्षेम-लक्षणः । यस्मिन् विनष्टे नृपतिर् ऐश्वर्याद् अवरोहति ॥ BhP_04.14.016 // राजन्न् असाध्व्-अमात्येभ्यश् चोरादिभ्यः प्रजा नृपः । रक्षन् यथा बलिं गृह्णन्न् इह प्रेत्य च मोदते ॥ BhP_04.14.017 // यस्य rëÂre पुरे चैव भगवान् यज्ञ-पूरुषः । इज्यते स्वेन धर्मेण जनैर् वर्णाश्रमान्वितैः ॥ BhP_04.14.018 // तस्य राज्ञो महा-भाग भगवान् भूत-भावनः । परितुष्यति विश्वात्मा तिष्ठतो निज-शासने ॥ BhP_04.14.019 // तस्मिंस् तुष्टे किम् अप्राप्यंजगताम् ईश्वरेश्वरे । लोकाः सपाला ह्य् एतस्मै हरन्ति बलिम् आदृताः ॥ BhP_04.14.020 // तं सर्व-लोकामर-यज्ञ-सङ्ग्रहं त्रयीमयं द्रव्यमयं तपोमयम् । यज्ञैर् विचित्रैर् यजतो भवाय ते राजन् स्व-देशान् अनुरोद्धुम् अर्हसि ॥ BhP_04.14.021 // यज्ञेन युष्मद्-विषये द्विजातिभिर् वितायमानेन सुराः कला हरेः । स्विष्टाः सुतुष्टाः प्रदिशन्ति vächitaæ तद्-धेलनं नार्हसि वीर चेष्टितुम् ॥ BhP_04.14.022 // BhP_04.14.023/0 वेन उवाच बालिशा बत यूयं वा अधर्मे धर्म-मानिनः । ये वृत्तिदं पतिं हित्वा जारं पतिम् उपासते ॥ BhP_04.14.023 // अवजानन्त्य् अमी mƬhà नृप-रूपिणम् ईश्वरम् । नानुविन्दन्ति ते भद्रम् इह लोके परत्र च ॥ BhP_04.14.024 // को यज्ञ-पुरुषो नाम यत्र वो भक्तिर् ईदृशी । भर्तृ-स्नेह-विदूराणां यथा जारे कुयोषिताम् ॥ BhP_04.14.025 // विष्णुर् विरिञ्चो गिरिश इन्द्रो वायुर् यमो रविः । पर्जन्यो धनदः सोमः क्षितिर् अग्निर् अपाम्पतिः ॥ BhP_04.14.026 // एते चान्ये च विबुधाः प्रभवो वर-शापयोः । देहे भवन्ति नृपतेः सर्व-देवमयो नृपः ॥ BhP_04.14.027 // तस्मान् मां कर्मभिर् विप्रा यजध्वं गत-मत्सराः । बलिं च मह्यं हरत मत्तो ऽन्यः को ऽग्र-भुक् पुमान् ॥ BhP_04.14.028 // BhP_04.14.029/0 मैत्रेय उवाच इत्थं विपर्यय-मतिः पापीयान् उत्पथं गतः । अनुनीयमानस् तद्-याच्ञां न चक्रे भ्रष्ट-मङ्गलः ॥ BhP_04.14.029 // इति ते ऽसत्-कृतास् तेन द्विजाः पण्डित-मानिना । भग्नायां भव्य-याच्ञायां तस्मै विदुर चुक्रुधुः ॥ BhP_04.14.030 // हन्यतां हन्यताम् एष पापः प्रकृति-दारुणः । जीवन् जगद् असाव् आशु कुरुते भस्मसाद् ध्रुवम् ॥ BhP_04.14.031 // नायम् अर्हत्य् असद्-वृत्तो नरदेव-वरासनम् । यो ऽधियज्ञ-पतिं विष्णुं विनिन्दत्य् अनपत्रपः ॥ BhP_04.14.032 // को वैनं परिचक्षीत वेनम् एकम् ऋते ऽशुभम् । प्राप्त ईदृशम् ऐश्वर्यं यद्-अनुग्रह-भाजनः ॥ BhP_04.14.033 // इत्थं व्यवसिता हन्तुम् ऋषयो rƬha-मन्यवः । निजघ्नुर् हुङ्कृतैर् वेनं हतम् अच्युत-निन्दया ॥ BhP_04.14.034 // ऋषिभिः स्वाश्रम-पदं गते पुत्र-कलेवरम् । सुनीथा पालयाम् आस विद्या-योगेन शोचती ॥ BhP_04.14.035 // एकदा मुनयस् ते तु सरस्वत्-सलिलाप्लुताः । हुत्वाग्नीन् सत्-कथाश् चक्रुर् उपविष्टाः सरित्-तटे ॥ BhP_04.14.036 // वीक्ष्योत्थितांस् तदोत्पातान् आहुर् लोक-भयङ्करान् । अप्य् अभद्रम् अनाथाया दस्युभ्यो न भवेद् भुवः ॥ BhP_04.14.037 // एवं मृशन्त ऋषयो धावतां सर्वतो-दिशम् । पांसुः समुत्थितो भूरिश् चोराणाम् अभिलुम्पताम् ॥ BhP_04.14.038 // तद् उपद्रवम् आज्ञाय लोकस्य वसु लुम्पताम् । भर्तर्य् उपरते तस्मिन्न् अन्योन्यं च जिघांसताम् ॥ BhP_04.14.039 // चोर-प्रायं जन-पदं हीन-सत्त्वम् अराजकम् । लोकान् नावारयञ् छक्ता अपि तद्-दोष-दर्शिनः ॥ BhP_04.14.040 // ब्राह्मणः सम-दृक् शान्तो दीनानां समुपेक्षकः । स्रवते ब्रह्म तस्यापि भिन्न-भाण्डात् पयो यथा ॥ BhP_04.14.041 // नाङ्गस्य वंशो राजर्षेर् एष संस्थातुम् अर्हति । अमोघ-वीर्या हि नृपा वंशे ऽस्मिन् केशवाश्रयाः ॥ BhP_04.14.042 // विनिश्चित्यैवम् ऋषयो विपन्नस्य महीपतेः । ममन्थुर् ऊरुं तरसा तत्रासीद् बाहुको नरः ॥ BhP_04.14.043 // काक-कृष्णो ऽतिह्रस्वाङ्गो ह्रस्व-बाहुर् महा-हनुः । ह्रस्व-पान् निम्न-नासाग्रो रक्ताक्षस् ताम्र-मूर्धजः ॥ BhP_04.14.044 // तं तु ते ऽवनतं दीनं किं करोमीति वादिनम् । निषीदेत्य् अब्रुवंस् तात स निषादस् ततो ऽभवत् ॥ BhP_04.14.045 // तस्य वंश्यास् तु नैषादा गिरि-कानन-गोचराः । येनाहरज् जायमानो वेन-कल्मषम् उल्बणम् ॥ BhP_04.14.046 // BhP_04.15.001/0 मैत्रेय उवाच अथ तस्य पुनर् विप्रैर् अपुत्रस्य महीपतेः । बाहुभ्यां मथ्यमानाभ्यां मिथुनं समपद्यत ॥ BhP_04.15.001 // तद् दृष्ट्वा मिथुनं जातम् ऋषयो ब्रह्म-वादिनः । ऊचुः परम-सन्तुष्टा विदित्वा भगवत्-कलाम् ॥ BhP_04.15.002 // BhP_04.15.003/0 ऋषय ऊचुः एष विष्णोर् भगवतः कला भुवन-पालिनी । इयं च लक्ष्म्याः सम्भूतिः पुरुषस्यानपायिनी ॥ BhP_04.15.003 // अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुर् नाम महाराजो भविष्यति पृथु-श्रवाः ॥ BhP_04.15.004 // इयं च सुदती देवी गुण-भूषण-भूषणा । अर्चिर् नाम वरारोहा पृथुम् एवावरुन्धती ॥ BhP_04.15.005 // एष साक्षाद् धरेर् अंशोजातो लोक-रिरक्षया । इयं च तत्-परा हि श्रीर् अनुजज्ञे ऽनपायिनी ॥ BhP_04.15.006 // BhP_04.15.007/0 मैत्रेय उवाच प्रशंसन्ति स्म तं विप्रा गन्धर्व-प्रवरा जगुः । मुमुचुः सुमनो-धाराः सिद्धा नृत्यन्ति स्वः-स्त्रियः ॥ BhP_04.15.007 // शङ्ख-तूर्य-मृदङ्गाद्या नेदुर् दुन्दुभयो दिवि । तत्र सर्व उपाजग्मुर् देवर्षि-पितॄणां गणाः ॥ BhP_04.15.008 // ब्रह्मा जगद्-गुरुर् देवैः सहासृत्य सुरेश्वरैः । वैन्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः ॥ BhP_04.15.009 // पादयोर् अरविन्दं च तं वै मेने हरेः कलाम् । यस्याप्रतिहतं चक्रम् अंशः स परमेष्ठिनः ॥ BhP_04.15.010 // तस्याभिषेक आरब्धो ब्राह्मणैर् ब्रह्म-वादिभिः । आभिषेचनिकान्य् अस्मै आजह्रुः सर्वतो जनाः ॥ BhP_04.15.011 // सरित्-समुद्रा गिरयो नागा गावः खगा मृगाः । द्यौः क्षितिः सर्व-भूतानि समाजह्रुर् उपायनम् ॥ BhP_04.15.012 // सो ऽभिषिक्तो महाराजः सुवासाः साध्व्-अलङ्कृतः । पत्न्यार्चिषालङ्कृतया विरेजे ऽग्निर् इवापरः ॥ BhP_04.15.013 // तस्मै जहार धनदो हैमं वीर वरासनम् । वरुणः सलिल-स्रावम् आतपत्रं शशि-प्रभम् ॥ BhP_04.15.014 // वायुश् च वाल-व्यजने धर्मः कीर्तिमयीं स्रजम् । इन्द्रः किरीटम् उत्कृष्टं दण्डं संयमनं यमः ॥ BhP_04.15.015 // ब्रह्मा ब्रह्ममयं वर्म भारती हारम् उत्तमम् । हरिः सुदर्शनं चक्रं तत्-पत्न्य् अव्याहतां श्रियम् ॥ BhP_04.15.016 // दश-चन्द्रम् असिं रुद्रः शत-चन्द्रं तथाम्बिका । सोमो ऽमृतमयान् अश्वांस् त्वष्टा रूपाश्रयं रथम् ॥ BhP_04.15.017 // अग्निर् आज-गवं चापं सूर्यो रश्मिमयान् इषून् । भूः पादुके योगमय्यौ द्यौः पुष्पावलिम् अन्वहम् ॥ BhP_04.15.018 // नाट्यं सुगीतं वादित्रम् अन्तर्धानं च खेचराः । ऋषयश् चाशिषः सत्याः समुद्रः शङ्खम् आत्मजम् ॥ BhP_04.15.019 // सिन्धवः पर्वता नद्यो रथ-वीथीर् महात्मनः । सूतो ऽथ मागधो वन्दी तं स्तोतुम् उपतस्थिरे ॥ BhP_04.15.020 // स्तावकांस् तान् अभिप्रेत्य पृथुर् वैन्यः प्रतापवान् । मेघ-निर्ह्रादया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_04.15.021 // BhP_04.15.022/0 पृथुर् उवाच भोः सूत हे मागध सौम्य वन्दिन् लोके ऽधुनास्पष्ट-गुणस्य मे स्यात् । किम् आश्रयो मे स्तव एष योज्यतां मा मय्य् अभूवन् वितथा गिरो वः ॥ BhP_04.15.022 // तस्मात् परोक्षे ऽस्मद्-उपश्रुतान्य् अलं करिष्यथ स्तोत्रम् अपीच्य-वाचः । सत्य् उत्तमश्लोक-गुणानुवादे जुगुप्सितं न स्तवयन्ति सभ्याः ॥ BhP_04.15.023 // महद्-गुणान् आत्मनि कर्तुम् ईशः कः स्तावकैः स्तावयते ऽसतो ऽपि । ते ऽस्याभविष्यन्न् इति विप्रलब्धो जनावहासं कुमतिर् न वेद ॥ BhP_04.15.024 // प्रभवो ह्य् आत्मनः स्तोत्रंजुगुप्सन्त्य् अपि विश्रुताः । ह्रीमन्तः परमोदाराः पौरुषं वा विगर्हितम् ॥ BhP_04.15.025 // वयं त्व् अविदिता लोके सूताद्यापि वरीमभिः । कर्मभिः कथम् आत्मानं गापयिष्याम बालवत् ॥ BhP_04.15.026 // BhP_04.16.001/0 मैत्रेय उवाच इति ब्रुवाणं नृपतिं गायका मुनि-चोदिताः । तुष्टुवुस् तुष्ट-मनसस् तद्-वाग्-अमृत-सेवया ॥ BhP_04.16.001 // नालं वयं ते महिमानुवर्णने यो देव-वर्यो ऽवततार मायया । वेनाङ्ग-जातस्य च पौरुषाणि ते वाचस्-पतीनाम् अपि बभ्रमुर् धियः ॥ BhP_04.16.002 // अथाप्य् उदार-श्रवसः पृथोर् हरेः कलावतारस्य कथामृतादृताः । यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि ॥ BhP_04.16.003 // एष धर्म-भृतां श्रेष्ठो लोकं धर्मे ऽनुवर्तयन् । गोप्ता च धर्म-सेतूनां शास्ता तत्-परिपन्थिनाम् ॥ BhP_04.16.004 // एष वै लोक-पालानां बिभर्त्य् एकस् तनौ तनूः । काले काले यथा-भागं लोकयोर् उभयोर् हितम् ॥ BhP_04.16.005 // वसु काल उपादत्ते काले चायं विमुञ्चति । समः सर्वेषु भूतेषु प्रतपन् सूर्यवद् विभुः ॥ BhP_04.16.006 // तितिक्षत्य् अक्रमं वैन्य उपर्य् आक्रमताम् अपि । भूतानां करुणः शश्वद् आर्तानां क्षिति-वृत्तिमान् ॥ BhP_04.16.007 // देवे ऽवर्षत्य् असौ देवो नरदेव-वपुर् हरिः । कृच्छ्र-प्राणाः प्रजा ह्य् एष रक्षिष्यत्य् अञ्जसेन्द्रवत् ॥ BhP_04.16.008 // आप्याययत्य् असौ लोकं वदनामृत-मूर्तिना । सानुरागावलोकेन विशद-स्मित-चारुणा ॥ BhP_04.16.009 // अव्यक्त-वर्त्मैष nigƬha-कार्यो गम्भीर-वेधा उपगुप्त-वित्तः । अनन्त-माहात्म्य-गुणैक-धामा पृथुः प्रचेता इव संवृतात्मा ॥ BhP_04.16.010 // दुरासदो दुर्विषह आसन्नो ऽपि विदूरवत् । नैवाभिभवितुं शक्यो वेनारण्य्-उत्थितो ऽनलः ॥ BhP_04.16.011 // अन्तर् बहिश् च भूतानां पश्यन् कर्माणि चारणैः । उदासीन इवाध्यक्षो वायुर् आत्मेव देहिनाम् ॥ BhP_04.16.012 // नादण्ड्यं दण्डयत्य् एष सुतम् आत्म-द्विषाम् अपि । दण्डयत्य् आत्मजम् अपि दण्ड्यं धर्म-पथे स्थितः ॥ BhP_04.16.013 // अस्याप्रतिहतं चक्रं पृथोर् आमानसाचलात् । वर्तते भगवान् अर्को यावत् तपति गो-गणैः ॥ BhP_04.16.014 // रञ्जयिष्यति यल् लोकम् अयम् आत्म-विचेष्टितैः । अथामुम् आहू राजानं मनो-रञ्जनकैः प्रजाः ॥ BhP_04.16.015 // दृढ-व्रतः सत्य-सन्धो ब्रह्मण्यो वृद्ध-सेवकः । शरण्यः सर्व-भूतानां मानदो दीन-वत्सलः ॥ BhP_04.16.016 // मातृ-भक्तिः पर-स्त्रीषु पत्न्याम् अर्ध इवात्मनः । प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्म-वादिनाम् ॥ BhP_04.16.017 // देहिनाम् आत्मवत्-प्रेष्ठः सुहृदां नन्दि-वर्धनः । मुक्त-सङ्ग-प्रसङ्गो ऽयं दण्ड-पाणिर् असाधुषु ॥ BhP_04.16.018 // अयं तु साक्षाद् भगवांस् त्र्य्-अधीशः कूट-स्थ आत्मा कलयावतीर्णः । यस्मिन्न् अविद्या-रचितं निरर्थकं पश्यन्ति नानात्वम् अपि प्रतीतम् ॥ BhP_04.16.019 // अयं भुवो मण्डलम् ओदयाद्रेर् गोप्तैक-वीरो नरदेव-नाथः । आस्थाय जैत्रं रथम् आत्त-चापः पर्यस्यते दक्षिणतो यथार्कः ॥ BhP_04.16.020 // अस्मै नृ-पालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोक-पालाः । मंस्यन्त एषां स्त्रिय आदि-राजं चक्रायुधं तद्-यश उद्धरन्त्यः ॥ BhP_04.16.021 // अयं महीं गां दुदुहे ऽधिराजः प्रजापतिर् वृत्ति-करः प्रजानाम् । यो लीलयाद्रीन् स्व-शरास-कोट्या भिन्दन् समां गाम् अकरोद् यथेन्द्रः ॥ BhP_04.16.022 // विस्फूर्जयन्न् आज-गवं धनुः स्वयं यदाचरत् क्ष्माम् अविषह्यम् आजौ । तदा निलिल्युर् दिशि दिश्य् असन्तो लाङ्गूलम् उद्यम्य यथा मृगेन्द्रः ॥ BhP_04.16.023 // एषो 'Óvamedhä शतम् आजहार सरस्वती प्रादुरभावि यत्र । अहार्षीद् यस्य हयं पुरन्दरः शत-क्रतुश् चरमे वर्तमाने ॥ BhP_04.16.024 // एष स्व-सद्मोपवने समेत्य सनत्-कुमारं भगवन्तम् एकम् । आराध्य भक्त्यालभतामलं तज् ज्ञानं यतो ब्रह्म परं विदन्ति ॥ BhP_04.16.025 // तत्र तत्र गिरस् तास् ता इति विश्रुत-विक्रमः । श्रोष्यत्य् आत्माश्रिता गाथाः पृथुः पृथु-पराक्रमः ॥ BhP_04.16.026 // दिशो विजित्याप्रतिरुद्ध-चक्रः स्व-तेजसोत्पाटित-लोक-शल्यः । सुरासुरेन्द्रैर् उपगीयमान- महानुभावो भविता पतिर् भुवः ॥ BhP_04.16.027 // BhP_04.17.001/0 मैत्रेय उवाच एवं स भगवान् वैन्यः ख्यापितो गुण-कर्मभिः । छन्दयाम् आस तान् कामैः प्रतिपूज्याभिनन्द्य च ॥ BhP_04.17.001 // ब्राह्मण-प्रमुखान् वर्णान् भृत्यामात्य-पुरोधसः । पौरान् जान-पदान् श्रेणीः प्रकृतीः समपूजयत् ॥ BhP_04.17.002 // BhP_04.17.003/0 विदुर उवाच कस्माद् दधार गो-रूपं धरित्री बहु-रूपिणी । यां दुदोह पृथुस् तत्र को वत्सो दोहनं च किम् ॥ BhP_04.17.003 // प्रकृत्या विषमा देवी कृता तेन समा कथम् । तस्य मेध्यं हयं देवः कस्य हेतोर् अपाहरत् ॥ BhP_04.17.004 // सनत्-कुमाराद् भगवतो ब्रह्मन् ब्रह्म-विद्-उत्तमात् । लब्ध्वा ज्ञानं स-विज्ञानं राजर्षिः कां गतिं गतः ॥ BhP_04.17.005 // यच् चान्यद् अपि कृष्णस्य भवान् भगवतः प्रभोः । श्रवः सुश्रवसः पुण्यं पूर्व-देह-कथाश्रयम् ॥ BhP_04.17.006 // भक्ताय मे ऽनुरक्ताय तव चाधोक्षजस्य च । वक्तुम् अर्हसि यो ऽदुह्यद् वैन्य-रूपेण गाम् इमाम् ॥ BhP_04.17.007 // BhP_04.17.008/0 सूत उवाच चोदितो विदुरेणैवं वासुदेव-कथां प्रति । प्रशस्य तं प्रीत-मना मैत्रेयः pratyabhëata ॥ BhP_04.17.008 // BhP_04.17.009/0 मैत्रेय उवाच यदाभिषिक्तः पृथुर् अङ्ग विप्रैर् आमन्त्रितो जनतायाश् च पालः । प्रजा निरन्ने क्षिति-पृष्ठ एत्य क्षुत्-क्षाम-देहाः पतिम् अभ्यवोचन् ॥ BhP_04.17.009 // वयं राजञ् जाठरेणाभितप्ता यथाग्निना कोटर-स्थेन वृक्षाः । त्वाम् अद्य याताः शरणं शरण्यं यः साधितो वृत्ति-करः पतिर् नः ॥ BhP_04.17.010 // तन् नो भवान् ईहतु रातवे ऽन्नं क्षुधार्दितानां नरदेव-देव । यावन् न नङ्क्ष्यामह उज्झितोर्जा वार्ता-पतिस् त्वं किल लोक-पालः ॥ BhP_04.17.011 // BhP_04.17.012/0 मैत्रेय उवाच पृथुः प्रजानां करुणं निशम्य परिदेवितम् । दीर्घं दध्यौ कुरुश्रेष्ठ निमित्तं सो ऽन्वपद्यत ॥ BhP_04.17.012 // इति व्यवसितो बुद्ध्या प्रगृहीत-शरासनः । सन्दधे विशिखं भूमेः क्रुद्धस् त्रिपुर-हा यथा ॥ BhP_04.17.013 // प्रवेपमाना धरणी निशाम्योदायुधं च तम् । गौः सत्य् अपाद्रवद् भीता मृगीव मृगयु-द्रुता ॥ BhP_04.17.014 // ताम् अन्वधावत् तद् वैन्यः कुपितो ऽत्यरुणेक्षणः । शरं धनुषि सन्धाय यत्र यत्र पलायते ॥ BhP_04.17.015 // सा दिशो विदिशो देवी रोदसी चान्तरं तयोः । धावन्ती तत्र तत्रैनं ददर्शानूद्यतायुधम् ॥ BhP_04.17.016 // लोके नाविन्दत त्राणं वैन्यान् मृत्योर् इव प्रजाः । त्रस्ता तदा निववृते हृदयेन विदूयता ॥ BhP_04.17.017 // उवाच च महा-भागं धर्म-ज्ञापन्न-वत्सल । त्राहि माम् अपि भूतानां पालने ऽवस्थितो भवान् ॥ BhP_04.17.018 // स त्वं जिघांससे कस्माद् दीनाम् अकृत-किल्बिषाम् । अहनिष्यत् कथं योषां धर्म-ज्ञ इति यो मतः ॥ BhP_04.17.019 // प्रहरन्ति न वै स्त्रीषु कृतागःस्व् अपि जन्तवः । किम् उत त्वद्-विधा राजन् करुणा दीन-वत्सलाः ॥ BhP_04.17.020 // मां विपाट्याजरां नावं यत्र विश्वं प्रतिष्ठितम् । आत्मानं च प्रजाश् चेमाः कथम् अम्भसि धास्यसि ॥ BhP_04.17.021 // BhP_04.17.022/0 पृथुर् उवाच वसुधे त्वां वधिष्यामि मच्-छासन-पराङ्-मुखीम् । भागं बर्हिषि या वृङ्क्ते न तनोति च नो वसु ॥ BhP_04.17.022 // यवसं जग्ध्य् अनुदिनं नैव दोग्ध्य् औधसं पयः । तस्याम् एवं हि दुष्टायां दण्डो नात्र न शस्यते ॥ BhP_04.17.023 // त्वं खल्व् ओषधि-बीजानि प्राक् सृष्टानि स्वयम्भुवा । न मुञ्चस्य् आत्म-रुद्धानि माम् अवज्ञाय मन्द-धीः ॥ BhP_04.17.024 // अमूषां क्षुत्-परीतानाम् आर्तानां परिदेवितम् । शमयिष्यामि मद्-बाणैर् भिन्नायास् तव मेदसा ॥ BhP_04.17.025 // पुमान् योषिद् उत क्लीब आत्म-सम्भावनो ऽधमः । भूतेषु निरनुक्रोशो नृपाणां तद्-वधो ऽवधः ॥ BhP_04.17.026 // त्वां स्तब्धां दुर्मदां नीत्वा माया-गां तिलशः शरैः । आत्म-योग-बलेनेमा धारयिष्याम्य् अहं प्रजाः ॥ BhP_04.17.027 // एवं मन्युमयीं मूर्तिं कृतान्तम् इव बिभ्रतम् । प्रणता präjali÷ प्राह मही सञ्जात-वेपथुः ॥ BhP_04.17.028 // BhP_04.17.029/0 धरोवाच नमः परस्मै पुरुषाय मायया विन्यस्त-नाना-तनवे गुणात्मने । नमः स्वरूपानुभवेन निर्धुत- द्रव्य-क्रिया-कारक-विभ्रमोर्मये ॥ BhP_04.17.029 // येनाहम् आत्मायतनं विनिर्मिता धात्रा यतो ऽयं गुण-सर्ग-सङ्ग्रहः । स एव मां हन्तुम् उदायुधः svarì उपस्थितो ऽन्यं शरणं कम् आश्रये ॥ BhP_04.17.030 // य एतद् आदाव् असृजच् चराचरं स्व-माययात्माश्रययावितर्क्यया । तयैव सो ऽयं किल गोप्तुम् उद्यतः कथं नु मां धर्म-परो जिघांसति ॥ BhP_04.17.031 // नूनं बतेशस्य समीहितं जनैस् तन्-मायया दुर्जययाकृतात्मभिः । न लक्ष्यते यस् त्व् अकरोद् अकारयद् यो ऽनेक एकः परतश् च ईश्वरः ॥ BhP_04.17.032 // सर्गादि यो ऽस्यानुरुणद्धि शक्तिभिर् द्रव्य-क्रिया-कारक-चेतनात्मभिः । तस्मै समुन्नद्ध-निरुद्ध-शक्तये नमः परस्मै पुरुषाय वेधसे ॥ BhP_04.17.033 // स वै भवान् आत्म-विनिर्मितं जगद् भूतेन्द्रियान्तः-करणात्मकं विभो । संस्थापयिष्यन्न् अज मां रसातलाद् अभ्युज्जहाराम्भस आदि-सूकरः ॥ BhP_04.17.034 // अपाम् उपस्थे मयि नाव्य् अवस्थिताः प्रजा भवान् अद्य रिरक्षिषुः किल । स वीर-मूर्तिः समभूद् धरा-धरो यो मां पयस्य् उग्र-शरो जिघांससि ॥ BhP_04.17.035 // नूनं जनैर् ईहितम् ईश्वराणाम् अस्मद्-विधैस् तद्-गुण-सर्ग-मायया । न ज्ञायते मोहित-चित्त-वर्त्मभिस् तेभ्यो नमो वीर-यशस्-करेभ्यः ॥ BhP_04.17.036 // BhP_04.18.001/0 मैत्रेय उवाच इत्थं पृथुम् अभिष्टूय रुषा प्रस्फुरिताधरम् । पुनर् आहावनिर् भीता संस्तभ्यात्मानम् आत्मना ॥ BhP_04.18.001 // सन्नियच्छाभिभो मन्युं निबोध श्रावितं च मे । सर्वतः सारम् आदत्ते यथा मधु-करो बुधः ॥ BhP_04.18.002 // अस्मिन् लोके ऽथवामुष्मिन् मुनिभिस् तत्त्व-दर्शिभिः । दृष्टा योगाः प्रयुक्ताश् च पुंसां श्रेयः-प्रसिद्धये ॥ BhP_04.18.003 // तान् आतिष्ठति यः सम्यग् उपायान् पूर्व-दर्शितान् । अवरः श्रद्धयोपेत उपेयान् विन्दते ऽञ्जसा ॥ BhP_04.18.004 // तान् अनादृत्य यो ऽविद्वान् अर्थान् आरभते स्वयम् । तस्य व्यभिचरन्त्य् अर्था आरब्धाश् च पुनः पुनः ॥ BhP_04.18.005 // पुरा सृष्टा ह्य् ओषधयो ब्रह्मणा या विशाम्पते । भुज्यमाना मया दृष्टा असद्भिर् अधृत-व्रतैः ॥ BhP_04.18.006 // अपालितानादृता च भवद्भिर् लोक-पालकैः । चोरी-भूते ऽथ लोके ऽहं यज्ञार्थे ऽग्रसम् ओषधीः ॥ BhP_04.18.007 // नूनं ता वीरुधः क्षीणा मयि कालेन भूयसा । तत्र योगेन दृष्टेन भवान् आदातुम् अर्हति ॥ BhP_04.18.008 // वत्सं कल्पय मे वीर येनाहं वत्सला तव । धोक्ष्ये क्षीरमयान् कामान् अनुरूपं च दोहनम् ॥ BhP_04.18.009 // दोग्धारं च महा-बाहो भूतानां भूत-भावन । अन्नम् ईप्सितम् ऊर्जस्वद् भगवान् vächate यदि ॥ BhP_04.18.010 // समां च कुरु मां राजन् देव-वृष्टं यथा पयः । अपर्ताव् अपि भद्रं ते उपावर्तेत मे विभो ॥ BhP_04.18.011 // इति प्रियं हितं वाक्यं भुव आदाय भूपतिः । वत्सं कृत्वा मनुं पाणाव् अदुहत् सकलौषधीः ॥ BhP_04.18.012 // तथापरे च सर्वत्र सारम् आददते बुधाः । ततो ऽन्ये च यथा-कामं दुदुहुः पृथु-भाविताम् ॥ BhP_04.18.013 // ऋषयो दुदुहुर् देवीम् इन्द्रियेष्व् अथ सत्तम । वत्सं बृहस्पतिं कृत्वा पयश् छन्दोमयं शुचि ॥ BhP_04.18.014 // कृत्वा वत्सं सुर-गणा इन्द्रं सोमम् अदूदुहन् । हिरण्मयेन पात्रेण वीर्यम् ओजो बलं पयः ॥ BhP_04.18.015 // दैतेया दानवा वत्सं प्रह्लादम् असुरर्षभम् । विधायादूदुहन् क्षीरम् अयः-पात्रे सुरासवम् ॥ BhP_04.18.016 // गन्धर्वाप्सरसो ऽधुक्षन् पात्रे पद्ममये पयः । वत्सं विश्वावसुं कृत्वा गान्धर्वं मधु सौभगम् ॥ BhP_04.18.017 // वत्सेन पितरो ऽर्यम्णा कव्यं क्षीरम् अधुक्षत । आम-पात्रे महा-भागाः श्रद्धया श्राद्ध-देवताः ॥ BhP_04.18.018 // प्रकल्प्य वत्सं कपिलं सिद्धाः सङ्कल्पनामयीम् । सिद्धिं नभसि विद्यां च ये च विद्याधरादयः ॥ BhP_04.18.019 // अन्ये च मायिनो मायाम् अन्तर्धानाद्भुतात्मनाम् । मयं प्रकल्प्य वत्सं ते दुदुहुर् धारणामयीम् ॥ BhP_04.18.020 // यक्ष-रक्षांसि भूतानि पिशाचाः पिशिताशनाः । भूतेश-वत्सा दुदुहुः कपाले क्षतजासवम् ॥ BhP_04.18.021 // तथाहयो दन्दशूकाः सर्पा नागाश् च तक्षकम् । विधाय वत्सं दुदुहुर् बिल-पात्रे विषं पयः ॥ BhP_04.18.022 // पशवो यवसं क्षीरं वत्सं कृत्वा च गो-वृषम् । अरण्य-पात्रे चाधुक्षन् मृगेन्द्रेण च दंष्ट्रिणः ॥ BhP_04.18.023 // क्रव्यादाः प्राणिनः क्रव्यं दुदुहुः स्वे कलेवरे । सुपर्ण-वत्सा विहगाश् चरं चाचरम् एव च ॥ BhP_04.18.024 // वट-वत्सा वनस्पतयः पृथग् रसमयं पयः । गिरयो हिमवद्-वत्सा नाना-धातून् स्व-सानुषु ॥ BhP_04.18.025 // सर्वे स्व-मुख्य-वत्सेन स्वे स्वे पात्रे पृथक् पयः । सर्व-काम-दुघां पृथ्वीं दुदुहुः पृथु-भाविताम् ॥ BhP_04.18.026 // एवं पृथ्व्-आदयः पृथ्वीम् अन्नादाः स्वन्नम् आत्मनः । दोह-वत्सादि-भेदेन क्षीर-भेदं कुरूद्वह ॥ BhP_04.18.027 // ततो महीपतिः प्रीतः सर्व-काम-दुघां पृथुः । दुहितृत्वे चकारेमां प्रेम्णा दुहितृ-वत्सलः ॥ BhP_04.18.028 // चूर्णयन् स्व-धनुष्-कोट्या गिरि-कूटानि राज-रा/ भू-मण्डलम् इदं वैन्यः प्रायश् चक्रे समं विभुः ॥ BhP_04.18.029 // अथास्मिन् भगवान् वैन्यः प्रजानां वृत्तिदः पिता । निवासान् कल्पयां चक्रे तत्र तत्र यथार्हतः ॥ BhP_04.18.030 // ग्रामान् पुरः पत्तनानि दुर्गाणि विविधानि च । घोषान् व्रजान् स-शिबिरान् आकरान् खेट-खर्वटान् ॥ BhP_04.18.031 // प्राक् पृथोर् इह नैवैषा पुर-ग्रामादि-कल्पना । यथा-सुखं वसन्ति स्म तत्र तत्राकुतोभयाः ॥ BhP_04.18.032 // BhP_04.19.001/0 मैत्रेय उवाच अथादीक्षत राजा तु हयमेध-शतेन सः । ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती ॥ BhP_04.19.001 // तद् अभिप्रेत्य भगवान् कर्मातिशयम् आत्मनः । शत-क्रतुर् न ममृषे पृथोर् यज्ञ-महोत्सवम् ॥ BhP_04.19.002 // यत्र यज्ञ-पतिः साक्षाद् भगवान् हरिर् ईश्वरः । अन्वभूयत सर्वात्मा सर्व-लोक-गुरुः प्रभुः ॥ BhP_04.19.003 // अन्वितो ब्रह्म-शर्वाभ्यां लोक-पालैः सहानुगैः । उपगीयमानो गन्धर्वैर् मुनिभिश् चाप्सरो-गणैः ॥ BhP_04.19.004 // सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः । सुनन्द-नन्द-प्रमुखाः पार्षद-प्रवरा हरेः ॥ BhP_04.19.005 // कपिलो नारदो दत्तो योगेशाः सनकादयः । तम् अन्वीयुर् भागवता ये च तत्-सेवनोत्सुकाः ॥ BhP_04.19.006 // यत्र धर्म-दुघा भूमिः सर्व-काम-दुघा सती । दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत ॥ BhP_04.19.007 // ऊहुः सर्व-रसान् नद्यः क्षीर-दध्य्-अन्न-गो-रसान् । तरवो भूरि-वर्ष्माणः प्रासूयन्त मधु-च्युतः ॥ BhP_04.19.008 // सिन्धवो रत्न-निकरान् गिरयो ऽन्नं चतुर्-विधम् । उपायनम् उपाजह्रुः सर्वे लोकाः स-पालकाः ॥ BhP_04.19.009 // इति चाधोक्षजेशस्य पृथोस् तु परमोदयम् । असूयन् भगवान् इन्द्रः प्रतिघातम् अचीकरत् ॥ BhP_04.19.010 // चरमेणाश्वमेधेन यजमाने यजुष्-पतिम् । वैन्ये यज्ञ-पशुं स्पर्धन्न् अपोवाह तिरोहितः ॥ BhP_04.19.011 // तम् अत्रिर् भगवान् ऐक्षत् त्वरमाणं विहायसा । आमुक्तम् इव पाखण्डं यो ऽधर्मे धर्म-विभ्रमः ॥ BhP_04.19.012 // अत्रिणा चोदितो हन्तुं पृथु-पुत्रो महा-रथः । अन्वधावत सङ्क्रुद्धस् तिष्ठ तिष्ठेति चाब्रवीत् ॥ BhP_04.19.013 // तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् । जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति ॥ BhP_04.19.014 // वधान् निवृत्तं तं भूयो हन्तवे ऽत्रिर् अचोदयत् । जहि यज्ञ-हनं तात महेन्द्रं विबुधाधमम् ॥ BhP_04.19.015 // एवं वैन्य-सुतः प्रोक्तस् त्वरमाणं विहायसा । अन्वद्रवद् अभिक्रुद्धो रावणं गृध्र-rì इव ॥ BhP_04.19.016 // सो ऽश्वं रूपं च तद् धित्वा तस्मा अन्तर्हितः स्वरा/ वीरः स्व-पशुम् आदाय पितुर् यज्ञम् उपेयिवान् ॥ BhP_04.19.017 // तत् तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः । नामधेयं ददुस् तस्मै विजिताश्व इति प्रभो ॥ BhP_04.19.018 // उपसृज्य तमस् तीव्रं जहाराश्वं पुनर् हरिः । चषाल-यूपतश् छन्नो हिरण्य-रशनं विभुः ॥ BhP_04.19.019 // अत्रिः सन्दर्शयाम् आस त्वरमाणं विहायसा । कपाल-खट्वाङ्ग-धरं वीरो नैनम् अबाधत ॥ BhP_04.19.020 // अत्रिणा चोदितस् तस्मै सन्दधे विशिखं रुषा । सो ऽश्वं रूपं च तद् धित्वा तस्थाव् अन्तर्हितः स्वरा॥ BhP_04.19.021 // वीरश् चाश्वम् उपादाय पितृ-यज्ञम् अथाव्रजत् । तद् अवद्यं हरे रूपं जगृहुर् ज्ञान-दुर्बलाः ॥ BhP_04.19.022 // यानि रूपाणि जगृहे इन्द्रो हय-जिहीर्षया । तानि पापस्य खण्डानि लिङ्गं खण्डम् इहोच्यते ॥ BhP_04.19.023 // एवम् इन्द्रे हरत्य् अश्वं वैन्य-यज्ञ-जिघांसया । तद्-गृहीत-विसृष्टेषु पाखण्डेषु मतिर् नृणाम् ॥ BhP_04.19.024 // धर्म इत्य् उपधर्मेषु नग्न-रक्त-पटादिषु । प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु ॥ BhP_04.19.025 // तद् अभिज्ञाय भगवान् पृथुः पृथु-पराक्रमः । इन्द्राय कुपितो बाणम् आदत्तोद्यत-कार्मुकः ॥ BhP_04.19.026 // तम् ऋत्विजः शक्र-वधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यम् असह्य-रंहसम् । निवारयाम् आसुर् अहो महा-मते न युज्यते ऽत्रान्य-वधः प्रचोदितात् ॥ BhP_04.19.027 // वयं मरुत्वन्तम् इहार्थ-नाशनं ह्वयामहे त्वच्-छ्रवसा हत-त्विषम् । अयातयामोपहवैर् अनन्तरं प्रसह्य राजन् जुहवाम ते ऽहितम् ॥ BhP_04.19.028 // इत्य् आमन्त्र्य क्रतु-पतिं विदुरास्यर्त्विजो रुषा । स्रुग्-घस्तान् जुह्वतो ऽभ्येत्य स्वयम्भूः प्रत्यषेधत ॥ BhP_04.19.029 // न वध्यो भवताम् इन्द्रो यद् यज्ञो भगवत्-तनुः । यं जिघांसथ यज्ञेन यस्येष्टास् तनवः सुराः ॥ BhP_04.19.030 // तद् इदं पश्यत महद्- धर्म-व्यतिकरं द्विजाः । इन्द्रेणानुष्ठितं राज्ञः कर्मैतद् विजिघांसता ॥ BhP_04.19.031 // पृथु-कीर्तेः पृथोर् भूयात् तर्ह्य् एकोन-शत-क्रतुः । अलं ते क्रतुभिः स्विष्टैर् यद् भवान् मोक्ष-धर्म-वित् ॥ BhP_04.19.032 // नैवात्मने महेन्द्राय रोषम् आहर्तुम् अर्हसि । उभाव् अपि हि भद्रं ते उत्तमश्लोक-विग्रहौ ॥ BhP_04.19.033 // मास्मिन् महाराज कृथाः स्म चिन्तां निशामयास्मद्-वच आदृतात्मा । यद् ध्यायतो दैव-हतं नु कर्तुं मनो ऽतिरुष्टं विशते तमो ऽन्धम् ॥ BhP_04.19.034 // क्रतुर् विरमताम् एष देवेषु दुरवग्रहः । धर्म-व्यतिकरो यत्र पाखण्डैर् इन्द्र-निर्मितैः ॥ BhP_04.19.035 // एभिर् इन्द्रोपसंसृष्टैः पाखण्डैर् हारिभिर् जनम् । ह्रियमाणं विचक्ष्वैनं यस् ते यज्ञ-ध्रुग् अश्व-मु ॥ BhP_04.19.036 // भवान् परित्रातुम् इहावतीर्णो धर्मं जनानां समयानुरूपम् । वेनापचाराद् अवलुप्तम् अद्य तद्-देहतो विष्णु-कलासि वैन्य ॥ BhP_04.19.037 // स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्व-सृजां पिपीपृहि । ऐन्द्रीं च मायाम् उपधर्म-मातरं प्रचण्ड-पाखण्ड-पथं प्रभो जहि ॥ BhP_04.19.038 // BhP_04.19.039/0 मैत्रेय उवाच इत्थं स लोक-गुरुणा समादिष्टो विशाम्पतिः । तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ BhP_04.19.039 // कृतावभृथ-स्नानाय पृथवे भूरि-कर्मणे । वरान् ददुस् ते वरदा ये तद्-बर्हिषि तर्पिताः ॥ BhP_04.19.040 // विप्राः सत्याशिषस् तुष्टाः श्रद्धया लब्ध-दक्षिणाः । आशिषो युयुजुः क्षत्तर् आदि-राजाय सत्-कृताः ॥ BhP_04.19.041 // त्वयाहूता महा-बाहो सर्व एव समागताः । पूजिता दान-मानाभ्यां पितृ-देवर्षि-मानवाः ॥ BhP_04.19.042 // BhP_04.20.001/0 मैत्रेय उवाच भगवान् अपि वैकुण्ठः साकं मघवता विभुः । यज्ञैर् यज्ञ-पतिस् तुष्टो यज्ञ-भुक् तम् abhëata ॥ BhP_04.20.001 // BhP_04.20.002/0 श्री-भगवान् उवाच एष ते ऽकार्षीद् भङ्गं हय-मेध-शतस्य ह । क्षमापयत आत्मानम् अमुष्य क्षन्तुम् अर्हसि ॥ BhP_04.20.002 // सुधियः साधवो लोके नरदेव नरोत्तमाः । नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम् ॥ BhP_04.20.003 // पुरुषा यदि मुह्यन्ति त्वादृशा देव-मायया । श्रम एव परं जातो दीर्घया वृद्ध-सेवया ॥ BhP_04.20.004 // अतः कायम् इमं विद्वान् अविद्या-काम-कर्मभिः । आरब्ध इति नैवास्मिन् प्रतिबुद्धो ऽनुषज्जते ॥ BhP_04.20.005 // असंसक्तः शरीरे ऽस्मिन्न् अमुनोत्पादिते गृहे । अपत्ये द्रविणे वापि कः कुर्यान् ममतां बुधः ॥ BhP_04.20.006 // एकः शुद्धः स्वयं-ज्योतिर् निर्गुणो ऽसौ गुणाश्रयः । सर्व-गो ऽनावृतः साक्षी निरात्मात्मात्मनः परः ॥ BhP_04.20.007 // य एवं सन्तम् आत्मानम् आत्म-स्थं वेद पूरुषः । नाज्यते प्रकृति-स्थो ऽपि तद्-गुणैः स मयि स्थितः ॥ BhP_04.20.008 // यः स्व-धर्मेण मां नित्यं निराशीः श्रद्धयान्वितः । भजते शनकैस् तस्य मनो राजन् प्रसीदति ॥ BhP_04.20.009 // परित्यक्त-गुणः सम्यग् दर्शनो विशदाशयः । शान्तिं मे समवस्थानं ब्रह्म कैवल्यम् अश्नुते ॥ BhP_04.20.010 // उदासीनम् इवाध्यक्षं द्रव्य-ज्ञान-क्रियात्मनाम् । कूट-स्थम् इमम् आत्मानं यो वेदाप्नोति शोभनम् ॥ BhP_04.20.011 // भिन्नस्य लिङ्गस्य गुण-प्रवाहो द्रव्य-क्रिया-कारक-चेतनात्मनः । दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्ध-सौहृदाः ॥ BhP_04.20.012 // समः समानोत्तम-मध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः । मयोपकॢप्ताखिल-लोक-संयुतो विधत्स्व वीराखिल-लोक-रक्षणम् ॥ BhP_04.20.013 // श्रेयः प्रजा-पालनम् एव राज्ञो यत् साम्पराये सुकृतात् षष्ठम् अंशम् । हर्तान्यथा हृत-पुण्यः प्रजानाम् अरक्षिता कर-हारो ऽघम् अत्ति ॥ BhP_04.20.014 // एवं द्विजाग्र्यानुमतानुवृत्त- धर्म-प्रधानो ऽन्यतमो ऽवितास्याः । ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धान् अनुरक्त-लोकः ॥ BhP_04.20.015 // वरं च मत् कञ्चन मानवेन्द्र वृणीष्व ते ऽहं गुण-शील-यन्त्रितः । नाहं मखैर् वै सुलभस् तपोभिर् योगेन वा यत् सम-चित्त-वर्ती ॥ BhP_04.20.016 // BhP_04.20.017/0 मैत्रेय उवाच स इत्थं लोक-गुरुणा विष्वक्सेनेन विश्व-जित् । अनुशासित आदेशं शिरसा जगृहे हरेः ॥ BhP_04.20.017 // स्पृशन्तं पादयोः प्रेम्णा vrŬitaæ स्वेन कर्मणा । शत-क्रतुं परिष्वज्य विद्वेषं विससर्ज ह ॥ BhP_04.20.018 // भगवान् अथ विश्वात्मा पृथुनोपहृतार्हणः । समुज्जिहानया भक्त्या गृहीत-चरणाम्बुजः ॥ BhP_04.20.019 // प्रस्थानाभिमुखो ऽप्य् एनम् अनुग्रह-विलम्बितः । पश्यन् पद्म-पलाशाक्षो न प्रतस्थे सुहृत् सताम् ॥ BhP_04.20.020 // स आदि-राजो racitäjalir हरिं विलोकितुं नाशकद् अश्रु-लोचनः । न किञ्चनोवाच स bëpa-विक्लवो हृदोपगुह्यामुम् अधाद् अवस्थितः ॥ BhP_04.20.021 // अथावमृज्याश्रु-कला विलोकयन्न् अतृप्त-दृग्-गोचरम् आह पूरुषम् । पदा स्पृशन्तं क्षितिम् अंस उन्नते विन्यस्त-हस्ताग्रम् उरङ्ग-विद्विषः ॥ BhP_04.20.022 // BhP_04.20.023/0 पृथुर् उवाच वरान् विभो त्वद् वरदेश्वराद् बुधः कथं वृणीते गुण-विक्रियात्मनाम् । ये नारकाणाम् अपि सन्ति देहिनां तान् ईश कैवल्य-पते वृणे न च ॥ BhP_04.20.023 // न कामये नाथ तद् अप्य् अहं क्वचिन् न यत्र युष्मच्-चरणाम्बुजासवः । महत्तमान्तर्-हृदयान् मुख-च्युतो विधत्स्व कर्णायुतम् एष मे वरः ॥ BhP_04.20.024 // स उत्तमश्लोक महन्-मुख-च्युतो भवत्-पदाम्भोज-सुधा कणानिलः । स्मृतिं पुनर् विस्मृत-तत्त्व-वर्त्मनां कुयोगिनां नो वितरत्य् अलं वरैः ॥ BhP_04.20.025 // यशः शिवं सुश्रव आर्य-सङ्गमे यदृच्छया चोपशृणोति ते सकृत् । कथं गुण-ज्ञो विरमेद् विना पशुं श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥ BhP_04.20.026 // अथाभजे त्वाखिल-पूरुषोत्तमं गुणालयं पद्म-करेव लालसः । अप्य् आवयोर् एक-पति-स्पृधोः कलिर् न स्यात् कृत-त्वच्-चरणैक-तानयोः ॥ BhP_04.20.027 // जगज्-जनन्यां जगद्-ईश वैशसं स्याद् एव यत्-कर्मणि नः समीहितम् । करोषि फल्ग्व् अप्य् उरु दीन-वत्सलः स्व एव धिष्ण्ये ऽभिरतस्य किं तया ॥ BhP_04.20.028 // भजन्त्य् अथ त्वाम् अत एव साधवो व्युदस्त-माया-गुण-विभ्रमोदयम् । भवत्-पदानुस्मरणाद् ऋते सतां निमित्तम् अन्यद् भगवन् न विद्महे ॥ BhP_04.20.029 // मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तम् आत्थ यत् । वाचा नु तन्त्या यदि ते जनो ऽसितः कथं पुनः कर्म करोति मोहितः ॥ BhP_04.20.030 // त्वन्-माययाद्धा जन ईश खण्डितो यद् अन्यद् आशास्त ऋतात्मनो ऽबुधः । यथा चरेद् बाल-हितं पिता स्वयं तथा त्वम् एवार्हसि नः समीहितुम् ॥ BhP_04.20.031 // BhP_04.20.032/0 मैत्रेय उवाच इत्य् आदि-राजेन नुतः स विश्व-दृक् तम् आह राजन् मयि भक्तिर् अस्तु ते । दिष्ट्येदृशी धीर् मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम् ॥ BhP_04.20.032 // तत् त्वं कुरु मयादिष्टम् अप्रमत्तः प्रजापते । मद्-आदेश-करो लोकः सर्वत्राप्नोति शोभनम् ॥ BhP_04.20.033 // BhP_04.20.034/0 मैत्रेय उवाच इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद् वचः । पूजितो ऽनुगृहीत्वैनं गन्तुं चक्रे ऽच्युतो मतिम् ॥ BhP_04.20.034 // देवर्षि-पितृ-गन्धर्व- सिद्ध-चारण-पन्नगाः । किन्नराप्सरसो मर्त्याः खगा भूतान्य् अनेकशः ॥ BhP_04.20.035 // यज्ञेश्वर-धिया राज्ञा वाग्-vittäjali-भक्तितः । सभाजिता ययुः सर्वे वैकुण्ठानुगतास् ततः ॥ BhP_04.20.036 // भगवान् अपि राजर्षेः सोपाध्यायस्य चाच्युतः । हरन्न् इव मनो ऽमुष्य स्व-धाम प्रत्यपद्यत ॥ BhP_04.20.037 // अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने । अव्यक्ताय च देवानां देवाय स्व-पुरं ययौ ॥ BhP_04.20.038 // BhP_04.21.001/0 मैत्रेय उवाच मौक्तिकैः कुसुम-स्रग्भिर् दुकूलैः स्वर्ण-तोरणैः । महा-सुरभिभिर् धूपैर् मण्डितं तत्र तत्र वै ॥ BhP_04.21.001 // चन्दनागुरु-तोयार्द्र- रथ्या-चत्वर-मार्गवत् । पुष्पाक्षत-फलैस् तोक्मैर् लाजैर् अर्चिर्भिर् अर्चितम् ॥ BhP_04.21.002 // सवृन्दैः कदली-स्तम्भैः पूग-पोतैः परिष्कृतम् । तरु-पल्लव-मालाभिः सर्वतः समलङ्कृतम् ॥ BhP_04.21.003 // प्रजास् तं दीप-बलिभिः सम्भृताशेष-मङ्गलैः । अभीयुर् मृष्ट-कन्याश् च मृष्ट-कुण्डल-मण्डिताः ॥ BhP_04.21.004 // शङ्ख-दुन्दुभि-घोषेण ब्रह्म-घोषेण चर्त्विजाम् । विवेश भवनं वीरः स्तूयमानो गत-स्मयः ॥ BhP_04.21.005 // पूजितः पूजयाम् आस तत्र तत्र महा-यशाः । paurä जानपदांस् तांस् तान् प्रीतः प्रिय-वर-प्रदः ॥ BhP_04.21.006 // स एवम् आदीन्य् अनवद्य-चेष्टितः कर्माणि भूयांसि महान् महत्तमः । कुर्वन् शशासावनि-मण्डलं यशः स्फीतं निधायारुरुहे परं पदम् ॥ BhP_04.21.007 // BhP_04.21.008/0 सूत उवाच तद् आदि-राजस्य यशो विजृम्भितं गुणैर् अशेषैर् गुणवत्-सभाजितम् । क्षत्ता महा-भागवतः सदस्पते कौषारविं प्राह गृणन्तम् अर्चयन् ॥ BhP_04.21.008 // BhP_04.21.009/0 विदुर उवाच सो ऽभिषिक्तः पृथुर् विप्रैर् लब्धाशेष-सुरार्हणः । बिभ्रत् स वैष्णवं तेजो बाह्वोर् याभ्यां दुदोह गाम् ॥ BhP_04.21.009 // को न्व् अस्य कीर्तिं न शृणोत्य् अभिज्ञो यद्-विक्रमोच्छिष्टम् अशेष-भूपाः । लोकाः स-पाला उपजीवन्ति कामम् अद्यापि तन् मे वद कर्म शुद्धम् ॥ BhP_04.21.010 // BhP_04.21.011/0 मैत्रेय उवाच गङ्गा-यमुनयोर् नद्योर् अन्तरा क्षेत्रम् आवसन् । आरब्धान् एव बुभुजे भोगान् पुण्य-जिहासया ॥ BhP_04.21.011 // सर्वत्रास्खलितादेशः सप्त-द्वीपैक-दण्ड-धृक् । अन्यत्र ब्राह्मण-कुलाद् अन्यत्राच्युत-गोत्रतः ॥ BhP_04.21.012 // एकदासीन् महा-सत्र- दीक्षा तत्र दिवौकसाम् । समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम ॥ BhP_04.21.013 // तस्मिन्न् अर्हत्सु सर्वेषु स्व्-अर्चितेषु यथार्हतः । उत्थितः सदसो मध्ये ताराणाम् u¬urì इव ॥ BhP_04.21.014 // प्रांशुः पीनायत-भुजो गौरः कञ्जारुणेक्षणः । सुनासः सुमुखः सौम्यः पीनांसः सुद्विज-स्मितः ॥ BhP_04.21.015 // vyƬha-वक्षा बृहच्-छ्रोणिर् वलि-वल्गु-दलोदरः । आवर्त-नाभिर् ओजस्वी käcanorur उदग्र-पात् ॥ BhP_04.21.016 // सूक्ष्म-वक्रासित-स्निग्ध- मूर्धजः कम्बु-कन्धरः । महा-धने दुकूलाग्र्ये परिधायोपवीय च ॥ BhP_04.21.017 // व्यञ्जिताशेष-गात्र-श्रीर् नियमे न्यस्त-भूषणः । कृष्णाजिन-धरः श्रीमान् कुश-पाणिः कृतोचितः ॥ BhP_04.21.018 // शिशिर-स्निग्ध-ताराक्षः समैक्षत समन्ततः । ऊचिवान् इदम् उर्वीशः सदः संहर्षयन्न् इव ॥ BhP_04.21.019 // चारु चित्र-पदं श्लक्ष्णं मृष्टं gƬham अविक्लवम् । सर्वेषाम् उपकारार्थं तदा अनुवदन्न् इव ॥ BhP_04.21.020 // BhP_04.21.021/0 राजोवाच सभ्याः शृणुत भद्रं वः साधवो य इहागताः । सत्सु जिज्ञासुभिर् धर्मम् आवेद्यं स्व-मनीषितम् ॥ BhP_04.21.021 // अहं दण्ड-धरो राजा प्रजानाम् इह योजितः । रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक् ॥ BhP_04.21.022 // तस्य मे तद्-अनुष्ठानाद् यान् आहुर् ब्रह्म-वादिनः । लोकाः स्युः काम-सन्दोहा यस्य तुष्यति दिष्ट-दृक् ॥ BhP_04.21.023 // य उद्धरेत् करं राजा प्रजा धर्मेष्व् अशिक्षयन् । प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः ॥ BhP_04.21.024 // तत् प्रजा भर्तृ-पिण्डार्थं स्वार्थम् एवानसूयवः । कुरुताधोक्षज-धियस् तर्हि मे ऽनुग्रहः कृतः ॥ BhP_04.21.025 // यूयं तद् अनुमोदध्वं पितृ-देवर्षयो ऽमलाः । कर्तुः शास्तुर् अनुज्ञातुस् तुल्यं यत् प्रेत्य तत् फलम् ॥ BhP_04.21.026 // अस्ति यज्ञ-पतिर् नाम केषाञ्चिद् अर्ह-सत्तमाः । इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद् भुवः ॥ BhP_04.21.027 // मनोर् उत्तानपादस्य ध्रुवस्यापि महीपतेः । प्रियव्रतस्य राजर्षेर् अङ्गस्यास्मत्-पितुः पितुः ॥ BhP_04.21.028 // ईदृशानाम् अथान्येषाम् अजस्य च भवस्य च । प्रह्लादस्य बलेश् चापि कृत्यम् अस्ति गदाभृता ॥ BhP_04.21.029 // दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्म-विमोहितान् । वर्ग-स्वर्गापवर्गाणां प्रायेणैकात्म्य-हेतुना ॥ BhP_04.21.030 // यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ BhP_04.21.031 // विनिर्धुताशेष-मनो-मलः पुमान् असङ्ग-विज्ञान-विशेष-वीर्यवान् । यद्-अङ्घ्रि-मूले कृत-केतनः पुनर् न संसृतिं क्लेश-वहां प्रपद्यते ॥ BhP_04.21.032 // तम् एव यूयं भजतात्म-वृत्तिभिर् मनो-वचः-काय-गुणैः स्व-कर्मभिः । अमायिनः काम-दुघाङ्घ्रि-पङ्कजं यथाधिकारावसितार्थ-सिद्धयः ॥ BhP_04.21.033 // असाव् इहानेक-गुणो ऽगुणो ऽध्वरः पृथग्-विध-द्रव्य-गुण-क्रियोक्तिभिः । सम्पद्यते ऽर्थाशय-लिङ्ग-नामभिर् विशुद्ध-विज्ञान-घनः स्वरूपतः ॥ BhP_04.21.034 // प्रधान-कालाशय-धर्म-सङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् । क्रिया-फलत्वेन विभुर् विभाव्यते यथानलो दारुषु तद्-गुणात्मकः ॥ BhP_04.21.035 // अहो ममामी वितरन्त्य् अनुग्रहं हरिं गुरुं यज्ञ-भुजाम् अधीश्वरम् । स्व-धर्म-योगेन यजन्ति मामका निरन्तरं क्षोणि-तले दृढ-व्रताः ॥ BhP_04.21.036 // मा जातु तेजः प्रभवेन् महर्द्धिभिस् तितिक्षया तपसा विद्यया च । देदीप्यमाने ऽजित-देवतानां कुले स्वयं राज-कुलाद् द्विजानाम् ॥ BhP_04.21.037 // ब्रह्मण्य-देवः पुरुषः पुरातनो नित्यं हरिर् यच्-चरणाभिवन्दनात् । अवाप लक्ष्मीम् अनपायिनीं यशो जगत्-पवित्रं च महत्तमाग्रणीः ॥ BhP_04.21.038 // यत्-सेवयाशेष-गुहाशयः स्व-rì विप्र-प्रियस् तुष्यति कामम् ईश्वरः । तद् एव तद्-धर्म-परैर् विनीतैः सर्वात्मना ब्रह्म-कुलं निषेव्यताम् ॥ BhP_04.21.039 // पुमान् लभेतानतिवेलम् आत्मनः प्रसीदतो ऽत्यन्त-शमं स्वतः स्वयम् । यन्-नित्य-सम्बन्ध-निषेवया ततः परं किम् अत्रास्ति मुखं हविर्-भुजाम् ॥ BhP_04.21.040 // अश्नात्य् अनन्तः खलु तत्त्व-कोविदैः श्रद्धा-हुतं यन्-मुख इज्य-नामभिः । न वै तथा चेतनया बहिष्-कृते हुताशने पारमहंस्य-पर्यगुः ॥ BhP_04.21.041 // यद् ब्रह्म नित्यं विरजं सनातनं श्रद्धा-तपो-मङ्गल-मौन-संयमैः । समाधिना बिभ्रति हार्थ-दृष्टये यत्रेदम् आदर्श इवावभासते ॥ BhP_04.21.042 // तेषाम् अहं पाद-सरोज-रेणुम् आर्या वहेयाधि-किरीटम् आयुः । यं नित्यदा बिभ्रत आशु पापं नश्यत्य् अमुं सर्व-गुणा भजन्ति ॥ BhP_04.21.043 // गुणायनं शील-धनं कृत-ज्ञं वृद्धाश्रयं संवृणते ऽनु सम्पदः । प्रसीदतां ब्रह्म-कुलं गवां च जनार्दनः सानुचरश् च मह्यम् ॥ BhP_04.21.044 // BhP_04.21.045/0 मैत्रेय उवाच इति ब्रुवाणं नृपतिं पितृ-देव-द्विजातयः । तुष्टुवुर् हृष्ट-मनसः साधु-वादेन साधवः ॥ BhP_04.21.046 // पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः । ब्रह्म-दण्ड-हतः पापो यद् वेनो ऽत्यतरत् तमः ॥ BhP_04.21.047 // हिरण्यकशिपुश् चापि भगवन्-निन्दया तमः । विविक्षुर् अत्यगात् सूनोः प्रह्लादस्यानुभावतः ॥ BhP_04.21.048 // वीर-वर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः । यस्येदृश्य् अच्युते भक्तिः सर्व-लोकैक-भर्तरि ॥ BhP_04.21.049 // अहो वयं ह्य् अद्य पवित्र-कीर्ते त्वयैव नाथेन मुकुन्द-नाथाः । य उत्तमश्लोकतमस्य विष्णोर् ब्रह्मण्य-देवस्य कथां व्यनक्ति ॥ BhP_04.21.050 // नात्यद्भुतम् इदं नाथ तवाजीव्यानुशासनम् । प्रजानुरागो महतां प्रकृतिः करुणात्मनाम् ॥ BhP_04.21.051 // अद्य नस् तमसः पारस् त्वयोपासादितः प्रभो । भ्राम्यतां नष्ट-दृष्टीनां कर्मभिर् दैव-संज्ञितैः ॥ BhP_04.21.052 // नमो विवृद्ध-सत्त्वाय पुरुषाय महीयसे । यो ब्रह्म क्षत्रम् आविश्य बिभर्तीदं स्व-तेजसा ॥ BhP_04.21.053 // BhP_04.22.001/0 मैत्रेय उवाच जनेषु प्रगृणत्स्व् एवं पृथुं पृथुल-विक्रमम् । तत्रोपजग्मुर् मुनयश् चत्वारः सूर्य-वर्चसः ॥ BhP_04.22.001 // तांस् तु सिद्धेश्वरान् राजा व्योम्नो ऽवतरतो ऽर्चिषा । लोकान् अपापान् कुर्वाणान् सानुगो ऽचष्ट लक्षितान् ॥ BhP_04.22.002 // तद्-दर्शनोद्गतान् प्राणान् प्रत्यादित्सुर् इवोत्थितः । स-सदस्यानुगो वैन्य इन्द्रियेशो गुणान् इव ॥ BhP_04.22.003 // गौरवाद् यन्त्रितः सभ्यः प्रश्रयानत-कन्धरः । विधिवत् पूजयां चक्रे गृहीताध्यर्हणासनान् ॥ BhP_04.22.004 // तत्-पाद-शौच-सलिलैर् मार्जितालक-बन्धनः । तत्र शीलवतां वृत्तम् आचरन् मानयन्न् इव ॥ BhP_04.22.005 // हाटकासन आसीनान् स्व-धिष्ण्येष्व् इव पावकान् । श्रद्धा-संयम-संयुक्तः प्रीतः प्राह भवाग्रजान् ॥ BhP_04.22.006 // BhP_04.22.007/0 पृथुर् उवाच अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥ BhP_04.22.007 // किं तस्य दुर्लभतरम् इह लोके परत्र च । यस्य विप्राः प्रसीदन्ति शिवो विष्णुश् च सानुगः ॥ BhP_04.22.008 // नैव लक्षयते लोको लोकान् पर्यटतो ऽपि यान् । यथा सर्व-दृशं सर्व आत्मानं ये ऽस्य हेतवः ॥ BhP_04.22.009 // अधना अपि ते धन्याः साधवो गृह-मेधिनः । यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः ॥ BhP_04.22.010 // व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः । यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः ॥ BhP_04.22.011 // स्वागतं वो द्विज-श्रेष्ठा यद्-व्रतानि मुमुक्षवः । चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च ॥ BhP_04.22.012 // कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः ॥ BhP_04.22.013 // भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मति-वृत्तयः ॥ BhP_04.22.014 // तद् अहं कृत-विश्रम्भः सुहृदो वस् तपस्विनाम् । सम्पृच्छे भव एतस्मिन् क्षेमः kenäjasà भवेत् ॥ BhP_04.22.015 // व्यक्तम् आत्मवताम् आत्मा भगवान् आत्म-भावनः । स्वानाम् अनुग्रहायेमां सिद्ध-रूपी चरत्य् अजः ॥ BhP_04.22.016 // BhP_04.22.017/0 मैत्रेय उवाच पृथोस् तत् सूक्तम् आकर्ण्य सारं सुष्ठु मितं मधु । स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह ॥ BhP_04.22.017 // BhP_04.22.018/0 सनत्-कुमार उवाच साधु पृष्टं महाराज सर्व-भूत-हितात्मना । भवता विदुषा चापि साधूनां मतिर् ईदृशी ॥ BhP_04.22.018 // सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः । यत्-sambhëaïa-सम्प्रश्नः सर्वेषां वितनोति शम् ॥ BhP_04.22.019 // अस्त्य् एव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने । रतिर् दुरापा विधुनोति नैष्ठिकी कामं कषायं मलम् अन्तर्-आत्मनः ॥ BhP_04.22.020 // शास्त्रेष्व् इयान् एव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्-विमृशेषु हेतुः । असङ्ग आत्म-व्यतिरिक्त आत्मनि दृढा रतिर् ब्रह्मणि निर्गुणे च या ॥ BhP_04.22.021 // सा श्रद्धया भगवद्-धर्म-चर्यया जिज्ञासयाध्यात्मिक-योग-निष्ठया । योगेश्वरोपासनया च नित्यं पुण्य-श्रवः-कथया पुण्यया च ॥ BhP_04.22.022 // अर्थेन्द्रियाराम-सगोष्ठ्य्-अतृष्णया तत्-सम्मतानाम् अपरिग्रहेण च । विविक्त-रुच्या परितोष आत्मनि विना हरेर् गुण-पीयूष-पानात् ॥ BhP_04.22.023 // अहिंसया पारमहंस्य-चर्यया स्मृत्या मुकुन्दाचरिताग्र्य-सीधुना । यमैर् अकामैर् नियमैश् चाप्य् अनिन्दया निरीहया द्वन्द्व-तितिक्षया च ॥ BhP_04.22.024 // हरेर् मुहुस् तत्पर-कर्ण-पूर- गुणाभिधानेन विजृम्भमाणया । भक्त्या ह्य् असङ्गः सद्-असत्य् अनात्मनि स्यान् निर्गुणे ब्रह्मणि cäjasà रतिः ॥ BhP_04.22.025 // यदा रतिर् ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञान-विराग-रंहसा । दहत्य् अवीर्यं हृदयं जीव-कोशं पञ्चात्मकं योनिम् इवोत्थितो ऽग्निः ॥ BhP_04.22.026 // दग्धाशयो मुक्त-समस्त-तद्-गुणो नैवात्मनो बहिर् अन्तर् विचष्टे । परात्मनोर् यद्-व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस् तद्-विनाशे ॥ BhP_04.22.027 // आत्मानम् इन्द्रियार्थं च परं यद् उभयोर् अपि । सत्य् आशय उपाधौ वै पुमान् पश्यति नान्यदा ॥ BhP_04.22.028 // निमित्ते सति सर्वत्र जलादाव् अपि पूरुषः । आत्मनश् च परस्यापि भिदां पश्यति नान्यदा ॥ BhP_04.22.029 // इन्द्रियैर् विषयाकृष्टैर् आक्षिप्तं ध्यायतां मनः । चेतनां हरते बुद्धेः स्तम्बस् तोयम् इव ह्रदात् ॥ BhP_04.22.030 // भ्रश्यत्य् अनुस्मृतिश् चित्तं ज्ञान-भ्रंशः स्मृति-क्षये । तद्-रोधं कवयः प्राहुर् आत्मापह्नवम् आत्मनः ॥ BhP_04.22.031 // नातः परतरो लोके पुंसः स्वार्थ-व्यतिक्रमः । यद्-अध्य् अन्यस्य प्रेयस्त्वम् आत्मनः स्व-व्यतिक्रमात् ॥ BhP_04.22.032 // अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् । भ्रंशितो ज्ञान-विज्ञानाद् येनाविशति मुख्यताम् ॥ BhP_04.22.033 // न कुर्यात् कर्हिचित् सङ्गं तमस् तीव्रं तितीरिषुः । धर्मार्थ-काम-मोक्षाणां यद् अत्यन्त-विघातकम् ॥ BhP_04.22.034 // तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते । त्रैवर्ग्यो ऽर्थो यतो नित्यं कृतान्त-भय-संयुतः ॥ BhP_04.22.035 // परे ऽवरे च ये भावा गुण-व्यतिकराद् अनु । न तेषां विद्यते क्षेमम् ईश-विध्वंसिताशिषाम् ॥ BhP_04.22.036 // तत् त्वं नरेन्द्र जगताम् अथ तस्थूषां च $ देहेन्द्रियासु-धिषणात्मभिर् आवृतानाम् & यः क्षेत्रवित्-तपतया हृदि विश्वग् आविः % प्रत्यक् चकास्ति भगवांस् तम् अवेहि सो ऽस्मि ॥ BhP_04.22.037 //* यस्मिन्न् इदं सद्-असद्-आत्मतया विभाति $ माया विवेक-विधुति स्रजि वाहि-बुद्धिः & तं नित्य-मुक्त-परिशुद्ध-विशुद्ध-तत्त्वं % pratyƬha-कर्म-कलिल-प्रकृतिं प्रपद्ये ॥ BhP_04.22.038 //* यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या $ कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः & तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध- % स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ BhP_04.22.039 //* कृच्छ्रो महान् इह भवार्णवम् अप्लवेशां $ षड्-वर्ग-नक्रम् असुखेन तितीर्षन्ति & तत् त्वं हरेर् भगवतो भजनीयम् अङ्घ्रिं % कृत्वोडुपं व्यसनम् उत्तर दुस्तरार्णम् ॥ BhP_04.22.040 //* BhP_04.22.041/0 मैत्रेय उवाच स एवं ब्रह्म-पुत्रेण कुमारेणात्म-मेधसा । दर्शितात्म-गतिः सम्यक् प्रशस्योवाच तं नृपः ॥ BhP_04.22.041 // BhP_04.22.042/0 राजोवाच कृतो मे ऽनुग्रहः पूर्वं हरिणार्तानुकम्पिना । तम् आपादयितुं ब्रह्मन् भगवन् यूयम् आगताः ॥ BhP_04.22.042 // निष्पादितश् च कार्त्स्न्येन भगवद्भिर् घृणालुभिः । साधूच्छिष्टं हि मे सर्वम् आत्मना सह किं ददे ॥ BhP_04.22.043 // प्राणा दाराः सुता ब्रह्मन् गृहाश् च स-परिच्छदाः । राज्यं बलं मही कोश इति सर्वं निवेदितम् ॥ BhP_04.22.044 // सैना-पत्यं च राज्यं च दण्ड-नेतृत्वम् एव च । सर्व लोकाधिपत्यं च वेद-शास्त्र-विद् अर्हति ॥ BhP_04.22.045 // स्वम् एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः ॥ BhP_04.22.046 // यैर् ईदृशी भगवतो गतिर् आत्म-वाद $ एकान्ततो निगमिभिः प्रतिपादिता नः & तुष्यन्त्व् अदभ्र-करुणाः स्व-कृतेन नित्यं % को नाम तत् प्रतिकरोति विनोद-पात्रम् ॥ BhP_04.22.047 //* BhP_04.22.048/0 मैत्रेय उवाच त आत्म-योग-पतय आदि-राजेन पूजिताः । शीलं तदीयं शंसन्तः खे ऽभवन् मिषतां नृणाम् ॥ BhP_04.22.048 // वैन्यस् तु धुर्यो महतां संस्थित्याध्यात्म-शिक्षया । आप्त-कामम् इवात्मानं मेन आत्मन्य् अवस्थितः ॥ BhP_04.22.049 // कर्माणि च यथा-कालं यथा-देशं यथा-बलम् । यथोचितं यथा-वित्तम् अकरोद् ब्रह्म-सात्-कृतम् ॥ BhP_04.22.050 // फलं ब्रह्मणि सन्न्यस्य निर्विषङ्गः समाहितः । कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम् ॥ BhP_04.22.051 // गृहेषु वर्तमानो ऽपि स साम्राज्य-श्रियान्वितः । नासज्जतेन्द्रियार्थेषु निरहम्-मतिर् अर्कवत् ॥ BhP_04.22.052 // एवम् अध्यात्म-योगेन कर्माण्य् अनुसमाचरन् । पुत्रान् उत्पादयाम् आस पञ्चार्चिष्य् आत्म-सम्मतान् ॥ BhP_04.22.053 // विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् । सर्वेषां लोक-पालानां दधारैकः पृथुर् गुणान् ॥ BhP_04.22.054 // गोपीथाय जगत्-सृष्टेः काले स्वे स्वे ऽच्युतात्मकः । मनो-वाग्-वृत्तिभिः सौम्यैर् गुणैः संरञ्जयन् प्रजाः ॥ BhP_04.22.055 // राजेत्य् अधान् नामधेयं सोम-राज इवापरः । सूर्यवद् विसृजन् गृह्णन् प्रतपंश् च भुवो वसु ॥ BhP_04.22.056 // दुर्धर्षस् तेजसेवाग्निर् महेन्द्र इव दुर्जयः । तितिक्षया धरित्रीव द्यौर् इवाभीष्ट-दो नृणाम् ॥ BhP_04.22.057 // वर्षति स्म यथा-कामं पर्जन्य इव तर्पयन् । समुद्र इव दुर्बोधः सत्त्वेनाचल-rì इव ॥ BhP_04.22.058 // धर्म-rì इव शिक्षायाम् आश्चर्ये हिमवान् इव । कुवेर इव koÓìhyo गुप्तार्थो वरुणो यथा ॥ BhP_04.22.059 // मातरिश्वेव सर्वात्मा बलेन महसौजसा । अविषह्यतया देवो भगवान् भूत-rì इव ॥ BhP_04.22.060 // कन्दर्प इव सौन्दर्ये मनस्वी मृग-rì इव । वात्सल्ये मनुवन् नृणां प्रभुत्वे भगवान् अजः ॥ BhP_04.22.061 // बृहस्पतिर् ब्रह्म-वादे आत्मवत्त्वे स्वयं हरिः । भक्त्या गो-गुरु-विप्रेषु विष्वक्सेनानुवर्तिषु । ह्रिया प्रश्रय-शीलाभ्याम् आत्म-तुल्यः परोद्यमे ॥ BhP_04.22.062 // कीर्त्योर्ध्व-गीतया पुम्भिस् त्रैलोक्ये तत्र तत्र ह । प्रविष्टः कर्ण-रन्ध्रेषु स्त्रीणां रामः सताम् इव ॥ BhP_04.22.063 // BhP_04.23.001/0 मैत्रेय उवाच दृष्ट्वात्मानं प्रवयसम् एकदा वैन्य आत्मवान् । आत्मना वर्धिताशेष- स्वानुसर्गः प्रजापतिः ॥ BhP_04.23.001 // जगतस् तस्थुषश् चापि वृत्तिदो धर्म-भृत् सताम् । निष्पादितेश्वरादेशो यद्-अर्थम् इह जज्ञिवान् ॥ BhP_04.23.002 // आत्मजेष्व् आत्मजां न्यस्य विरहाद् रुदतीम् इव । प्रजासु विमनःस्व् एकः स-दारो ऽगात् तपो-वनम् ॥ BhP_04.23.003 // तत्राप्य् अदाभ्य-नियमो वैखानस-सुसम्मते । आरब्ध उग्र-तपसि यथा स्व-विजये पुरा ॥ BhP_04.23.004 // कन्द-मूल-फलाहारः शुष्क-पर्णाशनः क्वचित् । अब्-भक्षः कतिचित् पक्षान् वायु-भक्षस् ततः परम् ॥ BhP_04.23.005 // ग्रीष्मे पञ्च-तपा वीरो वर्षास्व् आसारषां मुनिः । आकण्ठ-मग्नः शिशिरे उदके स्थण्डिले-शयः ॥ BhP_04.23.006 // तितिक्षुर् यत-वाग् दान्त ऊर्ध्व-रेता जितानिलः । आरिराधयिषुः कृष्णम् अचरत् तप उत्तमम् ॥ BhP_04.23.007 // तेन क्रमानुसिद्धेन ध्वस्त-कर्म-मलाशयः । प्राणायामैः सन्निरुद्ध- षड्-वर्गश् छिन्न-बन्धनः ॥ BhP_04.23.008 // सनत्-कुमारो भगवान् यद् आहाध्यात्मिकं परम् । योगं तेनैव पुरुषम् अभजत् पुरुषर्षभः ॥ BhP_04.23.009 // भगवद्-धर्मिणः साधोः श्रद्धया यततः सदा । भक्तिर् भगवति ब्रह्मण्य् अनन्य-विषयाभवत् ॥ BhP_04.23.010 // तस्यानया भगवतः परिकर्म-शुद्ध- $ सत्त्वात्मनस् तद्-अनुसंस्मरणानुपूर्त्या & ज्ञानं विरक्तिमद् अभून् निशितेन येन % चिच्छेद संशय-पदं निज-जीव-कोशम् ॥ BhP_04.23.011 //* छिन्नान्य-धीर् अधिगतात्म-गतिर् निरीहस् $ तत् तत्यजे ऽच्छिनद् इदं वयुनेन येन & तावन् न योग-गतिभिर् यतिर् अप्रमत्तो % यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥ BhP_04.23.012 //* एवं स वीर-प्रवरः संयोज्यात्मानम् आत्मनि । ब्रह्म-भूतो दृढं काले तत्याज स्वं कलेवरम् ॥ BhP_04.23.013 // sampŬya पायुं पार्ष्णिभ्यां वायुम् उत्सारयञ् छनैः । नाभ्यां कोष्ठेष्व् अवस्थाप्य हृद्-उरः-कण्ठ-शीर्षणि ॥ BhP_04.23.014 // उत्सर्पयंस् तु तं मूर्ध्नि क्रमेणावेश्य निःस्पृहः । वायुं वायौ क्षितौ कायं तेजस् तेजस्य् अयूयुजत् ॥ BhP_04.23.015 // खान्य् आकाशे द्रवं तोये यथा-स्थानं विभागशः । क्षितिम् अम्भसि तत् तेजस्य् अदो वायौ नभस्य् अमुम् ॥ BhP_04.23.016 // इन्द्रियेषु मनस् तानि तन्-मात्रेषु यथोद्भवम् । भूतादिनामून्य् उत्कृष्य महत्य् आत्मनि सन्दधे ॥ BhP_04.23.017 // तं सर्व-गुण-विन्यासं जीवे मायामये न्यधात् । तं चानुशयम् आत्म-स्थम् असाव् अनुशयी पुमान् । नान-वैराग्य-वीर्येण स्वरूप-स्थो ऽजहात् प्रभुः ॥ BhP_04.23.018 // अर्चिर् नाम महा-राज्ञी तत्-पत्न्य् अनुगता वनम् । सुकुमार्य् अतद्-अर्हा च यत्-पद्भ्यां स्पर्शनं भुवः ॥ BhP_04.23.019 // अतीव भर्तुर् व्रत-धर्म-निष्ठया शुश्रूषया चार्ष-देह-यात्रया । नाविन्दतार्तिं परिकर्शितापि सा प्रेयस्कर-स्पर्शन-मान-निर्वृतिः ॥ BhP_04.23.020 // देहं विपन्नाखिल-चेतनादिकं पत्युः पृथिव्या दयितस्य चात्मनः । आलक्ष्य किञ्चिच् च विलप्य सा सती चिताम् अथारोपयद् अद्रि-सानुनि ॥ BhP_04.23.021 // विधाय कृत्यं ह्रदिनी-जलाप्लुता दत्त्वोदकं भर्तुर् उदार-कर्मणः । नत्वा दिवि-स्थांस् त्रिदशांस् त्रिः परीत्य विवेश वह्निं ध्यायती भर्तृ-पादौ ॥ BhP_04.23.022 // विलोक्यानुगतां साध्वीं पृथुं वीर-वरं पतिम् । तुष्टुवुर् वरदा देवैर् देव-पत्न्यः सहस्रशः ॥ BhP_04.23.023 // कुर्वत्यः कुसुमासारं तस्मिन् मन्दर-सानुनि । नदत्स्व् अमर-तूर्येषु गृणन्ति स्म परस्परम् ॥ BhP_04.23.024 // BhP_04.23.025/0 देव्य ऊचुः अहो इयं वधूर् धन्या या चैवं भू-भुजां पतिम् । सर्वात्मना पतिं भेजे यज्ञेशं श्रीर् वधूर् इव ॥ BhP_04.23.025 // सैषा नूनं व्रजत्य् ऊर्ध्वम् अनु वैन्यं पतिं सती । पश्यतास्मान् अतीत्यार्चिर् दुर्विभाव्येन कर्मणा ॥ BhP_04.23.026 // तेषां दुरापं किं त्व् अन्यन् मर्त्यानां भगवत्-पदम् । भुवि लोलायुषो ये वै नैष्कर्म्यं साधयन्त्य् उत ॥ BhP_04.23.027 // स वञ्चितो बतात्म-ध्रुक् कृच्छ्रेण महता भुवि । लब्ध्वापवर्ग्यं मानुष्यं विषयेषु विषज्जते ॥ BhP_04.23.028 // BhP_04.23.029/0 मैत्रेय उवाच स्तुवतीष्व् अमर-स्त्रीषु पति-लोकं गता वधूः । यं वा आत्म-विदां धुर्यो वैन्यः प्रापाच्युताश्रयः ॥ BhP_04.23.029 // इत्थम्-भूतानुभावो ऽसौ पृथुः स भगवत्तमः । कीर्तितं तस्य चरितम् उद्दाम-चरितस्य ते ॥ BhP_04.23.030 // य इदं सुमहत् पुण्यं श्रद्धयावहितः पठेत् । श्रावयेच् छृणुयाद् वापि स पृथोः पदवीम् इयात् ॥ BhP_04.23.031 // ब्राह्मणो ब्रह्म-वर्चस्वी राजन्यो जगती-पतिः । वैश्यः पठन् विट्-पतिः स्याच् छूद्रः सत्तमताम् इयात् ॥ BhP_04.23.032 // त्रिः कृत्व इदम् आकर्ण्य नरो नार्य् अथवादृता । अप्रजः सुप्रजतमो निर्धनो धनवत्तमः ॥ BhP_04.23.033 // अस्पष्ट-कीर्तिः सुयशा मूर्खो भवति पण्डितः । इदं स्वस्त्य्-अयनं पुंसाम् अमङ्गल्य-निवारणम् ॥ BhP_04.23.034 // धन्यं यशस्यम् आयुष्यं स्वर्ग्यं कलि-मलापहम् । धर्मार्थ-काम-मोक्षाणां सम्यक् सिद्धिम् अभीप्सुभिः । श्रद्धयैतद् अनुश्राव्यं चतुर्णां कारणं परम् ॥ BhP_04.23.035 // विजयाभिमुखो राजा श्रुत्वैतद् अभियाति यान् । बलिं तस्मै हरन्त्य् अग्रे राजानः पृथवे यथा ॥ BhP_04.23.036 // मुक्तान्य-सङ्गो भगवत्य् अमलां भक्तिम् उद्वहन् । वैन्यस्य चरितं पुण्यं शृणुयाच् छ्रावयेत् पठेत् ॥ BhP_04.23.037 // वैचित्रवीर्याभिहितं महन्-माहात्म्य-सूचकम् । अस्मिन् कृतम् अतिमर्त्यं पार्थवीं गतिम् आप्नुयात् ॥ BhP_04.23.038 // अनुदिनम् इदम् आदरेण शृण्वन् पृथु-चरितं प्रथयन् विमुक्त-सङ्गः । भगवति भव-सिन्धु-पोत-पादे स च निपुणां लभते रतिं मनुष्यः ॥ BhP_04.23.039 // BhP_04.24.001/0 मैत्रेय उवाच विजिताश्वो ऽधिराजासीत् पृथु-पुत्रः पृथु-श्रवाः । यवीयोभ्यो ऽददात् këÂhà भ्रातृभ्यो भ्रातृ-वत्सलः ॥ BhP_04.24.001 // हर्यक्षायादिशत् प्राचीं धूम्रकेशाय दक्षिणाम् । प्रतीचीं वृक-संज्ञाय तुर्यां द्रविणसे विभुः ॥ BhP_04.24.002 // अन्तर्धान-गतिं शक्राल् लब्ध्वान्तर्धान-संज्ञितः । अपत्य-त्रयम् आधत्त शिखण्डिन्यां सुसम्मतम् ॥ BhP_04.24.003 // पावकः पवमानश् च शुचिर् इत्य् अग्नयः पुरा । वसिष्ठ-शापाद् उत्पन्नाः पुनर् योग-गतिं गताः ॥ BhP_04.24.004 // अन्तर्धानो नभस्वत्यां हविर्धानम् अविन्दत । य इन्द्रम् अश्व-हर्तारं विद्वान् अपि न जघ्निवान् ॥ BhP_04.24.005 // राज्ञां वृत्तिं करादान- दण्ड-शुल्कादि-दारुणाम् । मन्यमानो दीर्घ-सत्त्र- व्याजेन विससर्ज ह ॥ BhP_04.24.006 // तत्रापि हंसं पुरुषं परमात्मानम् आत्म-दृक् । यजंस् तल्-लोकताम् आप कुशलेन समाधिना ॥ BhP_04.24.007 // हविर्धानाद् धविर्धानी विदुरासूत ष सुतान् । बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥ BhP_04.24.008 // बर्हिषत् सुमहा-भागो हाविर्धानिः प्रजापतिः । क्रिया-काण्डेषु निष्णातो योगेषु च कुरूद्वह ॥ BhP_04.24.009 // यस्येदं देव-यजनम् अनुयज्ञं वितन्वतः । प्राचीनाग्रैः कुशैर् आसीद् आस्तृतं वसुधा-तलम् ॥ BhP_04.24.010 // सामुद्रीं देवदेवोक्ताम् उपयेमे शतद्रुतिम् । यां वीक्ष्य चारु-सर्वाङ्गीं किशोरीं सुष्ठ्व्-अलङ्कृताम् । परिक्रमन्तीम् उद्वाहे चकमे ऽग्निः शुकीम् इव ॥ BhP_04.24.011 // विबुधासुर-गन्धर्व- मुनि-सिद्ध-नरोरगाः । विजिताः सूर्यया दिक्षु क्वणयन्त्यैव नूपुरैः ॥ BhP_04.24.012 // प्राचीनबर्हिषः पुत्राः शतद्रुत्यां दशाभवन् । तुल्य-नाम-व्रताः सर्वे धर्म-स्नाताः प्रचेतसः ॥ BhP_04.24.013 // पित्रादिष्टाः प्रजा-सर्गे तपसे ऽर्णवम् आविशन् । दश-वर्ष-सहस्राणि तपसार्चंस् तपस्-पतिम् ॥ BhP_04.24.014 // यद् उक्तं पथि दृष्टेन गिरिशेन प्रसीदता । तद् ध्यायन्तो जपन्तश् च पूजयन्तश् च संयताः ॥ BhP_04.24.015 // BhP_04.24.016/0 विदुर उवाच प्रचेतसां गिरित्रेण यथासीत् पथि सङ्गमः । यद् उताह हरः प्रीतस् तन् नो ब्रह्मन् वदार्थवत् ॥ BhP_04.24.016 // सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम् । दुर्लभो मुनयो दध्युर् असङ्गाद् यम् अभीप्सितम् ॥ BhP_04.24.017 // आत्मारामो ऽपि यस् त्व् अस्य लोक-कल्पस्य राधसे । शक्त्या युक्तो विचरति घोरया भगवान् भवः ॥ BhP_04.24.018 // BhP_04.24.019/0 मैत्रेय उवाच प्रचेतसः पितुर् वाक्यं शिरसादाय साधवः । दिशं प्रतीचीं प्रययुस् तपस्य् आदृत-चेतसः ॥ BhP_04.24.019 // स-समुद्रम् उप विस्तीर्णम् अपश्यन् सुमहत् सरः । महन्-मन इव स्वच्छं प्रसन्न-सलिलाशयम् ॥ BhP_04.24.020 // नील-रक्तोत्पलाम्भोज- कह्लारेन्दीवराकरम् । हंस-सारस-चक्राह्व- कारण्डव-निकूजितम् ॥ BhP_04.24.021 // मत्त-भ्रमर-सौस्वर्य- हृष्ट-रोम-लताङ्घ्रिपम् । पद्म-कोश-रजो दिक्षु विक्षिपत्-पवनोत्सवम् ॥ BhP_04.24.022 // तत्र गान्धर्वम् आकर्ण्य दिव्य-मार्ग-मनोहरम् । विसिस्म्यू राज-पुत्रास् ते मृदङ्ग-पणवाद्य् अनु ॥ BhP_04.24.023 // तर्ह्य् एव सरसस् तस्मान् निष्क्रामन्तं सहानुगम् । उपगीयमानम् अमर- प्रवरं विबुधानुगैः ॥ BhP_04.24.024 // तप्त-हेम-निकायाभं शिति-कण्ठं त्रि-लोचनम् । प्रसाद-सुमुखं वीक्ष्य प्रणेमुर् जात-कौतुकाः ॥ BhP_04.24.025 // स तान् प्रपन्नार्ति-हरो भगवान् धर्म-वत्सलः । धर्म-ज्ञान् शील-सम्पन्नान् प्रीतः प्रीतान् उवाच ह ॥ BhP_04.24.026 // BhP_04.24.027/0 श्री-रुद्र उवाच यूयं वेदिषदः पुत्रा विदितं वश् चिकीर्षितम् । अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥ BhP_04.24.027 // यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-संज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥ BhP_04.24.028 // स्व-धर्म-निष्ठः शत-जन्मभिः पुमान् विरिञ्चताम् एति ततः परं हि माम् । अव्याकृतं भागवतो ऽथ वैष्णवं पदं यथाहं विबुधाः कलात्यये ॥ BhP_04.24.029 // अथ भागवता यूयं प्रियाः स्थ भगवान् यथा । न मद् भागवतानां च प्रेयान् अन्यो ऽस्ति कर्हिचित् ॥ BhP_04.24.030 // इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् । निःश्रेयस-करं चापि श्रूयतां तद् वदामि वः ॥ BhP_04.24.031 // BhP_04.24.032/0 मैत्रेय उवाच इत्य् अनुक्रोश-हृदयो भगवान् आह tä छिवः । baddhäjalÅn राज-पुत्रान् नारायण-परो वचः ॥ BhP_04.24.032 // BhP_04.24.033/0 श्री-रुद्र उवाच जितं त आत्म-विद्-वर्य- स्वस्तये स्वस्तिर् अस्तु मे । भवताराधसा राद्धं सर्वस्मा आत्मने नमः ॥ BhP_04.24.033 // नमः पङ्कज-नाभाय भूत-सूक्ष्मेन्द्रियात्मने । वासुदेवाय शान्ताय कूट-स्थाय स्व-रोचिषे ॥ BhP_04.24.034 // सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च । नमो विश्व-प्रबोधाय प्रद्युम्नायान्तर्-आत्मने ॥ BhP_04.24.035 // नमो नमो ऽनिरुद्धाय हृषीकेशेन्द्रियात्मने । नमः परमहंसाय पूर्णाय निभृतात्मने ॥ BhP_04.24.036 // स्वर्गापवर्ग-द्वाराय नित्यं शुचि-षदे नमः । नमो हिरण्य-वीर्याय चातुर्-होत्राय तन्तवे ॥ BhP_04.24.037 // नम ऊर्ज इषे त्रय्याः पतये यज्ञ-रेतसे । तृप्ति-दाय च जीवानां नमः सर्व-रसात्मने ॥ BhP_04.24.038 // सर्व-सत्त्वात्म-देहाय विशेषाय स्थवीयसे । नमस् त्रैलोक्य-पालाय सह ओजो-बलाय च ॥ BhP_04.24.039 // अर्थ-लिङ्गाय नभसे नमो ऽन्तर्-बहिर्-आत्मने । नमः पुण्याय लोकाय अमुष्मै भूरि-वर्चसे ॥ BhP_04.24.040 // प्रवृत्ताय निवृत्ताय पितृ-देवाय कर्मणे । नमो ऽधर्म-विपाकाय मृत्यवे दुःख-दाय च ॥ BhP_04.24.041 // नमस् त आशिषाम् ईश मनवे कारणात्मने । नमो धर्माय बृहते कृष्णायाकुण्ठ-मेधसे । पुरुषाय पुराणाय साङ्ख्य-योगेश्वराय च ॥ BhP_04.24.042 // शक्ति-त्रय-समेताय mŬhu«e ऽहङ्कृतात्मने । चेत-आकूति-रूपाय नमो वाचो विभूतये ॥ BhP_04.24.043 // दर्शनं नो दिदृक्षूणां देहि भागवतार्चितम् । रूपं प्रियतमं स्वानां सर्वेन्द्रिय-guïäjanam ॥ BhP_04.24.044 // स्निग्ध-प्रावृड्-घन-श्यामं सर्व-सौन्दर्य-सङ्ग्रहम् । चार्व्-आयत-चतुर्-बाहु सुजात-रुचिराननम् ॥ BhP_04.24.045 // पद्म-कोश-पलाशाक्षं सुन्दर-भ्रु सुनासिकम् । सुद्विजं सुकपोलास्यं सम-कर्ण-विभूषणम् ॥ BhP_04.24.046 // प्रीति-प्रहसितापाङ्गम् अलकै रूप-शोभितम् । लसत्-पङ्कज-किञ्जल्क- दुकूलं मृष्ट-कुण्डलम् ॥ BhP_04.24.047 // स्फुरत्-किरीट-वलय- हार-नूपुर-मेखलम् । शङ्ख-चक्र-गदा-पद्म- माला-मण्य्-उत्तमर्द्धिमत् ॥ BhP_04.24.048 // सिंह-स्कन्ध-त्विषो बिभ्रत् सौभग-ग्रीव-कौस्तुभम् । श्रियानपायिन्या क्षिप्त- निकषाश्मोरसोल्लसत् ॥ BhP_04.24.049 // पूर-रेचक-संविग्न- वलि-वल्गु-दलोदरम् । प्रतिसङ्क्रामयद् विश्वं नाभ्यावर्त-गभीरया ॥ BhP_04.24.050 // श्याम-श्रोण्य्-अधि-रोचिष्णु- दुकूल-स्वर्ण-मेखलम् । सम-चार्व्-अङ्घ्रि-जङ्घोरु- निम्न-जानु-सुदर्शनम् ॥ BhP_04.24.051 // पदा शरत्-पद्म-पलाश-रोचिषा नख-द्युभिर् नो ऽन्तर्-अघं विधुन्वता । प्रदर्शय स्वीयम् अपास्त-साध्वसं पदं गुरो मार्ग-गुरुस् तमो-जुषाम् ॥ BhP_04.24.052 // एतद् रूपम् अनुध्येयम् आत्म-शुद्धिम् अभीप्सताम् । यद्-भक्ति-योगो ऽभयदः स्व-धर्मम् अनुतिष्ठताम् ॥ BhP_04.24.053 // भवान् भक्तिमता लभ्यो दुर्लभः सर्व-देहिनाम् । स्वाराज्यस्याप्य् अभिमत एकान्तेनात्म-विद्-गतिः ॥ BhP_04.24.054 // तं दुराराध्यम् आराध्य सताम् अपि दुरापया । एकान्त-भक्त्या को vächet पाद-मूलं विना बहिः ॥ BhP_04.24.055 // यत्र निर्विष्टम् अरणं कृतान्तो नाभिमन्यते । विश्वं विध्वंसयन् वीर्य- शौर्य-विस्फूर्जित-भ्रुवा ॥ BhP_04.24.056 // क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_04.24.057 // अथानघाङ्घ्रेस् तव कीर्ति-तीर्थयोर् अन्तर्-बहिः-स्नान-विधूत-पाप्मनाम् । भूतेष्व् अनुक्रोश-सुसत्त्व-शीलिनां स्यात् सङ्गमो ऽनुग्रह एष नस् तव ॥ BhP_04.24.058 // न यस्य चित्तं बहिर्-अर्थ-विभ्रमं तमो-गुहायां च विशुद्धम् आविशत् । यद्-भक्ति-योगानुगृहीतम् अञ्जसा मुनिर् विचष्टे ननु तत्र ते गतिम् ॥ BhP_04.24.059 // यत्रेदं व्यज्यते विश्वं विश्वस्मिन्न् अवभाति यत् । तत् त्वं ब्रह्म परं ज्योतिर् आकाशम् इव विस्तृतम् ॥ BhP_04.24.060 // यो माययेदं पुरु-रूपयासृजद् बिभर्ति भूयः क्षपयत्य् अविक्रियः । यद्-भेद-बुद्धिः सद् इवात्म-दुःस्थया त्वम् आत्म-तन्त्रं भगवन् प्रतीमहि ॥ BhP_04.24.061 // क्रिया-कलापैर् इदम् एव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तः-करणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः ॥ BhP_04.24.062 // त्वम् एक आद्यः पुरुषः सुप्त-शक्तिस् तया रजः-सत्त्व-तमो विभिद्यते । महान् अहं खं मरुद् अग्नि-वार्-धराः सुरर्षयो भूत-गणा इदं यतः ॥ BhP_04.24.063 // सृष्टं स्व-शक्त्येदम् अनुप्रविष्टश् चतुर्-विधं पुरम् आत्मांशकेन । अथो विदुस् तं पुरुषं सन्तम् अन्तर् भुङ्क्ते हृषीकैर् मधु सार-घं यः ॥ BhP_04.24.064 // स एष लोकान् अतिचण्ड-वेगो विकर्षसि त्वं खलु काल-यानः । भूतानि भूतैर् अनुमेय-तत्त्वो घनावलीर् वायुर् इवाविषह्यः ॥ BhP_04.24.065 // प्रमत्तम् उच्चैर् इति कृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ BhP_04.24.066 // कस् त्वत्-पदाब्जं विजहाति पण्डितो यस् ते ऽवमान-व्ययमान-केतनः । विशङ्कयास्मद्-गुरुर् अर्चति स्म यद् विनोपपत्तिं मनवश् चतुर्दश ॥ BhP_04.24.067 // अथ त्वम् असि नो ब्रह्मन् परमात्मन् विपश्चिताम् । विश्वं रुद्र-भय-ध्वस्तम् अकुतश्चिद्-भया गतिः ॥ BhP_04.24.068 // इदं जपत भद्रं वो विशुद्धा नृप-नन्दनाः । स्व-धर्मम् अनुतिष्ठन्तो भगवत्य् अर्पिताशयाः ॥ BhP_04.24.069 // तम् एवात्मानम् आत्म-स्थं सर्व-भूतेष्व् अवस्थितम् । पूजयध्वं गृणन्तश् च ध्यायन्तश् चासकृद् धरिम् ॥ BhP_04.24.070 // योगादेशम् उपासाद्य धारयन्तो मुनि-व्रताः । समाहित-धियः सर्व एतद् अभ्यसतादृताः ॥ BhP_04.24.071 // इदम् आह पुरास्माकं भगवान् विश्वसृक्-पतिः । भृग्व्-आदीनाम् आत्मजानां सिसृक्षुः संसिसृक्षताम् ॥ BhP_04.24.072 // ते वयं नोदिताः सर्वे प्रजा-सर्गे प्रजेश्वराः । अनेन ध्वस्त-तमसः सिसृक्ष्मो विविधाः प्रजाः ॥ BhP_04.24.073 // अथेदं नित्यदा युक्तो जपन्न् अवहितः पुमान् । अचिराच् छ्रेय आप्नोति वासुदेव-परायणः ॥ BhP_04.24.074 // श्रेयसाम् इह सर्वेषां ज्ञानं निःश्रेयसं परम् । सुखं तरति दुष्पारं ज्ञान-नौर् व्यसनार्णवम् ॥ BhP_04.24.075 // य इमं श्रद्धया युक्तो मद्-गीतं भगवत्-स्तवम् । अधीयानो दुराराध्यं हरिम् आराधयत्य् असौ ॥ BhP_04.24.076 // विन्दते पुरुषो ऽमुष्माद् यद् यद् इच्छत्य् असत्वरम् । मद्-गीत-गीतात् सुप्रीताच् छ्रेयसाम् एक-वल्लभात् ॥ BhP_04.24.077 // इदं यः कल्य उत्थाय präjali÷ श्रद्धयान्वितः । शृणुयाच् छ्रावयेन् मर्त्यो मुच्यते कर्म-बन्धनैः ॥ BhP_04.24.078 // गीतं मयेदं नरदेव-नन्दनाः परस्य पुंसः परमात्मनः स्तवम् । जपन्त एकाग्र-धियस् तपो महत् चरध्वम् अन्ते तत आप्स्यथेप्सितम् ॥ BhP_04.24.079 // BhP_04.25.001/0 मैत्रेय उवाच इति सन्दिश्य भगवान् बार्हिषदैर् अभिपूजितः । पश्यतां राज-पुत्राणां तत्रैवान्तर्दधे हरः ॥ BhP_04.25.001 // रुद्र-गीतं भगवतः स्तोत्रं सर्वे प्रचेतसः । जपन्तस् ते तपस् तेपुर् वर्षाणाम् अयुतं जले ॥ BhP_04.25.002 // प्राचीनबर्हिषं क्षत्तः कर्मस्व् आसक्त-मानसम् । नारदो ऽध्यात्म-तत्त्व-ज्ञः कृपालुः प्रत्यबोधयत् ॥ BhP_04.25.003 // श्रेयस् त्वं कतमद् राजन् कर्मणात्मन ईहसे । दुःख-हानिः सुखावाप्तिः श्रेयस् तन् नेह चेष्यते ॥ BhP_04.25.004 // BhP_04.25.005/0 राजोवाच न जानामि महा-भाग परं कर्मापविद्ध-धीः । ब्रूहि मे विमलं ज्ञानं येन मुच्येय कर्मभिः ॥ BhP_04.25.005 // गृहेषु कूट-धर्मेषु पुत्र-दार-धनार्थ-धीः । न परं विन्दते mƬho भ्राम्यन् संसार-वर्त्मसु ॥ BhP_04.25.006 // BhP_04.25.007/0 नारद उवाच भो भोः प्रजापते राजन् पशून् पश्य त्वयाध्वरे । saæj¤Ãpitä जीव-सङ्घान् निर्घृणेन सहस्रशः ॥ BhP_04.25.007 // एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतम् अयः-कूटैश् छिन्दन्त्य् उत्थित-मन्यवः ॥ BhP_04.25.008 // अत्र ते कथयिष्ये ऽमुम् इतिहासं पुरातनम् । पुरञ्जनस्य चरितं निबोध गदतो मम ॥ BhP_04.25.009 // आसीत् पुरञ्जनो नाम राजा राजन् बृहच्-छ्रवाः । तस्याविज्ञात-नामासीत् सखाविज्ञात-चेष्टितः ॥ BhP_04.25.010 // सो ऽन्वेषमाणः शरणं बभ्राम पृथिवीं प्रभुः । नानुरूपं यदाविन्दद् अभूत् स विमना इव ॥ BhP_04.25.011 // न साधु मेने ताः सर्वा भूतले यावतीः पुरः । कामान् कामयमानो ऽसौ तस्य तस्योपपत्तये ॥ BhP_04.25.012 // स एकदा हिमवतो दक्षिणेष्व् अथ सानुषु । ददर्श नवभिर् द्वार्भिः पुरं लक्षित-लक्षणाम् ॥ BhP_04.25.013 // प्राकारोपवनाट्टाल- परिखैर् अक्ष-तोरणैः । स्वर्ण-रौप्यायसैः शृङ्गैः सङ्कुलां सर्वतो गृहैः ॥ BhP_04.25.014 // नील-स्फटिक-वैदूर्य- मुक्ता-मरकतारुणैः । कॢप्त-हर्म्य-स्थलीं दीप्तां श्रिया भोगवतीम् इव ॥ BhP_04.25.015 // सभा-चत्वर-रथ्याभिर् ÃkrŬÃyatanÃpaïai÷ / चैत्य-ध्वज-पताकाभिर् युक्तां विद्रुम-वेदिभिः ॥ BhP_04.25.016 // पुर्यास् तु बाह्योपवने दिव्य-द्रुम-लताकुले । नदद्-विहङ्गालि-कुल- कोलाहल-जलाशये ॥ BhP_04.25.017 // हिम-निर्झर-विप्रुष्मत्- कुसुमाकर-वायुना । चलत्-प्रवाल-विटप- नलिनी-तट-सम्पदि ॥ BhP_04.25.018 // नानारण्य-मृग-व्रातैर् अनाबाधे मुनि-व्रतैः । आहूतं मन्यते पान्थो यत्र कोकिल-कूजितैः ॥ BhP_04.25.019 // यदृच्छयागतां तत्र ददर्श प्रमदोत्तमाम् । भृत्यैर् दशभिर् आयान्तीम् एकैक-शत-नायकैः ॥ BhP_04.25.020 // अञ्च-शीर्षाहिना गुप्तां प्रतीहारेण सर्वतः । अन्वेषमाणाम् ऋषभम् अप्रौढां काम-रूपिणीम् ॥ BhP_04.25.021 // सुनासां सुदतीं बालां सुकपोलां वराननाम् । सम-विन्यस्त-कर्णाभ्यां बिभ्रतीं कुण्डल-श्रियम् ॥ BhP_04.25.022 // पिशङ्ग-नीवीं सुश्रोणीं श्यामां कनक-मेखलाम् । पद्भ्यां क्वणद्भ्यां चलन्तीं नूपुरैर् देवताम् इव ॥ BhP_04.25.023 // स्तनौ व्यञ्जित-कैशोरौ सम-वृत्तौ निरन्तरौ । वस्त्रान्तेन निगूहन्तीं vrŬayà गज-गामिनीम् ॥ BhP_04.25.024 // ताम् आह ललितं वीरः savrŬa-स्मित-शोभनाम् । स्निग्धेनापाङ्ग-पुङ्खेन स्पृष्टः प्रेमोद्भ्रमद्-भ्रुवा ॥ BhP_04.25.025 // का त्वं कञ्ज-पलाशाक्षि कस्यासीह कुतः सति । इमाम् उप पुरीं भीरु किं चिकीर्षसि शंस मे ॥ BhP_04.25.026 // क एते ऽनुपथा ये त एकादश महा-भटाः । एता वा ललनाः सुभ्रु को ऽयं ते ऽहिः पुरः-सरः ॥ BhP_04.25.027 // त्वं ह्रीर् भवान्य् अस्य् अथ वाग् रमा पतिं विचिन्वती किं मुनिवद् रहो वने । त्वद्-अङ्घ्रि-कामाप्त-समस्त-कामं क्व पद्म-कोशः पतितः कराग्रात् ॥ BhP_04.25.028 // नासां वरोर्व् अन्यतमा भुवि-स्पृक् पुरीम् इमां वीर-वरेण साकम् । अर्हस्य् अलङ्कर्तुम् अदभ्र-कर्मणा लोकं परं श्रीर् इव यज्ञ-पुंसा ॥ BhP_04.25.029 // यद् एष मापाङ्ग-विखण्डितेन्द्रियं savrŬa-भाव-स्मित-विभ्रमद्-भ्रुवा । त्वयोपसृष्टो भगवान् मनो-भवः प्रबाधते ऽथानुगृहाण शोभने ॥ BhP_04.25.030 // त्वद्-आननं सुभ्रु सुतार-लोचनं व्यालम्बि-नीलालक-वृन्द-संवृतम् । उन्नीय मे दर्शय वल्गु-वाचकं यद् vrŬayà नाभिमुखं शुचि-स्मिते ॥ BhP_04.25.031 // BhP_04.25.032/0 नारद उवाच इत्थं पुरञ्जनं नारी याचमानम् अधीरवत् । अभ्यनन्दत तं वीरं हसन्ती वीर मोहिता ॥ BhP_04.25.032 // न विदाम वयं सम्यक् कर्तारं पुरुषर्षभ । आत्मनश् च परस्यापि गोत्रं नाम च यत्-कृतम् ॥ BhP_04.25.033 // इहाद्य सन्तम् आत्मानं विदाम न ततः परम् । येनेयं निर्मिता वीर पुरी शरणम् आत्मनः ॥ BhP_04.25.034 // एते सखायः सख्यो मे नरा नार्यश् च मानद । सुप्तायां मयि जागर्ति नागो ऽयं पालयन् पुरीम् ॥ BhP_04.25.035 // दिष्ट्यागतो ऽसि भद्रं ते ग्राम्यान् कामान् अभीप्ससे । उद्वहिष्यामि तांस् ते ऽहं स्व-बन्धुभिर् अरिन्दम ॥ BhP_04.25.036 // इमां त्वम् अधितिष्ठस्व पुरीं नव-मुखीं विभो । मयोपनीतान् गृह्णानः काम-भोगान् शतं समाः ॥ BhP_04.25.037 // कं नु त्वद्-अन्यं रमये ह्य् अरति-ज्ञम् अकोविदम् । असम्परायाभिमुखम् अश्वस्तन-विदं पशुम् ॥ BhP_04.25.038 // धर्मो ह्य् अत्रार्थ-कामौ च प्रजानन्दो ऽमृतं यशः । लोका विशोका विरजा यान् न केवलिनो विदुः ॥ BhP_04.25.039 // पितृ-देवर्षि-मर्त्यानां भूतानाम् आत्मनश् च ह । क्षेम्यं वदन्ति शरणं भवे ऽस्मिन् यद् गृहाश्रमः ॥ BhP_04.25.040 // का नाम वीर विख्यातं वदान्यं प्रिय-दर्शनम् । न वृणीत प्रियं प्राप्तं मादृशी त्वादृशं पतिम् ॥ BhP_04.25.041 // कस्या मनस् ते भुवि भोगि-भोगयोः स्त्रिया न सज्जेद् भुजयोर् महा-भुज । यो ऽनाथ-वर्गाधिम् अलं घृणोद्धत- स्मितावलोकेन चरत्य् अपोहितुम् ॥ BhP_04.25.042 // BhP_04.25.043/0 नारद उवाच इति तौ दम्-पती तत्र समुद्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ BhP_04.25.043 // उपगीयमानो ललितं तत्र तत्र च गायकैः । krŬan परिवृतः स्त्रीभिर् ह्रदिनीम् आविशच् छुचौ ॥ BhP_04.25.044 // सप्तोपरि कृता द्वारः पुरस् तस्यास् तु द्वे अधः । पृथग्-विषय-गत्य्-अर्थं तस्यां यः कश्चनेश्वरः ॥ BhP_04.25.045 // पञ्च द्वारस् तु पौरस्त्या दक्षिणैका तथोत्तरा । पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ BhP_04.25.046 // खद्योताविर्मुखी च प्राग् द्वाराव् एकत्र निर्मिते । विभ्राजितं जनपदं याति ताभ्यां द्युमत्-सखः ॥ BhP_04.25.047 // नलिनी नालिनी च प्राग् द्वाराव् एकत्र निर्मिते । अवधूत-सखस् ताभ्यां विषयं याति सौरभम् ॥ BhP_04.25.048 // मुख्या नाम पुरस्ताद् द्वास् तयापण-बहूदनौ । विषयौ याति पुर-rì रसज्ञ-विपणान्वितः ॥ BhP_04.25.049 // पितृहूर् नृप पुर्या द्वार् दक्षिणेन पुरञ्जनः । rëÂraæ दक्षिण-पञ्चालं याति श्रुतधरान्वितः ॥ BhP_04.25.050 // देवहूर् नाम पुर्या द्वा उत्तरेण पुरञ्जनः । rëÂram उत्तर-पञ्चालं याति श्रुतधरान्वितः ॥ BhP_04.25.051 // आसुरी नाम पश्चाद् द्वास् तया याति पुरञ्जनः । ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ BhP_04.25.052 // निरृतिर् नाम पश्चाद् द्वास् तया याति पुरञ्जनः । वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ BhP_04.25.053 // अन्धाव् अमीषां पौराणां निर्वाक्-पेशस्कृताव् उभौ । अक्षण्वताम् अधिपतिस् ताभ्यां याति करोति च ॥ BhP_04.25.054 // स यर्ह्य् अन्तःपुर-गतो विषूचीन-समन्वितः । मोहं प्रसादं हर्षं वा याति जायात्मजोद्भवम् ॥ BhP_04.25.055 // एवं कर्मसु संसक्तः कामात्मा वञ्चितो ऽबुधः । महिषी यद् यद् ईहेत तत् तद् एवान्ववर्तत ॥ BhP_04.25.056 // क्वचित् पिबन्त्यां पिबति मदिरां मद-विह्वलः । अश्नन्त्यां क्वचिद् अश्नाति जक्षत्यां सह जक्षिति ॥ BhP_04.25.057 // क्वचिद् गायति गायन्त्यां रुदत्यां रुदति क्वचित् । क्वचिद् धसन्त्यां हसति जल्पन्त्याम् अनु जल्पति ॥ BhP_04.25.058 // क्वचिद् धावति धावन्त्यां तिष्ठन्त्याम् अनु तिष्ठति । अनु शेते शयानायाम् अन्वास्ते क्वचिद् आसतीम् ॥ BhP_04.25.059 // क्वचिच् छृणोति शृण्वन्त्यां पश्यन्त्याम् अनु पश्यति । क्वचिज् जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ BhP_04.25.060 // क्वचिच् च शोचतीं जायाम् अनु शोचति दीनवत् । अनु हृष्यति हृष्यन्त्यां मुदिताम् अनु मोदते ॥ BhP_04.25.061 // विप्रलब्धो महिष्यैवं सर्व-प्रकृति-वञ्चितः । नेच्छन्न् अनुकरोत्य् अज्ञः क्लैब्यात् krŬÃ-मृगो यथा ॥ BhP_04.25.062 // BhP_04.26.001/0 नारद उवाच स एकदा महेष्वासो रथं पञ्चाश्वम् आशु-गम् । द्वीषं द्वि-चक्रम् एकाक्षं त्रि-वेणुं पञ्च-बन्धुरम् ॥ BhP_04.26.001 // एक-रश्म्य् एक-दमनम् एक-nŬaæ द्वि-कूबरम् । पञ्च-प्रहरणं सप्त- वरूथं पञ्च-विक्रमम् ॥ BhP_04.26.002 // हैमोपस्करम् आरुह्य स्वर्ण-वर्माक्षयेषुधिः । एकादश-चमू-नाथः पञ्च-प्रस्थम् अगाद् वनम् ॥ BhP_04.26.003 // चचार मृगयां तत्र दृप्त आत्तेषु-कार्मुकः । विहाय जायाम् अतद्-अर्हां मृग-व्यसन-लालसः ॥ BhP_04.26.004 // आसुरीं वृत्तिम् आश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर् बाणैर् वनेषु वन-गोचरान् ॥ BhP_04.26.005 // तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने । यावद्-अर्थम् अलं लुब्धो हन्याद् इति नियम्यते ॥ BhP_04.26.006 // य एवं कर्म नियतं विद्वान् कुर्वीत मानवः । कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते ॥ BhP_04.26.007 // अन्यथा कर्म कुर्वाणो mÃnÃrƬho निबध्यते । गुण-प्रवाह-पतितो नष्ट-प्रज्ञो व्रजत्य् अधः ॥ BhP_04.26.008 // तत्र निर्भिन्न-गात्राणां चित्र-वाजैः शिलीमुखैः । विप्लवो ऽभूद् दुःखितानां दुःसहः करुणात्मनाम् ॥ BhP_04.26.009 // शशान् वराहान् महिषान् गवयान् रुरु-शल्यकान् । मेध्यान् अन्यांश् च विविधान् विनिघ्नन् श्रमम् अध्यगात् ॥ BhP_04.26.010 // ततः क्षुत्-तृट्-परिश्रान्तो निवृत्तो गृहम् एयिवान् । कृत-स्नानोचिताहारः संविवेश गत-क्लमः ॥ BhP_04.26.011 // आत्मानम् अर्हयां चक्रे धूपालेप-स्रग्-आदिभिः । साध्व्-अलङ्कृत-सर्वाङ्गो महिष्याम् आदधे मनः ॥ BhP_04.26.012 // तृप्तो हृष्टः सुदृप्तश् च कन्दर्पाकृष्ट-मानसः । न व्यचष्ट वरारोहां गृहिणीं गृह-मेधिनीम् ॥ BhP_04.26.013 // अन्तःपुर-स्त्रियो ऽपृच्छद् विमना इव वेदिषत् । अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा ॥ BhP_04.26.014 // न तथैतर्हि रोचन्ते गृहेषु गृह-सम्पदः । यदि न स्याद् गृहे माता पत्नी वा पति-देवता । व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत् ॥ BhP_04.26.015 // क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे । या माम् उद्धरते प्रज्ञां दीपयन्ती पदे पदे ॥ BhP_04.26.016 // BhP_04.26.017/0 रामा ऊचुः नर-नाथ न जानीमस् त्वत्-प्रिया यद् व्यवस्यति । भूतले निरवस्तारे शयानां पश्य शत्रु-हन् ॥ BhP_04.26.017 // BhP_04.26.018/0 नारद उवाच पुरञ्जनः स्व-महिषीं निरीक्ष्यावधुतां भुवि । तत्-सङ्गोन्मथित-ज्ञानो वैक्लव्यं परमं ययौ ॥ BhP_04.26.018 // सान्त्वयन् श्लक्ष्णया वाचा हृदयेन विदूयता । प्रेयस्याः स्नेह-संरम्भ- लिङ्गम् आत्मनि नाभ्यगात् ॥ BhP_04.26.019 // अनुनिन्ये ऽथ शनकैर् वीरो ऽनुनय-कोविदः । पस्पर्श पाद-युगलम् आह चोत्सङ्ग-लालिताम् ॥ BhP_04.26.020 // BhP_04.26.021/0 पुरञ्जन उवाच नूनं त्व् अकृत-पुण्यास् ते भृत्या येष्व् ईश्वराः शुभे । कृतागःस्व् आत्मसात् कृत्वा शिक्षा-दण्डं न युञ्जते ॥ BhP_04.26.021 // परमो ऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः । बालो न वेद तत् तन्वि बन्धु-कृत्यम् अमर्षणः ॥ BhP_04.26.022 // सा त्वं मुखं सुदति सुभ्र्व् अनुराग-भार- vrŬÃ-विलम्ब-विलसद्-धसितावलोकम् । नीलालकालिभिर् उपस्कृतम् उन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गु-वाक्यम् ॥ BhP_04.26.023 // तस्मिन् दधे दमम् अहं तव वीर-पत्नि यो ऽन्यत्र भूसुर-कुलात् कृत-किल्बिषस् तम् । पश्ये न वीत-भयम् उन्मुदितं त्रि-लोक्याम् अन्यत्र वै मुर-रिपोर् इतरत्र दासात् ॥ BhP_04.26.024 // वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भ-भीमम् अविमृष्टम् अपेत-रागम् । पश्ये स्तनाव् अपि शुचोपहतौ सुजातौ बिम्बाधरं विगत-कुङ्कुम-पङ्क-रागम् ॥ BhP_04.26.025 // तन् मे प्रसीद सुहृदः कृत-किल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य । का देवरं वश-गतं कुसुमास्त्र-वेग- विस्रस्त-पौंस्नम् उशती न भजेत कृत्ये ॥ BhP_04.26.026 // BhP_04.27.001/0 नारद उवाच इत्थं पुरञ्जनं सध्र्यग् वशमानीय विभ्रमैः । पुरञ्जनी महाराज रेमे रमयती पतिम् ॥ BhP_04.27.001 // स राजा महिषीं राजन् सुस्नातां रुचिराननाम् । कृत-स्वस्त्ययनां तृप्ताम् अभ्यनन्दद् उपागताम् ॥ BhP_04.27.002 // tayopagƬha÷ परिरब्ध-कन्धरो रहो ऽनुमन्त्रैर् अपकृष्ट-चेतनः । न काल-रंहो बुबुधे दुरत्ययं दिवा निशेति प्रमदा-परिग्रहः ॥ BhP_04.27.003 // शयान उन्नद्ध-मदो महा-मना महार्ह-तल्पे महिषी-भुजोपधिः । ताम् एव वीरो मनुते परं यतस् तमो-'भिभूतो न निजं परं च यत् ॥ BhP_04.27.004 // तयैवं रममाणस्य काम-कश्मल-चेतसः । क्षणार्धम् इव राजेन्द्र व्यतिक्रान्तं नवं वयः ॥ BhP_04.27.005 // तस्याम् अजनयत् पुत्रान् पुरञ्जन्यां पुरञ्जनः । शतान्य् एकादश virì आयुषो ऽर्धम् अथात्यगात् ॥ BhP_04.27.006 // दुहितॄर् दशोत्तर-शतं पितृ-मातृ-यशस्करीः । शीलौदार्य-गुणोपेताः पौरञ्जन्यः प्रजा-पते ॥ BhP_04.27.007 // स पञ्चाल-पतिः पुत्रान् पितृ-वंश-विवर्धनान् । दारैः संयोजयाम् आस दुहितॄः सदृशैर् वरैः ॥ BhP_04.27.008 // पुत्राणां चाभवन् पुत्रा एकैकस्य शतं शतम् । यैर् वै पौरञ्जनो वंशः पञ्चालेषु समेधितः ॥ BhP_04.27.009 // तेषु तद्-रिक्थ-हारेषु गृह-कोशानुजीविषु । nirƬhena ममत्वेन विषयेष्व् अन्वबध्यत ॥ BhP_04.27.010 // ईजे च क्रतुभिर् घोरैर् दीक्षितः पशु-मारकैः । देवान् पितॄन् भूत-पतीन् नाना-कामो यथा भवान् ॥ BhP_04.27.011 // युक्तेष्व् एवं प्रमत्तस्य कुटुम्बासक्त-चेतसः । आससाद स वै कालो यो ऽप्रियः प्रिय-योषिताम् ॥ BhP_04.27.012 // चण्डवेग इति ख्यातो गन्धर्वाधिपतिर् नृप । गन्धर्वास् तस्य बलिनः षष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_04.27.013 // गन्धर्व्यस् तादृशीर् अस्य मैथुन्यश् च सितासिताः । परिवृत्त्या विलुम्पन्ति सर्व-काम-विनिर्मिताम् ॥ BhP_04.27.014 // ते चण्डवेगानुचराः पुरञ्जन-पुरं यदा । हर्तुम् आरेभिरे तत्र प्रत्यषेधत् प्रजागरः ॥ BhP_04.27.015 // स सप्तभिः शतैर् एको विंशत्या च शतं समाः । पुरञ्जन-पुराध्यक्षो गन्धर्वैर् युयुधे बली ॥ BhP_04.27.016 // क्षीयमाणे स्व-सम्बन्धे एकस्मिन् बहुभिर् युधा । चिन्तां परां जगामार्तः स-rëÂra-पुर-बान्धवः ॥ BhP_04.27.017 // स एव पुर्यां मधु-भुक् पञ्चालेषु स्व-पार्षदैः । उपनीतं बलिं गृह्णन् स्त्री-जितो नाविदद् भयम् ॥ BhP_04.27.018 // कालस्य दुहिता काचित् त्रि-लोकीं वरम् इच्छती । पर्यटन्ती न बर्हिष्मन् प्रत्यनन्दत कश्चन ॥ BhP_04.27.019 // दौर्भाग्येनात्मनो लोके विश्रुता दुर्भगेति सा । या तुष्टा राजर्षये तु वृतादात् पूरवे वरम् ॥ BhP_04.27.020 // कदाचिद् अटमाना सा ब्रह्म-लोकान् महीं गतम् । वव्रे बृहद्-व्रतं मां तु जानती काम-मोहिता ॥ BhP_04.27.021 // मयि संरभ्य विपुल- मदाच् छापं सुदुःसहम् । स्थातुम् अर्हसि नैकत्र मद्-याच्ञा-विमुखो मुने ॥ BhP_04.27.022 // ततो विहत-सङ्कल्पा कन्यका यवनेश्वरम् । मयोपदिष्टम् आसाद्य वव्रे नाम्ना भयं पतिम् ॥ BhP_04.27.023 // ऋषभं यवनानां त्वां वृणे वीरेप्सितं पतिम् । सङ्कल्पस् त्वयि भूतानां कृतः किल न रिष्यति ॥ BhP_04.27.024 // द्वाव् इमाव् अनुशोचन्ति बालाव् असद्-अवग्रहौ । यल् लोक-शास्त्रोपनतं न राति न तद् इच्छति ॥ BhP_04.27.025 // अथो भजस्व मां भद्र भजन्तीं मे दयां कुरु । एतावान् पौरुषो धर्मो यद् आर्तान् अनुकम्पते ॥ BhP_04.27.026 // काल-कन्योदित-वचो निशम्य यवनेश्वरः । चिकीर्षुर् देव-गुह्यं स सस्मितं ताम् abhëata ॥ BhP_04.27.027 // मया निरूपितस् तुभ्यं पतिर् आत्म-समाधिना । नाभिनन्दति लोको ऽयं त्वाम् अभद्राम् असम्मताम् ॥ BhP_04.27.028 // त्वम् अव्यक्त-गतिर् भुङ्क्ष्व लोकं कर्म-विनिर्मितम् । या हि मे पृतना-युक्ता प्रजा-नाशं प्रणेष्यसि ॥ BhP_04.27.029 // प्रज्वारो ऽयं मम भ्राता त्वं च मे भगिनी भव । चराम्य् उभाभ्यां लोके ऽस्मिन्न् अव्यक्तो भीम-सैनिकः ॥ BhP_04.27.030 // BhP_04.28.001/0 नारद उवाच सैनिका भय-नाम्नो ये बर्हिष्मन् दिष्ट-कारिणः । प्रज्वार-काल-कन्याभ्यां विचेरुर् अवनीम् इमाम् ॥ BhP_04.28.001 // त एकदा तु रभसा पुरञ्जन-पुरीं नृप । रुरुधुर् भौम-bhogìhyÃæ जरत्-पन्नग-पालिताम् ॥ BhP_04.28.002 // काल-कन्यापि बुभुजे पुरञ्जन-पुरं बलात् । ययाभिभूतः पुरुषः सद्यो निःसारताम् इयात् ॥ BhP_04.28.003 // तयोपभुज्यमानां वै यवनाः सर्वतो-दिशम् । द्वार्भिः प्रविश्य सुभृशं प्रार्दयन् सकलां पुरीम् ॥ BhP_04.28.004 // तस्यां prapŬyamÃnÃyÃm अभिमानी पुरञ्जनः । अवापोरु-विधांस् तापान् कुटुम्बी ममताकुलः ॥ BhP_04.28.005 // kanyopagƬho नष्ट-श्रीः कृपणो विषयात्मकः । नष्ट-प्रज्ञो हृतैश्वर्यो गन्धर्व-यवनैर् बलात् ॥ BhP_04.28.006 // विशीर्णां स्व-पुरीं वीक्ष्य प्रतिकूलान् अनादृतान् । पुत्रान् पौत्रानुगामात्यान् जायां च गत-सौहृदाम् ॥ BhP_04.28.007 // आत्मानं कन्यया ग्रस्तं पञ्चालान् अरि-दूषितान् । दुरन्त-चिन्ताम् आपन्नो न लेभे तत्-प्रतिक्रियाम् ॥ BhP_04.28.008 // कामान् अभिलषन् दीनो यात-यामांश् च कन्यया । विगतात्म-गति-स्नेहः पुत्र-दारांश् च लालयन् ॥ BhP_04.28.009 // गन्धर्व-यवनाक्रान्तां काल-कन्योपमर्दिताम् । हातुं प्रचक्रमे राजा तां पुरीम् अनिकामतः ॥ BhP_04.28.010 // भय-नाम्नो ऽग्रजो भ्राता प्रज्वारः प्रत्युपस्थितः । ददाह तां पुरीं कृत्स्नां भ्रातुः प्रिय-चिकीर्षया ॥ BhP_04.28.011 // तस्यां सन्दह्यमानायां सपौरः सपरिच्छदः । कौटुम्बिकः कुटुम्बिन्या उपातप्यत सान्वयः ॥ BhP_04.28.012 // यवनोपरुद्धायतनो ग्रस्तायां काल-कन्यया । पुर्यां प्रज्वार-संसृष्टः पुर-पालो ऽन्वतप्यत ॥ BhP_04.28.013 // न शेके सो ऽवितुं तत्र पुरु-कृच्छ्रोरु-वेपथुः । गन्तुम् ऐच्छत् ततो वृक्ष- कोटराद् इव सानलात् ॥ BhP_04.28.014 // शिथिलावयवो यर्हि गन्धर्वैर् हृत-पौरुषः । यवनैर् अरिभी राजन्न् उपरुद्धो रुरोद ह ॥ BhP_04.28.015 // दुहितॄः पुत्र-पौत्रांश् च जामि-जामातृ-पार्षदान् । स्वत्वावशिष्टं यत् किञ्चिद् गृह-कोश-परिच्छदम् ॥ BhP_04.28.016 // अहं ममेति स्वीकृत्य गृहेषु कुमतिर् गृही । दध्यौ प्रमदया दीनो विप्रयोग उपस्थिते ॥ BhP_04.28.017 // लोकान्तरं गतवति मय्य् अनाथा कुटुम्बिनी । वर्तिष्यते कथं त्व् एषा बालकान् अनुशोचती ॥ BhP_04.28.018 // न मय्य् अनाशिते भुङ्क्ते नास्नाते स्नाति मत्-परा । मयि रुष्टे सुसन्त्रस्ता भर्त्सिते यत-वाग् भयात् ॥ BhP_04.28.019 // प्रबोधयति माविज्ञं व्युषिते शोक-कर्शिता । वर्त्मैतद् गृह-मेधीयं वीर-सूर् अपि नेष्यति ॥ BhP_04.28.020 // कथं नु दारका दीना दारकीर् वापरायणाः । वर्तिष्यन्ते मयि गते भिन्न-नाव इवोदधौ ॥ BhP_04.28.021 // एवं कृपणया बुद्ध्या शोचन्तम् अतद्-अर्हणम् । ग्रहीतुं कृत-धीर् एनं भय-नामाभ्यपद्यत ॥ BhP_04.28.022 // पशुवद् यवनैर् एष नीयमानः स्वकं क्षयम् । अन्वद्रवन्न् अनुपथाः शोचन्तो भृशम् आतुराः ॥ BhP_04.28.023 // पुरीं विहायोपगत उपरुद्धो भुजङ्गमः । यदा तम् एवानु पुरी विशीर्णा प्रकृतिं गता ॥ BhP_04.28.024 // विकृष्यमाणः प्रसभं यवनेन बलीयसा । नाविन्दत् तमसाविष्टः सखायं सुहृदं पुरः ॥ BhP_04.28.025 // तं यज्ञ-पशवो ऽनेन संज्ञप्ता ये ऽदयालुना । कुठारैश् चिच्छिदुः क्रुद्धाः स्मरन्तो ऽमीवम् अस्य तत् ॥ BhP_04.28.026 // अनन्त-पारे तमसि मग्नो नष्ट-स्मृतिः समाः । शाश्वतीर् अनुभूयार्तिं प्रमदा-सङ्ग-दूषितः ॥ BhP_04.28.027 // ताम् एव मनसा गृह्णन् बभूव प्रमदोत्तमा । अनन्तरं विदर्भस्य राज-सिंहस्य वेश्मनि ॥ BhP_04.28.028 // उपयेमे वीर्य-पणां वैदर्भीं मलयध्वजः । युधि निर्जित्य राजन्यान् पाण्ड्यः पर-पुरञ्जयः ॥ BhP_04.28.029 // तस्यां स जनयां चक्र आत्मजाम् असितेक्षणाम् । यवीयसः सप्त सुतान् सप्त द्रविड-भूभृतः ॥ BhP_04.28.030 // एकैकस्याभवत् तेषां राजन्न् अर्बुदम् अर्बुदम् । भोक्ष्यते यद्-वंश-धरैर् मही मन्वन्तरं परम् ॥ BhP_04.28.031 // अगस्त्यः प्राग् दुहितरम् उपयेमे धृत-व्रताम् । यस्यां दृढच्युतो जात इध्मवाहात्मजो मुनिः ॥ BhP_04.28.032 // विभज्य तनयेभ्यः क्ष्मां राजर्षिर् मलयध्वजः । आरिराधयिषुः कृष्णं स जगाम कुलाचलम् ॥ BhP_04.28.033 // हित्वा गृहान् सुतान् भोगान् वैदर्भी मदिरेक्षणा । अन्वधावत पाण्ड्येशं ज्योत्स्नेव रजनी-करम् ॥ BhP_04.28.034 // तत्र चन्द्रवसा नाम ताम्रपर्णी वटोदका । तत्-पुण्य-सलिलैर् नित्यम् उभयत्रात्मनो मृजन् ॥ BhP_04.28.035 // kandëÂibhir मूल-फलैः पुष्प-पर्णैस् तृणोदकैः । वर्तमानः शनैर् गात्र- कर्शनं तप आस्थितः ॥ BhP_04.28.036 // शीतोष्ण-वात-वर्षाणि क्षुत्-पिपासे प्रियाप्रिये । सुख-दुःखे इति द्वन्द्वान्य् अजयत् सम-दर्शनः ॥ BhP_04.28.037 // तपसा विद्यया पक्व- कषायो नियमैर् यमैः । युयुजे ब्रह्मण्य् आत्मानं विजिताक्षानिलाशयः ॥ BhP_04.28.038 // आस्ते स्थाणुर् इवैकत्र दिव्यं वर्ष-शतं स्थिरः । वासुदेवे भगवति नान्यद् वेदोद्वहन् रतिम् ॥ BhP_04.28.039 // स व्यापकतयात्मानं व्यतिरिक्ततयात्मनि । विद्वान् स्वप्न इवामर्श- साक्षिणं विरराम ह ॥ BhP_04.28.040 // साक्षाद् भगवतोक्तेन गुरुणा हरिणा नृप । विशुद्ध-ज्ञान-दीपेन स्फुरता विश्वतो-मुखम् ॥ BhP_04.28.041 // परे ब्रह्मणि चात्मानं परं ब्रह्म तथात्मनि । वीक्षमाणो विहायेक्षाम् अस्माद् उपरराम ह ॥ BhP_04.28.042 // पतिं परम-धर्म-ज्ञं वैदर्भी मलयध्वजम् । प्रेम्णा पर्यचरद् धित्वा भोगान् सा पति-देवता ॥ BhP_04.28.043 // चीर-वासा व्रत-क्षामा वेणी-भूत-शिरोरुहा । बभाव् उप पतिं शान्ता शिखा शान्तम् इवानलम् ॥ BhP_04.28.044 // अजानती प्रियतमं यदोपरतम् अङ्गना । सुस्थिरासनम् आसाद्य यथा-पूर्वम् उपाचरत् ॥ BhP_04.28.045 // यदा नोपलभेताङ्घ्राव् ऊष्माणं पत्युर् अर्चती । आसीत् संविग्न-हृदया यूथ-भ्रष्टा मृगी यथा ॥ BhP_04.28.046 // आत्मानं शोचती दीनम् अबन्धुं विक्लवाश्रुभिः । स्तनाव् आसिच्य विपिने सुस्वरं प्ररुरोद सा ॥ BhP_04.28.047 // उत्तिष्ठोत्तिष्ठ राजर्षे इमाम् उदधि-मेखलाम् । दस्युभ्यः क्षत्र-बन्धुभ्यो बिभ्यतीं पातुम् अर्हसि ॥ BhP_04.28.048 // एवं विलपन्ती बाला विपिने ऽनुगता पतिम् । पतिता पादयोर् भर्तू रुदत्य् अश्रूण्य् अवर्तयत् ॥ BhP_04.28.049 // चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे ॥ BhP_04.28.050 // तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन् वल्गुना साम्ना ताम् आह रुदतीं प्रभो ॥ BhP_04.28.051 // BhP_04.28.052/0 ब्राह्मण उवाच का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह ॥ BhP_04.28.052 // अपि स्मरसि चात्मानम् अविज्ञात-सखं सखे । हित्वा मां पदम् अन्विच्छन् भौम-भोग-रतो गतः ॥ BhP_04.28.053 // हंसाव् अहं च त्वं चार्य सखायौ मानसायनौ । अभूताम् अन्तरा वौकः सहस्र-परिवत्सरान् ॥ BhP_04.28.054 // स त्वं विहाय मां बन्धो गतो ग्राम्य-मतिर् महीम् । विचरन् पदम् अद्राक्षीः कयाचिन् निर्मितं स्त्रिया ॥ BhP_04.28.055 // पञ्चारामं नव-द्वारम् एक-पालं त्रि-कोष्ठकम् । षट्-कुलं पञ्च-विपणं पञ्च-प्रकृति स्त्री-धवम् ॥ BhP_04.28.056 // पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजो-'b-अन्नानि कोष्ठानि कुलम् इन्द्रिय-सङ्ग्रहः ॥ BhP_04.28.057 // विपणस् तु क्रिया-शक्तिर् भूत-प्रकृतिर् अव्यया । शक्त्य्-अधीशः पुमांस् त्व् अत्र प्रविष्टो नावबुध्यते ॥ BhP_04.28.058 // तस्मिंस् त्वं रामया स्पृष्टो रममाणो ऽश्रुत-स्मृतिः । तत्-सङ्गाद् ईदृशीं प्राप्तो दशां पापीयसीं प्रभो ॥ BhP_04.28.059 // न त्वं विदर्भ-दुहिता नायं वीरः सुहृत् तव । न पतिस् त्वं पुरञ्जन्या रुद्धो नव-मुखे यया ॥ BhP_04.28.060 // माया ह्य् एषा मया सृष्टा यत् पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद् वै हंसौ पश्यावयोर् गतिम् ॥ BhP_04.28.061 // अहं भवान् न चान्यस् त्वं त्वम् एवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयश् छिद्रं जातु मनाग् अपि ॥ BhP_04.28.062 // यथा पुरुष आत्मानम् एकम् आदर्श-चक्षुषोः । द्विधाभूतम् अवेक्षेत तथैवान्तरम् आवयोः ॥ BhP_04.28.063 // एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्व-स्थस् तद्-व्यभिचारेण नष्टाम् आप पुनः स्मृतिम् ॥ BhP_04.28.064 // बर्हिष्मन्न् एतद् अध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत् परोक्ष-प्रियो देवो भगवान् विश्व-भावनः ॥ BhP_04.28.065 // BhP_04.29.001/0 प्राचीनबर्हिर् उवाच भगवंस् ते वचो ऽस्माभिर् न सम्यग् अवगम्यते । कवयस् तद् विजानन्ति न वयं कर्म-मोहिताः ॥ BhP_04.29.001 // BhP_04.29.002/0 नारद उवाच पुरुषं पुरञ्जनं विद्याद् यद् व्यनक्त्य् आत्मनः पुरम् । एक-द्वि-त्रि-चतुष्-पादं बहु-पादम् अपादकम् ॥ BhP_04.29.002 // यो ऽविज्ञाताहृतस् तस्य पुरुषस्य सखेश्वरः । यन् न विज्ञायते पुम्भिर् नामभिर् वा क्रिया-गुणैः ॥ BhP_04.29.003 // यदा जिघृक्षन् पुरुषः कार्त्स्न्येन प्रकृतेर् गुणान् । नव-द्वारं द्वि-हस्ताङ्घ्रि तत्रामनुत साध्व् इति ॥ BhP_04.29.004 // बुद्धिं तु प्रमदां विद्यान् ममाहम् इति यत्-कृतम् । याम् अधिष्ठाय देहे ऽस्मिन् पुमान् भुङ्क्ते ऽक्षभिर् गुणान् ॥ BhP_04.29.005 // सखाय इन्द्रिय-गणा ज्ञानं कर्म च यत्-कृतम् । सख्यस् तद्-वृत्तयः प्राणः पञ्च-वृत्तिर् यथोरगः ॥ BhP_04.29.006 // बृहद्-बलं मनो विद्याद् उभयेन्द्रिय-नायकम् । पञ्चालाः पञ्च विषया यन्-मध्ये नव-खं पुरम् ॥ BhP_04.29.007 // अक्षिणी नासिके कर्णौ मुखं शिश्न-गुदाव् इति । द्वे द्वे द्वारौ बहिर् याति यस् तद्-इन्द्रिय-संयुतः ॥ BhP_04.29.008 // अक्षिणी नासिके आस्यम् इति पञ्च पुरः कृताः । दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ BhP_04.29.009 // पश्चिमे इत्य् अधो द्वारौ गुदं शिश्नम् इहोच्यते । खद्योताविर्मुखी चात्र नेत्रे एकत्र निर्मिते । रूपं विभ्राजितं ताभ्यां विचष्टे चक्षुषेश्वरः ॥ BhP_04.29.010 // नलिनी नालिनी नासे गन्धः सौरभ उच्यते । घ्राणो ऽवधूतो मुख्यास्यं विपणो वाग् रसविद् रसः ॥ BhP_04.29.011 // आपणो व्यवहारो ऽत्र चित्रम् अन्धो बहूदनम् । पितृहूर् दक्षिणः कर्ण उत्तरो देवहूः स्मृतः ॥ BhP_04.29.012 // प्रवृत्तं च निवृत्तं च शास्त्रं पञ्चाल-संज्ञितम् । पितृ-यानं देव-यानं श्रोत्राच् छ्रुत-धराद् व्रजेत् ॥ BhP_04.29.013 // आसुरी मेढ्रम् अर्वाग्-द्वार् व्यवायो ग्रामिणां रतिः । उपस्थो दुर्मदः प्रोक्तो निरृतिर् गुद उच्यते ॥ BhP_04.29.014 // वैशसं नरकं पायुर् लुब्धको ऽन्धौ तु मे शृणु । हस्त-पादौ पुमांस् ताभ्यां युक्तो याति करोति च ॥ BhP_04.29.015 // अन्तः-पुरं च हृदयं विषूचिर् मन उच्यते । तत्र मोहं प्रसादं वा हर्षं प्राप्नोति तद्-गुणैः ॥ BhP_04.29.016 // यथा यथा विक्रियते गुणाक्तो विकरोति वा । तथा तथोपद्रष्टात्मा तद्-वृत्तीर् अनुकार्यते ॥ BhP_04.29.017 // देहो रथस् त्व् इन्द्रियाश्वः संवत्सर-रयो ऽगतिः । द्वि-कर्म-चक्रस् त्रि-गुण- ध्वजः पञ्चासु-बन्धुरः ॥ BhP_04.29.018 // मनो-रश्मिर् बुद्धि-सूतो हृन्-nŬo द्वन्द्व-कूबरः । पञ्चेन्द्रियार्थ-प्रक्षेपः सप्त-धातु-वरूथकः ॥ BhP_04.29.019 // आकूतिर् विक्रमो बाह्यो मृग-तृष्णां प्रधावति । एकादशेन्द्रिय-चमूः पञ्च-सूना-विनोद-कृत् ॥ BhP_04.29.020 // संवत्सरश् चण्डवेगः कालो येनोपलक्षितः । तस्याहानीह गन्धर्वा गन्धर्व्यो रात्रयः स्मृताः । हरन्त्य् आयुः परिक्रान्त्या षष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_04.29.021 // काल-कन्या जरा साक्षाल् लोकस् तां नाभिनन्दति । स्वसारं जगृहे मृत्युः क्षयाय यवनेश्वरः ॥ BhP_04.29.022 // आधयो व्याधयस् तस्य सैनिका यवनाश् चराः । भूतोपसर्गाशु-रयः प्रज्वारो द्वि-विधो ज्वरः ॥ BhP_04.29.023 // एवं बहु-विधैर् दुःखैर् दैव-भूतात्म-सम्भवैः । क्लिश्यमानः शतं वर्षं देहे देही तमो-वृतः ॥ BhP_04.29.024 // प्राणेन्द्रिय-मनो-धर्मान् आत्मन्य् अध्यस्य निर्गुणः । शेते काम-लवान् ध्यायन् ममाहम् इति कर्म-कृत् ॥ BhP_04.29.025 // यदात्मानम् अविज्ञाय भगवन्तं परं गुरुम् । पुरुषस् तु विषज्जेत गुणेषु प्रकृतेः स्व-दृक् ॥ BhP_04.29.026 // गुणाभिमानी स तदा कर्माणि कुरुते ऽवशः । शुक्लं कृष्णं लोहितं वा यथा-कर्माभिजायते ॥ BhP_04.29.027 // शुक्लात् प्रकाश-भूयिष्ठा लोकान् आप्नोति कर्हिचित् । दुःखोदर्कान् क्रियायासांस् तमः-शोकोत्कटान् क्वचित् ॥ BhP_04.29.028 // क्वचित् पुमान् क्वचिच् च स्त्री क्वचिन् नोभयम् अन्ध-धीः । देवो मनुष्यस् तिर्यग् वा यथा-कर्म-गुणं भवः ॥ BhP_04.29.029 // क्षुत्-परीतो यथा दीनः सारमेयो गृहं गृहम् । चरन् विन्दति यद्-दिष्टं दण्डम् ओदनम् एव वा ॥ BhP_04.29.030 // तथा कामाशयो जीव उच्चावच-पथा भ्रमन् । उपर्य् अधो वा मध्ये वा याति दिष्टं प्रियाप्रियम् ॥ BhP_04.29.031 // दुःखेष्व् एकतरेणापि दैव-भूतात्म-हेतुषु । जीवस्य न व्यवच्छेदः स्याच् चेत् तत्-तत्-प्रतिक्रिया ॥ BhP_04.29.032 // यथा हि पुरुषो भारं शिरसा गुरुम् उद्वहन् । तं स्कन्धेन स आधत्ते तथा सर्वाः प्रतिक्रियाः ॥ BhP_04.29.033 // नैकान्ततः प्रतीकारः कर्मणां कर्म केवलम् । द्वयं ह्य् अविद्योपसृतं स्वप्ने स्वप्न इवानघ ॥ BhP_04.29.034 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । मनसा लिङ्ग-रूपेण स्वप्ने विचरतो यथा ॥ BhP_04.29.035 // अथात्मनो ऽर्थ-भूतस्य यतो ऽनर्थ-परम्परा । संसृतिस् तद्-व्यवच्छेदो भक्त्या परमया गुरौ ॥ BhP_04.29.036 // वासुदेवे भगवति भक्ति-योगः समाहितः । सध्रीचीनेन वैराग्यं ज्ञानं च जनयिष्यति ॥ BhP_04.29.037 // सो ऽचिराद् एव राजर्षे स्याद् अच्युत-कथाश्रयः । शृण्वतः श्रद्दधानस्य नित्यदा स्याद् अधीयतः ॥ BhP_04.29.038 // यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः ॥ BhP_04.29.039 // तस्मिन् महन्-मुखरिता मधुभिच्- चरित्र-पीयूष-शेष-सरितः परितः स्रवन्ति । ता ये पिबन्त्य् अवितृषो नृप gìha-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ BhP_04.29.040 // एतैर् उपद्रुतो नित्यं जीव-लोकः स्वभावजैः । न करोति हरेर् नूनं कथामृत-निधौ रतिम् ॥ BhP_04.29.041 // प्रजापति-पतिः साक्षाद् भगवान् गिरिशो मनुः । दक्षादयः प्रजाध्यक्षा नैष्ठिकाः सनकादयः ॥ BhP_04.29.042 // मरीचिर् अत्र्य्-अङ्गिरसौ पुलस्त्यः पुलहः क्रतुः । भृगुर् वसिष्ठ इत्य् एते मद्-अन्ता ब्रह्म-वादिनः ॥ BhP_04.29.043 // अद्यापि वाचस्-पतयस् तपो-विद्या-समाधिभिः । पश्यन्तो ऽपि न पश्यन्ति पश्यन्तं परमेश्वरम् ॥ BhP_04.29.044 // शब्द-ब्रह्मणि दुष्पारे चरन्त उरु-विस्तरे । मन्त्र-लिङ्गैर् व्यवच्छिन्नं भजन्तो न विदुः परम् ॥ BhP_04.29.045 // सर्वेषाम् एव जन्तूनां सततं देह-पोषणे । अस्ति प्रज्ञा समायत्ता को विशेषस् तदा नृणाम् ॥ BhP_04.29.046 // लब्ध्वेहान्ते मनुष्यत्वं हित्वा देहाद्य्-असद्-ग्रहम् । आत्म-सृत्या विहायेदं जीवात्मा स विशिष्यते ॥ BhP_04.29.047 // यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥ BhP_04.29.046 // तस्मात् कर्मसु बर्हिष्मन्न् अज्ञानाद् अर्थ-काशिषु । मार्थ-दृष्टिं कृथाः श्रोत्र- स्पर्शिष्व् अस्पृष्ट-वस्तुषु ॥ BhP_04.29.047 // स्वं लोकं न विदुस् ते वै यत्र देवो जनार्दनः । आहुर् धूम्र-धियो वेदं सकर्मकम् अतद्-विदः ॥ BhP_04.29.048 // आस्तीर्य दर्भैः प्राग्-अग्रैः कार्त्स्न्येन क्षिति-मण्डलम् । स्तब्धो बृहद्-वधान् मानी कर्म नावैषि यत् परम् । तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ॥ BhP_04.29.049 // हरिर् देह-भृताम् आत्मा स्वयं प्रकृतिर् ईश्वरः । तत्-पाद-मूलं शरणं यतः क्षेमो नृणाम् इह ॥ BhP_04.29.050 // स वै प्रियतमश् चात्मा यतो न भयम् अण्व् अपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर् हरिः ॥ BhP_04.29.051 // BhP_04.29.052/0 नारद उवाच प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम् ॥ BhP_04.29.052 // क्षुद्रं चरं सुमनसां शरणे मिथित्वा $ रक्तं षडङ्घ्रि-गण-सामसु लुब्ध-कर्णम् & अग्रे वृकान् असु-तृपो ऽविगणय्य यान्तं % पृष्ठे मृगं मृगय लुब्धक-बाण-भिन्नम् ॥ BhP_04.29.053 //* अस्यार्थः सुमनः-सम-धर्मणां स्त्रीणां शरण आश्रमे पुष्प-मधु-गन्धवत् क्षुद्रतमं काम्य-कर्म-विपाकजं काम-सुख-लवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनी-भूय तद्-अभिनिवेशित-मनसं षडङ्घ्रि-गण-साम-गीतवद् अतिमनोहर-वनितादि-जनालापेष्व् अतितराम् अतिप्रलोभित-कर्णम् अग्रे वृक-यूथवद् आत्मन आयुर् हरतो ऽहो-रात्रान् तान् काल-लव-विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव परोक्षम् अनुप्रवृत्तो लुब्धकः कृतान्तो ऽन्तः शरेण यम् इह पराविध्यति तम् इमम् आत्मानम् अहो राजन् भिन्न-हृदयं द्रष्टुम् अर्हसीति ॥ BhP_04.29.054 //_* स त्वं विचक्ष्य मृग-चेष्टितम् आत्मनो ऽन्तश् $ चित्तं नियच्छ हृदि कर्ण-धुनीं च चित्ते & जह्य् अङ्गनाश्रमम् असत्तम-यूथ-गाथं % प्रीणीहि हंस-शरणं विरम क्रमेण ॥ BhP_04.29.055 //* BhP_04.29.056/0 राजोवाच श्रुतम् अन्वीक्षितं ब्रह्मन् भगवान् यद् abhëata । नैतज् जानन्त्य् उपाध्यायाः किं न ब्रूयुर् विदुर् यदि ॥ BhP_04.29.056 // संशयो ऽत्र तु मे विप्र सञ्छिन्नस् तत्-कृतो महान् । ऋषयो ऽपि हि मुह्यन्ति यत्र नेन्द्रिय-वृत्तयः ॥ BhP_04.29.057 // कर्माण्य् आरभते येन पुमान् इह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यद् अश्नुते ॥ BhP_04.29.058 // इति वेद-विदां वादः श्रूयते तत्र तत्र ह । कर्म यत् क्रियते प्रोक्तं परोक्षं न प्रकाशते ॥ BhP_04.29.059 // BhP_04.29.060/0 नारद उवाच येनैवारभते कर्म तेनैवामुत्र तत् पुमान् । भुङ्क्ते ह्य् अव्यवधानेन लिङ्गेन मनसा स्वयम् ॥ BhP_04.29.060 // शयानम् इमम् उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्य् आहितं भुङ्क्ते तादृशेनेतरेण वा ॥ BhP_04.29.061 // ममैते मनसा यद् यद् असाव् अहम् इति ब्रुवन् । गृह्णीयात् तत् पुमान् राद्धं कर्म येन पुनर् भवः ॥ BhP_04.29.062 // यथानुमीयते चित्तम् उभयैर् इन्द्रियेहितैः । एवं प्राग्-देहजं कर्म लक्ष्यते चित्त-वृत्तिभिः ॥ BhP_04.29.063 // नानुभूतं क्व चानेन देहेनादृष्टम् अश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृग् आत्मनि ॥ BhP_04.29.064 // तेनास्य तादृशं राज लिङ्गिनो देह-सम्भवम् । श्रद्धत्स्वाननुभूतो ऽर्थो न मनः स्प्रष्टुम् अर्हति ॥ BhP_04.29.065 // मन एव मनुष्यस्य पूर्व-रूपाणि शंसति । भविष्यतश् च भद्रं ते तथैव न भविष्यतः ॥ BhP_04.29.066 // अदृष्टम् अश्रुतं चात्र क्वचिन् मनसि दृश्यते । यथा तथानुमन्तव्यं देश-काल-क्रियाश्रयम् ॥ BhP_04.29.067 // सर्वे क्रमानुरोधेन मनसीन्द्रिय-गोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः ॥ BhP_04.29.068 // सत्त्वैक-निष्ठे मनसि भगवत्-पार्श्व-वर्तिनि । तमश् चन्द्रमसीवेदम् उपरज्यावभासते ॥ BhP_04.29.069 // नाहं ममेति भावो ऽयं पुरुषे व्यवधीयते । यावद् बुद्धि-मनो-'क्षार्थ- गुण-व्यूहो ह्य् अनादिमान् ॥ BhP_04.29.070 // सुप्ति-मूर्च्छोपतापेषु प्राणायन-विघाततः । नेहते ऽहम् इति ज्ञानं मृत्यु-प्रज्वारयोर् अपि ॥ BhP_04.29.071 // गर्भे बाल्ये ऽप्य् अपौष्कल्याद् एकादश-विधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा ॥ BhP_04.29.072 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_04.29.073 // एवं पञ्च-विधं लिङ्गं त्रि-वृत् षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्य् अभिधीयते ॥ BhP_04.29.074 // अनेन पुरुषो देहान् उपादत्ते विमुञ्चति । हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति ॥ BhP_04.29.075 // भक्तिः कृष्णे दया जीवेष्व् अकुण्ठ-ज्ञानम् आत्मनि । यदि स्याद् आत्मनो भूयाद् अपवर्गस् तु संसृतेः ॥ BhP_04.29.076 // यथा तृण-जलूकेयं नापयात्य् अपयाति च । न त्यजेन् म्रियमाणो ऽपि प्राग्-देहाभिमतिं जनः ॥ BhP_04.29.076 // अदृष्टं दृष्टवन् नङ्क्षेद् भूतं स्वप्नवद् अन्यथा । भूतं भवद् भविष्यच् च सुप्तं सर्व-रहो-रहः ॥ BhP_04.29.077 // यावद् अन्यं न विन्देत व्यवधानेन कर्मणाम् । मन एव मनुष्येन्द्र भूतानां भव-भावनम् ॥ BhP_04.29.077 // यदाक्षैश् चरितान् ध्यायन् कर्माण्य् आचिनुते ऽसकृत् । सति कर्मण्य् अविद्यायां बन्धः कर्मण्य् अनात्मनः ॥ BhP_04.29.078 // अतस् तद् अपवादार्थं भज सर्वात्मना हरिम् । पश्यंस् तद्-आत्मकं विश्वं स्थित्य्-उत्पत्त्य्-अप्यया यतः ॥ BhP_04.29.079 // BhP_04.29.080/0 मैत्रेय उवाच भागवत-मुख्यो भगवान् नारदो हंसयोर् गतिम् । प्रदर्श्य ह्य् अमुम् आमन्त्र्य सिद्ध-लोकं ततो ऽगमत् ॥ BhP_04.29.080 // प्राचीनबर्ही राजर्षिः प्रजा-सर्गाभिरक्षणे । आदिश्य पुत्रान् अगमत् तपसे कपिलाश्रमम् ॥ BhP_04.29.081 // तत्रैकाग्र-मना धीरो गोविन्द-चरणाम्बुजम् । विमुक्त-सङ्गो ऽनुभजन् भक्त्या तत्-साम्यताम् अगात् ॥ BhP_04.29.082 // एतद् अध्यात्म-पारोक्ष्यं गीतं देवर्षिणानघ । यः श्रावयेद् यः शृणुयात् स लिङ्गेन विमुच्यते ॥ BhP_04.29.083 // एतन् मुकुन्द-यशसा भुवनं पुनानं $ देवर्षि-वर्य-मुख-निःसृतम् आत्म-शौचम् & यः कीर्त्यमानम् अधिगच्छति पारमेष्ठ्यं % नास्मिन् भवे भ्रमति मुक्त-समस्त-बन्धः ॥ BhP_04.29.084 //* अध्यात्म-पारोक्ष्यम् इदं मयाधिगतम् अद्भुतम् । एवं स्त्रियाश्रमः पुंसश् छिन्नो ऽमुत्र च संशयः ॥ BhP_04.29.085 // BhP_04.30.001/0 विदुर उवाच ये त्वयाभिहिता ब्रह्मन् सुताः प्राचीनबर्हिषः । ते रुद्र-गीतेन हरिं सिद्धिम् आपुः प्रतोष्य काम् ॥ BhP_04.30.001 // किं बार्हस्पत्येह परत्र वाथ कैवल्य-नाथ-प्रिय-पार्श्व-वर्तिनः । आसाद्य देवं गिरिशं यदृच्छया प्रापुः परं नूनम् अथ प्रचेतसः ॥ BhP_04.30.002 // BhP_04.30.003/0 मैत्रेय उवाच प्रचेतसो ऽन्तर् उदधौ पितुर् आदेश-कारिणः । अप-यज्ञेन तपसा पुरञ्जनम् अतोषयन् ॥ BhP_04.30.003 // दश-वर्ष-सहस्रान्ते पुरुषस् तु सनातनः । तेषाम् आविरभूत् कृच्छ्रं शान्तेन शमयन् रुचा ॥ BhP_04.30.004 // सुपर्ण-स्कन्धम् ÃrƬho मेरु-शृङ्गम् इवाम्बुदः । पीत-वासा मणि-ग्रीवः कुर्वन् वितिमिरा दिशः ॥ BhP_04.30.005 // काशिष्णुना कनक-वर्ण-विभूषणेन $ भ्राजत्-कपोल-वदनो विलसत्-किरीटः & अष्टायुधैर् अनुचरैर् मुनिभिः सुरेन्द्रैर् % आसेवितो गरुड-किन्नर-गीत-कीर्तिः ॥ BhP_04.30.006 //* pÅnÃyatëÂa-भुज-मण्डल-मध्य-लक्ष्म्या $ स्पर्धच्-छ्रिया परिवृतो वन-मालयाद्यः & बर्हिष्मतः पुरुष आह सुतान् प्रपन्नान् % पर्जन्य-नाद-रुतया सघृणावलोकः ॥ BhP_04.30.007 //* BhP_04.30.008/0 श्री-भगवान् उवाच वरं वृणीध्वं भद्रं वो यूयं मे नृप-नन्दनाः । सौहार्देनापृथग्-धर्मास् तुष्टो ऽहं सौहृदेन वः ॥ BhP_04.30.008 // यो ऽनुस्मरति सन्ध्यायां युष्मान् अनुदिनं नरः । तस्य भ्रातृष्व् आत्म-साम्यं तथा भूतेषु सौहृदम् ॥ BhP_04.30.009 // ये तु मां रुद्र-गीतेन सायं प्रातः समाहिताः । स्तुवन्त्य् अहं काम-वरान् दास्ये प्रज्ञां च शोभनाम् ॥ BhP_04.30.010 // यद् यूयं पितुर् आदेशम् अग्रहीष्ट मुदान्विताः । अथो व उशती कीर्तिर् लोकान् अनु भविष्यति ॥ BhP_04.30.011 // भविता विश्रुतः पुत्रो ऽनवमो ब्रह्मणो गुणैः । य एताम् आत्म-वीर्येण त्रि-लोकीं पूरयिष्यति ॥ BhP_04.30.012 // कण्डोः प्रम्लोचया लब्धा कन्या कमल-लोचना । तां चापविद्धां जगृहुर् भूरुहा नृप-नन्दनाः ॥ BhP_04.30.013 // क्षुत्-क्षामाया मुखे राजा सोमः पीयूष-वर्षिणीम् । देशिनीं रोदमानाया निदधे स दयान्वितः ॥ BhP_04.30.014 // प्रजा-विसर्ग आदिष्टाः पित्रा माम् अनुवर्तता । तत्र कन्यां वरारोहां ताम् उद्वहत मा चिरम् ॥ BhP_04.30.015 // अपृथग्-धर्म-शीलानां सर्वेषां वः सुमध्यमा । अपृथग्-धर्म-शीलेयं भूयात् पत्न्य् अर्पिताशया ॥ BhP_04.30.016 // दिव्य-वर्ष-सहस्राणां सहस्रम् अहतौजसः । भौमान् भोक्ष्यथ भोगान् वै दिव्यांश् चानुग्रहान् मम ॥ BhP_04.30.017 // अथ मय्य् अनपायिन्या भक्त्या पक्व-गुणाशयाः । उपयास्यथ मद्-धाम निर्विद्य निरयाद् अतः ॥ BhP_04.30.018 // गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् । मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः ॥ BhP_04.30.019 // नव्यवद् धृदये यज् ज्ञो ब्रह्मैतद् ब्रह्म-वादिभिः । न मुह्यन्ति न शोचन्ति न हृष्यन्ति यतो गताः ॥ BhP_04.30.020 // BhP_04.30.021/0 मैत्रेय उवाच एवं ब्रुवाणं पुरुषार्थ-भाजनं जनार्दनं präjalaya÷ प्रचेतसः । तद्-दर्शन-ध्वस्त-तमो-रजो-मला गिरागृणन् गद्गदया सुहृत्तमम् ॥ BhP_04.30.021 // BhP_04.30.022/0 प्रचेतस ऊचुः नमो नमः क्लेश-विनाशनाय निरूपितोदार-गुणाह्वयाय । मनो-वचो-वेग-पुरो-जवाय सर्वाक्ष-मार्गैर् अगताध्वने नमः ॥ BhP_04.30.022 // शुद्धाय शान्ताय नमः स्व-निष्ठया मनस्य् अपार्थं विलसद्-द्वयाय । नमो जगत्-स्थान-लयोदयेषु गृहीत-माया-गुण-विग्रहाय ॥ BhP_04.30.023 // नमो विशुद्ध-सत्त्वाय हरये हरि-मेधसे । वासुदेवाय कृष्णाय प्रभवे सर्व-सात्वताम् ॥ BhP_04.30.024 // नमः कमल-नाभाय नमः कमल-मालिने । नमः कमल-पादाय नमस् ते कमलेक्षण ॥ BhP_04.30.025 // नमः कमल-किञ्जल्क- पिशङ्गामल-वाससे । सर्व-भूत-निवासाय नमो ऽयुङ्क्ष्महि साक्षिणे ॥ BhP_04.30.026 // रूपं भगवता त्व् एतद् अशेष-क्लेश-सङ्क्षयम् । आविष्कृतं नः क्लिष्टानां किम् अन्यद् अनुकम्पितम् ॥ BhP_04.30.027 // एतावत् त्वं हि विभुभिर् भाव्यं दीनेषु वत्सलैः । यद् अनुस्मर्यते काले स्व-बुद्ध्याभद्र-रन्धन ॥ BhP_04.30.028 // येनोपशान्तिर् भूतानां क्षुल्लकानाम् अपीहताम् । अन्तर्हितो ऽन्तर्-हृदये कस्मान् नो वेद नाशिषः ॥ BhP_04.30.029 // असाव् एव वरो ऽस्माकम् ईप्सितो जगतः पते । प्रसन्नो भगवान् येषाम् अपवर्गः गुरुर् गतिः ॥ BhP_04.30.030 // वरं वृणीमहे ऽथापि नाथ त्वत् परतः परात् । न ह्य् अन्तस् त्वद्-विभूतीनां सो ऽनन्त इति गीयसे ॥ BhP_04.30.031 // पारिजाते ऽञ्जसा लब्धे सारङ्गो ऽन्यन् न सेवते । त्वद्-अङ्घ्रि-मूलम् आसाद्य साक्षात् किं किं वृणीमहि ॥ BhP_04.30.032 // यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ BhP_04.30.033 // तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ BhP_04.30.034 // यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ BhP_04.30.035 // यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः ॥ BhP_04.30.036 // तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ BhP_04.30.037 // वयं तु साक्षाद् भगवन् भवस्य प्रियस्य सख्युः क्षण-सङ्गमेन । सुदुश्चिकित्स्यस्य भवस्य मृत्योर् भिषक्तमं त्वाद्य गतिं गताः स्म ॥ BhP_04.30.038 // यन् नः स्वधीतं गुरवः प्रसादिता विप्राश् च वृद्धाश् च सद्-आनुवृत्त्या । आर्या नताः सुहृदो भ्रातरश् च सर्वाणि भूतान्य् अनसूययैव ॥ BhP_04.30.039 // यन् नः सुतप्तं तप एतद् ईश निरन्धसां कालम् अदभ्रम् अप्सु । सर्वं तद् एतत् पुरुषस्य भूम्नो वृणीमहे ते परितोषणाय ॥ BhP_04.30.040 // मनुः स्वयम्भूर् भगवान् भवश् च ये ऽन्ये तपो-ज्ञान-विशुद्ध-सत्त्वाः । अदृष्ट-पारा अपि यन्-महिम्नः स्तुवन्त्य् अथो त्वात्म-समं गृणीमः ॥ BhP_04.30.041 // नमः समाय शुद्धाय पुरुषाय पराय च । वासुदेवाय सत्त्वाय तुभ्यं भगवते नमः ॥ BhP_04.30.042 // BhP_04.30.043/0 मैत्रेय उवाच इति प्रचेतोभिर् अभिष्टुतो हरिः प्रीतस् तथेत्य् आह शरण्य-वत्सलः । अनिच्छतां यानम् अतृप्त-चक्षुषां ययौ स्व-धामानपवर्ग-वीर्यः ॥ BhP_04.30.043 // अथ निर्याय सलिलात् प्रचेतस उदन्वतः । वीक्ष्याकुप्यन् द्रुमैश् छन्नां गां गां रोद्धुम् इवोच्छ्रितैः ॥ BhP_04.30.044 // ततो ऽग्नि-मारुतौ राजन्न् अमुञ्चन् मुखतो रुषा । महीं निर्वीरुधं कर्तुं संवर्तक इवात्यये ॥ BhP_04.30.045 // भस्मसात् क्रियमाणांस् तान् द्रुमान् वीक्ष्य पितामहः । आगतः शमयाम् आस पुत्रान् बर्हिष्मतो नयैः ॥ BhP_04.30.046 // तत्रावशिष्टा ये वृक्षा भीता दुहितरं तदा । उज्जह्रुस् ते प्रचेतोभ्य उपदिष्टाः स्वयम्भुवा ॥ BhP_04.30.047 // ते च ब्रह्मण आदेशान् मारिषाम् उपयेमिरे । यस्यां महद्-अवज्ञानाद् अजन्य् अजन-योनिजः ॥ BhP_04.30.048 // चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-विद्रुते । यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ BhP_04.30.049 // यो जायमानः सर्वेषां तेजस् तेजस्विनां रुचा । स्वयोपादत्त दाक्ष्याच् च कर्मणां दक्षम् अब्रुवन् ॥ BhP_04.30.050 // तं प्रजा-सर्ग-रक्षायाम् अनादिर् अभिषिच्य च । युयोज युयुजे ऽन्यांश् च स वै सर्व-प्रजापतीन् ॥ BhP_04.30.051 // BhP_04.31.001/0 मैत्रेय उवाच तत उत्पन्न-विज्ञाना आश्व् अधोक्षज-bhëitam । स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात् ॥ BhP_04.31.001 // दीक्षिता ब्रह्म-सत्रेण सर्व-भूतात्म-मेधसा । प्रतीच्यां दिशि वेलायां सिद्धो ऽभूद् यत्र जाजलिः ॥ BhP_04.31.002 // तान् निर्जित-प्राण-मनो-वचो-दृशो जितासनान् शान्त-समान-विग्रहान् । परे ऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः ॥ BhP_04.31.003 // तम् आगतं त उत्थाय प्रणिपत्याभिनन्द्य च । पूजयित्वा यथादेशं सुखासीनम् अथाब्रुवन् ॥ BhP_04.31.004 // BhP_04.31.005/0 प्रचेतस ऊचुः स्वागतं ते सुरर्षे ऽद्य दिष्ट्या नो दर्शनं गतः । तव चङ्क्रमणं ब्रह्मन्न् अभयाय यथा रवेः ॥ BhP_04.31.005 // यद् आदिष्टं भगवता शिवेनाधोक्षजेन च । तद् गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो ॥ BhP_04.31.006 // तन् नः प्रद्योतयाध्यात्म- ज्ञानं तत्त्वार्थ-दर्शनम् । yenäjasà तरिष्यामो दुस्तरं भव-सागरम् ॥ BhP_04.31.007 // BhP_04.31.008/0 मैत्रेय उवाच इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः । भगवत्य् उत्तम-श्लोक आविष्टात्माब्रवीन् नृपान् ॥ BhP_04.31.008 // BhP_04.31.009/0 नारद उवाच तज् जन्म तानि कर्माणि तद् आयुस् तन् मनो वचः । नृणां येन हि विश्वात्मा सेव्यते हरिर् ईश्वरः ॥ BhP_04.31.009 // किं जन्मभिस् त्रिभिर् वेह शौक्र-सावित्र-याज्ञिकैः । कर्मभिर् वा त्रयी-प्रोक्तैः पुंसो ऽपि विबुधायुषा ॥ BhP_04.31.010 // श्रुतेन तपसा वा किं वचोभिश् चित्त-वृत्तिभिः । बुद्ध्या वा किं निपुणया बलेनेन्द्रिय-राधसा ॥ BhP_04.31.011 // किं वा योगेन साङ्ख्येन न्यास-स्वाध्याययोर् अपि । किं वा श्रेयोभिर् अन्यैश् च न यत्रात्म-प्रदो हरिः ॥ BhP_04.31.012 // श्रेयसाम् अपि सर्वेषाम् आत्मा ह्य् अवधिर् अर्थतः । सर्वेषाम् अपि भूतानां हरिर् आत्मात्मदः प्रियः ॥ BhP_04.31.013 // यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ BhP_04.31.014 // यथैव सूर्यात् प्रभवन्ति वारः पुनश् च तस्मिन् प्रविशन्ति काले । भूतानि भूमौ स्थिर-जङ्गमानि तथा हराव् एव गुण-प्रवाहः ॥ BhP_04.31.015 // एतत् पदं तज् जगद्-आत्मनः परं सकृद् विभातं सवितुर् यथा प्रभा । यथासवो जाग्रति सुप्त-शक्तयो द्रव्य-क्रिया-ज्ञान-भिदा-भ्रमात्ययः ॥ BhP_04.31.016 // यथा नभस्य् अभ्र-तमः-प्रकाशा भवन्ति भूपा न भवन्त्य् अनुक्रमात् । एवं परे ब्रह्मणि शक्तयस् त्व् अमू रजस् तमः सत्त्वम् इति प्रवाहः ॥ BhP_04.31.017 // तेनैकम् आत्मानम् अशेष-देहिनां कालं प्रधानं पुरुषं परेशम् । स्व-तेजसा ध्वस्त-गुण-प्रवाहम् आत्मैक-भावेन भजध्वम् अद्धा ॥ BhP_04.31.018 // दयया सर्व-भूतेषु सन्तुष्ट्या येन केन वा । सर्वेन्द्रियोपशान्त्या च तुष्यत्य् आशु जनार्दनः ॥ BhP_04.31.019 // अपहत-सकलैषणामलात्मन्य् अविरतम् एधित-भावनोपहूतः । निज-जन-वश-गत्वम् आत्मनो ऽयन् न सरति छिद्रवद् अक्षरः सतां हि ॥ BhP_04.31.020 // न भजति कुमनीषिणां स इज्यां हरिर् अधनात्म-धन-प्रियो रस-ज्ञः । श्रुत-धन-कुल-कर्मणां मदैर् ये विदधति पापम् अकिञ्चनेषु सत्सु ॥ BhP_04.31.021 // श्रियम् अनुचरतीं तद्-अर्थिनश् च द्विपद-पतीन् विबुधांश् च यत् स्व-पूर्णः । न भजति निज-भृत्य-वर्ग-तन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः ॥ BhP_04.31.022 // BhP_04.31.023/0 मैत्रेय उवाच इति प्रचेतसो राजन्न् अन्याश् च भगवत्-कथाः । श्रावयित्वा ब्रह्म-लोकं ययौ स्वायम्भुवो मुनिः ॥ BhP_04.31.023 // ते ऽपि तन्-मुख-निर्यातं यशो लोक-मलापहम् । हरेर् निशम्य तत्-पादं ध्यायन्तस् तद्-गतिं ययुः ॥ BhP_04.31.024 // एतत् ते ऽभिहितं क्षत्तर् यन् मां त्वं परिपृष्टवान् । प्रचेतसां नारदस्य संवादं हरि-कीर्तनम् ॥ BhP_04.31.025 // BhP_04.31.026/0 श्री-शुक उवाच य एष उत्तानपदो मानवस्यानुवर्णितः । वंशः प्रियव्रतस्यापि निबोध नृप-सत्तम ॥ BhP_04.31.026 // यो नारदाद् आत्म-विद्याम् अधिगम्य पुनर् महीम् । भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात् पदम् ॥ BhP_04.31.027 // इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजित-वाद-सत्-कथाम् । प्रवृद्ध-भावो ऽश्रु-कलाकुलो मुनेर् दधार मूर्ध्ना चरणं हृदा हरेः ॥ BhP_04.31.028 // BhP_04.31.029/0 विदुर उवाच सो ऽयम् अद्य महा-योगिन् भवता करुणात्मना । दर्शितस् तमसः पारो यत्राकिञ्चन-गो हरिः ॥ BhP_04.31.029 // BhP_04.31.030/0 श्री-शुक उवाच इत्य् आनम्य तम् आमन्त्र्य विदुरो गजसाह्वयम् । स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः ॥ BhP_04.31.030 // एतद् यः शृणुयाद् राजन् राज्ञां हर्य्-अर्पितात्मनाम् । आयुर् धनं यशः स्वस्ति गतिम् ऐश्वर्यम् आप्नुयात् ॥ BhP_04.31.031 // BhP_05.01.001/0 राजोवाच प्रियव्रतो भागवताअत्मारामः कथं मुने । गृहे ऽरमत यन्-मूलः कर्म-बन्धः पराभवः ॥ BhP_05.01.001 // न नूनं मुक्त-सङ्गानां तादृशानां द्विजर्षभ । गृहेष्व् अभिनिवेशो ऽयं पुंसां भवितुम् अर्हति ॥ BhP_05.01.002 // महतां खलु विप्रर्षे उत्तमश्लोक-पादयोः । छाया-निर्वृत-चित्तानां न कुटुम्बे स्पृहा-मतिः ॥ BhP_05.01.003 // संशयो ऽयं महान् ब्रह्मन् दारागार-सुतादिषु । सक्तस्य यत् सिद्धिर् अभूत् कृष्णे च मतिर् अच्युता ॥ BhP_05.01.004 // BhP_05.01.005/0 श्री-शुक उवाच bìham उक्तं भगवत उत्तमश्लोकस्य श्रीमच्-चरणारविन्द-मकरन्द-रस आवेशित-चेतसो भागवत-परमहंस-दयित-कथां किञ्चिद् अन्तराय-विहतां स्वां शिवतमां पदवीं न प्रायेण हिन्वन्ति ॥ BhP_05.01.005 //_* यर्हि वाव ह राजन् स राज-पुत्रः प्रियव्रतः परम-भागवतो नारदस्य caraïopasevayäjasÃvagata-परमार्थ-सतत्त्वो ब्रह्म-सत्रेण दीक्षिष्यमाणो ऽवनि-तल-परिपालनायाम्नात-प्रवर-गुण-गणैकान्त-भाजनतया स्व-पित्रोपामन्त्रितो भगवति वासुदेव एवाव्यवधान-समाधि-योगेन समावेशित-सकल-कारक-क्रिया-कलापो नैवाभ्यनन्दद् यद्यपि तद् अप्रत्याम्नातव्यं तद्-अधिकरण आत्मनो ऽन्यस्माद् असतो ऽपि पराभवम् अन्वीक्षमाणः ॥ BhP_05.01.006 //_* अथ ह भगवान् आदि-देव एतस्य गुण-विसर्गस्य परिबृंहणानुध्यान-व्यवसित-सकल-जगद्-अभिप्राय आत्म-योनिर् अखिल-निगम-निज-गण-परिवेष्टितः स्व-भवनाद् अवततार ॥ BhP_05.01.007 //_* स तत्र तत्र गगन-तल उडु-पतिर् इव विमानावलिभिर् अनुपथम् अमर-परिवृढैर् अभिपूज्यमानः पथि पथि च वरूथशः सिद्ध-गन्धर्व-साध्य-चारण-मुनि-गणैर् उपगीयमानो गन्ध-मादन-द्रोणीम् अवभासयन्न् उपससर्प ॥ BhP_05.01.008 //_* तत्र ह वा एनं देवर्षिर् हंस-यानेन पितरं भगवन्तं हिरण्य-गर्भम् उपलभमानः सहसैवोत्थायार्हणेन सह पिता-पुत्राभ्याम् avahitäjalir उपतस्थे ॥ BhP_05.01.009 //_* भगवान् अपि भारत तद्-उपनीतार्हणः सूक्त-वाकेनातितराम् उदित-गुण-गणावतार-सुजयः प्रियव्रतम् आदि-पुरुषस् तं सदय-हासावलोक इति होवाच ॥ BhP_05.01.010 //_* BhP_05.01.011/0 श्री-भगवान् उवाच निबोध तातेदम् ऋतं ब्रवीमि मासूयितुं देवम् अर्हस्य् अप्रमेयम् । वयं भवस् ते तत एष महर्षिर् वहाम सर्वे विवशा यस्य दिष्टम् ॥ BhP_05.01.011 // न तस्य कश्चित् तपसा विद्यया वा न योग-वीर्येण मनीषया वा । नैवार्थ-धर्मैः परतः स्वतो वा कृतं विहन्तुं तनु-भृद् विभूयात् ॥ BhP_05.01.012 // भवाय नाशाय च कर्म कर्तुं शोकाय मोहाय सदा भयाय । सुखाय दुःखाय च देह-योगम् अव्यक्त-दिष्टं जनताङ्ग धत्ते ॥ BhP_05.01.013 // यद्-वाचि तन्त्यां गुण-कर्म-दामभिः सुदुस्तरैर् वत्स वयं सुयोजिताः । सर्वे वहामो बलिम् ईश्वराय प्रोता नसीव द्वि-पदे चतुष्-पदः ॥ BhP_05.01.014 // ईशाभिसृष्टं ह्य् अवरुन्ध्महे ऽङ्ग दुःखं सुखं वा गुण-कर्म-सङ्गात् । आस्थाय तत् तद् यद् अयुङ्क्त नाथश् चक्षुष्मतान्धा इव नीयमानाः ॥ BhP_05.01.015 // मुक्तो ऽपि तावद् बिभृयात् स्व-देहम् आरब्धम् अश्नन्न् अभिमान-शून्यः । यथानुभूतं प्रतियात-निद्रः किं त्व् अन्य-देहाय गुणान् न वृङ्क्ते ॥ BhP_05.01.016 // भयं प्रमत्तस्य वनेष्व् अपि स्याद् यतः स आस्ते सह-षट्-सपत्नः । जितेन्द्रियस्यात्म-रतेर् बुधस्य गृहाश्रमः किं नु करोत्य् अवद्यम् ॥ BhP_05.01.017 // यः ष सपत्नान् विजिगीषमाणो गृहेषु निर्विश्य यतेत पूर्वम् । अत्येति दुर्गाश्रित ऊर्जितारीन् क्षीणेषु कामं विचरेद् विपश्चित् ॥ BhP_05.01.018 // त्वं त्व् अब्ज-नाभाङ्घ्रि-सरोज-कोश- दुर्गाश्रितो निर्जित-षट्-सपत्नः । भुङ्क्ष्वेह भोगान् पुरुषातिदिष्टान् विमुक्त-सङ्गः प्रकृतिं भजस्व ॥ BhP_05.01.019 // BhP_05.01.020/0 श्री-शुक उवाच इति समभिहितो महा-भागवतो भगवतस् त्रि-भुवन-गुरोर् अनुशासनम् आत्मनो लघुतयावनत-शिरोधरो bìham इति सबहु-मानम् उवाह ॥ BhP_05.01.020 //_* भगवान् अपि मनुना यथावद् उपकल्पितापचितिः प्रियव्रत-नारदयोर् अविषमम् अभिसमीक्षमाणयोर् आत्मसम् अवस्थानम् अवाङ्-मनसं क्षयम् अव्यवहृतं प्रवर्तयन्न् अगमत् ॥ BhP_05.01.021 //_* मनुर् अपि परेणैवं प्रतिसन्धित-मनोरथः सुरर्षि-वरानुमतेनात्मजम् अखिल-धरा-मण्डल-स्थिति-गुप्तय आस्थाप्य स्वयम् अति-विषम-विषय-विष-जलाशयाशाया उपरराम ॥ BhP_05.01.022 //_* इति ह वाव स जगती-पतिर् ईश्वरेच्छयाधिनिवेशित-कर्माधिकारो ऽखिल-जगद्-बन्ध-ध्वंसन-परानुभावस्य भगवत आदि-पुरुषस्याङ्घ्रि-युगलानवरत-ध्यानानुभावेन परिरन्धित-कषायाशयो ऽवदातो ऽपि मान-वर्धनो महतां महीतलम् अनुशशास ॥ BhP_05.01.023 //_* अथ च दुहितरं प्रजापतेर् विश्वकर्मण उपयेमे बर्हिष्मतीं नाम तस्याम् उ ह वाव आत्मजान् आत्म-समान-शील-गुण-कर्म-रूप-वीर्योदारान् दश भावयाम् बभूव कन्यां च यवीयसीम् ऊर्जस्वतीं नाम ॥ BhP_05.01.024 //_* आग्नीध्रेध्मजिह्व-यज्ञबाहु-महावीर-हिरण्यरेतो-घृतपृष्ठ-सवन-मेधातिथि-वीतिहोत्र-कवय इति सर्व एवाग्नि-नामानः ॥ BhP_05.01.025 //_* एतेषां कविर् महावीरः सवन इति त्रय आसन्न् ऊर्ध्व-रेतसस् त आत्म-विद्यायाम् अर्भ-भावाद् आरभ्य कृत-परिचयाः पारमहंस्यम् एवाश्रमम् अभजन् ॥ BhP_05.01.026 //_* तस्मिन्न् उ ह वा उपशम-शीलाः परमर्षयः सकल-जीव-निकायावासस्य भगवतो वासुदेवस्य भीतानां शरण-भूतस्य श्रीमच्-चरणारविन्दाविरत-स्मरणाविगलित-परम-भक्ति-योगानु-भावेन परिभावितान्तर्-हृदयाधिगते भगवति सर्वेषां भूतानाम् आत्म-भूते प्रत्यग्-आत्मन्य् एवात्मनस् तादात्म्यम् अविशेषेण समीयुः ॥ BhP_05.01.027 //_* अन्यस्याम् अपि जायायां त्रयः पुत्रा आसन्न् उत्तमस् तामसो रैवत इति मन्वन्तराधिपतयः ॥ BhP_05.01.028 //_* एवम् उपशमायनेषु स्व-तनयेष्व् अथ जगती-पतिर् जगतीम् अर्बुदान्य् एकादश परिवत्सराणाम् अव्याहताखिल-पुरुष-कार-सार-सम्भृत-दोर्-दण्ड-yugalÃpŬita-मौर्वी-गुण-स्तनित-विरमित-धर्म-प्रतिपक्षो बर्हिष्मत्याश् चानुदिनम् एधमान-प्रमोद-प्रसरण-यौषिण्य-vrŬÃ-प्रमुषित-हासावलोक-रुचिर-क्ष्वेल्य्-आदिभिः पराभूयमान-विवेक इवानवबुध्यमान इव महामना बुभुजे ॥ BhP_05.01.029 //_* यावद् अवभासयति सुर-गिरिम् अनुपरिक्रामन् भगवान् आदित्यो वसुधा-तलम् अर्धेनैव प्रतपत्य् अर्धेनावच्छादयति तदा हि भगवद्-उपासनोपचिताति-पुरुष-प्रभावस् तद् अनभिनन्दन् समजवेन रथेन ज्योतिर्मयेन रजनीम् अपि दिनं करिष्यामीति सप्त-कृत् वस्तरणिम् अनुपर्यक्रामद् द्वितीय इव पतङ्गः ॥ BhP_05.01.030 //_* ये वा उ ह तद्-रथ-चरण-नेमि-कृत-परिखातास् ते सप्त सिन्धव आसन् यत एव कृताः सप्त भुवो द्वीपाः ॥ BhP_05.01.031 //_* जम्बू-प्लक्ष-शाल्मलि-कुश-क्रौञ्च-शाक-पुष्कर-संज्ञास् तेषां परिमाणं पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो यथा-सङ्ख्यं द्वि-गुण-मानेन बहिः समन्तत उपकॢप्ताः ॥ BhP_05.01.032 //_* दुहितरं चोर्जस्वतीं नामोशनसे प्रायच्छद् यस्याम् आसीद् देवयानी नाम काव्य-सुता ॥ BhP_05.01.033 //_* नैवं-विधः पुरुष-कार उरुक्रमस्य $ पुंसां तद्-अङ्घ्रि-रजसा जित-षड्-गुणानाम् & चित्रं विदूर-विगतः सकृद् आददीत % यन्-नामधेयम् अधुना स जहाति बन्धम् ॥ BhP_05.01.034 //* स एवम् अपरिमित-बल-पराक्रम एकदा तु देवर्षि-चरणानुशयनानु-पतित-गुण-विसर्ग-संसर्गेणानिर्वृतम् इवात्मानं मन्यमान आत्म-निर्वेद इदम् आह ॥ BhP_05.01.035 //_* अहो असाध्व् अनुष्ठितं यद् अभिनिवेशितो ऽहम् इन्द्रियैर् अविद्या-रचित-विषम-विषयान्ध-कूपे तद् अलम् अलम् अमुष्या वनिताया विनोद-मृगं मां धिग् धिग् इति गर्हयां चकार ॥ BhP_05.01.036 //_* पर-देवता-प्रसादाधिगतात्म-प्रत्यवमर्शेनानुप्रवृत्तेभ्यः पुत्रेभ्य इमां यथा-दायं विभज्य भुक्त-भोगां च महिषीं मृतकम् इव सह महा-विभूतिम् अपहाय स्वयं निहित-निर्वेदो हृदि गृहीत-हरि-विहारानुभावो भगवतो नारदस्य पदवीं पुनर् एवानुससार ॥ BhP_05.01.037 //_* BhP_05.01.038/0 तस्य ह वा एते श्लोकाः प्रियव्रत-कृतं कर्म को नु कुर्याद् विनेश्वरम् । यो नेमि-निम्नैर् अकरोच् छायां घ्नन् सप्त वारिधीन् ॥ BhP_05.01.038 // भू-संस्थानं कृतं येन सरिद्-गिरि-वनादिभिः । सीमा च भूत-निर्वृत्यै द्वीपे द्वीपे विभागशः ॥ BhP_05.01.039 // भौमं दिव्यं मानुषं च महित्वं कर्म-योगजम् । यश् चक्रे निरयौपम्यं पुरुषानुजन-प्रियः ॥ BhP_05.01.040 // BhP_05.01.001/0 श्री-शुक उवाच एवं पितरि सम्प्रवृत्ते तद्-अनुशासने वर्तमान आग्नीध्रो जम्बूद्वीपउकसः प्रजा औरसवद् धर्मावेक्षमाणः पर्यगोपायत् ॥ BhP_05.02.001 //_* स च कदाचित् पितृलोक-कामः सुर-वर-vanitÃkrŬÃcala-द्रोण्यां भगवन्तं विश्व-सृजां पतिम् आभृत-परिचर्योपकरण आत्म इकाग्र्येण तपस्व्य् आराधयां बभूव ॥ BhP_05.02.002 //_* तद् उपलभ्य भगवान् आदि-पुरुषः सदसि गायन्तीं पूर्वचित्तिं नामाप्सरसम् अभियापयाम् आस ॥ BhP_05.02.003 //_* सा च तद्-आश्रमोपवनम् अति-रमणीयं विविध-निबिड-विटपि-विटप-निकर-संश्लिष्ट-पुरट-latÃrƬha-स्थल-विहङ्गम-मिथुनैः प्रोच्यमान-श्रुतिभिः प्रतिबोध्यमान-सलिल-कुक्कुट-कारण्डव-कलहंसादिभिर् विचित्रम् उपकूजितामल-जलाशय-कमलाकरम् उपबभ्राम ॥ BhP_05.02.004 //_* तस्याः सुललित-गमन-पद-विन्यास-गति-विलासायाश् चानुपदं खण-खणायमान-रुचिर-चरणाभरण-स्वनम् उपाकर्ण्य नरदेव-कुमारः समाधि-योगेनामीलित-नयन-नलिन-मुकुल-युगलम् ईषद् विकचय्य व्यचष्ट ॥ BhP_05.02.005 //_* ताम् एवाविदूरे मधुकरीम् इव सुमनस उपजिघ्रन्तीं दिविज-मनुज-मनो-नयनाह्लाद-दुघैर् गति-विहार-vrŬÃ-विनयावलोक-सुस्वराक्षरावयवैर् मनसि नृणां कुसुमायुधस्य विदधतीं विवरं निज-मुख-विगलितामृतासव-सहास-bhëaïÃmoda-मदान्ध-मधुकर-निकरोपरोधेन द्रुत-पद-विन्यासेन वल्गु-स्पन्दन-स्तन-कलश-कबर-भार-रशनां देवीं तद्-अवलोकनेन विवृतावसरस्य भगवतो मकर-ध्वजस्य वशम् उपनीतो जडवद् इति होवाच ॥ BhP_05.02.006 //_* का त्वं चिकीर्षसि च किं मुनि-वर्य शैले $ मायासि कापि भगवत्-पर-देवतायाः & विज्ये बिभर्षि धनुषी सुहृद्-आत्मनो ऽर्थे % किं वा मृगान् मृगयसे विपिने प्रमत्तान् ॥ BhP_05.02.007 //* बाणाव् इमौ भगवतः शत-पत्र-पत्रौ $ शान्ताव् अपुङ्ख-रुचिराव् अति-तिग्म-दन्तौ & कस्मै युयुङ्क्षसि वने विचरन् न विद्मः % क्षेमाय नो जड-धियां तव विक्रमो ऽस्तु ॥ BhP_05.02.008 //* शिष्या इमे भगवतः परितः पठन्ति $ गायन्ति साम सरहस्यम् अजस्रम् ईशम् & युष्मच्-छिखा-विलुलिताः सुमनो ऽभिवृष्टीः % सर्वे भजन्त्य् ऋषि-गणा इव वेद-शाखाः ॥ BhP_05.02.009 //* वाचं परं चरण-पञ्जर-तित्तिरीणां $ ब्रह्मन्न् अरूप-मुखरां शृणवाम तुभ्यम् & लब्धा कदम्ब-रुचिर् अङ्क-विटङ्क-बिम्बे % यस्याम् अलात-परिधिः क्व च वल्कलं ते ॥ BhP_05.02.010 //* किं सम्भृतं रुचिरयोर् द्विज शृङ्गयोस् ते $ मध्ये कृशो वहसि यत्र दृशिः श्रिता मे & पङ्को ऽरुणः सुरभिर् आत्म-विषाण ईदृग् % येनाश्रमं सुभग मे सुरभी-करोषि ॥ BhP_05.02.011 //* लोकं प्रदर्शय सुहृत्तम तावकं मे $ यत्रत्य इत्थम् उरसावयवाव् अपूर्वौ & अस्मद्-विधस्य मन-उन्नयनौ बिभर्ति % बह्व् अद्भुतं सरस-रास-सुधादि वक्त्रे ॥ BhP_05.02.012 //* का वात्म-वृत्तिर् अदनाद् धविर् अङ्ग वाति $ विष्णोः कलास्य् अनिमिषोन्मकरौ च कर्णौ & उद्विग्न-मीन-युगलं द्विज-पङ्क्ति-शोचिर् % आसन्न-भृङ्ग-निकरं सर इन् मुखं ते ॥ BhP_05.02.013 //* यो ऽसौ त्वया कर-सरोज-हतः पतङ्गो $ दिक्षु भ्रमन् भ्रमत एजयते ऽक्षिणी मे & मुक्तं न ते स्मरसि वक्र-जटा-वरूथं % कष्टो ऽनिलो हरति लम्पट एष नीवीम् ॥ BhP_05.02.014 //* रूपं तपोधन तपश् चरतां तपोघ्नं $ ह्य् एतत् तु केन तपसा भवतोपलब्धम् & चर्तुं तपो ऽर्हसि मया सह मित्र मह्यं % किं वा प्रसीदति स वै भव-भावनो मे ॥ BhP_05.02.015 //* न त्वां त्यजामि दयितं द्विज-देव-दत्तं $ यस्मिन् मनो दृग् अपि नो न वियाति लग्नम् & मां चारु-शृङ्ग्य् अर्हसि नेतुम् अनुव्रतं ते % चित्तं यतः प्रतिसरन्तु शिवाः सचिव्यः ॥ BhP_05.02.016 //* BhP_05.02.017/0 श्री-शुक उवाच इति ललनानुनयाति-विशारदो ग्राम्य-वैदग्ध्यया paribhëayà तां विबुध-वधूं विबुध-मतिर् अधिसभाजयाम् आस ॥ BhP_05.02.017 //_* सा च ततस् तस्य वीर-यूथ-पतेर् बुद्धि-शील-रूप-वयः-श्रियौदार्येण पराक्षिप्त-मनास् तेन सहायुतायुत-परिवत्सरोपलक्षणं कालं जम्बूद्वीप-पतिना भौम-स्वर्ग-भोगान् बुभुजे ॥ BhP_05.02.018 //_* तस्याम् उ ह वा आत्मजान् स राज-वर आग्नीध्रो नाभि-किम्पुरुष-हरिवर्षेलावृत-रम्यक-हिरण्मय-कुरु-भद्राश्व-केतुमाल-संज्ञान् नव पुत्रान् अजनयत् ॥ BhP_05.02.019 //_* सा सूत्वाथ सुतान् नवानुवत्सरं गृह एवापहाय पूर्वचित्तिर् भूय एवाजं देवम् उपतस्थे ॥ BhP_05.02.020 //_* आग्नीध्र-सुतास् ते मातुर् अनुग्रहाद् औत्पत्तिकेनैव संहनन-बलोपेताः पित्रा विभक्ता आत्म-तुल्य-नामानि यथा-भागं जम्बूद्वीप-वर्षाणि बुभुजुः ॥ BhP_05.02.021 //_* आग्नीध्रो राजातृप्तः कामानाम् अप्सरसम् एवानुदिनम् अधि-मन्यमानस् तस्याः सलोकतां श्रुतिभिर् अवारुन्ध यत्र पितरो मादयन्ते ॥ BhP_05.02.022 //_* सम्परेते पितरि नव भ्रातरो मेरु-दुहित्-r मेरुदेवीं प्रतिरूपाम् उग्रदंष्ट्रीं लतां रम्यां श्यामां नारीं भद्रां देववीतिम् इति संज्ञा नवोदवहन् ॥ BhP_05.02.023 //_* BhP_05.03.001/0 श्री-शुक उवाच नाभिर् अपत्य-कामो ऽप्रजया मेरुदेव्या भगवन्तं यज्ञ-पुरुषम् अवहितात्मायजत ॥ BhP_05.03.001 //_* तस्य ह वाव श्रद्धया विशुद्ध-भावेन यजतः प्रवर्ग्येषु प्रचरत्सु द्रव्य-देश-काल-मन्त्रर्त्विग्-दक्षिणा-विधान-योगोपपत्त्या दुरधिगमो ऽपि भगवान् भागवत-वात्सल्यतया सुप्रतीक आत्मानम् अपराजितं निज-जनाभिप्रेतार्थ-विधित्सया गृहीत-हृदयो हृदयङ्गमं मनो-नयनानन्दनावयवाभिरामम् आविश्चकार ॥ BhP_05.03.002 //_* अथ ह तम् आविष्कृत-भुज-युगल-द्वयं हिरण्मयं पुरुष-विशेषं कपिश-कौशेयाम्बर-धरम् उरसि विलसच्-छ्रीवत्स-ललामं दरवर-वनरुह-वन-मालाच्छूर्य्-अमृत-मणि-गदादिभिर् उपलक्षितं स्फुट-किरण-प्रवर-मुकुट-कुण्डल-कटक-कटि-सूत्र-हार-केयूर-नूपुराद्य्-अङ्ग-भूषण-विभूषितम् ऋत्विक्-सदस्य-गृह-पतयो ऽधना इवोत्तम-धनम् उपलभ्य सबहु-मानम् अर्हणेनावनत-शीर्षाण उपतस्थुः ॥ BhP_05.03.003 //_* BhP_05.03.004/0 ऋत्विज ऊचुः अर्हसि मुहुर् अर्हत्तमार्हणम् अस्माकम् अनुपथानां नमो नम इत्य् एतावत् सद्-उपशिक्षितं को ऽर्हति पुमान् प्रकृति-गुण-व्यतिकर-मतिर् अनीश ईश्वरस्य परस्य प्रकृति-पुरुषयोर् अर्वाक्तनाभिर् नाम-रूपाकृतिभी रूप-निरूपणम् सकल-जन-निकाय-वृजिन-निरसन-शिवतम-प्रवर-गुण-गणैक-देश-कथनाद् ऋते ॥ BhP_05.03.004 //_* परिजनानुराग-विरचित-शबल-संशब्द-सलिल-सित-किसलय-तुलसिका-दूर्वाङ्कुरैर् अपि सम्भृतया सपर्यया किल परम परितुष्यसि ॥ BhP_05.03.005 //_* अथानयापि न भवत इज्ययोरु-भार-भरया समुचितम् अर्थम् इहोपलभामहे ॥ BhP_05.03.006 //_* आत्मन एवानुसवनम् अञ्जसाव्यतिरेकेण बोभूयमानाशेष-पुरुषार्थ-स्वरूपस्य किन्तु नाथाशिष आशासानानाम् एतद् अभिसंराधन-मात्रं भवितुम् अर्हति ॥ BhP_05.03.007 //_* तद् यथा बालिशानां स्वयम् आत्मनः श्रेयः परम् अविदुषां परम-परम-पुरुष प्रकर्ष-करुणया स्व-महिमानं चापवर्गाख्यम् उपकल्पयिष्यन् स्वयं नापचित एवेतरवद् इहोपलक्षितः ॥ BhP_05.03.008 //_* अथायम् एव वरो ह्य् अर्हत्तम यर्हि बर्हिषि राजर्षेर् वरदर्षभो भवान् निज-पुरुषेक्षण-विषय आसीत् ॥ BhP_05.03.009 //_* असङ्ग-निशित-ज्ञानानल-विधूताशेष-मलानां भवत्-स्वभावानाम् आत्मारामाणां मुनीनाम् अनवरत-परिगुणित-गुण-गण परम-मङ्गलायन-गुण-गण-कथनो ऽसि ॥ BhP_05.03.010 //_* अथ कथञ्चित् स्खलन-क्षुत्-पतन-जृम्भण-दुरवस्थानादिषु विवशानां नः स्मरणाय ज्वर-मरण-दशायाम् अपि सकल-कश्मल-निरसनानि तव गुण-कृत-नामधेयानि वचन-गोचराणि भवन्तु ॥ BhP_05.03.011 //_* किञ्चायं राजर्षिर् अपत्य-कामः प्रजां भवादृशीम् आशासान ईश्वरम् आशिषां स्वर्गापवर्गयोर् अपि भवन्तम् उपधावति प्रजायाम् अर्थ-प्रत्ययो धनदम् इवाधनः फलीकरणम् ॥ BhP_05.03.012 //_* को वा इह ते ऽपराजितो ऽपराजितया माययानवसित-पदव्यानावृत-मतिर् विषय-विष-रयानावृत-प्रकृतिर् अनुपासित-महच्-चरणः ॥ BhP_05.03.013 //_* यद् उ ह वाव तव पुनर् अदभ्र-कर्तर् इह समाहूतस् तत्रार्थ-धियां मन्दानां नस् तद् यद् देव-हेलनं देव-देवार्हसि साम्येन सर्वान् प्रतिवोढुम् अविदुषाम् ॥ BhP_05.03.014 //_* BhP_05.03.015/0 श्री-शुक उवाच इति निगदेनाभिष्टूयमानो भगवान् अनिमिषर्षभो वर्ष-धराभिवादिताभिवन्दित-चरणः सदयम् इदम् आह ॥ BhP_05.03.015 //_* BhP_05.03.016/0 श्री-भगवान् उवाच अहो बताहम् ऋषयो भवद्भिर् अवितथ-गीर्भिर् वरम् असुलभम् अभियाचितो यद् अमुष्यात्मजो मया सदृशो भूयाद् इति ममाहम् एवाभिरूपः कैवल्याद् अथापि ब्रह्म-वादो न मृषा भवितुम् अर्हति ममैव हि मुखं यद् द्विज-देव-कुलम् ॥ BhP_05.03.016 //_* तत आग्नीध्रीये ऽंश-कलयावतरिष्याम्य् आत्म-तुल्यम् अनुपलभमानः ॥ BhP_05.03.017 //_* BhP_05.03.018/0 श्री-शुक उवाच इति निशामयन्त्या मेरुदेव्याः पतिम् अभिधायान्तर्दधे भगवान् ॥ BhP_05.03.018 //_* BhP_05.04.001/0 श्री-शुक उवाच अथ ह तम् उत्पत्त्यैवाभिव्यज्यमान-भगवल्-लक्षणं साम्योपशम-वैराग्यैश्वर्य-महा-विभूतिभिर् अनुदिनम् एधमानानुभावं प्रकृतयः प्रजा ब्राह्मणा देवताश् चावनि-तल-समवनायातितरां जगृधुः ॥ BhP_05.04.001 //_* तस्य ह वा इत्थं वर्ष्मणा वरीयसा बृहच्-छ्लोकेन चौजसा बलेन श्रिया यशसा वीर्य-शौर्याभ्यां च पिता ऋषभ इतीदं नाम चकार ॥ BhP_05.04.002 //_* यस्य हीन्द्रः स्पर्धमानो भगवान् वर्षे न ववर्ष तद् अवधार्य भगवान् ऋषभदेवो योगेश्वरः प्रहस्यात्म-योगमायया स्व-वर्षम् अजनाभं नामाभ्यवर्षत् ॥ BhP_05.04.003 //_* नाभिस् तु यथाभिलषितं सुप्रजस्त्वम् अवरुध्याति-प्रमोद-भर-विह्वलो गद्गदाक्षरया गिरा स्वैरं गृहीत-नरलोक-सधर्मं भगवन्तं पुराण-पुरुषं माया-विलसित-मतिर् वत्स तातेति सानुरागम् उपलालयन् परां निर्वृतिम् उपगतः ॥ BhP_05.04.004 //_* विदितानुरागम् आपौर-प्रकृति जन-पदो राजा नाभिर् आत्मजं समय-सेतु-रक्षायाम् अभिषिच्य ब्राह्मणेषूपनिधाय सह मेरुदेव्या विशालायां प्रसन्न-निपुणेन तपसा समाधि-योगेन नर-नारायणाख्यं भगवन्तं वासुदेवम् उपासीनः कालेन तन्-महिमानम् अवाप ॥ BhP_05.04.005 //_* BhP_05.04.006/0 यस्य ह पाण्डवेय श्लोकाव् उदाहरन्ति---- को नु तत् कर्म राजर्षेर् नाभेर् अन्व् आचरेत् पुमान् । अपत्यताम् अगाद् यस्य हरिः शुद्धेन कर्मणा ॥ BhP_05.04.006 // ब्रह्मण्यो ऽन्यः कुतो नाभेर् विप्रा मङ्गल-पूजिताः । यस्य बर्हिषि यज्ञेशं दर्शयाम् आसुर् ओजसा ॥ BhP_05.04.007 // अथ ह भगवान् ऋषभदेवः स्व-वर्षं कर्म-क्षेत्रम् अनुमन्यमानः प्रदर्शित-गुरुकुल-वासो लब्ध-वरैर् गुरुभिर् अनुज्ञातो गृहमेधिनां धर्मान् अनुशिक्षमाणो जयन्त्याम् इन्द्र-दत्तायाम् उभय-लक्षणं कर्म समाम्नायाम्नातम् अभियुञ्जन्न् आत्मजानाम् आत्म-समानानां शतं जनयाम् आस ॥ BhP_05.04.008 //_* येषां खलु महा-योगी भरतो ज्येष्ठः श्रेष्ठ-गुण आसीद् येनेदं वर्षं भारतम् इति व्यपदिशन्ति ॥ BhP_05.04.009 //_* तम् अनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलयः केतुर् भद्रसेन इन्द्रस्पृग् विदर्भः कीकट इति नव नवति प्रधानाः ॥ BhP_05.04.010 //_* कविर् हविर् अन्तरिक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ BhP_05.04.011 // इति भागवत-धर्म-दर्शना नव महा-भागवतास् तेषां सुचरितं भगवन्-महिमोपबृंहितं वसुदेव-नारद-संवादम् उपशमायनम् उपरिष्टाद् वर्णयिष्यामः ॥ BhP_05.04.012 //_* यवीयांस एकाशीतिर् जायन्तेयाः पितुर् आदेशकरा महा-शालीना महा-श्रोत्रिया यज्ञ-शीलाः कर्म-विशुद्धा ब्राह्मणा बभूवुः ॥ BhP_05.04.013 //_* भगवान् ऋषभ-संज्ञ आत्म-तन्त्रः स्वयं नित्य-निवृत्तानर्थ-परम्परः केवलानन्दानुभव ईश्वर एव विपरीतवत् कर्माण्य् आरभमाणः कालेनानुगतं धर्मम् आचरणेनोपशिक्षयन्न् अतद्-विदां सम उपशान्तो मैत्रः कारुणिको धर्मार्थ-यशः-प्रजानन्दामृतावरोधेन गृहेषु लोकं नियमयत् ॥ BhP_05.04.014 //_* यद् यच् छीर्षण्याचरितं तत् तद् अनुवर्तते लोकः ॥ BhP_05.04.015 //_* यद्यपि स्व-विदितं सकल-धर्मं ब्राह्मं गुह्यं ब्राह्मणैर् दर्शित-मार्गेण सामादिभिर् उपायैर् जनताम् अनुशशास ॥ BhP_05.04.016 //_* द्रव्य-देश-काल-वयः-श्रद्धर्त्विग्-विविधोद्देशोपचितैः सर्वैर् अपि क्रतुभिर् यथोपदेशं शत-कृत्व इयाज ॥ BhP_05.04.017 //_* भगवतर्षभेण परिरक्ष्यमाण एतस्मिन् वर्षे न कश्चन पुरुषो vächaty अविद्यमानम् इवात्मनो ऽन्यस्मात् कथञ्चन किमपि कर्हिचिद् अवेक्षते भर्तर्य् अनुसवनं विजृम्भित-स्नेहातिशयम् अन्तरेण ॥ BhP_05.04.018 //_* स कदाचिद् अटमानो भगवान् ऋषभो ब्रह्मावर्त-गतो ब्रह्मर्षि-प्रवर-सभायां प्रजानां निशामयन्तीनाम् आत्मजान् अवहितात्मनः प्रश्रय-प्रणय-भर-सुयन्त्रितान् अप्य् उपशिक्षयन्न् इति होवाच ॥ BhP_05.04.019 //_* BhP_05.05.001/0 ऋषभ उवाच नायं देहो देह-भाजां नृलोके कष्टान् कामान् अर्हते विड्-भुजां ये । तपो दिव्यं पुत्रका येन सत्त्वं शुद्ध्येद् यस्माद् ब्रह्म-सौख्यं त्व् अनन्तम् ॥ BhP_05.05.001 // महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥ BhP_05.05.002 // ये वा मयीशे कृत-सौहृदार्था जनेषु देहम्भर-वार्तिकेषु । गृहेषु जायात्मज-रातिमत्सु न प्रीति-युक्ता यावद्-अर्थाश् च लोके ॥ BhP_05.05.003 // नूनं प्रमत्तः कुरुते विकर्म यद् इन्द्रिय-प्रीतय आपृणोति । न साधु मन्ये यत आत्मनो ऽयम् असन्न् अपि क्लेशद आस देहः ॥ BhP_05.05.004 // पराभवस् तावद् अबोध-जातो यावन् न जिज्ञासत आत्म-तत्त्वम् । यावत् क्रियास् तावद् इदं मनो वै कर्मात्मकं येन शरीर-बन्धः ॥ BhP_05.05.005 // एवं मनः कर्म-वशं प्रयुङ्क्ते अविद्ययात्मन्य् उपधीयमाने । प्रीतिर् न यावन् मयि वासुदेवे न मुच्यते देह-योगेन तावत् ॥ BhP_05.05.006 // यदा न पश्यत्य् अयथा गुणेहां स्वार्थे प्रमत्तः सहसा विपश्चित् । गत-स्मृतिर् विन्दति तत्र तापान् आसाद्य मैथुन्यम् अगारम् अज्ञः ॥ BhP_05.05.007 // पुंसः स्त्रिया मिथुनी-भावम् एतं तयोर् मिथो हृदय-ग्रन्थिम् आहुः । अतो गृह-क्षेत्र-सुताप्त-वित्तैर् जनस्य मोहो ऽयम् अहं ममेति ॥ BhP_05.05.008 // यदा मनो-हृदय-ग्रन्थिर् अस्य कर्मानुबद्धो दृढ आश्लथेत । तदा जनः सम्परिवर्तते ऽस्माद् मुक्तः परं यात्य् अतिहाय हेतुम् ॥ BhP_05.05.009 // हंसे गुरौ मयि भक्त्यानुवृत्या वितृष्णया द्वन्द्व-तितिक्षया च । सर्वत्र जन्तोर् व्यसनावगत्या जिज्ञासया तपसेहा-निवृत्त्या ॥ BhP_05.05.010 // मत्-कर्मभिर् मत्-कथया च नित्यं मद्-देव-सङ्गाद् गुण-कीर्तनान् मे । निर्वैर-साम्योपशमेन पुत्रा जिहासया देह-गेहात्म-बुद्धेः ॥ BhP_05.05.011 // अध्यात्म-योगेन विविक्त-सेवया प्राणेन्द्रियात्माभिजयेन सध्र्यक् । सच्-छ्रद्धया ब्रह्मचर्येण शश्वद् असम्प्रमादेन यमेन वाचाम् ॥ BhP_05.05.012 // सर्वत्र मद्-भाव-विचक्षणेन ज्ञानेन विज्ञान-विराजितेन । योगेन धृत्य्-उद्यम-सत्त्व-युक्तो लिङ्गं व्यपोहेत् कुशलो ऽहम्-आख्यम् ॥ BhP_05.05.013 // कर्माशयं हृदय-ग्रन्थि-बन्धम् अविद्ययासादितम् अप्रमत्तः । अनेन योगेन यथोपदेशं सम्यग् व्यपोह्योपरमेत योगात् ॥ BhP_05.05.014 // पुत्रांश् च शिष्यांश् च नृपो गुरुर् वा मल्-लोक-कामो मद्-अनुग्रहार्थः । इत्थं विमन्युर् अनुशिष्याद् अतज्-ज्ञान् न योजयेत् कर्मसु कर्म-mƬhÃn । कं योजयन् मनुजो ऽर्थं लभेत निपातयन् नष्ट-दृशं हि गर्ते ॥ BhP_05.05.015 // लोकः स्वयं श्रेयसि नष्ट-दृष्टिर् यो ऽर्थान् समीहेत निकाम-कामः । अन्योन्य-वैरः सुख-लेश-हेतोर् अनन्त-दुःखं च न वेद mƬha÷ ॥ BhP_05.05.016 // कस् तं स्वयं तद्-अभिज्ञो विपश्चिद् अविद्यायाम् अन्तरे वर्तमानम् । दृष्ट्वा पुनस् तं सघृणः कुबुद्धिं प्रयोजयेद् उत्पथगं यथान्धम् ॥ BhP_05.05.017 // गुरुर् न स स्यात् स्व-जनो न स स्यात् पिता न स स्याज् जननी न सा स्यात् । दैवं न तत् स्यान् न पतिश् च स स्यान् न मोचयेद् यः समुपेत-मृत्युम् ॥ BhP_05.05.018 // इदं शरीरं मम दुर्विभाव्यं सत्त्वं हि मे हृदयं यत्र धर्मः । पृष्ठे कृतो मे यद् अधर्म आराद् अतो हि माम् ऋषभं प्राहुर् आर्याः ॥ BhP_05.05.019 // तस्माद् भवन्तो हृदयेन जाताः सर्वे महीयांसम् अमुं सनाभम् । अक्लिष्ट-बुद्ध्या भरतं भजध्वं शुश्रूषणं तद् भरणं प्रजानाम् ॥ BhP_05.05.020 // भूतेषु वीरुद्भ्य उदुत्तमा ये सरीसृपास् तेषु सबोध-निष्ठाः । ततो मनुष्याः प्रमथास् ततो ऽपि गन्धर्व-सिद्धा विबुधानुगा ये ॥ BhP_05.05.021 // देवासुरेभ्यो मघवत्-प्रधाना दक्षादयो ब्रह्म-सुतास् तु तेषाम् । भवः परः सो ऽथ विरिञ्च-वीर्यः स मत्-परो ऽहं द्विज-देव-देवः ॥ BhP_05.05.022 // न ब्राह्मणैस् तुलये भूतम् अन्यत् पश्यामि विप्राः किम् अतः परं तु । यस्मिन् नृभिः प्रहुतं श्रद्धयाहम् अश्नामि कामं न तथाग्नि-होत्रे ॥ BhP_05.05.023 // धृता तनूर् उशती मे पुराणी येनेह सत्त्वं परमं पवित्रम् । शमो दमः सत्यम् अनुग्रहश् च तपस् तितिक्षानुभवश् च यत्र ॥ BhP_05.05.024 // मत्तो ऽप्य् अनन्तात् परतः परस्मात् स्वर्गापवर्गाधिपतेर् न किञ्चित् । येषां किम् उ स्याद् इतरेण तेषाम् अकिञ्चनानां मयि भक्ति-भाजाम् ॥ BhP_05.05.025 // सर्वाणि मद्-धिष्ण्यतया भवद्भिश् चराणि भूतानि सुता ध्रुवाणि । सम्भावितव्यानि पदे पदे वो विविक्त-दृग्भिस् तद् उ हार्हणं मे ॥ BhP_05.05.026 // मनो-वचो-दृक्-करणेहितस्य साक्षात्-कृतं मे परिबर्हणं हि । विना पुमान् येन महा-विमोहात् कृतान्त-पाशान् न विमोक्तुम् ईशेत् ॥ BhP_05.05.027 // BhP_05.05.028/0 श्री-शुक उवाच एवम् अनुशास्यात्मजान् स्वयम् अनुशिष्टान् अपि लोकानुशासनार्थं महानुभावः परम-सुहृद् भगवान् ऋषभापदेश उपशम-शीलानाम् उपरत-कर्मणां महा-मुनीनां भक्ति-ज्ञान-वैराग्य-लक्षणं पारमहंस्य-धर्मम् उपशिक्षमाणः स्व-तनय-शत-ज्येष्ठं परम-भागवतं भगवज्-जन-परायणं भरतं धरणि-पालनायाभिषिच्य स्वयं भवन एवोर्वरित-शरीर-मात्र-परिग्रह उन्मत्त इव गगन-परिधानः प्रकीर्ण-केश आत्मन्य् आरोपिताहवनीयो ब्रह्मावर्तात् प्रवव्राज ॥ BhP_05.05.028 //_* जडान्ध-मूक-बधिर-पिशाचोन्मादकवद्-अवधूत-वेषो 'bhibhëyamÃïo ऽपि जनानां गृहीत-मौन-व्रतस् तूष्णीं बभूव ॥ BhP_05.05.029 //_* तत्र तत्र पुर-ग्रामाकर-खेट-वाट-खर्वट-शिबिर-व्रज-घोष-सार्थ-गिरि-वनाश्रमादिष्व् अनुपथम् अवनिचरापसदैः परिभूयमानो मक्षिकाभिर् इव वन-गजस् तर्जन-tìanÃvamehana-ष्ठीवन-ग्राव-शकृद्-रजः-प्रक्षेप-पूति-वात-दुरुक्तैस् तद् अविगणयन्न् एवासत्-संस्थान एतस्मिन् देहोपलक्षणे सद्-अपदेश उभयानुभव-स्वरूपेण स्व-महिमावस्थानेनासमारोपिताहं-ममाभिमानत्वाद् अविखण्डित-मनाः पृथिवीम् एक-चरः परिबभ्राम ॥ BhP_05.05.030 //_* अति-सुकुमार-कर-चरणोरः-स्थल-विपुल-बाह्व्-अंस-गल-वदनाद्य्-अवयव-विन्यासः प्रकृति-सुन्दर-स्वभाव-हास-सुमुखो नव-नलिन-दलायमान-शिशिर-तारारुणायत-नयन-रुचिरः सदृश-सुभग-कपोल-कर्ण-कण्ठ-नासो vigƬha-स्मित-वदन-महोत्सवेन पुर-वनितानां मनसि कुसुम-शरासनम् उपदधानः पराग्-अवलम्बमान-कुटिल-जटिल-कपिश-केश-भूरि-भारो ऽवधूत-मलिन-निज-शरीरेण ग्रह-गृहीत इवादृश्यत ॥ BhP_05.05.031 //_* यर्हि वाव स भगवान् लोकम् इमं योगस्याद्धा प्रतीपम् इवाचक्षाणस् तत्-प्रतिक्रिया-कर्म बीभत्सितम् इति व्रतम् आजगरम्-आस्थितः शयान एवाश्नाति पिबति खादत्य् अवमेहति हदति स्म चेष्टमान उच्चरित आदिग्धोद्देशः ॥ BhP_05.05.032 //_* तस्य ह यः पुरीष-सुरभि-सौगन्ध्य-वायुस् तं देशं दश-योजनं समन्तात् सुरभिं चकार ॥ BhP_05.05.033 //_* एवं गो-मृग-काक-चर्यया व्रजंस् तिष्ठन्न् आसीनः शयानः काक-मृग-गो-चरितः पिबति खादत्य् अवमेहति स्म ॥ BhP_05.05.034 //_* इति नाना-योग-चर्याचरणो भगवान् कैवल्य-पतिर् ऋषभो ऽविरत-परम-महानन्दानुभव आत्मनि सर्वेषां भूतानाम् आत्म-भूते भगवति वासुदेव आत्मनो ऽव्यवधानानन्त-रोदर-भावेन सिद्ध-समस्तार्थ-परिपूर्णो योगैश्वर्याणि वैहायस-मनो-जवान्तर्धान-परकाय-प्रवेश-दूर-ग्रहणादीनि यदृच्छयोपगतानि näjasà नृप हृदयेनाभ्यनन्दत् ॥ BhP_05.05.035 //_* BhP_05.06.001/0 राजोवाच न नूनं भगव आत्मारामाणां योग-समीरित-ज्ञानावभर्जित-कर्म-बीजानाम् ऐश्वर्याणि पुनः क्लेशदानि भवितुम् अर्हन्ति यदृच्-छयोपगतानि ॥ BhP_05.06.001 //_* BhP_05.06.002/0 ऋषिर् उवाच सत्यम् उक्तं किन्त्व् इह वा एके न मनसो ऽद्धा विश्रम्भम् अनवस्थानस्य शठ-किरात इव सङ्गच्छन्ते ॥ BhP_05.06.002 //_* BhP_05.06.003/0 तथा चोक्तम् न कुर्यात् कर्हिचित् सख्यं मनसि ह्य् अनवस्थिते । यद्-विश्रम्भाच् चिराच् चीर्णं चस्कन्द तप ऐश्वरम् ॥ BhP_05.06.003 // नित्यं ददाति कामस्य च्छिद्रं तम् अनु ये ऽरयः । योगिनः कृत-मैत्रस्य पत्युर् जायेव पुंश्चली ॥ BhP_05.06.004 // कामो मन्युर् मदो लोभः शोक-मोह-भयादयः । कर्म-बन्धश् च यन्-मूलः स्वीकुर्यात् को नु तद् बुधः ॥ BhP_05.06.005 // अथैवम् अखिल-लोक-पाल-ललामो ऽपि विलक्षणैर् जडवद् अवधूत-वेष-bhëÃ-चरितैर् अविलक्षित-भगवत्-प्रभावो योगिनां साम्पराय-विधिम् अनुशिक्षयन् स्व-कलेवरं जिहासुर् आत्मन्य् आत्मानम् असंव्यवहितम् अनर्थान्तर-भावेनान्वीक्षमाण उपरतानुवृत्तिर् उपरराम ॥ BhP_05.06.006 //_* तस्य ह वा एवं मुक्त-लिङ्गस्य भगवत ऋषभस्य योगमाया-वासनया देह इमां जगतीम् अभिमानाभासेन सङ्क्रममाणः कोङ्क-वेङ्क-कुटकान् दक्षिण-कर्णाटकान् देशान् यदृच्छयोपगतः कुटकाचलोपवन आस्य कृताश्म-कवल उन्माद इव मुक्त-मूर्धजो ऽसंवीत एव विचचार ॥ BhP_05.06.007 //_* अथ समीर-वेग-विधूत-वेणु-विकर्षण-जातोग्र-दावानलस् तद् वनम् आलेलिहानः सह तेन ददाह ॥ BhP_05.06.008 //_* यस्य किलानुचरितम् उपाकर्ण्य कोङ्क-वेङ्क-कुटकानां राजार्हन्-नामोपशिक्ष्य कलाव् अधर्म उत्कृष्यमाणे भवितव्येन विमोहितः स्व-धर्म-पथम् अकुतो-भयम् अपहाय कुपथ-पाखण्डम् असमञ्जसं निज-मनीषया मन्दः सम्प्रवर्तयिष्यते ॥ BhP_05.06.009 //_* येन ह वाव कलौ मनुजापसदा देव-माया-मोहिताः स्व-विधि-नियोग-शौच-चारित्र-विहीना देव-हेलनान्य् अपव्रतानि निज-निजेच्छया गृह्णाना अस्नानानाचमनाशौच-केशोल्लुञ्चनादीनि कलिनाधर्म-बहुलेनोपहत-धियो ब्रह्म-ब्राह्मण-यज्ञ-पुरुष-लोक-विदूषकाः प्रायेण भविष्यन्ति ॥ BhP_05.06.010 //_* ते च ह्य् अर्वाक्तनया निज-लोक-यात्रयान्ध-परम्परयाश्वस्तास् तमस्य् अन्धे स्वयम् एव प्रपतिष्यन्ति ॥ BhP_05.06.011 //_* अयम् अवतारो रजसोपप्लुत-कैवल्योपशिक्षणार्थः ॥ BhP_05.06.012 //_* BhP_05.06.013/0 तस्यानुगुणान् श्लोकान् गायन्ति---- अहो भुवः सप्त-समुद्रवत्या द्वीपेषु वर्षेष्व् अधिपुण्यम् एतत् । गायन्ति यत्रत्य-जना मुरारेः कर्माणि भद्राण्य् अवतारवन्ति ॥ BhP_05.06.013 // अहो नु वंशो यशसावदातः प्रइयव्रतो यत्र पुमान् पुराणः । कृतावतारः पुरुषः स आद्यश् चचार धर्मं यद् अकर्म-हेतुम् ॥ BhP_05.06.014 // को न्व् अस्य këÂhÃm अपरो ऽनुगच्छेन् मनो-रथेनाप्य् अभवस्य योगी । यो योग-मायाः स्पृहयत्य् उदस्ता ह्य् असत्तया येन कृत-प्रयत्नाः ॥ BhP_05.06.015 // इति ह स्म सकल-वेद-लोक-देव-ब्राह्मण-गवां परम-गुरोर् भगवत ऋषभाख्यस्य विशुद्धाचरितम् ईरितं पुंसां समस्त-दुश्चरिताभिहरणं परम-महा-मङ्गलायनम् इदम् अनुश्रद्धयोपचितयानुशृणोत्य् आश्रावयति वावहितो भगवति तस्मिन् वासुदेव एकान्ततो भक्तिर् अनयोर् अपि समनुवर्तते ॥ BhP_05.06.016 //_* यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः ॥ BhP_05.06.017 //_* राजन् पतिर् गुरुर् अलं भवतां यदूनां $ दैवं प्रियः कुल-पतिः क्व च किङ्करो वः & अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो % मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ BhP_05.06.018 //* नित्यानुभूत-निज-लाभ-निवृत्त-तृष्णः $ श्रेयस्य् अतद्-रचनया चिर-सुप्त-बुद्धेः & लोकस्य यः करुणयाभयम् आत्म-लोकम् % आख्यान् नमो भगवते ऋषभाय तस्मै ॥ BhP_05.06.019 //* BhP_05.07.001/0 श्री-शुक उवाच भरतस् तु महा-भागवतो यदा भगवतावनि-तल-परिपालनाय सञ्चिन्तितस् तद्-अनुशासन-परः पञ्चजनीं विश्वरूप-दुहितरम् उपयेमे ॥ BhP_05.07.001 //_* तस्याम् उ ह वा आत्मजान् कार्त्स्न्येनानुरूपान् आत्मनः पञ्च जनयाम् आस भूतादिर् इव भूत-सूक्ष्माणि सुमतिं rëÂrabh­taæ सुदर्शनम् आवरणं धूम्रकेतुम् इति ॥ BhP_05.07.002 //_* अजनाभं नामैतद् वर्षं भारतम् इति यत आरभ्य व्यपदिशन्ति ॥ BhP_05.07.003 //_* स बहुविन् मही-पतिः पितृ-पितामहवद् उरु-वत्सलतया स्वे स्वे कर्मणि वर्तमानाः प्रजाः स्व-धर्मम् अनुवर्तमानः पर्यपालयत् ॥ BhP_05.07.004 //_* ईजे च भगवन्तं यज्ञ-क्रतु-रूपं क्रतुभिर् उच्चावचैः श्रद्धयाहृताग्निहोत्र-दर्श-पूर्णमास-चातुर्मास्य-पशु-सोमानां प्रकृति-विकृतिभिर् अनुसवनं चातुर्होत्र-विधिना ॥ BhP_05.07.005 //_* सम्प्रचरत्सु नाना-यागेषु विरचिताङ्ग-क्रियेष्व् अपूर्वं यत् तत् क्रिया-फलं धर्माख्यं परे ब्रह्मणि यज्ञ-पुरुषे सर्व-देवता-लिङ्गानां मन्त्राणाम् अर्थ-नियाम-कतया साक्षात्-कर्तरि पर-देवतायां भगवति वासुदेव एव भावयमान आत्म-नैपुण्य-मृदित-कषायो हविःष्व् अध्वर्युभिर् गृह्यमाणेषु स यजमानो यज्ञ-भाजो देवांस् तान् पुरुषावयवेष्व् अभ्यध्यायत् ॥ BhP_05.07.006 //_* एवं कर्म-विशुद्ध्या विशुद्ध-सत्त्वस्यान्तर्-हृदयाकाश-शरीरे ब्रह्मणि भगवति वासुदेवे महा-पुरुष-रूपोपलक्षणे श्रीवत्स-कौस्तुभ-वन-मालारि-दर-गदादिभिर् उपलक्षिते निज-पुरुष-हृल्-लिखितेनात्मनि पुरुष-रूपेण विरोचमान उच्चैस्तरां भक्तिर् अनुदिनम् एधमान-रयाजायत ॥ BhP_05.07.007 //_* एवं वर्षायुत-सहस्र-पर्यन्तावसित-कर्म-निर्वाणावसरो ऽधिभुज्यमानं स्व-तनयेभ्यो रिक्थं पितृ-पैतामहं यथा-दायं विभज्य स्वयं सकल-सम्पन्-निकेतात् स्व-निकेतात् पुलहाश्रमं प्रवव्राज ॥ BhP_05.07.008 //_* यत्र ह वाव भगवान् हरिर् अद्यापि तत्रत्यानां निज-जनानां वात्सल्येन सन्निधाप्यत इच्छा-रूपेण ॥ BhP_05.07.009 //_* यत्राश्रम-पदान्य् उभयतो नाभिभिर् दृषच्-चक्रैश् चक्र-नदी नाम सरित्-प्रवरा सर्वतः पवित्री-करोति ॥ BhP_05.07.010 //_* तस्मिन् वाव किल स एकलः पुलहाश्रमोपवने विविध-कुसुम-किसलय-तुलसिकाम्बुभिः कन्द-मूल-फलोपहारैश् च समीहमानो भगवत आराधनं विविक्त उपरत-vi«ayÃbhilëa उपभृतोपशमः परां निर्वृतिम् अवाप ॥ BhP_05.07.011 //_* तयेत्थम् अविरत-पुरुष-परिचर्यया भगवति प्रवर्धमाना-नुराग-भर-द्रुत-हृदय-शैथिल्यः प्रहर्ष-वेगेनात्मन्य् उद्भिद्यमान-रोम-पुलक-कुलक औत्कण्ठ्य-प्रवृत्त-प्रणय-bëpa-निरुद्धावलोक-नयन एवं निज-रमणारुण-चरणारविन्दानुध्यान-परिचित-भक्ति-योगेन परिप्लुत-परमाह्लाद-गम्भीर-हृदय-hradÃvagìha-धिषणस् ताम् अपि क्रियमाणां भगवत्-सपर्यां न सस्मार ॥ BhP_05.07.012 //_* इत्थं धृत-भगवद्-व्रत ऐणेयाजिन-वाससानुसवनाभिषेकार्द्र-कपिश-कुटिल-जटा-कलापेन च विरोचमानः सूर्यर्चा भगवन्तं हिरण्मयं पुरुषम् उज्जिहाने सूर्य-मण्डले ऽभ्युपतिष्ठन्न् एतद् उ होवाच ॥ BhP_05.07.013 //_* परो-रजः सवितुर् जात-वेदो देवस्य भर्गो मनसेदं जजान । सुरेतसादः पुनर् आविश्य चष्टे हंसं गृध्राणं नृषद्-रिङ्गिराम् इमः ॥ BhP_05.07.014 // BhP_05.08.001/0 श्री-शुक उवाच एकदा तु महा-नद्यां कृताभिषेक-नैयमिकावश्यको ब्रह्माक्षरम् अभिगृणानो मुहूर्त-त्रयम् उदकान्त उपविवेश ॥ BhP_05.08.001 //_* तत्र तदा राजन् हरिणी पिपासया जलाशयाभ्याशम् एकैवोपजगाम ॥ BhP_05.08.002 //_* तया पेपीयमान उदके तावद् एवाविदूरेण नदतो मृग-पतेर् उन्नादो लोक-भयङ्कर उदपतत् ॥ BhP_05.08.003 //_* तम् उपश्रुत्य सा मृग-वधूः प्रकृति-विक्लवा चकित-निरीक्षणा सुतराम् अपि हरि-भयाभिनिवेश-व्यग्र-हृदया पारिप्लव-दृष्टिर् अगत-तृषा भयात् सहसैवोच्चक्राम ॥ BhP_05.08.004 //_* तस्या उत्पतन्त्या अन्तर्वत्न्या उरु-भयावगलितो योनि-निर्गतो गर्भः स्रोतसि निपपात ॥ BhP_05.08.005 //_* तत्-प्रसवोत्सर्पण-भय-खेदातुरा स्व-गणेन वियुज्यमाना kasyäcid दर्यां कृष्ण-सारसती निपपाताथ च ममार ॥ BhP_05.08.006 //_* तं त्व् एण-कुणकं कृपणं स्रोतसानूह्यमानम् अभिवीक्ष्यापविद्धं बन्धुर् इवानुकम्पया राजर्षिर् भरत आदाय मृत-मातरम् इत्य् आश्रम-पदम् अनयत् ॥ BhP_05.08.007 //_* तस्य ह वा एण-कुणक उच्चैर् एतस्मिन् कृत-निजाभिमानस्याहर्-अहस् तत्-पोषण-पालन-लालन-प्रीणनानुध्यानेनात्म-नियमाः सह-यमाः पुरुष-परिचर्यादय एकैकशः कतिपयेनाहर्-गणेन वियुज्यमानाः किल सर्व एवोदवसन् ॥ BhP_05.08.008 //_* अहो बतायं हरिण-कुणकः कृपण ईश्वर-रथ-चरण-परिभ्रमण-रयेण स्व-गण-सुहृद्-बन्धुभ्यः परिवर्जितः शरणं च मोपसादितो माम् एव माता-पितरौ भ्रातृ-ज्ञातीन् यउथिकांश् चैवोपेयाय नान्यं कञ्चन वेद मय्य् अति-विस्रब्धश् चात एव मया मत्-परायणस्य पोषण-पालन-प्रीणन-लालनम् अनसूयुनानुष्ठेयं शरण्योपेक्षा-दोष-विदुषा ॥ BhP_05.08.009 //_* नूनं ह्य् आर्याः साधव उपशम-शीलाः कृपण-सुहृद एवं-विधार्थे स्वार्थान् अपि गुरुतरान् उपेक्षन्ते ॥ BhP_05.08.010 //_* इति कृतानुषङ्ग आसन-शयनाटन-स्नानाशनादिषु सह मृग-जहुना स्नेहानुबद्ध-हृदय आसीत् ॥ BhP_05.08.011 //_* कुश-कुसुम-समित्-पलाश-फल-मूलोदकान्य् आहरिष्यमाणो वृकसाला-वृकादिभ्यो भयम् आशंसमानो यदा सह हरिण-कुणकेन वनं समाविशति ॥ BhP_05.08.012 //_* पथिषु च मुग्ध-भावेन तत्र तत्र विषक्त-मति-प्रणय-भर-हृदयः कार्पण्यात् स्कन्धेनोद्वहति एवम् उत्सङ्ग उरसि चाधायोपलालयन् मुदं परमाम् अवाप ॥ BhP_05.08.013 //_* क्रियायां निर्वर्त्यमानायाम् अन्तराले ऽप्य् उत्थायोत्थाय यदैनम् अभिचक्षीत तर्हि वाव स वर्ष-पतिः प्रकृति-स्थेन मनसा तस्मा आशिष आशास्ते स्वस्ति स्ताद् वत्स ते सर्वत इति ॥ BhP_05.08.014 //_* अन्यदा भृशम् उद्विग्न-मना नष्ट-द्रविण इव कृपणः सकरुणम् अति-तर्षेण हरिण-कुणक-विरह-विह्वल-हृदय-सन्तापस् तम् एवानुशोचन् किल कश्मलं महद् अभिरम्भित इति होवाच ॥ BhP_05.08.015 //_* अपि बत स वै कृपण एण-बालको मृत-हरिणी-सुतो ऽहो ममानार्यस्य शठ-किरात-मतेर् अकृत-सुकृतस्य कृत-विस्रम्भ आत्म-प्रत्ययेन तद् अविगणयन् सुजन इवागमिष्यति ॥ BhP_05.08.016 //_* अपि क्षेमेणास्मिन्न् आश्रमोपवने शष्पाणि चरन्तं देव-गुप्तं द्रक्ष्यामि ॥ BhP_05.08.017 //_* अपि च न वृकः साला-वृको ऽन्यतमो वा नैक-चर एक-चरो वा भक्षयति ॥ BhP_05.08.018 //_* निम्लोचति ह भगवान् सकल-जगत्-क्षेमोदयस् त्रय्य्-आत्माद्यापि मम न मृग-वधू-न्यास आगच्छति ॥ BhP_05.08.019 //_* अपि स्विद् अकृत-सुकृतम् आगत्य मां सुखयिष्यति हरिण-राज-कुमारो विविध-रुचिर-दर्शनीय-निज-मृग-दारक-विनोदैर् असन्तोषं स्वानाम् अपनुदन् ॥ BhP_05.08.020 //_* क्ष्वेलिकायां मां मृषा-समाधिनामीलित-दृशं प्रेम-संरम्भेण चकित-चकित आगत्य पृषद्-अपरुष-विषाणाग्रेण लुठति ॥ BhP_05.08.021 //_* आसादित-हविषि बर्हिषि दूषिते मयोपालब्धो भीत-भीतः सपद्य् उपरत-रास ऋषि-कुमारवद् अवहित-करण-कलाप आस्ते ॥ BhP_05.08.022 //_* किं वा अरे आचरितं तपस् तपस्विन्यानया यद् इयम् अवनिः सविनय-कृष्ण-सार-तनय-तनुतर-सुभग-शिवतमाखर-खुर-पद-पङ्क्तिभिर् द्रविण-विधुरातुरस्य कृपणस्य मम द्रविण-पदवीं सूचयन्त्य् आत्मानं च सर्वतः कृत-कौतुकं द्विजानां स्वर्गापवर्ग-कामानां देव-यजनं करोति ॥ BhP_05.08.023 //_* अपि स्विद् असौ भगवान् उडु-पतिर् एनं मृग-पति-भयान् मृत-मातरं मृग-बालकं स्वाश्रम-परिभ्रष्टम् अनुकम्पया कृपण-जन-वत्सलः परिपाति ॥ BhP_05.08.024 //_* किं वात्मज-विश्लेष-ज्वर-दव-दहन-शिखाभिर् उपतप्यमान-हृदय-स्थल-नलिनीकं माम् उपसृत-मृगी-तनयं शिशिर-शान्तानुराग-गुणित-निज-वदन-सलिलामृतमय-गभस्तिभिः स्वधयतीति च ॥ BhP_05.08.025 //_* एवम् अघटमान-मनोरथाकुल-हृदयो मृग-दारकाभासेन स्वारब्ध-कर्मणा योगारम्भणतो विभ्रंशितः स योग-तापसो भगवद्-आराधन-लक्षणाच् च कथम् इतरथा जात्य्-अन्तर एण-कुणक आसङ्गः साक्षान् निःश्रेयस-प्रतिपक्षतया प्राक्-परित्यक्त-दुस्त्यज-हृदयाभिजातस्य तस्यैवम् अन्तराय-विहत-योगारम्भणस्य राजर्षेर् भरतस्य तावन् मृगार्भक-पोषण-पालन-प्रीणन-लालनानुषङ्गेणाविगणयत आत्मानम् अहिर् इवाखु-बिलं दुरतिक्रमः कालः कराल-रभस आपद्यत ॥ BhP_05.08.026 //_* तदानीम् अपि पार्श्व-वर्तिनम् आत्मजम् इवानुशोचन्तम् अभिवीक्षमाणो मृग एवाभिनिवेशित-मना विसृज्य लोकम् इमं सह मृगेण कलेवरं मृतम् अनु न मृत-जन्मानुस्मृतिर् इतरवन् मृग-शरीरम् अवाप ॥ BhP_05.08.027 //_* तत्रापि ह वा आत्मनो मृगत्व-कारणं भगवद्-आराधन-समीहानुभावेनानुस्मृत्य भृशम् अनुतप्यमान आह ॥ BhP_05.08.028 //_* अहो कष्टं भ्रष्टो ऽहम् आत्मवताम् अनुपथाद् यद्-विमुक्त-समस्त-सङ्गस्य विविक्त-पुण्यारण्य-शरणस्यात्मवत आत्मनि सर्वेषाम् आत्मनां भगवति वासुदेवे तद्-अनुश्रवण-मनन-सङ्कीर्तनाराधनानुस्मरणाभियोगेनाशून्य-सकल-यामेन कालेन समावेशितं समाहितं कार्त्स्न्येन मनस् तत् तु पुनर् ममाबुधस्यारान् मृग-सुतम् अनु परिसुस्राव ॥ BhP_05.08.029 //_* इत्य् एवं nigƬha-निर्वेदो विसृज्य मृगीं मातरं पुनर् भगवत्-क्षेत्रम् उपशम-शील-मुनि-गण-दयितं शालग्रामं पुलस्त्य-पुलहाश्रमं कालञ्जरात् प्रत्याजगाम ॥ BhP_05.08.030 //_* तस्मिन्न् अपि कालं प्रतीक्षमाणः सङ्गाच् च भृशम् उद्विग्न आत्म-सहचरः शुष्क-पर्ण-तृण-वीरुधा वर्तमानो मृगत्व-निमित्तावसानम् एव गणयन् मृग-शरीरं तीर्थोदक-क्लिन्नम् उत्-ससर्ज ॥ BhP_05.08.031 //_* BhP_05.09.001/0 श्री-शुक उवाच अथ कस्यचिद् द्विज-वरस्याङ्गिरः-प्रवरस्य शम-दम-तपः-स्वाध्यायाध्ययन-त्याग-सन्तोष-तितिक्षा-प्रश्रय-विद्यानसूयात्म-ज्ञानानन्द-युक्तस्यात्म-सदृश-श्रुत-शीलाचार-रूपौदार्य-गुणा नव सोदर्या अङ्गजा बभूवुर् मिथुनं च यवीयस्यां भार्यायाम् ॥ BhP_05.09.001 //_* यस् तु तत्र पुमांस् तं परम-भागवतं राजर्षि-प्रवरं भरतम् उत्सृष्ट-मृग-शरीरं चरम-शरीरेण विप्रत्वं गतम् आहुः ॥ BhP_05.09.002 //_* तत्रापि स्वजन-सङ्गाच् च भृशम् उद्विजमानो भगवतः कर्म-बन्ध-विध्वंसन-श्रवण-स्मरण-गुण-विवरण-चरणारविन्द-युगलं मनसा विदधद् आत्मनः प्रतिघातम् आशङ्कमानो भगवद्-अनुग्रहेणानुस्मृत-स्व-पूर्व-जन्मावलिर् आत्मानम् उन्मत्त-जडान्ध-बधिर-स्वरूपेण दर्शयाम् आस लोकस्य ॥ BhP_05.09.003 //_* तस्यापि ह वा आत्मजस्य विप्रः पुत्र-स्नेहानुबद्ध-मना आसमावर्तनात् संस्कारान् यथोपदेशं विदधान उपनीतस्य च पुनः शौचाचमनादीन् कर्म-नियमान् अनभिप्रेतान् अपि समशिक्षयद् अनुशिष्टेन हि भाव्यं पितुः पुत्रेणेति ॥ BhP_05.09.004 //_* स चापि तद् उ ह पितृ-सन्निधाव् एवासध्रीचीनम् इव स्म करोति छन्दांस्य् अध्यापयिष्यन् सह व्याहृतिभिः सप्रणव-शिरस् त्रिपदीं सावित्रीं ग्रैष्म-वासन्तिकान् मासान् अधीयानम् अप्य् असमवेत-रूपं ग्राहयाम् आस ॥ BhP_05.09.005 //_* एवं स्व-तनुज आत्मन्य् अनुरागावेशित-चित्तः शौचाध्ययन-व्रत-नियम-गुर्व्-अनल-शुश्रूषणाद्य्-औपकुर्वाणक-कर्माण्य् अनभियुक्तान्य् अपि समनुशिष्टेन भाव्यम् इत्य् असद्-आग्रहः पुत्रम् अनुशास्य स्वयं तावद् अनधिगत-मनोरथः कालेनाप्रमत्तेन स्वयं गृह एव प्रमत्त उपसंहृतः ॥ BhP_05.09.006 //_* अथ यवीयसी द्विज-सती स्व-गर्भ-जातं मिथुनं सपत्न्या उपन्यस्य स्वयम् अनुसंस्थया पतिलोकम् अगात् ॥ BhP_05.09.007 //_* पितर्य् उपरते भ्रातर एनम् अतत्-प्रभाव-विदस् त्रय्यां विद्यायाम् एव पर्यवसित-मतयो न पर-विद्यायां जड-मतिर् इति भ्रातुर् अनुशासन-निर्बन्धान् न्यवृत्सन्त ॥ BhP_05.09.008 //_* स च प्राकृतैर् द्विपद-पशुभिर् उन्मत्त-जड-बधिर-मूकेत्य् abhibhëyamÃïo यदा तद्-अनुरूपाणि prabhëate कर्माणि च कार्यमाणः परेच्छया करोति विष्टितो वेतनतो वा याच्ञ्या यदृच्छया वोपसादितम् अल्पं बहु मृष्टं कदन्नं वाभ्यवहरति परं नेन्द्रिय-प्रीति-निमित्तम् नित्य-निवृत्त-निमित्त-स्व-सिद्ध-विशुद्धानुभवानन्द-स्वात्म-लाभाधिगमः सुख-दुःखयोर् द्वन्द्व-निमित्तयोर् असम्भावित-देहाभिमानः ॥ BhP_05.09.009 //_* शीतोष्ण-वात-वर्षेषु वृष इवानावृताङ्गः पीनः संहननाङ्गः स्थण्डिल-संवेशनानुन्मर्दनामज्जन-रजसा महामणिर् इवानभिव्यक्त-ब्रह्म-वर्चसः कुपटावृत-कटिर् उपवीतेनोरु-मषिणा द्विजातिर् इति ब्रह्म-बन्धुर् इति संज्ञयातज्-ज्ञजनावमतो विचचार ॥ BhP_05.09.010 //_* यदा तु परत आहारं कर्म-वेतनत ईहमानः स्व-भ्रातृभिर् अपि केदार-कर्मणि निरूपितस् तद् अपि करोति किन्तु न समं विषमं न्यूनम् अधिकम् इति वेद कण-पिण्याक-फली-करण-kulmëa-स्थालीपुरीषादीन्य् अप्य् अमृतवद् अभ्यवहरति ॥ BhP_05.09.011 //_* अथ कदाचित् कश्चिद् वृषल-पतिर् भद्र-काल्यै पुरुष-पशुम् आलभतापत्य-कामः ॥ BhP_05.09.012 //_* तस्य ह दैव-मुक्तस्य पशोः पदवीं तद्-अनुचराः परिधावन्तो निशि निशीथ-समये तमसावृतायाम् अनधिगत-पशव आकस्मिकेन विधिना केदारान् वीरासनेन मृग-वराहादिभ्यः संरक्षमाणम् अङ्गिरः-प्रवर-सुतम् अपश्यन् ॥ BhP_05.09.013 //_* अथ त एनम् अनवद्य-लक्षणम् अवमृश्य भर्तृ-कर्म-निष्पत्तिं मन्यमाना बद्ध्वा रशनया चण्डिका-गृहम् उपनिन्युर् मुदा विकसित् a-वदनाः ॥ BhP_05.09.014 //_* अथ पणयस् तं स्व-विधिनाभिषिच्याहतेन वाससाच्छाद्य भूषणालेप-स्रक्-तिलकादिभिर् उपस्कृतं भुक्तवन्तं धूप-दीप-माल्य-लाज-किसलयाङ्कुर-फलोपहारोपेतया वैशस-संस्थया महता गीत-स्तुति-मृदङ्ग-पणव-घोषेण च पुरुष-पशुं भद्र-काल्याः पुरत उपवेशयाम् आसुः ॥ BhP_05.09.015 //_* अथ वृषल-राज-पणिः पुरुष-पशोर् असृग्-आसवेन देवीं भद्र-कालीं यक्ष्यमाणस् तद्-अभिमन्त्रितम् असिम् अति-कराल-निशितम् उपाददे ॥ BhP_05.09.016 //_* इति तेषां वृषलानां रजस्-तमः-प्रकृतीनां धन-मद-रज-उत्सिक्त-मनसां भगवत्-कला-वीर-कुलं कदर्थी-कृत्योत्पथेन स्वैरं विहरतां हिंसा-विहाराणां कर्माति-दारुणं यद् ब्रह्म-भूतस्य साक्षाद् ब्रह्मर्षि-सुतस्य निर्वैरस्य सर्व-भूत-सुहृदः सूनायाम् अप्य् अननुमतम् आलम्भनं तद् उपलभ्य ब्रह्म-तेजसाति-दुर्विषहेण दन्दह्यमानेन वपुषा सहसोच्चचाट सैव देवी भद्र-काली ॥ BhP_05.09.017 //_* भृशम् अमर्ष-रोषावेश-रभस-विलसित-भ्रु-कुटि-विटप-कुटिल-दंष्ट्रारुणेक्षणाटोपाति-भयानक-वदना हन्तु-कामेवेदं महाट्ट-हासम् अति-संरम्भेण विमुञ्चन्ती तत उत्पत्य पापीयसां दुष्टानां तेनैवासिना विवृक्ण-शीर्ष्णां गलात् स्रवन्तम् असृग्-आसवम् अत्युष्णं सह गणेन निपीयाति-पान-मद-विह्वलोच्चैस्तरां स्व-पार्षदैः सह जगौ ननर्त च विजहार च शिरः-कन्दुक-लीलया ॥ BhP_05.09.018 //_* एवम् एव खलु महद्-अभिचाराति-क्रमः कार्त्स्न्येनात्मने फलति ॥ BhP_05.09.019 //_* न वा एतद् विष्णुदत्त महद्-अद्भुतं यद् असम्भ्रमः स्व-शिरश्-छेदन आपतिते ऽपि विमुक्त-देहाद्य्-आत्म-भाव-सुदृढ-हृदय-ग्रन्थीनां सर्व-सत्त्व-सुहृद्-आत्मनां निर्वैराणां साक्षाद् भगवतानिमिषारि-वरायुधेनाप्रमत्तेन तैस् तैर् भावैः परिरक्ष्यमाणानां तत्-पाद-मूलम् अकुतश्चिद्-भयम् उपसृतानां भागवत-परमहंसानाम् ॥ BhP_05.09.020 //_* BhP_05.10.001/0 श्री-शुक उवाच अथ सिन्धु-सौवीर-पते रहूगणस्य व्रजत इक्षुमत्यास् तटे तत्-कुल-पतिना शिबिका-वाह-पुरुषान्वेषण-समये दैवेनोपसादितः स द्विज-वर उपलब्ध एष पीवा युवा संहननाङ्गो गो-खरवद् धुरं वोढुम् अलम् इति पूर्व-विष्टि-गृहीतैः सह गृहीतः प्रसभम् अतद्-अर्ह उवाह शिबिकां स महानुभावः ॥ BhP_05.10.001 //_* यदा हि द्विज-वरस्येषु-मात्रावलोकानुगतेर् न समाहिता पुरुष-गतिस् तदा विषम-गतां स्व-शिबिकां रहूगण उपधार्य पुरुषान् अधिवहत आह हे वोढारः साध्व् अतिक्रमत किम् इति विषमम् उह्यते यानम् इति ॥ BhP_05.10.002 //_* अथ त ईश्वर-वचः सोपालम्भम् उपाकर्ण्योपाय-तुरीयाच् छङ्कित-मनसस् तं विज्ञापयां बभूवुः ॥ BhP_05.10.003 //_* न वयं नर-देव प्रमत्ता भवन्-नियमानुपथाः साध्व् एव वहामः अयम् अधुनैव नियुक्तो ऽपि न द्रुतं व्रजति नानेन सह वोढुम् उ ह वयं पारयाम इति ॥ BhP_05.10.004 //_* सांसर्गिको दोष एव नूनम् एकस्यापि सर्वेषां सांसर्गिकाणां भवितुम् अर्हतीति निश्चित्य निशम्य कृपण-वचो राजा रहूगण उपासित-वृद्धो ऽपि निसर्गेण बलात् कृत ईषद्-उत्थित-मन्युर् अविस्पष्ट-ब्रह्म-तेजसं जात-वेदसम् इव रजसावृत-मतिर् आह ॥ BhP_05.10.005 //_* अहो कष्टं भ्रातर् व्यक्तम् उरु-परिश्रान्तो दीर्घम् अध्वानम् एक एव ऊहिवान् सुचिरं नाति-पीवा न संहननाङ्गो जरसा चोपद्रुतो भवान् सखे नो एवापर एते सङ्घट्टिन इति बहु-विप्रलब्धो ऽप्य् अविद्यया रचित-द्रव्य-गुण-कर्माशय-स्व-चरम-कलेवरे ऽवस्तुनि संस्थान-विशेषे ऽहं ममेत्य् अनध्यारोपित-मिथ्या-प्रत्ययो ब्रह्म-भूतस् तूष्णीं शिबिकां पूर्ववद् उवाह ॥ BhP_05.10.006 //_* अथ पुनः स्व-शिबिकायां विषम-गतायां प्रकुपित उवाच रहूगणः किम् इदम् अरे त्वं जीवन्-मृतो मां कदर्थी-कृत्य भर्तृ-शासनम् अतिचरसि प्रमत्तस्य च ते करोमि चिकित्सां दण्ड-पाणिर् इव जनताया यथा प्रकृतिं स्वां भजिष्यस इति ॥ BhP_05.10.007 //_* एवं बह्व् अबद्धम् अपि bhëamÃïaæ नर-देवाभिमानं रजसा तमसानुविद्धेन मदेन तिरस्कृताशेष-भगवत्-प्रिय-निकेतं पण्डित-मानिनं स भगवान् ब्राह्मणो ब्रह्म-भूत-सर्व-भूत-सुहृद्-आत्मा योगेश्वर-चर्यायां नाति-व्युत्पन्न-मतिं स्मयमान इव विगत-स्मय इदम् आह ॥ BhP_05.10.008 //_* BhP_05.10.009/0 ब्राह्मण उवाच त्वयोदितं व्यक्तम् अविप्रलब्धं भर्तुः स मे स्याद् यदि वीर भारः । गन्तुर् यदि स्याद् अधिगम्यम् अध्वा पीवेति राशौ न विदां प्रवादः ॥ BhP_05.10.009 // स्थौल्यं कार्श्यं व्याधय आधयश् च क्षुत् तृड् भयं कलिर् इच्छा जरा च । निद्रा रतिर् मन्युर् अहं मदः शुचो देहेन जातस्य हि मे न सन्ति ॥ BhP_05.10.010 // जीवन्-मृतत्वं नियमेन राजन् आद्यन्तवद् यद् विकृतस्य दृष्टम् । स्व-स्वाम्य-भावो ध्रुव Ŭya यत्र तर्ह्य् उच्यते ऽसौ विधिकृत्य-योगः ॥ BhP_05.10.011 // विशेष-बुद्धेर् विवरं मनाक् च पश्याम यन् न व्यवहारतो ऽन्यत् । क ईश्वरस् तत्र किम् ईशितव्यं तथापि राजन् करवाम किं ते ॥ BhP_05.10.012 // उन्मत्त-मत्त-जडवत् स्व-संस्थां गतस्य मे वीर चिकित्सितेन । अर्थः कियान् भवता शिक्षितेन स्तब्ध-प्रमत्तस्य च पिष्टपेषः ॥ BhP_05.10.013 // BhP_05.10.014/0 श्री-शुक उवाच एतावद् अनुवाद-paribhëayà प्रत्युदीर्य मुनि-वर उपशम-शील उपरतानात्म्य-निमित्त उपभोगेन कर्मारब्धं व्यपनयन् राज-यानम् अपि तथोवाह ॥ BhP_05.10.014 //_* स चापि पाण्डवेय सिन्धु-सौवीर-पतिस् तत्त्व-जिज्ञासायां सम्यक्-श्रद्धयाधिकृताधिकारस् तद् धृदय-ग्रन्थि-मोचनं द्विज-वच आश्रुत्य बहु-योग-ग्रन्थ-सम्मतं त्वरयावरुह्य शिरसा पाद-मूलम् उपसृतः क्षमापयन् विगत-नृप-देव-स्मय उवाच ॥ BhP_05.10.015 //_* कस् त्वं nigƬhaÓ चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः । कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः ॥ BhP_05.10.016 // नाहं विशङ्के सुर-राज-वज्रान् न त्र्यक्ष-शूलान् न यमस्य दण्डात् । नाग्न्य्-अर्क-सोमानिल-वित्तपास्त्राच् छङ्के भृशं ब्रह्म-कुलावमानात् ॥ BhP_05.10.017 // तद् ब्रूह्य् असङ्गो जडवन् nigƬha- विज्ञान-वीर्यो विचरस्य् अपारः । वचांसि योग-ग्रथितानि साधो न नः क्षमन्ते मनसापि भेत्तुम् ॥ BhP_05.10.018 // अहं च योगेश्वरम् आत्म-तत्त्व- विदां मुनीनां परमं गुरुं वै । प्रष्टुं प्रवृत्तः किम् इहारणं तत् साक्षाद् धरिं ज्ञान-कलावतीर्णम् ॥ BhP_05.10.019 // स वै भवा लोक-निरीक्षणार्थम् अव्यक्त-लिङ्गो विचरत्य् अपि स्वित् । योगेश्वराणां गतिम् अन्ध-बुद्धिः कथं विचक्षीत गृहानुबन्धः ॥ BhP_05.10.020 // दृष्टः श्रमः कर्मत आत्मनो वै भर्तुर् गन्तुर् भवतश् चानुमन्ये । यथासतोदानयनाद्य्-अभावात् समूल इष्टो व्यवहार-मार्गः ॥ BhP_05.10.021 // स्थाल्य्-अग्नि-तापात् पयसो ऽभितापस् तत्-तापतस् तण्डुल-गर्भ-रन्धिः । देहेन्द्रियास्वाशय-सन्निकर्षात् तत्-संसृतिः पुरुषस्यानुरोधात् ॥ BhP_05.10.022 // शास्ताभिगोप्ता नृपतिः प्रजानां यः किङ्करो वै न पिनष्टि पिष्टम् । स्व-धर्मम् आराधनम् अच्युतस्य यद् ईहमानो विजहात्य् अघौघम् ॥ BhP_05.10.023 // तन् मे भवान् नर-देवाभिमान- मदेन तुच्छीकृत-सत्तमस्य । कृषीष्ट मैत्री-दृशम् आर्त-बन्धो यथा तरे सद्-अवध्यानम् अंहः ॥ BhP_05.10.024 // न विक्रिया विश्व-सुहृत्-सखस्य साम्येन वीताभिमतेस् तवापि । महद्-विमानात् स्व-कृताद् धि मादृङ् नङ्क्ष्यत्य् अदूराद् अपि शूलपाणिः ॥ BhP_05.10.025 // BhP_05.11.001/0 ब्राह्मण उवाच अकोविदः कोविद-वाद-वादान् वदस्य् अथो नाति-विदां वरिष्ठः । न सूरयो हि व्यवहारम् एनं तत्त्वावमर्शेन सहामनन्ति ॥ BhP_05.11.001 // तथैव राजन्न् उरु-गार्हमेध- वितान-विद्योरु-विजृम्भितेषु । न वेद-वादेषु हि तत्त्व-वादः प्रायेण शुद्धो नु चकास्ति साधुः ॥ BhP_05.11.002 // न तस्य तत्त्व-ग्रहणाय साक्षाद् वरीयसीर् अपि वाचः समासन् । स्वप्ने निरुक्त्या गृहमेधि-सौख्यं न यस्य हेयानुमितं स्वयं स्यात् ॥ BhP_05.11.003 // यावन् मनो रजसा पूरुषस्य सत्त्वेन वा तमसा वानुरुद्धम् । चेतोभिर् आकूतिभिर् आतनोति निरङ्कुशं कुशलं चेतरं वा ॥ BhP_05.11.004 // स वासनात्मा विषयोपरक्तो गुण-प्रवाहो विकृतः षोडशात्मा । बिभ्रत् पृथङ्-नामभि रूप-भेदम् अन्तर्-बहिष्ट्वं च पुरैस् तनोति ॥ BhP_05.11.005 // दुःखं सुखं व्यतिरिक्तं च तीव्रं कालोपपन्नं फलम् आव्यनक्ति । आलिङ्ग्य माया-रचितान्तरात्मा स्व-देहिनं संसृति-चक्र-कूटः ॥ BhP_05.11.006 // तावान् अयं व्यवहारः सदाविः क्षेत्रज्ञ-साक्ष्यो भवति स्थूल-सूक्ष्मः । तस्मान् मनो लिङ्गम् अदो वदन्ति गुणागुणत्वस्य परावरस्य ॥ BhP_05.11.007 // गुणानुरक्तं व्यसनाय जन्तोः क्षेमाय नैर्गुण्यम् अथो मनः स्यात् । यथा प्रदीपो घृत-वर्तिम् अश्नन् शिखाः सधूमा भजति ह्य् अन्यदा स्वम् । पदं तथा गुण-कर्मानुबद्धं वृत्तीर् मनः श्रयते ऽन्यत्र तत्त्वम् ॥ BhP_05.11.008 // एकादशासन् मनसो हि वृत्तय आकूतयः पञ्च धियो ऽभिमानः । मात्राणि कर्माणि पुरं च तासां वदन्ति हैकादश वीर भूमीः ॥ BhP_05.11.009 // गन्धाकृति-स्पर्श-रस-श्रवांसि विसर्ग-रत्य्-अर्त्य्-अभिजल्प-शिल्पाः । एकादशं स्वीकरणं ममेति शय्याम् अहं द्वादशम् एक आहुः ॥ BhP_05.11.010 // द्रव्य-स्वभावाशय-कर्म-कालैर् एकादशामी मनसो विकाराः । सहस्रशः शतशः कोटिशश् च क्षेत्रज्ञतो न मिथो न स्वतः स्युः ॥ BhP_05.11.011 // क्षेत्रज्ञ एता मनसो विभूतीर् जीवस्य माया-रचितस्य नित्याः । आविर्हिताः क्वापि तिरोहिताश् च शुद्धो विचष्टे ह्य् अविशुद्ध-कर्तुः ॥ BhP_05.11.012 // क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयं ज्योतिर् अजः परेशः । नारायणो भगवान् वासुदेवः स्व-माययात्मन्य् अवधीयमानः ॥ BhP_05.11.013 // यथानिलः स्थावर-जङ्गमानाम् आत्म-स्वरूपेण निविष्ट ईशेत् । एवं परो भगवान् वासुदेवः क्षेत्रज्ञ आत्मेदम् अनुप्रविष्टः ॥ BhP_05.11.014 // न यावद् एतां तनु-भृन् नरेन्द्र विधूय मायां वयुनोदयेन । विमुक्त-सङ्गो जित-षट्-सपत्नो वेदात्म-तत्त्वं भ्रमतीह तावत् ॥ BhP_05.11.015 // न यावद् एतन् मन आत्म-लिङ्गं संसार-तापावपनं जनस्य । यच् छोक-मोहामय-राग-लोभ- वैरानुबन्धं ममतां विधत्ते ॥ BhP_05.11.016 // भ्रातृव्यम् एनं तद् अदभ्र-वीर्यम् उपेक्षयाध्येधितम् अप्रमत्तः । गुरोर् हरेश् चरणोपासनास्त्रो जहि व्यलीकं स्वयम् आत्म-मोषम् ॥ BhP_05.11.017 // BhP_05.12.001/0 रहूगण उवाच नमो नमः कारण-विग्रहाय स्वरूप-तुच्छीकृत-विग्रहाय । नमो ऽवधूत द्विज-बन्धु-लिङ्ग- nigƬha-नित्यानुभवाय तुभ्यम् ॥ BhP_05.12.001 // ज्वरामयार्तस्य यथागदं सत् निदाघ-दग्धस्य यथा हिमाम्भः । कुदेह-मानाहि-विदष्ट-दृष्टेः ब्रह्मन् वचस् ते ऽमृतम् औषधं मे ॥ BhP_05.12.002 // तस्माद् भवन्तं मम संशयार्थं प्रक्ष्यामि पश्चाद् अधुना सुबोधम् । अध्यात्म-योग-ग्रथितं तवोक्तम् आख्याहि कौतूहल-चेतसो मे ॥ BhP_05.12.003 // यद् आह योगेश्वर दृश्यमानं क्रिया-फलं सद्-व्यवहार-मूलम् । न ह्य् अञ्जसा तत्त्व-विमर्शनाय भवान् अमुष्मिन् भ्रमते मनो मे ॥ BhP_05.12.004 // BhP_05.12.005/0 ब्राह्मण उवाच अयं जनो नाम चलन् पृथिव्यां यः पार्थिवः पार्थिव कस्य हेतोः । तस्यापि चाङ्घ्र्योर् अधि गुल्फ-जङ्घा- जानूरु-मध्योर-शिरोधरांसाः ॥ BhP_05.12.005 // अंसे ऽधि दार्वी शिबिका च यस्यां सौवीर-राजेत्य् अपदेश आस्ते । यस्मिन् भवान् rƬha-निजाभिमानो राजास्मि सिन्धुष्व् इति दुर्मदान्धः ॥ BhP_05.12.006 // शोच्यान् इमांस् त्वम् अधिकष्ट-दीनान् विष्ट्या निगृह्णन् निरनुग्रहो ऽसि । जनस्य गोप्तास्मि विकत्थमानो न शोभसे वृद्ध-सभासु धृष्टः ॥ BhP_05.12.007 // यदा क्षिताव् एव चराचरस्य विदाम निष्ठां प्रभवं च नित्यम् । तन् नामतो ऽन्यद् व्यवहार-मूलं निरूप्यतां सत्-क्रिययानुमेयम् ॥ BhP_05.12.008 // एवं निरुक्तं क्षिति-शब्द-वृत्तम् असन् निधानात् परमाणवो ये । अविद्यया मनसा कल्पितास् ते येषां समूहेन कृतो विशेषः ॥ BhP_05.12.009 // एवं कृशं स्थूलम् अणुर् बृहद् यद् असच् च सज् जीवम् अजीवम् अन्यत् । द्रव्य-स्वभावाशय-काल-कर्म- नाम्नाजयावेहि कृतं द्वितीयम् ॥ BhP_05.12.010 // ज्ञानं विशुद्धं परमार्थम् एकम् अनन्तरं त्व् अबहिर् ब्रह्म सत्यम् । प्रत्यक् प्रशान्तं भगवच्-छब्द-संज्ञं यद् वासुदेवं कवयो वदन्ति ॥ BhP_05.12.011 // रहूगणैतत् तपसा न याति न चेज्यया निर्वपणाद् गृहाद् वा । न च्छन्दसा नैव जलाग्नि-सूर्यैर् विना महत्-पाद-रजो-'भिषेकम् ॥ BhP_05.12.012 // यत्रोत्तमश्लोक-गुणानुवादः प्रस्तूयते ग्राम्य-कथा-विघातः । निषेव्यमाणो ऽनुदिनं मुमुक्षोर् मतिं सतीं यच्छति वासुदेवे ॥ BhP_05.12.013 // अहं पुरा भरतो नाम राजा विमुक्त-दृष्ट-श्रुत-सङ्ग-बन्धः । आराधनं भगवत ईहमानो मृगो ऽभवं मृग-सङ्गाद् धतार्थः ॥ BhP_05.12.014 // सा मां स्मृतिर् मृग-देहे ऽपि वीर कृष्णार्चन-प्रभवा नो जहाति । अथो अहं जन-सङ्गाद् असङ्गो विशङ्कमानो ऽविवृतश् चरामि ॥ BhP_05.12.015 // तस्मान् नरो ऽसङ्ग-सुसङ्ग-जात- ज्ञानासिनेहैव विवृक्ण-मोहः । हरिं तद्-ईहा-कथन-श्रुताभ्यां लब्ध-स्मृतिर् यात्य् अतिपारम् अध्वनः ॥ BhP_05.12.016 // BhP_05.13.001/0 ब्राह्मण उवाच दुरत्यये ऽध्वन्य् अजया निवेशितो रजस्-तमः-सत्त्व-विभक्त-कर्मदृक् । स एष सार्थो ऽर्थ-परः परिभ्रमन् भवाटवीं याति न शर्म विन्दति ॥ BhP_05.13.001 // यस्याम् इमे षण् नर-देव दस्यवः सार्थं विलुम्पन्ति कुनायकं बलात् । गोमायवो यत्र हरन्ति सार्थिकं प्रमत्तम् आविश्य यथोरणं वृकाः ॥ BhP_05.13.002 // प्रभूत-वीरुत्-तृण-गुल्म-गह्वरे कठोर-दंशैर् मशकैर् उपद्रुतः । क्वचित् तु गन्धर्व-पुरं प्रपश्यति क्वचित् क्वचिच् चाशु-रयोल्मुक-ग्रहम् ॥ BhP_05.13.003 // निवास-तोय-द्रविणात्म-बुद्धिस् ततस् ततो धावति भो अटव्याम् । क्वचिच् च वात्योत्थित-पांसु-धूम्रा दिशो न जानाति रजस्-वलाक्षः ॥ BhP_05.13.004 // अदृश्य-झिल्ली-स्वन-कर्ण-शूल उलूक-वाग्भिर् व्यथितान्तरात्मा । अपुण्य-वृक्षान् श्रयते क्षुधार्दितो मरीचि-तोयान्य् अभिधावति क्वचित् ॥ BhP_05.13.005 // क्वचिद् वितोयाः सरितो ऽभियाति परस्परं चालषते निरन्धः । आसाद्य दावं क्वचिद् अग्नि-तप्तो निर्विद्यते क्व च यक्षैर् हृतासुः ॥ BhP_05.13.006 // शूरैर् हृत-स्वः क्व च निर्विण्ण-चेताः शोचन् विमुह्यन्न् उपयाति कश्मलम् । क्वचिच् च गन्धर्व-पुरं प्रविष्टः प्रमोदते निर्वृतवन् मुहूर्तम् ॥ BhP_05.13.007 // चलन् क्वचित् कण्टक-शर्कराङ्घ्रिर् नगारुरुक्षुर् विमना इवास्ते । पदे पदे ऽभ्यन्तर-वह्निनार्दितः कौटुम्बिकः क्रुध्यति वै जनाय ॥ BhP_05.13.008 // क्वचिन् निगीर्णो ऽजगराहिना जनो नावैति किञ्चिद् विपिने ऽपविद्धः । दष्टः स्म शेते क्व च दन्द-शूकैर् अन्धो ऽन्ध-कूपे पतितस् तमिस्रे ॥ BhP_05.13.009 // कर्हि स्म चित् क्षुद्र-रसान् विचिन्वंस् तन्-मक्षिकाभिर् व्यथितो विमानः । तत्राति-कृच्छ्रात् प्रतिलब्धमानो बलाद् विलुम्पन्त्य् अथ तं ततो ऽन्ये ॥ BhP_05.13.010 // क्वचिच् च शीतातप-वात-वर्ष- प्रतिक्रियां कर्तुम् अनीश आस्ते । क्वचिन् मिथो विपणन् यच् च किञ्चिद् विद्वेषम् ऋच्छत्य् उत वित्त-शाठ्यात् ॥ BhP_05.13.011 // क्वचित् क्वचित् क्षीण-धनस् तु तस्मिन् शय्यासन-स्थान-विहार-हीनः । याचन् पराद् अप्रतिलब्ध-कामः पारक्य-दृष्टिर् लभते ऽवमानम् ॥ BhP_05.13.012 // अन्योन्य-वित्त-व्यतिषङ्ग-वृद्ध- वैरानुबन्धो विवहन् मिथश् च । अध्वन्य् अमुष्मिन्न् उरु-कृच्छ्र-वित्त- बाधोपसर्गैर् विहरन् विपन्नः ॥ BhP_05.13.013 // तांस् तान् विपन्नान् स हि तत्र तत्र विहाय जातं परिगृह्य सार्थः । आवर्तते ऽद्यापि न कश्चिद् अत्र वीराध्वनः पारम् उपैति योगम् ॥ BhP_05.13.014 // मनस्विनो निर्जित-दिग्-गजेन्द्रा ममेति सर्वे भुवि बद्ध-वैराः । मृधे शयीरन् न तु तद् व्रजन्ति यन् न्यस्त-दण्डो गत-वैरो ऽभियाति ॥ BhP_05.13.015 // प्रसज्जति क्वापि लता-भुजाश्रयस् तद्-आश्रयाव्यक्त-पद-द्विज-स्पृहः । क्वचित् कदाचिद् धरि-चक्रतस् त्रसन् सख्यं विधत्ते बक-कङ्क-गृध्रैः ॥ BhP_05.13.016 // तैर् वञ्चितो हंस-कुलं समाविशन्न् अरोचयन् शीलम् उपैति वानरान् । तज्-जाति-रासेन सुनिर्वृतेन्द्रियः परस्परोद्वीक्षण-विस्मृतावधिः ॥ BhP_05.13.017 // द्रुमेषु रंस्यन् सुत-दार-वत्सलो व्यवाय-दीनो विवशः स्व-बन्धने । क्वचित् प्रमादाद् गिरि-कन्दरे पतन् वल्लीं गृहीत्वा गज-भीत आस्थितः ॥ BhP_05.13.018 // अतः कथञ्चित् स विमुक्त आपदः पुनश् च सार्थं प्रविशत्य् अरिन्दम । अध्वन्य् अमुष्मिन्न् अजया निवेशितो भ्रमञ् जनो ऽद्यापि न वेद कश्चन ॥ BhP_05.13.019 // रहूगण त्वम् अपि ह्य् अध्वनो ऽस्य सन्न्यस्त-दण्डः कृत-भूत-मैत्रः । असज्-जितात्मा हरि-सेवया शितं ज्ञानासिम् आदाय तराति-पारम् ॥ BhP_05.13.020 // BhP_05.13.021/0 राजोवाच अहो नृ-जन्माखिल-जन्म-शोभनं किं जन्मभिस् त्व् अपरैर् अप्य् अमुष्मिन् । न यद् धृषीकेश-यशः-कृतात्मनां महात्मनां वः प्रचुरः समागमः ॥ BhP_05.13.021 // न ह्य् अद्भुतं त्वच्-चरणाब्ज-रेणुभिर् हतांहसो भक्तिर् अधोक्षजे ऽमला । मौहूर्तिकाद् यस्य समागमाच् च मे दुस्तर्क-मूलो ऽपहतो ऽविवेकः ॥ BhP_05.13.022 // नमो महद्भ्यो ऽस्तु नमः शिशुभ्यो नमो युवभ्यो नम आवटुभ्यः । ये ब्राह्मणा गाम् अवधूत-लिङ्गाश् चरन्ति तेभ्यः शिवम् अस्तु राज्ञाम् ॥ BhP_05.13.023 // BhP_05.13.024/0 श्री-शुक उवाच इत्य् एवम् उत्तरा-मातः स वै ब्रह्मर्षि-सुतः सिन्धु-पतय आत्म-सतत्त्वं विगणयतः परानुभावः परम-कारुणिकतयोपदिश्य रहूगणेन सकरुणम् अभिवन्दित-चरण आपूर्णार्णव इव निभृत-करणोर्म्य्-आशयो धरणिम् इमां विचचार ॥ BhP_05.13.024 //_* सौवीर-पतिर् अपि सुजन-समवगत-परमात्म-सतत्त्व आत्मन्य् अविद्याध्यारोपितां च देहात्म-मतिं विससर्ज एवं हि नृप भगवद्-आश्रिताश्रितानुभावः ॥ BhP_05.13.025 //_* BhP_05.13.026/0 राजोवाच यो ह वा इह बहु-विदा महा-भागवत त्वयाभिहितः परोक्षेण वचसा जीव-लोक-भवाध्वा स ह्य् आर्य-मनीषया कल्पित-vi«ayonäjasÃvyutpanna-लोक-समधिगमः अथ तद् एवैतद् दुरवगमं समवेतानुकल्पेन निर्दिश्यताम् इति ॥ BhP_05.13.026 //_* BhP_05.14.001/0 स होवाच स एष देहात्म-मानिनां सत्त्वादि-गुण-विशेष-विकल्पित-कुशलाकु-शल-समवहार-विनिर्मित-विविध-देहावलिभिर् वियोग-संयोगाद्य्-अनादि-संसारानुभवस्य द्वार-भूतेन षड्-इन्द्रिय-वर्गेण तस्मिन् दुर्गाध्ववद् असुगमे ऽध्वन्य् आपतित ईश्वरस्य भगवतो विष्णोर् वश-वर्तिन्या मायया जीव-लोको ऽयं यथा वणिक्-सार्थो ऽर्थ-परः स्व-देह-निष्पादित-कर्मानुभवः श्मशानवद् अशिवतमायां संसाराटव्यां गतो नाद्यापि विफल-बहु-प्रतियोगेहस् तत्-तापोपशमनीं हरि-गुरु-चरणारविन्द-मधुकरानुपदवीम् अवरुन्धे ॥ BhP_05.14.001 //_* यस्याम् उ ह वा एते षड्-इन्द्रिय-नामानः कर्मणा दस्यव एव ते तद् यथा पुरुषस्य धनं यत् किञ्चिद् धर्मौपयिकं बहु-कृच्छ्राधिगतं साक्षात् परम-पुरुषाराधन-लक्षणो यो ऽसौ धर्मस् तं तु साम्पराय उदाहरन्ति तद्-धर्म्यं धनं दर्शन-स्पर्शन-श्रवणास्वादनावघ्राण-सङ्कल्प-व्यवसाय-गृह-ग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्-पन्ति ॥ BhP_05.14.002 //_* अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृक-सृगाला एवानिच्छतो ऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं मिषतो ऽपि हरन्ति ॥ BhP_05.14.003 //_* यथा ह्य् अनुवत्सरं कृष्यमाणम् अप्य् अदग्ध-बीजं क्षेत्रं पुनर् एवावपन-काले गुल्म-तृण-वीरुद्भिर् गह्वरम् इव भवत्य् एवम् एव गृहाश्रमः कर्म-क्षेत्रं यस्मिन् न हि कर्माण्य् उत्सीदन्ति यद् अयं काम-करण्ड एष आवसथः ॥ BhP_05.14.004 //_* तत्र गतो दंश-मशक-समापसदैर् मनुजैः शलभ-शकुन्त-तस्कर-मूषकादिभिर् उपरुध्यमान-बहिः-प्राणः क्वचित् परिवर्तमानो ऽस्मिन्न् अध्वन्य् अविद्या-काम-कर्मभिर् उपरक्त-मनसानुपपन्नार्थं नर-लोकं गन्धर्व-नगरम् उपपन्नम् इति मिथ्या-दृष्टिर् अनुपश्यति ॥ BhP_05.14.005 //_* तत्र च क्वचिद् आतपोदक-निभान् विषयान् उपधावति पान-भोजन-व्यवायादि-व्यसन-लोलुपः ॥ BhP_05.14.006 //_* क्वचिच् चाशेष-दोष-निषदनं पुरीष-विशेषं तद्-वर्ण-गुण-निर्मित-मतिः सुवर्णम् उपादित्सत्य् अग्नि-काम-कातर इवोल्मुक-पिशाचम् ॥ BhP_05.14.007 //_* अथ कदाचिन् निवास-पानीय-द्रविणाद्य्-अनेकात्मोपजीवनाभिनिवेश एतस्यां संसाराटव्याम् इतस् ततः परिधावति ॥ BhP_05.14.008 //_* क्वचिच् च वात्यौपम्यया प्रमदयारोहम् आरोपितस् तत्-काल-रजसा रजनी-भूत इवासाधु-मर्यादो रजस्-वलाक्षो ऽपि दिग्-देवता अतिरजस्-वल-मतिर् न विजानाति ॥ BhP_05.14.009 //_* क्वचित् सकृद् अवगत-विषय-वैतथ्यः स्वयं पराभिध्यानेन विभ्रंशित-स्मृतिस् तयैव मरीचि-तोय-प्रायांस् तान् एवाभिधावति ॥ BhP_05.14.010 //_* क्वचिद् उलूक-झिल्ली-स्वनवद् अति-परुष-रभसाटोपं प्रत्यक्षं परोक्षं वा रिपु-राज-कुल-निर्भर्त्सितेनाति-व्यथित-कर्ण-मूल-हृदयः ॥ BhP_05.14.011 //_* स यदा दुग्ध-पूर्व-सुकृतस् तदा कारस्कर-काकतुण्डाद्य्-अपुण्य-द्रुम-लता-विषोद-पानवद् उभयार्थ-शून्य-द्रविणान् जीवन्-मृतान् स्वयं जीवन्-म्रियमाण उपधावति ॥ BhP_05.14.012 //_* एकदासत्-प्रसङ्गान् निकृत-मतिर् व्युदक-स्रोतः-स्खलनवद् उभयतो ऽपि दुःखदं पाखण्डम् अभियाति ॥ BhP_05.14.013 //_* यदा तु पर-बाधयान्ध आत्मने नोपनमति तदा हि पितृ-पुत्र-बर्हिष्मतः पितृ-पुत्रान् वा स खलु भक्षयति ॥ BhP_05.14.014 //_* क्वचिद् आसाद्य गृहं दाववत् प्रियार्थ-विधुरम् असुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदम् उपगच्छति ॥ BhP_05.14.015 //_* क्वचित् काल-विष-मित-राज-कुल-रक्षसापहृत-प्रियतम-धनासुः प्रमृतक इव विगत-जीव-लक्षण आस्ते ॥ BhP_05.14.016 //_* कदाचिन् मनोरथोपगत-पितृ-पितामहाद्य् असत् सद् इति स्वप्न-निर्वृति-लक्षणम् अनुभवति ॥ BhP_05.14.017 //_* क्वचिद् गृहाश्रम-कर्म-चोदनाति-भर-गिरिम् आरुरुक्षमाणो लोक-व्यसन-कर्षित-मनाः कण्टक-शर्करा-क्षेत्रं प्रविशन्न् इव सीदति ॥ BhP_05.14.018 //_* क्वचिच् च दुःसहेन कायाभ्यन्तर-वह्निना गृहीत-सारः स्व-कुटुम्बाय क्रुध्यति ॥ BhP_05.14.019 //_* स एव पुनर् निद्राजगर-गृहीतो ऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत्-किञ्चन वेद शव इवापविद्धः ॥ BhP_05.14.020 //_* कदाचिद् भग्न-मान-दंष्ट्रो दुर्जन-दन्द-शूकैर् अलब्ध-निद्रा-क्षणो व्यथित-हृदयेनानुक्षीयमाण-विज्ञानो ऽन्ध-कूपे ऽन्धवत् पतति ॥ BhP_05.14.021 //_* कर्हि स्म चित् काम-मधु-लवान् विचिन्वन् यदा पर-दार-पर-द्रव्-याण्य् अवरुन्धानो राज्ञा स्वामिभिर् वा निहतः पतत्य् अपारे निरये ॥ BhP_05.14.022 //_* अथ च तस्माद् उभयथापि हि कर्मास्मिन्न् आत्मनः संसारावपनम् उदाहरन्ति ॥ BhP_05.14.023 //_* मुक्तस् ततो यदि बन्धाद् देवदत्त उपाच्छिनत्ति तस्माद् अपि विष्णुमित्र इत्य् अनवस्थितिः ॥ BhP_05.14.024 //_* क्वचिच् च शीत-वाताद्य्-अनेकाधिदैविक-भौतिकात्मीयानां दशानां प्रतिनिवारणे ऽकल्पो दुरन्त-चिन्तया विषण्ण आस्ते ॥ BhP_05.14.025 //_* क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् अन्येभ्यो वा काकिणिका-मात्रम् अप्य् अपहरन् यत् किञ्चिद् वा विद्वेषम् एति वित्त-शाठ्यात् ॥ BhP_05.14.026 //_* अध्वन्य् अमुष्मिन्न् इम उपसर्गास् तथा सुख-दुःख-राग-द्वेष-भयाभिमान-प्रमादोन्माद-शोक-मोह-लोभ-मात्सर्येर्ष्याव-मान-क्षुत्-पिपासाधि-व्याधि-जन्म-जरा-मरणादयः ॥ BhP_05.14.027 //_* क्वापि देव-मायया स्त्रिया भुज-latopagƬha÷ प्रस्कन्न-विवेक-विज्ञानो यद्-विहार-गृहारम्भाकुल-हृदयस् तद्-आश्रयावसक्त-सुत-दुहितृ-कलत्र-bhëitÃvaloka-विचेष्टितापहृत-हृदय आत्मानम् अजितात्मापारे ऽन्धे तमसि प्रहिणोति ॥ BhP_05.14.028 //_* कदाचिद् ईश्वरस्य भगवतो विष्णोश् चक्रात् परमाण्व्-आदि-द्वि-परार्धापवर्ग-कालोपलक्षणात् परिवर्तितेन वयसा रंहसा हरत आब्रह्म-तृण-स्तम्बादीनां भूतानाम् अनिमिषतो मिषतां वित्रस्त-हृदयस् तम् एवेश्वरं काल-चक्र-निजायुधं साक्षाद् भगवन्तं यज्ञ-पुरुषम् अनादृत्य पाखण्ड-देवताः कङ्क-गृध्र-बक-वट-प्राया आर्य-समय-परिहृताः साङ्केत्येनाभिधत्ते ॥ BhP_05.14.029 //_* यदा पाखण्डिभिर् आत्म-वञ्चितैस् तैर् उरु वञ्चितो ब्रह्म-कुलं समावसंस् तेषां शीलम् उपनयनादि-श्रौत-स्मार्त-कर्मानुष्ठा-नेन भगवतो यज्ञ-पुरुषस्याराधनम् एव तद् अरोचयन् शूद्र-कुलं भजते निगमाचारे ऽशुद्धितो यस्य मिथुनी-भावः कुटुम्ब-भरणं यथा वानर-जातेः ॥ BhP_05.14.030 //_* तत्रापि निरवरोधः स्वैरेण विहरन्न् अति-कृपण-बुद्धिर् अन्योन्य-मुख-निरीक्षणादिना ग्राम्य-कर्मणैव विस्मृत-कालावधिः ॥ BhP_05.14.031 //_* क्वचिद् द्रुमवद् ऐहिकार्थेषु गृहेषु रंस्यन् यथा वानरः सुत-दार-वत्सलो व्यवाय-क्षणः ॥ BhP_05.14.032 //_* एवम् अध्वन्य् अवरुन्धानो मृत्यु-गज-भयात् तमसि गिरि-कन्दर-प्राये ॥ BhP_05.14.033 //_* क्वचिच् छीत-वाताद्य्-अनेक-दैविक-भौतिकात्मीयानां दुःखानां प्रतिनिवारणे ऽकल्पो दुरन्त-विषय-विषण्ण आस्ते ॥ BhP_05.14.034 //_* क्वचिन् मिथो व्यवहरन् यत् किञ्चिद् धनम् उपयाति वित्त-शाठ्येन ॥ BhP_05.14.035 //_* क्वचित् क्षीण-धनः शय्यासनाशनाद्य्-उपभोग-विहीनो यावद् अप्रतिलब्ध-मनोरथोपगतादाने ऽवसित-मतिस् ततस् ततो ऽवमानादीनि जनाद् अभिलभते ॥ BhP_05.14.036 //_* एवं वित्त-व्यतिषङ्ग-विवृद्ध-वैरानुबन्धो ऽपि पूर्व-वासनया मिथ उद्वहत्य् अथापवहति ॥ BhP_05.14.037 //_* एतस्मिन् संसाराध्वनि नाना-क्लेशोपसर्ग-बाधित आपन्न-विपन्नो यत्र यस् तम् उ ह वावेतरस् तत्र विसृज्य जातं जातम् उपादाय शोचन् मुह्यन् बिभ्यद्-विवदन् क्रन्दन् संहृष्यन् गायन् नह्यमानः साधु-वर्जितो नैवावर्तते ऽद्यापि यत आरब्ध एष नर-लोक-सार्थो यम् अध्वनः पारम् उपदिशन्ति ॥ BhP_05.14.038 //_* यद् इदं योगानुशासनं न वा एतद् अवरुन्धते यन् न्यस्त-दण्डा मुनय उपशम-शीला उपरतात्मानः समवगच्छन्ति ॥ BhP_05.14.039 //_* यद् अपि दिग्-इभ-जयिनो यज्विनो ये वै राजर्षयः किं तु परं मृधे शयीरन्न् अस्याम् एव ममेयम् इति कृत-वैरानुबन्धायां विसृज्य स्वयम् उपसंहृताः ॥ BhP_05.14.040 //_* कर्म-वल्लीम् अवलम्ब्य तत आपदः कथञ्चिन् नरकाद् विमुक्तः पुनर् अप्य् एवं संसाराध्वनि वर्तमानो नर-लोक-सार्थम् उपयाति एवम् उपरि गतो ऽपि ॥ BhP_05.14.041 //_* BhP_05.14.042/0 तस्येदम् उपगायन्ति---- आर्षभस्येह राजर्षेर् मनसापि महात्मनः । नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः ॥ BhP_05.14.042 // यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः । जहौ युवैव मलवद् उत्तमश्लोक-लालसः ॥ BhP_05.14.043 // यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् $ प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् & नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- % सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ BhP_05.14.044 //* यज्ञाय धर्म-पतये विधि-नैपुणाय $ योगाय साङ्ख्य-शिरसे प्रकृतीश्वराय & नारायणाय हरये नम इत्य् उदारं % हास्यन् मृगत्वम् अपि यः समुदाजहार ॥ BhP_05.14.045 //* य इदं भागवत-सभाजितावदात-गुण-कर्मणो राजर्षेर् भरतस्यानुचरितं स्वस्त्य्-अयनम् आयुष्यं धन्यं यशस्यं स्वर्ग्यापवर्ग्यं वानुशृणोत्य् आख्यास्यत्य् अभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न käcana परत इति ॥ BhP_05.14.046 //_* BhP_05.15.001/0 श्री-शुक उवाच भरतस्यात्मजः सुमतिर् नामाभिहितो यम् उ ह वाव केचित् पाखण्डिन ऋषभ-पदवीम् अनुवर्तमानं चानार्या अवेद-समाम्नातां देवतां स्व-मनीषया पापीयस्या कलौ कल्पयिष्यन्ति ॥ BhP_05.15.001 //_* तस्माद् वृद्धसेनायां देवताजिन्-नाम पुत्रो ऽभवत् ॥ BhP_05.15.002 //_* अथासुर्यां तत्-तनयो देवद्युम्नस् ततो धेनुमत्यां सुतः परमेष्ठी तस्य सुवर्चलायां प्रतीह उपजातः ॥ BhP_05.15.003 //_* य आत्म-विद्याम् आख्याय स्वयं संशुद्धो महा-पुरुषम् अनुसस्मार ॥ BhP_05.15.004 //_* प्रतीहात् सुवर्चलायां प्रतिहर्त्रादयस् त्रय आसन्न् इज्या-कोविदाः सूनवः प्रतिहर्तुः स्तुत्याम् अज-भूमानाव् अजनिषाताम् ॥ BhP_05.15.005 //_* भूम्न ऋषिकुल्यायाम् उद्गीथस् ततः प्रस्तावो देवकुल्यायां प्रस्तावान् नियुत्सायां हृदयज आसीद् विभुर् विभो रत्यां च पृथुषेणस् तस्मान् नक्त आकूत्यां जज्ञे नक्ताद् द्रुति-पुत्रो गयो राजर्षि-प्रवर उदार-श्रवा अजायत साक्षाद् भगवतो विष्णोर् जगद्-रिरक्षिषया गृहीत-सत्त्वस्य कलात्मवत्त्वादि-लक्षणेन महा-पुरुषतां प्राप्तः ॥ BhP_05.15.006 //_* स वै स्व-धर्मेण प्रजा-पालन-पोषण-प्रीणनोपलालनानुशासन-लक्षणेनेज्यादिना च भगवति महा-पुरुषे परावरे ब्रह्मणि सर्वात्मनार्पित-परमार्थ-लक्षणेन ब्रह्मविच्-चरणानुसेवयापादित-भगवद्-भक्ति-योगेन चाभीक्ष्णशः परिभाविताति-शुद्ध-मतिर् उपरतानात्म्य आत्मनि स्वयम् उपलभ्यमान-ब्रह्मात्मानुभवो ऽपि निरभिमान एवावनिम् अजूगुपत् ॥ BhP_05.15.007 //_* तस्येमां गाथां पाण्डवेय पुराविद उपगायन्ति ॥ BhP_05.15.008 //_* गयं नृपः कः प्रतियाति कर्मभिर् यज्वाभिमानी बहुविद् धर्म-गोप्ता । समागत-श्रीः सदसस्-पतिः सतां सत्-सेवको ऽन्यो भगवत्-कलाम् ऋते ॥ BhP_05.15.009 // यम् अभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्ष-कन्याः सरिद्भिः । यस्य प्रजानां दुदुहे धराशिषो निराशिषो गुण-वत्स-स्नुतोधाः ॥ BhP_05.15.010 // छन्दांस्य् अकामस्य च यस्य कामान् दुदूहुर् आजह्रुर् अथो बलिं नृपाः । प्रत्यञ्चिता युधि धर्मेण विप्रा यदाशिषां षष्ठम् अंशं परेत्य ॥ BhP_05.15.011 // यस्याध्वरे भगवान् अध्वरात्मा मघोनि माद्यत्य् उरु-सोम-पीथे । श्रद्धा-विशुद्धाचल-भक्ति-योग- समर्पितेज्या-फलम् आजहार ॥ BhP_05.15.012 // यत्-प्रीणनाद् बर्हिषि देव-तिर्यङ्- मनुष्य-वीरुत्-तृणम् आविरिञ्चात् । प्रीयेत सद्यः स ह विश्व-जीवः प्रीतः स्वयं प्रीतिम् अगाद् गयस्य ॥ BhP_05.15.013 // गयाद् गयन्त्यां चित्ररथः सुगतिर् अवरोधन इति त्रयः पुत्रा बभूवुश् चित्ररथाद् ऊर्णायां samrì अजनिष्ट तत उत्कलायां मरीचिर् मरीचेर् बिन्दुमत्यां बिन्दुम् आनुदपद्यत तस्मात् सरघायां मधुर् नामाभवन् मधोः सुमनसि वीरव्रतस् ततो भोजायां मन्थु-प्रमन्थू जज्ञाते मन्थोः सत्यायां भौवनस् ततो दूषणायां त्वष्टाजनिष्ट त्वष्टुर् विरोचनायां विरजो विरजस्य शतजित्-प्रवरं पुत्र-शतं कन्या च विषूच्यां किल जातम् ॥ BhP_05.15.014 //_* BhP_05.15.015/0 तत्रायं श्लोकः प्रइयव्रतं वंशम् इमं विरजश् चरमोद्भवः । अकरोद् अत्य्-अलं कीर्त्या विष्णुः सुर-गणं यथा ॥ BhP_05.15.015 // BhP_05.16.001/0 राजोवाच उक्तस् त्वया भू-मण्डलायाम-विशेषो यावद् आदित्यस् तपति यत्र चासौ ज्योतिषां गणैश् चन्द्रमा वा सह दृश्यते ॥ BhP_05.16.001 //_* तत्रापि प्रियव्रत-रथ-चरण-परिखातैः सप्तभिः सप्त सिन्धव उपकॢप्ता यत एतस्याः सप्त-द्वीप-विशेष-विकल्पस् त्वया भगवन् खलु सूचित एतद् एवाखिलम् अहं मानतो लक्षणतश् च सर्वं वि-जिज्ञासामि ॥ BhP_05.16.002 //_* भगवतो गुणमये स्थूल-रूप आवेशितं मनो ह्य् अगुणे ऽपि सूक्ष्मतम आत्म-ज्योतिषि परे ब्रह्मणि भगवति वासुदेवाख्ये क्षमम् आवेशितुं तद् उ हैतद् गुरो ऽर्हस्य् अनुवर्णयितुम् इति ॥ BhP_05.16.003 //_* BhP_05.16.004/0 ऋषिर् उवाच न वै महाराज भगवतो माया-गुण-विभूतेः këÂhÃæ मनसा वचसा वाधिगन्तुम् अलं विबुधायुषापि पुरुषस् तस्मात् प्राधान्-येनैव भू-गोलक-विशेषं नाम-रूप-मान-लक्षणतो व्याख्यास्यामः ॥ BhP_05.16.004 //_* यो वायं द्वीपः कुवलय-कमल-कोशाभ्यन्तर-कोशो नियुत-योजन-विशालः समवर्तुलो यथा पुष्कर-पत्रम् ॥ BhP_05.16.005 //_* यस्मिन् नव वर्षाणि नव-योजन-सहस्रायामान्य् अष्टभिर् मर्यादा-गिरिभिः सुविभक्तानि भवन्ति ॥ BhP_05.16.006 //_* एषां मध्ये इलावृतं नामाभ्यन्तर-वर्षं यस्य नाभ्याम् अवस्थितः सर्वतः सौवर्णः कुल-गिरि-राजो मेरुर् द्वीपायाम-समुन्नाहः कर्णिका-भूतः कुवलय-कमलस्य मूर्धनि द्वा-त्रिंशत् सहस्र-योजन-विततो मूले षोडश-सहस्रं तावत् आन्तर्-भूम्यां प्रविष्टः ॥ BhP_05.16.007 //_* उत्तरोत्तरेणेलावृतं नीलः श्वेतः शृङ्गवान् इति त्रयो रम्यक-हिरण्मय-कुरूणां वर्षाणां मर्यादा-गिरयः प्राग्-आयता उभयतः क्षारोदावधयो द्वि-सहस्र-पृथव एकैकशः पूर्वस्मात् पूर्वस्माद् उत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ BhP_05.16.008 //_* एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्राग्-आयता यथा नीलादयो ऽयुत-योजनोत्सेधा हरि-वर्ष-किम्पुरुष-भारतानां यथा-सङ्ख्यम् ॥ BhP_05.16.009 //_* तथैवेलावृतम् अपरेण पूर्वेण च माल्यवद्-गन्धमादनाव् आनील-निषधायतौ द्वि-सहस्रं पप्रथतुः केतुमाल-भद्राश्वयोः सीमानं विदधाते ॥ BhP_05.16.010 //_* मन्दरो मेरुमन्दरः सुपार्श्वः कुमुद इत्य् अयुत-योजन-विस्तारोन्नाहा मेरोश् चतुर्-दिशम् अवष्टम्भ-गिरय उपकॢप्ताः ॥ BhP_05.16.011 //_* चतुर्ष्व् एतेषु चूत-जम्बू-कदम्ब-न्यग्रोधाश् चत्वारः पादप-प्रवराः पर्वत-केतव इवाधि-सहस्र-योजनोन्नाहास् तावद् विटप-विततयः शत-योजन-परिणाहाः ॥ BhP_05.16.012 //_* ह्रदाश् चत्वारः पयो-मध्व्-इक्षुरस-मृष्ट-जला यद्-उपस्पर्शिन उपदेव-गणा योगैश्वर्याणि स्वाभाविकानि भरतर्षभ धारयन्ति ॥ BhP_05.16.013 //_* देवोद्यानानि च भवन्ति चत्वारि नन्दनं चैत्ररथं वैभ्राजकं सर्वतोभद्रम् इति ॥ BhP_05.16.014 //_* येष्व् अमर-परिवृढाः सह सुर-ललना-ललाम-यूथ-पतय उपदेव-गणैर् उपगीयमान-महिमानः किल विहरन्ति ॥ BhP_05.16.015 //_* मन्दरोत्सङ्ग एकादश-शत-योजनोत्तुङ्ग-देवचूत-शिरसो गिरि-शिखर-स्थूलानि फलान्य् अमृत-कल्पानि पतन्ति ॥ BhP_05.16.016 //_* तेषां विशीर्यमाणानाम् अति-मधुर-सुरभि-सुगन्धि-बहुलारुण-रसोदेनारुणोदा नाम नदी मन्दर-गिरि-शिखरान् निपतन्ती पूर्-वेणेलावृतम् उपप्लावयति ॥ BhP_05.16.017 //_* यद्-उपजोषणाद् भवान्या अनुचरीणां पुण्य-जन-वधूनाम् अवयव-स्पर्श-सुगन्ध-वातो दश-योजनं समन्ताद् अनुवासयति ॥ BhP_05.16.018 //_* एवं जम्बू-फलानाम् अत्युच्च-निपात-विशीर्णानाम् अनस्थि-प्रायाणाम् इभ-काय-निभानां रसेन जम्बू नाम नदी मेरु-मन्दर-शिखराद् अयुत-योजनाद् अवनि-तले निपतन्ती दक्षिणेनात्मानं यावद् इलावृतम् उपस्यन्दयति ॥ BhP_05.16.019 //_* तावद् उभयोर् अपि रोधसोर् या मृत्तिका तद्-रसेनानुविध्यमाना वाय्व्-अर्क-संयोग-विपाकेन सदामर-लोकाभरणं जाम्बू-नदं नाम सुवर्णं भवति ॥ BhP_05.16.020 //_* यद् उ ह वाव विबुधादयः सह युवतिभिर् मुकुट-कटक-कटि-सूत्राद्य्-आभरण-रूपेण खलु धारयन्ति ॥ BhP_05.16.021 //_* यस् तु महा-कदम्बः सुपार्श्व-nirƬho यास् तस्य कोटरेभ्यो विनिःसृताः पञ्चायाम-परिणाहाः पञ्च मधु-धाराः सुपार्श्व-शिखरात् पतन्त्यो ऽपरेणात्मानम् इलावृतम् अनुमोदयन्ति ॥ BhP_05.16.022 //_* या ह्य् उपयुञ्जानानां मुख-निर्वासितो वायुः समन्ताच् छत-योजनम् अनुवासयति ॥ BhP_05.16.023 //_* एवं कुमुद-nirƬho यः शतवल्शो नाम वटस् तस्य स्कन्धेभ्यो नीचीनाः पयो-दधि-मधु-घृत-गुडान्नाद्य्-अम्बर-शय्यासनाभरणादयः सर्व एव काम-दुघा नदाः कुमुदाग्रात् पतन्तस् तम् उत्तरेणेलावृतम् उपयोजयन्ति ॥ BhP_05.16.024 //_* यान् उपजुषाणानां न कदाचिद् अपि प्रजानां वली-पलित-क्लम-स्वेद-दौर्गन्ध्य-जरामय-मृत्यु-शीतोष्ण-वैवर्ण्योपसर्गादयस् ताप-विशेषा भवन्ति यावज् जीवं सुखं निरतिशयम् एव ॥ BhP_05.16.025 //_* कुरङ्ग-कुरर-कुसुम्भ-वैकङ्क-त्रिकूट-शिशिर-पतङ्ग-रुचक-निषध-शिनीवास-कपिल-शङ्ख-वैदूर्य-जारुधि-हंस-ऋषभ-नाग-कालञ्जर-नारदादयो विंशति-गिरयो मेरोः कर्णिकाया इव केसर-भूता मूल-देशे परित उपकॢप्ताः ॥ BhP_05.16.026 //_* जठर-देवकूटौ मेरुं pÆrveïëÂÃdaÓa-योजन-सहस्रम् उदगायतौ द्वि-सहस्रं पृथु-तुङ्गौ भवतः एवम् अपरेण पवन-पारियात्रौ दक्षिणेन कैलास-करवीरौ प्राग्-आयताव् एवम् उत्तरतस् त्रिशृङ्ग-मकराव् अष्टभिर् एतैः परिसृतो ऽग्निर् इव परितश् चकास्ति käcana-गिरिः ॥ BhP_05.16.027 //_* मेरोर् मूर्धनि भगवत आत्म-योनेर् मध्यत उपकॢप्तां पुरीम् अयुत-योजन-साहस्रीं सम-चतुरस्रां शातकौम्भीं वदन्ति ॥ BhP_05.16.028 //_* ताम् अनुपरितो लोक-पालानाम् अष्टानां यथा-दिशं यथा-रूपं तुरीय-मानेन पुरो ऽष्टाव् उपकॢप्ताः ॥ BhP_05.16.029 //_* BhP_05.17.001/0 श्री-शुक उवाच तत्र भगवतः साक्षाद् यज्ञ-लिङ्गस्य विष्णोर् विक्रमतो वाम-पादाङ्गुष्ठ-नख-निर्भिन्नोर्ध्वाण्ड-कटाह-विवरेणान्तः-प्रविष्टा या बाह्य-जल-धारा तच्-चरण-पङ्कजावनेजनारुण-किञ्जल्कोपरञ्जिताखिल-जगद्-अघ-मलापहोपस्पर्शनामला साक्षाद् भगवत्-पदीत्य् अनुपलक्षित-वचो ऽभिधीयमानाति-महता कालेन युग-सहस्रोपलक्षणेन दिवो मूर्धन्य् अवततार यत् तद् विष्णु-पदम् आहुः ॥ BhP_05.17.001 //_* यत्र ह वाव वीर-व्रत औत्तानपादिः परम-भागवतो ऽस्मत्-कुल-देवता-चरणारविन्दोदकम् इति याम् अनुसवनम् उत्कृष्यमाण-भगवद्-भक्ति-योगेन दृढं क्लिद्यमानान्तर्-हृदय औत्कण्ठ्य-विवशामीलित-लोचन-युगल-कुड्मल-विगलितामल-bëpa-कलयाभिव्यज्यमान-रोम-पुलक-कुलको ऽधुनापि परमादरेण शिरसा बिभर्ति ॥ BhP_05.17.002 //_* ततः सप्त ऋषयस् तत् प्रभावाभिज्ञा यां ननु तपस आत्यन्तिकी सिद्धिर् एतावती भगवति सर्वात्मनि वासुदेवे ऽनुपरत-भक्ति-योग-लाभेनैवोपेक्षितान्यार्थात्म-गतयो मुक्तिम् इवागतां मुमुक्षव इव सबहु-मानम् अद्यापि जटा-जूटैर् उद्वहन्ति ॥ BhP_05.17.003 //_* ततो ऽनेक-सहस्र-कोटि-विमानानीक-सङ्कुल-देव-यानेनावतर्-अन्तीन्दु मण्डलम् आवार्य ब्रह्म-सदने निपतति ॥ BhP_05.17.004 //_* तत्र चतुर्धा भिद्यमाना चतुर्भिर् नामभिश् चतुर्-दिशम् अभिस्पन्दन्ती नद-नदी-पतिम् एवाभिनिविशति सीतालकनन्दा चक्षुर् भद्रेति ॥ BhP_05.17.005 //_* सीता तु ब्रह्म-सदनात् केसराचलादि-गिरि-शिखरेभ्यो ऽधो ऽधः प्रस्रवन्ती गन्धमादन-मूर्धसु पतित्वान्तरेण भद्राश्व-वर्षं प्राच्यां दिशि क्षार-समुद्रम् अभिप्रविशति ॥ BhP_05.17.006 //_* एवं माल्यवच्-छिखरान् निष्पतन्ती ततो ऽनुपरत-वेगा केतुमालम् अभि चक्षुः प्रतीच्यां दिशि सरित्-पतिं प्रविशति ॥ BhP_05.17.007 //_* भद्रा चोत्तरतो मेरु-शिरसो निपतिता गिरि-शिखराद् गिरि-शिखरम् अतिहाय शृङ्गवतः शृङ्गाद् अवस्यन्दमाना उत्तरांस् तु कुरून् अभित उदीच्यां दिशि जलधिम् अभिप्रविशति ॥ BhP_05.17.008 //_* तथैवालकनन्दा दक्षिणेन ब्रह्म-सदनाद् बहूनि गिरि-कूटान्य् अतिक्रम्य हेमकूटाद् धैमकूटान्य् अति-रभसतर-रंहसा लुठयन्ती भारतम् अभिवर्षं दक्षिणस्यां दिशि जलधिम् अभिप्रविशति यस्यां स्नानार्थं चागच्छतः पुंसः पदे पदे ऽश्वमेध-राजसूयादीनां फलं न दुर्लभम् इति ॥ BhP_05.17.009 //_* अन्ये च नदा नद्यश् च वर्षे वर्षे सन्ति बहुशो मेर्व्-आदि-गिरि-दुहितरः शतशः ॥ BhP_05.17.010 //_* तत्रापि भारतम् एव वर्षं कर्म-क्षेत्रम् अन्यान्य् अष्ट वर्षाणि स्वर्गिणां पुण्य-शेषोपभोग-स्थानानि भौमानि स्वर्ग-पदानि व्यपदिशन्ति ॥ BhP_05.17.011 //_* एषु पुरुषाणाम् अयुत-पुरुषायुर्-वर्षाणां देव-कल्पानां नागायुत-प्राणानां वज्र-संहनन-बल-वयो-मोद-प्रमुदित-महा-सौरत-मिथुन-व्यवायापवर्ग-वर्ष-धृतैक-गर्भ-कलत्राणां तत्र तु त्रेता-युग-समः कालो वर्तते ॥ BhP_05.17.012 //_* यत्र ह देव-पतयः स्वैः स्वैर् गण-नायकैर् विहित-महार्हणाः सर्वर्तु-कुसुम-स्तबक-फल-किसलय-श्रियानम्यमान-विटप-लता-विटपिभिर् उपशुम्भमान-रुचिर-काननाश्रमायतन-वर्ष-गिरि-द्रोणीषु तथा चामल-जलाशयेषु विकच-विविध-नव-वनरुहामोद-मुदित-राज-हंस-जल-कुक्कुट-कारण्डव-सारस-चक्रवाकादिभिर् मधुकर-निकराकृतिभिर् उपकूजितेषु जल-krŬÃdibhir विचित्र-विनोदैः सुललित-सुर-सुन्दरीणां काम-कलिल-विलास-हास-लीलावलोकाकृष्ट-मनो-दृष्टयः स्वैरं विहरन्ति ॥ BhP_05.17.013 //_* नवस्व् अपि वर्षेषु भगवान् नारायणो महा-पुरुषः पुरुषाणां तद्-अनुग्रहायात्म-तत्त्व-व्यूहेनात्मनाद्यापि सन्निधीयते ॥ BhP_05.17.014 //_* इलावृते तु भगवान् भव एक एव पुमान् न ह्य् अन्यस् तत्रापरो निर्विशति भवान्याः शाप-निमित्त-ज्ञो यत्-प्रवेक्ष्यतः स्त्री-भावस् तत् पश्चाद् वक्ष्यामि ॥ BhP_05.17.015 //_* भवानीनाथैः स्त्री-गणार्बुद-सहस्रैर् अवरुध्यमानो भगवतश् चतुर्मूर्तेर् महा-पुरुषस्य तुरीयां तामसीं मूर्तिं प्रकृतिम् आत्मनः सङ्कर्षण-संज्ञाम् आत्म-समाधि-रूपेण सन्निधाप्यैतद् अभिगृणन् भव उपधावति ॥ BhP_05.17.016 //_* BhP_05.17.017/0 श्री-भगवान् उवाच ओं नमो भगवते महा-पुरुषाय सर्व-गुण-सङ्ख्यानायानन्तायाव्यक्ताय नम इति ॥ BhP_05.17.017_1 //_* भजे भजन्यारण-पाद-पङ्कजं भगस्य कृत्स्नस्य परं परायणम् । भक्तेष्व् अलं भावित-भूत-भावनं भवापहं त्वा भव-भावम् ईश्वरम् ॥ BhP_05.17.017_2 // न यस्य माया-गुण-चित्त-वृत्तिभिर् निरीक्षतो ह्य् अण्व् अपि दृष्टिर् अज्यते । ईशे यथा नो ऽजित-मन्यु-रंहसां कस् तं न मन्येत जिगीषुर् आत्मनः ॥ BhP_05.17.018 // असद्-दृशो यः प्रतिभाति मायया क्षीबेव मध्व्-आसव-ताम्र-लोचनः । न नाग-वध्वो ऽर्हण ईशिरे ह्रिया यत्-पादयोः स्पर्शन-धर्षितेन्द्रियाः ॥ BhP_05.17.019 // यम् आहुर् अस्य स्थिति-जन्म-संयमं त्रिभिर् विहीनं यम् अनन्तम् ऋषयः । न वेद सिद्धार्थम् इव क्वचित् स्थितं भू-मण्डलं मूर्ध-सहस्र-धामसु ॥ BhP_05.17.020 // यस्याद्य आसीद् गुण-विग्रहो महान् विज्ञान-धिष्ण्यो भगवान् अजः किल । यत्-सम्भवो ऽहं त्रि-वृता स्व-तेजसा वैकारिकं तामसम् ऐन्द्रियं सृजे ॥ BhP_05.17.021 // एते वयं यस्य वशे महात्मनः स्थिताः शकुन्ता इव सूत्र-यन्त्रिताः । महान् अहं वैकृत-तामसेन्द्रियाः सृजाम सर्वे यद्-अनुग्रहाद् इदम् ॥ BhP_05.17.022 // यन्-निर्मितां कर्ह्य् अपि कर्म-पर्वणीं मायां जनो ऽयं गुण-सर्ग-मोहितः । न वेद निस्तारण-योगम् अञ्जसा तस्मै नमस् ते विलयोदयात्मने ॥ BhP_05.17.023 // BhP_05.18.001/0 श्री-शुक उवाच तथा च भद्रश्रवा नाम धर्म-सुतस् तत्-कुल-पतयः पुरुषा भद्राश्व-वर्षे साक्षाद् भगवतो वासुदेवस्य प्रियां तनुं धर्ममयीं हयशीर्षाभिधानां परमेण समाधिना सन्निधाप्येदम् अभिगृणन्त उपधावन्ति ॥ BhP_05.18.001 //_* BhP_05.18.002/0 भद्रश्रवस ऊचुः ओं नमो भगवते धर्मायात्म-विशोधनाय नम इति ॥ BhP_05.18.002 //_* अहो विचित्रं भगवद्-विचेष्टितं घ्नन्तं जनो ऽयं हि मिषन् न पश्यति । ध्यायन्न् असद् यर्हि विकर्म सेवितुं निर्हृत्य पुत्रं पितरं जिजीविषति ॥ BhP_05.18.003 // वदन्ति विश्वं कवयः स्म नश्वरं पश्यन्ति चाध्यात्मविदो विपश्चितः । तथापि मुह्यन्ति तवाज मायया सुविस्मितं कृत्यम् अजं नतो ऽस्मि तम् ॥ BhP_05.18.004 // विश्वोद्भव-स्थान-निरोध-कर्म ते ह्य् अकर्तुर् अङ्गीकृतम् अप्य् अपावृतः । युक्तं न चित्रं त्वयि कार्य-कारणे सर्वात्मनि व्यतिरिक्ते च वस्तुतः ॥ BhP_05.18.005 // वेदान् युगान्ते तमसा तिरस्कृतान् रसातलाद् यो नृ-तुरङ्ग-विग्रहः । प्रत्याददे वै कवये ऽभियाचते तस्मै नमस् ते ऽवितथेहिताय इति ॥ BhP_05.18.006 // हरि-वर्षे चापि भगवान् नर-हरि-रूपेणास्ते तद्-रूप-ग्रहण-निमित्तम् उत्तरत्राभिधास्ये तद् दयितं रूपं महा-पुरुष-गुण-भाजनो महा-भागवतो दैत्य-दानव-कुल-तीर्थीकरण-शीला-चरितः प्रह्लादो ऽव्यवधानानन्य-भक्ति-योगेन सह तद्-वर्ष-पुरुषैर् उपास्ते इदं चोदाहरति ॥ BhP_05.18.007 //_* ओं नमो भगवते नरसिंहाय नमस् तेजस्-तेजसे आविर्-आविर्भव वज्र-नख वज्र-दंष्ट्र कर्माशयान् रन्धय रन्धय तमो ग्रस ग्रस ओं स्वाहा अभयम् अभयम् आत्मनि भूयिष्ठा ओं क्ष्रौम् ॥ BhP_05.18.008 //_* स्वस्त्य् अस्तु विश्वस्य खलः प्रसीदतां ध्यायन्तु भूतानि शिवं मिथो धिया । मनश् च भद्रं भजताद् अधोक्षजे आवेश्यतां नो मतिर् अप्य् अहइतुकी ॥ BhP_05.18.009 // मागार-दारात्मज-वित्त-बन्धुषु सङ्गो यदि स्याद् भगवत्-प्रियेषु नः । यः प्राण-वृत्त्या परितुष्ट आत्मवान् सिद्ध्यत्य् अदूरान् न तथेन्द्रिय-प्रियः ॥ BhP_05.18.010 // यत्-सङ्ग-लब्धं निज-वीर्य-वैभवं तीर्थं मुहुः संस्पृशतां हि मानसम् । हरत्य् अजो ऽन्तः श्रुतिभिर् गतो ऽङ्गजं को वै न सेवेत मुकुन्द-विक्रमम् ॥ BhP_05.18.011 // यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः ॥ BhP_05.18.012 // हरिर् हि साक्षाद् भगवान् शरीरिणाम् आत्मा झषाणाम् इव तोयम् ईप्सितम् । हित्वा महांस् तं यदि सज्जते गृहे तदा महत्त्वं वयसा दम्पतीनाम् ॥ BhP_05.18.013 // तस्माद् रजो-राग-विषाद-मन्यु- मान-स्पृहा-भयदैन्याधिमूलम् । हित्वा गृहं संसृति-चक्रवालं नृसिंह-पादं भजताकुतोभयम् इति ॥ BhP_05.18.014 // केतुमाले ऽपि भगवान् कामदेव-स्वरूपेण लक्ष्म्याः प्रिय-चिकीर्षया प्रजापतेर् दुहित्-णां पुत्राणां तद्-वर्ष-पतीनां पुरुषायुषाहो-रात्र-परिसङ्ख्यानानां यासां गर्भा महा-पुरुष-महास्त्र-तेजसोद्वेजित-मनसां विध्वस्ता व्यसवः संवत्सरान्ते विनिपतन्ति ॥ BhP_05.18.015 //_* अतीव सुललित-गति-विलास-विलसित-रुचिर-हास-लेशावलोक-लीलया किञ्चिद्-उत्तम्भित-सुन्दर-भ्रू-मण्डल-सुभग-वदनारविन्द-श्रिया रमां रमयन्न् इन्द्रियाणि रमयते ॥ BhP_05.18.016 //_* तद् भगवतो मायामयं रूपं परम-समाधि-योगेन रमा देवी संवत्सरस्य रात्रिषु प्रजापतेर् दुहितृभिर् उपेताहःसु च तद्-भर्तृभिर् उपास्ते इदं चोदाहरति ॥ BhP_05.18.017 //_* ओं ह्रां ह्रीं ह्रूं ओं नमो भगवते हृषीकेशाय सर्व-गुण-विशेषैर् विलक्षितात्मने आकूतीनां चित्तीनां चेतसां विशेषाणां चाधिपतये षोडश-कलाय च्छन्दो-मयायान्न-मयायामृत-मयाय सर्व-मयाय सहसे ओजसे बलाय कान्ताय कामाय नमस् ते उभयत्र भूयात् ॥ BhP_05.18.018 //_* स्त्रियो व्रतैस् त्वा हृषीकेश्वरं स्वतो ह्य् आराध्य लोके पतिम् आशासते ऽन्यम् । तासां न ते वै परिपान्त्य् अपत्यं प्रियं धनायूंषि यतो ऽस्व-तन्त्राः ॥ BhP_05.18.019 // स वै पतिः स्याद् अकुतोभयः स्वयं समन्ततः पाति भयातुरं जनम् । स एक एवेतरथा मिथो भयं नैवात्मलाभाद् अधि मन्यते परम् ॥ BhP_05.18.020 // या तस्य ते पाद-सरोरुहार्हणं निकामयेत् साखिल-काम-लम्पटा । तद् एव रासीप्सितम् ईप्सितो ऽर्चितो यद्-भग्न-याच्ञा भगवन् प्रतप्यते ॥ BhP_05.18.021 // मत्-प्राप्तये ऽजेश-सुरासुरादयस् तप्यन्त उग्रं तप ऐन्द्रिये धियः । ऋते भवत्-पाद-परायणान् न मां विन्दन्त्य् अहं त्वद्-धृदया यतो ऽजित ॥ BhP_05.18.022 // स त्वं ममाप्य् अच्युत शीर्ष्णि वन्दितं कराम्बुजं यत् त्वद्-अधायि सात्वताम् । बिभर्षि मां लक्ष्म वरेण्य मायया क ईश्वरस्येहितम् ऊहितुं विभुर् इति ॥ BhP_05.18.023 // रम्यके च भगवतः प्रियतमं मात्स्यम् अवतार-रूपं तद्-वर्ष-पुरुषस्य मनोः प्राक्-प्रदर्शितं स इदानीम् अपि महता भक्ति-योगेनाराधयतीदं चोदाहरति ॥ BhP_05.18.024 //_* ओं नमो भगवते मुख्यतमाय नमः सत्त्वाय प्राणायौजसे सहसे बलाय महा-मत्स्याय नम इति ॥ BhP_05.18.025 //_* अन्तर् बहिश् चाखिल-लोक-पालकैर् अदृष्ट-रूपो विचरस्य् उरु-स्वनः । स ईश्वरस् त्वं य इदं वशे ऽनयन् नाम्ना यथा दारुमयीं नरः स्त्रियम् ॥ BhP_05.18.026 // यं लोक-पालाः किल मत्सर-ज्वरा हित्वा यतन्तो ऽपि पृथक् समेत्य च । पातुं न शेकुर् द्वि-पदश् चतुष्-पदः सरीसृपं स्थाणु यद् अत्र दृश्यते ॥ BhP_05.18.027 // भवान् युगान्तार्णव ऊर्मि-मालिनि क्षोणीम् इमाम् ओषधि-वीरुधां निधिम् । मया सहोरु क्रमते ऽज ओजसा तस्मै जगत्-प्राण-गणात्मने नम इति ॥ BhP_05.18.028 // हिरण्मये ऽपि भगवान् निवसति कूर्म-तनुं बिभ्राणस् तस्य तत् प्रियतमां तनुम् अर्यमा सह वर्ष-पुरुषैः पितृ-गणाधिपतिर् उपधावति मन्त्रम् इमं चानुजपति ॥ BhP_05.18.029 //_* ओं नमो भगवते अकूपाराय सर्व-सत्त्व-गुण-विशेषणायानु-पलक्षित-स्थानाय नमो वर्ष्मणे नमो भूम्ने नमो नमो ऽवस्थानाय नमस् ते ॥ BhP_05.18.030 //_* यद्-रूपम् एतन् निज-माययार्पितम् अर्थ-स्वरूपं बहु-रूप-रूपितम् । सङ्ख्या न यस्यास्त्य् अयथोपलम्भनात् तस्मै नमस् ते ऽव्यपदेश-रूपिणे ॥ BhP_05.18.031 // जरायुजं स्वेदजम् अण्डजोद्भिदं चराचरं देवर्षि-पितृ-भूतम् ऐन्द्रियम् । द्यौः खं क्षितिः शैल-सरित्-समुद्र- द्वीप-ग्रहर्क्षेत्य् अभिधेय एकः ॥ BhP_05.18.032 // यस्मिन्न् असङ्ख्येय-विशेष-नाम- रूपाकृतौ कविभिः कल्पितेयम् । सङ्ख्या यया तत्त्व-दृशापनीयते तस्मै नमः साङ्ख्य-निदर्शनाय ते इति ॥ BhP_05.18.033 // उत्तरेषु च कुरुषु भगवान् यज्ञ-पुरुषः कृत-वराह-रूप आस्ते तं तु देवी हैषा भूः सह कुरुभिर् अस्खलित-भक्ति-योगेनोपधावति इमां च परमाम् उपनिषदम् आवर्तयति ॥ BhP_05.18.034 //_* ओं नमो भगवते मन्त्र-तत्त्व-लिङ्गाय यज्ञ-क्रतवे महा-ध्वरावयवाय महा-पुरुषाय नमः कर्म-शुक्लाय त्रि-युगाय नमस् ते ॥ BhP_05.18.035 //_* यस्य स्वरूपं कवयो विपश्चितो गुणेषु दारुष्व् इव जात-वेदसम् । मथ्नन्ति मथ्ना मनसा दिदृक्षवो gƬhaæ क्रियार्थैर् नम ईरितात्मने ॥ BhP_05.18.036 // द्रव्य-क्रिया-हेत्व्-अयनेश-कर्तृभिर् माया-गुणैर् वस्तु-निरीक्षितात्मने । अन्वीक्षयाङ्गातिशयात्म-बुद्धिभिर् निरस्त-मायाकृतये नमो नमः ॥ BhP_05.18.037 // करोति विश्व-स्थिति-संयमोदयं यस्येप्सितं नेप्सितम् ईक्षितुर् गुणैः । माया यथायो भ्रमते तद्-आश्रयं ग्राव्णो नमस् ते गुण-कर्म-साक्षिणे ॥ BhP_05.18.038 // प्रमथ्य दैत्यं प्रतिवारणं मृधे यो मां रसाया जगद्-आदि-सूकरः । कृत्वाग्र-दंष्ट्रे निरगाद् उदन्वतः krŬann इवेभः प्रणतास्मि तं विभुम् इति ॥ BhP_05.18.039 // BhP_05.19.001/0 श्री-शुक उवाच किम्पुरुषे वर्षे भगवन्तम् आदि-पुरुषं लक्ष्मणाग्रजं सीताभिरामं रामं तच्-चरण-सन्निकर्षाभिरतः परम-भागवतो हनुमान् सह किम्पुरुषैर् अविरत-भक्तिर् उपास्ते ॥ BhP_05.19.001 //_* आर्ष्टिषेणेन सह गन्धर्वैर् अनुगीयमानां परम-कल्याणीं भर्तृ-भगवत्-कथां समुपशृणोति स्वयं चेदं गायति ॥ BhP_05.19.002 //_* ओं नमो भगवते उत्तमश्लोकाय नम आर्य-लक्षण-शील-व्रताय नम उपशिक्षितात्मन उपासित-लोकाय नमः साधु-वाद-निकषणाय नमो ब्रह्मण्य-देवाय महा-पुरुषाय महा-राजाय नम इति ॥ BhP_05.19.003 //_* यत् तद् विशुद्धानुभव-मात्रम् एकं स्व-तेजसा ध्वस्त-गुण-व्यवस्थम् । प्रत्यक् प्रशान्तं सुधियोपलम्भनं ह्य् अनाम-रूपं निरहं प्रपद्ये ॥ BhP_05.19.004 // मर्त्यावतारस् त्व् इह मर्त्य-शिक्षणं रक्षो-वधायैव न केवलं विभोः । कुतो ऽन्यथा स्याद् रमतः स्व आत्मनः सीता-कृतानि व्यसनानीश्वरस्य ॥ BhP_05.19.005 // न वै स आत्मात्मवतां सुहृत्तमः सक्तस् त्रि-लोक्यां भगवान् वासुदेवः । न स्त्री-कृतं कश्मलम् अश्नुवीत न लक्ष्मणं चापि विहातुम् अर्हति ॥ BhP_05.19.006 // न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सख्ये बत लक्ष्मणाग्रजः ॥ BhP_05.19.007 // सुरो ऽसुरो वाप्य् अथ वानरो नरः सर्वात्मना यः सुकृतज्ञम् उत्तमम् । भजेत रामं मनुजाकृतिं हरिं य उत्तरान् अनयत् कोसलान् दिवम् इति ॥ BhP_05.19.008 // भारते ऽपि वर्षे भगवान् नर-नारायणाख्य आकल्पान्तम् उपचित-धर्म-ज्ञान-वैराग्यैश्वर्योपशमोपरमात्मोपलम्भनम् अनुग्रहायात्मवताम् अनुकम्पया तपो ऽव्यक्त-गतिश् चरति ॥ BhP_05.19.009 //_* तं भगवान् नारदो वर्णाश्रमवतीभिर् भारतीभिः प्रजाभिर् भगवत्-प्रोक्ताभ्यां साङ्ख्य-योगाभ्यां भगवद्-अनुभावोपवर्णनं सावर्णेर् उपदेक्ष्यमाणः परम-भक्ति-भावेनोपसरति इदं चाभिगृणाति ॥ BhP_05.19.010 //_* ओं नमो भगवते उपशम-शीलायोपरतानात्म्याय नमो ऽकिञ्चन-वित्ताय ऋषि-ऋषभाय नर-नारायणाय परमहंस-परम-गुरवे आत्मारामाधिपतये नमो नम इति ॥ BhP_05.19.011 //_* BhP_05.19.012/0 गायति चेदम् कर्तास्य सर्गादिषु यो न बध्यते न हन्यते देह-गतो ऽपि दैहिकैः । द्रष्टुर् न दृग् यस्य गुणैर् विदूष्यते तस्मै नमो ऽसक्त-विविक्त-साक्षिणे ॥ BhP_05.19.012 // इदं हि योगेश्वर योग-नैपुणं हिरण्यगर्भो bhagavä जगाद यत् । यद् अन्त-काले त्वयि निर्गुणे मनो भक्त्या दधीतोज्झित-दुष्कलेवरः ॥ BhP_05.19.013 // यथैहिकामुष्मिक-काम-लम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद् यस् तस्य यत्नः श्रम एव केवलम् ॥ BhP_05.19.014 // तन् नः प्रभो त्वं कुकलेवरार्पितां त्वन्-माययाहं-ममताम् अधोक्षज । भिन्द्याम येनाशु वयं सुदुर्भिदां विधेहि योगं त्वयि नः स्वभावम् इति ॥ BhP_05.19.015 // भारते ऽप्य् अस्मिन् वर्षे सरिच्-छैलाः सन्ति बहवो मलयो मङ्गल-प्रस्थो मैनाकस् त्रिकूट ऋषभः कूटकः कोल्लकः सह्यो देवगिरिर् ऋष्यमूकः श्री-शैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्यः शुक्तिमान् ऋक्षगिरिः पारियात्रो द्रोणश् चित्रकूटो गोवर्धनो रैवतकः ककुभो नीलो गोकामुख इन्द्रकीलः कामगिरिर् इति चान्ये च शत-सहस्रशः शैलास् तेषां नितम्ब-प्रभवा नदा नद्यश् च सन्त्य् असङ्ख्याताः ॥ BhP_05.19.016 //_* एतासाम् अपो भारत्यः प्रजा नामभिर् एव पुनन्तीनाम् आत्मना चोपस्पृशन्ति ॥ BhP_05.19.017 //_* चन्द्रवसा ताम्रपर्णी अवटोदा कृतमाला वैहायसी कावेरी वेणी पयस्विनी शर्करावर्ता तुङ्गभद्रा कृष्णावेण्या भीमरथी गोदावरी निर्विन्ध्या पयोष्णी तापी रेवा सुरसा नर्मदा चर्मण्वती सिन्धुर् अन्धः शोणश् च नदौ महानदी वेदस्मृतिर् ऋषिकुल्या त्रिसामा कौशिकी मन्दाकिनी यमुना सरस्वती दृषद्वती गोमती सरयू रोधस्वती सप्तवती सुषोमा शतद्रूश् चन्द्रभागा मरुद्वृधा वितस्ता असिक्नी विश्वेति महा-नद्यः ॥ BhP_05.19.018 //_* अस्मिन्न् एव वर्षे पुरुषैर् लब्ध-जन्मभिः शुक्ल-लोहित-कृष्ण-वर्णेन स्वारब्धेन कर्मणा दिव्य-मानुष-नारक-गतयो बह्व्य आत्मन आनुपूर्व्येण सर्वा ह्य् एव सर्वेषां विधीयन्ते यथा-वर्ण-विधानम् अपवर्गश् चापि भवति ॥ BhP_05.19.019 //_* यो ऽसौ भगवति सर्व-भूतात्मन्य् अनात्म्ये ऽनिरुक्ते ऽनिलयने परमात्मनि वासुदेवे ऽनन्य-निमित्त-भक्ति-योग-लक्षणो नाना-गति-निमित्ताविद्या-ग्रन्थि-रन्धन-द्वारेण यदा हि महा-पुरुष-पुरुष-प्रसङ्गः ॥ BhP_05.19.020 //_* BhP_05.19.021/0 एतद् एव हि देवा गायन्ति अहो अमीषां किम् अकारि शोभनं प्रसन्न एषां स्विद् उत स्वयं हरिः । यैर् जन्म लब्धं नृषु भारताजिरे मुकुन्द-सेवौपयिकं स्पृहा हि नः ॥ BhP_05.19.021 // किं दुष्करैर् नः क्रतुभिस् तपो-व्रतैर् दानादिभिर् वा द्युजयेन फल्गुना । न यत्र नारायण-पाद-पङ्कज- स्मृतिः प्रमुष्टातिशयेन्द्रियोत्सवात् ॥ BhP_05.19.022 // कल्पायुषां स्थानजयात् पुनर्-भवात् क्षणायुषां भारत-भूजयो वरम् । क्षणेन मर्त्येन कृतं मनस्विनः सन्न्यस्य संयान्त्य् अभयं पदं हरेः ॥ BhP_05.19.023 // न यत्र वैकुण्ठ-कथा-सुधापगा न साधवो भागवतास् तदाश्रयाः । न यत्र यज्ञेश-मखा महोत्सवाः सुरेश-लोको ऽपि न वै स सेव्यताम् ॥ BhP_05.19.024 // प्राप्ता नृ-जातिं त्व् इह ये च जन्तवो ज्ञान-क्रिया-द्रव्य-कलाप-सम्भृताम् । न वै यतेरन्न् अपुनर्-भवाय ते भूयो वनौका इव यान्ति बन्धनम् ॥ BhP_05.19.025 // यैः श्रद्धया बर्हिषि भागशो हविर् निरुप्तम् इष्टं विधि-मन्त्र-वस्तुतः । एकः पृथङ्-नामभिर् आहुतो मुदा गृह्णाति पूर्णः स्वयम् आशिषां प्रभुः ॥ BhP_05.19.026 // सत्यं दिशत्य् अर्थितम् अर्थितो नृणां नैवार्थदो यत् पुनर् अर्थिता यतः । स्वयं विधत्ते भजताम् अनिच्छताम् इच्छापिधानं निज-पाद-पल्लवम् ॥ BhP_05.19.027 // यद्य् अत्र नः स्वर्ग-सुखावशेषितं स्विष्टस्य सूक्तस्य कृतस्य शोभनम् । तेनाजनाभे स्मृतिमज् जन्म नः स्याद् वर्षे हरिर् यद्-भजतां शं तनोति ॥ BhP_05.19.028 // BhP_05.19.029/0 श्री-शुक उवाच जम्बूद्वीपस्य च राजन्न् उपद्वीपान् अष्टौ हैक उपदिशन्ति सगरात्मजैर् अश्वान्वेषण इमां महीं परितो निखनद्भिर् उपकल्पितान् ॥ BhP_05.19.029 //_* तद् यथा स्वर्णप्रस्थश् चन्द्रशुक्ल आवर्तनो रमणको मन्दरहरिणः päcajanya÷ सिंहलो लङ्केति ॥ BhP_05.19.030 //_* एवं तव भारतोत्तम जम्बूद्वीप-वर्ष-विभागो यथोपदेशम् उपवर्णित इति ॥ BhP_05.19.031 //_* BhP_05.20.001/0 श्री-शुक उवाच अतः परं प्लक्षादीनां प्रमाण-लक्षण-संस्थानतो वर्ष-विभाग उपवर्ण्यते ॥ BhP_05.20.001 //_* जम्बूद्वीपो ऽयं यावत्-प्रमाण-विस्तारस् तावता क्षारोदधिना परिवेष्टितो यथा मेरुर् जम्ब्व्-आख्येन लवणोदधिर् अपि ततो द्वि-गुण-विशालेन प्लक्षाख्येन परिक्षिप्तो यथा परिखा बाह्योपवनेन प्लक्षो जम्बू-प्रमाणो द्वीपाख्याकरो हिरण्मय उत्थितो यत्राग्निर् उपास्ते सप्त-जिह्वस् तस्याधिपतिः प्रियव्रतात्मज इध्मजिह्वः स्वं द्वीपं सप्त-वर्षाणि विभज्य सप्त-वर्ष-नामभ्य आत्मजेभ्य आकलय्य स्वयम् आत्म-योगेनोपरराम ॥ BhP_05.20.002 //_* शिवं यवसं सुभद्रं शान्तं क्षेमम् अमृतम् अभयम् इति वर्षाणि तेषु गिरयो नद्यश् च सप्तैवाभिज्ञाताः ॥ BhP_05.20.003 //_* मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतु-शैलाः अरुणा नृम्णाङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महा-नद्यः यासां जलोपस्पर्शन-विधूत-रजस्-तमसो हंस-पतङ्गोर्ध्वायन-सत्याङ्ग-संज्ञाश् चत्वारो वर्णाः सहस्रायुषो विबुधोपम-सन्दर्शन-प्रजननाः स्वर्ग-द्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यम् आत्मानं यजन्ते ॥ BhP_05.20.004 //_* प्रत्नस्य विष्णो रूपं यत् सत्यस्यर्तस्य ब्रह्मणः । अमृतस्य च मृत्योश् च सूर्यम् आत्मानम् ईमहीति ॥ BhP_05.20.005 // प्लक्षादिषु पञ्चसु पुरुषाणाम् आयुर् इन्द्रियम् ओजः सहो बलं बुद्धिर् विक्रम इति च सर्वेषाम् औत्पत्तिकी सिद्धिर् अविशेषेण वर्तते ॥ BhP_05.20.006 //_* प्लक्षः स्व-समानेनेक्षु-रसोदेनावृतो यथा तथा द्वीपो ऽपि शाल्मलो द्वि-गुण-विशालः समानेन सुरोदेनावृतः परिवृङ्क्ते ॥ BhP_05.20.007 //_* यत्र ह वै शाल्मली प्लक्षायामा यस्यां वाव किल निलयम् आहुर् भगवतश् छन्दः-स्तुतः पतत्त्रि-राजस्य सा द्वीप-हूतये उपलक्ष्यते ॥ BhP_05.20.008 //_* तद्-द्वीपाधिपतिः प्रियव्रतात्मजो यज्ञबाहुः स्व-सुतेभ्यः सप्तभ्यस् तन्-नामानि सप्त-वर्षाणि व्यभजत् सुरोचनं सौमनस्यं रमणकं देव-वर्षं पारिभद्रम् आप्यायनम् अविज्ञातम् इति ॥ BhP_05.20.009 //_* तेषु वर्षाद्रयो नद्यश् च सप्तैवाभिज्ञाताः स्वरसः शतशृङ्गो वामदेवः कुन्दो मुकुन्दः पुष्प-वर्षः सहस्र-श्रुतिर् इति अनुमतिः सिनीवाली सरस्वती कुहू रजनी नन्दा राकेति ॥ BhP_05.20.010 //_* तद्-वर्ष-पुरुषाः श्रुतधर-वीर्यधर-वसुन्धरेषन्धर-संज्ञा भगवन्तं वेदमयं सोमम् आत्मानं वेदेन यजन्ते ॥ BhP_05.20.011 //_* स्व-गोभिः पितृ-देवेभ्यो विभजन् कृष्ण-शुक्लयोः । प्रजानां सर्वासां राजा- न्धः सोमो न आस्त्व् इति ॥ BhP_05.20.012 // एवं सुरोदाद् बहिस् तद्-द्वि-गुणः समानेनावृतो घृतोदेन यथा-पूर्वः कुश-द्वीपो यस्मिन् कुश-स्तम्बो देव-कृतस् तद्-द्वीपाख्याकरो ज्वलन इवापरः स्व-शष्प-रोचिषा दिशो विराजयति ॥ BhP_05.20.013 //_* तद्-द्वीप-पतिः प्रइयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्यः स्व-पुत्रेभ्यो यथा-भागं विभज्य स्वयं तप आतिष्ठत वसु-वसुदान-दृढरुचि-नाभिगुप्त-स्तुत्यव्रत-विविक्त-वामदेव-नामभ्यः ॥ BhP_05.20.014 //_* तेषां वर्षेषु सीमा-गिरयो नद्यश् चाभिज्ञाताः सप्त सप्तैव चक्रश् चतुःशृङ्गः कपिलश् चित्रकूटो देवानीक ऊर्ध्वरोमा द्रविण इति रसकुल्या मधुकुल्या मित्रविन्दा श्रुतविन्दा देवगर्भा घृतच्युता मन्त्रमालेति ॥ BhP_05.20.015 //_* यासां पयोभिः कुशद्वीपउकसः कुशल-कोविदाभियुक्त-कुलक-संज्ञा भगवन्तं जातवेद-सरूपिणं कर्म-कौशलेन यजन्ते ॥ BhP_05.20.016 //_* परस्य ब्रह्मणः साक्षाज् जात-वेदो ऽसि हव्यवा/ देवानां पुरुषाङ्गानां यज्ञेन पुरुषं यजेति ॥ BhP_05.20.017 // तथा घृतोदाद् बहिः क्रौञ्चद्वीपो द्वि-गुणः स्व-मानेन क्षीरोदेन परित उपकॢप्तो वृतो यथा कुशद्वीपो घृतोदेन यस्मिन् क्रौञ्चो नाम पर्वत-राजो द्वीप-नाम-निर्वर्तक आस्ते ॥ BhP_05.20.018 //_* यो ऽसौ गुह-प्रहरणोन्मथित-नितम्ब-कुञ्जो ऽपि क्षीरोदेना-सिच्यमानो भगवता वरुणेनाभिगुप्तो विभयो बभूव ॥ BhP_05.20.019 //_* तस्मिन्न् अपि प्रइयव्रतो घृतपृष्ठो नामाधिपतिः स्वे द्वीपे वर्षाणि सप्त विभज्य तेषु पुत्र-नामसु सप्त रिक्थादान् वर्षपान् निवेश्य स्वयं भगवान् भगवतः परम-कल्याण-यशस आत्म-भूतस्य हरेश् चरणारविन्दम् उपजगाम ॥ BhP_05.20.020 //_* आमो मधुरुहो मेघपृष्ठः सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिर् इति घृतपृष्ठ-सुतास् तेषां वर्ष-गिरयः सप्त सप्तैव नद्यश् चाभिख्याताः शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दनः सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ BhP_05.20.021 //_* यासाम् अम्भः पवित्रम् अमलम् उपयुञ्जानाः पुरुष-ऋषभ-द्रविण-देवक-संज्ञा वर्ष-पुरुषा आपोमयं देवम् अपां pÆrïenäjalinà यजन्ते ॥ BhP_05.20.022 //_* आपः पुरुष-वीर्याः स्थ पुनन्तीर् भूर्-भुवः-सुवः । ता नः पुनीतामीव-घ्नीः स्पृशताम् आत्मना भुव इति ॥ BhP_05.20.023 // एवं पुरस्तात् क्षीरोदात् परित उपवेशितः शाकद्वीपो द्वात्रिंशल्-लक्ष-योजनायामः समानेन च दधि-मण्डोदेन परीतो यस्मिन् शाको नाम महीरुहः स्व-क्षेत्र-व्यपदेशको यस्य ह महा-सुरभि-गन्धस् तं द्वीपम् अनुवासयति ॥ BhP_05.20.024 //_* तस्यापि प्रइयव्रत एवाधिपतिर् नाम्ना मेधातिथिः सो ऽपि विभज्य सप्त वर्षाणि पुत्र-नामानि तेषु स्वात्मजान् पुरोजव-मनोजव-पवमान-धूम्रानीक-चित्ररेफ-बहुरूप-विश्वधार-संज्ञान् निधाप्याधिपतीन् स्वयं भगवत्य् अनन्त Ã-वेशित-मतिस् तपोवनं प्रविवेश ॥ BhP_05.20.025 //_* एतेषां वर्ष-मर्यादा-गिरयो नद्यश् च सप्त सप्तैव ईशान उरुशृङ्गो बलभद्रः शतकेसरः सहस्रस्रोतो देवपालो महानस इति अनघायुर्दा उभयस्पृष्टिर् अपराजिता पञ्चपदी सहस्रस्रुतिर् निजधृतिर् इति ॥ BhP_05.20.026 //_* तद्-वर्ष-पुरुषा ऋतव्रत-सत्यव्रत-दानव्रतानुव्रत-नामानो भगवन्तं वाय्व्-आत्मकं प्राणायाम-विधूत-रजस्-तमसः परम-समाधिना यजन्ते ॥ BhP_05.20.027 //_* अन्तः-प्रविश्य भूतानि यो बिभर्त्य् आत्म-केतुभिः । अन्तर्यामीश्वरः साक्षात् पातु नो यद्-वशे स्फुटम् ॥ BhP_05.20.028 // एवम् एव दधि-मण्डोदात् परतः पुष्करद्वीपस् ततो द्वि-गुणायामः समन्तत उपकल्पितः समानेन स्वादूदकेन समुद्रेण बहिर् आवृतो यस्मिन् बृहत्-पुष्करं ज्वलन-शिखामल-कनक-पत्रायुतायुतं भगवतः कमलासनस्याध्यासनं परिकल्पितम् ॥ BhP_05.20.029 //_* तद्-द्वीप-मध्ये मानसोत्तर-नामैक एवार्वाचीन-पराचीन-वर्षयोर् मर्यादाचलो ऽयुत-योजनोच्छ्रायायामो यत्र तु चतसृषु दिक्षु चत्वारि पुराणि लोक-पालानाम् इन्द्रादीनां यद्-उपरिष्टात् सूर्य-रथस्य मेरुं परिभ्रमतः संवत्सरात्मकं चक्रं देवानाम् अहो-रात्राभ्यां परिभ्रमति ॥ BhP_05.20.030 //_* तद्-द्वीपस्याप्य् अधिपतिः प्रइयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणक-धातकि-नामानौ वर्ष-पती नियुज्य स स्वयं पूर्वजवद्-भगवत्-कर्म-शील एवास्ते ॥ BhP_05.20.031 //_* तद्-वर्ष-पुरुषा भगवन्तं ब्रह्म-रूपिणं सकर्मकेण कर्मणाराधयन्तीदं चोदाहरन्ति ॥ BhP_05.20.032 //_* यत् तत् कर्ममयं लिङ्गं ब्रह्म-लिङ्गं जनो ऽर्चयेत् । एकान्तम् अद्वयं शान्तं तस्मै भगवते नम इति ॥ BhP_05.20.033 // ततः परस्ताल् लोकालोक-नामाचलो लोकालोकयोर् अन्तराले परित उपक्षिप्तः ॥ BhP_05.20.034 //_* यावन् मानसोत्तर-मेर्वोर् अन्तरं तावती भूमिः käcany अन्यादर्श-तलोपमा यस्यां प्रहितः पदार्थो न कथञ्चित् पुनः प्रत्युपलभ्यते तस्मात् सर्व-सत्त्व-परिहृतासीत् ॥ BhP_05.20.035 //_* लोकालोक इति समाख्या यद् अनेनाचलेन लोकालोकस्यान्तर्वर्-तिनावस्थाप्यते ॥ BhP_05.20.036 //_* स लोक-त्रयान्ते परित ईश्वरेण विहितो यस्मात् सूर्यादीनां ध्रुवापवर्गाणां ज्योतिर्-गणानां गभस्तयो ऽर्वाचीनांस् त्रीन् लोकान् आवितन्वाना न कदाचित् पराचीना भवितुम् उत्सहन्ते तावद् उन्-नहनायामः ॥ BhP_05.20.037 //_* एतावान् लोक-विन्यासो मान-लक्षण-संस्थाभिर् विचिन्तितः कविभिः स तु पञ्चाशत्-कोटि-गणितस्य भू-गोलस्य तुरीय-भागो ऽयं लोकालोकाचलः ॥ BhP_05.20.038 //_* तद्-उपरिष्टाच् चतसृष्व् आशास्वात्म-योनिनाखिल-जगद्-गुरुणाधिनिवेशिता ये द्विरद-पतय ऋषभः pu«karacƬo वामनो ऽपराजित इति सकल-लोक-स्थिति-हेतवः ॥ BhP_05.20.039 //_* तेषां स्व-विभूतीनां लोक-पालानां च विविध-वीर्योपबृंहणाय भगवान् परम-महा-पुरुषो महा-विभूति-पतिर् अन्तर्याम्य् आत्मनो विशुद्ध-सत्त्वं धर्म-ज्ञान-वैराग्यैश्वर्याद्य्-अष्ट-महा-सिद्ध्य्-उपलक्षणं विष्वक्सेनादिभिः स्व-पार्षद-प्रवरैः परिवारितो निज-वरायुधोपशोभितैर् निज-भुज-दण्डैः सन्धारयमाणस् तस्मिन् गिरि-वरे समन्तात् सकल-लोक-स्वस्तय आस्ते ॥ BhP_05.20.040 //_* आकल्पम् एवं वेषं गत एष भगवान् आत्म-योगमायया विरचित-विविध-लोक-यात्रा-गोपीयायेत्य् अर्थः ॥ BhP_05.20.041 //_* यो ऽन्तर्-विस्तार एतेन ह्य् अलोक-परिमाणं च व्याख्यातं यद् बहिर् लोकालोकाचलात् ततः परस्ताद् योगेश्वर-गतिं विशुद्धाम् उदाहरन्ति ॥ BhP_05.20.042 //_* अण्ड-मध्य-गतः सूर्यो द्याव्-आभूम्योर् यद् अन्तरम् । सूर्याण्ड-गोलयोर् मध्ये कोट्यः स्युः पञ्च-विंशतिः ॥ BhP_05.20.043 // मृते ऽण्ड एष एतस्मिन् यद् अभूत् ततो मार्तण्ड इति व्यपदेशः हिरण्यगर्भ इति यद् धिरण्याण्ड-समुद्भवः ॥ BhP_05.20.044 //_* सूर्येण हि विभज्यन्ते दिशः खं द्यौर् मही भिदा । स्वर्गापवर्गौ नरका रसौकांसि च सर्वशः ॥ BhP_05.20.045 // देव-तिर्यङ्-मनुष्याणां सरीसृप-सवीरुधाम् । सर्व-जीव-निकायानां सूर्य आत्मा दृग्-ईश्वरः ॥ BhP_05.20.046 // BhP_05.21.001/0 श्री-शुक उवाच एतावान् एव भू-वलयस्य सन्निवेशः प्रमाण-लक्षणतो व्याख्यातः ॥ BhP_05.21.001 //_* एतेन हि दिवो मण्डल-मानं तद्-विद उपदिशन्ति यथा द्वि-दलयोर् निष्पावादीनां ते अन्तरेणान्तरिक्षं तद्-उभय-सन्धितम् ॥ BhP_05.21.002 //_* यन्-मध्य-गतो भगवांस् तपतां पतिस् तपन आतपेन त्रि-लोकीं प्रतपत्य् अवभासयत्य् आत्म-भासा स एष उदगयन-दक्षिणायन-वैषुवत-संज्ञाभिर् मान्द्य-शैघ्र्य-समानाभिर् गतिभिर् आरोहणावरोहण-समान-स्थानेषु यथा-सवनम् अभिपद्यमानो मकरादिषु राशिष्व् अहो-रात्राणि दीर्घ-ह्रस्व-समानानि विधत्ते ॥ BhP_05.21.003 //_* यदा मेष-तुलयोर् वर्तते तदाहो-रात्राणि समानानि भवन्ति यदा वृषभादिषु पञ्चसु च राशिषु चरति तदाहान्य् एव वर्धन्ते ह्रसति च मासि मास्य् एकैका घटिका रात्रिषु ॥ BhP_05.21.004 //_* यदा वृश्चिकादिषु पञ्चसु वर्तते तदाहो-रात्राणि विपर्ययाणि भवन्ति ॥ BhP_05.21.005 //_* यावद् दक्षिणायनम् अहानि वर्धन्ते यावद् उदगयनं रात्रयः ॥ BhP_05.21.006 //_* एवं नव कोटय एक-पञ्चाशल्-लक्षाणि योजनानां मानसोत्तर-गिरि-परिवर्तनस्योपदिशन्ति तस्मिन्न् ऐन्द्रीं पुरीं पूर्वस्मान् मेरोर् देवधानीं नाम दक्षिणतो याम्यां संयमनीं नाम पश्चाद् वारुणीं निम्लोचनीं नाम उत्तरतः सौम्यां विभावरीं नाम तासूदय-मध्याह्नास्तमय-निशीथानीति भूतानां प्रवृत्ति-निवृत्ति-निमित्तानि समय-विशेषेण मेरोश् चतुर्-दिशम् ॥ BhP_05.21.007 //_* तत्रत्यानां दिवस-मध्यङ्गत एव सदादित्यस् तपति सव्येनाचलं दक्षिणेन करोति ॥ BhP_05.21.008 //_* यत्रोदेति तस्य ह समान-सूत्र-निपाते निम्लोचति यत्र क्वचन स्यन्देनाभितपति तस्य हैष समान-सूत्र-निपाते प्रस्वापयति तत्र गतं न पश्यन्ति ये तं समनुपश्येरन् ॥ BhP_05.21.009 //_* यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदश-घटिकाभिर् याम्यां सपाद-कोटि-द्वयं योजनानां सार्ध-द्वादश-लक्षाणि साधिकानि चोपयाति ॥ BhP_05.21.010 //_* एवं ततो वारुणीं सौम्याम् ऐन्द्रीं च पुनस् तथान्ये च ग्रहाः सोमादयो नक्षत्रैः सह ज्योतिश्-चक्रे समभ्युद्यन्ति सह वा निम्लो-चन्ति ॥ BhP_05.21.011 //_* एवं मुहूर्तेन चतुस्-त्रिंशल्-लक्ष-योजनान्य् अष्ट-शताधिकानि सौरो रथस् त्रयीमयो ऽसौ चतसृषु परिवर्तते पुरीषु ॥ BhP_05.21.012 //_* यस्यैकं चक्रं द्वादशारं षण्-नेमि त्रि-णाभि संवत्सरात्मकं समामनन्ति तस्याक्षो मेरोर् मूर्धनि कृतो मानसोत्तरे कृतेतर-भागो यत्र प्रोतं रवि-रथ-चक्रं तैल-यन्त्र-चक्रवद् भ्रमन् मानसोत्तर-गिरौ परिभ्रमति ॥ BhP_05.21.013 //_* तस्मिन्न् अक्षे कृतमूलो द्वितीयो ऽक्षस् तुर्यमानेन सम्मितस् तैल-यन्त्राक्षवद् ध्रुवे कृतोपरि-भागः ॥ BhP_05.21.014 //_* रथ-nŬas तु षट्-त्रिंशल्-लक्ष-योजनायतस् तत्-तुरीय-भाग-विशालस् तावान् रवि-रथ-युगो यत्र हयाश् छन्दो-नामानः सप्तारुण-योजिता वहन्ति देवम् आदित्यम् ॥ BhP_05.21.015 //_* पुरस्तात् सवितुर् अरुणः पश्चाच् च नियुक्तः सौत्ये कर्मणि किलास्ते ॥ BhP_05.21.016 //_* तथा वालिखिल्या ऋषयो ऽङ्गुष्ठ-पर्व-मात्राः षष्टि-सहस्राणि पुरतः सूर्यं सूक्त-वाकाय नियुक्ताः संस्तुवन्ति ॥ BhP_05.21.017 //_* तथान्ये च ऋषयो गन्धर्वाप्सरसो नागा ग्रामण्यो यातुधाना देवा इत्य् एकैकशो गणाः सप्त चतुर्दश मासि मासि भगवन्तं सूर्यम् आत्मानं नाना-नामानं पृथङ्-नाना-नामानः पृथक्-कर्मभिर् द्वन्द्वश उपासते ॥ BhP_05.21.018 //_* BhP_05.22.001/0 राजोवाच यद् एतद् भगवत आदित्यस्य मेरुं ध्रुवं च प्रदक्षिणेन परिक्रामतो राशीनाम् अभिमुखं प्रचलितं चाप्रदक्षिणं भगवतोपवर्णितम् अमुष्य वयं कथम् अनुमिमीमहीति ॥ BhP_05.22.001 //_* BhP_05.22.002/0 स होवाच यथा कुलाल-चक्रेण भ्रमता सह भ्रमतां तद्-आश्रयाणां पिपीलिकादीनां गतिर् अन्यैव प्रदेशान्तरेष्व् अप्य् उपलभ्यमानत्वाद् एवं नक्षत्र-राशिभिर् उपलक्षितेन काल-चक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तद्-आश्रयाणां सूर्यादीनां ग्रहाणां गतिर् अन्यैव नक्षत्रान्तरे राश्य्-अन्तरे चोपलभ्यमानत्वात् ॥ BhP_05.22.002 //_* स एष भगवान् आदि-पुरुष एव साक्षान् नारायणो लोकानां स्वस्तय आत्मानं त्रयीमयं कर्म-विशुद्धि-निमित्तं कविभिर् अपि च वेदेन विजिज्ञास्यमानो द्वादशधा विभज्य षट्सु वसन्तादिष्व् ऋतुषु यथोप-जोषम् ऋतु-गुणान् विदधाति ॥ BhP_05.22.003 //_* तम् एतम् इह पुरुषास् त्रय्या विद्यया वर्णाश्रमाचारानुपथा उच्चावचैः कर्मभिर् आम्नातैर् योग-वितानैश् च श्रद्धया यजन्तो ऽञ्जसा श्रेयः समधिगच्छन्ति ॥ BhP_05.22.004 //_* अथ स एष आत्मा लोकानां द्याव्-आपृथिव्योर् अन्तरेण नभो-वलयस्य कालचक्र-गतो द्वादश मासान् भुङ्क्ते राशि-संज्ञान् संवत्सरावयवान् मासः पक्ष-द्वयं दिवा नक्तं चेति सपादर्क्ष-द्वयम् उपदिशन्ति यावता षष्ठम् अंशं भुञ्जीत स वै ऋतुर् इत्य् उपदिश्यते संवत्सरावयवः ॥ BhP_05.22.005 //_* अथ च यावतार्धेन नभो-वीथ्यां प्रचरति तं कालम् अयनम् आचक्षते ॥ BhP_05.22.006 //_* अथ च यावन् नभो-मण्डलं सह द्याव्-आपृथिव्योर् मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरम् इडावत्सरम् अनुवत्सरं वत्सरम् इति भानोर् मान्द्य-शैघ्र्य-सम-गतिभिः समामनन्ति ॥ BhP_05.22.007 //_* एवं चन्द्रमा अर्क-गभस्तिभ्य उपरिष्टाल् लक्ष-योजनत उपलभ्यमानो ऽर्कस्य संवत्सर-भुक्तिं पक्षाभ्यां मास-भुक्तिं सपादर्क्षाभ्यां दिनेनैव पक्ष-भुक्तिम् अग्रचारी द्रुततर-गमनो भुङ्क्ते ॥ BhP_05.22.008 //_* अथ चापूर्यमाणाभिश् च कलाभिर् अमराणां क्षीयमाणाभिश् च कलाभिः पित्-णाम् अहो-रात्राणि पूर्व-पक्षापर-पक्षाभ्यां वितन्वानः सर्व-जीव-निवह-प्राणो जीवश् चैकम् एकं नक्षत्रं त्रिंशता मुहूर्तैर् भुङ्क्ते ॥ BhP_05.22.009 //_* य एष षोडश-कलः पुरुषो भगवान् मनोमयो ऽन्नमयो ऽमृतमयो देव-पितृ-मनुष्य-भूत-पशु-पक्षि-सरीसृप-वीरुधां प्राणाप्य् आयन-शीलत्वात् सर्वमय इति वर्णयन्ति ॥ BhP_05.22.010 //_* तत उपरिष्टाद् द्वि-लक्ष-योजनतो नक्षत्राणि मेरुं दक्षिणेनैव कालायन ईश्वर-योजितानि sahÃbhijitëÂÃ-विंशतिः ॥ BhP_05.22.011 //_* तत उपरिष्टाद् उशना द्वि-लक्ष-योजनत उपलभ्यते पुरतः पश्चात् सहैव वार्कस्य शैघ्र्य-मान्द्य-साम्याभिर् गतिभिर् अर्कवच् चरति लोकानां नित्यदानुकूल एव प्रायेण वर्षयंश् चारेणानुमीयते स वृष्टि-विष्टम्भ-ग्रहोपशमनः ॥ BhP_05.22.012 //_* उशनसा बुधो व्याख्यातस् तत उपरिष्टाद् द्वि-लक्ष-योजनतो बुधः सोम-सुत उपलभ्यमानः प्रायेण शुभ-कृद् यदार्काद् व्यतिरिच्येत तदातिवाताभ्र-प्रायानावृष्ट्य्-आदि-भयम् आशंसते ॥ BhP_05.22.013 //_* अत ऊर्ध्वम् अङ्गारको ऽपि योजन-लक्ष-द्वितय उपलभ्यमानस् त्रिभिस् त्रिभिः पक्षैर् एकैकशो राशीन् द्वादशानुभुङ्क्ते यदि न वक्रेणाभिवर्तते प्रायेणाशुभ-ग्रहो ऽघ-शंसः ॥ BhP_05.22.014 //_* तत उपरिष्टाद् द्वि-लक्ष-योजनान्तर-गता भगवान् बृहस्पतिर् एकैकस्मिन् राशौ परिवत्सरं परिवत्सरं चरति यदि न वक्रः स्यात् प्रायेणानुकूलो ब्राह्मण-कुलस्य ॥ BhP_05.22.015 //_* तत उपरिष्टाद् योजन-लक्ष-द्वयात् प्रतीयमानः शनैश्चर एकैकस्मिन् राशौ त्रिंशन् मासान् विलम्बमानः सर्वान् एवानुपर्येति तावद्भिर् अनुवत्सरैः प्रायेण हि सर्वेषाम् अशान्तिकरः ॥ BhP_05.22.016 //_* तत उत्तरस्माद् ऋषय एकादश-लक्ष-योजनान्तर उपलभ्यन्ते य एव लोकानां शम् अनुभावयन्तो भगवतो विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रमन्ति ॥ BhP_05.22.017 //_* BhP_05.23.001/0 श्री-शुक उवाच अथ तस्मात् परतस् त्रयोदश-लक्ष-योजनान्तरतो यत् तद् विष्णोः परमं पदम् अभिवदन्ति यत्र ह महा-भागवतो ध्रुव औत्तानपादिर् अग्निनेन्द्रेण प्रजापतिना कश्यपेन धर्मेण च समकाल-युग्भिः सबहु-मानं दक्षिणतः क्रियमाण इदानीम् अपि कल्प-जीविनाम् आजीव्य उपास्ते तस्येहानुभाव उपवर्णितः ॥ BhP_05.23.001 //_* स हि सर्वेषां ज्योतिर्-गणानां ग्रह-नक्षत्रादीनाम् अनिमिषेणाव्यक्त-रंहसा भगवता कालेन भ्राम्यमाणानां स्थाणुर् इवावष्टम्भ ईश्वरेण विहितः शश्वद् अवभासते ॥ BhP_05.23.002 //_* यथा मेढीस्तम्भ आक्रमण-पशवः संयोजितास् त्रिभिस् त्रिभिः सवनैर् यथा-स्थानं मण्डलानि चरन्त्य् एवं भगणा ग्रहादय एतस्मिन्न् अन्तर्-बहिर्-योगेन काल-चक्र आयोजिता ध्रुवम् एवावलम्ब्य वायुनोदीर्यमाणा आकल्पान्तं परिचङ् क्रमन्ति नभसि यथा मेघाः श्येनादयो वायु-वशाः कर्म-सारथयः परिवर्तन्ते एवं ज्योतिर्गणाः प्रकृति-पुरुष-संयोगानुगृहीताः कर्म-निर्मित-गतयो भुवि न पतन्ति ॥ BhP_05.23.003 //_* केचनैतज् ज्योतिर्-अनीकं शिशुमार-संस्थानेन भगवतो वासुदेवस्य योग-धारणायाम् अनुवर्णयन्ति ॥ BhP_05.23.004 //_* यस्य पुच्छाग्रे ऽवाक्शिरसः कुण्डली-भूत-देहस्य ध्रुव उपकल्पितस् तस्य लाङ्गूले प्रजापतिर् अग्निर् इन्द्रो धर्म इति पुच्छ-मूले धाता विधाता च कट्यां सप्तर्षयः तस्य दक्षिणावर्त-कुण्डली-भूत-शरीरस्य यान्य् उदगयनानि दक्षिण-पार्श्वे तु नक्षत्राण्य् उपकल्पयन्ति दक्षिणायनानि तु सव्ये यथा शिशुमारस्य कुण्डला-भोग-सन्निवेशस्य पार्श्वयोर् उभयोर् अप्य् अवयवाः समसङ्ख्या भवन्ति पृष्ठे त्व् अजवीथी आकाश-गङ्गा चोदरतः ॥ BhP_05.23.005 //_* पुनर्वसु-पुष्यौ दक्षिण-वामयोः श्रोण्योर् आर्द्राश्लेषे च दक्षिण-वामयोः पश्चिमयोः पादयोर् अभिजिद्-uttarëìhe दक्षिण-वामयोर् नासिकयोर् यथा-सङ्ख्यं श्रवण-pÆrvëìhe दक्षिण-वामयोर् लोचनयोर् धनिष्ठा मूलं च दक्षिण-वामयोः कर्णयोर् मघादीन्य् अष्ट नक्षत्राणि दक्षिणायनानि वाम-पार्श्व-वङ्क्रिषु युञ्जीत तथैव मृग-शीर्षादीन्य् उदगयनानि दक्षिण-पार्श्व-वङ्क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषा-ज्येष्ठे स्कन्धयोर् दक्षिण-वामयोर् न्यसेत् ॥ BhP_05.23.006 //_* उत्तरा-हनाव् अगस्तिर् अधरा-हनौ यमो मुखेषु चाङ्गारकः शनैश्चर उपस्थे बृहस्पतिः ककुदि वक्षस्य् आदित्यो हृदये नारायणो मनसि चन्द्रो नाभ्याम् उशना स्तनयोर् अश्विनौ बुधः प्राणापानयो राहुर् गले केतवः सर्वाङ्गेषु रोमसु सर्वे तारा-गणाः ॥ BhP_05.23.007 //_* एतद् उ हैव भगवतो विष्णोः सर्व-देवतामयं रूपम् अहरहः सन्ध्यायां प्रयतो वाग्यतो निरीक्षमाण उपतिष्ठेत नमो ज्योतिर्-लोकाय कालायनायानिमिषां पतये महा-पुरुषायाभिधीमहीति ॥ BhP_05.23.008 //_* ग्रहर्क्षतारामयम् आधिदैविकं पापापहं मन्त्र-कृतां त्रि-कालम् । नमस्यतः स्मरतो वा त्रि-कालं नश्येत तत्-कालजम् आशु पापम् ॥ BhP_05.23.009 // BhP_05.24.001/0 श्री-शुक उवाच अधस्तात् सवितुर् योजनायुते स्वर्भानुर् नक्षत्रवच् चरतीत्य् एके यो ऽसाव् अमरत्वं ग्रहत्वं चालभत भगवद्-अनुकम्पया स्वयम् असुरापसदः सइंहिकेयो ह्य् अतद्-अर्हस् तस्य तात जन्म कर्माणि चोपरिष्टाद् वक्ष्यामः ॥ BhP_05.24.001 //_* यद् अदस् तरणेर् मण्डलं प्रतपतस् तद् विस्तरतो योजनायुतम् आचक्षते द्वादश-सहस्रं सोमस्य त्रयोदश-सहस्रं राहोर् यः पर्वणि तद्-व्यवधान-कृद् वैरानुबन्धः सूर्या-चन्द्रमसाव् अभिधावति ॥ BhP_05.24.002 //_* तन् निशम्योभयत्रापि भगवता रक्षणाय प्रयुक्तं सुदर्शनं नाम भागवतं दयितम् अस्त्रं तत् तेजसा दुर्विषहं मुहुः परिवर्तमानम् अभ्यवस्थितो मुहूर्तम् उद्विजमानश् चकित-हृदय आराद् एव निवर्तते तद् उपरागम् इति वदन्ति लोकाः ॥ BhP_05.24.003 //_* ततो ऽधस्तात् सिद्ध-चारण-विद्याधराणां सदनानि तावन् मात्र एव ॥ BhP_05.24.004 //_* ततो ऽधस्ताद् यक्ष-रक्षः-पिशाच-प्रेत-भूत-गणानां विहाराजिरम् अन्तरिक्षं यावद् वायुः प्रवाति यावन् मेघा उपलभ्यन्ते ॥ BhP_05.24.005 //_* ततो ऽधस्ताच् छत-योजनान्तर इयं पृथिवी यावद् धंस-भास-श्येन-सुपर्णादयः पतत्त्रि-प्रवरा उत्पतन्तीति ॥ BhP_05.24.006 //_* उपवर्णितं भूमेर् यथा-सन्निवेशावस्थानम् अवनेर् अप्य् अधस्तात् सप्त भू-विवरा एकैकशो योजनायुतान्तरेणायाम-विस्तारेणोपकॢप्ता अतलं वितलं सुतलं तलातलं महातलं रसातलं पातालम् इति ॥ BhP_05.24.007 //_* एतेषु हि बिल-स्वर्गेषु स्वर्गाद् अप्य् अधिक-काम-भोगैश्वर्यानन्द-भूति-विभूतिभिः सुसमृद्ध-bhavanodyÃnÃkrŬa-विहारेषु दैत्य-दानव-काद्रवेया नित्य-प्रमुदितानुरक्त-कलत्रापत्य-बन्धु-सुहृद्-अनुचरा गृह-पतय ईश्वराद् अप्य् अप्रतिहत-कामा माया-विनोदा निवसन्ति ॥ BhP_05.24.008 //_* येषु महाराज मयेन मायाविना विनिर्मिताः पुरो नाना-मणि-प्रवर-प्रवेक-विरचित-विचित्र-भवन-प्राकार-गोपुर-सभा-चैत्य-चत्वरायतनादिभिर् नागासुर-मिथुन-पारावत-शुक-सारिकाकीर्ण-कृत्रिम-भूमिभिर् विवरेश्वर-गृहोत्तमैः समलङ्कृताश् चकासति ॥ BhP_05.24.009 //_* उद्यानानि चातितरां मन-इन्द्रियानन्दिभिः कुसुम-फल-स्तबक-सुभग-किसलयावनत-रुचिर-विटप-विटपिनां लताङ्गालिङ्गितानां श्रीभिः समिथुन-विविध-विहङ्गम-जलाशयानाम् अमल-जल-पूर्णानां झषकुलोल्लङ्घन-क्षुभित-नीर-नीरज-कुमुद-कुव-लय-कह्लार-नीलोत्पल-लोहित-शतपत्रादि-वनेषु कृत-निकेतनानाम् एक-विहाराकुल-मधुर-विविध-स्वनादिभिर् इन्द्रियोत्सवैर् अमर-लोक-श्रियम् अतिशयितानि ॥ BhP_05.24.010 //_* यत्र ह वाव न भयम् अहो-रात्रादिभिः काल-विभागैर् उपलक्ष्यते ॥ BhP_05.24.011 //_* यत्र हि महाहि-प्रवर-शिरो-मणयः सर्वं तमः प्रबाधन्ते ॥ BhP_05.24.012 //_* न वा एतेषु वसतां दिव्यौषधि-रस-रसायनान्न-पान-स्नानादिभिर् आधयो व्याधयो वली-पलित-जरादयश् च देह-वैवर्ण्य-दौर्गन्ध्य-स्वेद-क्लम-ग्लानिर् इति वयो ऽवस्थाश् च भवन्ति ॥ BhP_05.24.013 //_* न हि तेषां कल्याणानां प्रभवति कुतश्चन मृत्युर् विना भगवत्-तेजसश् चक्रापदेशात् ॥ BhP_05.24.014 //_* यस्मिन् प्रविष्टे ऽसुर-वधूनां प्रायः पुंसवनानि भयाद् एव स्रवन्ति पतन्ति च ॥ BhP_05.24.015 //_* अथातले मय-पुत्रो ऽसुरो बलो निवसति येन ह वा इह सृष्टाः षण्-णवतिर् मायाः काश्चनाद्यापि मायाविनो धारयन्ति यस्य च जृम्भमाणस्य मुखतस् त्रयः स्त्री-गणा उदपद्यन्त स्वैरिण्यः कामिन्यः पुंश्चल्य इति या वै बिलायनं प्रविष्टं पुरुषं रसेन हाटकाख्येन साधयित्वा स्व-विलासावलोकनानुराग-स्मित-संलापोपगूहनादिभिः स्वैरं किल रमयन्ति यस्मिन्न् उपयुक्ते पुरुष ईश्वरो ऽहं सिद्धो ऽहम् इत्य् अयुत-महा-गज-बलम् आत्मानम् अभिमन्यमानः कत्थते मदान्ध इव ॥ BhP_05.24.016 //_* ततो ऽधस्ताद् वितले हरो भगवान् हाटकेश्वरः स्व-पार्षद-भूत-गणावृतः प्रजापति-सर्गोपबृंहणाय भवो भवान्या सह मिथुनी-भूत आस्ते यतः प्रवृत्ता सरित्-प्रवरा हाटकी नाम भवयोर् वीर्येण यत्र चित्रभानुर् मातरिश्वना समिध्यमान ओजसा पिबति तन् निष्ठ्यूतं हाटकाख्यं सुवर्णं भूषणेनासुरेन्द्रावरोधेषु पुरुषाः सह पुरुषीभिर् धारयन्ति ॥ BhP_05.24.017 //_* ततो ऽधस्तात् सुतले उदार-श्रवाः पुण्य-श्लोको विरोचनात्मजो बलिर् भगवता महेन्द्रस्य प्रियं चिकीर्षमाणेनादितेर् लब्ध-कायो भूत्वा वटु-वामन-रूपेण पराक्षिप्त-लोक-त्रयो भगवद्-अनुकम्पयैव पुनः प्रवेशित इन्द्रादिष्व् अविद्यमानया सुसमृद्धया श्रियाभिजुष्टः स्व-धर्मेणाराधयंस् तम् एव भगवन्तम् आराधनीयम् अपगत-साध्वस आस्ते ऽधुनापि ॥ BhP_05.24.018 //_* नो एवैतत् साक्षात्कारो भूमि-दानस्य यत् तद् भगवत्य् अशेष-जीव-निकायानां जीव-भूतात्म-भूते परमात्मनि वासुदेवे तीर्थतमे पात्र उपपन्ने परया श्रद्धया परमादर-समाहित-मनसा सम्प्रतिपादितस्य साक्षाद् अपवर्ग-द्वारस्य यद् बिल-निलयैश्वर्यम् ॥ BhP_05.24.019 //_* यस्य ह वाव क्षुत-पतन-प्रस्खलनादिषु विवशः सकृन् नामाभिगृणन् पुरुषः कर्म-बन्धनम् अञ्जसा विधुनोति यस्य हैव प्रतिबाधनं मुमुक्षवो ऽन्यथैवोपलभन्ते ॥ BhP_05.24.020 //_* तद् भक्तानाम् आत्मवतां सर्वेषाम् आत्मन्य् आत्मद आत्मतयैव ॥ BhP_05.24.021 //_* न वै भगवान् नूनम् अमुष्यानुजग्राह यद् उत पुनर् आत्मानुस्मृति-मोषणं मायामय-भोगैश्वर्यम् एवातनुतेति ॥ BhP_05.24.022 //_* यत् तद् भगवतानधिगतान्योपायेन याच्ञा-च्छलेनापहृत-स्व-शरीरावशेषित-लोक-त्रयो वरुण-पाशैश् च सम्प्रतिमुक्तो गिरि-दर्यां चापविद्ध इति होवाच ॥ BhP_05.24.023 //_* नूनं बतायं भगवान् अर्थेषु न निष्णातो यो ऽसाव् इन्द्रो यस्य सचिवो मन्त्राय वृत एकान्ततो बृहस्पतिस् तम् अतिहाय स्वयम् उपेन्द्रेणात्मानम् अयाचतात्मनश् चाशिषो नो एव तद्-दास्यम् अति-गम्भीर-वयसः कालस्य मन्वन्तर-परिवृत्तं कियल् लोक-त्रयम् इदम् ॥ BhP_05.24.024 //_* यस्यानुदास्यम् एवास्मत्-पितामहः किल वव्रे न तु स्व-पित्र्यं यद् उताकुतोभयं पदं दीयमानं भगवतः परम् इति भगवतोपरते खलु स्व-पितरि ॥ BhP_05.24.025 //_* तस्य महानुभावस्यानुपथम् अमृजित-कषायः को वास्मद्-विधः परिहीण-भगवद्-अनुग्रह उपजिगमिषतीति ॥ BhP_05.24.026 //_* तस्यानुचरितम् उपरिष्टाद् विस्तरिष्यते यस्य भगवान् स्वयम् अखिल-जगद्-गुरुर् नारायणो द्वारि गदा-पाणिर् अवतिष्ठते निज-जनानुकम्पित-हृदयो येनाङ्गुष्ठेन पदा दश-कन्धरो योजनायुतायुतं दिग्-विजय उच्चाटितः ॥ BhP_05.24.027 //_* ततो ऽधस्तात् तलातले मयो नाम दानवेन्द्रस् त्रि-पुराधिपतिर् भगवता पुरारिणा त्रि-लोकी-शं चिकीर्षुणा निर्दग्ध-स्व-पुर-त्रयस् तत्-प्रसादाल् लब्ध-पदो मायाविनाम् आचार्यो महादेवेन परिरक्षितो विगत-सुदर्शन-भयो महीयते ॥ BhP_05.24.028 //_* ततो ऽधस्तान् महातले काद्रवेयाणां सर्पाणां नैक-शिरसां क्रोधवशो नाम गणः कुहक-तक्षक-कालिय-सुषेणादि-प्रधाना महा-भोगवन्तः पतत्त्रि-राजाधिपतेः पुरुष-वाहाद् अनवरतम् उद्विजमानाः स्व-कलत्रापत्य-सुहृत्-कुटुम्ब-सङ्गेन क्वचित् प्रमत्ता विहरन्ति ॥ BhP_05.24.029 //_* ततो ऽधस्ताद् रसातले दैतेया दानवाः पणयो नाम निवात-कवचाः कालेया हिरण्य-पुरवासिन इति विबुध-प्रत्यनीका उत्पत्त्या महौजसो महा-साहसिनो भगवतः सकल-लोकानुभावस्य हरेर् एव तेजसा प्रतिहत-बलावलेपा बिलेशया इव वसन्ति ये वै सरमयेन्द्र-दूत्या वाग्भिर् मन्त्र-वर्णाभिर् इन्द्राद् बिभ्यति ॥ BhP_05.24.030 //_* ततो ऽधस्तात् पाताले नाग-लोक-पतयो वासुकि-प्रमुखाः शङ्ख-कुलिक-महाशङ्ख-श्वेत-धनञ्जय-dh­tarëÂra-ÓaÇkhacƬa-कम्बलाश्वतर-देवदत्तादयो महा-भोगिनो महामर्षा निवसन्ति येषाम् उ ह वै पञ्च-सप्त-दश-शत-सहस्र-शीर्षाणां फणासु विरचिता महा-मणयो रोचिष्णवः पाताल-विवर-तिमिर-निकरं स्व-रोचिषा विधमन्ति ॥ BhP_05.24.031 //_* BhP_05.25.001/0 श्री-शुक उवाच तस्य मूल-देशे त्रिंशद्-योजन-सहस्रान्तर आस्ते या वै कला भगवतस् तामसी समाख्यातानन्त इति सात्वतीया द्रष्टृ-दृश्ययोः सङ्कर्षणम् अहम् इत्य् अभिमान-लक्षणं यं सङ्कर्षणम् इत्य् आचक्षते ॥ BhP_05.25.001 //_* यस्येदं क्षिति-मण्डलं भगवतो ऽनन्त-मूर्तेः सहस्र-शिरस एकस्मिन्न् एव शीर्षणि ध्रियमाणं सिद्धार्थ इव लक्ष्यते ॥ BhP_05.25.002 //_* यस्य ह वा इदं कालेनोपसञ्जिहीर्षतो ऽमर्ष-विरचित-रुचिर-भ्रमद्-भ्रुवोर् अन्तरेण साङ्कर्षणो नाम रुद्र एकादश-vyÆhas try-अक्षस् त्रि-शिखं शूलम् उत्तम्भयन्न् उदतिष्ठत् ॥ BhP_05.25.003 //_* यस्याङ्घ्रि-कमल-युगलारुण-विशद-नख-मणि-षण्ड-मण्डलेष्व् अहि-पतयः सह सात्वतर्षभैर् एकान्त-भक्ति-योगेनावनमन्तः स्व-वदनानि परिस्फुरत्-कुण्डल-प्रभा-मण्डित-गण्ड-स्थलान्य् अति-मनोहराणि प्रमुदित-मनसः खलु विलोकयन्ति ॥ BhP_05.25.004 //_* यस्यैव हि नाग-राज-कुमार्य आशिष आशासानाश् चार्व्-अङ्ग-वलय-विलसित-विशद-विपुल-धवल-सुभग-रुचिर-भुज-रजत-स्तम्भेष्व् अगुरु-चन्दन-कुङ्कुम-पङ्कानुलेपेनावलिम्पमानास् तद्-अभिमर्शनोन्मथित-हृदय-मकर-ध्वजावेश-रुचिर-ललित-स्मितास् तद्-अनुरागमद-मुदित-मद-विघूर्णितारुण-करुणावलोक-नयन-वदनारविन्दं savrŬaæ किल विलोकयन्ति ॥ BhP_05.25.005 //_* स एव भगवान् अनन्तो ऽनन्त-गुणार्णव आदि-देव उपसंहृतामर्ष-रोष-वेगो लोकानां स्वस्तय आस्ते ॥ BhP_05.25.006 //_* ध्यायमानः सुरासुरोरग-सिद्ध-गन्धर्व-विद्याधर-मुनि-गणैर् अनवरत-मद-मुदित-विकृत-विह्वल-लोचनः सुललित-मुखरिकामृतेनाप्यायमानः स्व-पार्षद-विबुध-यूथ-पतीन् अपरिम्लान-राग-नव-तुलसिकामोद-मध्व्-आसवेन माद्यन् मधुकर-व्रात-मधुर-गीत-श्रियं वैजयन्तीं स्वां वनमालां नील-वासा एक-कुण्डलो हल-ककुदि कृत-सुभग-सुन्दर-भुजो भगवान् महेन्द्रो वारणेन्द्र इव käcanÅæ कक्षाम् उदार-लीलो बिभर्ति ॥ BhP_05.25.007 //_* य एष एवम् अनुश्रुतो ध्यायमानो मुमुक्षूणाम् अनादि-काल-कर्म-वासना-ग्रथितम् अविद्यामयं हृदय-ग्रन्थिं सत्त्व-रजस्-तमोमयम् अन्तर्-हृदयं गत आशु निर्भिनत्ति तस्यानुभावान् भगवान् स्वायम्भुवो नारदः सह तुम्बुरुणा सभायां ब्रह्मणः संश्लोकयाम् आस ॥ BhP_05.25.008 //_* उत्पत्ति-स्थिति-लय-हेतवो ऽस्य कल्पाः $ सत्त्वाद्याः प्रकृति-गुणा यद्-ईक्षयासन् & यद्-रूपं ध्रुवम् अकृतं यद् एकम् आत्मन् % नानाधात् कथम् उ ह वेद तस्य वर्त्म ॥ BhP_05.25.009 //* मूर्तिं नः पुरु-कृपया बभार सत्त्वं $ संशुद्धं सद्-असद् इदं विभाति तत्र & यल्-लीलां मृग-पतिर् आददे ऽनवद्याम् % आदातुं स्वजन-मनांस्य् उदार-वीर्यः ॥ BhP_05.25.010 //* यन्-नाम श्रुतम् अनुकीर्तयेद् अकस्माद् $ आर्तो वा यदि पतितः प्रलम्भनाद् वा & हन्त्य् अंहः सपदि नृणाम् अशेषम् अन्यं % कं शेषाद् भगवत आश्रयेन् मुमुक्षुः ॥ BhP_05.25.011 //* मूर्धन्य् अर्पितम् अणुवत् सहस्र-मूर्ध्नो $ भू-गोलं सगिरि-सरित्-समुद्र-सत्त्वम् & आनन्त्याद् अनिमित-विक्रमस्य भूम्नः % को वीर्याण्य् अधि गणयेत् सहस्र-जिह्वः ॥ BhP_05.25.012 //* एवम्-प्रभावो भगवान् अनन्तो $ दुरन्त-वीर्योरु-गुणानुभावः & मूले रसायाः स्थित आत्म-तन्त्रो % यो लीलया क्ष्मां स्थितये बिभर्ति ॥ BhP_05.25.013 //* एता ह्य् एवेह नृभिर् उपगन्तव्या गतयो यथा-कर्म-विनिर्मिता यथोपदेशम् अनुवर्णिताः कामान् कामयमानैः ॥ BhP_05.25.014 //_* एतावतीर् हि राजन् पुंसः प्रवृत्ति-लक्षणस्य धर्मस्य विपाक-गतय उच्चावचा विसदृशा यथा-प्रश्नं व्याचख्ये किम् अन्यत् कथयाम इति ॥ BhP_05.25.015 //_* BhP_05.26.001/0 राजोवाच महर्ष एतद् वैचित्र्यं लोकस्य कथम् इति ॥ BhP_05.26.001 //_* BhP_05.26.002/0 ऋषिर् उवाच त्रि-गुणत्वात् कर्तुः श्रद्धया कर्म-गतयः पृथग्-विधाः सर्वा एव सर्वस्य तारतम्येन भवन्ति ॥ BhP_05.26.002 //_* अथेदानीं प्रतिषिद्ध-लक्षणस्याधर्मस्य तथैव कर्तुः श्रद्धाया वैसादृश्यात् कर्म-फलं विसदृशं भवति या ह्य् अनाद्य्-अविद्यया कृत-कामानां तत्-परिणाम-लक्षणाः सृतयः सहस्रशः प्रवृत्तास् तासां प्राचुर्येणानुवर्णयिष्यामः ॥ BhP_05.26.002 //_* BhP_05.26.003/0 राजोवाच नरका नाम भगवन् किं देश-विशेषा अथवा बहिस् त्रि-लोक्या आहोस्विद् अन्तराल इति ॥ BhP_05.26.003 //_* BhP_05.26.004/0 ऋषिर् उवाच अन्तराल एव त्रि-जगत्यास् तु दिशि दक्षिणस्याम् अधस्ताद् भूमेर् उपरिष्टाच् च जलाद् यस्याम् अग्निष्वात्तादयः पितृ-गणा दिशि स्वानां गोत्राणां परमेण समाधिना सत्या एवाशिष आशासाना निवसन्ति ॥ BhP_05.26.004 //_* यत्र ह वाव भगवान् पितृ-राजो वैवस्वतः स्व-विषयं प्रापितेषु स्व-पुरुषैर् जन्तुषु सम्परेतेषु यथा-कर्मावद्यं दोषम् एवानुल्लङ्घित-भगवच्-छासनः सगणो दमं धारयति ॥ BhP_05.26.005 //_* तत्र हैके नरकान् एक-विंशतिं गणयन्ति अथ तांस् ते राजन् नाम-रूप-लक्षणतो ऽनुक्रमिष्यामस् तामिस्रो ऽन्धतामिस्रो रौरवो महारौरवः कुम्भीपाकः कालसूत्रम् असिपत्रवनं सूकरमुखम् अन्धकूपः कृमिभोजनः सन्दंशस् तप्तसूर्मिर् वज्रकण्टक-शाल्मली वैतरणी पूयोदः प्राणरोधो विशसनं लालाभक्षः सारमेयादनम् अवीचिर् अयःपानम् इति किञ्च क्षारकर्दमो रक्षोगण-भोजनः शूलप्रोतो दन्दशूको ऽवट-निरोधनः पर्यावर्तनः सूचीमुखम् इत्य् अष्टा-विंशतिर् नरका विविध-यातना-भूमयः ॥ BhP_05.26.006 //_* तत्र यस् तु पर-वित्तापत्य-कलत्राण्य् अपहरति स हि काल-पाश-बद्धो यम-पुरुषैर् अति-भयानकैस् तामिस्रे नरके बलान् निपात्यते अनशनानुदपान-दण्ड-tìana-सन्तर्जनादिभिर् यातनाभिर् यात्यमानो जन्तुर् यत्र कश्मलम् आसादित एकदैव मूर्च्छाम् उपयाति तामिस्र-प्राये ॥ BhP_05.26.007 //_* एवम् एवान्धतामिस्रे यस् तु वञ्चयित्वा पुरुषं दारादीन् उपयुङ्क्ते यत्र शरीरी निपात्यमानो यातना-स्थो वेदनया नष्ट-मतिर् नष्ट-दृष्टिश् च भवति यथा वनस्पतिर् वृश्च्यमान-मूलस् तस्माद् अन्धतामिस्रं तम् उपदिशन्ति ॥ BhP_05.26.008 //_* यस् त्व् इह वा एतद् अहम् इति ममेदम् इति भूत-द्रोहेण केवलं स्व-कुटुम्बम् एवानुदिनं प्रपुष्णाति स तद् इह विहाय स्वयम् एव तद्-अशुभेन रौरवे निपतति ॥ BhP_05.26.009 //_* ये त्व् इह यथैवामुना विहिंसिता जन्तवः परत्र यम-यातनाम् उपगतं त एव रुरवो भूत्वा तथा तम् एव विहिंसन्ति तस्माद् रौरवम् इत्य् आहू रुरुर् इति सर्पाद् अति-क्रूर-सत्त्वस्यापदेशः ॥ BhP_05.26.010 //_* एवम् एव महारौरवो यत्र निपतितं पुरुषं क्रव्यादा नाम रुरवस् तं क्रव्येण घातयन्ति यः केवलं देहम्भरः ॥ BhP_05.26.011 //_* यस् त्व् इह वा उग्रः पशून् पक्षिणो वा प्राणत उपरन्धयति तम् अपकरुणं पुरुषादैर् अपि विगर्हितम् अमुत्र यमानुचराः कुम्भीपाके तप्त-तैले उपरन्धयन्ति ॥ BhP_05.26.012 //_* यस् त्व् इह ब्रह्म-ध्रुक् स कालसूत्र-संज्ञके नरके अयुत-योजन-परिमण्डले ताम्रमये तप्त-खले उपर्य्-अधस्ताद् अग्न्य्-अर्काभ्याम् अति-तप्यमाने ऽभिनिवेशितः क्षुत्-पिपासाभ्यां च दह्यमानान्तर्-बहिः-शरीर आस्ते शेते चेष्टते ऽवतिष्ठति परिधावति च यावन्ति पशु-रोमाणि तावद् वर्ष-सहस्राणि ॥ BhP_05.26.013 //_* यस् त्व् इह वै निज-वेद-पथाद् अनापद्य् अपगतः पाखण्डं चोपगतस् तम् असि-पत्रवनं प्रवेश्य कशया प्रहरन्ति तत्र हासाव् इतस् ततो धावमान उभयतो धारैस् ताल-वनासि-पत्रैश् छिद्यमान-सर्वाङ्गो हा हतो ऽस्मीति परमया वेदनया मूर्च्छितः पदे पदे निपतति स्व-धर्महा पाखण्डानुगतं फलं भुङ्क्ते ॥ BhP_05.26.014 //_* यस् त्व् इह वै राजा राज-पुरुषो वा अदण्ड्ये दण्डं प्रणयति ब्राह्मणे वा शरीर-दण्डं स पापीयान् नरके ऽमुत्र सूकरमुखे निपतति तत्रातिबलैर् विनिष्पिष्यमाणावयवो यथैवेहेक्षुखण्ड आर्त-स्वरेण स्वनयन् क्वचिन् मूर्च्छितः कश्मलम् उपगतो यथैवेहा-दृष्ट-दोषा उपरुद्धाः ॥ BhP_05.26.015 //_* यस् त्व् इह वै भूतानाम् ईश्वरोपकल्पित-वृत्तीनाम् अविविक्त-पर-व्यथानां स्वयं पुरुषोपकल्पित-वृत्तिर् विविक्त-पर-व्यथो व्यथाम् आचरति स परत्रान्धकूपे तद्-अभिद्रोहेण निपतति तत्र हासौ तैर् जन्तुभिः पशु-मृग-पक्षि-सरीसृपैर् मशक-यूका-मत्कुण-मक्षिकादिभिर् ये के चाभिद्रुग्धास् तैः सर्वतो ऽभिद्रुह्यमाणस् तमसि विहत-निद्रा-निर्वृतिर् अलब्धावस्थानः परिक्रामति यथा कुशरीरे जीवः ॥ BhP_05.26.016 //_* यस् त्व् इह वा असंविभज्याश्नाति यत् किञ्चनोपनतम् अनिर्मित-पञ्च-यज्ञो वायस-संस्तुतः स परत्र कृमिभोजने नरकाधमे निपतति तत्र शत-सहस्र-योजने कृमि-कुण्डे कृमि-भूतः स्वयं कृमिभिर् एव भक्ष्यमाणः कृमि-भोजनो यावत् तद् अप्रत्ताप्रहूतादो ऽनिर्वेशम् आत्मानं यातयते ॥ BhP_05.26.017 //_* यस् त्व् इह वै स्तेयेन बलाद् वा हिरण्य-रत्नादीनि ब्राह्मणस्य वापहरत्य् अन्यस्य वानापदि पुरुषस् तम् अमुत्र राजन् यम-पुरुषा अयस्मयैर् अग्नि-पिण्डैः सन्दंशैस् त्वचि निष्कुषन्ति ॥ BhP_05.26.018 //_* यस् त्व् इह वा अगम्यां स्त्रियम् अगम्यं वा पुरुषं योषिद् अभिगच्छति ताव् अमुत्र कशया tìayantas तिग्मया सूर्म्या लोहमय्या पुरुषम् आलिङ्गयन्ति स्त्रियं च पुरुष-रूपया सूर्म्या ॥ BhP_05.26.019 //_* यस् त्व् इह वै सर्वाभिगमस् तम् अमुत्र निरये वर्तमानं वज्रकण्टक-शाल्मलीम् आरोप्य निष्कर्षन्ति ॥ BhP_05.26.020 //_* ये त्व् इह वै राजन्या राज-पुरुषा वा अपाखण्डा धर्म-सेतून् भिन्दन्ति ते सम्परेत्य वैतरण्यां निपतन्ति भिन्न-मर्यादास् तस्यां निरय-परिखा-भूतायां नद्यां यादो-गणैर् इतस् ततो भक्ष्यमाणा आत्मना न वियुज्यमानाश् चासुभिर् उह्यमानाः स्वाघेन कर्म-पाकम् अनुस्मरन्तो विण्-मूत्र-पूय-शोणित-केश-नखास्थि-मेदो-मांस-वसा-वाहिन्याम् उपतप्यन्ते ॥ BhP_05.26.021 //_* ये त्व् इह वै वृषली-पतयो नष्ट-शौचाचार-नियमास् त्यक्त-लज्जाः पशु-चर्यां चरन्ति ते चापि प्रेत्य पूय-विण्-मूत्र-श्लेष्म-मला-पूर्णार्णवे निपतन्ति तद् एवातिबीभत्सितम् अश्नन्ति ॥ BhP_05.26.022 //_* ये त्व् इह वै श्व-गर्दभ-पतयो ब्राह्मणादयो मृगया विहारा अतीर्थे च मृगान् निघ्नन्ति तान् अपि सम्परेतान् लक्ष्य-भूतान् यम-पुरुषा इषुभिर् विध्यन्ति ॥ BhP_05.26.023 //_* ये त्व् इह वै दाम्भिका दम्भ-यज्ञेषु पशून् विशसन्ति तान् अमुष्मिन् लोके वैशसे नरके पतितान् निरय-पतयो यातयित्वा विशसन्ति ॥ BhP_05.26.024 //_* यस् त्व् इह वै सवर्णां भार्यां द्विजो रेतः पाययति काम-मोहितस् तं पाप-कृतम् अमुत्र रेतः-कुल्यायां पातयित्वा रेतः सम्पाययन्ति ॥ BhP_05.26.025 //_* ये त्व् इह वै दस्यवो ऽग्निदा गरदा ग्रामान् सार्थान् वा विलुम्पन्ति राजानो राज-भटा वा तांश् चापि हि परेत्य यमदूता वज्र-दंष्ट्राः श्वानः सप्त-शतानि विंशतिश् च सरभसं खादन्ति ॥ BhP_05.26.026 //_* यस् त्व् इह वा अनृतं वदति साक्ष्ये द्रव्य-विनिमये दाने वा कथञ्चित् स वै प्रेत्य नरके ऽवीचिमत्य् अधः-शिरा निरवकाशे योजन-शतोच्छ्रायाद् गिरि-मूर्ध्नः सम्पात्यते यत्र जलम् इव स्थलम् अश्म-पृष्ठम् अवभासते तद् अवीचिमत् तिलशो विशीर्यमाण-शरीरो न म्रियमाणः पुनर् आरोपितो निपतति ॥ BhP_05.26.027 //_* यस् त्व् इह वै विप्रो राजन्यो वैश्यो वा सोम-पीथस् तत्-कलत्रं वा सुरां व्रत-स्थो ऽपि वा पिबति प्रमादतस् तेषां निरयं नीतानाम् उरसि पदाक्रम्यास्ये वह्निना द्रवमाणं कार्ष्णायसं निषिञ्चन्ति ॥ BhP_05.26.028 //_* अथ च यस् त्व् इह वा आत्म-सम्भावनेन स्वयम् अधमो जन्म-तपो-विद्याचार-वर्णाश्रमवतो वरीयसो न बहु मन्येत स मृतक एव मृत्वा क्षारकर्दमे निरये ऽवाक्-शिरा निपातितो दुरन्ता यातना ह्य् अश्नुते ॥ BhP_05.26.029 //_* ये त्व् इह वै पुरुषाः पुरुष-मेधेन यजन्ते याश् च स्त्रियो नृ-पशून् खादन्ति तांश् च ते पशव इव निहता यम-सदने यातयन्तो रक्षो-गणाः सौनिका इव स्वधितिनावदायासृक् पिबन्ति नृत्यन्ति च गायन्ति च हृष्यमाणा यथेह पुरुषादाः ॥ BhP_05.26.030 //_* ये त्व् इह वा अनागसो ऽरण्ये ग्रामे वा वैश्रम्भकैर् उपसृतान् उपविश्रम्भय्य जिजीविषून् शूल-सूत्रादिषूपप्रोतान् krŬanakatayà यातयन्ति ते ऽपि च प्रेत्य यम-यातनासु शूलादिषु प्रोतात्मानः क्षुत्-तृड्भ्यां चाभिहताः कङ्क-वटादिभिश् चेतस् ततस् तिग्म-तुण्डैर् आहन्यमाना आत्म-शमलं स्मरन्ति ॥ BhP_05.26.031 //_* ये त्व् इह वै भूतान्य् उद्वेजयन्ति नरा उल्बण-स्वभावा यथा दन्दशूकास् ते ऽपि प्रेत्य नरके दन्दशूकाख्ये निपतन्ति यत्र नृप दन्दशूकाः पञ्च-मुखाः सप्त-मुखा उपसृत्य ग्रसन्ति यथा बिलेशयान् ॥ BhP_05.26.032 //_* ये त्व् इह वा अन्धावट-कुसूल-गुहादिषु भूतानि निरुन्धन्ति तथामुत्र तेष्व् एवोपवेश्य सगरेण वह्निना धूमेन निरुन्धन्ति ॥ BhP_05.26.033 //_* यस् त्व् इह वा अतिथीन् अभ्यागतान् वा गृह-पतिर् असकृद् उपगत-मन्युर् दिधक्षुर् इव पापेन चक्षुषा निरीक्षते तस्य चापि निरये पाप-दृष्टेर् अक्षिणी वज्र-तुण्डा गृध्राः कङ्क-काक-वटादयः प्रसह्योरु-बलाद् उत्पाटयन्ति ॥ BhP_05.26.034 //_* यस् त्व् इह वा ìhyÃbhimatir अहङ्कृतिस् तिर्यक्-प्रेक्षणः सर्वतो ऽभिविशङ्की अर्थ-व्यय-नाश-चिन्तया परिशुष्यमाण-हृदय-वदनो निर्वृतिम् अनवगतो ग्रह इवार्थम् अभिरक्षति स चापि प्रेत्य तद्-उत्पादनोत्कर्षण-संरक्षण-शमल-ग्रहः सूचीमुखे नरके निपतति यत्र ह वित्त-ग्रहं पाप-पुरुषं धर्मराज-पुरुषा वायका इव सर्वतो ऽङ्गेषु सूत्रैः परिवयन्ति ॥ BhP_05.26.035 //_* एवं-विधा नरका यमालये सन्ति शतशः सहस्रशस् तेषु सर्वेषु च सर्व एवाधर्म-वर्तिनो ये केचिद् इहोदिता अनुदिताश् चावनि-पते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्-भवे त उभय-शेषाभ्यां निविशन्ति ॥ BhP_05.26.036 //_* निवृत्ति-लक्षण-मार्ग आदाव् एव व्याख्यातः एतावान् एवाण्ड-कोशो यश् चतुर्दशधा पुराणेषु विकल्पित उपगीयते यत् तद् भगवतो नारायणस्य साक्षान् महा-पुरुषस्य स्थविष्ठं रूपम् आत्ममाया-गुणमयम् अनुवर्णितम् आदृतः पठति शृणोति श्रावयति स उपगेयं भगवतः परमात्मनो ऽग्राह्यम् अपि श्रद्धा-भक्ति-विशुद्ध-बुद्धिर् वेद ॥ BhP_05.26.037 //_* श्रुत्वा स्थूलं तथा सूक्ष्मं रूपं भगवतो यतिः । स्थूले निर्जितम् आत्मानं शनैः सूक्ष्मं धिया नयेद् इति ॥ BhP_05.26.038 // भू-द्वीप-वर्ष-सरिद्-अद्रि-नभः-समुद्र- $ पाताल-दिङ्-नरक-भागण-लोक-संस्था & गीता मया तव नृपाद्भुतम् ईश्वरस्य % स्थूलं वपुः सकल-जीव-निकाय-धाम ॥ BhP_05.26.039 //* BhP_06.01.001/0 श्रीपरीक्षिदुवाच निवृत्तिमार्गः कथित आदौ भगवता यथा । क्रमयोगोपलब्धेन ब्रह्मणा यदसंसृतिः ॥ BhP_06.01.001 // प्रवृत्तिलक्षणश्चैव त्रैगुण्यविषयो मुने । यो ऽसावलीनप्रकृतेर्गुणसर्गः पुनः पुनः ॥ BhP_06.01.002 // अधर्मलक्षणा नाना नरकाश्चानुवर्णिताः । मन्वन्तरश्च व्याख्यात आद्यः स्वायम्भुवो यतः ॥ BhP_06.01.003 // प्रियव्रतोत्तानपदोर्वंशस्तच्चरितानि च । द्वीपवर्षसमुद्राद्रि नद्युद्यानवनस्पतीन् ॥ BhP_06.01.004 // धरामण्डलसंस्थानं भागलक्षणमानतः । ज्योतिषां विवराणां च यथेदमसृजद्विभुः ॥ BhP_06.01.005 // अधुनेह महाभाग यथैव नरकान् नरः । नानोग्रयातनान् नेयात् तन् मे व्याख्यातुमर्हसि ॥ BhP_06.01.006 // BhP_06.01.007/0 श्रीशुक उवाच न चेदिहैवापचितिं यथांहसः कृतस्य कुर्यान् मनौक्तपाणिभिः । ध्रुवं स वै प्रेत्य नरकान् उपैति ये कीर्तिता मे भवतस्तिग्मयातनाः ॥ BhP_06.01.007 // तस्मात् पुरैवाश्विह पापनिष्कृतौ यतेत मृत्योरविपद्यतात्मना । दोषस्य दृष्ट्वा गुरुलाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥ BhP_06.01.008 // BhP_06.01.009/0 श्रीराजोवाच दृष्टश्रुताभ्यां यत् पापं जानन्नप्य् आत्मनो ऽहितम् । करोति भूयो विवशः प्रायश्चित्तमथो कथम् ॥ BhP_06.01.009 // क्वचिन् निवर्तते ऽभद्रात् क्वचिच् चरति तत् पुनः । प्रायश्चित्तमथो ऽपार्थं मन्ये कुञ्जरशौचवत् ॥ BhP_06.01.010 // BhP_06.01.011/0 श्रीबादरायणिरुवाच कर्मणा कर्मनिर्हारो न ह्य् आत्यन्तिक इष्यते । अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम् ॥ BhP_06.01.011 // नाश्नतः पथ्यमेवान्नं व्याधयो ऽभिभवन्ति हि । एवं नियमकृद्राजन् शनैः क्षेमाय कल्पते ॥ BhP_06.01.012 // तपसा ब्रह्मचर्येण शमेन च दमेन च । त्यागेन सत्यशौचाभ्यां यमेन नियमेन वा ॥ BhP_06.01.013 // देहवाग्बुद्धिजं धीरा धर्मज्ञाः श्रद्धयान्विताः । क्षिपन्त्य् अघं महदपि वेणुगुल्ममिवानलः ॥ BhP_06.01.014 // केचित् केवलया भक्त्या वासुदेवपरायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करः ॥ BhP_06.01.015 // न तथा ह्य् अघवान् राजन् पूयेत तपाअदिभिः । यथा कृष्णार्पितप्राणस्तत्पुरुषनिषेवया ॥ BhP_06.01.016 // सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमो ऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥ BhP_06.01.017 // प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुराकुम्भमिवापगाः ॥ BhP_06.01.018 // सकृन् मनः कृष्णपदारविन्दयोर् निवेशितं तद्गुणरागि यैरिह । न ते यमं पाशभृतश्च तद्भटान् स्वप्ने ऽपि पश्यन्ति हि चीर्णनिष्कृताः ॥ BhP_06.01.019 // अत्र चोदाहरन्तीममितिहासं पुरातनम् । दूतानां विष्णुयमयोः संवादस्तं निबोध मे ॥ BhP_06.01.020 // कान्यकुब्जे द्विजः कश्चिद्दासीपतिरजामिलः । नाम्ना नष्टसदाचारो दास्याः संसर्गदूषितः ॥ BhP_06.01.021 // बन्द्यक्षैः कैतवैश्चौर्यैर्गर्हितां वृत्तिमास्थितः । बिभ्रत् कुटुम्बमशुचिर्यातयामास देहिनः ॥ BhP_06.01.022 // एवं निवसतस्तस्य लालयानस्य तत्सुतान् । कालो ऽत्यगान् महान् राजन्नष्टाशीत्यायुषः समाः ॥ BhP_06.01.023 // तस्य प्रवयसः पुत्रा दश तेषां तु यो ऽवमः । बालो नारायणो नाम्ना पित्रोश्च दयितो भृशम् ॥ BhP_06.01.024 // स बद्धहृदयस्तस्मिन्नर्भके kalabhëiïi । निरीक्षमाणस्तल्लीलां मुमुदे जरठो भृशम् ॥ BhP_06.01.025 // भुञ्जानः प्रपिबन् खादन् बालकं स्नेहयन्त्रितः । भोजयन् पाययन् mƬho न वेदागतमन्तकम् ॥ BhP_06.01.026 // स एवं वर्तमानो ऽज्ञो मृत्युकाल उपस्थिते । मतिं चकार तनये बाले नारायणाह्वये ॥ BhP_06.01.027 // स पाशहस्तांस्त्रीन् दृष्ट्वा पुरुषान् अतिदारुणान् । वक्रतुण्डान् ऊर्ध्वरोम्ण आत्मानं नेतुमागतान् ॥ BhP_06.01.028 // दूरे krŬanakÃsaktaæ पुत्रं नारायणाह्वयम् । प्लावितेन स्वरेणोच्चैराजुहावाकुलेन्द्रियः ॥ BhP_06.01.029 // निशम्य म्रियमाणस्य मुखतो हरिकीर्तनम् । भर्तुर्नाम महाराज पार्षदाः सहसापतन् ॥ BhP_06.01.030 // विकर्षतो ऽन्तर्हृदयाद्दासीपतिमजामिलम् । यमप्रेष्यान् विष्णुदूता वारयामासुरोजसा ॥ BhP_06.01.031 // ऊचुर्निषेधितास्तांस्ते वैवस्वतपुरःसराः । के यूयं प्रतिषेद्धारो धर्मराजस्य शासनम् ॥ BhP_06.01.032 // कस्य वा कुत आयाताः कस्मादस्य निषेधथ । किं देवा उपदेवा या यूयं किं सिद्धसत्तमाः ॥ BhP_06.01.033 // सर्वे पद्मपलाशाक्षाः पीतकौशेयवाससः । किरीटिनः कुण्डलिनो लसत्पुष्करमालिनः ॥ BhP_06.01.034 // सर्वे च नूत्नवयसः सर्वे चारुचतुर्भुजाः । धनुर्निषङ्गासिगदा शङ्खचक्राम्बुजश्रियः ॥ BhP_06.01.035 // दिशो वितिमिरालोकाः कुर्वन्तः स्वेन तेजसा । किमर्थं धर्मपालस्य किङ्करान् नो निषेधथ ॥ BhP_06.01.036 // BhP_06.01.037/0 श्रीशुक उवाच इत्य् उक्ते यमदूतैस्ते वासुदेवोक्तकारिणः । तान् प्रत्यूचुः प्रहस्येदं मेघनिर्ह्रादया गिरा ॥ BhP_06.01.037 // BhP_06.01.038/0 श्रीविष्णुदूता ऊचुः यूयं वै धर्मराजस्य यदि निर्देशकारिणः । ब्रूत धर्मस्य नस्तत्त्वं यच् चाधर्मस्य लक्षणम् ॥ BhP_06.01.038 // कथं स्विद्ध्रियते दण्डः किं वास्य स्थानमीप्सितम् । दण्ड्याः किं कारिणः सर्वे आहो स्वित् कतिचिन् नृणाम् ॥ BhP_06.01.039 // BhP_06.01.040/0 यमदूता ऊचुः वेदप्रणिहितो धर्मो ह्य् अधर्मस्तद्विपर्ययः । वेदो नारायणः साक्षात् स्वयम्भूरिति शुश्रुम ॥ BhP_06.01.040 // येन स्वधाम्न्य् अमी भावा रजःसत्त्वतमोमयाः । गुणनामक्रियारूपैर्विभाव्यन्ते यथातथम् ॥ BhP_06.01.041 // सूर्यो ऽग्निः खं मरुद्देवः सोमः सन्ध्याहनी दिशः । कं कुः स्वयं धर्म इति ह्य् एते दैह्यस्य साक्षिणः ॥ BhP_06.01.042 // एतैरधर्मो विज्ञातः स्थानं दण्डस्य युज्यते । सर्वे कर्मानुरोधेन दण्डमर्हन्ति कारिणः ॥ BhP_06.01.043 // सम्भवन्ति हि भद्राणि विपरीतानि चानघाः । कारिणां गुणसङ्गो ऽस्ति देहवान् न ह्य् अकर्मकृत् ॥ BhP_06.01.044 // येन यावान् यथाधर्मो धर्मो वेह समीहितः । स एव तत्फलं भुङ्क्ते तथा तावदमुत्र वै ॥ BhP_06.01.045 // यथेह देवप्रवरास्त्रैविध्यमुपलभ्यते । भूतेषु गुणवैचित्र्यात् तथान्यत्रानुमीयते ॥ BhP_06.01.046 // वर्तमानो ऽन्ययोः कालो गुणाभिज्ञापको यथा । एवं जन्मान्ययोरेतद्धर्माधर्मनिदर्शनम् ॥ BhP_06.01.047 // मनसैव पुरे देवः पूर्वरूपं विपश्यति । अनुमीमांसते ऽपूर्वं मनसा भगवान् अजः ॥ BhP_06.01.048 // यथाज्ञस्तमसा युक्त उपास्ते व्यक्तमेव हि । न वेद पूर्वमपरं नष्टजन्मस्मृतिस्तथा ॥ BhP_06.01.049 // पञ्चभिः कुरुते स्वार्थान् पञ्च वेदाथ पञ्चभिः । एकस्तु षोडशेन त्रीन् स्वयं सप्तदशो ऽश्नुते ॥ BhP_06.01.050 // तदेतत् षोडशकलं लिङ्गं शक्तित्रयं महत् । धत्ते ऽनुसंसृतिं पुंसि हर्षशोकभयार्तिदाम् ॥ BhP_06.01.051 // देह्य् अज्ञो ऽजितषड्वर्गो नेच्छन् कर्माणि कार्यते । कोशकार इवात्मानं कर्मणाच्छाद्य मुह्यति ॥ BhP_06.01.052 // न हि कश्चित् क्षणमपि जातु तिष्ठत्य् अकर्मकृत् । कार्यते ह्य् अवशः कर्म गुणैः स्वाभाविकैर्बलात् ॥ BhP_06.01.053 // लब्ध्वा निमित्तमव्यक्तं व्यक्ताव्यक्तं भवत्य् उत । यथायोनि यथाबीजं स्वभावेन बलीयसा ॥ BhP_06.01.054 // एष प्रकृतिसङ्गेन पुरुषस्य विपर्ययः । आसीत् स एव न चिरादीशसङ्गाद्विलीयते ॥ BhP_06.01.055 // अयं हि श्रुतसम्पन्नः शीलवृत्तगुणालयः । धृतव्रतो मृदुर्दान्तः सत्यवाङ् मन्त्रविच् छुचिः ॥ BhP_06.01.056 // गुर्वग्न्यतिथिवृद्धानां शुश्रूषुरनहङ्कृतः । सर्वभूतसुहृत् साधुर्मितवाग् अनसूयकः ॥ BhP_06.01.057 // एकदासौ वनं यातः पितृसन्देशकृद्द्विजः । आदाय तत आवृत्तः फलपुष्पसमित्कुशान् ॥ BhP_06.01.058 // ददर्श कामिनं कञ्चिच् छूद्रं सह भुजिष्यया । पीत्वा च मधु मैरेयं मदाघूर्णितनेत्रया ॥ BhP_06.01.059 // मत्तया विश्लथन्नीव्या व्यपेतं निरपत्रपम् । krŬantamanugÃyantaæ हसन्तमनयान्तिके ॥ BhP_06.01.060 // दृष्ट्वा तां कामलिप्तेन बाहुना परिरम्भिताम् । जगाम हृच्छयवशं सहसैव विमोहितः ॥ BhP_06.01.061 // स्तम्भयन्नात्मनात्मानं यावत् सत्त्वं यथाश्रुतम् । न शशाक समाधातुं मनो मदनवेपितम् ॥ BhP_06.01.062 // तन्निमित्तस्मरव्याज ग्रहग्रस्तो विचेतनः । तामेव मनसा ध्यायन् स्वधर्माद्विरराम ह ॥ BhP_06.01.063 // तामेव तोषयामास पित्र्येणार्थेन यावता । ग्राम्यैर्मनोरमैः कामैः प्रसीदेत यथा तथा ॥ BhP_06.01.064 // विप्रां स्वभार्यामप्रौढां कुले महति लम्भिताम् । विससर्जाचिरात् पापः स्वैरिण्यापाङ्गविद्धधीः ॥ BhP_06.01.065 // यतस्ततश्चोपनिन्ये न्यायतो ऽन्यायतो धनम् । बभारास्याः कुटुम्बिन्याः कुटुम्बं मन्दधीरयम् ॥ BhP_06.01.066 // यदसौ शास्त्रमुल्लङ्घ्य स्वैरचार्य् अतिगर्हितः । अवर्तत चिरं कालमघायुरशुचिर्मलात् ॥ BhP_06.01.067 // तत एनं दण्डपाणेः सकाशं कृतकिल्बिषम् । नेष्यामो ऽकृतनिर्वेशं यत्र दण्डेन शुद्ध्यति ॥ BhP_06.01.068 // BhP_06.02.001/0 श्रीबादरायणिरुवाच एवं ते भगवद्दूता yamadÆtÃbhibhëitam / उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ BhP_06.02.001 // BhP_06.02.002/0 श्रीविष्णुदूता ऊचुः अहो कष्टं धर्मदृशामधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ BhP_06.02.002 // प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात् तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ BhP_06.02.003 // यद्यदाचरति श्रेयान् इतरस्तत् तदीहते । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ BhP_06.02.004 // यस्याङ्के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ BhP_06.02.005 // स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विस्रम्भणीयो भूतानां सघृणो दोग्धुमर्हति ॥ BhP_06.02.006 // अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद्व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ BhP_06.02.007 // एतेनैव ह्य् अघोनो ऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ BhP_06.02.008 // स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनो ऽपरे ॥ BhP_06.02.009 // सर्वेषामप्य् अघवतामिदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोर्यतस्तद्विषया मतिः ॥ BhP_06.02.010 // न निष्कृतैरुदितैर्ब्रह्मवादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैस् तदुत्तमश्लोकगुणोपलम्भकम् ॥ BhP_06.02.011 // नैकान्तिकं तद्धि कृते ऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे । तत् कर्मनिर्हारमभीप्सतां हरेर् गुणानुवादः खलु सत्त्वभावनः ॥ BhP_06.02.012 // अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ BhP_06.02.013 // साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघहरं विदुः ॥ BhP_06.02.014 // पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्य् अवशेनाह पुमान् नार्हति यातनाः ॥ BhP_06.02.015 // गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ BhP_06.02.016 // तैस्तान्य् अघानि पूयन्ते तपोदानव्रतादिभिः । नाधर्मजं तद्धृदयं तदपीशाङ्घ्रिसेवया ॥ BhP_06.02.017 // अज्ञानादथवा ज्ञानादुत्तमश्लोकनाम यत् । सङ्कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ BhP_06.02.018 // यथागदं वीर्यतममुपयुक्तं यदृच्छया । अजानतो ऽप्य् आत्मगुणं कुर्यान् मन्त्रो ऽप्य् उदाहृतः ॥ BhP_06.02.019 // BhP_06.02.020/0 श्रीशुक उवाच त एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान् निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ BhP_06.02.020 // इति प्रत्युदिता याम्या दूता यात्वा यमान्तिकम् । यमराज्ञे यथा सर्वमाचचक्षुररिन्दम ॥ BhP_06.02.021 // द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः । ववन्दे शिरसा विष्णोः किङ्करान् दर्शनोत्सवः ॥ BhP_06.02.022 // तं विवक्षुमभिप्रेत्य महापुरुषकिङ्कराः । सहसा पश्यतस्तस्य तत्रान्तर्दधिरे ऽनघ ॥ BhP_06.02.023 // अजामिलो ऽप्य् अथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ BhP_06.02.024 // भक्तिमान् भगवत्य् आशु माहात्म्यश्रवणाद्धरेः । अनुतापो महान् आसीत् स्मरतो ऽशुभमात्मनः ॥ BhP_06.02.025 // अहो मे परमं कष्टमभूदविजितात्मनः । येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ BhP_06.02.026 // धिङ् मां विगर्हितं सद्भिर्दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं यो ऽहं सुरापीमसतीमगाम् ॥ BhP_06.02.027 // वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ । अहो मयाधुना त्यक्तावकृतज्ञेन नीचवत् ॥ BhP_06.02.028 // सो ऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ BhP_06.02.029 // किमिदं स्वप्न आहो स्वित् साक्षाद्दृष्टमिहाद्भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ BhP_06.02.030 // अथ ते क्व गताः सिद्धाश्चत्वारश्चारुदर्शनाः । व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ BhP_06.02.031 // अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्गलेन येनात्मा मे प्रसीदति ॥ BhP_06.02.032 // अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ BhP_06.02.033 // क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्य् एतद्भगवन्नाम मङ्गलम् ॥ BhP_06.02.034 // सो ऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानमन्धे तमसि मज्जये ॥ BhP_06.02.035 // विमुच्य तमिमं बन्धमविद्याकामकर्मजम् । सर्वभूतसुहृच् छान्तो मैत्रः करुण आत्मवान् ॥ BhP_06.02.036 // मोचये ग्रस्तमात्मानं योषिन्मय्यात्ममायया । vikrŬito ययैवाहं krŬÃm­ga इवाधमः ॥ BhP_06.02.037 // ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ BhP_06.02.038 // BhP_06.02.039/0 श्रीशुक उवाच इति जातसुनिर्वेदः क्षणसङ्गेन साधुषु । गङ्गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ BhP_06.02.039 // स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ BhP_06.02.040 // ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद्धाम्नि ब्रह्मण्य् अनुभवात्मनि ॥ BhP_06.02.041 // यर्ह्य् उपारतधीस्तस्मिन्नद्राक्षीत् पुरुषान् पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ BhP_06.02.042 // हित्वा कलेवरं तीर्थे गङ्गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवत्पार्श्ववर्तिनाम् ॥ BhP_06.02.043 // साकं विहायसा विप्रो महापुरुषकिङ्करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ BhP_06.02.044 // एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ BhP_06.02.045 // नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत् पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततो ऽन्यथा ॥ BhP_06.02.046 // य एतं परमं गुह्यमितिहासमघापहम् । शृणुयाच् छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ BhP_06.02.047 // न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्य् अप्य् अमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ BhP_06.02.048 // म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलो ऽप्य् अगाद्धाम किमुत श्रद्धया गृणन् ॥ BhP_06.02.049 // BhP_06.03.001/0 श्रीराजोवाच निशम्य देवः स्वभटोपवर्णितं प्रत्याह किं तान् अपि धर्मराजः । एवं हताज्ञो विहतान् मुरारेर् नैदेशिकैर्यस्य वशे जनो ऽयम् ॥ BhP_06.03.001 // यमस्य देवस्य न दण्डभङ्गः कुतश्चनर्षे श्रुतपूर्व आसीत् । एतन् मुने वृश्चति लोकसंशयं न हि त्वदन्य इति मे विनिश्चितम् ॥ BhP_06.03.002 // BhP_06.03.003/0 श्रीशुक उवाच भगवत्पुरुषै राजन् याम्याः प्रतिहतोद्यमाः । पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ BhP_06.03.003 // BhP_06.03.004/0 यमदूता ऊचुः कति सन्तीह शास्तारो जीवलोकस्य वै प्रभो । त्रैविध्यं कुर्वतः कर्म फलाभिव्यक्तिहेतवः ॥ BhP_06.03.004 // यदि स्युर्बहवो लोके शास्तारो दण्डधारिणः । कस्य स्यातां न वा कस्य मृत्युश्चामृतमेव वा ॥ BhP_06.03.005 // किन्तु शास्तृबहुत्वे स्याद्बहूनामिह कर्मिणाम् । शास्तृत्वमुपचारो हि यथा मण्डलवर्तिनाम् ॥ BhP_06.03.006 // अतस्त्वमेको भूतानां सेश्वराणामधीश्वरः । शास्ता दण्डधरो नॄणां शुभाशुभविवेचनः ॥ BhP_06.03.007 // तस्य ते विहितो दण्डो न लोके वर्तते ऽधुना । चतुर्भिरद्भुतैः सिद्धैराज्ञा ते विप्रलम्भिता ॥ BhP_06.03.008 // नीयमानं तवादेशादस्माभिर्यातनागृहान् । व्यामोचयन् पातकिनं छित्त्वा पाशान् प्रसह्य ते ॥ BhP_06.03.009 // तांस्ते वेदितुमिच्छामो यदि नो मन्यसे क्षमम् । नारायणेत्य् अभिहिते मा भैरित्य् आययुर्द्रुतम् ॥ BhP_06.03.010 // BhP_06.03.011/0 श्रीबादरायणिरुवाच इति देवः स आपृष्टः प्रजासंयमनो यमः । प्रीतः स्वदूतान् प्रत्याह स्मरन् पादाम्बुजं हरेः ॥ BhP_06.03.011 // BhP_06.03.012/0 यम उवाच परो मदन्यो जगतस्तस्थुषश्च ओतं प्रोतं पटवद्यत्र विश्वम् । यदंशतो ऽस्य स्थितिजन्मनाशा नस्य् ओतवद्यस्य वशे च लोकः ॥ BhP_06.03.012 // यो नामभिर्वाचि जनं निजायां बध्नाति तन्त्र्यामिव दामभिर्गाः । यस्मै बलिं त इमे नामकर्म निबन्धबद्धाश्चकिता वहन्ति ॥ BhP_06.03.013 // अहं महेन्द्रो निरृतिः प्रचेताः सोमो ऽग्निरीशः पवनो विरिञ्चिः । आदित्यविश्वे वसवो ऽथ साध्या मरुद्गणा रुद्रगणाः ससिद्धाः ॥ BhP_06.03.014 // अन्ये च ये विश्वसृजो ऽमरेशा भृग्वादयो ऽस्पृष्टरजस्तमस्काः । यस्येहितं न विदुः स्पृष्टमायाः सत्त्वप्रधाना अपि किं ततो ऽन्ये ॥ BhP_06.03.015 // यं वै न गोभिर्मनसासुभिर्वा हृदा गिरा वासुभृतो विचक्षते । आत्मानमन्तर्हृदि सन्तमात्मनां चक्षुर्यथैवाकृतयस्ततः परम् ॥ BhP_06.03.016 // तस्यात्मतन्त्रस्य हरेरधीशितुः परस्य मायाधिपतेर्महात्मनः । प्रायेण दूता इह वै मनोहराश् चरन्ति तद्रूपगुणस्वभावाः ॥ BhP_06.03.017 // भूतानि विष्णोः सुरपूजितानि दुर्दर्शलिङ्गानि महाद्भुतानि । रक्षन्ति तद्भक्तिमतः परेभ्यो मत्तश्च मर्त्यान् अथ सर्वतश्च ॥ BhP_06.03.018 // धर्मं तु साक्षाद्भगवत्प्रणीतं न वै विदुरृषयो नापि देवाः । न सिद्धमुख्या असुरा मनुष्याः कुतो नु विद्याधरचारणादयः ॥ BhP_06.03.019 // स्वयम्भूर्नारदः शम्भुः कुमारः कपिलो मनुः । प्रह्लादो जनको भीष्मो बलिर्वैयासकिर्वयम् ॥ BhP_06.03.020 // द्वादशैते विजानीमो धर्मं भागवतं भटाः । गुह्यं विशुद्धं दुर्बोधं यं ज्ञात्वामृतमश्नुते ॥ BhP_06.03.021 // एतावान् एव लोके ऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्तियोगो भगवति तन्नामग्रहणादिभिः ॥ BhP_06.03.022 // नामोच्चारणमाहात्म्यं हरेः पश्यत पुत्रकाः । अजामिलो ऽपि येनैव मृत्युपाशादमुच्यत ॥ BhP_06.03.023 // एतावतालमघनिर्हरणाय पुंसां $ सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् & विक्रुश्य पुत्रमघवान् यदजामिलो ऽपि % नारायणेति म्रियमाण इयाय मुक्तिम् ॥ BhP_06.03.024 //* प्रायेण वेद तदिदं न महाजनो ऽयं $ देव्या विमोहितमतिर्बत माययालम् & त्रय्यां जडीकृतमतिर्मधुपुष्पितायां % वैतानिके महति कर्मणि युज्यमानः ॥ BhP_06.03.025 //* एवं विमृश्य सुधियो भगवत्य् अनन्ते $ सर्वात्मना विदधते खलु भावयोगम् & ते मे न दण्डमर्हन्त्य् अथ यद्य् अमीषां % स्यात् पातकं तदपि हन्त्य् उरुगायवादः ॥ BhP_06.03.026 //* ते देवसिद्धपरिगीतपवित्रगाथा $ ये साधवः समदृशो भगवत्प्रपन्नाः & तान् नोपसीदत हरेर्गदयाभिगुप्तान् % नैषां वयं न च वयः प्रभवाम दण्डे ॥ BhP_06.03.027 //* तान् आनयध्वमसतो विमुखान् मुकुन्द $ पादारविन्दमकरन्दरसादजस्रम् & निष्किञ्चनैः परमहंसकुलैरसङ्गैर् % जुष्टाद्गृहे निरयवर्त्मनि बद्धतृष्णान् ॥ BhP_06.03.028 //* जिह्वा न वक्ति भगवद्गुणनामधेयं $ चेतश्च न स्मरति तच्चरणारविन्दम् & कृष्णाय नो नमति यच्छिर एकदापि % तान् आनयध्वमसतो ऽकृतविष्णुकृत्यान् ॥ BhP_06.03.029 //* तत् क्षम्यतां स भगवान् पुरुषः पुराणो $ नारायणः स्वपुरुषैर्यदसत् कृतं नः & स्वानामहो न विदुषां racitäjalÅnÃæ % क्षान्तिर्गरीयसि नमः पुरुषाय भूम्ने ॥ BhP_06.03.030 //* तस्मात् सङ्कीर्तनं विष्णोर्जगन्मङ्गलमंहसाम् । महतामपि कौरव्य विद्ध्य् ऐकान्तिकनिष्कृतम् ॥ BhP_06.03.031 // शृण्वतां गृणतां वीर्याण्य् उद्दामानि हरेर्मुहुः । यथा सुजातया भक्त्या शुद्ध्येन् नात्मा व्रतादिभिः ॥ BhP_06.03.032 // कृष्णाङ्घ्रिपद्ममधुलिण् न पुनर्विसृष्ट $ मायागुणेषु रमते वृजिनावहेषु & अन्यस्तु कामहत आत्मरजः प्रमार्ष्टुम् % ईहेत कर्म यत एव रजः पुनः स्यात् ॥ BhP_06.03.033 //* इत्थं स्वभर्तृगदितं भगवन्महित्वं $ संस्मृत्य विस्मितधियो यमकिङ्करास्ते & नैवाच्युताश्रयजनं प्रतिशङ्कमाना % द्रष्टुं च बिभ्यति ततः प्रभृति स्म राजन् ॥ BhP_06.03.034 //* इतिहासमिमं गुह्यं भगवान् कुम्भसम्भवः । कथयामास मलय आसीनो हरिमर्चयन् ॥ BhP_06.03.035 // BhP_06.04.001/0 श्रीराजोवाच देवासुरनृणां सर्गो नागानां मृगपक्षिणाम् । सामासिकस्त्वया प्रोक्तो यस्तु स्वायम्भुवे ऽन्तरे ॥ BhP_06.04.001 // तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन् यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान् परः ॥ BhP_06.04.002 // BhP_06.04.003/0 श्रीसूत उवाच इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ॥ BhP_06.04.003 // BhP_06.04.004/0 श्रीशुक उवाच यदा प्रचेतसः पुत्रा दश प्राचीनबर्हिषः । अन्तःसमुद्रादुन्मग्ना ददृशुर्गां द्रुमैर्वृताम् ॥ BhP_06.04.004 // द्रुमेभ्यः क्रुध्यमानास्ते तपोदीपितमन्यवः । मुखतो वायुमग्निं च ससृजुस्तद्दिधक्षया ॥ BhP_06.04.005 // ताभ्यां निर्दह्यमानांस्तान् उपलभ्य कुरूद्वह । राजोवाच महान् सोमो मन्युं प्रशमयन्निव ॥ BhP_06.04.006 // न द्रुमेभ्यो महाभागा दीनेभ्यो द्रोग्धुमर्हथ । विवर्धयिषवो यूयं प्रजानां पतयः स्मृताः ॥ BhP_06.04.007 // अहो प्रजापतिपतिर्भगवान् हरिरव्ययः । वनस्पतीन् ओषधीश्च ससर्जोर्जमिषं विभुः ॥ BhP_06.04.008 // अन्नं चराणामचरा ह्य् अपदः पादचारिणाम् । अहस्ता हस्तयुक्तानां द्विपदां च चतुष्पदः ॥ BhP_06.04.009 // यूयं च पित्रान्वादिष्टा देवदेवेन चानघाः । प्रजासर्गाय हि कथं वृक्षान् निर्दग्धुमर्हथ ॥ BhP_06.04.010 // आतिष्ठत सतां मार्गं कोपं यच्छत दीपितम् । पित्रा पितामहेनापि जुष्टं वः प्रपितामहैः ॥ BhP_06.04.011 // तोकानां पितरौ बन्धू दृशः पक्ष्म स्त्रियाः पतिः । पतिः प्रजानां भिक्षूणां गृह्य् अज्ञानां बुधः सुहृत् ॥ BhP_06.04.012 // अन्तर्देहेषु भूतानामात्मास्ते हरिरीश्वरः । सर्वं तद्धिष्ण्यमीक्षध्वमेवं वस्तोषितो ह्य् असौ ॥ BhP_06.04.013 // यः समुत्पतितं देह आकाशान् मन्युमुल्बणम् । आत्मजिज्ञासया यच्छेत् स गुणान् अतिवर्तते ॥ BhP_06.04.014 // अलं दग्धैर्द्रुमैर्दीनैः खिलानां शिवमस्तु वः । वार्क्षी ह्य् एषा वरा कन्या पत्नीत्वे प्रतिगृह्यताम् ॥ BhP_06.04.015 // इत्य् आमन्त्र्य वरारोहां कन्यामाप्सरसीं नृप । सोमो राजा ययौ दत्त्वा ते धर्मेणोपयेमिरे ॥ BhP_06.04.016 // तेभ्यस्तस्यां समभवद्दक्षः प्राचेतसः किल । यस्य प्रजाविसर्गेण लोका आपूरितास्त्रयः ॥ BhP_06.04.017 // यथा ससर्ज भूतानि दक्षो दुहितृवत्सलः । रेतसा मनसा चैव तन् ममावहितः शृणु ॥ BhP_06.04.018 // मनसैवासृजत् पूर्वं प्रजापतिरिमाः प्रजाः । देवासुरमनुष्यादीन् नभःस्थलजलौकसः ॥ BhP_06.04.019 // तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः । विन्ध्यपादान् उपव्रज्य सो ऽचरद्दुष्करं तपः ॥ BhP_06.04.020 // तत्राघमर्षणं नाम तीर्थं पापहरं परम् । उपस्पृश्यानुसवनं तपसातोषयद्धरिम् ॥ BhP_06.04.021 // अस्तौषीद्धंसगुह्येन भगवन्तमधोक्षजम् । तुभ्यं तदभिधास्यामि कस्यातुष्यद्यथा हरिः ॥ BhP_06.04.022 // BhP_06.04.023/0 श्रीप्रजापतिरुवाच नमः परायावितथानुभूतये गुणत्रयाभासनिमित्तबन्धवे । अदृष्टधाम्ने गुणतत्त्वबुद्धिभिर् निवृत्तमानाय दधे स्वयम्भुवे ॥ BhP_06.04.023 // न यस्य सख्यं पुरुषो ऽवैति सख्युः सखा वसन् संवसतः पुरे ऽस्मिन् । गुणो यथा गुणिनो व्यक्तदृष्टेस् तस्मै महेशाय नमस्करोमि ॥ BhP_06.04.024 // देहो ऽसवो ऽक्षा मनवो भूतमात्राम् आत्मानमन्यं च विदुः परं यत् । सर्वं पुमान् वेद गुणांश्च तज्ज्ञो न वेद sarvaj¤amanantamŬe // BhP_06.04.025 // यदोपरामो मनसो नामरूप रूपस्य दृष्टस्मृतिसम्प्रमोषात् । य ईयते केवलया स्वसंस्थया हंसाय तस्मै शुचिसद्मने नमः ॥ BhP_06.04.026 // मनीषिणो ऽन्तर्हृदि सन्निवेशितं स्वशक्तिभिर्नवभिश्च त्रिवृद्भिः । वह्निं यथा दारुणि päcadaÓyaæ मनीषया निष्कर्षन्ति gƬham ॥ BhP_06.04.027 // स वै ममाशेषविशेषमाया निषेधनिर्वाणसुखानुभूतिः । स सर्वनामा स च विश्वरूपः प्रसीदतामनिरुक्तात्मशक्तिः ॥ BhP_06.04.028 // यद्यन् निरुक्तं वचसा निरूपितं धियाक्षभिर्वा मनसोत यस्य । मा भूत् स्वरूपं गुणरूपं हि तत् तत् स वै गुणापायविसर्गलक्षणः ॥ BhP_06.04.029 // यस्मिन् यतो येन च यस्य यस्मै यद्यो यथा कुरुते कार्यते च । परावरेषां परमं प्राक् प्रसिद्धं तद्ब्रह्म तद्धेतुरनन्यदेकम् ॥ BhP_06.04.030 // यच्छक्तयो वदतां वादिनां वै विवादसंवादभुवो भवन्ति । कुर्वन्ति चैषां मुहुरात्ममोहं तस्मै नमो ऽनन्तगुणाय भूम्ने ॥ BhP_06.04.031 // अस्तीति नास्तीति च वस्तुनिष्ठयोर् एकस्थयोर्भिन्नविरुद्धधर्मणोः । अवेक्षितं किञ्चन योगसाङ्ख्ययोः समं परं ह्य् अनुकूलं बृहत् तत् ॥ BhP_06.04.032 // यो ऽनुग्रहार्थं भजतां पादमूलम् अनामरूपो भगवान् अनन्तः । नामानि रूपाणि च जन्मकर्मभिर् भेजे स मह्यं परमः प्रसीदतु ॥ BhP_06.04.033 // यः प्राकृतैर्ज्ञानपथैर्जनानां यथाशयं देहगतो विभाति । यथानिलः पार्थिवमाश्रितो गुणं स ईश्वरो मे कुरुतां मनोरथम् ॥ BhP_06.04.034 // BhP_06.04.035/0 श्रीशुक उवाच इति स्तुतः संस्तुवतः स तस्मिन्नघमर्षणे । प्रादुरासीत् कुरुश्रेष्ठ भगवान् भक्तवत्सलः ॥ BhP_06.04.035 // कृतपादः सुपर्णांसे pralambëÂamahÃbhuja÷ / चक्रशङ्खासिचर्मेषु धनुःपाशगदाधरः ॥ BhP_06.04.036 // पीतवासा घनश्यामः प्रसन्नवदनेक्षणः । वनमालानिवीताङ्गो लसच्छ्रीवत्सकौस्तुभः ॥ BhP_06.04.037 // महाकिरीटकटकः स्फुरन्मकरकुण्डलः । käcyaÇgulÅyavalaya नूपुराङ्गदभूषितः ॥ BhP_06.04.038 // त्रैलोक्यमोहनं रूपं बिभ्रत् त्रिभुवनेश्वरः । वृतो नारदनन्दाद्यैः पार्षदैः सुरयूथपैः ॥ BhP_06.04.039 // स्तूयमानो ऽनुगायद्भिः सिद्धगन्धर्वचारणैः । रूपं तन् महदाश्चर्यं विचक्ष्यागतसाध्वसः ॥ BhP_06.04.040 // ननाम दण्डवद्भूमौ प्रहृष्टात्मा प्रजापतिः । न किञ्चनोदीरयितुमशकत् तीव्रया मुदा । आपूरितमनोद्वारैर्ह्रदिन्य इव निर्झरैः ॥ BhP_06.04.041 // तं तथावनतं भक्तं प्रजाकामं प्रजापतिम् । चित्तज्ञः सर्वभूतानामिदमाह जनार्दनः ॥ BhP_06.04.042 // BhP_06.04.043/0 श्रीभगवान् उवाच प्राचेतस महाभाग संसिद्धस्तपसा भवान् । यच् छ्रद्धया मत्परया मयि भावं परं गतः ॥ BhP_06.04.043 // प्रीतो ऽहं ते प्रजानाथ यत् ते ऽस्योद्बृंहणं तपः । ममैष कामो भूतानां यद्भूयासुर्विभूतयः ॥ BhP_06.04.044 // ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः । विभूतयो मम ह्य् एता भूतानां भूतिहेतवः ॥ BhP_06.04.045 // तपो मे हृदयं ब्रह्मंस्तनुर्विद्या क्रियाकृतिः । अङ्गानि क्रतवो जाता धर्म आत्मासवः सुराः ॥ BhP_06.04.046 // अहमेवासमेवाग्रे नान्यत् किञ्चान्तरं बहिः । संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ BhP_06.04.047 // मय्य् अनन्तगुणे ऽनन्ते गुणतो गुणविग्रहः । यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ BhP_06.04.048 // स वै यदा महादेवो मम वीर्योपबृंहितः । मेने खिलमिवात्मानमुद्यतः स्वर्गकर्मणि ॥ BhP_06.04.049 // अथ मे ऽभिहितो देवस्तपो ऽतप्यत दारुणम् । नव विश्वसृजो युष्मान् येनादावसृजद्विभुः ॥ BhP_06.04.050 // एषा पञ्चजनस्याङ्ग दुहिता वै प्रजापतेः । असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ BhP_06.04.051 // मिथुनव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः । मिथुनव्यवायधर्मिण्यां भूरिशो भावयिष्यसि ॥ BhP_06.04.052 // त्वत्तो ऽधस्तात् प्रजाः सर्वा मिथुनीभूय मायया । मदीयया भविष्यन्ति हरिष्यन्ति च मे बलिम् ॥ BhP_06.04.053 // BhP_06.04.054/0 श्रीशुक उवाच इत्य् उक्त्वा मिषतस्तस्य भगवान् विश्वभावनः । स्वप्नोपलब्धार्थ इव तत्रैवान्तर्दधे हरिः ॥ BhP_06.04.054 // BhP_06.05.001/0 श्रीशुक उवाच तस्यां स päcajanyÃæ वै विष्णुमायोपबृंहितः । हर्यश्वसंज्ञान् अयुतं पुत्रान् अजनयद्विभुः ॥ BhP_06.05.001 // अपृथग्धर्मशीलास्ते सर्वे दाक्षायणा नृप । पित्रा प्रोक्ताः प्रजासर्गे प्रतीचीं प्रययुर्दिशम् ॥ BhP_06.05.002 // तत्र नारायणसरस्तीर्थं सिन्धुसमुद्रयोः । सङ्गमो यत्र सुमहन् मुनिसिद्धनिषेवितम् ॥ BhP_06.05.003 // तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । धर्मे पारमहंस्ये च प्रोत्पन्नमतयो ऽप्य् उत ॥ BhP_06.05.004 // तेपिरे तप एवोग्रं पित्रादेशेन यन्त्रिताः । प्रजाविवृद्धये यत्तान् देवर्षिस्तान् ददर्श ह ॥ BhP_06.05.005 // उवाच चाथ हर्यश्वाः कथं स्रक्ष्यथ वै प्रजाः । अदृष्ट्वान्तं भुवो यूयं बालिशा बत पालकाः ॥ BhP_06.05.006 // तथैकपुरुषं rëÂraæ बिलं चादृष्टनिर्गमम् । बहुरूपां स्त्रियं चापि पुमांसं पुंश्चलीपतिम् ॥ BhP_06.05.007 // नदीमुभयतो वाहां पञ्चपञ्चाद्भुतं गृहम् । क्वचिद्धंसं चित्रकथं क्षौरपव्यं स्वयं भ्रमि ॥ BhP_06.05.008 // कथं स्वपितुरादेशमविद्वांसो विपश्चितः । अनुरूपमविज्ञाय अहो सर्गं करिष्यथ ॥ BhP_06.05.009 // BhP_06.05.010/0 श्रीशुक उवाच तन् निशम्याथ हर्यश्वा औत्पत्तिकमनीषया । वाचः कूटं तु देवर्षेः स्वयं विममृशुर्धिया ॥ BhP_06.05.010 // भूः क्षेत्रं जीवसंज्ञं यदनादि निजबन्धनम् । अदृष्ट्वा तस्य निर्वाणं किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.011 // एक एवेश्वरस्तुर्यो भगवान् स्वाश्रयः परः । तमदृष्ट्वाभवं पुंसः किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.012 // पुमान् नैवैति यद्गत्वा बिलस्वर्गं गतो यथा । प्रत्यग्धामाविद इह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.013 // नानारूपात्मनो बुद्धिः स्वैरिणीव गुणान्विता । तन्निष्ठामगतस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.014 // तत्सङ्गभ्रंशितैश्वर्यं संसरन्तं कुभार्यवत् । तद्गतीरबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.015 // सृष्ट्यप्ययकरीं मायां वेलाकूलान्तवेगिताम् । मत्तस्य तामविज्ञस्य किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.016 // पञ्चविंशतितत्त्वानां पुरुषो ऽद्भुतदर्पणः । अध्यात्ममबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.017 // ऐश्वरं शास्त्रमुत्सृज्य बन्धमोक्षानुदर्शनम् । विविक्तपदमज्ञाय किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.018 // कालचक्रं भ्रमि तीक्ष्णं सर्वं निष्कर्षयज् जगत् । स्वतन्त्रमबुधस्येह किमसत्कर्मभिर्भवेत् ॥ BhP_06.05.019 // शास्त्रस्य पितुरादेशं यो न वेद निवर्तकम् । कथं तदनुरूपाय गुणविस्रम्भ्य् उपक्रमेत् ॥ BhP_06.05.020 // इति व्यवसिता राजन् हर्यश्वा एकचेतसः । प्रययुस्तं परिक्रम्य पन्थानमनिवर्तनम् ॥ BhP_06.05.021 // स्वरब्रह्मणि निर्भात हृषीकेशपदाम्बुजे । अखण्डं चित्तमावेश्य लोकान् अनुचरन् मुनिः ॥ BhP_06.05.022 // नाशं निशम्य पुत्राणां नारदाच् छीलशालिनाम् । अन्वतप्यत कः शोचन् सुप्रजस्त्वं शुचां पदम् ॥ BhP_06.05.023 // स भूयः päcajanyÃyÃmajena परिसान्त्वितः । पुत्रान् अजनयद्दक्षः सवलाश्वान् सहस्रिणः ॥ BhP_06.05.024 // ते च पित्रा समादिष्टाः प्रजासर्गे धृतव्रताः । नारायणसरो जग्मुर्यत्र सिद्धाः स्वपूर्वजाः ॥ BhP_06.05.025 // तदुपस्पर्शनादेव विनिर्धूतमलाशयाः । जपन्तो ब्रह्म परमं तेपुस्तत्र महत् तपः ॥ BhP_06.05.026 // अब्भक्षाः कतिचिन् मासान् कतिचिद्वायुभोजनाः । आराधयन् मन्त्रमिममभ्यस्यन्त इडस्पतिम् ॥ BhP_06.05.027 // ओं नमो नारायणाय पुरुषाय महात्मने । विशुद्धसत्त्वधिष्ण्याय महाहंसाय धीमहि ॥ BhP_06.05.028 // इति तान् अपि राजेन्द्र प्रजासर्गधियो मुनिः । उपेत्य नारदः प्राह वाचः कूटानि पूर्ववत् ॥ BhP_06.05.029 // दाक्षायणाः संशृणुत गदतो निगमं मम । अन्विच्छतानुपदवीं भ्रातॄणां भ्रातृवत्सलाः ॥ BhP_06.05.030 // भ्रातॄणां प्रायणं भ्राता यो ऽनुतिष्ठति धर्मवित् । स पुण्यबन्धुः पुरुषो मरुद्भिः सह मोदते ॥ BhP_06.05.031 // एतावदुक्त्वा प्रययौ नारदो ऽमोघदर्शनः । ते ऽपि चान्वगमन् मार्गं भ्रातॄणामेव मारिष ॥ BhP_06.05.032 // सध्रीचीनं प्रतीचीनं परस्यानुपथं गताः । नाद्यापि ते निवर्तन्ते पश्चिमा यामिनीरिव ॥ BhP_06.05.033 // एतस्मिन् काल उत्पातान् बहून् पश्यन् प्रजापतिः । पूर्ववन् नारदकृतं पुत्रनाशमुपाशृणोत् ॥ BhP_06.05.034 // चुक्रोध नारदायासौ पुत्रशोकविमूर्च्छितः । देवर्षिमुपलभ्याह रोषाद्विस्फुरिताधरः ॥ BhP_06.05.035 // BhP_06.05.036/0 श्रीदक्ष उवाच अहो असाधो साधूनां साधुलिङ्गेन नस्त्वया । असाध्वकार्य् अर्भकाणां भिक्षोर्मार्गः प्रदर्शितः ॥ BhP_06.05.036 // ऋणैस्त्रिभिरमुक्तानाममीमांसितकर्मणाम् । विघातः श्रेयसः पाप लोकयोरुभयोः कृतः ॥ BhP_06.05.037 // एवं त्वं निरनुक्रोशो बालानां मतिभिद्धरेः । पार्षदमध्ये चरसि यशोहा निरपत्रपः ॥ BhP_06.05.038 // ननु भागवता नित्यं भूतानुग्रहकातराः । ऋते त्वां सौहृदघ्नं वै वैरङ्करमवैरिणाम् ॥ BhP_06.05.039 // नेत्थं पुंसां विरागः स्यात् त्वया केवलिना मृषा । मन्यसे यद्य् उपशमं स्नेहपाशनिकृन्तनम् ॥ BhP_06.05.040 // नानुभूय न जानाति पुमान् विषयतीक्ष्णताम् । निर्विद्यते स्वयं तस्मान् न तथा भिन्नधीः परैः ॥ BhP_06.05.041 // यन् नस्त्वं कर्मसन्धानां साधूनां गृहमेधिनाम् । कृतवान् असि दुर्मर्षं विप्रियं तव मर्षितम् ॥ BhP_06.05.042 // तन्तुकृन्तन यन् नस्त्वमभद्रमचरः पुनः । तस्माल् लोकेषु ते mƬha न भवेद्भ्रमतः पदम् ॥ BhP_06.05.043 // BhP_06.05.044/0 श्रीशुक उवाच प्रतिजग्राह tadbìhaæ नारदः साधुसम्मतः । एतावान् साधुवादो हि तितिक्षेतेश्वरः स्वयम् ॥ BhP_06.05.044 // BhP_06.06.001/0 श्रीशुक उवाच ततः प्राचेतसो ऽसिक्न्यामनुनीतः स्वयम्भुवा । षष्टिं सञ्जनयामास दुहितॄः पितृवत्सलाः ॥ BhP_06.06.001 // दश धर्माय कायादाद्द्विष त्रिणव चेन्दवे । भूताङ्गिरःकृशाश्वेभ्यो द्वे द्वे तार्क्ष्याय चापराः ॥ BhP_06.06.002 // नामधेयान्य् अमूषां त्वं सापत्यानां च मे शृणु । यासां प्रसूतिप्रसवैर्लोका आपूरितास्त्रयः ॥ BhP_06.06.003 // भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती । वसुर्मुहूर्ता सङ्कल्पा धर्मपत्न्यः sutä शृणु ॥ BhP_06.06.004 // भानोस्तु देवऋषभ इन्द्रसेनस्ततो नृप । विद्योत आसील् लम्बायास्ततश्च स्तनयित्नवः ॥ BhP_06.06.005 // ककुदः सङ्कटस्तस्य कीकटस्तनयो यतः । भुवो दुर्गाणि यामेयः स्वर्गो नन्दिस्ततो ऽभवत् ॥ BhP_06.06.006 // विश्वेदेवास्तु विश्वाया अप्रजांस्तान् प्रचक्षते । साध्योगणश्च साध्याया अर्थसिद्धिस्तु तत्सुतः ॥ BhP_06.06.007 // मरुत्वांश्च जयन्तश्च मरुत्वत्या बभूवतुः । जयन्तो वासुदेवांश उपेन्द्र इति यं विदुः ॥ BhP_06.06.008 // मौहूर्तिका देवगणा मुहूर्तायाश्च जज्ञिरे । ये वै फलं प्रयच्छन्ति भूतानां स्वस्वकालजम् ॥ BhP_06.06.009 // सङ्कल्पायास्तु सङ्कल्पः कामः सङ्कल्पजः स्मृतः । वसवो ऽष्टौ वसोः पुत्रास्तेषां नामानि मे शृणु ॥ BhP_06.06.010 // द्रोणः प्राणो ध्रुवो ऽर्को ऽग्निर्दोषो वास्तुर्विभावसुः । द्रोणस्याभिमतेः पत्न्या हर्षशोकभयादयः ॥ BhP_06.06.011 // प्राणस्योर्जस्वती भार्या सह आयुः पुरोजवः । ध्रुवस्य भार्या धरणिरसूत विविधाः पुरः ॥ BhP_06.06.012 // अर्कस्य वासना भार्या पुत्रास्तर्षादयः स्मृताः । अग्नेर्भार्या वसोर्धारा पुत्रा द्रविणकादयः ॥ BhP_06.06.013 // स्कन्दश्च कृत्तिकापुत्रो ये विशाखादयस्ततः । दोषस्य शर्वरीपुत्रः शिशुमारो हरेः कला ॥ BhP_06.06.014 // वासोराङ्गिरसीपुत्रो विश्वकर्माकृतीपतिः । ततो मनुश्चाक्षुषो ऽभूद्विश्वे साध्या मनोः सुताः ॥ BhP_06.06.015 // विभावसोरसूतोषा व्युष्टं रोचिषमातपम् । पञ्चयामो ऽथ भूतानि येन जाग्रति कर्मसु ॥ BhP_06.06.016 // सरूपासूत भूतस्य भार्या रुद्रांश्च कोटिशः । रैवतो ऽजो भवो भीमो वाम उग्रो वृषाकपिः ॥ BhP_06.06.017 // अजैकपादहिर्ब्रध्नो बहुरूपो महान् इति । रुद्रस्य पार्षदाश्चान्ये घोराः प्रेतविनायकाः ॥ BhP_06.06.018 // प्रजापतेरङ्गिरसः स्वधा पत्नी पितॄन् अथ । अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ BhP_06.06.019 // कृशाश्वो ऽर्चिषि भार्यायां धूमकेतुमजीजनत् । धिषणायां वेदशिरो देवलं वयुनं मनुम् ॥ BhP_06.06.020 // तार्क्ष्यस्य विनता कद्रूः पतङ्गी यामिनीति च । पतङ्ग्य् असूत पतगान् यामिनी शलभान् अथ ॥ BhP_06.06.021 // सुपर्णासूत गरुडं साक्षाद्यज्ञेशवाहनम् । सूर्यसूतमनूरुं च कद्रूर्नागान् अनेकशः ॥ BhP_06.06.022 // कृत्तिकादीनि नक्षत्रां ईन्दोः पत्न्यस्तु भारत । दक्षशापात् सो ऽनपत्यस्तासु यक्ष्मग्रहार्दितः ॥ BhP_06.06.023 // पुनः प्रसाद्य तं सोमः कला लेभे क्षये दिताः । शृणु नामानि लोकानां मातॄणां शङ्कराणि च ॥ BhP_06.06.024 // अथ कश्यपपत्नीनां यत्प्रसूतमिदं जगत् । अदितिर्दितिर्दनुः këÂhà अरिष्टा सुरसा इला ॥ BhP_06.06.025 // मुनिः क्रोधवशा ताम्रा सुरभिः सरमा तिमिः । तिमेर्यादोगणा आसन् श्वापदाः सरमासुताः ॥ BhP_06.06.026 // सुरभेर्महिषा गावो ये चान्ये द्विशफा नृप । ताम्रायाः श्येनगृध्राद्या मुनेरप्सरसां गणाः ॥ BhP_06.06.027 // दन्दशूकादयः सर्पा राजन् क्रोधवशात्मजाः । इलाया भूरुहाः सर्वे यातुधानाश्च सौरसाः ॥ BhP_06.06.028 // अरिष्टायास्तु गन्धर्वाः këÂhÃyà द्विशफेतराः । सुता दनोरेकषष्टिस्तेषां prÃdhÃnikä शृणु ॥ BhP_06.06.029 // द्विमूर्धा शम्बरो ऽरिष्टो हयग्रीवो विभावसुः । अयोमुखः शङ्कुशिराः स्वर्भानुः कपिलो ऽरुणः ॥ BhP_06.06.030 // पुलोमा वृषपर्वा च एकचक्रो ऽनुतापनः । धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जयः ॥ BhP_06.06.031 // स्वर्भानोः सुप्रभां कन्यामुवाह नमुचिः किल । वृषपर्वणस्तु शर्मिष्ठां ययातिर्नाहुषो बली ॥ BhP_06.06.032 // वैश्वानरसुता याश्च चतस्रश्चारुदर्शनाः । उपदानवी हयशिरा पुलोमा कालका तथा ॥ BhP_06.06.033 // उपदानवीं हिरण्याक्षः क्रतुर्हयशिरां नृप । पुलोमां कालकां च द्वे वैश्वानरसुते तु कः ॥ BhP_06.06.034 // उपयेमे ऽथ भगवान् कश्यपो ब्रह्मचोदितः । पौलोमाः कालकेयाश्च दानवा युद्धशालिनः ॥ BhP_06.06.035 // तयोः षष्टिसहस्राणि यज्ञघ्नांस्ते पितुः पिता । जघान स्वर्गतो राजन्नेक इन्द्रप्रियङ्करः ॥ BhP_06.06.036 // विप्रचित्तिः सिंहिकायां शतं चैकमजीजनत् । राहुज्येष्ठं केतुशतं ग्रहत्वं य उपागताः ॥ BhP_06.06.037 // अथातः श्रूयतां वंशो यो ऽदितेरनुपूर्वशः । यत्र नारायणो देवः स्वांशेनावातरद्विभुः ॥ BhP_06.06.038 // विवस्वान् अर्यमा पूषा त्वष्टाथ सविता भगः । धाता विधाता वरुणो मित्रः शत्रु उरुक्रमः ॥ BhP_06.06.039 // विवस्वतः श्राद्धदेवं संज्ञासूयत वै मनुम् । मिथुनं च महाभागा यमं देवं यमीं तथा । सैव भूत्वाथ वडवा नासत्यौ सुषुवे भुवि ॥ BhP_06.06.040 // छाया शनैश्चरं लेभे सावर्णिं च मनुं ततः । कन्यां च तपतीं या वै वव्रे संवरणं पतिम् ॥ BhP_06.06.041 // अर्यम्णो मातृका पत्नी तयोश्चर्षणयः सुताः । यत्र वै मानुषी जातिर्ब्रह्मणा चोपकल्पिता ॥ BhP_06.06.042 // पूषानपत्यः पिष्टादो भग्नदन्तो ऽभवत् पुरा । यो ऽसौ दक्षाय कुपितं जहास विवृतद्विजः ॥ BhP_06.06.043 // त्वष्टुर्दैत्यात्मजा भार्या रचना नाम कन्यका । सन्निवेशस्तयोर्जज्ञे विश्वरूपश्च वीर्यवान् ॥ BhP_06.06.044 // तं वव्रिरे सुरगणा स्वस्रीयं द्विषतामपि । विमतेन परित्यक्ता गुरुणाङ्गिरसेन यत् ॥ BhP_06.06.045 // BhP_06.07.001/0 श्रीराजोवाच कस्य हेतोः परित्यक्ता आचार्येणात्मनः सुराः । एतदाचक्ष्व भगवञ् छिष्याणामक्रमं गुरौ ॥ BhP_06.07.001 // BhP_06.07.002/0 श्रीबादरायणिरुवाच इन्द्रस्त्रिभुवनैश्वर्य मदोल्लङ्घितसत्पथः । मरुद्भिर्वसुभी रुद्रैरादित्यैरृभुभिर्नृप ॥ BhP_06.07.002 // विश्वेदेवैश्च साध्यैश्च नासत्याभ्यां परिश्रितः । सिद्धचारणगन्धर्वैर्मुनिभिर्ब्रह्मवादिभिः ॥ BhP_06.07.003 // विद्याधराप्सरोभिश्च किन्नरैः पतगोरगैः । निषेव्यमाणो मघवान् स्तूयमानश्च भारत ॥ BhP_06.07.004 // उपगीयमानो ललितमास्थानाध्यासनाश्रितः । पाण्डुरेणातपत्रेण चन्द्रमण्डलचारुणा ॥ BhP_06.07.005 // युक्तश्चान्यैः पारमेष्ठ्यैश्चामरव्यजनादिभिः । विराजमानः पौलम्या सहार्धासनया भृशम् ॥ BhP_06.07.006 // स यदा परमाचार्यं देवानामात्मनश्च ह । नाभ्यनन्दत सम्प्राप्तं प्रत्युत्थानासनादिभिः ॥ BhP_06.07.007 // वाचस्पतिं मुनिवरं सुरासुरनमस्कृतम् । नोच्चचालासनादिन्द्रः पश्यन्नपि सभागतम् ॥ BhP_06.07.008 // ततो निर्गत्य सहसा कविराङ्गिरसः प्रभुः । आययौ स्वगृहं तूष्णीं विद्वान् श्रीमदविक्रियाम् ॥ BhP_06.07.009 // तर्ह्य् एव प्रतिबुध्येन्द्रो गुरुहेलनमात्मनः । गर्हयामास सदसि स्वयमात्मानमात्मना ॥ BhP_06.07.010 // अहो बत मयासाधु कृतं वै दभ्रबुद्धिना । यन् मयैश्वर्यमत्तेन गुरुः सदसि कात्कृतः ॥ BhP_06.07.011 // को गृध्येत् पण्डितो लक्ष्मीं त्रिपिष्टपपतेरपि । ययाहमासुरं भावं नीतो ऽद्य विबुधेश्वरः ॥ BhP_06.07.012 // यः पारमेष्ठ्यं धिषणमधितिष्ठन् न कञ्चन । प्रत्युत्तिष्ठेदिति ब्रूयुर्धर्मं ते न परं विदुः ॥ BhP_06.07.013 // तेषां कुपथदेष्टॄणां पततां तमसि ह्य् अधः । ये श्रद्दध्युर्वचस्ते वै मज्जन्त्य् अश्मप्लवा इव ॥ BhP_06.07.014 // अथाहममराचार्यमगाधधिषणं द्विजम् । प्रसादयिष्ये निशठः शीर्ष्णा तच्चरणं स्पृशन् ॥ BhP_06.07.015 // एवं चिन्तयतस्तस्य मघोनो भगवान् गृहात् । बृहस्पतिर्गतो ऽदृष्टां गतिमध्यात्ममायया ॥ BhP_06.07.016 // गुरोर्नाधिगतः संज्ञां परीक्षन् भगवान् स्वरा/ ध्यायन् धिया सुरैर्युक्तः शर्म नालभतात्मनः ॥ BhP_06.07.017 // तच् छ्रुत्वैवासुराः सर्व आश्रित्यौशनसं मतम् । देवान् प्रत्युद्यमं चक्रुर्दुर्मदा आततायिनः ॥ BhP_06.07.018 // तैर्विसृष्टेषुभिस्तीक्ष्णैर्निर्भिन्नाङ्गोरुबाहवः । ब्रह्माणं शरणं जग्मुः सहेन्द्रा नतकन्धराः ॥ BhP_06.07.019 // तांस्तथाभ्यर्दितान् वीक्ष्य भगवान् आत्मभूरजः । कृपया परया देव उवाच परिसान्त्वयन् ॥ BhP_06.07.020 // BhP_06.07.021/0 श्रीब्रह्मोवाच अहो बत सुरश्रेष्ठा ह्य् अभद्रं वः कृतं महत् । ब्रह्मिष्ठं ब्राह्मणं दान्तमैश्वर्यान् नाभ्यनन्दत ॥ BhP_06.07.021 // तस्यायमनयस्यासीत् परेभ्यो वः पराभवः । प्रक्षीणेभ्यः स्ववैरिभ्यः समृद्धानां च यत् सुराः ॥ BhP_06.07.022 // मघवन् द्विषतः पश्य प्रक्षीणान् गुर्वतिक्रमात् । सम्प्रत्य् उपचितान् भूयः काव्यमाराध्य भक्तितः । आददीरन् निलयनं ममापि भृगुदेवताः ॥ BhP_06.07.023 // त्रिपिष्टपं किं गणयन्त्य् अभेद्य मन्त्रा भृगूणामनुशिक्षितार्थाः । न विप्रगोविन्दगवीश्वराणां भवन्त्य् अभद्राणि नरेश्वराणाम् ॥ BhP_06.07.024 // तद्विश्वरूपं भजताशु विप्रं तपस्विनं tvëÂramathÃtmavantam / सभाजितो ऽर्थान् स विधास्यते वो यदि क्षमिष्यध्वमुतास्य कर्म ॥ BhP_06.07.025 // BhP_06.07.026/0 श्रीशुक उवाच त एवमुदिता राजन् ब्रह्मणा विगतज्वराः । ऋषिं tvëÂramupavrajya परिष्वज्येदमब्रुवन् ॥ BhP_06.07.026 // BhP_06.07.027/0 श्रीदेवा ऊचुः वयं ते ऽतिथयः प्राप्ता आश्रमं भद्रमस्तु ते । कामः सम्पाद्यतां तात पितॄणां समयोचितः ॥ BhP_06.07.027 // पुत्राणां हि परो धर्मः पितृशुश्रूषणं सताम् । अपि पुत्रवतां ब्रह्मन् किमुत ब्रह्मचारिणाम् ॥ BhP_06.07.028 // आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । भ्राता मरुत्पतेर्मूर्तिर्माता साक्षात् क्षितेस्तनुः ॥ BhP_06.07.029 // दयाया भगिनी मूर्तिर्धर्मस्यात्मातिथिः स्वयम् । अग्नेरभ्यागतो मूर्तिः सर्वभूतानि चात्मनः ॥ BhP_06.07.030 // तस्मात् पितॄणामार्तानामार्तिं परपराभवम् । तपसापनयंस्तात सन्देशं कर्तुमर्हसि ॥ BhP_06.07.031 // वृणीमहे त्वोपाध्यायं ब्रह्मिष्ठं ब्राह्मणं गुरुम् । yathäjasà विजेष्यामः सपत्नांस्तव तेजसा ॥ BhP_06.07.032 // न गर्हयन्ति ह्य् अर्थेषु यविष्ठाङ्घ्र्यभिवादनम् । छन्दोभ्यो ऽन्यत्र न ब्रह्मन् वयो ज्यैष्ठ्यस्य कारणम् ॥ BhP_06.07.033 // BhP_06.07.034/0 श्रीऋषिरुवाच अभ्यर्थितः सुरगणैः पौरहित्ये महातपाः । स विश्वरूपस्तान् आह प्रसन्नः श्लक्ष्णया गिरा ॥ BhP_06.07.034 // BhP_06.07.035/0 श्रीविश्वरूप उवाच विगर्हितं धर्मशीलैर्ब्रह्मवर्चौपव्ययम् । कथं नु मद्विधो नाथा लोकेशैरभियाचितम् । प्रत्याख्यास्यति तच्छिष्यः स एव स्वार्थ उच्यते ॥ BhP_06.07.035 // अकिञ्चनानां हि धनं शिलोञ्छनं तेनेह निर्वर्तितसाधुसत्क्रियः । कथं विगर्ह्यं नु करोम्य् अधीश्वराः पौरोधसं हृष्यति येन दुर्मतिः ॥ BhP_06.07.036 // तथापि न प्रतिब्रूयां गुरुभिः प्रार्थितं कियत् । भवतां प्रार्थितं सर्वं प्राणैरर्थैश्च साधये ॥ BhP_06.07.037 // BhP_06.07.038/0 श्रीबादरायणिरुवाच तेभ्य एवं प्रतिश्रुत्य विश्वरूपो महातपाः । पौरहित्यं वृतश्चक्रे परमेण समाधिना ॥ BhP_06.07.038 // सुरद्विषां श्रियं गुप्तामौशनस्यापि विद्यया । आच्छिद्यादान् महेन्द्राय वैष्णव्या विद्यया विभुः ॥ BhP_06.07.039 // यया गुप्तः सहस्राक्षो जिग्ये ऽसुरचमूर्विभुः । तां प्राह स महेन्द्राय विश्वरूप उदारधीः ॥ BhP_06.07.040 // BhP_06.08.001/0 श्रीराजोवाच यया गुप्तः सहस्राक्षः सवाहान् रिपुसैनिकान् । krŬanniva विनिर्जित्य त्रिलोक्या बुभुजे श्रियम् ॥ BhP_06.08.001 // भगवंस्तन् ममाख्याहि वर्म नारायणात्मकम् । यथाततायिनः शत्रून् येन गुप्तो ऽजयन् मृधे ॥ BhP_06.08.002 // BhP_06.08.003/0 श्रीबादरायणिरुवाच वृतः purohitastvëÂro महेन्द्रायानुपृच्छते । नारायणाख्यं वर्माह तदिहैकमनाः शृणु ॥ BhP_06.08.003 // BhP_06.08.004/0 श्रीविश्वरूप उवाच धौताङ्घ्रिपाणिराचम्य सपवित्र उदङ्मुखः । कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः ॥ BhP_06.08.004 // नारायणपरं वर्म सन्नह्येद्भय आगते । पादयोर्जानुनोरूर्वोरुदरे हृद्य् अथोरसि ॥ BhP_06.08.005 // मुखे शिरस्य् आनुपूर्व्यादोंकारादीनि विन्यसेत् । ओं नमो नारायणायेति विपर्ययमथापि वा ॥ BhP_06.08.006 // करन्यासं ततः कुर्याद्द्वादशाक्षरविद्यया । प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्वसु ॥ BhP_06.08.007 // न्यसेद्धृदय ओंकारं विकारमनु मूर्धनि । षकारं तु भ्रुवोर्मध्ये णकारं शिखया न्यसेत् ॥ BhP_06.08.008 // वेकारं नेत्रयोर्युञ्ज्यान् नकारं सर्वसन्धिषु । मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद्बुधः ॥ BhP_06.08.009 // सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत् । ओं विष्णवे नम इति ॥ BhP_06.08.010 // आत्मानं परमं ध्यायेद्ध्येयं षट्शक्तिभिर्युतम् । विद्यातेजस्तपोमूर्तिमिमं मन्त्रमुदाहरेत् ॥ BhP_06.08.011 // ओं हरिर्विदध्यान् मम सर्वरक्षां न्यस्ताङ्घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचाप पाशान् दधानो ऽष्टगुणो ऽष्टबाहुः ॥ BhP_06.08.012 // जलेषु मां रक्षतु मत्स्यमूर्तिर् यादोगणेभ्यो वरुणस्य पाशात् । स्थलेषु मायावटुवामनो ऽव्यात् त्रिविक्रमः खे ऽवतु विश्वरूपः ॥ BhP_06.08.013 // दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान् नृसिंहो ऽसुरयूथपारिः । विमुञ्चतो यस्य महाट्टहासं दिशो विनेदुर्न्यपतंश्च गर्भाः ॥ BhP_06.08.014 // रक्षत्वसौ माध्वनि यज्ञकल्पः स्वदंष्ट्रयोन्नीतधरो वराहः । रामो ऽद्रिकूटेष्वथ विप्रवासे सलक्ष्मणो ऽव्याद्भरताग्रजो ऽस्मान् ॥ BhP_06.08.015 // मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् । दत्तस्त्वयोगादथ योगनाथः पायाद्गुणेशः कपिलः कर्मबन्धात् ॥ BhP_06.08.016 // सनत्कुमारो ऽवतु कामदेवाद् धयशीर्षा मां पथि देवहेलनात् । देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मां निरयादशेषात् ॥ BhP_06.08.017 // धन्वन्तरिर्भगवान् पात्वपथ्याद् द्वन्द्वाद्भयादृषभो निर्जितात्मा । यज्ञश्च लोकादवताज् जनान्ताद् बलो गणात् क्रोधवशादहीन्द्रः ॥ BhP_06.08.018 // द्वैपायनो भगवान् अप्रबोधाद् बुद्धस्तु pëaï¬agaïapramÃdÃt / कल्किः कलेः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः ॥ BhP_06.08.019 // मां केशवो गदया प्रातरव्याद् गोविन्द आसङ्गवमात्तवेणुः । नारायणः प्राह्ण उदात्तशक्तिर् मध्यन्दिने विष्णुररीन्द्रपाणिः ॥ BhP_06.08.020 // देवो ऽपराह्णे मधुहोग्रधन्वा सायं त्रिधामावतु माधवो माम् । दोषे हृषीकेश उतार्धरात्रे निशीथ एको ऽवतु पद्मनाभः ॥ BhP_06.08.021 // श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशो ऽसिधरो जनार्दनः । दामोदरो ऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः ॥ BhP_06.08.022 // चक्रं युगान्तानलतिग्मनेमि भ्रमत् समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्य् अरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ॥ BhP_06.08.023 // गदे ऽशनिस्पर्शनविस्फुलिङ्गे निष्पिण्ढि निष्पिण्ढ्य् अजितप्रियासि । कुष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीन् ॥ BhP_06.08.024 // त्वं यातुधानप्रमथप्रेतमातृ पिशाचविप्रग्रहघोरदृष्टीन् । दरेन्द्र विद्रावय कृष्णपूरितो भीमस्वनो ऽरेर्हृदयानि कम्पयन् ॥ BhP_06.08.025 // त्वं तिग्मधारासिवरारिसैन्यम् ईशप्रयुक्तो मम छिन्धि छिन्धि । चक्षूंषि चर्मन् छतचन्द्र छादय द्विषामघोनां हर पापचक्षुषाम् ॥ BhP_06.08.026 // यन् नो भयं ग्रहेभ्यो ऽभूत् केतुभ्यो नृभ्य एव च । सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो ऽंहोभ्य एव च ॥ BhP_06.08.027 // सर्वाण्य् एतानि भगवन् नामरूपानुकीर्तनात् । प्रयान्तु सङ्क्षयं सद्यो ये नः श्रेयःप्रतीपकाः ॥ BhP_06.08.028 // गरुडो भगवान् स्तोत्र स्तोभश्छन्दोमयः प्रभुः । रक्षत्वशेषकृच्छ्रेभ्यो विष्वक्सेनः स्वनामभिः ॥ BhP_06.08.029 // सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः । बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥ BhP_06.08.030 // यथा हि भगवान् एव वस्तुतः सदसच् च यत् । सत्येनानेन नः सर्वे यान्तु नाशमुपद्रवाः ॥ BhP_06.08.031 // यथैकात्म्यानुभावानां विकल्परहितः स्वयम् । भूषणायुधलिङ्गाख्या धत्ते शक्तीः स्वमायया ॥ BhP_06.08.032 // तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः । पातु सर्वैः स्वरूपैर्नः सदा सर्वत्र सर्वगः ॥ BhP_06.08.033 // विदिक्षु दिक्षूर्ध्वमधः समन्ताद् अन्तर्बहिर्भगवान् नारसिंहः । प्रहापय लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजाः ॥ BhP_06.08.034 // मघवन्निदमाख्यातं वर्म नारायणात्मकम् । विजेष्यसे ऽञ्जसा येन दंशितो ऽसुरयूथपान् ॥ BhP_06.08.035 // एतद्धारयमाणस्तु यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यः साध्वसात् स विमुच्यते ॥ BhP_06.08.036 // न कुतश्चिद्भयं तस्य विद्यां धारयतो भवेत् । राजदस्युग्रहादिभ्यो व्याध्यादिभ्यश्च कर्हिचित् ॥ BhP_06.08.037 // इमां विद्यां पुरा कश्चित् कौशिको धारयन् द्विजः । योगधारणया स्वाङ्गं जहौ स मरुधन्वनि ॥ BhP_06.08.038 // तस्योपरि विमानेन गन्धर्वपतिरेकदा । ययौ चित्ररथः स्त्रीभिर्वृतो यत्र द्विजक्षयः ॥ BhP_06.08.039 // गगनान् न्यपतत् सद्यः सविमानो ह्य् अवाक्शिराः । स वालिखिल्यवचनादस्थीन्य् आदाय विस्मितः । प्रास्य प्राचीसरस्वत्यां स्नात्वा धाम स्वमन्वगात् ॥ BhP_06.08.040 // BhP_06.08.041/0 श्रीशुक उवाच य इदं शृणुयात् काले यो धारयति चादृतः । तं नमस्यन्ति भूतानि मुच्यते सर्वतो भयात् ॥ BhP_06.08.041 // एतां विद्यामधिगतो विश्वरूपाच् छतक्रतुः । त्रैलोक्यलक्ष्मीं बुभुजे विनिर्जित्य मृधे ऽसुरान् ॥ BhP_06.08.042 // BhP_06.09.001/0 श्रीशुक उवाच तस्यासन् विश्वरूपस्य शिरांसि त्रीणि भारत । सोमपीथं सुरापीथमन्नादमिति शुश्रुम ॥ BhP_06.09.001 // स वै बर्हिषि देवेभ्यो भागं प्रत्यक्षमुच्चकैः । अददद्यस्य पितरो देवाः सप्रश्रयं नृप ॥ BhP_06.09.002 // स एव हि ददौ भागं परोक्षमसुरान् प्रति । यजमानो ऽवहद्भागं मातृस्नेहवशानुगः ॥ BhP_06.09.003 // तद्देवहेलनं तस्य धर्मालीकं सुरेश्वरः । आलक्ष्य तरसा भीतस्तच्छीर्षाण्य् अच्छिनद्रुषा ॥ BhP_06.09.004 // सोमपीथं तु यत् तस्य शिर आसीत् कपिञ्जलः । कलविङ्कः सुरापीथमन्नादं यत् स तित्तिरिः ॥ BhP_06.09.005 // ब्रह्महत्यामञ्जलिना जग्राह यदपीश्वरः । संवत्सरान्ते तदघं भूतानां स विशुद्धये ॥ BhP_06.09.006 // भूम्यम्बुद्रुमयोषिद्भ्यश्चतुर्धा व्यभजद्धरिः । भूमिस्तुरीयं जग्राह खातपूरवरेण वै ॥ BhP_06.09.007 // ईरिणं ब्रह्महत्याया रूपं भूमौ प्रदृश्यते । तुर्यं छेदविरोहेण वरेण जगृहुर्द्रुमाः ॥ BhP_06.09.008 // तेषां निर्यासरूपेण ब्रह्महत्या प्रदृश्यते । शश्वत्कामवरेणांहस्तुरीयं जगृहुः स्त्रियः /2/ BhP_06.09.009 // रजोरूपेण तास्वंहो मासि मासि प्रदृश्यते । द्रव्यभूयोवरेणापस्तुरीयं जगृहुर्मलम् ॥ BhP_06.09.010 // तासु बुद्बुदफेनाभ्यां दृष्टं तद्धरति क्षिपन् । हतपुत्रस्ततस्त्वष्टा जुहावेन्द्राय शत्रवे ॥ BhP_06.09.011 // इन्द्रशत्रो विवर्धस्व मा चिरं जहि विद्विषम् । अथान्वाहार्यपचनादुत्थितो घोरदर्शनः ॥ BhP_06.09.012 // कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग् विवर्धमानं तमिषुमात्रं दिने दिने ॥ BhP_06.09.013 // दग्धशैलप्रतीकाशं सन्ध्याभ्रानीकवर्चसम् । तप्तताम्रशिखाश्मश्रुं मध्याह्नार्कोग्रलोचनम् ॥ BhP_06.09.014 // देदीप्यमाने त्रिशिखे शूल आरोप्य रोदसी । नृत्यन्तमुन्नदन्तं च चालयन्तं पदा महीम् ॥ BhP_06.09.015 // दरीगम्भीरवक्त्रेण पिबता च नभस्तलम् । लिहता जिह्वयर्क्षाणि ग्रसता भुवनत्रयम् ॥ BhP_06.09.016 // महता रौद्रदंष्ट्रेण जृम्भमाणं मुहुर्मुहुः । वित्रस्ता दुद्रुवुर्लोका वीक्ष्य सर्वे दिशो दश ॥ BhP_06.09.017 // येनावृता इमे लोकास्तपसा tvëÂramÆrtinà । स वै वृत्र इति प्रोक्तः पापः परमदारुणः ॥ BhP_06.09.018 // तं निजघ्नुरभिद्रुत्य सगणा विबुधर्षभाः । स्वैः स्वैर्दिव्यास्त्रशस्त्रौघैः सो ऽग्रसत् तानि कृत्स्नशः ॥ BhP_06.09.019 // ततस्ते विस्मिताः सर्वे विषण्णा ग्रस्ततेजसः । प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः ॥ BhP_06.09.020 // BhP_06.09.021/0 श्रीदेवा ऊचुः वाय्वम्बराग्न्यप्क्षितयस्त्रिलोका ब्रह्मादयो ये वयमुद्विजन्तः । हराम यस्मै बलिमन्तको ऽसौ बिभेति यस्मादरणं ततो नः ॥ BhP_06.09.021 // अविस्मितं तं परिपूर्णकामं स्वेनैव लाभेन समं प्रशान्तम् । विनोपसर्पत्य् अपरं हि बालिशः श्वलाङ्गुलेनातितितर्ति सिन्धुम् ॥ BhP_06.09.022 // यस्योरुशृङ्गे जगतीं स्वनावं मनुर्यथाबध्य ततार दुर्गम् । स एव nastvëÂrabhayÃddurantÃt त्राताश्रितान् वारिचरो ऽपि नूनम् ॥ BhP_06.09.023 // पुरा स्वयम्भूरपि संयमाम्भस्य् उदीर्णवातोर्मिरवैः कराले । एको ऽरविन्दात् पतितस्ततार तस्माद्भयाद्येन स नो ऽस्तु पारः ॥ BhP_06.09.024 // य एक ईशो निजमायया नः ससर्ज येनानुसृजाम विश्वम् । वयं न यस्यापि पुरः समीहतः पश्याम लिङ्गं पृथग् ईशमानिनः ॥ BhP_06.09.025 // यो नः सपत्नैर्भृशमर्द्यमानान् देवर्षितिर्यङ्नृषु नित्य एव । कृतावतारस्तनुभिः स्वमायया कृत्वात्मसात् पाति युगे युगे च ॥ BhP_06.09.026 // तमेव देवं वयमात्मदैवतं परं प्रधानं पुरुषं विश्वमन्यम् । व्रजाम सर्वे शरणं शरण्यं स्वानां स नो धास्यति शं महात्मा ॥ BhP_06.09.027 // BhP_06.09.028/0 श्रीशुक उवाच इति तेषां महाराज सुराणामुपतिष्ठताम् । प्रतीच्यां दिश्य् अभूदाविः शङ्खचक्रगदाधरः ॥ BhP_06.09.028 // आत्मतुल्यैः षोडशभिर्विना श्रीवत्सकौस्तुभौ । पर्युपासितमुन्निद्र शरदम्बुरुहेक्षणम् ॥ BhP_06.09.029 // दृष्ट्वा तमवनौ सर्व ईक्षणाह्लादविक्लवाः । दण्डवत् पतिता राजञ् छनैरुत्थाय तुष्टुवुः ॥ BhP_06.09.030 // BhP_06.09.031/0 श्रीदेवा ऊचुः नमस्ते यज्ञवीर्याय वयसे उत ते नमः । नमस्ते ह्य् अस्तचक्राय नमः सुपुरुहूतये ॥ BhP_06.09.031 // यत् ते गतीनां तिसृणामीशितुः परमं पदम् । नार्वाचीनो विसर्गस्य धातर्वेदितुमर्हति ॥ BhP_06.09.032 // ओं नमस्ते ऽस्तु भगवन् नारायण वासुदेवादिपुरुष महापुरुष महानुभाव परममङ्गल परमकल्याण परमकारुणिक केवल जगदाधार लोकैकनाथ सर्वेश्वर लक्ष्मीनाथ परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्ते ऽपावृत आत्मलोके स्वयमुपलब्धनिजसुखानुभवो भवान् ॥ BhP_06.09.033 //_* दुरवबोध इव तवायं विहारयोगो यदशरणो ऽशरीर इदमनवेक्षितास्मत्समवाय आत्मनैवाविक्रियमाणेन सगुणमगुणः सृजसि पासि हरसि ॥ BhP_06.09.034 //_* अथ तत्र भवान् किं देवदत्तवदिह गुणविसर्गपतितः पारतन्त्र्येण स्वकृतकुशलाकुशलं फलमुपाददात्य् आहोस्विदात्माराम उपशमशीलः समञ्जसदर्शन उदास्त इति ह वाव न विदामः ॥ BhP_06.09.035 //_* न हि विरोध उभयं भगवत्य् अपरिमितगुणगण ईश्वरे ऽनवगाह्यमाहात्म्ये ऽर्वाचीनविकल्पवितर्कविचारप्रमाणाभासकुतर्कशास्त्रकलिलान्तःकरणाश्रयदुरवग्रहवादिनां विवादानवसर उपरतसमस्तमायामये केवल एवात्ममायामन्तर्धाय को न्वर्थो दुर्घट इव भवति स्वरूपद्वयाभावात् ॥ BhP_06.09.036 //_* समविषममतीनां मतमनुसरसि यथा रज्जुखण्डः सर्पादिधियाम् ॥ BhP_06.09.037 //_* स एव हि पुनः सर्ववस्तुनि वस्तुस्वरूपः सर्वेश्वरः सकलजगत्कारणकारणभूतः सर्वप्रत्यगात्मत्वात् सर्वगुणाभासोपलक्षित एक एव पर्यवशेषितः ॥ BhP_06.09.038 //_* अथ ह वाव तव महिमामृतरससमुद्रविप्रुषा sak­davalŬhayà स्वमनसि निष्यन्दमानानवरतसुखेन विस्मारितदृष्टश्रुतविषयसुखलेशाभासाः परमभागवता एकान्तिनो भगवति सर्वभूतप्रियसुहृदि सर्वात्मनि नितरां निरन्तरं निर्वृतमनसः कथमु ह वा एते मधुमथन पुनः स्वार्थकुशला ह्य् आत्मप्रियसुहृदः साधवस्त्वच्चरणाम्बुजानुसेवां विसृजन्ति न यत्र पुनरयं संसारपर्यावर्तः ॥ BhP_06.09.039 //_* त्रिभुवनात्मभवन त्रिविक्रम त्रिनयन त्रिलोकमनोहरानुभाव तवैव विभूतयो दितिजदनुजादयश्चापि तेषामुपक्रमसमयो ऽयमिति स्वात्ममायया सुरनरमृगमिश्रितजलचराकृतिभिर्यथापराधं दण्डं दण्डधर दधर्थ एवमेनमपि भगवन् जहि tvëÂramuta यदि मन्यसे ॥ BhP_06.09.040 //_* अस्माकं तावकानां तततत नतानां हरे तव चरणनलिनयुगलध्यानानुबद्धहृदयनिगडानां स्वलिङ्गविवरणेनात्मसात्कृतानामनुकम्पानुरञ्जितविशदरुचिरशिशिरस्मितावलोकेन विगलितमधुरमुखरसामृतकलया चान्तस्तापमनघार्हसि शमयितुम् ॥ BhP_06.09.041 //_* अथ भगवंस्तवास्माभिरखिलजगदुत्पत्तिस्थितिलयनिमित्तायमानदिव्यमायाविनोदस्य सकलजीवनिकायानामन्तर्हृदयेषु बहिरपि च ब्रह्मप्रत्यगात्मस्वरूपेण प्रधानरूपेण च यथादेशकालदेहावस्थानविशेषं तदुपादानोपलम्भकतयानुभवतः सर्वप्रत्ययसाक्षिण आकाशशरीरस्य साक्षात् परब्रह्मणः परमात्मनः कियान् इह वार्थविशेषो विज्ञापनीयः स्याद्विस्फुलिङ्गादिभिरिव हिरण्यरेतसः ॥ BhP_06.09.042 //_* अत एव स्वयं तदुपकल्पयास्माकं भगवतः परमगुरोस्तव चरणशतपलाशच्छायां विविधवृजिनसंसारपरिश्रमोपशमनीमुपसृतानां वयं यत्कामेनोपसादिताः ॥ BhP_06.09.043 //_* अथो ईश जहि tvëÂraæ ग्रसन्तं भुवनत्रयम् । ग्रस्तानि येन नः कृष्ण तेजांस्य् अस्त्रायुधानि च ॥ BhP_06.09.044 // हंसाय दह्रनिलयाय निरीक्षकाय कृष्णाय मृष्टयशसे निरुपक्रमाय । सत्सङ्ग्रहाय भवपान्थनिजाश्रमाप्ताव् अन्ते परीष्टगतये हरये नमस्ते ॥ BhP_06.09.045 // BhP_06.09.046/0 श्रीशुक उवाच athaivamŬito राजन् सादरं त्रिदशैर्हरिः । स्वमुपस्थानमाकर्ण्य प्राह तान् अभिनन्दितः ॥ BhP_06.09.046 // BhP_06.09.047/0 श्रीभगवान् उवाच प्रीतो ऽहं वः सुरश्रेष्ठा मदुपस्थानविद्यया । आत्मैश्वर्यस्मृतिः पुंसां भक्तिश्चैव यया मयि ॥ BhP_06.09.047 // किं दुरापं मयि प्रीते तथापि विबुधर्षभाः । मय्य् एकान्तमतिर्नान्यन् मत्तो vächati तत्त्ववित् ॥ BhP_06.09.048 // न वेद कृपणः श्रेय आत्मनो गुणवस्तुदृक् । तस्य तान् इच्छतो यच्छेद्यदि सो ऽपि तथाविधः ॥ BhP_06.09.049 // स्वयं निःश्रेयसं विद्वान् न वक्त्य् अज्ञाय कर्म हि । न राति रोगिणो ऽपथ्यं vächato ऽपि भिषक्तमः ॥ BhP_06.09.050 // मघवन् यात भद्रं वो दध्यञ्चमृषिसत्तमम् । विद्याव्रततपःसारं गात्रं याचत मा चिरम् ॥ BhP_06.09.051 // स वा अधिगतो दध्यङ्ङ् अश्विभ्यां ब्रह्म निष्कलम् । यद्वा अश्वशिरो नाम तयोरमरतां व्यधात् ॥ BhP_06.09.052 // दध्यङ्ङ् आथर्वणस्त्वष्ट्रे वर्माभेद्यं मदात्मकम् । विश्वरूपाय यत् प्रादात् त्वष्टा यत् त्वमधास्ततः ॥ BhP_06.09.053 // युष्मभ्यं याचितो ऽश्विभ्यां धर्मज्ञो ऽङ्गानि दास्यति । ततस्तैरायुधश्रेष्ठो विश्वकर्मविनिर्मितः । येन वृत्रशिरो हर्ता मत्तेजौपबृंहितः ॥ BhP_06.09.054 // तस्मिन् विनिहते यूयं तेजो ऽस्त्रायुधसम्पदः । भूयः प्राप्स्यथ भद्रं वो न हिंसन्ति च मत्परान् ॥ BhP_06.09.055 // BhP_06.10.001/0 श्रीबादरायणिरुवाच इन्द्रमेवं समादिश्य भगवान् विश्वभावनः । पश्यतामनिमेषाणां अत्रैवान्तर्दधे हरिः ॥ BhP_06.10.001 // तथाभियाचितो देवैरृषिराथर्वणो महान् । मोदमान उवाचेदं प्रहसन्निव भारत ॥ BhP_06.10.002 // अपि वृन्दारका यूयं न जानीथ शरीरिणाम् । संस्थायां यस्त्वभिद्रोहो दुःसहश्चेतनापहः ॥ BhP_06.10.003 // जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः । क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे ॥ BhP_06.10.004 // BhP_06.10.005/0 श्रीदेवा ऊचुः किं नु तद्दुस्त्यजं ब्रह्मन् पुंसां भूतानुकम्पिनाम् । भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणाम् ॥ BhP_06.10.005 // नूनं स्वार्थपरो लोको न वेद परसङ्कटम् । यदि वेद न याचेत नेति नाह यदीश्वरः ॥ BhP_06.10.006 // BhP_06.10.007/0 श्रीऋषिरुवाच धर्मं वः श्रोतुकामेन यूयं मे प्रत्युदाहृताः । एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्य् अहम् ॥ BhP_06.10.007 // यो ऽध्रुवेणात्मना नाथा न धर्मं न यशः पुमान् । ईहेत भूतदयया स शोच्यः स्थावरैरपि ॥ BhP_06.10.008 // एतावान् अव्ययो धर्मः पुण्यश्लोकैरुपासितः । यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति ॥ BhP_06.10.009 // अहो दैन्यमहो कष्टं पारक्यैः क्षणभङ्गुरैः । यन् नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः ॥ BhP_06.10.010 // BhP_06.10.011/0 श्रीबादरायणिरुवाच एवं कृतव्यवसितो दध्यङ्ङ् आथर्वणस्तनुम् । परे भगवति ब्रह्मण्य् आत्मानं सन्नयन् जहौ ॥ BhP_06.10.011 // यताक्षासुमनोबुद्धिस्तत्त्वदृग् ध्वस्तबन्धनः । आस्थितः परमं योगं न देहं बुबुधे गतम् ॥ BhP_06.10.012 // अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा । मुनेः शक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः ॥ BhP_06.10.013 // वृतो देवगणैः सर्वैर्गजेन्द्रोपर्य् अशोभत । स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव ॥ BhP_06.10.014 // वृत्रमभ्यद्रवच् छत्रुमसुरानीकयूथपैः । पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम् ॥ BhP_06.10.015 // ततः सुराणामसुरै रणः परमदारुणः । त्रेतामुखे नर्मदायामभवत् प्रथमे युगे ॥ BhP_06.10.016 // रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभिः । मरुद्भिरृभुभिः साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ BhP_06.10.017 // दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया । नामृष्यन्नसुरा राजन् मृधे वृत्रपुरःसराः ॥ BhP_06.10.018 // नमुचिः शम्बरो ऽनर्वा द्विमूर्धा ऋषभो ऽसुरः । हयग्रीवः शङ्कुशिरा विप्रचित्तिरयोमुखः ॥ BhP_06.10.019 // पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः । दैतेया दानवा यक्षा रक्षांसि च सहस्रशः ॥ BhP_06.10.020 // सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः । प्रतिषिध्येन्द्रसेनाग्रं मृत्योरपि दुरासदम् ॥ BhP_06.10.021 // अभ्यर्दयन्नसम्भ्रान्ताः सिंहनादेन दुर्मदाः । गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः ॥ BhP_06.10.022 // शूलैः परश्वधैः खड्गैः शतघ्नीभिर्भुशुण्डिभिः । सर्वतो ऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ BhP_06.10.023 // न ते ऽदृश्यन्त सञ्छन्नाः शरजालैः समन्ततः । पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः ॥ BhP_06.10.024 // न ते शस्त्रास्त्रवर्षौघा ह्य् आसेदुः सुरसैनिकान् । छिन्नाः सिद्धपथे देवैर्लघुहस्तैः सहस्रधा ॥ BhP_06.10.025 // अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः । अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत् ॥ BhP_06.10.026 // तान् अक्षतान् स्वस्तिमतो निशाम्य शस्त्रास्त्रपूगैरथ वृत्रनाथाः । द्रुमैर्दृषद्भिर्विविधाद्रिशृङ्गैर् अविक्षतांस्तत्रसुरिन्द्रसैनिकान् ॥ BhP_06.10.027 // सर्वे प्रयासा अभवन् विमोघाः कृताः कृता देवगणेषु दैत्यैः । कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ƫatÅ रूक्षवाचः ॥ BhP_06.10.028 // ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः । पलायनायाजिमुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः ॥ BhP_06.10.029 // वृत्रो ऽसुरांस्तान् अनुगान् मनस्वी प्रधावतः प्रेक्ष्य babhëa एतत् । पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः ॥ BhP_06.10.030 // कालोपपन्नां रुचिरां मनस्विनां जगाद वाचं पुरुषप्रवीरः । हे विप्रचित्ते नमुचे पुलोमन् मयानर्वन् छम्बर मे शृणुध्वम् ॥ BhP_06.10.031 // जातस्य मृत्युर्ध्रुव एव सर्वतः प्रतिक्रिया यस्य न चेह कॢप्ता । लोको यशश्चाथ ततो यदि ह्य् अमुं को नाम मृत्युं न वृणीत युक्तम् ॥ BhP_06.10.032 // द्वौ सम्मताविह मृत्यू दुरापौ यद्ब्रह्मसन्धारणया जितासुः । कलेवरं योगरतो विजह्याद् यदग्रणीर्वीरशये ऽनिवृत्तः ॥ BhP_06.10.033 // BhP_06.11.001/0 श्रीशुक उवाच त एवं शंसतो धर्मं वचः पत्युरचेतसः । नैवागृह्णन्त सम्भ्रान्ताः पलायनपरा नृप ॥ BhP_06.11.001 // विशीर्यमाणां पृतनामासुरीमसुरर्षभः । कालानुकूलैस्त्रिदशैः काल्यमानामनाथवत् ॥ BhP_06.11.002 // दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः । तान् निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह ॥ BhP_06.11.003 // किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ॥ BhP_06.11.004 // यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा ॥ BhP_06.11.005 // एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् । व्यनदत् सुमहाप्राणो येन लोका विचेतसः ॥ BhP_06.11.006 // तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै । निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः ॥ BhP_06.11.007 // ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः । गां कम्पयन्नुद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः ॥ BhP_06.11.008 // विलोक्य तं वज्रधरो ऽत्यमर्षितः स्वशत्रवे ऽभिद्रवते महागदाम् । चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया ॥ BhP_06.11.009 // स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः । जघान कुम्भस्थल उन्नदन् मृधे तत् कर्म सर्वे समपूजयन् नृप ॥ BhP_06.11.010 // ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितो ऽद्रिः कुलिशाहतो यथा । अपासरद्भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः ॥ BhP_06.11.011 // न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा । इन्द्रो ऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहो ऽवतस्थे ॥ BhP_06.11.012 // स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य । स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद ॥ BhP_06.11.013 // BhP_06.11.014/0 श्रीवृत्र उवाच दिष्ट्या भवान् मे समवस्थितो रिपुर् यो ब्रह्महा गुरुहा भ्रातृहा च । दिष्ट्यानृणो ऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्नदृषद्धृदाचिरात् ॥ BhP_06.11.014 // यो नो ऽग्रजस्यात्मविदो द्विजातेर् गुरोरपापस्य च दीक्षितस्य । विश्रभ्य खड्गेन शिरांस्य् अवृश्चत् पशोरिवाकरुणः स्वर्गकामः ॥ BhP_06.11.015 // श्रीह्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् । कृच्छ्रेण मच्छूलविभिन्नदेहम् अस्पृष्टवह्निं समदन्ति गृध्राः ॥ BhP_06.11.016 // अन्ये ऽनु ये त्वेह नृशंसमज्ञा यदुद्यतास्त्राः प्रहरन्ति मह्यम् । तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि ॥ BhP_06.11.017 // अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह । तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये ॥ BhP_06.11.018 // सुरेश कस्मान् न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्य् अमोघम् । मा संशयिष्ठा न गदेव वज्रः स्यान् निष्फलः कृपणार्थेव याच्ञा ॥ BhP_06.11.019 // नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः । तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः ॥ BhP_06.11.020 // अहं समाधाय मनो यथाह नः सङ्कर्षणस्तच्चरणारविन्दे । त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्य् अपविद्धलोकः ॥ BhP_06.11.021 // पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् । न राति यद्द्वेष उद्वेग आधिर् मदः कलिर्व्यसनं सम्प्रयासः ॥ BhP_06.11.022 // त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र । ततो ऽनुमेयो भगवत्प्रसादो यो दुर्लभो ऽकिञ्चनगोचरो ऽन्यैः ॥ BhP_06.11.023 // अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः । मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक् कर्म करोतु कायः ॥ BhP_06.11.024 // न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् । न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ BhP_06.11.025 // अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः । प्रियं प्रियेव व्युषितं विषण्णा मनो ऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ BhP_06.11.026 // ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः । त्वन्माययात्मात्मजदारगेहेष्व् आसक्तचित्तस्य न नाथ भूयात् ॥ BhP_06.11.027 // BhP_06.12.001/0 श्रीऋषिरुवाच एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान् मन्यमानः । शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभो ऽप्सु ॥ BhP_06.12.001 // ततो युगान्ताग्निकठोरजिह्वम् आविध्य शूलं तरसासुरेन्द्रः । क्षिप्त्वा महेन्द्राय विनद्य वीरो हतो ऽसि पापेति रुषा जगाद ॥ BhP_06.12.002 // ख आपतत् तद्विचलद्ग्रहोल्कवन् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः । वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम् ॥ BhP_06.12.003 // छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् । हनौ tatìendramathÃmarebhaæ वज्रं च हस्तान् न्यपतन् मघोनः ॥ BhP_06.12.004 // वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः । अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम् ॥ BhP_06.12.005 // इन्द्रो न वज्रं जगृहे विलज्जितश् च्युतं स्वहस्तादरिसन्निधौ पुनः । तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः ॥ BhP_06.12.006 // युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् । विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम् ॥ BhP_06.12.007 // लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे । द्विजा इव शिचा बद्धाः स काल इह कारणम् ॥ BhP_06.12.008 // ओजः सहो बलं प्राणममृतं मृत्युमेव च । तमज्ञाय जनो हेतुमात्मानं मन्यते जडम् ॥ BhP_06.12.009 // यथा दारुमयी नारी यथा पत्रमयो मृगः । एवं भूतानि मघवन्नीशतन्त्राणि विद्धि भोः ॥ BhP_06.12.010 // पुरुषः प्रकृतिर्व्यक्तमात्मा भूतेन्द्रियाशयाः । शक्नुवन्त्य् अस्य सर्गादौ न विना यदनुग्रहात् ॥ BhP_06.12.011 // अविद्वान् एवमात्मानं मन्यते ऽनीशमीश्वरम् । भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम् ॥ BhP_06.12.012 // आयुः श्रीः कीर्तिरैश्वर्यमाशिषः पुरुषस्य याः । भवन्त्य् एव हि तत्काले यथानिच्छोर्विपर्ययाः ॥ BhP_06.12.013 // तस्मादकीर्तियशसोर्जयापजययोरपि । समः स्यात् सुखदुःखाभ्यां मृत्युजीवितयोस्तथा ॥ BhP_06.12.014 // सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । तत्र साक्षिणमात्मानं यो वेद स न बध्यते ॥ BhP_06.12.015 // पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥ BhP_06.12.016 // प्राणग्लहो ऽयं समर इष्वक्षो वाहनासनः । अत्र न ज्ञायते ऽमुष्य जयो ऽमुष्य पराजयः ॥ BhP_06.12.017 // BhP_06.12.018/0 श्रीशुक उवाच इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् । गृहीतवज्रः प्रहसंस्तमाह गतविस्मयः ॥ BhP_06.12.018 // BhP_06.12.019/0 इन्द्र उवाच अहो दानव सिद्धो ऽसि यस्य ते मतिरीदृशी । भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम् ॥ BhP_06.12.019 // भवान् अतार्षीन् मायां वै वैष्णवीं जनमोहिनीम् । यद्विहायासुरं भावं महापुरुषतां गतः ॥ BhP_06.12.020 // खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव । वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः ॥ BhP_06.12.021 // यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे । vikrŬato ऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः ॥ BhP_06.12.022 // BhP_06.12.023/0 श्रीशुक उवाच इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप । युयुधाते महावीर्याविन्द्रवृत्रौ युधाम्पती ॥ BhP_06.12.023 // आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः । इन्द्राय प्राहिणोद्घोरं वामहस्तेन मारिष ॥ BhP_06.12.024 // स तु वृत्रस्य परिघं करं च करभोपमम् । चिच्छेद युगपद्देवो वज्रेण शतपर्वणा ॥ BhP_06.12.025 // दोर्भ्यामुत्कृत्तमूलाभ्यां बभौ रक्तस्रवो ऽसुरः । छिन्नपक्षो यथा गोत्रः खाद्भ्रष्टो वज्रिणा हतः ॥ BhP_06.12.026 // महाप्राणो महावीर्यो महासर्प इव द्विपम् । कृत्वाधरां हनुं भूमौ दैत्यो दिव्य् उत्तरां हनुम् ॥ BhP_06.12.027 // नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया । दंष्ट्राभिः कालकल्पाभिर्ग्रसन्निव जगत्त्रयम् ॥ BhP_06.12.028 // अतिमात्रमहाकाय आक्षिपंस्तरसा गिरीन् । गिरिरापादचारीव पद्भ्यां निर्जरयन् महीम् ॥ BhP_06.12.029 // जग्रास स समासाद्य वज्रिणं सहवाहनम् । वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः । हा कष्टमिति निर्विण्णाश्चुक्रुशुः समहर्षयः ॥ BhP_06.12.030 // निगीर्णो ऽप्य् असुरेन्द्रेण न ममारोदरं गतः । महापुरुषसन्नद्धो योगमायाबलेन च ॥ BhP_06.12.031 // भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद्विभुः । उच्चकर्त शिरः शत्रोर्गिरिशृङ्गमिवौजसा ॥ BhP_06.12.032 // वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः । न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये ॥ BhP_06.12.033 // तदा च खे दुन्दुभयो विनेदुर् गन्धर्वसिद्धाः समहर्षिसङ्घाः । वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन् ॥ BhP_06.12.034 // वृत्रस्य देहान् निष्क्रान्तमात्मज्योतिररिन्दम । पश्यतां सर्वदेवानामलोकं समपद्यत ॥ BhP_06.12.035 // BhP_06.13.001/0 श्रीशुक उवाच वृत्रे हते त्रयो लोका विना शक्रेण भूरिद । सपाला ह्य् अभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ BhP_06.13.001 // देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ BhP_06.13.002 // BhP_06.13.003/0 श्रीराजोवाच इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने । येनासन् सुखिनो देवा हरेर्दुःखं कुतो ऽभवत् ॥ BhP_06.13.003 // BhP_06.13.004/0 श्रीशुक उवाच वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ BhP_06.13.004 // BhP_06.13.005/0 इन्द्र उवाच स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्य् अहम् ॥ BhP_06.13.005 // BhP_06.13.006/0 श्रीशुक उवाच ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ BhP_06.13.006 // हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसे ऽपि जगद्वधात् ॥ BhP_06.13.007 // ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ BhP_06.13.008 // तमश्वमेधेन महामखेन श्रद्धान्वितो ऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ BhP_06.13.009 // BhP_06.13.010/0 श्रीशुक उवाच एवं सञ्चोदितो विप्रैर्मरुत्वान् अहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ BhP_06.13.010 // तयेन्द्रः स्मासहत् तापं निर्वृतिर्नामुमाविशत् । ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्य् अपि नो गुणाः ॥ BhP_06.13.011 // तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ BhP_06.13.012 // विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति bhëiïÅm । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ BhP_06.13.013 // नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ BhP_06.13.014 // स आवसत् पुष्करनालतन्तून् अलब्धभोगो यदिहाग्निदूतः । वर्षाणि साहस्रमलक्षितो ऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ BhP_06.13.015 // तावत् त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः । स सम्पदैश्वर्यमदान्धबुद्धिर् नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ BhP_06.13.016 // ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास् तं नाभ्यभूदवितं विष्णुपत्न्या ॥ BhP_06.13.017 // तं च ब्रह्मर्षयो ऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ BhP_06.13.018 // अथेज्यमाने पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ BhP_06.13.019 // स वै tvëÂravadho भूयान् अपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥ BhP_06.13.020 // स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः । इष्ट्वाधियज्ञं पुरुषं पुराणम् इन्द्रो महान् आस विधूतपापः ॥ BhP_06.13.021 // इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ BhP_06.13.022 // पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्य् अथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ BhP_06.13.023 // BhP_06.14.001/0 श्रीपरीक्षिदुवाच रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः । नारायणे भगवति कथमासीद्दृढा मतिः ॥ BhP_06.14.001 // देवानां शुद्धसत्त्वानामृषीणां चामलात्मनाम् । भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते ॥ BhP_06.14.002 // रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ BhP_06.14.003 // प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ BhP_06.14.004 // मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥ BhP_06.14.005 // वृत्रस्तु स कथं पापः सर्वलोकोपतापनः । इत्थं दृढमतिः कृष्ण आसीत् सङ्ग्राम उल्बणे ॥ BhP_06.14.006 // अत्र नः संशयो bhÆyä छ्रोतुं कौतूहलं प्रभो । यः पौरुषेण समरे सहस्राक्षमतोषयत् ॥ BhP_06.14.007 // BhP_06.14.008/0 श्रीसूत उवाच परीक्षितो ऽथ सम्प्रश्नं भगवान् बादरायणिः । निशम्य श्रद्दधानस्य प्रतिनन्द्य वचो ऽब्रवीत् ॥ BhP_06.14.008 // BhP_06.14.009/0 श्रीशुक उवाच शृणुष्वावहितो राजन्नितिहासमिमं यथा । श्रुतं द्वैपायनमुखान् नारदाद्देवलादपि ॥ BhP_06.14.009 // आसीद्राजा सार्वभौमः शूरसेनेषु वै नृप । चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ् मही ॥ BhP_06.14.010 // तस्य भार्यासहस्राणां सहस्राणि दशाभवन् । सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम् ॥ BhP_06.14.011 // रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः । सम्पन्नस्य गुणैः सर्वैश्चिन्ता बन्ध्यापतेरभूत् ॥ BhP_06.14.012 // न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः । सार्वभौमस्य भूश्चेयमभवन् प्रीतिहेतवः ॥ BhP_06.14.013 // तस्यैकदा तु भवनमङ्गिरा भगवान् ऋषिः । लोकान् अनुचरन्नेतान् उपागच्छद्यदृच्छया ॥ BhP_06.14.014 // तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः । कृतातिथ्यमुपासीदत् सुखासीनं समाहितः ॥ BhP_06.14.015 // महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ । प्रतिपूज्य महाराज samÃbhëyedamabravÅt // BhP_06.14.016 // BhP_06.14.017/0 अङ्गिरा उवाच अपि ते ऽनामयं स्वस्ति प्रकृतीनां तथात्मनः । यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः ॥ BhP_06.14.017 // आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् । राज्ञा तथा प्रकृतयो नरदेवाहिताधयः ॥ BhP_06.14.018 // अपि दाराः प्रजामात्या भृत्याः श्रेण्यो ऽथ मन्त्रिणः । पौरा जानपदा भूपा आत्मजा वशवर्तिनः ॥ BhP_06.14.019 // यस्यात्मानुवशश्चेत् स्यात् सर्वे तद्वशगा इमे । लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः ॥ BhP_06.14.020 // आत्मनः प्रीयते नात्मा परतः स्वत एव वा । लक्षये ऽलब्धकामं त्वां चिन्तया शबलं मुखम् ॥ BhP_06.14.021 // एवं विकल्पितो राजन् विदुषा मुनिनापि सः । प्रश्रयावनतो ऽभ्याह प्रजाकामस्ततो मुनिम् ॥ BhP_06.14.022 // BhP_06.14.023/0 चित्रकेतुरुवाच भगवन् किं न विदितं तपोज्ञानसमाधिभिः । योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु ॥ BhP_06.14.023 // तथापि पृच्छतो ब्रूयां ब्रह्मन्नात्मनि चिन्तितम् । भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया ॥ BhP_06.14.024 // लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः । न नन्दयन्त्य् अप्रजं मां क्षुत्तृट्काममिवापरे ॥ BhP_06.14.025 // ततः पाहि महाभाग पूर्वैः सह गतं तमः । यथा तरेम दुष्पारं प्रजया तद्विधेहि नः ॥ BhP_06.14.026 // BhP_06.14.027/0 श्रीशुक उवाच इत्य् अर्थितः स भगवान् कृपालुर्ब्रह्मणः सुतः । श्रपयित्वा चरुं tvëÂraæ त्वष्टारमयजद्विभुः ॥ BhP_06.14.027 // ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत । नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद्द्विजः ॥ BhP_06.14.028 // अथाह नृपतिं राजन् भवितैकस्तवात्मजः । हर्षशोकप्रदस्तुभ्यमिति ब्रह्मसुतो ययौ ॥ BhP_06.14.029 // सापि तत्प्राशनादेव चित्रकेतोरधारयत् । गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम् ॥ BhP_06.14.030 // तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः । ववृधे शूरसेनेश तेजसा शनकैर्नृप ॥ BhP_06.14.031 // अथ काल उपावृत्ते कुमारः समजायत । जनयन् शूरसेनानां शृण्वतां परमां मुदम् ॥ BhP_06.14.032 // हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः । वाचयित्वाशिषो विप्रैः कारयामास जातकम् ॥ BhP_06.14.033 // तेभ्यो हिरण्यं रजतं वासांस्य् आभरणानि च । ग्रामान् हयान् गजान् प्रादाद्धेनूनामर्बुदानि ष ॥ BhP_06.14.034 // ववर्ष कामान् अन्येषां पर्जन्य इव देहिनाम् । धन्यं यशस्यमायुष्यं कुमारस्य महामनाः ॥ BhP_06.14.035 // कृच्छ्रलब्धे ऽथ राजर्षेस्तनये ऽनुदिनं पितुः । यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहो ऽन्ववर्धत ॥ BhP_06.14.036 // मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः । कृतद्युतेः सपत्नीनां प्रजाकामज्वरो ऽभवत् ॥ BhP_06.14.037 // चित्रकेतोरतिप्रीतिर्यथा दारे प्रजावति । न तथान्येषु सञ्जज्ञे बालं लालयतो ऽन्वहम् ॥ BhP_06.14.038 // ताः पर्यतप्यन्नात्मानं गर्हयन्त्यो ऽभ्यसूयया । आनपत्येन दुःखेन राज्ञश्चानादरेण च ॥ BhP_06.14.039 // धिग् अप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् । सुप्रजाभिः सपत्नीभिर्दासीमिव तिरस्कृताम् ॥ BhP_06.14.040 // दासीनां को नु सन्तापः स्वामिनः परिचर्यया । अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः ॥ BhP_06.14.041 // एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा । राज्ञो ऽसम्मतवृत्तीनां विद्वेषो बलवान् अभूत् ॥ BhP_06.14.042 // विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः । गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति ॥ BhP_06.14.043 // कृतद्युतिरजानन्ती सपत्नीनामघं महत् । सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे ॥ BhP_06.14.044 // शयानं सुचिरं बालमुपधार्य मनीषिणी । पुत्रमानय मे भद्रे इति धात्रीमचोदयत् ॥ BhP_06.14.045 // सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् । प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्य् अपतद्भुवि ॥ BhP_06.14.046 // तस्यास्तदाकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि । प्रविश्य राज्ञी त्वरयात्मजान्तिकं ददर्श बालं सहसा मृतं सुतम् ॥ BhP_06.14.047 // पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा ॥ BhP_06.14.048 // ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् । आगत्य तुल्यव्यसनाः सुदुःखितास् ताश्च व्यलीकं रुरुदुः कृतागसः ॥ BhP_06.14.049 // श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतन् स्खलन् पथि । स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितो ऽनुप्रकृतिर्द्विजैर्वृतः ॥ BhP_06.14.050 // पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः । दीर्घं श्वसन् bëpakaloparodhato निरुद्धकण्ठो न शशाक bhëitum ॥ BhP_06.14.051 // पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् । जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा ॥ BhP_06.14.052 // स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती säjanabëpabindubhi÷ / विकीर्य केशान् विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम् ॥ BhP_06.14.053 // अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे । परे नु जीवत्य् अपरस्य या मृतिर् विपर्ययश्चेत् त्वमसि ध्रुवः परः ॥ BhP_06.14.054 // न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः । यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि ॥ BhP_06.14.055 // त्वं तात नार्हसि च मां कृपणामनाथां $ त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् & अञ्जस्तरेम भवताप्रजदुस्तरं यद् % ध्वान्तं न याह्य् अकरुणेन यमेन दूरम् ॥ BhP_06.14.056 //* उत्तिष्ठ तात त इमे शिशवो वयस्यास् $ त्वामाह्वयन्ति नृपनन्दन संविहर्तुम् & सुप्तश्चिरं ह्य् अशनया च भवान् परीतो % भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम् ॥ BhP_06.14.057 //* नाहं तनूज ददृशे हतमङ्गला ते $ मुग्धस्मितं मुदितवीक्षणमाननाब्जम् & किं वा गतो ऽस्य् अपुनरन्वयमन्यलोकं % नीतो ऽघृणेन न शृणोमि कला गिरस्ते ॥ BhP_06.14.058 //* BhP_06.14.059/0 श्रीशुक उवाच विलपन्त्या मृतं पुत्रमिति चित्रविलापनैः । चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह ॥ BhP_06.14.059 // तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः । रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम् ॥ BhP_06.14.060 // एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् । ज्ञात्वाङ्गिरा नाम ऋषिराजगाम सनारदः ॥ BhP_06.14.061 // BhP_06.15.001/0 श्रीशुक उवाच ऊचतुर्मृतकोपान्ते पतितं मृतकोपमम् । शोकाभिभूतं राजानं बोधयन्तौ सदुक्तिभिः ॥ BhP_06.15.001 // को ऽयं स्यात् तव राजेन्द्र भवान् यमनुशोचति । त्वं चास्य कतमः सृष्टौ पुरेदानीमतः परम् ॥ BhP_06.15.002 // यथा प्रयान्ति संयान्ति स्रोतोवेगेन बालुकाः । संयुज्यन्ते वियुज्यन्ते तथा कालेन देहिनः ॥ BhP_06.15.003 // यथा धानासु वै धाना भवन्ति न भवन्ति च । एवं भूतानि भूतेषु चोदितानीशमायया ॥ BhP_06.15.004 // वयं च त्वं च ये चेमे तुल्यकालाश्चराचराः । जन्ममृत्योर्यथा पश्चात् प्राङ् नैवमधुनापि भोः ॥ BhP_06.15.005 // भूतैर्भूतानि भूतेशः सृजत्य् अवति हन्ति च । आत्मसृष्टैरस्वतन्त्रैरनपेक्षो ऽपि बालवत् ॥ BhP_06.15.006 // देहेन देहिनो राजन् देहाद्देहो ऽभिजायते । बीजादेव यथा बीजं देह्य् अर्थ इव शाश्वतः ॥ BhP_06.15.007 // देहदेहिविभागो ऽयमविवेककृतः पुरा । जातिव्यक्तिविभागो ऽयं यथा वस्तुनि कल्पितः ॥ BhP_06.15.008 // BhP_06.15.009/0 श्रीशुक उवाच एवमाश्वासितो राजा चित्रकेतुर्द्विजोक्तिभिः । विमृज्य पाणिना vaktramÃdhimlÃnamabhëata // BhP_06.15.009 // BhP_06.15.010/0 श्रीराजोवाच कौ युवां ज्ञानसम्पन्नौ महिष्ठौ च महीयसाम् । अवधूतेन वेषेण gƬhÃviha समागतौ ॥ BhP_06.15.010 // चरन्ति ह्य् अवनौ कामं ब्राह्मणा भगवत्प्रियाः । मादृशां ग्राम्यबुद्धीनां बोधायोन्मत्तलिङ्गिनः ॥ BhP_06.15.011 // कुमारो नारद ऋभुरङ्गिरा देवलो ऽसितः । अपान्तरतमा व्यासो मार्कण्डेयो ऽथ गौतमः ॥ BhP_06.15.012 // वसिष्ठो भगवान् रामः कपिलो बादरायणिः । दुर्वासा याज्ञवल्क्यश्च जातुकर्णस्तथारुणिः ॥ BhP_06.15.013 // रोमशश्च्यवनो दत्त आसुरिः सपतञ्जलिः । ऋषिर्वेदशिरा धौम्यो मुनिः पञ्चशिखस्तथा ॥ BhP_06.15.014 // हिरण्यनाभः कौशल्यः श्रुतदेव ऋतध्वजः । एते परे च सिद्धेशाश्चरन्ति ज्ञानहेतवः ॥ BhP_06.15.015 // तस्माद्युवां ग्राम्यपशोर्मम mƬhadhiya÷ प्रभू । अन्धे तमसि मग्नस्य ज्ञानदीप उदीर्यताम् ॥ BhP_06.15.016 // BhP_06.15.017/0 श्रीअङ्गिरा उवाच अहं ते पुत्रकामस्य पुत्रदो ऽस्म्य् अङ्गिरा नृप । एष ब्रह्मसुतः साक्षान् नारदो भगवान् ऋषिः ॥ BhP_06.15.017 // इत्थं त्वां पुत्रशोकेन मग्नं तमसि दुस्तरे । अतदर्हमनुस्मृत्य महापुरुषगोचरम् ॥ BhP_06.15.018 // अनुग्रहाय भवतः प्राप्तावावामिह प्रभो । ब्रह्मण्यो भगवद्भक्तो नावासादितुमर्हसि ॥ BhP_06.15.019 // तदैव ते परं ज्ञानं ददामि गृहमागतः । ज्ञात्वान्याभिनिवेशं ते पुत्रमेव ददाम्य् अहम् ॥ BhP_06.15.020 // अधुना पुत्रिणां तापो भवतैवानुभूयते । एवं दारा गृहा रायो विविधैश्वर्यसम्पदः ॥ BhP_06.15.021 // शब्दादयश्च विषयाश्चला राज्यविभूतयः । मही राज्यं बलं कोषो भृत्यामात्यसुहृज्जनाः ॥ BhP_06.15.022 // सर्वे ऽपि शूरसेनेमे शोकमोहभयार्तिदाः । गन्धर्वनगरप्रख्याः स्वप्नमायामनोरथाः ॥ BhP_06.15.023 // दृश्यमाना विनार्थेन न दृश्यन्ते मनोभवाः । कर्मभिर्ध्यायतो नाना कर्माणि मनसो ऽभवन् ॥ BhP_06.15.024 // अयं हि देहिनो देहो द्रव्यज्ञानक्रियात्मकः । देहिनो विविधक्लेश सन्तापकृदुदाहृतः ॥ BhP_06.15.025 // तस्मात् स्वस्थेन मनसा विमृश्य गतिमात्मनः । द्वैते ध्रुवार्थविश्रम्भं त्यजोपशममाविश ॥ BhP_06.15.026 // BhP_06.15.027/0 श्रीनारद उवाच एतां मन्त्रोपनिषदं प्रतीच्छ प्रयतो मम । यां धारयन् सप्तरात्राद्द्रष्टा सङ्कर्षणं विभुम् ॥ BhP_06.15.027 // यत्पादमूलमुपसृत्य नरेन्द्र पूर्वे $ शर्वादयो भ्रममिमं द्वितयं विसृज्य & सद्यस्तदीयमतुलानधिकं महित्वं % प्रापुर्भवान् अपि परं न चिरादुपैति ॥ BhP_06.15.028 //* BhP_06.16.001/0 श्रीबादरायणिरुवाच अथ देवऋषी राजन् सम्परेतं नृपात्मजम् । दर्शयित्वेति होवाच ज्ञातीनामनुशोचताम् ॥ BhP_06.16.001 // BhP_06.16.002/0 श्रीनारद उवाच जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ BhP_06.16.002 // कलेवरं स्वमाविश्य शेषमायुः सुहृद्वृतः । भुङ्क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ BhP_06.16.003 // BhP_06.16.004/0 जीव उवाच कस्मिन् जन्मन्य् अमी मह्यं पितरो मातरो ऽभवन् । कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्नृयोनिषु ॥ BhP_06.16.004 // बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ BhP_06.16.005 // यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ BhP_06.16.006 // नित्यस्यार्थस्य सम्बन्धो ह्य् अनित्यो दृश्यते नृषु । यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ BhP_06.16.007 // एवं योनिगतो जीवः स नित्यो निरहङ्कृतः । यावद्यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ BhP_06.16.008 // एष नित्यो ऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वमात्मानं सृजते प्रभुः ॥ BhP_06.16.009 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ BhP_06.16.010 // नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । उदासीनवदासीनः परावरदृग् ईश्वरः ॥ BhP_06.16.011 // BhP_06.16.012/0 श्रीबादरायणिरुवाच इत्य् उदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । विस्मिता मुमुचुः शोकं छित्त्वात्मस्नेहशृङ्खलाम् ॥ BhP_06.16.012 // निर्हृत्य ज्ञातयो ज्ञातेर्देहं कृत्वोचिताः क्रियाः । तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ BhP_06.16.013 // बालघ्न्यो vrŬitÃstatra बालहत्याहतप्रभाः । बालहत्याव्रतं चेरुर्ब्राह्मणैर्यन् निरूपितम् । यमुनायां महाराज स्मरन्त्यो dvijabhëitam ॥ BhP_06.16.014 // स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । गृहान्धकूपान् निष्क्रान्तः सरःपङ्कादिव द्विपः ॥ BhP_06.16.015 // कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ BhP_06.16.016 // अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ BhP_06.16.017 // ओं नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ BhP_06.16.018 // नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ BhP_06.16.019 // आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । हृषीकेशाय महते नमस्ते ऽनन्तमूर्तये ॥ BhP_06.16.020 // वचस्य् उपरते ऽप्राप्य य एको मनसा सह । अनामरूपश्चिन्मात्रः सो ऽव्यान् नः सदसत्परः ॥ BhP_06.16.021 // यस्मिन्निदं यतश्चेदं तिष्ठत्य् अप्येति जायते । मृण्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः ॥ BhP_06.16.022 // यन् न स्पृशन्ति न विदुर्मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत् तन् नतो ऽस्म्य् अहम् ॥ BhP_06.16.023 // देहेन्द्रियप्राणमनोधियो ऽमी यदंशविद्धाः प्रचरन्ति कर्मसु । नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ BhP_06.16.024 // ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलकुड्मलोपलालितचरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ BhP_06.16.025 //_* BhP_06.16.026/0 श्रीशुक उवाच भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । ययावङ्गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ BhP_06.16.026 // चित्रकेतुस्तु तां विद्यां यथा nÃradabhëitÃm । धारयामास सप्ताहमब्भक्षः सुसमाहितः ॥ BhP_06.16.027 // ततः स सप्तरात्रान्ते विद्यया धार्यमाणया । विद्याधराधिपत्यं च लेभे ऽप्रतिहतं नृप ॥ BhP_06.16.028 // ततः कतिपयाहोभिर्विद्ययेद्धमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ BhP_06.16.029 // मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्कणम् । प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ BhP_06.16.030 // तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणो ऽभ्ययान् मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ॥ BhP_06.16.031 // स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन् मुहुः । प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत् तं prasamŬituæ चिरम् ॥ BhP_06.16.032 // ततः समाधाय मनो मनीषया babhëa एतत् प्रतिलब्धवाग् असौ । नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्गुरुं सात्वतशास्त्रविग्रहम् ॥ BhP_06.16.033 // BhP_06.16.034/0 चित्रकेतुरुवाच अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता । विजितास्ते ऽपि च भजताम् अकामात्मनां य आत्मदो ऽतिकरुणः ॥ BhP_06.16.034 // तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि । विश्वसृजस्ते ऽंशांशास् तत्र मृषा स्पर्धन्ति पृथग् अभिमत्या ॥ BhP_06.16.035 // परमाणुपरममहतोस् त्वमाद्यन्तान्तरवर्ती त्रयविधुरः । आदावन्ते ऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तराले ऽपि ॥ BhP_06.16.036 // क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः । यत्र पतत्य् अणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥ BhP_06.16.037 // विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् । तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ॥ BhP_06.16.038 // कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि । ज्ञानात्मन्य् अगुणमये गुणगणतो ऽस्य द्वन्द्वजालानि ॥ BhP_06.16.039 // जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् । निष्किञ्चना ये मुनय आत्मारामा यमुपासते ऽपवर्गाय ॥ BhP_06.16.040 // विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र । विषमधिया रचितो यः स ह्य् अविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ BhP_06.16.041 // कः क्षेमो निजपरयोः कियान् वार्थः स्वपरद्रुहा धर्मेण । स्वद्रोहात् तव कोपः parasampŬayà च तथाधर्मः ॥ BhP_06.16.042 // न व्यभिचरति तवेक्षा यया ह्य् अभिहितो भागवतो धर्मः । स्थिरचरसत्त्वकदम्बेष्व् अपृथग्धियो यमुपासते त्वार्याः ॥ BhP_06.16.043 // न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः । यन्नाम सकृच् छ्रवणात् पुक्कशो ऽपि विमुच्यते संसारात् ॥ BhP_06.16.044 // अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः । सुरऋषिणा यत् कथितं तावकेन कथमन्यथा भवति ॥ BhP_06.16.045 // विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥ BhP_06.16.046 // नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय । दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥ BhP_06.16.047 // यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति $ यं चेकितानमनु चित्तय उच्चकन्ति & भूमण्डलं सर्षपायति यस्य मूर्ध्नि % तस्मै नमो भगवते ऽस्तु सहस्रमूर्ध्ने ॥ BhP_06.16.048 //* BhP_06.16.049/0 श्रीशुक उवाच संस्तुतो भगवान् evamanantastamabhëata / विद्याधरपतिं प्रीतश्चित्रकेतुं कुरूद्वह ॥ BhP_06.16.049 // BhP_06.16.050/0 श्रीभगवान् उवाच यन् नारदाङ्गिरोभ्यां ते व्याहृतं मे ऽनुशासनम् । संसिद्धो ऽसि तया राजन् विद्यया दर्शनाच् च मे ॥ BhP_06.16.050 // अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ BhP_06.16.051 // लोके विततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ BhP_06.16.052 // यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ BhP_06.16.053 // एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ BhP_06.16.054 // येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा । सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ BhP_06.16.055 // उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज् ज्ञानं ब्रह्म तत् परम् ॥ BhP_06.16.056 // यदेतद्विस्मृतं पुंसो मद्भावं भिन्नमात्मनः । ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ BhP_06.16.057 // लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । आत्मानं यो न बुद्ध्येत न क्वचित् क्षेममाप्नुयात् ॥ BhP_06.16.058 // स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । अभयं चाप्य् अनीहायां सङ्कल्पाद्विरमेत् कविः ॥ BhP_06.16.059 // सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः । ततो ऽनिवृत्तिरप्राप्तिर्दुःखस्य च सुखस्य च ॥ BhP_06.16.060 // एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ BhP_06.16.061 // दृष्टश्रुताभिर्मात्राभिर्निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तृप्तो मद्भक्तः पुरुषो भवेत् ॥ BhP_06.16.062 // एतावान् एव मनुजैर्योगनैपुण्यबुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत् परात्मैकदर्शनम् ॥ BhP_06.16.063 // त्वमेतच् छ्रद्धया राजन्नप्रमत्तो वचो मम । ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ BhP_06.16.064 // BhP_06.16.065/0 श्रीशुक उवाच आश्वास्य भगवान् इत्थं चित्रकेतुं जगद्गुरुः । पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ BhP_06.16.065 // BhP_06.17.001/0 श्रीशुक उवाच यतश्चान्तर्हितो ऽनन्तस्तस्यै कृत्वा दिशे नमः । विद्याधरश्चित्रकेतुश्चचार गगने चरः ॥ BhP_06.17.001 // स लक्षं वर्षलक्षाणामव्याहतबलेन्द्रियः । स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः ॥ BhP_06.17.002 // कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु । रेमे विद्याधरस्त्रीभिर्गापयन् हरिमीश्वरम् ॥ BhP_06.17.003 // एकदा स विमानेन विष्णुदत्तेन भास्वता । गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः ॥ BhP_06.17.004 // आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि । उवाच देव्याः शृण्वन्त्या जहासोच्चैस्तदन्तिके ॥ BhP_06.17.005 // BhP_06.17.006/0 चित्रकेतुरुवाच एष लोकगुरुः साक्षाद्धर्मं वक्ता शरीरिणाम् । आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया ॥ BhP_06.17.006 // जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः । अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा ॥ BhP_06.17.007 // प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति । अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम् ॥ BhP_06.17.008 // BhP_06.17.009/0 श्रीशुक उवाच भगवान् अपि तच् छ्रुत्वा प्रहस्यागाधधीर्नृप । तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः ॥ BhP_06.17.009 // इत्य् अतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् । रुषाह देवी धृष्टाय निर्जितात्माभिमानिने ॥ BhP_06.17.010 // BhP_06.17.011/0 श्रीपार्वत्य् उवाच अयं किमधुना लोके शास्ता दण्डधरः प्रभुः । अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत् ॥ BhP_06.17.011 // न वेद धर्मं किल पद्मयोनिर् न ब्रह्मपुत्रा भृगुनारदाद्याः । न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्य् अतिवर्तिनं हरम् ॥ BhP_06.17.012 // एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् । यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः ॥ BhP_06.17.013 // नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् । सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम् ॥ BhP_06.17.014 // अतः पापीयसीं योनिमासुरीं याहि दुर्मते । यथेह भूयो महतां न कर्ता पुत्र किल्बिषम् ॥ BhP_06.17.015 // BhP_06.17.016/0 श्रीशुक उवाच एवं शप्तश्चित्रकेतुर्विमानादवरुह्य सः । प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत ॥ BhP_06.17.016 // BhP_06.17.017/0 चित्रकेतुरुवाच प्रतिगृह्णामि ते शापमात्मनो ऽञ्जलिनाम्बिके । देवैर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हि तस्य तत् ॥ BhP_06.17.017 // संसारचक्र एतस्मिञ् जन्तुरज्ञानमोहितः । भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा ॥ BhP_06.17.018 // नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः । कर्तारं मन्यते ऽत्राज्ञ आत्मानं परमेव च ॥ BhP_06.17.019 // गुणप्रवाह एतस्मिन् कः शापः को न्वनुग्रहः । कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा ॥ BhP_06.17.020 // एकः सृजति भूतानि भगवान् आत्ममायया । एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः ॥ BhP_06.17.021 // न तस्य कश्चिद्दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः । समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः ॥ BhP_06.17.022 // तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय । बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतये ऽवकल्पते ॥ BhP_06.17.023 // अथ प्रसादये न त्वां शापमोक्षाय भामिनि । यन् मन्यसे ह्य् असाधूक्तं मम तत् क्षम्यतां सति ॥ BhP_06.17.024 // BhP_06.17.025/0 श्रीशुक उवाच इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम । जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः ॥ BhP_06.17.025 // ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् । देवर्षिदैत्यसिद्धानां पार्षदानां च शृण्वताम् ॥ BhP_06.17.026 // BhP_06.17.027/0 श्रीरुद्र उवाच दृष्टवत्य् असि सुश्रोणि हरेरद्भुतकर्मणः । माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम् ॥ BhP_06.17.027 // नारायणपराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्गनरकेष्वपि तुल्यार्थदर्शिनः ॥ BhP_06.17.028 // देहिनां देहसंयोगाद्द्वन्द्वानीश्वरलीलया । सुखं दुःखं मृतिर्जन्म शापो ऽनुग्रह एव च ॥ BhP_06.17.029 // अविवेककृतः पुंसो ह्य् अर्थभेद इवात्मनि । गुणदोषविकल्पश्च भिदेव स्रजिवत् कृतः ॥ BhP_06.17.030 // वासुदेवे भगवति भक्तिमुद्वहतां नृणाम् । ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः ॥ BhP_06.17.031 // नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः । विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः ॥ BhP_06.17.032 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियः स्वः परो ऽपि वा । आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः ॥ BhP_06.17.033 // तस्य चायं महाभागश्चित्रकेतुः प्रियो ऽनुगः । सर्वत्र समदृक् शान्तो ह्य् अहं चैवाच्युतप्रियः ॥ BhP_06.17.034 // तस्मान् न विस्मयः कार्यः पुरुषेषु महात्मसु । महापुरुषभक्तेषु शान्तेषु समदर्शिषु ॥ BhP_06.17.035 // BhP_06.17.036/0 श्रीशुक उवाच इति श्रुत्वा भगवतः ÓivasyomÃbhibhëitam / बभूव शान्तधी राजन् देवी विगतविस्मया ॥ BhP_06.17.036 // इति भागवतो देव्याः प्रतिशप्तुमलन्तमः । मूर्ध्ना स जगृहे शापमेतावत् साधुलक्षणम् ॥ BhP_06.17.037 // जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः । वृत्र इत्य् अभिविख्यातो ज्ञानविज्ञानसंयुतः ॥ BhP_06.17.038 // एतत् ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः ॥ BhP_06.17.039 // इतिहासमिमं पुण्यं चित्रकेतोर्महात्मनः । माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद्विमुच्यते ॥ BhP_06.17.040 // य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् । इतिहासं हरिं स्मृत्वा स याति परमां गतिम् ॥ BhP_06.17.041 // BhP_06.18.001/0 श्रीशुक उवाच पृश्निस्तु पत्नी सवितुः सावित्रीं व्याहृतिं त्रयीम् । अग्निहोत्रं पशुं सोमं चातुर्मास्यं महामखान् ॥ BhP_06.18.001 // सिद्धिर्भगस्य भार्याङ्ग महिमानं विभुं प्रभुम् । आशिषं च वरारोहां कन्यां प्रासूत सुव्रताम् ॥ BhP_06.18.002 // धातुः कुहूः सिनीवाली राका चानुमतिस्तथा । सायं दर्शमथ प्रातः पूर्णमासमनुक्रमात् ॥ BhP_06.18.003 // अग्नीन् पुरीष्यान् आधत्त क्रियायां समनन्तरः । चर्षणी वरुणस्यासीद्यस्यां जातो भृगुः पुनः ॥ BhP_06.18.004 // वाल्मीकिश्च महायोगी वल्मीकादभवत् किल । अगस्त्यश्च वसिष्ठश्च मित्रावरुणयोरृषी ॥ BhP_06.18.005 // रेतः सिषिचतुः कुम्भे उर्वश्याः सन्निधौ द्रुतम् । रेवत्यां मित्र उत्सर्गमरिष्टं पिप्पलं व्यधात् ॥ BhP_06.18.006 // पौलोम्यामिन्द्र आधत्त त्रीन् पुत्रान् इति नः श्रुतम् । जयन्तमृषभं तात तृतीयं mŬhu«aæ प्रभुः ॥ BhP_06.18.007 // उरुक्रमस्य देवस्य मायावामनरूपिणः । कीर्तौ पत्न्यां बृहच्छ्लोकस्तस्यासन् सौभगादयः ॥ BhP_06.18.008 // तत्कर्मगुणवीर्याणि काश्यपस्य महात्मनः । पश्चाद्वक्ष्यामहे ऽदित्यां यथैवावततार ह ॥ BhP_06.18.009 // अथ कश्यपदायादान् दैतेयान् कीर्तयामि ते । यत्र भागवतः श्रीमान् प्रह्रादो बलिरेव च ॥ BhP_06.18.010 // दितेर्द्वावेव दायादौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्नाम हिरण्याक्षश्च कीर्तितौ ॥ BhP_06.18.011 // हिरण्यकशिपोर्भार्या कयाधुर्नाम दानवी । जम्भस्य तनया सा तु सुषुवे चतुरः सुतान् ॥ BhP_06.18.012 // संह्रादं प्राग् अनुह्रादं ह्रादं प्रह्रादमेव च । तत्स्वसा सिंहिका नाम राहुं विप्रचितो ऽग्रहीत् ॥ BhP_06.18.013 // शिरो ऽहरद्यस्य हरिश्चक्रेण पिबतो ऽमृतम् । संह्रादस्य कृतिर्भार्या सूत पञ्चजनं ततः ॥ BhP_06.18.014 // ह्रादस्य धमनिर्भार्या सूत वातापिमिल्वलम् । यो ऽगस्त्याय त्वतिथये पेचे वातापिमिल्वलः ॥ BhP_06.18.015 // अनुह्रादस्य सूर्यायां bëkalo महिषस्तथा । विरोचनस्तु प्राह्रादिर्देव्यां तस्याभवद्बलिः ॥ BhP_06.18.016 // बाणज्येष्ठं पुत्रशतमशनायां ततो ऽभवत् । तस्यानुभावं सुश्लोक्यं पश्चादेवाभिधास्यते ॥ BhP_06.18.017 // बाण आराध्य गिरिशं लेभे तद्गणमुख्यताम् । यत्पार्श्वे भगवान् आस्ते ह्य् अद्यापि पुरपालकः ॥ BhP_06.18.018 // मरुतश्च दितेः पुत्राश्चत्वारिंशन् नवाधिकाः । त आसन्नप्रजाः सर्वे नीता इन्द्रेण सात्मताम् ॥ BhP_06.18.019 // BhP_06.18.020/0 श्रीराजोवाच कथं त आसुरं भावमपोह्यउत्पत्तिकं गुरो । इन्द्रेण प्रापिताः सात्म्यं किं तत् साधु कृतं हि तैः ॥ BhP_06.18.020 // इमे श्रद्दधते ब्रह्मन्नृषयो हि मया सह । परिज्ञानाय भगवंस्तन् नो व्याख्यातुमर्हसि ॥ BhP_06.18.021 // BhP_06.18.022/0 श्रीसूत उवाच तद्विष्णुरातस्य स बादरायणिर् वचो निशम्यादृतमल्पमर्थवत् । सभाजयन् सन् निभृतेन चेतसा जगाद सत्रायण सर्वदर्शनः ॥ BhP_06.18.022 // BhP_06.18.023/0 श्रीशुक उवाच हतपुत्रा दितिः शक्र पार्ष्णिग्राहेण विष्णुना । मन्युना शोकदीप्तेन ज्वलन्ती पर्यचिन्तयत् ॥ BhP_06.18.023 // कदा नु भ्रातृहन्तारमिन्द्रियाराममुल्बणम् । अक्लिन्नहृदयं पापं घातयित्वा शये सुखम् ॥ BhP_06.18.024 // कृमिविड्भस्मसंज्ञासीद्यस्येशाभिहितस्य च । भूतध्रुक् तत्कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_06.18.025 // आशासानस्य तस्येदं ध्रुवमुन्नद्धचेतसः । मदशोषक इन्द्रस्य भूयाद्येन सुतो हि मे ॥ BhP_06.18.026 // इति भावेन सा भर्तुराचचारासकृत् प्रियम् । शुश्रूषयानुरागेण प्रश्रयेण दमेन च ॥ BhP_06.18.027 // भक्त्या परमया राजन् manoj¤airvalgubhëitai÷ / मनो जग्राह भावज्ञा सस्मितापाङ्गवीक्षणैः ॥ BhP_06.18.028 // एवं स्त्रिया जडीभूतो विद्वान् अपि मनोज्ञया । bìhamity आह विवशो न तच् चित्रं हि योषिति ॥ BhP_06.18.029 // विलोक्यैकान्तभूतानि भूतान्य् आदौ प्रजापतिः । स्त्रियं चक्रे स्वदेहार्धं यया पुंसां मतिर्हृता ॥ BhP_06.18.030 // एवं शुश्रूषितस्तात भगवान् कश्यपः स्त्रिया । प्रहस्य परमप्रीतो दितिमाहाभिनन्द्य च ॥ BhP_06.18.031 // BhP_06.18.032/0 श्रीकश्यप उवाच वरं वरय वामोरु प्रीतस्ते ऽहमनिन्दिते । स्त्रिया भर्तरि सुप्रीते कः काम इह चागमः ॥ BhP_06.18.032 // पतिरेव हि नारीणां दैवतं परमं स्मृतम् । मानसः सर्वभूतानां वासुदेवः श्रियः पतिः ॥ BhP_06.18.033 // स एव देवतालिङ्गैर्नामरूपविकल्पितैः । इज्यते भगवान् पुम्भिः स्त्रीभिश्च पतिरूपधृक् ॥ BhP_06.18.034 // तस्मात् पतिव्रता नार्यः श्रेयस्कामाः सुमध्यमे । यजन्ते ऽनन्यभावेन पतिमात्मानमीश्वरम् ॥ BhP_06.18.035 // सो ऽहं त्वयार्चितो भद्रे ईदृग्भावेन भक्तितः । तं ते सम्पादये काममसतीनां सुदुर्लभम् ॥ BhP_06.18.036 // BhP_06.18.037/0 दितिरुवाच वरदो यदि मे ब्रह्मन् पुत्रमिन्द्रहणं वृणे । अमृत्युं मृतपुत्राहं येन मे घातितौ सुतौ ॥ BhP_06.18.037 // निशम्य तद्वचो विप्रो विमनाः पर्यतप्यत । अहो अधर्मः सुमहान् अद्य मे समुपस्थितः ॥ BhP_06.18.038 // अहो अर्थेन्द्रियारामो योषिन्मय्येह मायया । गृहीतचेताः कृपणः पतिष्ये नरके ध्रुवम् ॥ BhP_06.18.039 // को ऽतिक्रमो ऽनुवर्तन्त्याः स्वभावमिह योषितः । धिङ् मां बताबुधं स्वार्थे यदहं त्वजितेन्द्रियः ॥ BhP_06.18.040 // शरत्पद्मोत्सवं वक्त्रं वचश्च श्रवणामृतम् । हृदयं क्षुरधाराभं स्त्रीणां को वेद चेष्टितम् ॥ BhP_06.18.041 // न हि कश्चित् प्रियः स्त्रीणामञ्जसा स्वाशिषात्मनाम् । पतिं पुत्रं भ्रातरं वा घ्नन्त्य् अर्थे घातयन्ति च ॥ BhP_06.18.042 // प्रतिश्रुतं ददामीति वचस्तन् न मृषा भवेत् । वधं नार्हति चेन्द्रो ऽपि तत्रेदमुपकल्पते ॥ BhP_06.18.043 // इति सञ्चिन्त्य भगवान् मारीचः कुरुनन्दन । उवाच किञ्चित् कुपित आत्मानं च विगर्हयन् ॥ BhP_06.18.044 // BhP_06.18.045/0 श्रीकश्यप उवाच पुत्रस्ते भविता भद्रे इन्द्रहादेवबान्धवः । संवत्सरं व्रतमिदं यद्य् अञ्जो धारयिष्यसि ॥ BhP_06.18.045 // BhP_06.18.046/0 दितिरुवाच धारयिष्ये व्रतं ब्रह्मन् ब्रूहि कार्याणि यानि मे । यानि चेह निषिद्धानि न व्रतं घ्नन्ति यान्य् उत ॥ BhP_06.18.046 // BhP_06.18.047/0 श्रीकश्यप उवाच न हिंस्याद्भूतजातानि न शपेन् नानृतं वदेत् । न छिन्द्यान् नखरोमाणि न स्पृशेद्यदमङ्गलम् ॥ BhP_06.18.047 // नाप्सु स्नायान् न कुप्येत न sambhëeta दुर्जनैः । न वसीताधौतवासः स्रजं च विधृतां क्वचित् ॥ BhP_06.18.048 // नोच्छिष्टं चण्डिकान्नं च सामिषं वृषलाहृतम् । भुञ्जीतोदक्यया दृष्टं पिबेन् näjalinà त्वपः ॥ BhP_06.18.049 // नोच्छिष्टास्पृष्टसलिला सन्ध्यायां मुक्तमूर्धजा । अनर्चितासंयतवाक् नासंवीता बहिश्चरेत् ॥ BhP_06.18.050 // नाधौतपादाप्रयता नार्द्रपादा उदक्शिराः । शयीत नापराङ् नान्यैर्न नग्ना न च सन्ध्ययोः ॥ BhP_06.18.051 // धौतवासा शुचिर्नित्यं सर्वमङ्गलसंयुता । पूजयेत् प्रातराशात् प्राग् goviprä श्रियमच्युतम् ॥ BhP_06.18.052 // स्त्रियो वीरवतीश्चार्चेत् स्रग्गन्धबलिमण्डनैः । पतिं चार्च्योपतिष्ठेत ध्यायेत् कोष्ठगतं च तम् ॥ BhP_06.18.053 // सांवत्सरं पुंसवनं व्रतमेतदविप्लुतम् । धारयिष्यसि चेत् तुभ्यं शक्रहा भविता सुतः ॥ BhP_06.18.054 // bìhamity अभ्युपेत्याथ दिती राजन् महामनाः । कश्यपाद्गर्भमाधत्त व्रतं cäjo दधार सा ॥ BhP_06.18.055 // मातृष्वसुरभिप्रायमिन्द्र आज्ञाय मानद । शुश्रूषणेनाश्रमस्थां दितिं पर्यचरत् कविः ॥ BhP_06.18.056 // नित्यं वनात् सुमनसः फलमूलसमित्कुशान् । पत्राङ्कुरमृदो ऽपश्च काले काल उपाहरत् ॥ BhP_06.18.057 // एवं तस्या व्रतस्थाया व्रतच्छिद्रं हरिर्नृप । प्रेप्सुः पर्यचरज् जिह्मो मृगहेव मृगाकृतिः ॥ BhP_06.18.058 // नाध्यगच्छद्व्रतच्छिद्रं तत्परो ऽथ महीपते । चिन्तां तीव्रां गतः शक्रः केन मे स्याच् छिवं त्विह ॥ BhP_06.18.059 // एकदा सा तु सन्ध्यायामुच्छिष्टा व्रतकर्शिता । अस्पृष्टवार्यधौताङ्घ्रिः सुष्वाप विधिमोहिता ॥ BhP_06.18.060 // लब्ध्वा तदन्तरं शक्रो निद्रापहृतचेतसः । दितेः प्रविष्ट उदरं योगेशो योगमायया ॥ BhP_06.18.061 // चकर्त सप्तधा गर्भं वज्रेण कनकप्रभम् । रुदन्तं सप्तधैकैकं मा रोदीरिति तान् पुनः ॥ BhP_06.18.062 // तमूचुः पाट्यमानास्ते सर्वे präjalayo नृप । किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ॥ BhP_06.18.063 // मा भैष्ट भ्रातरो मह्यं यूयमित्य् आह कौशिकः । अनन्यभावान् पार्षदान् आत्मनो मरुतां गणान् ॥ BhP_06.18.064 // न ममार दितेर्गर्भः श्रीनिवासानुकम्पया । बहुधा कुलिशक्षुण्णो द्रौण्यस्त्रेण यथा भवान् ॥ BhP_06.18.065 // सकृदिष्ट्वादिपुरुषं पुरुषो याति साम्यताम् । संवत्सरं किञ्चिदूनं दित्या यद्धरिरर्चितः ॥ BhP_06.18.066 // सजूरिन्द्रेण पञ्चाशद्देवास्ते मरुतो ऽभवन् । व्यपोह्य मातृदोषं ते हरिणा सोमपाः कृताः ॥ BhP_06.18.067 // दितिरुत्थाय ददृशे कुमारान् अनलप्रभान् । इन्द्रेण सहितान् देवी पर्यतुष्यदनिन्दिता ॥ BhP_06.18.068 // अथेन्द्रमाह ताताहमादित्यानां भयावहम् । अपत्यमिच्छन्त्य् अचरं व्रतमेतत् सुदुष्करम् ॥ BhP_06.18.069 // एकः सङ्कल्पितः पुत्रः सप्त सप्ताभवन् कथम् । यदि ते विदितं पुत्र सत्यं कथय मा मृषा ॥ BhP_06.18.070 // BhP_06.18.071/0 इन्द्र उवाच अम्ब ते ऽहं व्यवसितमुपधार्यागतो ऽन्तिकम् । लब्धान्तरो ऽच्छिदं गर्भमर्थबुद्धिर्न धर्मदृक् ॥ BhP_06.18.071 // कृत्तो मे सप्तधा गर्भ आसन् सप्त कुमारकाः । ते ऽपि चैकैकशो वृक्णाः सप्तधा नापि मम्रिरे ॥ BhP_06.18.072 // ततस्तत् परमाश्चर्यं वीक्ष्य व्यवसितं मया । महापुरुषपूजायाः सिद्धिः काप्य् आनुषङ्गिणी ॥ BhP_06.18.073 // आराधनं भगवत ईहमाना निराशिषः । ये तु नेच्छन्त्य् अपि परं ते स्वार्थकुशलाः स्मृताः ॥ BhP_06.18.074 // आराध्यात्मप्रदं देवं स्वात्मानं जगदीश्वरम् । को वृणीत गुणस्पर्शं बुधः स्यान् नरके ऽपि यत् ॥ BhP_06.18.075 // तदिदं मम दौर्जन्यं बालिशस्य महीयसि । क्षन्तुमर्हसि मातस्त्वं दिष्ट्या गर्भो मृतोत्थितः ॥ BhP_06.18.076 // BhP_06.18.077/0 श्रीशुक उवाच इन्द्रस्तयाभ्यनुज्ञातः शुद्धभावेन तुष्टया । मरुद्भिः सह तां नत्वा जगाम त्रिदिवं प्रभुः ॥ BhP_06.18.077 // एवं ते सर्वमाख्यातं यन् मां त्वं परिपृच्छसि । मङ्गलं मरुतां जन्म किं भूयः कथयामि ते ॥ BhP_06.18.078 // BhP_06.19.001/0 श्रीराजोवाच व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् । तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति ॥ BhP_06.19.001 // BhP_06.19.002/0 श्रीशुक उवाच शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया । आरभेत व्रतमिदं सार्वकामिकमादितः ॥ BhP_06.19.002 // निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च । स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे । पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह ॥ BhP_06.19.003 // अलं ते निरपेक्षाय पूर्णकाम नमो ऽस्तु ते । महाविभूतिपतये नमः सकलसिद्धये ॥ BhP_06.19.004 // यथा त्वं कृपया भूत्या तेजसा महिमौजसा । जुष्ट ईश गुणैः सर्वैस्ततो ऽसि भगवान् प्रभुः ॥ BhP_06.19.005 // विष्णुपत्नि महामाये महापुरुषलक्षणे । प्रीयेथा मे महाभागे लोकमातर्नमो ऽस्तु ते ॥ BhP_06.19.006 // ओं नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिर्बलिमुपहरामीति अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नानवासौपवीतविभूषणगन्धपुष्पधूपदीपोपहाराद्युपचारान् सुसमाहितोपाहरेत् ॥ BhP_06.19.007 //_* हविःशेषं च जुहुयादनले द्वादशाहुतीः । ओं नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति ॥ BhP_06.19.008 // श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ । भक्त्या सम्पूजयेन् नित्यं यदीच्छेत् सर्वसम्पदः ॥ BhP_06.19.009 // प्रणमेद्दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा । दशवारं जपेन् मन्त्रं ततः स्तोत्रमुदीरयेत् ॥ BhP_06.19.010 // युवां तु विश्वस्य विभू जगतः कारणं परम् । इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया ॥ BhP_06.19.011 // तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः । त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग् भवान् ॥ BhP_06.19.012 // गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग् भवान् । त्वं हि सर्वशरीर्य् आत्मा श्रीः शरीरेन्द्रियाशयाः । नामरूपे भगवती प्रत्ययस्त्वमपाश्रयः ॥ BhP_06.19.013 // यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ । तथा म उत्तमश्लोक सन्तु सत्या महाशिषः ॥ BhP_06.19.014 // इत्य् अभिष्टूय वरदं श्रीनिवासं श्रिया सह । तन् निःसार्योपहरणं दत्त्वाचमनमर्चयेत् ॥ BhP_06.19.015 // ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा । यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद्धरिम् ॥ BhP_06.19.016 // पतिं च परया भक्त्या महापुरुषचेतसा । प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः । बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च ॥ BhP_06.19.017 // कृतमेकतरेणापि दम्पत्योरुभयोरपि । पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः ॥ BhP_06.19.018 // विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन । विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः । अर्चेदहरहर्भक्त्या देवं नियममास्थिता ॥ BhP_06.19.019 // उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः । अद्यादात्मविशुद्ध्यर्थं सर्वकामसमृद्धये ॥ BhP_06.19.020 // एतेन पूजाविधिना मासान् द्वादश हायनम् । नीत्वाथोपरमेत् साध्वी कार्तिके चरमे ऽहनि ॥ BhP_06.19.021 // श्वोभूते ऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् । पयःशृतेन जुहुयाच् चरुणा सह सर्पिषा । पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः ॥ BhP_06.19.022 // आशिषः शिरसादाय द्विजैः प्रीतैः समीरिताः । प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया ॥ BhP_06.19.023 // आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः । दद्यात् पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम् ॥ BhP_06.19.024 // एतच् चरित्वा विधिवद्व्रतं विभोर् अभीप्सितार्थं लभते पुमान् इह । स्त्री चैतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम् ॥ BhP_06.19.025 // कन्या च विन्देत समग्रलक्षणं पतिं त्ववीरा हतकिल्बिषां गतिम् । मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम् ॥ BhP_06.19.026 // विन्देद्विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् । एतत् पठन्नभ्युदये च कर्मण्य् अनन्ततृप्तिः पितृदेवतानाम् ॥ BhP_06.19.027 // तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीहरिश्च । राजन् महन् मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत् ते ॥ BhP_06.19.028 // BhP_07.01.001/0 श्रीराजोवाच समः प्रियः सुहृद्ब्रह्मन् भूतानां भगवान् स्वयम् । इन्द्रस्यार्थे कथं दैत्यान् अवधीद्विषमो यथा ॥ BhP_07.01.001 // न ह्यस्यार्थः सुरगणैः साक्षान् निःश्रेयसात्मनः । नैवासुरेभ्यो विद्वेषो नोद्वेगश्चागुणस्य हि ॥ BhP_07.01.002 // इति नः सुमहाभाग नारायणगुणान् प्रति । संशयः सुमहान् जातस्तद्भवांश्छेत्तुमर्हति ॥ BhP_07.01.003 // BhP_07.01.004/0 श्रीऋषिरुवाच साधु पृष्टं महाराज हरेश्चरितमद्भुतम् । यद्भागवतमाहात्म्यं भगवद्भक्तिवर्धनम् ॥ BhP_07.01.004 // गीयते परमं पुण्यमृषिभिर्नारदादिभिः । नत्वा कृष्णाय मुनये कथयिष्ये हरेः कथाम् ॥ BhP_07.01.005 // निर्गुणो ऽपि ह्यजो ऽव्यक्तो भगवान् प्रकृतेः परः । स्वमायागुणमाविश्य बाध्यबाधकतां गतः ॥ BhP_07.01.006 // सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः । न तेषां युगपद्राजन् ह्रास उल्लास एव वा ॥ BhP_07.01.007 // जयकाले तु सत्त्वस्य देवर्षीन् रजसो ऽसुरान् । तमसो यक्षरक्षांसि तत्कालानुगुणो ऽभजत् ॥ BhP_07.01.008 // ज्योतिरादिरिवाभाति सङ्घातान् न विविच्यते । विदन्त्यात्मानमात्मस्थं मथित्वा कवयो ऽन्ततः ॥ BhP_07.01.009 // यदा सिसृक्षुः पुर आत्मनः परो रजः सृजत्येष पृथक् स्वमायया । सत्त्वं विचित्रासु रिरंसुरीश्वरः शयिष्यमाणस्तम ईरयत्यसौ ॥ BhP_07.01.010 // कालं चरन्तं सृजतीश आश्रयं प्रधानपुम्भ्यां नरदेव सत्यकृत् । य एष राजन्नपि काल ईशिता सत्त्वं सुरानीकमिवैधयत्यतः । तत्प्रत्यनीकान् असुरान् सुरप्रियो रजस्तमस्कान् प्रमिणोत्युरुश्रवाः ॥ BhP_07.01.011 // अत्रैवोदाहृतः पूर्वमितिहासः सुरर्षिणा । प्रीत्या महाक्रतौ राजन् पृच्छते ऽजातशत्रवे ॥ BhP_07.01.012 // दृष्ट्वा महाद्भुतं राजा राजसूये महाक्रतौ । वासुदेवे भगवति सायुज्यं चेदिभूभुजः ॥ BhP_07.01.013 // तत्रासीनं सुरऋषिं राजा पाण्डुसुतः क्रतौ । पप्रच्छ विस्मितमना मुनीनां शृण्वतामिदम् ॥ BhP_07.01.014 // BhP_07.01.015/0 श्रीयुधिष्ठिर उवाच अहो अत्यद्भुतं ह्येतद्दुर्लभैकान्तिनामपि । वासुदेवे परे तत्त्वे प्राप्तिश्चैद्यस्य विद्विषः ॥ BhP_07.01.015 // एतद्वेदितुमिच्छामः सर्व एव वयं मुने । भगवन्निन्दया वेनो द्विजैस्तमसि पातितः ॥ BhP_07.01.016 // दमघोषसुतः पाप आरभ्य kalabhëaïÃt । सम्प्रत्यमर्षी गोविन्दे दन्तवक्रश्च दुर्मतिः ॥ BhP_07.01.017 // शपतोरसकृद्विष्णुं यद्ब्रह्म परमव्ययम् । श्वित्रो न जातो जिह्वायां नान्धं विविशतुस्तमः ॥ BhP_07.01.018 // कथं तस्मिन् भगवति दुरवग्राह्यधामनि । पश्यतां सर्वलोकानां लयमीयतुरञ्जसा ॥ BhP_07.01.019 // एतद्भ्राम्यति मे बुद्धिर्दीपार्चिरिव वायुना । ब्रूह्येतदद्भुततमं भगवान् ह्यत्र कारणम् ॥ BhP_07.01.020 // BhP_07.01.021/0 श्रीबादरायणिरुवाच राज्ञस्तद्वच आकर्ण्य नारदो भगवान् ऋषिः । तुष्टः प्राह tamÃbhëya शृण्वत्यास्तत्सदः कथाः ॥ BhP_07.01.021 // BhP_07.01.022/0 श्रीनारद उवाच निन्दनस्तवसत्कार न्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥ BhP_07.01.022 // हिंसा तदभिमानेन दण्डपारुष्ययोर्यथा । वैषम्यमिह भूतानां ममाहमिति पार्थिव ॥ BhP_07.01.023 // यन्निबद्धो ऽभिमानो ऽयं तद्वधात् प्राणिनां वधः । तथा न यस्य कैवल्यादभिमानो ऽखिलात्मनः । परस्य दमकर्तुर्हि हिंसा केनास्य कल्प्यते ॥ BhP_07.01.024 // तस्माद्वैरानुबन्धेन निर्वैरेण भयेन वा । स्नेहात् कामेन वा युञ्ज्यात् कथञ्चिन् नेक्षते पृथक् ॥ BhP_07.01.025 // यथा वैरानुबन्धेन मर्त्यस्तन्मयतामियात् । न तथा भक्तियोगेन इति मे निश्चिता मतिः ॥ BhP_07.01.026 // कीटः पेशस्कृता रुद्धः कुड्यायां तमनुस्मरन् । संरम्भभययोगेन विन्दते तत्स्वरूपताम् ॥ BhP_07.01.027 // एवं कृष्णे भगवति मायामनुज ईश्वरे । वैरेण पूतपाप्मानस्तमापुरनुचिन्तया ॥ BhP_07.01.028 // कामाद्द्वेषाद्भयात् स्नेहाद्यथा भक्त्येश्वरे मनः । आवेश्य तदघं हित्वा बहवस्तद्गतिं गताः ॥ BhP_07.01.029 // गोप्यः कामाद्भयात् कंसो द्वेषाच् चैद्यादयो नृपाः । सम्बन्धाद्वृष्णयः स्नेहाद्यूयं भक्त्या वयं विभो ॥ BhP_07.01.030 // कतमो ऽपि न वेनः स्यात् पञ्चानां पुरुषं प्रति । तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेत् ॥ BhP_07.01.031 // मातृष्वस्रेयो वश्चैद्यो दन्तवक्रश्च पाण्डव । पार्षदप्रवरौ विष्णोर्विप्रशापात् पदच्युतौ ॥ BhP_07.01.032 // BhP_07.01.033/0 श्रीयुधिष्ठिर उवाच कीदृशः कस्य वा शापो हरिदासाभिमर्शनः । अश्रद्धेय इवाभाति हरेरेकान्तिनां भवः ॥ BhP_07.01.033 // देहेन्द्रियासुहीनानां वैकुण्ठपुरवासिनाम् । देहसम्बन्धसम्बद्धमेतदाख्यातुमर्हसि ॥ BhP_07.01.034 // BhP_07.01.035/0 श्रीनारद उवाच एकदा ब्रह्मणः पुत्रा विष्णुलोकं यदृच्छया । सनन्दनादयो जग्मुश्चरन्तो भुवनत्रयम् ॥ BhP_07.01.035 // पञ्चषड्ढायनार्भाभाः पूर्वेषामपि पूर्वजाः । दिग्वाससः शिशून् मत्वा द्वाःस्थौ तान् प्रत्यषेधताम् ॥ BhP_07.01.036 // अशपन् कुपिता एवं युवां वासं न चार्हथः । रजस्तमोभ्यां रहिते पादमूले मधुद्विषः । पापिष्ठामासुरीं योनिं बालिशौ यातमाश्वतः ॥ BhP_07.01.037 // एवं शप्तौ स्वभवनात् पतन्तौ तौ कृपालुभिः । प्रोक्तौ पुनर्जन्मभिर्वां त्रिभिर्लोकाय कल्पताम् ॥ BhP_07.01.038 // जज्ञाते तौ दितेः पुत्रौ दैत्यदानववन्दितौ । हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो ऽनुजस्ततः ॥ BhP_07.01.039 // हतो हिरण्यकशिपुर्हरिणा सिंहरूपिणा । हिरण्याक्षो धरोद्धारे बिभ्रता शौकरं वपुः ॥ BhP_07.01.040 // हिरण्यकशिपुः पुत्रं प्रह्लादं केशवप्रियम् । जिघांसुरकरोन् नाना यातना मृत्युहेतवे ॥ BhP_07.01.041 // तं सर्वभूतात्मभूतं प्रशान्तं समदर्शनम् । भगवत्तेजसा स्पृष्टं नाशक्नोद्धन्तुमुद्यमैः ॥ BhP_07.01.042 // ततस्तौ राक्षसौ जातौ केशिन्यां विश्रवःसुतौ । रावणः कुम्भकर्णश्च सर्वलोकोपतापनौ ॥ BhP_07.01.043 // तत्रापि राघवो भूत्वा न्यहनच् छापमुक्तये । रामवीर्यं श्रोष्यसि त्वं मार्कण्डेयमुखात् प्रभो ॥ BhP_07.01.044 // तावत्र क्षत्रियौ जातौ मातृष्वस्रात्मजौ तव । अधुना शापनिर्मुक्तौ कृष्णचक्रहतांहसौ ॥ BhP_07.01.045 // वैरानुबन्धतीव्रेण ध्यानेनाच्युतसात्मताम् । नीतौ पुनर्हरेः पार्श्वं जग्मतुर्विष्णुपार्षदौ ॥ BhP_07.01.046 // BhP_07.01.047/0 श्रीयुधिष्ठिर उवाच विद्वेषो दयिते पुत्रे कथमासीन् महात्मनि । ब्रूहि मे भगवन् येन प्रह्लादस्याच्युतात्मता ॥ BhP_07.01.047 // BhP_07.02.001/0 श्रीनारद उवाच भ्रातर्येवं विनिहते हरिणा क्रोडमूर्तिना । हिरण्यकशिपू राजन् पर्यतप्यद्रुषा शुचा ॥ BhP_07.02.001 // आह चेदं रुषा पूर्णः सन्दष्टदशनच्छदः । कोपोज्ज्वलद्भ्यां चक्षुर्भ्यां निरीक्षन् धूम्रमम्बरम् ॥ BhP_07.02.002 // करालदंष्ट्रोग्रदृष्ट्या दुष्प्रेक्ष्यभ्रुकुटीमुखः । शूलमुद्यम्य सदसि दानवान् इदमब्रवीत् ॥ BhP_07.02.003 // भो भो दानवदैतेया द्विमूर्धंस्त्र्यक्ष शम्बर । शतबाहो हयग्रीव नमुचे पाक इल्वल ॥ BhP_07.02.004 // विप्रचित्ते मम वचः पुलोमन् शकुनादयः । शृणुतानन्तरं सर्वे क्रियतामाशु मा चिरम् ॥ BhP_07.02.005 // सपत्नैर्घातितः क्षुद्रैर्भ्राता मे दयितः सुहृत् । पार्ष्णिग्राहेण हरिणा समेनाप्युपधावनैः ॥ BhP_07.02.006 // तस्य त्यक्तस्वभावस्य घृणेर्मायावनौकसः । भजन्तं भजमानस्य बालस्येवास्थिरात्मनः ॥ BhP_07.02.007 // मच्छूलभिन्नग्रीवस्य भूरिणा रुधिरेण वै । असृक्प्रियं तर्पयिष्ये भ्रातरं मे गतव्यथः ॥ BhP_07.02.008 // तस्मिन् कूटे ऽहिते नष्टे कृत्तमूले वनस्पतौ । विटपा इव शुष्यन्ति विष्णुप्राणा दिवौकसः ॥ BhP_07.02.009 // तावद्यात भुवं यूयं ब्रह्मक्षत्रसमेधिताम् । सूदयध्वं तपोयज्ञ स्वाध्यायव्रतदानिनः ॥ BhP_07.02.010 // विष्णुर्द्विजक्रियामूलो यज्ञो धर्ममयः पुमान् । देवर्षिपितृभूतानां धर्मस्य च परायणम् ॥ BhP_07.02.011 // यत्र यत्र द्विजा गावो वेदा वर्णाश्रमक्रियाः । तं तं जनपदं यात सन्दीपयत वृश्चत ॥ BhP_07.02.012 // इति ते भर्तृनिर्देशमादाय शिरसादृताः । तथा प्रजानां कदनं विदधुः कदनप्रियाः ॥ BhP_07.02.013 // पुरग्रामव्रजोद्यान क्षेत्रारामाश्रमाकरान् । खेटखर्वटघोषांश्च ददहुः पत्तनानि च ॥ BhP_07.02.014 // केचित् खनित्रैर्बिभिदुः सेतुप्राकारगोपुरान् । आजीव्यांश्चिच्छिदुर्वृक्षान् केचित् परशुपाणयः । प्रादहन् शरणान्येके प्रजानां ज्वलितोल्मुकैः ॥ BhP_07.02.015 // एवं विप्रकृते लोके दैत्येन्द्रानुचरैर्मुहुः । दिवं देवाः परित्यज्य भुवि चेरुरलक्षिताः ॥ BhP_07.02.016 // हिरण्यकशिपुर्भ्रातुः सम्परेतस्य दुःखितः । कृत्वा कटोदकादीनि भ्रातृपुत्रान् असान्त्वयत् ॥ BhP_07.02.017 // शकुनिं शम्बरं धृष्टिं भूतसन्तापनं वृकम् । कालनाभं महानाभं हरिश्मश्रुमथोत्कचम् ॥ BhP_07.02.018 // तन्मातरं रुषाभानुं दितिं च जननीं गिरा । श्लक्ष्णया देशकालज्ञ इदमाह जनेश्वर ॥ BhP_07.02.019 // BhP_07.02.020/0 श्रीहिरण्यकशिपुरुवाच अम्बाम्ब हे वधूः पुत्रा वीरं मार्हथ शोचितुम् । रिपोरभिमुखे श्लाघ्यः शूराणां वध ईप्सितः ॥ BhP_07.02.020 // भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ॥ BhP_07.02.021 // नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित् परः । धत्ते ऽसावात्मनो लिङ्गं मायया विसृजन् गुणान् ॥ BhP_07.02.022 // यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुषा भ्राम्यमाणेन दृश्यते चलतीव भूः ॥ BhP_07.02.023 // एवं गुणैर्भ्राम्यमाणे मनस्यविकलः पुमान् । याति तत्साम्यतां भद्रे ह्यलिङ्गो लिङ्गवान् इव ॥ BhP_07.02.024 // एष आत्मविपर्यासो ह्यलिङ्गे लिङ्गभावना । एष प्रियाप्रियैर्योगो वियोगः कर्मसंसृतिः ॥ BhP_07.02.025 // सम्भवश्च विनाशश्च शोकश्च विविधः स्मृतः । अविवेकश्च चिन्ता च विवेकास्मृतिरेव च ॥ BhP_07.02.026 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । यमस्य प्रेतबन्धूनां संवादं तं निबोधत ॥ BhP_07.02.027 // उशीनरेष्वभूद्राजा सुयज्ञ इति विश्रुतः । सपत्नैर्निहतो युद्धे ज्ञातयस्तमुपासत ॥ BhP_07.02.028 // विशीर्णरत्नकवचं विभ्रष्टाभरणस्रजम् । शरनिर्भिन्नहृदयं शयानमसृगाविलम् ॥ BhP_07.02.029 // प्रकीर्णकेशं ध्वस्ताक्षं रभसा दष्टदच्छदम् । रजःकुण्ठमुखाम्भोजं छिन्नायुधभुजं मृधे ॥ BhP_07.02.030 // उशीनरेन्द्रं विधिना तथा कृतं पतिं महिष्यः प्रसमीक्ष्य दुःखिताः । हताः स्म नाथेति करैरुरो भृशं घ्नन्त्यो मुहुस्तत्पदयोरुपापतन् ॥ BhP_07.02.031 // रुदत्य उच्चैर्दयिताङ्घ्रिपङ्कजं सिञ्चन्त्य अस्रैः कुचकुङ्कुमारुणैः । विस्रस्तकेशाभरणाः शुचं नृणां सृजन्त्य आक्रन्दनया विलेपिरे ॥ BhP_07.02.032 // अहो विधात्राकरुणेन नः प्रभो भवान् प्रणीतो दृगगोचरां दशाम् । उशीनराणामसि वृत्तिदः पुरा कृतो ऽधुना येन शुचां विवर्धनः ॥ BhP_07.02.033 // त्वया कृतज्ञेन वयं महीपते कथं विना स्याम सुहृत्तमेन ते । तत्रानुयानं तव वीर पादयोः शुश्रूषतीनां दिश यत्र यास्यसि ॥ BhP_07.02.034 // एवं विलपतीनां वै परिगृह्य मृतं पतिम् । अनिच्छतीनां निर्हारमर्को ऽस्तं सन्न्यवर्तत ॥ BhP_07.02.035 // तत्र ह प्रेतबन्धूनामाश्रुत्य परिदेवितम् । आह तान् बालको भूत्वा यमः स्वयमुपागतः ॥ BhP_07.02.036 // BhP_07.02.037/0 श्रीयम उवाच अहो अमीषां वयसाधिकानां विपश्यतां लोकविधिं विमोहः । यत्रागतस्तत्र गतं मनुष्यं स्वयं सधर्मा अपि शोचन्त्यपार्थम् ॥ BhP_07.02.037 // अहो वयं धन्यतमा यदत्र त्यक्ताः पितृभ्यां न विचिन्तयामः । अभक्ष्यमाणा अबला वृकादिभिः स रक्षिता रक्षति यो हि गर्भे ॥ BhP_07.02.038 // य इच्छयेशः सृजतीदमव्ययो य एव रक्षत्यवलुम्पते च यः । तस्याबलाः krŬanamÃhurÅÓituÓ चराचरं निग्रहसङ्ग्रहे प्रभुः ॥ BhP_07.02.039 // पथि च्युतं तिष्ठति दिष्टरक्षितं गृहे स्थितं तद्विहतं विनश्यति । जीवत्यनाथो ऽपि तदीक्षितो वने गृहे ऽभिगुप्तो ऽस्य हतो न जीवति ॥ BhP_07.02.040 // भूतानि तैस्तैर्निजयोनिकर्मभिर् भवन्ति काले न भवन्ति सर्वशः । न तत्र हात्मा प्रकृतावपि स्थितस् तस्या गुणैरन्यतमो हि बध्यते ॥ BhP_07.02.041 // इदं शरीरं पुरुषस्य मोहजं यथा पृथग् भौतिकमीयते गृहम् । यथौदकैः पार्थिवतैजसैर्जनः कालेन जातो विकृतो विनश्यति ॥ BhP_07.02.042 // यथानलो दारुषु भिन्न ईयते यथानिलो देहगतः पृथक् स्थितः । यथा नभः सर्वगतं न सज्जते तथा पुमान् सर्वगुणाश्रयः परः ॥ BhP_07.02.043 // सुयज्ञो नन्वयं शेते mƬhà यमनुशोचथ । यः श्रोता यो ऽनुवक्तेह स न दृश्येत कर्हिचित् ॥ BhP_07.02.044 // न श्रोता नानुवक्तायं मुख्यो ऽप्यत्र महान् असुः । यस्त्विहेन्द्रियवान् आत्मा स चान्यः प्राणदेहयोः ॥ BhP_07.02.045 // भूतेन्द्रियमनोलिङ्गान् देहान् उच्चावचान् विभुः । भजत्युत्सृजति ह्यन्यस्तच् चापि स्वेन तेजसा ॥ BhP_07.02.046 // यावल् लिङ्गान्वितो ह्यात्मा तावत् कर्मनिबन्धनम् । ततो विपर्ययः क्लेशो मायायोगो ऽनुवर्तते ॥ BhP_07.02.047 // वितथाभिनिवेशो ऽयं यद्गुणेष्वर्थदृग्वचः । यथा मनोरथः स्वप्नः सर्वमैन्द्रियकं मृषा ॥ BhP_07.02.048 // अथ नित्यमनित्यं वा नेह शोचन्ति तद्विदः । नान्यथा शक्यते कर्तुं स्वभावः शोचतामिति ॥ BhP_07.02.049 // लुब्धको विपिने कश्चित् पक्षिणां निर्मितो ऽन्तकः । वितत्य जालं विदधे तत्र तत्र प्रलोभयन् ॥ BhP_07.02.050 // कुलिङ्गमिथुनं तत्र विचरत् समदृश्यत । तयोः कुलिङ्गी सहसा लुब्धकेन प्रलोभिता ॥ BhP_07.02.051 // आसज्जत सिचस्तन्त्र्यां महिष्यः कालयन्त्रिता । कुलिङ्गस्तां तथापन्नां निरीक्ष्य भृशदुःखितः । स्नेहादकल्पः कृपणः कृपणां पर्यदेवयत् ॥ BhP_07.02.052 // अहो अकरुणो देवः स्त्रियाकरुणया विभुः । कृपणं मामनुशोचन्त्या दीनया किं करिष्यति ॥ BhP_07.02.053 // कामं नयतु मां देवः किमर्धेनात्मनो हि मे । दीनेन जीवता दुःखमनेन विधुरायुषा ॥ BhP_07.02.054 // कथं त्वजातपक्षांस्तान् मातृहीनान् बिभर्म्यहम् । मन्दभाग्याः प्रतीक्षन्ते nŬe मे मातरं प्रजाः ॥ BhP_07.02.055 // एवं कुलिङ्गं विलपन्तमारात् प्रियावियोगातुरमश्रुकण्ठम् । स एव तं शाकुनिकः शरेण विव्याध कालप्रहितो विलीनः ॥ BhP_07.02.056 // एवं यूयमपश्यन्त्य आत्मापायमबुद्धयः । नैनं प्राप्स्यथ शोचन्त्यः पतिं वर्षशतैरपि ॥ BhP_07.02.057 // BhP_07.02.058/0 श्रीहिरण्यकशिपुरुवाच बाल एवं प्रवदति सर्वे विस्मितचेतसः । ज्ञातयो मेनिरे सर्वमनित्यमयथोत्थितम् ॥ BhP_07.02.058 // यम एतदुपाख्याय तत्रैवान्तरधीयत । ज्ञातयो हि सुयज्ञस्य चक्रुर्यत् साम्परायिकम् ॥ BhP_07.02.059 // अतः शोचत मा यूयं परं चात्मानमेव वा । क आत्मा कः परो वात्र स्वीयः पारक्य एव वा । स्वपराभिनिवेशेन विनाज्ञानेन देहिनाम् ॥ BhP_07.02.060 // BhP_07.02.061/0 श्रीनारद उवाच इति दैत्यपतेर्वाक्यं दितिराकर्ण्य सस्नुषा । पुत्रशोकं क्षणात् त्यक्त्वा तत्त्वे चित्तमधारयत् ॥ BhP_07.02.061 // BhP_07.03.001/0 श्रीनारद उवाच हिरण्यकशिपू राजन्नजेयमजरामरम् । आत्मानमप्रतिद्वन्द्वमेकराजं व्यधित्सत ॥ BhP_07.03.001 // स तेपे मन्दरद्रोण्यां तपः परमदारुणम् । ऊर्ध्वबाहुर्नभोदृष्टिः पादाङ्गुष्ठाश्रितावनिः ॥ BhP_07.03.002 // जटादीधितिभी रेजे संवर्तार्क इवांशुभिः । तस्मिंस्तपस्तप्यमाने देवाः स्थानानि भेजिरे ॥ BhP_07.03.003 // तस्य मूर्ध्नः समुद्भूतः सधूमो ऽग्निस्तपोमयः । तीर्यग् ऊर्ध्वमधो लोकान् प्रातपद्विष्वग् ईरितः ॥ BhP_07.03.004 // चुक्षुभुर्नद्युदन्वन्तः सद्वीपाद्रिश्चचाल भूः । निपेतुः सग्रहास्तारा जज्वलुश्च दिशो दश ॥ BhP_07.03.005 // तेन तप्ता दिवं त्यक्त्वा ब्रह्मलोकं ययुः सुराः । धात्रे विज्ञापयामासुर्देवदेव जगत्पते ॥ BhP_07.03.006 // दैत्येन्द्रतपसा तप्ता दिवि स्थातुं न शक्नुमः । तस्य चोपशमं भूमन् विधेहि यदि मन्यसे । लोका न यावन् नङ्क्ष्यन्ति बलिहारास्तवाभिभूः ॥ BhP_07.03.007 // तस्यायं किल सङ्कल्पश्चरतो दुश्चरं तपः । श्रूयतां किं न विदितस्तवाथापि निवेदितम् ॥ BhP_07.03.008 // सृष्ट्वा चराचरमिदं तपोयोगसमाधिना । अध्यास्ते सर्वधिष्ण्येभ्यः परमेष्ठी निजासनम् ॥ BhP_07.03.009 // तदहं वर्धमानेन तपोयोगसमाधिना । कालात्मनोश्च नित्यत्वात् साधयिष्ये तथात्मनः ॥ BhP_07.03.010 // अन्यथेदं विधास्ये ऽहमयथा पूर्वमोजसा । किमन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः ॥ BhP_07.03.011 // इति शुश्रुम निर्बन्धं तपः परममास्थितः । विधत्स्वानन्तरं युक्तं स्वयं त्रिभुवनेश्वर ॥ BhP_07.03.012 // तवासनं द्विजगवां पारमेष्ठ्यं जगत्पते । भवाय श्रेयसे भूत्यै क्षेमाय विजयाय च ॥ BhP_07.03.013 // इति विज्ञापितो देवैर्भगवान् आत्मभूर्नृप । परितो भृगुदक्षाद्यैर्ययौ दैत्येश्वराश्रमम् ॥ BhP_07.03.014 // न ददर्श प्रतिच्छन्नं वल्मीकतृणकीचकैः । पिपीलिकाभिराचीर्णं मेदस्त्वङ्मांसशोणितम् ॥ BhP_07.03.015 // तपन्तं तपसा लोकान् यथाभ्रापिहितं रविम् । विलक्ष्य विस्मितः प्राह हसंस्तं हंसवाहनः ॥ BhP_07.03.016 // BhP_07.03.017/0 श्रीब्रह्मोवाच उत्तिष्ठोत्तिष्ठ भद्रं ते तपःसिद्धो ऽसि काश्यप । वरदो ऽहमनुप्राप्तो व्रियतामीप्सितो वरः ॥ BhP_07.03.017 // अद्राक्षमहमेतं ते हृत्सारं महदद्भुतम् । दंशभक्षितदेहस्य प्राणा ह्यस्थिषु शेरते ॥ BhP_07.03.018 // नैतत् पूर्वर्षयश्चक्रुर्न करिष्यन्ति चापरे । निरम्बुर्धारयेत् प्राणान् को वै दिव्यसमाः शतम् ॥ BhP_07.03.019 // व्यवसायेन ते ऽनेन दुष्करेण मनस्विनाम् । तपोनिष्ठेन भवताजितो ऽहं दितिनन्दन ॥ BhP_07.03.020 // ततस्त आशिषः सर्वा ददाम्यसुरपुङ्गव । मर्तस्य ते ह्यमर्तस्य दर्शनं नाफलं मम ॥ BhP_07.03.021 // BhP_07.03.022/0 श्रीनारद उवाच इत्युक्त्वादिभवो देवो भक्षिताङ्गं पिपीलिकैः । कमण्डलुजलेनौक्षद्दिव्येनामोघराधसा ॥ BhP_07.03.022 // स तत् कीचकवल्मीकात् सहओजोबलान्वितः । सर्वावयवसम्पन्नो वज्रसंहननो युवा । उत्थितस्तप्तहेमाभो विभावसुरिवैधसः ॥ BhP_07.03.023 // स निरीक्ष्याम्बरे देवं हंसवाहमुपस्थितम् । ननाम शिरसा भूमौ तद्दर्शनमहोत्सवः ॥ BhP_07.03.024 // उत्थाय präjali÷ प्रह्व ईक्षमाणो दृशा विभुम् । हर्षाश्रुपुलकोद्भेदो गिरा गद्गदयागृणात् ॥ BhP_07.03.025 // BhP_07.03.026/0 श्रीहिरण्यकशिपुरुवाच कल्पान्ते कालसृष्टेन यो ऽन्धेन तमसावृतम् । अभिव्यनग् जगदिदं स्वयञ्ज्योतिः स्वरोचिषा ॥ BhP_07.03.026 // आत्मना त्रिवृता चेदं सृजत्यवति लुम्पति । रजःसत्त्वतमोधाम्ने पराय महते नमः ॥ BhP_07.03.027 // नम आद्याय बीजाय ज्ञानविज्ञानमूर्तये । प्राणेन्द्रियमनोबुद्धि विकारैर्व्यक्तिमीयुषे ॥ BhP_07.03.028 // त्वमीशिषे जगतस्तस्थुषश्च प्राणेन मुख्येन पतिः प्रजानाम् । चित्तस्य चित्तैर्मनैन्द्रियाणां पतिर्महान् भूतगुणाशयेशः ॥ BhP_07.03.029 // त्वं सप्ततन्तून् वितनोषि तन्वा त्रय्या चतुर्होत्रकविद्यया च । त्वमेक आत्मात्मवतामनादिर् अनन्तपारः कविरन्तरात्मा ॥ BhP_07.03.030 // त्वमेव कालो ऽनिमिषो जनानाम् आयुर्लवाद्यवयवैः क्षिणोषि । कूटस्थ आत्मा परमेष्ठ्यजो महांस् त्वं जीवलोकस्य च जीव आत्मा ॥ BhP_07.03.031 // त्वत्तः परं नापरमप्यनेजद् एजच् च किञ्चिद्व्यतिरिक्तमस्ति । विद्याः कलास्ते तनवश्च सर्वा हिरण्यगर्भो ऽसि बृहत् त्रिपृष्ठः ॥ BhP_07.03.032 // व्यक्तं विभो स्थूलमिदं शरीरं येनेन्द्रियप्राणमनोगुणांस्त्वम् । भुङ्क्षे स्थितो धामनि पारमेष्ठ्ये अव्यक्त आत्मा पुरुषः पुराणः ॥ BhP_07.03.033 // अनन्ताव्यक्तरूपेण येनेदमखिलं ततम् । चिदचिच्छक्तियुक्ताय तस्मै भगवते नमः ॥ BhP_07.03.034 // यदि दास्यस्यभिमतान् वरान् मे वरदोत्तम । भूतेभ्यस्त्वद्विसृष्टेभ्यो मृत्युर्मा भून् मम प्रभो ॥ BhP_07.03.035 // नान्तर्बहिर्दिवा नक्तमन्यस्मादपि चायुधैः । न भूमौ नाम्बरे मृत्युर्न नरैर्न मृगैरपि ॥ BhP_07.03.036 // व्यसुभिर्वासुमद्भिर्वा सुरासुरमहोरगैः । अप्रतिद्वन्द्वतां युद्धे ऐकपत्यं च देहिनाम् ॥ BhP_07.03.037 // सर्वेषां लोकपालानां महिमानं यथात्मनः । तपोयोगप्रभावाणां यन् न रिष्यति कर्हिचित् ॥ BhP_07.03.038 // BhP_07.04.001/0 श्रीनारद उवाच एवं वृतः शतधृतिर्हिरण्यकशिपोरथ । प्रादात् तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान् ॥ BhP_07.04.001 // BhP_07.04.002/0 श्रीब्रह्मोवाच तातेमे दुर्लभाः पुंसां यान् वृणीषे वरान् मम । तथापि वितराम्यङ्ग वरान् यद्यपि दुर्लभान् ॥ BhP_07.04.002 // ततो जगाम भगवान् अमोघानुग्रहो विभुः । पूजितो ऽसुरवर्येण स्तूयमानः प्रजेश्वरैः ॥ BhP_07.04.003 // एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः । भगवत्यकरोद्द्वेषं भ्रातुर्वधमनुस्मरन् ॥ BhP_07.04.004 // स विजित्य दिशः सर्वा लोकांश्च त्रीन् महासुरः । देवासुरमनुष्येन्द्र गन्धर्वगरुडोरगान् ॥ BhP_07.04.005 // सिद्धचारणविद्याध्रान् ऋषीन् पितृपतीन् मनून् । यक्षरक्षःपिशाचेशान् प्रेतभूतपतीन् अपि ॥ BhP_07.04.006 // सर्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥ BhP_07.04.007 // देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षान् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनमध्युवासाखिलर्द्धिमत् ॥ BhP_07.04.008 // यत्र विद्रुमसोपाना महामारकता भुवः । यत्र स्फाटिककुड्यानि वैदूर्यस्तम्भपङ्क्तयः ॥ BhP_07.04.009 // यत्र चित्रवितानानि पद्मरागासनानि च । पयःफेननिभाः शय्या मुक्तादामपरिच्छदाः ॥ BhP_07.04.010 // कूजद्भिर्नूपुरैर्देव्यः शब्दयन्त्य इतस्ततः । रत्नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम् ॥ BhP_07.04.011 // तस्मिन् महेन्द्रभवने महाबलो महामना निर्जितलोक एकरा/ रेमे ऽभिवन्द्याङ्घ्रियुगः सुरादिभिः प्रतापितैरूर्जितचण्डशासनः ॥ BhP_07.04.012 // तमङ्ग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः । उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम् ॥ BhP_07.04.013 // जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुरस्मदादयः । गन्धर्वसिद्धा ऋषयो ऽस्तुवन् मुहुर् विद्याधराश्चाप्सरसश्च पाण्डव ॥ BhP_07.04.014 // स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः । इज्यमानो हविर्भागान् अग्रहीत् स्वेन तेजसा ॥ BhP_07.04.015 // अकृष्टपच्या तस्यासीत् सप्तद्वीपवती मही । तथा कामदुघा गावो नानाश्चर्यपदं नभः ॥ BhP_07.04.016 // रत्नाकराश्च रत्नौघांस्तत्पत्न्यश्चोहुरूर्मिभिः । क्षारसीधुघृतक्षौद्र दधिक्षीरामृतोदकाः ॥ BhP_07.04.017 // शैला droïÅbhirÃkrŬaæ सर्वर्तुषु गुणान् द्रुमाः । दधार लोकपालानामेक एव पृथग् गुणान् ॥ BhP_07.04.018 // स इत्थं निर्जितककुब् ekarì विषयान् प्रियान् । यथोपजोषं भुञ्जानो नातृप्यदजितेन्द्रियः ॥ BhP_07.04.019 // एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः । कालो महान् व्यतीयाय ब्रह्मशापमुपेयुषः ॥ BhP_07.04.020 // तस्योग्रदण्डसंविग्नाः सर्वे लोकाः सपालकाः । अन्यत्रालब्धशरणाः शरणं ययुरच्युतम् ॥ BhP_07.04.021 // तस्यै नमो ऽस्तु këÂhÃyai यत्रात्मा हरिरीश्वरः । यद्गत्वा न निवर्तन्ते शान्ताः सन्न्यासिनो ऽमलाः ॥ BhP_07.04.022 // इति ते संयतात्मानः समाहितधियो ऽमलाः । उपतस्थुर्हृषीकेशं विनिद्रा वायुभोजनाः ॥ BhP_07.04.023 // तेषामाविरभूद्वाणी अरूपा मेघनिःस्वना । सन्नादयन्ती ककुभः साधूनामभयङ्करी ॥ BhP_07.04.024 // मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः । मद्दर्शनं हि भूतानां सर्वश्रेयोपपत्तये ॥ BhP_07.04.025 // ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य यत् । तस्य शान्तिं करिष्यामि कालं तावत् प्रतीक्षत ॥ BhP_07.04.026 // यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु । धर्मे मयि च विद्वेषः स वा आशु विनश्यति ॥ BhP_07.04.027 // निर्वैराय प्रशान्ताय स्वसुताय महात्मने । प्रह्रादाय यदा द्रुह्येद्धनिष्ये ऽपि वरोर्जितम् ॥ BhP_07.04.028 // BhP_07.04.029/0 श्रीनारद उवाच इत्युक्ता लोकगुरुणा तं प्रणम्य दिवौकसः । न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम् ॥ BhP_07.04.029 // तस्य दैत्यपतेः पुत्राश्चत्वारः परमाद्भुताः । प्रह्रादो ऽभून् महांस्तेषां गुणैर्महदुपासकः ॥ BhP_07.04.030 // ब्रह्मण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः । आत्मवत् सर्वभूतानामेकप्रियसुहृत्तमः ॥ BhP_07.04.031 // दासवत् सन्नतार्याङ्घ्रिः पितृवद्दीनवत्सलः । भ्रातृवत् सदृशे स्निग्धो गुरुष्वीश्वरभावनः । vidyÃrtharÆpajanmìhyo मानस्तम्भविवर्जितः ॥ BhP_07.04.032 // नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक् । दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामो रहितासुरो ऽसुरः ॥ BhP_07.04.033 // यस्मिन् महद्गुणा राजन् गृह्यन्ते कविभिर्मुहुः । न ते ऽधुना पिधीयन्ते यथा भगवतीश्वरे ॥ BhP_07.04.034 // यं साधुगाथासदसि रिपवो ऽपि सुरा नृप । प्रतिमानं प्रकुर्वन्ति किमुतान्ये भवादृशाः ॥ BhP_07.04.035 // गुणैरलमसङ्ख्येयैर्माहात्म्यं तस्य सूच्यते । वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ BhP_07.04.036 // nyastakrŬanako बालो जडवत् तन्मनस्तया । कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥ BhP_07.04.037 // आसीनः पर्यटन्नश्नन् शयानः प्रपिबन् ब्रुवन् । नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥ BhP_07.04.038 // क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनः । क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित् ॥ BhP_07.04.039 // नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित् । क्वचित् तद्भावनायुक्तस्तन्मयो ऽनुचकार ह ॥ BhP_07.04.040 // क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतः । अस्पन्दप्रणयानन्द सलिलामीलितेक्षणः ॥ BhP_07.04.041 // स उत्तमश्लोकपदारविन्दयोर् निषेवयाकिञ्चनसङ्गलब्धया । तन्वन् परां निर्वृतिमात्मनो मुहुर् दुःसङ्गदीनस्य मनः शमं व्यधात् ॥ BhP_07.04.042 // तस्मिन् महाभागवते महाभागे महात्मनि । हिरण्यकशिपू राजन्नकरोदघमात्मजे ॥ BhP_07.04.043 // BhP_07.05.044/0 श्रीयुधिष्ठिर उवाच देवर्ष एतदिच्छामो वेदितुं तव सुव्रत । यदात्मजाय शुद्धाय पितादात् साधवे ह्यघम् ॥ BhP_07.04.044 // पुत्रान् विप्रतिकूलान् स्वान् पितरः पुत्रवत्सलाः । उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥ BhP_07.04.045 // किमुतानुवशान् साधूंस्तादृशान् गुरुदेवतान् । एतत् कौतूहलं ब्रह्मन्नस्माकं विधम प्रभो । पितुः पुत्राय यद्द्वेषो मरणाय प्रयोजितः ॥ BhP_07.04.046 // BhP_07.05.001/0 श्रीनारद उवाच पौरोहित्याय भगवान् वृतः काव्यः किलासुरैः । षण्डामर्कौ सुतौ तस्य दैत्यराजगृहान्तिके ॥ BhP_07.05.001 // तौ राज्ञा प्रापितं बालं प्रह्लादं नयकोविदम् । पाठयामासतुः पाठ्यान् अन्यांश्चासुरबालकान् ॥ BhP_07.05.002 // यत् तत्र गुरुणा प्रोक्तं शुश्रुवे ऽनुपपाठ च । न साधु मनसा मेने स्वपरासद्ग्रहाश्रयम् ॥ BhP_07.05.003 // एकदासुररापुत्रमङ्कमारोप्य पाण्डव । पप्रच्छ कथ्यतां वत्स मन्यते साधु यद्भवान् ॥ BhP_07.05.004 // BhP_07.05.005/0 श्रीप्रह्लाद उवाच तत् साधु मन्ये ऽसुरवर्य देहिनां सदा समुद्विग्नधियामसद्ग्रहात् । हित्वात्मपातं गृहमन्धकूपं वनं गतो यद्धरिमाश्रयेत ॥ BhP_07.05.005 // BhP_07.05.006/0 श्रीनारद उवाच श्रुत्वा पुत्रगिरो दैत्यः परपक्षसमाहिताः । जहास बुद्धिर्बालानां भिद्यते परबुद्धिभिः ॥ BhP_07.05.006 // सम्यग् विधार्यतां बालो गुरुगेहे द्विजातिभिः । विष्णुपक्षैः प्रतिच्छन्नैर्न भिद्येतास्य धीर्यथा ॥ BhP_07.05.007 // गृहमानीतमाहूय प्रह्रादं दैत्ययाजकाः । प्रशस्य श्लक्ष्णया वाचा समपृच्छन्त सामभिः ॥ BhP_07.05.008 // वत्स प्रह्राद भद्रं ते सत्यं कथय मा मृषा । बालान् अति कुतस्तुभ्यमेष बुद्धिविपर्ययः ॥ BhP_07.05.009 // बुद्धिभेदः परकृत उताहो ते स्वतो ऽभवत् । भण्यतां श्रोतुकामानां गुरूणां कुलनन्दन ॥ BhP_07.05.010 // BhP_07.05.011/0 श्रीप्रह्राद उवाच परः स्वश्चेत्यसद्ग्राहः पुंसां यन्मायया कृतः । विमोहितधियां दृष्टस्तस्मै भगवते नमः ॥ BhP_07.05.011 // स यदानुव्रतः पुंसां पशुबुद्धिर्विभिद्यते । अन्य एष तथान्यो ऽहमिति भेदगतासती ॥ BhP_07.05.012 // स एष आत्मा स्वपरेत्यबुद्धिभिर् दुरत्ययानुक्रमणो निरूप्यते । मुह्यन्ति यद्वर्त्मनि वेदवादिनो ब्रह्मादयो ह्येष भिनत्ति मे मतिम् ॥ BhP_07.05.013 // यथा भ्राम्यत्ययो ब्रह्मन् स्वयमाकर्षसन्निधौ । तथा मे भिद्यते चेतश्चक्रपाणेर्यदृच्छया ॥ BhP_07.05.014 // BhP_07.05.015/0 श्रीनारद उवाच एतावद्ब्राह्मणायोक्त्वा विरराम महामतिः । तं सन्निभर्त्स्य कुपितः सुदीनो राजसेवकः ॥ BhP_07.05.015 // आनीयतामरे वेत्रमस्माकमयशस्करः । कुलाङ्गारस्य दुर्बुद्धेश्चतुर्थो ऽस्योदितो दमः ॥ BhP_07.05.016 // दैतेयचन्दनवने जातो ऽयं कण्टकद्रुमः । यन्मूलोन्मूलपरशोर्विष्णोर्नालायितो ऽर्भकः ॥ BhP_07.05.017 // इति तं विविधोपायैर्भीषयंस्तर्जनादिभिः । प्रह्रादं ग्राहयामास त्रिवर्गस्योपपादनम् ॥ BhP_07.05.018 // तत एनं गुरुर्ज्ञात्वा ज्ञातज्ञेयचतुष्टयम् । दैत्येन्द्रं दर्शयामास मातृमृष्टमलङ्कृतम् ॥ BhP_07.05.019 // पादयोः पतितं बालं प्रतिनन्द्याशिषासुरः । परिष्वज्य चिरं दोर्भ्यां परमामाप निर्वृतिम् ॥ BhP_07.05.020 // आरोप्याङ्कमवघ्राय मूर्धन्यश्रुकलाम्बुभिः । आसिञ्चन् विकसद्वक्त्रमिदमाह युधिष्ठिर ॥ BhP_07.05.021 // BhP_07.05.022/0 हिरण्यकशिपुरुवाच प्रह्रादानूच्यतां तात स्वधीतं किञ्चिदुत्तमम् । कालेनैतावतायुष्मन् यदशिक्षद्गुरोर्भवान् ॥ BhP_07.05.022 // BhP_07.05.023/0 श्रीप्रह्राद उवाच श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ BhP_07.05.023 // इति पुंसार्पिता विष्णौ भक्तिश्चेन् नवलक्षणा । क्रियेत भगवत्यद्धा तन् मन्ये ऽधीतमुत्तमम् ॥ BhP_07.05.024 // निशम्यैतत् सुतवचो हिरण्यकशिपुस्तदा । गुरुपुत्रमुवाचेदं रुषा प्रस्फुरिताधरः ॥ BhP_07.05.025 // ब्रह्मबन्धो किमेतत् ते विपक्षं श्रयतासता । असारं ग्राहितो बालो मामनादृत्य दुर्मते ॥ BhP_07.05.026 // सन्ति ह्यसाधवो लोके दुर्मैत्राश्छद्मवेषिणः । तेषामुदेत्यघं काले रोगः पातकिनामिव ॥ BhP_07.05.027 // BhP_07.05.028/0 श्रीगुरुपुत्र उवाच न मत्प्रणीतं न परप्रणीतं सुतो वदत्येष तवेन्द्रशत्रो । नैसर्गिकीयं मतिरस्य राजन् नियच्छ मन्युं कददाः स्म मा नः ॥ BhP_07.05.028 // BhP_07.05.029/0 श्रीनारद उवाच गुरुणैवं प्रतिप्रोक्तो भूय आहासुरः सुतम् । न चेद्गुरुमुखीयं ते कुतो ऽभद्रासती मतिः ॥ BhP_07.05.029 // BhP_07.05.030/0 श्रीप्रह्राद उवाच मतिर्न कृष्णे परतः स्वतो वा मिथो ऽभिपद्येत गृहव्रतानाम् । अदान्तगोभिर्विशतां तमिस्रं पुनः पुनश्चर्वितचर्वणानाम् ॥ BhP_07.05.030 // न ते विदुः स्वार्थगतिं हि विष्णुं दुराशया ये बहिरर्थमानिनः । अन्धा यथान्धैरुपनीयमानास् ते ऽपीशतन्त्र्यामुरुदाम्नि बद्धाः ॥ BhP_07.05.031 // नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजो ऽभिषेकं निष्किञ्चनानां न वृणीत यावत् ॥ BhP_07.05.032 // इत्युक्त्वोपरतं पुत्रं हिरण्यकशिपू रुषा । अन्धीकृतात्मा स्वोत्सङ्गान् निरस्यत महीतले ॥ BhP_07.05.033 // आहामर्षरुषाविष्टः कषायीभूतलोचनः । वध्यतामाश्वयं वध्यो निःसारयत नैरृताः ॥ BhP_07.05.034 // अयं मे भ्रातृहा सो ऽयं हित्वा स्वान् सुहृदो ऽधमः । पितृव्यहन्तुः पादौ यो विष्णोर्दासवदर्चति ॥ BhP_07.05.035 // विष्णोर्वा साध्वसौ किं नु करिष्यत्यसमञ्जसः । सौहृदं दुस्त्यजं पित्रोरहाद्यः पञ्चहायनः ॥ BhP_07.05.036 // परो ऽप्यपत्यं हितकृद्यथौषधं स्वदेहजो ऽप्यामयवत् सुतो ऽहितः । छिन्द्यात् तदङ्गं यदुतात्मनो ऽहितं शेषं सुखं जीवति यद्विवर्जनात् ॥ BhP_07.05.037 // सर्वैरुपायैर्हन्तव्यः सम्भोजशयनासनैः । सुहृल्लिङ्गधरः शत्रुर्मुनेर्दुष्टमिवेन्द्रियम् ॥ BhP_07.05.038 // नैरृतास्ते समादिष्टा भर्त्रा वै शूलपाणयः । तिग्मदंष्ट्रकरालास्यास्ताम्रश्मश्रुशिरोरुहाः ॥ BhP_07.05.039 // नदन्तो भैरवं नादं छिन्धि भिन्धीति वादिनः । आसीनं चाहनन् शूलैः प्रह्रादं सर्वमर्मसु ॥ BhP_07.05.040 // परे ब्रह्मण्यनिर्देश्ये भगवत्यखिलात्मनि । युक्तात्मन्यफला आसन्नपुण्यस्येव सत्क्रियाः ॥ BhP_07.05.041 // प्रयासे ऽपहते तस्मिन् दैत्येन्द्रः परिशङ्कितः । चकार तद्वधोपायान् निर्बन्धेन युधिष्ठिर ॥ BhP_07.05.042 // दिग्गजैर्दन्दशूकेन्द्रैरभिचारावपातनैः । मायाभिः सन्निरोधैश्च गरदानैरभोजनैः ॥ BhP_07.05.043 // हिमवाय्वग्निसलिलैः पर्वताक्रमणैरपि । न शशाक यदा हन्तुमपापमसुरः सुतम् । चिन्तां दीर्घतमां प्राप्तस्तत्कर्तुं नाभ्यपद्यत ॥ BhP_07.05.044 // एष मे बह्वसाधूक्तो वधोपायाश्च निर्मिताः । तैस्तैर्द्रोहैरसद्धर्मैर्मुक्तः स्वेनैव तेजसा ॥ BhP_07.05.045 // वर्तमानो ऽविदूरे वै बालो ऽप्यजडधीरयम् । न विस्मरति मे ऽनार्यं शुनः शेप इव प्रभुः ॥ BhP_07.05.046 // अप्रमेयानुभावो ऽयमकुतश्चिद्भयो ऽमरः । नूनमेतद्विरोधेन मृत्युर्मे भविता न वा ॥ BhP_07.05.047 // इति तच्चिन्तया किञ्चिन् म्लानश्रियमधोमुखम् । शण्डामर्कावौशनसौ विविक्त इति होचतुः ॥ BhP_07.05.048 // जितं त्वयैकेन जगत्त्रयं भ्रुवोर् विजृम्भणत्रस्तसमस्तधिष्ण्यपम् । न तस्य चिन्त्यं तव नाथ चक्ष्वहे न वै शिशूनां गुणदोषयोः पदम् ॥ BhP_07.05.049 // इमं तु पाशैर्वरुणस्य बद्ध्वा निधेहि भीतो न पलायते यथा । बुद्धिश्च पुंसो वयसार्यसेवया यावद्गुरुर्भार्गव आगमिष्यति ॥ BhP_07.05.050 // तथेति गुरुपुत्रोक्तमनुज्ञायेदमब्रवीत् । धर्मो ह्यस्योपदेष्टव्यो राज्ञां यो गृहमेधिनाम् ॥ BhP_07.05.051 // धर्ममर्थं च कामं च नितरां चानुपूर्वशः । प्रह्रादायोचतू राजन् प्रश्रितावनताय च ॥ BhP_07.05.052 // यथा त्रिवर्गं गुरुभिरात्मने उपशिक्षितम् । न साधु मेने तच्छिक्षां द्वन्द्वारामोपवर्णिताम् ॥ BhP_07.05.053 // यदाचार्यः परावृत्तो गृहमेधीयकर्मसु । वयस्यैर्बालकैस्तत्र सोपहूतः कृतक्षणैः ॥ BhP_07.05.054 // अथ तान् श्लक्ष्णया वाचा प्रत्याहूय महाबुधः । उवाच विद्वांस्तन्निष्ठां कृपया प्रहसन्निव ॥ BhP_07.05.055 // ते तु तद्गौरवात् सर्वे tyaktakrŬÃparicchadÃ÷ / बाला अदूषितधियो द्वन्द्वारामेरितेहितैः ॥ BhP_07.05.056 // पर्युपासत राजेन्द्र तन्न्यस्तहृदयेक्षणाः । तान् आह करुणो मैत्रो महाभागवतो ऽसुरः ॥ BhP_07.05.057 // BhP_07.06.001/0 श्रीप्रह्राद उवाच कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह । दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम् ॥ BhP_07.06.001 // यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् । यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत् ॥ BhP_07.06.002 // सुखमैन्द्रियकं दैत्या देहयोगेन देहिनाम् । सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्नतः ॥ BhP_07.06.003 // तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् । न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम् ॥ BhP_07.06.004 // ततो यतेत कुशलः क्षेमाय भवमाश्रितः । शरीरं पौरुषं यावन् न विपद्येत पुष्कलम् ॥ BhP_07.06.005 // पुंसो वर्षशतं ह्यायुस्तदर्धं चाजितात्मनः । निष्फलं यदसौ रात्र्यां शेते ऽन्धं प्रापितस्तमः ॥ BhP_07.06.006 // मुग्धस्य बाल्ये कैशोरे krŬato याति विंशतिः । जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः ॥ BhP_07.06.007 // दुरापूरेण कामेन मोहेन च बलीयसा । शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥ BhP_07.06.008 // को गृहेषु पुमान् सक्तमात्मानमजितेन्द्रियः । स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम् ॥ BhP_07.06.009 // को न्वर्थतृष्णां विसृजेत् प्राणेभ्यो ऽपि य ईप्सितः । यं क्रीणात्यसुभिः प्रेष्ठैस्तस्करः सेवको वणिक् ॥ BhP_07.06.010 // कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् । सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः ॥ BhP_07.06.011 // पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ । गृहान् मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान् ॥ BhP_07.06.012 // त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः । औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः ॥ BhP_07.06.013 // कुटुम्बपोषाय वियन् निजायुर् न बुध्यते ऽर्थं विहतं प्रमत्तः । सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥ BhP_07.06.014 // वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः । प्रेत्येह वाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी ॥ BhP_07.06.015 // विद्वान् अपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै । यः स्वीयपारक्यविभिन्नभावस् तमः प्रपद्येत यथा vimƬha÷ ॥ BhP_07.06.016 // यतो न कश्चित् क्व च कुत्रचिद्वा दीनः स्वमात्मानमलं समर्थः । विमोचितुं कामदृशां विहार krŬÃm­go यन्निगडो विसर्गः ॥ BhP_07.06.017 // ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु । उपेत नारायणमादिदेवं स मुक्तसङ्गैरिषितो ऽपवर्गः ॥ BhP_07.06.018 // न ह्यच्युतं प्रीणयतो बह्वायासो ऽसुरात्मजाः । आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः ॥ BhP_07.06.019 // परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु । भौतिकेषु विकारेषु भूतेष्वथ महत्सु च ॥ BhP_07.06.020 // गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा । एक एव परो ह्यात्मा भगवान् ईश्वरो ऽव्ययः ॥ BhP_07.06.021 // प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् । व्याप्यव्यापकनिर्देश्यो ह्यनिर्देश्यो ऽविकल्पितः ॥ BhP_07.06.022 // केवलानुभवानन्द स्वरूपः परमेश्वरः । माययान्तर्हितैश्वर्य ईयते गुणसर्गया ॥ BhP_07.06.023 // तस्मात् सर्वेषु भूतेषु दयां कुरुत सौहृदम् । भावमासुरमुन्मुच्य यया तुष्यत्यधोक्षजः ॥ BhP_07.06.024 // तुष्टे च तत्र किमलभ्यमनन्त आद्ये $ किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः & धर्मादयः किमगुणेन च काङ्क्षितेन % सारं जुषां चरणयोरुपगायतां नः ॥ BhP_07.06.025 //* धर्मार्थकाम इति यो ऽभिहितस्त्रिवर्ग $ ईक्षा त्रयी नयदमौ विविधा च वार्ता & मन्ये तदेतदखिलं निगमस्य सत्यं % स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥ BhP_07.06.026 //* ज्ञानं तदेतदमलं दुरवापमाह $ नारायणो नरसखः किल नारदाय & एकान्तिनां भगवतस्तदकिञ्चनानां % पादारविन्दरजसाप्लुतदेहिनां स्यात् ॥ BhP_07.06.027 //* श्रुतमेतन् मया पूर्वं ज्ञानं विज्ञानसंयुतम् । धर्मं भागवतं शुद्धं नारदाद्देवदर्शनात् ॥ BhP_07.06.028 // BhP_07.06.029/0 श्रीदैत्यपुत्रा ऊचुः प्रह्राद त्वं वयं चापि नर्ते ऽन्यं विद्महे गुरुम् । एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥ BhP_07.06.029 // बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः । छिन्धि नः संशयं सौम्य स्याच् चेद्विस्रम्भकारणम् ॥ BhP_07.06.030 // BhP_07.07.001/0 श्रीनारद उवाच एवं दैत्यसुतैः पृष्टो महाभागवतो ऽसुरः । उवाच तान् स्मयमानः स्मरन् madanubhëitam ॥ BhP_07.07.001 // BhP_07.07.002/0 श्रीप्रह्राद उवाच पितरि प्रस्थिते ऽस्माकं तपसे मन्दराचलम् । युद्धोद्यमं परं चक्रुर्विबुधा दानवान् प्रति ॥ BhP_07.07.002 // पिपीलिकैरहिरिव दिष्ट्या लोकोपतापनः । पापेन पापो ऽभक्षीति वदन्तो वासवादयः ॥ BhP_07.07.003 // तेषामतिबलोद्योगं निशम्यासुरयूथपाः । वध्यमानाः सुरैर्भीता दुद्रुवुः सर्वतो दिशम् ॥ BhP_07.07.004 // कलत्रपुत्रवित्ताप्तान् गृहान् पशुपरिच्छदान् । नावेक्ष्यमाणास्त्वरिताः सर्वे प्राणपरीप्सवः ॥ BhP_07.07.005 // व्यलुम्पन् राजशिबिरममरा जयकाङ्क्षिणः । इन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ BhP_07.07.006 // नीयमानां भयोद्विग्नां रुदतीं कुररीमिव । यदृच्छयागतस्तत्र देवर्षिर्ददृशे पथि ॥ BhP_07.07.007 // प्राह नैनां सुरपते नेतुमर्हस्यनागसम् । मुञ्च मुञ्च महाभाग सतीं परपरिग्रहम् ॥ BhP_07.07.008 // BhP_07.07.009/0 श्रीइन्द्र उवाच आस्ते ऽस्या जठरे वीर्यमविषह्यं सुरद्विषः । आस्यतां यावत् प्रसवं मोक्ष्ये ऽर्थपदवीं गतः ॥ BhP_07.07.009 // BhP_07.07.010/0 श्रीनारद उवाच अयं निष्किल्बिषः साक्षान् महाभागवतो महान् । त्वया न प्राप्स्यते संस्थामनन्तानुचरो बली ॥ BhP_07.07.010 // इत्युक्तस्तां विहायेन्द्रो देवर्षेर्मानयन् वचः । अनन्तप्रियभक्त्यैनां परिक्रम्य दिवं ययौ ॥ BhP_07.07.011 // ततो मे मातरमृषिः समानीय निजाश्रमे । आश्वास्येहोष्यतां वत्से यावत् ते भर्तुरागमः ॥ BhP_07.07.012 // तथेत्यवात्सीद्देवर्षेरन्तिके साकुतोभया । यावद्दैत्यपतिर्घोरात् तपसो न न्यवर्तत ॥ BhP_07.07.013 // ऋषिं पर्यचरत् तत्र भक्त्या परमया सती । अन्तर्वत्नी स्वगर्भस्य क्षेमायेच्छाप्रसूतये ॥ BhP_07.07.014 // ऋषिः कारुणिकस्तस्याः प्रादादुभयमीश्वरः । धर्मस्य तत्त्वं ज्ञानं च मामप्युद्दिश्य निर्मलम् ॥ BhP_07.07.015 // तत् तु कालस्य दीर्घत्वात् स्त्रीत्वान् मातुस्तिरोदधे । ऋषिणानुगृहीतं मां नाधुनाप्यजहात् स्मृतिः ॥ BhP_07.07.016 // भवतामपि भूयान् मे यदि श्रद्दधते वचः । वैशारदी धीः श्रद्धातः स्त्रीबालानां च मे यथा ॥ BhP_07.07.017 // जन्माद्याः षड् इमे भावा दृष्टा देहस्य नात्मनः । फलानामिव वृक्षस्य कालेनेश्वरमूर्तिना ॥ BhP_07.07.018 // आत्मा नित्यो ऽव्ययः शुद्ध एकः क्षेत्रज्ञ आश्रयः । अविक्रियः स्वदृग् हेतुर्व्यापको ऽसङ्ग्यनावृतः ॥ BhP_07.07.019 // एतैर्द्वादशभिर्विद्वान् आत्मनो लक्षणैः परैः । अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत् ॥ BhP_07.07.020 // स्वर्णं यथा ग्रावसु हेमकारः क्षेत्रेषु योगैस्तदभिज्ञ आप्नुयात् । क्षेत्रेषु देहेषु तथात्मयोगैर् अध्यात्मविद्ब्रह्मगतिं लभेत ॥ BhP_07.07.021 // अष्टौ प्रकृतयः प्रोक्तास्त्रय एव हि तद्गुणाः । विकाराः षोडशाचार्यैः पुमान् एकः समन्वयात् ॥ BhP_07.07.022 // देहस्तु सर्वसङ्घातो जगत् तस्थुरिति द्विधा । अत्रैव मृग्यः पुरुषो नेति नेतीत्यतत् त्यजन् ॥ BhP_07.07.023 // अन्वयव्यतिरेकेण विवेकेनोशतात्मना । स्वर्गस्थानसमाम्नायैर्विमृशद्भिरसत्वरैः ॥ BhP_07.07.024 // बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति वृत्तयः । ता येनैवानुभूयन्ते सो ऽध्यक्षः पुरुषः परः ॥ BhP_07.07.025 // एभिस्त्रिवर्णैः पर्यस्तैर्बुद्धिभेदैः क्रियोद्भवैः । स्वरूपमात्मनो बुध्येद्गन्धैर्वायुमिवान्वयात् ॥ BhP_07.07.026 // एतद्द्वारो हि संसारो गुणकर्मनिबन्धनः । अज्ञानमूलो ऽपार्थो ऽपि पुंसः स्वप्न इवार्प्यते ॥ BhP_07.07.027 // तस्माद्भवद्भिः कर्तव्यं कर्मणां त्रिगुणात्मनाम् । बीजनिर्हरणं योगः प्रवाहोपरमो धियः ॥ BhP_07.07.028 // तत्रोपायसहस्राणामयं भगवतोदितः । यदीश्वरे भगवति यथा यैरञ्जसा रतिः ॥ BhP_07.07.029 // गुरुशुश्रूषया भक्त्या सर्वलब्धार्पणेन च । सङ्गेन साधुभक्तानामीश्वराराधनेन च ॥ BhP_07.07.030 // श्रद्धया तत्कथायां च कीर्तनैर्गुणकर्मणाम् । तत्पादाम्बुरुहध्यानात् तल्लिङ्गेक्षार्हणादिभिः ॥ BhP_07.07.031 // हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः । इति भूतानि मनसा कामैस्तैः साधु मानयेत् ॥ BhP_07.07.032 // एवं निर्जितषड्वर्गैः क्रियते भक्तिरीश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ BhP_07.07.033 // निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीलातनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रुगद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ BhP_07.07.034 // यदा ग्रहग्रस्त इव क्वचिद्धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्पते नारायणेत्यात्ममतिर्गतत्रपः ॥ BhP_07.07.035 // तदा पुमान् मुक्तसमस्तबन्धनस् तद्भावभावानुकृताशयाकृतिः । निर्दग्धबीजानुशयो महीयसा भक्तिप्रयोगेण समेत्यधोक्षजम् ॥ BhP_07.07.036 // अधोक्षजालम्भमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास् ततो भजध्वं हृदये हृदीश्वरम् ॥ BhP_07.07.037 // को ऽतिप्रयासो ऽसुरबालका हरेर् उपासने स्वे हृदि छिद्रवत् सतः । स्वस्यात्मनः सख्युरशेषदेहिनां सामान्यतः किं विषयोपपादनैः ॥ BhP_07.07.038 // रायः कलत्रं पशवः सुतादयो गृहा मही कुञ्जरकोशभूतयः । सर्वे ऽर्थकामाः क्षणभङ्गुरायुषः कुर्वन्ति मर्त्यस्य कियत् प्रियं चलाः ॥ BhP_07.07.039 // एवं हि लोकाः क्रतुभिः कृता अमी क्षयिष्णवः सातिशया न निर्मलाः । तस्माददृष्टश्रुतदूषणं परं भक्त्योक्तयेशं भजतात्मलब्धये ॥ BhP_07.07.040 // यदर्थ इह कर्माणि विद्वन्मान्यसकृन् नरः । करोत्यतो विपर्यासममोघं विन्दते फलम् ॥ BhP_07.07.041 // सुखाय दुःखमोक्षाय सङ्कल्प इह कर्मिणः । सदाप्नोतीहया दुःखमनीहायाः सुखावृतः ॥ BhP_07.07.042 // कामान् कामयते काम्यैर्यदर्थमिह पूरुषः । स वै देहस्तु पारक्यो भङ्गुरो यात्युपैति च ॥ BhP_07.07.043 // किमु व्यवहितापत्य दारागारधनादयः । राज्यकोशगजामात्य भृत्याप्ता ममतास्पदाः ॥ BhP_07.07.044 // किमेतैरात्मनस्तुच्छैः सह देहेन नश्वरैः । अनर्थैरर्थसङ्काशैर्नित्यानन्दरसोदधेः ॥ BhP_07.07.045 // निरूप्यतामिह स्वार्थः कियान् देहभृतो ऽसुराः । निषेकादिष्ववस्थासु क्लिश्यमानस्य कर्मभिः ॥ BhP_07.07.046 // कर्माण्यारभते देही देहेनात्मानुवर्तिना । कर्मभिस्तनुते देहमुभयं त्वविवेकतः ॥ BhP_07.07.047 // तस्मादर्थाश्च कामाश्च धर्माश्च यदपाश्रयाः । भजतानीहयात्मानमनीहं हरिमीश्वरम् ॥ BhP_07.07.048 // सर्वेषामपि भूतानां हरिरात्मेश्वरः प्रियः । भूतैर्महद्भिः स्वकृतैः कृतानां जीवसंज्ञितः ॥ BhP_07.07.049 // देवो ऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वा । भजन् मुकुन्दचरणं स्वस्तिमान् स्याद्यथा वयम् ॥ BhP_07.07.050 // नालं द्विजत्वं देवत्वमृषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहुज्ञता ॥ BhP_07.07.051 // न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयते ऽमलया भक्त्या हरिरन्यद्विडम्बनम् ॥ BhP_07.07.052 // ततो हरौ भगवति भक्तिं कुरुत दानवाः । आत्मौपम्येन सर्वत्र सर्वभूतात्मनीश्वरे ॥ BhP_07.07.053 // दैतेया यक्षरक्षांसि स्त्रियः शूद्रा व्रजौकसः । खगा मृगाः पापजीवाः सन्ति ह्यच्युततां गताः ॥ BhP_07.07.054 // एतावान् एव लोके ऽस्मिन् पुंसः स्वार्थः परः स्मृतः । एकान्तभक्तिर्गोविन्दे यत् सर्वत्र तदीक्षणम् ॥ BhP_07.07.055 // BhP_07.08.001/0 श्रीनारद उवाच अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान् नैव गुर्वनुशिक्षितम् ॥ BhP_07.08.001 // अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा ॥ BhP_07.08.002 // श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ॥ BhP_07.08.003 // क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् । आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ॥ BhP_07.08.004 // प्रश्रयावनतं दान्तं baddhäjalimavasthitam / सर्पः पदाहत इव श्वसन् प्रकृतिदारुणः ॥ BhP_07.08.005 // BhP_07.08.006/0 श्रीहिरण्यकशिपुरुवाच हे दुर्विनीत मन्दात्मन् कुलभेदकराधम । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ॥ BhP_07.08.006 // क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मे ऽभीतवन् mƬha शासनं किं बलो ऽत्यगाः ॥ BhP_07.08.007 // BhP_07.08.008/0 श्रीप्रह्राद उवाच न केवलं मे भवतश्च राजन् स वै बलं बलिनां चापरेषाम् । परे ऽवरे ऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ॥ BhP_07.08.008 // स ईश्वरः काल उरुक्रमो ऽसाव् ओजः सहः सत्त्वबलेन्द्रियात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ॥ BhP_07.08.009 // जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋते ऽजितादात्मन उत्पथे स्थितात् तद्धि ह्यनन्तस्य महत् समर्हणम् ॥ BhP_07.08.010 // दस्यून् पुरा षण् न विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ॥ BhP_07.08.011 // BhP_07.08.012/0 श्रीहिरण्यकशिपुरुवाच व्यक्तं त्वं मर्तुकामो ऽसि यो ऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन् ननु स्युर्विक्लवा गिरः ॥ BhP_07.08.012 // यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । क्वासौ यदि स सर्वत्र कस्मात् स्तम्भे न दृश्यते ॥ BhP_07.08.013 // सो ऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् ॥ BhP_07.08.014 // एवं दुरुक्तैर्मुहुरर्दयन् रुषा सुतं महाभागवतं महासुरः । खड्गं प्रगृह्योत्पतितो वरासनात् स्तम्भं tatìÃtibala÷ स्वमुष्टिना ॥ BhP_07.08.015 // तदैव तस्मिन् निनदो ऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे ॥ BhP_07.08.016 // स विक्रमन् पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः ॥ BhP_07.08.017 // सत्यं विधातुं nijabh­tyabhëitaæ व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन् स्तम्भे सभायां न मृगं न मानुषम् ॥ BhP_07.08.018 // स सत्त्वमेनं परितो विपश्यन् स्तम्भस्य मध्यादनुनिर्जिहानम् । नायं मृगो नापि नरो विचित्रम् अहो किमेतन् नृमृगेन्द्ररूपम् ॥ BhP_07.08.019 // मीमांसमानस्य समुत्थितो ऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत् सटाकेशरजृम्भिताननम् ॥ BhP_07.08.020 // करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् ॥ BhP_07.08.021 // दिविस्पृशत् कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहैर् विष्वग् भुजानीकशतं नखायुधम् ॥ BhP_07.08.022 // दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् । प्रायेण मे ऽयं हरिणोरुमायिना वधः स्मृतो ऽनेन समुद्यतेन किम् ॥ BhP_07.08.023 // एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन् नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितो ऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सो ऽसुरस्तदा ॥ BhP_07.08.024 // न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत् तमः । ततो ऽभिपद्याभ्यहनन् महासुरो रुषा नृसिंहं गदयोरुवेगया ॥ BhP_07.08.025 // तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो vikrŬato यद्वदहिर्गरुत्मतः ॥ BhP_07.08.026 // असाध्वमन्यन्त हृतौकसो ऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः । तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे ॥ BhP_07.08.027 // तं श्येनवेगं शतचन्द्रवर्त्मभिश् चरन्तमच्छिद्रमुपर्यधो हरिः । कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः ॥ BhP_07.08.028 // विष्वक् स्फुरन्तं ग्रहणातुरं हरिर् व्यालो यथाखुं कुलिशाक्षतत्वचम् । द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् ॥ BhP_07.08.029 // संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन् स्वजिह्वया । असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ॥ BhP_07.08.030 // नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरान् उदायुधान् । अहन् समस्तान् नखशस्त्रपाणिभिर् दोर्दण्डयूथो ऽनुपथान् सहस्रशः ॥ BhP_07.08.031 // सटावधूता जलदाः परापतन् ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर् निर्ह्रादभीता दिगिभा विचुक्रुशुः ॥ BhP_07.08.032 // द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च padÃbhipŬità । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ॥ BhP_07.08.033 // ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ॥ BhP_07.08.034 // निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ॥ BhP_07.08.035 // तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयो ऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ॥ BhP_07.08.036 // तत्रोपव्रज्य विबुधा ब्रह्मेन्द्रगिरिशादयः । ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ॥ BhP_07.08.037 // मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ॥ BhP_07.08.038 // ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः । मूर्ध्नि baddhäjalipuÂà आसीनं तीव्रतेजसम् । Ŭire नरशार्दुलं नातिदूरचराः पृथक् ॥ BhP_07.08.039 // BhP_07.08.040/0 श्रीब्रह्मोवाच नतो ऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान् गुणैः स्वलीलया सन्दधते ऽव्ययात्मने ॥ BhP_07.08.040 // BhP_07.08.041/0 श्रीरुद्र उवाच कोपकालो युगान्तस्ते हतो ऽयमसुरो ऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ BhP_07.08.041 // BhP_07.08.042/0 श्रीइन्द्र उवाच प्रत्यानीताः परम भवता त्रायता नः स्वभागा $ दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि & कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते % मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम् ॥ BhP_07.08.042 //* BhP_07.08.043/0 श्रीऋषय ऊचुः त्वं नस्तपः परममात्थ यदात्मतेजो $ येनेदमादिपुरुषात्मगतं ससर्क्थ & तद्विप्रलुप्तममुनाद्य शरण्यपाल % रक्षागृहीतवपुषा पुनरन्वमंस्थाः ॥ BhP_07.08.043 //* BhP_07.08.044/0 श्रीपितर ऊचुः श्राद्धानि नो ऽधिबुभुजे प्रसभं तनूजैर् $ दत्तानि तीर्थसमये ऽप्यपिबत् तिलाम्बु & तस्योदरान् नखविदीर्णवपाद्य आर्च्छत् % तस्मै नमो नृहरये ऽखिलधर्मगोप्त्रे ॥ BhP_07.08.044 //* BhP_07.08.045/0 श्रीसिद्धा ऊचुः यो नो गतिं योगसिद्धामसाधुर् अहार्षीद्योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ BhP_07.08.045 // BhP_07.08.046/0 श्रीविद्याधरा ऊचुः विद्यां पृथग् धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ॥ BhP_07.08.046 // BhP_07.08.047/0 श्रीनागा ऊचुः येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमो ऽस्तु ते ॥ BhP_07.08.047 // BhP_07.08.048/0 श्रीमनव ऊचुः मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ॥ BhP_07.08.048 // BhP_07.08.049/0 श्रीप्रजापतय ऊचुः प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्ते ऽवतारः ॥ BhP_07.08.049 // BhP_07.08.050/0 श्रीगन्धर्वा ऊचुः वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ॥ BhP_07.08.050 // BhP_07.08.051/0 श्रीचारणा ऊचुः हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ॥ BhP_07.08.051 // BhP_07.08.052/0 श्रीयक्षा ऊचुः वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् $ त इह दितिसुतेन प्रापिता वाहकत्वम् & स तु जनपरितापं तत्कृतं जानता ते % नरहर उपनीतः पञ्चतां पञ्चविंश ॥ BhP_07.08.052 //* BhP_07.08.053/0 श्रीकिम्पुरुषा ऊचुः वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ॥ BhP_07.08.053 // BhP_07.08.054/0 श्रीवैतालिका ऊचुः सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन् यथामयः ॥ BhP_07.08.054 // BhP_07.08.055/0 श्रीकिन्नरा ऊचुः वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः । भवता हरे स वृजिनो ऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ BhP_07.08.055 // BhP_07.08.056/0 श्रीविष्णुपार्षदा ऊचुः अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सो ऽयं ते विधिकर ईश विप्रशप्तस् तस्येदं निधनमनुग्रहाय विद्मः ॥ BhP_07.08.056 // BhP_07.09.001/0 श्रीनारद उवाच एवं सुरादयः सर्वे ब्रह्मरुद्रपुरः सराः । नोपैतुमशकन् मन्यु संरम्भं सुदुरासदम् ॥ BhP_07.09.001 // साक्षात् श्रीः प्रेषिता देवैर्दृष्ट्वा तं महदद्भुतम् । अदृष्टाश्रुतपूर्वत्वात् सा नोपेयाय शङ्किता ॥ BhP_07.09.002 // प्रह्रादं प्रेषयामास ब्रह्मावस्थितमन्तिके । तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम् ॥ BhP_07.09.003 // तथेति शनकै राजन् महाभागवतो ऽर्भकः । उपेत्य भुवि कायेन ननाम vidh­täjali÷ ॥ BhP_07.09.004 // स्वपादमूले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः । उत्थाप्य तच्छीर्ष्ण्यदधात् कराम्बुजं कालाहिवित्रस्तधियां कृताभयम् ॥ BhP_07.09.005 // स तत्करस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः । तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥ BhP_07.09.006 // अस्तौषीद्धरिमेकाग्र मनसा सुसमाहितः । प्रेमगद्गदया वाचा तन्न्यस्तहृदयेक्षणः ॥ BhP_07.09.007 // BhP_07.09.008/0 श्रीप्रह्राद उवाच ब्रह्मादयः सुरगणा मुनयो ऽथ सिद्धाः $ सत्त्वैकतानगतयो वचसां प्रवाहैः & नाराधितुं पुरुगुणैरधुनापि पिप्रुः % किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥ BhP_07.09.008 //* मन्ये धनाभिजनरूपतपःश्रुतौजस् $ तेजःप्रभावबलपौरुषबुद्धियोगाः & नाराधनाय हि भवन्ति परस्य पुंसो % भक्त्या तुतोष भगवान् गजयूथपाय ॥ BhP_07.09.009 //* विप्राद्द्विषड्गुणयुतादरविन्दनाभ $ पादारविन्दविमुखात् श्वपचं वरिष्ठम् & मन्ये तदर्पितमनोवचनेहितार्थ % प्राणं पुनाति स कुलं न तु भूरिमानः ॥ BhP_07.09.010 //* नैवात्मनः प्रभुरयं निजलाभपूर्णो $ मानं जनादविदुषः करुणो वृणीते & यद्यज् जनो भगवते विदधीत मानं % तच् चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥ BhP_07.09.011 //* तस्मादहं विगतविक्लव ईश्वरस्य $ सर्वात्मना महि गृणामि यथा मनीषम् & नीचो ऽजया गुणविसर्गमनुप्रविष्टः % पूयेत येन हि पुमान् अनुवर्णितेन ॥ BhP_07.09.012 //* सर्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो $ ब्रह्मादयो वयमिवेश न चोद्विजन्तः & क्षेमाय भूतय उतात्मसुखाय चास्य % vikrŬitaæ भगवतो रुचिरावतारैः ॥ BhP_07.09.013 //* तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य $ मोदेत साधुरपि वृश्चिकसर्पहत्या & लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे % रूपं नृसिंह विभयाय जनाः स्मरन्ति ॥ BhP_07.09.014 //* नाहं बिभेम्यजित ते ऽतिभयानकास्य $ जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् & आन्त्रस्रजःक्षतजकेशरशङ्कुकर्णान् % निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ BhP_07.09.015 //* त्रस्तो ऽस्म्यहं कृपणवत्सल दुःसहोग्र $ संसारचक्रकदनाद्ग्रसतां प्रणीतः & बद्धः स्वकर्मभिरुशत्तम ते ऽङ्घ्रिमूलं % प्रीतो ऽपवर्गशरणं ह्वयसे कदा नु ॥ BhP_07.09.016 //* यस्मात् प्रियाप्रियवियोगसंयोगजन्म $ शोकाग्निना सकलयोनिषु दह्यमानः & दुःखौषधं तदपि दुःखमतद्धियाहं % भूमन् भ्रमामि वद मे तव दास्ययोगम् ॥ BhP_07.09.017 //* सो ऽहं प्रियस्य सुहृदः परदेवताया $ लीलाकथास्तव नृसिंह विरिञ्चगीताः & अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो % दुर्गाणि ते पदयुगालयहंससङ्गः ॥ BhP_07.09.018 //* बालस्य नेह शरणं पितरौ नृसिंह $ नार्तस्य चागदमुदन्वति मज्जतो नौः & तप्तस्य तत्प्रतिविधिर्य ihäjase«Âas % तावद्विभो तनुभृतां त्वदुपेक्षितानाम् ॥ BhP_07.09.019 //* यस्मिन् यतो यर्हि येन च यस्य यस्माद् $ यस्मै यथा यदुत यस्त्वपरः परो वा & भावः करोति विकरोति पृथक् स्वभावः % सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥ BhP_07.09.020 //* माया मनः सृजति कर्ममयं बलीयः $ कालेन चोदितगुणानुमतेन पुंसः & छन्दोमयं यदजयार्पितषोडशारं % संसारचक्रमज को ऽतितरेत् त्वदन्यः ॥ BhP_07.09.021 //* स त्वं हि नित्यविजितात्मगुणः स्वधाम्ना $ कालो वशीकृतविसृज्यविसर्गशक्तिः & चक्रे विसृष्टमजयेश्वर षोडशारे % ni«pŬyamÃnamupakar«a विभो प्रपन्नम् ॥ BhP_07.09.022 //* दृष्टा मया दिवि विभो ऽखिलधिष्ण्यपानाम् $ आयुः श्रियो विभव इच्छति यान् जनो ऽयम् & ये ऽस्मत् पितुः कुपितहासविजृम्भितभ्रू % विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥ BhP_07.09.023 //* तस्मादमूस्तनुभृतामहमाशिषो ऽज्ञ $ आयुः श्रियं विभवमैन्द्रियमाविरिञ्च्यात् & नेच्छामि ते विलुलितान् उरुविक्रमेण % कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ BhP_07.09.024 //* कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः $ क्वेदं कलेवरमशेषरुजां विरोहः & निर्विद्यते न तु जनो यदपीति विद्वान् % कामानलं मधुलवैः शमयन् दुरापैः ॥ BhP_07.09.025 //* क्वाहं रजःप्रभव ईश तमो ऽधिके ऽस्मिन् $ जातः सुरेतरकुले क्व तवानुकम्पा & न ब्रह्मणो न तु भवस्य न वै रमाया % यन् मे ऽर्पितः शिरसि पद्मकरः प्रसादः ॥ BhP_07.09.026 //* नैषा परावरमतिर्भवतो ननु स्याज् $ जन्तोर्यथात्मसुहृदो जगतस्तथापि & संसेवया सुरतरोरिव ते प्रसादः % सेवानुरूपमुदयो न परावरत्वम् ॥ BhP_07.09.027 //* एवं जनं निपतितं प्रभवाहिकूपे $ कामाभिकाममनु यः प्रपतन् प्रसङ्गात् & कृत्वात्मसात् सुरर्षिणा भगवन् गृहीतः % सो ऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥ BhP_07.09.028 //* मत्प्राणरक्षणमनन्त पितुर्वधश्च $ मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम् & खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् % त्वामीश्वरो मदपरो ऽवतु कं हरामि ॥ BhP_07.09.029 //* एकस्त्वमेव जगदेतममुष्य यत् त्वम् $ आद्यन्तयोः पृथग् अवस्यसि मध्यतश्च & सृष्ट्वा गुणव्यतिकरं निजमाययेदं % नानेव तैरवसितस्तदनुप्रविष्टः ॥ BhP_07.09.030 //* त्वम्वा इदं सदसदीश भवांस्ततो ऽन्यो $ माया यदात्मपरबुद्धिरियं ह्यपार्था & यद्यस्य जन्म निधनं स्थितिरीक्षणं च % तद्वैतदेव वसुकालवदष्टितर्वोः ॥ BhP_07.09.031 //* न्यस्येदमात्मनि जगद्विलयाम्बुमध्ये $ शेषेत्मना निजसुखानुभवो निरीहः & योगेन मीलितदृगात्मनिपीतनिद्रस् % तुर्ये स्थितो न तु तमो न गुणांश्च युङ्क्षे ॥ BhP_07.09.032 //* तस्यैव ते वपुरिदं निजकालशक्त्या $ सञ्चोदितप्रकृतिधर्मण ÃtmagƬham & अम्भस्यनन्तशयनाद्विरमत्समाधेर् % नाभेरभूत् स्वकणिकावटवन्महाब्जम् ॥ BhP_07.09.033 //* तत्सम्भवः कविरतो ऽन्यदपश्यमानस् $ त्वां बीजमात्मनि ततं स बहिर्विचिन्त्य & नाविन्ददब्दशतमप्सु निमज्जमानो % जाते ऽङ्कुरे कथमुहोपलभेत बीजम् ॥ BhP_07.09.034 //* स त्वात्मयोनिरतिविस्मित आश्रितो ऽब्जं $ कालेन तीव्रतपसा परिशुद्धभावः & त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं % भूतेन्द्रियाशयमये विततं ददर्श ॥ BhP_07.09.035 //* एवं सहस्रवदनाङ्घ्रिशिरःकरोरु $ nÃsÃdyakarïanayanÃbharaïÃyudhìhyam & मायामयं सदुपलक्षितसन्निवेशं % दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥ BhP_07.09.036 //* तस्मै भवान् हयशिरस्तनुवं हि बिभ्रद् $ वेदद्रुहावतिबलौ मधुकैटभाख्यौ & हत्वानयच् छ्रुतिगणांश्च रजस्तमश्च % सत्त्वं तव प्रियतमां तनुमामनन्ति ॥ BhP_07.09.037 //* इत्थं नृतिर्यगृषिदेवझषावतारैर् $ लोकान् विभावयसि हंसि जगत् प्रतीपान् & धर्मं महापुरुष पासि युगानुवृत्तं % छन्नः कलौ यदभवस्त्रियुगो ऽथ स त्वम् ॥ BhP_07.09.038 //* नैतन् मनस्तव कथासु विकुण्ठनाथ $ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् & कामातुरं हर्षशोकभयैषणार्तं % तस्मिन् कथं तव गतिं विमृशामि दीनः ॥ BhP_07.09.039 //* जिह्वैकतो ऽच्युत विकर्षति मावितृप्ता $ शिश्नो ऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् & घ्राणो ऽन्यतश्चपलदृक् क्व च कर्मशक्तिर् % बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति ॥ BhP_07.09.040 //* एवं स्वकर्मपतितं भववैतरण्याम् $ अन्योन्यजन्ममरणाशनभीतभीतम् & पश्यन् जनं स्वपरविग्रहवैरमैत्रं % हन्तेति पारचर पीपृहि mƬhamadya ॥ BhP_07.09.041 //* को न्वत्र ते ऽखिलगुरो भगवन् प्रयास $ उत्तारणे ऽस्य भवसम्भवलोपहेतोः & mƬhe«u वै महदनुग्रह आर्तबन्धो % किं तेन ते प्रियजनान् अनुसेवतां नः ॥ BhP_07.09.042 //* नैवोद्विजे पर दुरत्ययवैतरण्यास् $ त्वद्वीर्यगायनमहामृतमग्नचित्तः & शोचे ततो विमुखचेतस इन्द्रियार्थ % मायासुखाय भरमुद्वहतो vimƬhÃn ॥ BhP_07.09.043 //* प्रायेण देव मुनयः स्वविमुक्तिकामा $ मौनं चरन्ति विजने न परार्थनिष्ठाः & नैतान् विहाय कृपणान् विमुमुक्ष एको % नान्यं त्वदस्य शरणं भ्रमतो ऽनुपश्ये ॥ BhP_07.09.044 //* यन् मैथुनादिगृहमेधिसुखं हि तुच्छं $ कण्डूयनेन करयोरिव दुःखदुःखम् & तृप्यन्ति नेह कृपणा बहुदुःखभाजः % कण्डूतिवन् मनसिजं विषहेत धीरः ॥ BhP_07.09.045 //* मौनव्रतश्रुततपो ऽध्ययनस्वधर्म $ व्याख्यारहोजपसमाधय आपवर्ग्याः & प्रायः परं पुरुष ते त्वजितेन्द्रियाणां % वार्ता भवन्त्युत न वात्र तु दाम्भिकानाम् ॥ BhP_07.09.046 //* रूपे इमे सदसती तव वेदसृष्टे $ बीजाङ्कुराविव न चान्यदरूपकस्य & युक्ताः समक्षमुभयत्र विचक्षन्ते त्वां % योगेन वह्निमिव दारुषु नान्यतः स्यात् ॥ BhP_07.09.047 //* त्वं वायुरग्निरवनिर्वियदम्बु मात्राः $ प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च & सर्वं त्वमेव सगुणो विगुणश्च भूमन् % नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ BhP_07.09.048 //* नैते गुणा न गुणिनो महदादयो ये $ सर्वे मनः प्रभृतयः सहदेवमर्त्याः & आद्यन्तवन्त उरुगाय विदन्ति हि त्वाम् % एवं विमृश्य सुधियो विरमन्ति शब्दात् ॥ BhP_07.09.049 //* तत् ते ऽर्हत्तम नमः स्तुतिकर्मपूजाः $ कर्म स्मृतिश्चरणयोः श्रवणं कथायाम् & संसेवया त्वयि विनेति षडङ्गया किं % भक्तिं जनः परमहंसगतौ लभेत ॥ BhP_07.09.050 //* BhP_07.09.051/0 श्रीनारद उवाच एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः । प्रह्रादं प्रणतं प्रीतो yatamanyurabhëata // BhP_07.09.051 // BhP_07.09.052/0 श्रीभगवान् उवाच प्रह्राद भद्र भद्रं ते प्रीतो ऽहं ते ऽसुरोत्तम । वरं वृणीष्वाभिमतं कामपूरो ऽस्म्यहं नृणाम् ॥ BhP_07.09.052 // मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे । दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति ॥ BhP_07.09.053 // प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः । श्रेयस्कामा महाभाग सर्वासामाशिषां पतिम् ॥ BhP_07.09.054 // BhP_07.09.055/0 श्रीनारद उवाच एवं प्रलोभ्यमानो ऽपि वरैर्लोकप्रलोभनैः । एकान्तित्वाद्भगवति नैच्छत् तान् असुरोत्तमः ॥ BhP_07.09.055 // BhP_07.10.001/0 श्रीनारद उवाच भक्तियोगस्य तत् सर्वमन्तरायतयार्भकः । मन्यमानो हृषीकेशं स्मयमान उवाच ह ॥ BhP_07.10.001 // BhP_07.10.002/0 श्रीप्रह्राद उवाच मा मां प्रलोभयोत्पत्त्या सक्तंकामेषु तैर्वरैः । तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः ॥ BhP_07.10.002 // भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्वचोदयत् । भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो ॥ BhP_07.10.003 // नान्यथा ते ऽखिलगुरो घटेत करुणात्मनः । यस्त आशिष आशास्ते न स भृत्यः स वै वणिक् ॥ BhP_07.10.004 // आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः । न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः ॥ BhP_07.10.005 // अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयः । नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ BhP_07.10.006 // यदि दास्यसि मे कामान् वरांस्त्वं वरदर्षभ । कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् ॥ BhP_07.10.007 // इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः । ह्रीः श्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना ॥ BhP_07.10.008 // विमुञ्चति यदा कामान् मानवो मनसि स्थितान् । तर्ह्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते ॥ BhP_07.10.009 // ओं नमो भगवते तुभ्यं पुरुषाय महात्मने । हरये ऽद्भुतसिंहाय ब्रह्मणे परमात्मने ॥ BhP_07.10.010 // BhP_07.10.011/0 श्रीभगवान् उवाच नैकान्तिनो मे मयि जात्विहाशिष आशासते ऽमुत्र च ये भवद्विधाः । तथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान् ॥ BhP_07.10.011 // कथा मदीया जुषमाणः प्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकम् । सर्वेषु भूतेष्वधियज्ञमीशं यजस्व योगेन च कर्म हिन्वन् ॥ BhP_07.10.012 // भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा । कीर्तिं विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥ BhP_07.10.013 // य एतत् कीर्तयेन् मह्यं त्वया गीतमिदं नरः । त्वां च मां च स्मरन् काले कर्मबन्धात् प्रमुच्यते ॥ BhP_07.10.014 // BhP_07.10.015/0 श्रीप्रह्राद उवाच वरं वरय एतत् ते वरदेशान् महेश्वर । यदनिन्दत् पिता मे त्वामविद्वांस्तेज ऐश्वरम् ॥ BhP_07.10.015 // विद्धामर्षाशयः साक्षात् सर्वलोकगुरुं प्रभुम् । भ्रातृहेति मृषादृष्टिस्त्वद्भक्ते मयि चाघवान् ॥ BhP_07.10.016 // तस्मात् पिता मे पूयेत दुरन्ताद्दुस्तरादघात् । पूतस्ते ऽपाङ्गसंदृष्टस्तदा कृपणवत्सल ॥ BhP_07.10.017 // BhP_07.10.018/0 श्रीभगवान् उवाच त्रिःसप्तभिः पिता पूतः पितृभिः सह ते ऽनघ । यत् साधो ऽस्य कुले जातो भवान् वै कुलपावनः ॥ BhP_07.10.018 // यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः । साधवः समुदाचारास्ते पूयन्ते ऽपि कीकटाः ॥ BhP_07.10.019 // सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन । उच्चावचेषु दैत्येन्द्र मद्भावविगतस्पृहाः ॥ BhP_07.10.020 // भवन्ति पुरुषा लोके मद्भक्तास्त्वामनुव्रताः । भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक् ॥ BhP_07.10.021 // कुरु त्वं प्रेतकृत्यानि पितुः पूतस्य सर्वशः । मदङ्गस्पर्शनेनाङ्ग लोकान् यास्यति सुप्रजाः ॥ BhP_07.10.022 // पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः । मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥ BhP_07.10.023 // BhP_07.10.024/0 श्रीनारद उवाच प्रह्रादो ऽपि तथा चक्रे पितुर्यत् साम्परायिकम् । यथाह भगवान् राजन्नभिषिक्तो द्विजातिभिः ॥ BhP_07.10.024 // प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम् । स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः ॥ BhP_07.10.025 // BhP_07.10.026/0 श्रीब्रह्मोवाच देवदेवाखिलाध्यक्ष भूतभावन पूर्वज । दिष्ट्या ते निहतः पापो लोकसन्तापनो ऽसुरः ॥ BhP_07.10.026 // यो ऽसौ लब्धवरो मत्तो न वध्यो मम सृष्टिभिः । तपोयोगबलोन्नद्धः समस्तनिगमान् अहन् ॥ BhP_07.10.027 // दिष्ट्या तत्तनयः साधुर्महाभागवतो ऽर्भकः । त्वया विमोचितो मृत्योर्दिष्ट्या त्वां समितो ऽधुना ॥ BhP_07.10.028 // एतद्वपुस्ते भगवन् ध्यायतः परमात्मनः । सर्वतो गोप्तृ सन्त्रासान् मृत्योरपि जिघांसतः ॥ BhP_07.10.029 // BhP_07.10.030/0 श्रीभगवान् उवाच मैवं विभो ऽसुराणां ते प्रदेयः पद्मसम्भव । वरः क्रूरनिसर्गाणामहीनाममृतं यथा ॥ BhP_07.10.030 // BhP_07.10.031/0 श्रीनारद उवाच इत्युक्त्वा भगवान् राजंस्ततश्चान्तर्दधे हरिः । अदृश्यः सर्वभूतानां पूजितः परमेष्ठिना ॥ BhP_07.10.031 // ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम् । भवं प्रजापतीन् देवान् प्रह्रादो भगवत्कलाः ॥ BhP_07.10.032 // ततः काव्यादिभिः सार्धं मुनिभिः कमलासनः । दैत्यानां दानवानां च प्रह्रादमकरोत् पतिम् ॥ BhP_07.10.033 // प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः । स्वधामानि ययू राजन् ब्रह्माद्याः प्रतिपूजिताः ॥ BhP_07.10.034 // एवं च पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः । हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥ BhP_07.10.035 // पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः । कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः ॥ BhP_07.10.036 // शयानौ युधि निर्भिन्न हृदयौ रामशायकैः । तच्चित्तौ जहतुर्देहं यथा प्राक्तनजन्मनि ॥ BhP_07.10.037 // ताविहाथ पुनर्जातौ शिशुपालकरूषजौ । हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥ BhP_07.10.038 // एनः पूर्वकृतं यत् तद्राजानः कृष्णवैरिणः । जहुस्ते ऽन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥ BhP_07.10.039 // यथा यथा भगवतो भक्त्या परमयाभिदा । नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिन्तया ययुः ॥ BhP_07.10.040 // आख्यातं सर्वमेतत् ते यन् मां त्वं परिपृष्टवान् । दमघोषसुतादीनां हरेः सात्म्यमपि द्विषाम् ॥ BhP_07.10.041 // एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः । अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥ BhP_07.10.042 // प्रह्रादस्यानुचरितं महाभागवतस्य च । भक्तिर्ज्ञानं विरक्तिश्च याथार्थ्यं चास्य वै हरेः ॥ BhP_07.10.043 // सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् । परावरेषां स्थानानां कालेन व्यत्ययो महान् ॥ BhP_07.10.044 // धर्मो भागवतानां च भगवान् येन गम्यते । आख्याने ऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः ॥ BhP_07.10.045 // य एतत् पुण्यमाख्यानं विष्णोर्वीर्योपबृंहितम् । कीर्तयेच् छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥ BhP_07.10.046 // एतद्य आदिपुरुषस्य मृगेन्द्रलीलां $ दैत्येन्द्रयूथपवधं प्रयतः पठेत & दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं % श्रुत्वानुभावमकुतोभयमेति लोकम् ॥ BhP_07.09.047 //* यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् gƬhaæ परं ब्रह्म मनुष्यलिङ्गम् ॥ BhP_07.10.048 // स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ BhP_07.10.049 // न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ BhP_07.10.050 // स एष भगवान् राजन् व्यतनोद्विहतं यशः । पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥ BhP_07.10.051 // BhP_07.10.052/0 राजोवाच कस्मिन् कर्मणि देवस्य मयो ऽहन् जगदीशितुः । यथा चोपचिता कीर्तिः कृष्णेनानेन कथ्यताम् ॥ BhP_07.10.052 // BhP_07.10.053/0 श्रीनारद उवाच निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः । मायिनां परमाचार्यं मयं शरणमाययुः ॥ BhP_07.10.053 // स निर्माय पुरस्तिस्रो हैमीरौप्यायसीर्विभुः । दुर्लक्ष्यापायसंयोगा दुर्वितर्क्यपरिच्छदाः ॥ BhP_07.10.054 // ताभिस्ते ऽसुरसेनान्यो लोकांस्त्रीन् सेश्वरान् नृप । स्मरन्तो नाशयां चक्रुः पूर्ववैरमलक्षिताः ॥ BhP_07.10.055 // ततस्ते सेश्वरा लोका उपासाद्येश्वरं नताः । त्राहि नस्तावकान् देव विनष्टांस्त्रिपुरालयैः ॥ BhP_07.10.056 // अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः । शरं धनुषि सन्धाय पुरेष्वस्त्रं व्यमुञ्चत ॥ BhP_07.10.057 // ततो ऽग्निवर्णा इषव उत्पेतुः सूर्यमण्डलात् । यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः ॥ BhP_07.10.058 // तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः । तान् आनीय महायोगी मयः कूपरसे ऽक्षिपत् ॥ BhP_07.10.059 // सिद्धामृतरसस्पृष्टा वज्रसारा महौजसः । उत्तस्थुर्मेघदलना वैद्युता इव वह्नयः ॥ BhP_07.10.060 // विलोक्य भग्नसङ्कल्पं विमनस्कं वृषध्वजम् । तदायं भगवान् विष्णुस्तत्रोपायमकल्पयत् ॥ BhP_07.10.061 // वत्सश्चासीत् तदा ब्रह्मा स्वयं विष्णुरयं हि गौः । प्रविश्य त्रिपुरं काले रसकूपामृतं पपौ ॥ BhP_07.10.062 // ते ऽसुरा ह्यपि पश्यन्तो न न्यषेधन् विमोहिताः । तद्विज्ञाय महायोगी रसपालान् इदं जगौ ॥ BhP_07.10.063 // स्मयन् विशोकः शोकार्तान् स्मरन् दैवगतिं च ताम् । देवो ऽसुरो नरो ऽन्यो वा नेश्वरो ऽस्तीह कश्चन ॥ BhP_07.10.064 // आत्मनो ऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः । अथासौ शक्तिभिः स्वाभिः शम्भोः प्राधानिकं व्यधात् ॥ BhP_07.10.065 // धर्मज्ञानविरक्त्यृद्धि तपोविद्याक्रियादिभिः । रथं सूतं ध्वजं वाहान् धनुर्वर्मशरादि यत् ॥ BhP_07.10.066 // सन्नद्धो रथमास्थाय शरं धनुरुपाददे । शरं धनुषि सन्धाय मुहूर्ते ऽभिजितीश्वरः ॥ BhP_07.10.067 // ददाह तेन दुर्भेद्या हरो ऽथ त्रिपुरो नृप । दिवि दुन्दुभयो नेदुर्विमानशतसङ्कुलाः ॥ BhP_07.10.068 // देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः । अवाकिरन् जगुर्हृष्टा ननृतुश्चाप्सरोगणाः ॥ BhP_07.10.069 // एवं दग्ध्वा पुरस्तिस्रो भगवान् पुरहा नृप । ब्रह्मादिभिः स्तूयमानः स्वं धाम प्रत्यपद्यत ॥ BhP_07.10.070 // एवं विधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः । वीर्याणि गीतान्यृषिभिर्जगद्गुरोर् लोकं पुनानान्यपरं वदामि किम् ॥ BhP_07.10.071 // BhP_07.11.001/0 श्रीशुक उवाच श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः । युधिष्ठिरो दैत्यपतेर्मुदान्वितः पप्रच्छ भूयस्तनयं स्वयम्भुवः ॥ BhP_07.11.001 // BhP_07.11.002/0 श्रीयुधिष्ठिर उवाच भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् । वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम् ॥ BhP_07.11.002 // भवान् प्रजापतेः साक्षादात्मजः परमेष्ठिनः । सुतानां सम्मतो ब्रह्मंस्तपोयोगसमाधिभिः ॥ BhP_07.11.003 // नारायणपरा विप्रा धर्मं गुह्यं परं विदुः । करुणाः साधवः शान्तास्त्वद्विधा न तथापरे ॥ BhP_07.11.004 // BhP_07.11.005/0 श्रीनारद उवाच नत्वा भगवते ऽजाय लोकानां धर्मसेतवे । वक्ष्ये सनातनं धर्मं नारायणमुखाच् छ्रुतम् ॥ BhP_07.11.005 // यो ऽवतीर्यात्मनो ऽंशेन दाक्षायण्यां तु धर्मतः । लोकानां स्वस्तये ऽध्यास्ते तपो बदरिकाश्रमे ॥ BhP_07.11.006 // धर्ममूलं हि भगवान् सर्ववेदमयो हरिः । स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति ॥ BhP_07.11.007 // सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः । अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम् ॥ BhP_07.11.008 // सन्तोषः समदृक्सेवा ग्राम्येहोपरमः शनैः । नृणां विपर्ययेहेक्षा मौनमात्मविमर्शनम् ॥ BhP_07.11.009 // अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः । तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव ॥ BhP_07.11.010 // श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर्दास्यं सख्यमात्मसमर्पणम् ॥ BhP_07.11.011 // नृणामयं परो धर्मः सर्वेषां समुदाहृतः । त्रिंशल्लक्षणवान् राजन् सर्वात्मा येन तुष्यति ॥ BhP_07.11.012 // संस्कारा यत्राविच्छिन्नाः स द्विजो ऽजो जगाद यम् । इज्याध्ययनदानानि विहितानि द्विजन्मनाम् । जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः ॥ BhP_07.11.013 // विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः । राज्ञो वृत्तिः प्रजागोप्तुरविप्राद्वा करादिभिः ॥ BhP_07.11.014 // वैश्यस्तु वार्तावृत्तिः स्यान् नित्यं ब्रह्मकुलानुगः । शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत् ॥ BhP_07.11.015 // वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् । विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥ BhP_07.11.016 // जघन्यो नोत्तमां वृत्तिमनापदि भजेन् नरः । ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः ॥ BhP_07.11.017 // ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्त्या कदाचन ॥ BhP_07.11.018 // ऋतमुञ्छशिलं प्रोक्तममृतं यदयाचितम् । मृतं तु नित्ययाच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ BhP_07.11.019 // सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् । वर्जयेत् तां सदा विप्रो राजन्यश्च जुगुप्सिताम् । सर्ववेदमयो विप्रः सर्वदेवमयो नृपः ॥ BhP_07.11.020 // शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ BhP_07.11.021 // शौर्यं वीर्यं धृतिस्तेजस्त्यागश्चात्मजयः क्षमा । ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम् ॥ BhP_07.11.022 // देवगुर्वच्युते भक्तिस्त्रिवर्गपरिपोषणम् । आस्तिक्यमुद्यमो नित्यं नैपुण्यं वैश्यलक्षणम् ॥ BhP_07.11.023 // शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया । अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्ररक्षणम् ॥ BhP_07.11.024 // स्त्रीणां च पतिदेवानां तच्छुश्रूषानुकूलता । तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम् ॥ BhP_07.11.025 // सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः । स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा ॥ BhP_07.11.026 // कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च । वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत् पतिम् ॥ BhP_07.11.027 // सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् । अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत् ॥ BhP_07.11.028 // या पतिं हरिभावेन भजेत् श्रीरिव तत्परा । हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते ॥ BhP_07.11.029 // वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् । अचौराणामपापानामन्त्यजान्तेवसायिनाम् ॥ BhP_07.11.030 // प्रायः स्वभावविहितो नृणां धर्मो युगे युगे । वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत् ॥ BhP_07.11.031 // वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् । हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात् ॥ BhP_07.11.032 // उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् । न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति ॥ BhP_07.11.033 // एवं कामाशयं चित्तं कामानामतिसेवया । विरज्येत यथा राजन्नग्निवत् कामबिन्दुभिः ॥ BhP_07.11.034 // यस्य यल् लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् । यदन्यत्रापि दृश्येत तत् तेनैव विनिर्दिशेत् ॥ BhP_07.11.035 // BhP_07.12.001/0 श्रीनारद उवाच ब्रह्मचारी गुरुकुले वसन् दान्तो गुरोर्हितम् । आचरन् दासवन् नीचो गुरौ सुदृढसौहृदः ॥ BhP_07.12.001 // सायं प्रातरुपासीत गुर्वग्न्यर्कसुरोत्तमान् । सन्ध्ये उभे च यतवाग् जपन् ब्रह्म समाहितः ॥ BhP_07.12.002 // छन्दांस्यधीयीत गुरोराहूतश्चेत् सुयन्त्रितः । उपक्रमे ऽवसाने च चरणौ शिरसा नमेत् ॥ BhP_07.12.003 // मेखलाजिनवासांसि जटादण्डकमण्डलून् । बिभृयादुपवीतं च दर्भपाणिर्यथोदितम् ॥ BhP_07.12.004 // सायं प्रातश्चरेद्भैक्ष्यं गुरवे तन् निवेदयेत् । भुञ्जीत यद्यनुज्ञातो नो चेदुपवसेत् क्वचित् ॥ BhP_07.12.005 // सुशीलो मितभुग् दक्षः श्रद्दधानो जितेन्द्रियः । यावदर्थं व्यवहरेत् स्त्रीषु स्त्रीनिर्जितेषु च ॥ BhP_07.12.006 // वर्जयेत् प्रमदागाथामगृहस्थो बृहद्व्रतः । इन्द्रियाणि प्रमाथीनि हरन्त्यपि यतेर्मनः ॥ BhP_07.12.007 // केशप्रसाधनोन्मर्द स्नपनाभ्यञ्जनादिकम् । गुरुस्त्रीभिर्युवतिभिः कारयेन् नात्मनो युवा ॥ BhP_07.12.008 // नन्वग्निः प्रमदा नाम घृतकुम्भसमः पुमान् । सुतामपि रहो जह्यादन्यदा यावदर्थकृत् ॥ BhP_07.12.009 // कल्पयित्वात्मना यावदाभासमिदमीश्वरः । द्वैतं तावन् न विरमेत् ततो ह्यस्य विपर्ययः ॥ BhP_07.12.010 // एतत् सर्वं गृहस्थस्य समाम्नातं यतेरपि । गुरुवृत्तिर्विकल्पेन गृहस्थस्यर्तुगामिनः ॥ BhP_07.12.011 // अञ्जनाभ्यञ्जनोन्मर्द स्त्र्यवलेखामिषं मधु । स्रग्गन्धलेपालङ्कारांस्त्यजेयुर्ये बृहद्व्रताः ॥ BhP_07.12.012 // उषित्वैवं गुरुकुले द्विजो ऽधीत्यावबुध्य च । त्रयीं साङ्गोपनिषदं यावदर्थं यथाबलम् ॥ BhP_07.12.013 // दत्त्वा वरमनुज्ञातो गुरोः कामं यदीश्वरः । गृहं वनं वा प्रविशेत् प्रव्रजेत् तत्र वा वसेत् ॥ BhP_07.12.014 // अग्नौ गुरावात्मनि च सर्वभूतेष्वधोक्षजम् । भूतैः स्वधामभिः पश्येदप्रविष्टं प्रविष्टवत् ॥ BhP_07.12.015 // एवं विधो ब्रह्मचारी वानप्रस्थो यतिर्गृही । चरन् विदितविज्ञानः परं ब्रह्माधिगच्छति ॥ BhP_07.12.016 // वानप्रस्थस्य वक्ष्यामि नियमान् मुनिसम्मतान् । यान् आस्थाय munirgacched­«ilokamuhäjasà // BhP_07.12.017 // न कृष्टपच्यमश्नीयादकृष्टं चाप्यकालतः । अग्निपक्वमथामं वा अर्कपक्वमुताहरेत् ॥ BhP_07.12.018 // वन्यैश्चरुपुरोडाशान् निर्वपेत् कालचोदितान् । लब्धे नवे नवे ऽन्नाद्ये पुराणं च परित्यजेत् ॥ BhP_07.12.019 // अग्न्यर्थमेव शरणमुटजं वाद्रिकन्दरम् । श्रयेत हिमवाय्वग्नि वर्षार्कातपषा स्वयम् ॥ BhP_07.12.020 // केशरोमनखश्मश्रु मलानि जटिलो दधत् । कमण्डल्वजिने दण्ड वल्कलाग्निपरिच्छदान् ॥ BhP_07.12.021 // चरेद्वने द्वादशाब्दान् अष्टौ वा चतुरो मुनिः । द्वावेकं वा यथा बुद्धिर्न विपद्येत कृच्छ्रतः ॥ BhP_07.12.022 // यदाकल्पः स्वक्रियायां व्याधिभिर्जरयाथवा । आन्वीक्षिक्यां वा विद्यायां कुर्यादनशनादिकम् ॥ BhP_07.12.023 // आत्मन्यग्नीन् समारोप्य सन्न्यस्याहं ममात्मताम् । कारणेषु न्यसेत् सम्यक् सङ्घातं तु यथार्हतः ॥ BhP_07.12.024 // खे खानि वायौ निश्वासांस्तेजःसूष्माणमात्मवान् । अप्स्वसृक्श्लेष्मपूयानि क्षितौ शेषं यथोद्भवम् ॥ BhP_07.12.025 // वाचमग्नौ सवक्तव्यामिन्द्रे शिल्पं करावपि । पदानि गत्या वयसि रत्योपस्थं प्रजापतौ ॥ BhP_07.12.026 // मृत्यौ पायुं विसर्गं च यथास्थानं विनिर्दिशेत् । दिक्षु श्रोत्रं सनादेन स्पर्शेनाध्यात्मनि त्वचम् ॥ BhP_07.12.027 // रूपाणि चक्षुषा राजन् ज्योतिष्यभिनिवेशयेत् । अप्सु प्रचेतसा जिह्वां घ्रेयैर्घ्राणं क्षितौ न्यसेत् ॥ BhP_07.12.028 // मनो मनोरथैश्चन्द्रे बुद्धिं बोध्यैः कवौ परे । कर्माण्यध्यात्मना रुद्रे यदहं ममताक्रिया । सत्त्वेन चित्तं क्षेत्रज्ञे गुणैर्वैकारिकं परे ॥ BhP_07.12.029 // अप्सु क्षितिमपो ज्योतिष्यदो वायौ नभस्यमुम् । कूटस्थे तच् च महति तदव्यक्ते ऽक्षरे च तत् ॥ BhP_07.12.030 // इत्यक्षरतयात्मानं चिन्मात्रमवशेषितम् । ज्ञात्वाद्वयो ऽथ विरमेद्दग्धयोनिरिवानलः ॥ BhP_07.12.031 // BhP_07.13.001/0 श्रीनारद उवाच कल्पस्त्वेवं परिव्रज्य देहमात्रावशेषितः । ग्रामैकरात्रविधिना निरपेक्षश्चरेन् महीम् ॥ BhP_07.13.001 // बिभृयाद्यद्यसौ वासः कौपीनाच्छादनं परम् । त्यक्तं न लिङ्गाद्दण्डादेरन्यत् किञ्चिदनापदि ॥ BhP_07.13.002 // एक एव चरेद्भिक्षुरात्मारामो ऽनपाश्रयः । सर्वभूतसुहृच्छान्तो नारायणपरायणः ॥ BhP_07.13.003 // पश्येदात्मन्यदो विश्वं परे सदसतो ऽव्यये । आत्मानं च परं ब्रह्म सर्वत्र सदसन्मये ॥ BhP_07.13.004 // सुप्तिप्रबोधयोः सन्धावात्मनो गतिमात्मदृक् । पश्यन् बन्धं च मोक्षं च मायामात्रं न वस्तुतः ॥ BhP_07.13.005 // नाभिनन्देद्ध्रुवं मृत्युमध्रुवं वास्य जीवितम् । कालं परं प्रतीक्षेत भूतानां प्रभवाप्ययम् ॥ BhP_07.13.006 // नासच्छास्त्रेषु सज्जेत नोपजीवेत जीविकाम् । वादवादांस्त्यजेत् तर्कान् पक्षं कंच न संश्रयेत् ॥ BhP_07.13.007 // न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद्बहून् । न व्याख्यामुपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ BhP_07.13.008 // न यतेराश्रमः प्रायो धर्महेतुर्महात्मनः । शान्तस्य समचित्तस्य बिभृयादुत वा त्यजेत् ॥ BhP_07.13.009 // अव्यक्तलिङ्गो व्यक्तार्थो मनीष्युन्मत्तबालवत् । कविर्मूकवदात्मानं स दृष्ट्या दर्शयेन् नृणाम् ॥ BhP_07.13.010 // अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्रादस्य च संवादं मुनेराजगरस्य च ॥ BhP_07.13.011 // तं शयानं धरोपस्थे कावेर्यां सह्यसानुनि । rajasvalaistanÆdeÓairnigƬhÃmalatejasam // BhP_07.13.012 // ददर्श लोकान् विचरन् लोकतत्त्वविवित्सया । वृतो ऽमात्यैः कतिपयैः प्रह्रादो भगवत्प्रियः ॥ BhP_07.13.013 // कर्मणाकृतिभिर्वाचा लिङ्गैर्वर्णाश्रमादिभिः । न विदन्ति जना यं वै सो ऽसाविति न वेति च ॥ BhP_07.13.014 // तं नत्वाभ्यर्च्य विधिवत् पादयोः शिरसा स्पृशन् । विवित्सुरिदमप्राक्षीन् महाभागवतो ऽसुरः ॥ BhP_07.13.015 // बिभर्षि कायं पीवानं सोद्यमो भोगवान् यथा । वित्तं चैवोद्यमवतां भोगो वित्तवतामिह । भोगिनां खलु देहो ऽयं पीवा भवति नान्यथा ॥ BhP_07.13.016 // न ते शयानस्य निरुद्यमस्य ब्रह्मन् नु हार्थो यत एव भोगः । अभोगिनो ऽयं तव विप्र देहः पीवा यतस्तद्वद नः क्षमं चेत् ॥ BhP_07.13.017 // कविः कल्पो निपुणदृक् चित्रप्रियकथः समः । लोकस्य कुर्वतः कर्म शेषे तद्वीक्षितापि वा ॥ BhP_07.13.018 // BhP_07.13.019/0 श्रीनारद उवाच स इत्थं दैत्यपतिना परिपृष्टो महामुनिः । स्मयमानस्तमभ्याह तद्वागमृतयन्त्रितः ॥ BhP_07.13.019 // BhP_07.13.020/0 श्रीब्राह्मण उवाच वेदेदमसुरश्रेष्ठ भवान् नन्वार्यसम्मतः । ईहोपरमयोर्नॄणां पदान्यध्यात्मचक्षुषा ॥ BhP_07.13.020 // यस्य नारायणो देवो भगवान् हृद्गतः सदा । भक्त्या केवलयाज्ञानं धुनोति ध्वान्तमर्कवत् ॥ BhP_07.13.021 // तथापि ब्रूमहे प्रश्नांस्तव राजन् यथाश्रुतम् । sambhëaïÅyo हि भवान् आत्मनः शुद्धिमिच्छता ॥ BhP_07.13.022 // तृष्णया भववाहिन्या योग्यैः कामैरपूर्यया । कर्माणि कार्यमाणो ऽहं नानायोनिषु योजितः ॥ BhP_07.13.023 // यदृच्छया लोकमिमं प्रापितः कर्मभिर्भ्रमन् । स्वर्गापवर्गयोर्द्वारं तिरश्चां पुनरस्य च ॥ BhP_07.13.024 // तत्रापि दम्पतीनां च सुखायान्यापनुत्तये । कर्माणि कुर्वतां दृष्ट्वा निवृत्तो ऽस्मि विपर्ययम् ॥ BhP_07.13.025 // सुखमस्यात्मनो रूपं सर्वेहोपरतिस्तनुः । मनःसंस्पर्शजान् दृष्ट्वा भोगान् स्वप्स्यामि संविशन् ॥ BhP_07.13.026 // इत्येतदात्मनः स्वार्थं सन्तं विस्मृत्य वै पुमान् । विचित्रामसति द्वैते घोरामाप्नोति संसृतिम् ॥ BhP_07.13.027 // जलं तदुद्भवैश्छन्नं हित्वाज्ञो जलकाम्यया । मृगतृष्णामुपाधावेत् तथान्यत्रार्थदृक् स्वतः ॥ BhP_07.13.028 // देहादिभिर्दैवतन्त्रैरात्मनः सुखमीहतः । दुःखात्ययं चानीशस्य क्रिया मोघाः कृताः कृताः ॥ BhP_07.13.029 // आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥ BhP_07.13.030 // पश्यामि धनिनां क्लेशं लुब्धानामजितात्मनाम् । भयादलब्धनिद्राणां सर्वतो ऽभिविशङ्किनाम् ॥ BhP_07.13.031 // राजतश्चौरतः शत्रोः स्वजनात् पशुपक्षितः । अर्थिभ्यः कालतः स्वस्मान् नित्यं प्राणार्थवद्भयम् ॥ BhP_07.13.032 // शोकमोहभयक्रोध रागक्लैब्यश्रमादयः । यन्मूलाः स्युर्नृणां जह्यात् स्पृहां प्राणार्थयोर्बुधः ॥ BhP_07.13.033 // मधुकारमहासर्पौ लोके ऽस्मिन् नो गुरूत्तमौ । वैराग्यं परितोषं च प्राप्ता यच्छिक्षया वयम् ॥ BhP_07.13.034 // विरागः सर्वकामेभ्यः शिक्षितो मे मधुव्रतात् । कृच्छ्राप्तं मधुवद्वित्तं हत्वाप्यन्यो हरेत् पतिम् ॥ BhP_07.13.035 // अनीहः परितुष्टात्मा यदृच्छोपनतादहम् । नो चेच् छये बह्वहानि महाहिरिव सत्त्ववान् ॥ BhP_07.13.036 // क्वचिदल्पं क्वचिद्भूरि भुञ्जे ऽन्नं स्वाद्वस्वादु वा । क्वचिद्भूरि गुणोपेतं गुणहीनमुत क्वचित् ॥ BhP_07.13.037 // श्रद्धयोपहृतं क्वापि कदाचिन् मानवर्जितम् । भुञ्जे भुक्त्वाथ कस्मिंश्चिद्दिवा नक्तं यदृच्छया ॥ BhP_07.13.038 // क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा । वसे ऽन्यदपि सम्प्राप्तं दिष्टभुक् तुष्टधीरहम् ॥ BhP_07.13.039 // क्वचिच् छये धरोपस्थे तृणपर्णाश्मभस्मसु । क्वचित् प्रासादपर्यङ्के कशिपौ वा परेच्छया ॥ BhP_07.13.040 // क्वचित् स्नातो ऽनुलिप्ताङ्गः सुवासाः स्रग्व्यलङ्कृतः । रथेभाश्वैश्चरे क्वापि दिग्वासा ग्रहवद्विभो ॥ BhP_07.13.041 // नाहं निन्दे न च स्तौमि स्वभावविषमं जनम् । एतेषां श्रेय आशासे उतैकात्म्यं महात्मनि ॥ BhP_07.13.042 // विकल्पं जुहुयाच् चित्तौ तां मनस्यर्थविभ्रमे । मनो वैकारिके हुत्वा तं मायायां जुहोत्यनु ॥ BhP_07.13.043 // आत्मानुभूतौ तां मायां जुहुयात् सत्यदृङ् मुनिः । ततो निरीहो विरमेत् स्वानुभूत्यात्मनि स्थितः ॥ BhP_07.13.044 // स्वात्मवृत्तं मयेत्थं ते सुगुप्तमपि वर्णितम् । व्यपेतं लोकशास्त्राभ्यां भवान् हि भगवत्परः ॥ BhP_07.13.045 // BhP_07.13.046/0 श्रीनारद उवाच धर्मं पारमहंस्यं वै मुनेः श्रुत्वासुरेश्वरः । पूजयित्वा ततः प्रीत आमन्त्र्य प्रययौ गृहम् ॥ BhP_07.13.046 // BhP_07.14.001/0 श्रीयुधिष्ठिर उवाच गृहस्थ एतां पदवीं विधिना येन cäjasà । यायाद्देवऋषे ब्रूहि मादृशो g­hamƬhadhÅ÷ ॥ BhP_07.14.001 // BhP_07.14.002/0 श्रीनारद उवाच गृहेष्ववस्थितो राजन् क्रियाः कुर्वन् यथोचिताः । वासुदेवार्पणं साक्षादुपासीत महामुनीन् ॥ BhP_07.14.002 // शृण्वन् भगवतो ऽभीक्ष्णमवतारकथामृतम् । श्रद्दधानो यथाकालमुपशान्तजनावृतः ॥ BhP_07.14.003 // सत्सङ्गाच् छनकैः सङ्गमात्मजायात्मजादिषु । विमुञ्चेन् मुच्यमानेषु स्वयं स्वप्नवदुत्थितः ॥ BhP_07.14.004 // यावदर्थमुपासीनो देहे गेहे च पण्डितः । विरक्तो रक्तवत् तत्र नृलोके नरतां न्यसेत् ॥ BhP_07.14.005 // ज्ञातयः पितरौ पुत्रा भ्रातरः सुहृदो ऽपरे । यद्वदन्ति यदिच्छन्ति चानुमोदेत निर्ममः ॥ BhP_07.14.006 // दिव्यं भौमं चान्तरीक्षं वित्तमच्युतनिर्मितम् । तत् सर्वमुपयुञ्जान एतत् कुर्यात् स्वतो बुधः ॥ BhP_07.14.007 // यावद्भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् । अधिकं यो ऽभिमन्येत स स्तेनो दण्डमर्हति ॥ BhP_07.14.008 // मृगोष्ट्रखरमर्काखु सरीसृप् खगमक्षिकाः । आत्मनः पुत्रवत् पश्येत् तैरेषामन्तरं कियत् ॥ BhP_07.14.009 // त्रिवर्गं नातिकृच्छ्रेण भजेत गृहमेध्यपि । यथादेशं यथाकालं यावद्दैवोपपादितम् ॥ BhP_07.14.010 // आश्वाघान्ते ऽवसायिभ्यः कामान् संविभजेद्यथा । अप्येकामात्मनो दारां नृणां स्वत्वग्रहो यतः ॥ BhP_07.14.011 // जह्याद्यदर्थे स्वान् प्राणान् हन्याद्वा पितरं गुरुम् । तस्यां स्वत्वं स्त्रियां जह्याद्यस्तेन ह्यजितो जितः ॥ BhP_07.14.012 // कृमिविड्भस्मनिष्ठान्तं क्वेदं तुच्छं कलेवरम् । क्व तदीयरतिर्भार्या क्वायमात्मा नभश्छदिः ॥ BhP_07.14.013 // सिद्धैर्यज्ञावशिष्टार्थैः कल्पयेद्वृत्तिमात्मनः । शेषे स्वत्वं त्यजन् प्राज्ञः पदवीं महतामियात् ॥ BhP_07.14.014 // देवान् ऋषीन् नृभूतानि पितॄन् आत्मानमन्वहम् । स्ववृत्त्यागतवित्तेन यजेत पुरुषं पृथक् ॥ BhP_07.14.015 // यर्ह्यात्मनो ऽधिकाराद्याः सर्वाः स्युर्यज्ञसम्पदः । वैतानिकेन विधिना अग्निहोत्रादिना यजेत् ॥ BhP_07.14.016 // न ह्यग्निमुखतो ऽयं वै भगवान् सर्वयज्ञभुक् । इज्येत हविषा राजन् यथा विप्रमुखे हुतैः ॥ BhP_07.14.017 // तस्माद्ब्राह्मणदेवेषु मर्त्यादिषु यथार्हतः । तैस्तैः कामैर्यजस्वैनं क्षेत्रज्ञं ब्राह्मणान् अनु ॥ BhP_07.14.018 // कुर्यादपरपक्षीयं मासि प्रौष्ठपदे द्विजः । श्राद्धं पित्रोर्यथावित्तं तद्बन्धूनां च वित्तवान् ॥ BhP_07.14.019 // अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ॥ BhP_07.14.020 // तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ॥ BhP_07.14.021 // माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या च मासर्क्षाणि युतान्यपि ॥ BhP_07.14.022 // द्वादश्यामनुराधा स्याच् छ्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वासु जन्मर्क्षश्रोणयोगयुक् ॥ BhP_07.14.023 // त एते श्रेयसः काला नॄणां श्रेयोविवर्धनाः । कुर्यात् सर्वात्मनैतेषु श्रेयो ऽमोघं तदायुषः ॥ BhP_07.14.024 // एषु स्नानं जपो होमो व्रतं देवद्विजार्चनम् । पितृदेवनृभूतेभ्यो यद्दत्तं तद्ध्यनश्वरम् ॥ BhP_07.14.025 // संस्कारकालो जायाया अपत्यस्यात्मनस्तथा । प्रेतसंस्था मृताहश्च कर्मण्यभ्युदये नृप ॥ BhP_07.14.026 // अथ देशान् प्रवक्ष्यामि धर्मादिश्रेयाअवहान् । स वै पुण्यतमो देशः सत्पात्रं यत्र लभ्यते ॥ BhP_07.14.027 // बिम्बं भगवतो यत्र सर्वमेतच् चराचरम् । यत्र ह ब्राह्मणकुलं तपोविद्यादयान्वितम् ॥ BhP_07.14.028 // यत्र यत्र हरेरर्चा स देशः श्रेयसां पदम् । यत्र गङ्गादयो नद्यः पुराणेषु च विश्रुताः ॥ BhP_07.14.029 // सरांसि पुष्करादीनि क्षेत्राण्यर्हाश्रितान्युत । कुरुक्षेत्रं गयशिरः प्रयागः पुलहाश्रमः ॥ BhP_07.14.030 // नैमिषं फाल्गुनं सेतुः प्रभासो ऽथ कुशस्थली । वाराणसी मधुपुरी पम्पा बिन्दुसरस्तथा ॥ BhP_07.14.031 // नारायणाश्रमो नन्दा सीतारामाश्रमादयः । सर्वे कुलाचला राजन् महेन्द्रमलयादयः ॥ BhP_07.14.032 // एते पुण्यतमा देशा हरेरर्चाश्रिताश्च ये । एतान् देशान् निषेवेत श्रेयस्कामो ह्यभीक्ष्णशः । धर्मो ह्यत्रेहितः पुंसां सहस्राधिफलोदयः ॥ BhP_07.14.033 // पात्रं त्वत्र निरुक्तं वै कविभिः पात्रवित्तमैः । हरिरेवैक उर्वीश यन्मयं वै चराचरम् ॥ BhP_07.14.034 // देवर्ष्यर्हत्सु वै सत्सु तत्र ब्रह्मात्मजादिषु । राजन् यदग्रपूजायां मतः पात्रतयाच्युतः ॥ BhP_07.14.035 // जीवराशिभिराकीर्ण अण्डकोशाङ्घ्रिपो महान् । तन्मूलत्वादच्युतेज्या सर्वजीवात्मतर्पणम् ॥ BhP_07.14.036 // पुराण्यनेन सृष्टानि नृतिर्यगृषिदेवताः । शेते जीवेन रूपेण पुरेषु पुरुषो ह्यसौ ॥ BhP_07.14.037 // तेष्वेव भगवान् राजंस्तारतम्येन वर्तते । तस्मात् पात्रं हि पुरुषो यावान् आत्मा यथेयते ॥ BhP_07.14.038 // दृष्ट्वा तेषां मिथो नृणामवज्ञानात्मतां नृप । त्रेतादिषु हरेरर्चा क्रियायै कविभिः कृता ॥ BhP_07.14.039 // ततो ऽर्चायां हरिं केचित् संश्रद्धाय सपर्यया । उपासत उपास्तापि नार्थदा पुरुषद्विषाम् ॥ BhP_07.14.040 // पुरुषेष्वपि राजेन्द्र सुपात्रं ब्राह्मणं विदुः । तपसा विद्यया तुष्ट्या धत्ते वेदं हरेस्तनुम् ॥ BhP_07.14.041 // नन्वस्य ब्राह्मणा राजन् कृष्णस्य जगदात्मनः । पुनन्तः पादरजसा त्रिलोकीं दैवतं महत् ॥ BhP_07.14.042 // BhP_07.15.001/0 श्रीनारद उवाच कर्मनिष्ठा द्विजाः केचित् तपोनिष्ठा नृपापरे । स्वाध्याये ऽन्ये प्रवचने केचन ज्ञानयोगयोः ॥ BhP_07.15.001 // ज्ञाननिष्ठाय देयानि कव्यान्यानन्त्यमिच्छता । दैवे च तदभावे स्यादितरेभ्यो यथार्हतः ॥ BhP_07.15.002 // द्वौ दैवे पितृकार्ये त्रीन् एकैकमुभयत्र वा । भोजयेत् सुसमृद्धो ऽपि श्राद्धे कुर्यान् न विस्तरम् ॥ BhP_07.15.003 // देशकालोचितश्रद्धा द्रव्यपात्रार्हणानि च । सम्यग् भवन्ति नैतानि विस्तरात् स्वजनार्पणात् ॥ BhP_07.15.004 // देशे काले च सम्प्राप्ते मुन्यन्नं हरिदैवतम् । श्रद्धया विधिवत् पात्रे न्यस्तं कामधुग् अक्षयम् ॥ BhP_07.15.005 // देवर्षिपितृभूतेभ्य आत्मने स्वजनाय च । अन्नं संविभजन् पश्येत् सर्वं तत् पुरुषात्मकम् ॥ BhP_07.15.006 // न दद्यादामिषं श्राद्धे न चाद्याद्धर्मतत्त्ववित् । मुन्यन्नैः स्यात् परा प्रीतिर्यथा न पशुहिंसया ॥ BhP_07.15.007 // नैतादृशः परो धर्मो नृणां सद्धर्ममिच्छताम् । न्यासो दण्डस्य भूतेषु मनोवाक्कायजस्य यः ॥ BhP_07.15.008 // एके कर्ममयान् यज्ञान् ज्ञानिनो यज्ञवित्तमाः । आत्मसंयमने ऽनीहा जुह्वति ज्ञानदीपिते ॥ BhP_07.15.009 // द्रव्ययज्ञैर्यक्ष्यमाणं दृष्ट्वा भूतानि बिभ्यति । एष माकरुणो हन्यादतज्ज्ञो ह्यसुतृप् ध्रुवम् ॥ BhP_07.15.010 // तस्माद्दैवोपपन्नेन मुन्यन्नेनापि धर्मवित् । सन्तुष्टो ऽहरहः कुर्यान् नित्यनैमित्तिकीः क्रियाः ॥ BhP_07.15.011 // विधर्मः परधर्मश्च आभास उपमा छलः । अधर्मशाखाः पञ्चेमा धर्मज्ञो ऽधर्मवत् त्यजेत् ॥ BhP_07.15.012 // धर्मबाधो विधर्मः स्यात् परधर्मो ऽन्यचोदितः । उपधर्मस्तु पाखण्डो दम्भो वा शब्दभिच् छलः ॥ BhP_07.15.013 // यस्त्विच्छया कृतः पुम्भिराभासो ह्याश्रमात् पृथक् । स्वभावविहितो धर्मः कस्य नेष्टः प्रशान्तये ॥ BhP_07.15.014 // धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ॥ BhP_07.15.015 // सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत् सुखम् । कुतस्तत् कामलोभेन धावतो ऽर्थेहया दिशः ॥ BhP_07.15.016 // सदा सन्तुष्टमनसः सर्वाः शिवमया दिशः । शर्कराकण्टकादिभ्यो यथोपानत्पदः शिवम् ॥ BhP_07.15.017 // सन्तुष्टः केन वा राजन् न वर्तेतापि वारिणा । औपस्थ्यजैह्व्यकार्पण्याद्गृहपालायते जनः ॥ BhP_07.15.018 // असन्तुष्टस्य विप्रस्य तेजो विद्या तपो यशः । स्रवन्तीन्द्रियलौल्येन ज्ञानं चैवावकीर्यते ॥ BhP_07.15.019 // कामस्यान्तं हि क्षुत्तृड्भ्यां क्रोधस्यैतत् फलोदयात् । जनो याति न लोभस्य जित्वा भुक्त्वा दिशो भुवः ॥ BhP_07.15.020 // पण्डिता बहवो राजन् बहुज्ञाः संशयच्छिदः । सदसस् पतयो ऽप्येके असन्तोषात् पतन्त्यधः ॥ BhP_07.15.021 // असङ्कल्पाज् जयेत् कामं क्रोधं कामविवर्जनात् । अर्थानर्थेक्षया लोभं भयं तत्त्वावमर्शनात् ॥ BhP_07.15.022 // आन्वीक्षिक्या शोकमोहौ दम्भं महदुपासया । योगान्तरायान् मौनेन हिंसां कामाद्यनीहया ॥ BhP_07.15.023 // कृपया भूतजं दुःखं दैवं जह्यात् समाधिना । आत्मजं योगवीर्येण निद्रां सत्त्वनिषेवया ॥ BhP_07.15.024 // रजस्तमश्च सत्त्वेन सत्त्वं चोपशमेन च । एतत् सर्वं गुरौ भक्त्या पुरुषो ह्यञ्जसा जयेत् ॥ BhP_07.15.025 // यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यासद्धीः श्रुतं तस्य सर्वं कुञ्जरशौचवत् ॥ BhP_07.15.026 // एष वै भगवान् साक्षात् प्रधानपुरुषेश्वरः । योगेश्वरैर्विमृग्याङ्घ्रिर्लोको यं मन्यते नरम् ॥ BhP_07.15.027 // षड्वर्गसंयमैकान्ताः सर्वा नियमचोदनाः । तदन्ता यदि नो योगान् आवहेयुः श्रमावहाः ॥ BhP_07.15.028 // यथा वार्तादयो ह्यर्था योगस्यार्थं न बिभ्रति । अनर्थाय भवेयुः स्म पूर्तमिष्टं तथासतः ॥ BhP_07.15.029 // यश्चित्तविजये यत्तः स्यान् निःसङ्गो ऽपरिग्रहः । एको विविक्तशरणो भिक्षुर्भैक्ष्यमिताशनः ॥ BhP_07.15.030 // देशे शुचौ समे राजन् संस्थाप्यासनमात्मनः । स्थिरं सुखं समं तस्मिन्नासीतर्ज्वङ्ग ओमिति ॥ BhP_07.15.031 // प्राणापानौ सन्निरुन्ध्यात् पूरकुम्भकरेचकैः । यावन् मनस्त्यजेत् कामान् स्वनासाग्रनिरीक्षणः ॥ BhP_07.15.032 // यतो यतो निःसरति मनः कामहतं भ्रमत् । ततस्तत उपाहृत्य हृदि रुन्ध्याच् छनैर्बुधः ॥ BhP_07.15.033 // एवमभ्यस्यतश्चित्तं कालेनाल्पीयसा यतेः । अनिशं तस्य निर्वाणं यात्यनिन्धनवह्निवत् ॥ BhP_07.15.034 // कामादिभिरनाविद्धं प्रशान्ताखिलवृत्ति यत् । चित्तं ब्रह्मसुखस्पृष्टं नैवोत्तिष्ठेत कर्हिचित् ॥ BhP_07.15.035 // यः प्रव्रज्य गृहात् पूर्वं त्रिवर्गावपनात् पुनः । यदि सेवेत तान् भिक्षुः स वै वान्ताश्यपत्रपः ॥ BhP_07.15.036 // यैः स्वदेहः स्मृतो ऽनात्मा मर्त्यो विट्कृमिभस्मवत् । त एनमात्मसात् कृत्वा श्लाघयन्ति ह्यसत्तमाः ॥ BhP_07.15.037 // गृहस्थस्य क्रियात्यागो व्रतत्यागो वटोरपि । तपस्विनो ग्रामसेवा भिक्षोरिन्द्रियलोलता ॥ BhP_07.15.038 // आश्रमापसदा ह्येते खल्वाश्रमविडम्बनाः । devamÃyÃvimƬhÃæstÃn उपेक्षेतानुकम्पया ॥ BhP_07.15.039 // आत्मानं चेद्विजानीयात् परं ज्ञानधुताशयः । किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति लम्पटः ॥ BhP_07.15.040 // आहुः शरीरं रथमिन्द्रियाणि हयान् अभीषून् मन इन्द्रियेशम् । वर्त्मानि मात्रा धिषणां च सूतं सत्त्वं बृहद्बन्धुरमीशसृष्टम् ॥ BhP_07.15.041 // अक्षं दशप्राणमधर्मधर्मौ चक्रे ऽभिमानं रथिनं च जीवम् । धनुर्हि तस्य प्रणवं पठन्ति शरं तु जीवं परमेव लक्ष्यम् ॥ BhP_07.15.042 // रागो द्वेषश्च लोभश्च शोकमोहौ भयं मदः । मानो ऽवमानो ऽसूया च माया हिंसा च मत्सरः ॥ BhP_07.15.043 // रजः प्रमादः क्षुन्निद्रा शत्रवस्त्वेवमादयः । रजस्तमःप्रकृतयः सत्त्वप्रकृतयः क्वचित् ॥ BhP_07.15.044 // यावन् नृकायरथमात्मवशोपकल्पं $ धत्ते गरिष्ठचरणार्चनया निशातम् & ज्ञानासिमच्युतबलो दधदस्तशत्रुः % स्वानन्दतुष्ट उपशान्त इदं विजह्यात् ॥ BhP_07.15.045 //* नोचेत् प्रमत्तमसदिन्द्रियवाजिसूता $ नीत्वोत्पथं विषयदस्युषु निक्षिपन्ति & ते दस्यवः सहयसूतममुं तमो ऽन्धे % संसारकूप उरुमृत्युभये क्षिपन्ति ॥ BhP_07.15.046 //* प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । आवर्तते प्रवृत्तेन निवृत्तेनाश्नुते ऽमृतम् ॥ BhP_07.15.047 // हिंस्रं द्रव्यमयं काम्यमग्निहोत्राद्यशान्तिदम् । दर्शश्च पूर्णमासश्च चातुर्मास्यं पशुः सुतः ॥ BhP_07.15.048 // एतदिष्टं प्रवृत्ताख्यं हुतं प्रहुतमेव च । पूर्तं सुरालयाराम कूपाजीव्यादिलक्षणम् ॥ BhP_07.15.049 // द्रव्यसूक्ष्मविपाकश्च धूमो रात्रिरपक्षयः । अयनं दक्षिणं सोमो दर्श ओषधिवीरुधः ॥ BhP_07.15.050 // अन्नं रेत इति क्ष्मेश पितृयानं पुनर्भवः । एकैकश्येनानुपूर्वं भूत्वा भूत्वेह जायते ॥ BhP_07.15.051 // निषेकादिश्मशानान्तैः संस्कारैः संस्कृतो द्विजः । इन्द्रियेषु क्रियायज्ञान् ज्ञानदीपेषु जुह्वति ॥ BhP_07.15.052 // इन्द्रियाणि मनस्यूर्मौ वाचि वैकारिकं मनः । वाचं वर्णसमाम्नाये तमोंकारे स्वरे न्यसेत् । ओंकारं बिन्दौ नादे तं तं तु प्राणे महत्यमुम् ॥ BhP_07.15.053 // अग्निः सूर्यो दिवा प्राह्णः शुक्लो राकोत्तरं स्वरा/ विश्वो ऽथ तैजसः प्राज्ञस्तुर्य आत्मा समन्वयात् ॥ BhP_07.15.054 // देवयानमिदं प्राहुर्भूत्वा भूत्वानुपूर्वशः । आत्मयाज्युपशान्तात्मा ह्यात्मस्थो न निवर्तते ॥ BhP_07.15.055 // य एते पितृदेवानामयने वेदनिर्मिते । शास्त्रेण चक्षुषा वेद जनस्थो ऽपि न मुह्यति ॥ BhP_07.15.056 // आदावन्ते जनानां सद्बहिरन्तः परावरम् । ज्ञानं ज्ञेयं वचो वाच्यं तमो ज्योतिस्त्वयं स्वयम् ॥ BhP_07.15.057 // आबाधितो ऽपि ह्याभासो यथा वस्तुतया स्मृतः । दुर्घटत्वादैन्द्रियकं तद्वदर्थविकल्पितम् ॥ BhP_07.15.058 // क्षित्यादीनामिहार्थानां छाया न कतमापि हि । न सङ्घातो विकारो ऽपि न पृथङ् नान्वितो मृषा ॥ BhP_07.15.059 // धातवो ऽवयवित्वाच् च तन्मात्रावयवैर्विना । न स्युर्ह्यसत्यवयविन्यसन्नवयवो ऽन्ततः ॥ BhP_07.15.060 // स्यात् सादृश्यभ्रमस्तावद्विकल्पे सति वस्तुनः । जाग्रत्स्वापौ यथा स्वप्ने तथा विधिनिषेधता ॥ BhP_07.15.061 // भावाद्वैतं क्रियाद्वैतं द्रव्याद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ BhP_07.15.062 // कार्यकारणवस्त्वैक्य दर्शनं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते ॥ BhP_07.15.063 // यद्ब्रह्मणि परे साक्षात् सर्वकर्मसमर्पणम् । मनोवाक्तनुभिः पार्थ क्रियाद्वैतं तदुच्यते ॥ BhP_07.15.064 // आत्मजायासुतादीनामन्येषां सर्वदेहिनाम् । यत् स्वार्थकामयोरैक्यं द्रव्याद्वैतं तदुच्यते ॥ BhP_07.15.065 // यद्यस्य वानिषिद्धं स्याद्येन यत्र यतो नृप । स तेनेहेत कार्याणि नरो नान्यैरनापदि ॥ BhP_07.15.066 // एतैरन्यैश्च वेदोक्तैर्वर्तमानः स्वकर्मभिः । गृहे ऽप्यस्य गतिं यायाद्राजंस्तद्भक्तिभाङ् नरः ॥ BhP_07.15.067 // यथा हि यूयं नृपदेव दुस्त्यजाद् आपद्गणादुत्तरतात्मनः प्रभोः । यत्पादपङ्केरुहसेवया भवान् अहारषीन् निर्जितदिग्गजः क्रतून् ॥ BhP_07.15.068 // अहं पुराभवं कश्चिद्गन्धर्व उपबर्हणः । नाम्नातीते महाकल्पे गन्धर्वाणां सुसम्मतः ॥ BhP_07.15.069 // रूपपेशलमाधुर्य सौगन्ध्यप्रियदर्शनः । स्त्रीणां प्रियतमो नित्यं मत्तः स्वपुरलम्पटः ॥ BhP_07.15.070 // एकदा देवसत्रे तु गन्धर्वाप्सरसां गणाः । उपहूता विश्वसृग्भिर्हरिगाथोपगायने ॥ BhP_07.15.071 // अहं च गायंस्तद्विद्वान् स्त्रीभिः परिवृतो गतः । ज्ञात्वा विश्वसृजस्तन् मे हेलनं शेपुरोजसा । याहि त्वं शूद्रतामाशु नष्टश्रीः कृतहेलनः ॥ BhP_07.15.072 // तावद्दास्यामहं जज्ञे तत्रापि ब्रह्मवादिनाम् । शुश्रूषयानुषङ्गेण प्राप्तो ऽहं ब्रह्मपुत्रताम् ॥ BhP_07.15.073 // धर्मस्ते गृहमेधीयो वर्णितः पापनाशनः । गृहस्थो येन पदवीमञ्जसा न्यासिनामियात् ॥ BhP_07.15.074 // यूयं नृलोके बत भूरिभागा लोकं पुनाना मुनयो ऽभियन्ति । येषां गृहान् आवसतीति साक्षाद् gƬhaæ परं ब्रह्म मनुष्यलिङ्गम् ॥ BhP_07.15.075 // स वा अयं ब्रह्म महद्विमृग्य कैवल्यनिर्वाणसुखानुभूतिः । प्रियः सुहृद्वः खलु मातुलेय आत्मार्हणीयो विधिकृद्गुरुश्च ॥ BhP_07.15.076 // न यस्य साक्षाद्भवपद्मजादिभी रूपं धिया वस्तुतयोपवर्णितम् । मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वतां पतिः ॥ BhP_07.15.077 // BhP_07.15.078/0 श्रीशुक उवाच इति देवर्षिणा प्रोक्तं निशम्य भरतर्षभः । पूजयामास सुप्रीतः कृष्णं च प्रेमविह्वलः ॥ BhP_07.15.078 // कृष्णपार्थावुपामन्त्र्य पूजितः प्रययौ मुनिः । श्रुत्वा कृष्णं परं ब्रह्म पार्थः परमविस्मितः ॥ BhP_07.15.079 // इति दाक्षायिणीनां ते पृथग् वंशा प्रकीर्तिताः । देवासुरमनुष्याद्या लोका यत्र चराचराः ॥ BhP_07.15.080 // BhP_08.01.001/0 श्रीराजोवाच स्वायम्भुवस्येह गुरो वंशो ऽयं विस्तराच् छ्रुतः । यत्र विश्वसृजां सर्गो मनून् अन्यान् वदस्व नः ॥ BhP_08.01.001 // मन्वन्तरे हरेर्जन्म कर्माणि च महीयसः । गृणन्ति कवयो ब्रह्मंस्तानि नो वद शृण्वताम् ॥ BhP_08.01.002 // यद्यस्मिन्नन्तरे ब्रह्मन् भगवान् विश्वभावनः । कृतवान् कुरुते कर्ता ह्य् अतीते ऽनागते ऽद्य वा ॥ BhP_08.01.003 // BhP_08.01.004/0 श्रीऋषिरुवाच मनवो ऽस्मिन् व्यतीताः ष कल्पे स्वायम्भुवादयः । आद्यस्ते कथितो यत्र देवादीनां च सम्भवः ॥ BhP_08.01.004 // आकूत्यां देवहूत्यां च दुहित्रोस्तस्य वै मनोः । धर्मज्ञानोपदेशार्थं भगवान् पुत्रतां गतः ॥ BhP_08.01.005 // कृतं पुरा भगवतः कपिलस्यानुवर्णितम् । आख्यास्ये भगवान् यज्ञो यच् चकार कुरूद्वह ॥ BhP_08.01.006 // विरक्तः कामभोगेषु शतरूपापतिः प्रभुः । विसृज्य राज्यं तपसे सभार्यो वनमाविशत् ॥ BhP_08.01.007 // सुनन्दायां वर्षशतं पदैकेन भुवं स्पृशन् । तप्यमानस्तपो घोरमिदमन्वाह भारत ॥ BhP_08.01.008 // BhP_08.01.009/0 श्रीमनुरुवाच येन चेतयते विश्वं विश्वं चेतयते न यम् । यो जागर्ति शयाने ऽस्मिन् नायं तं वेद वेद सः ॥ BhP_08.01.009 // आत्मावास्यमिदं विश्वं यत् किञ्चिज् जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ BhP_08.01.010 // यं पश्यति न पश्यन्तं चक्षुर्यस्य न रिष्यति । तं भूतनिलयं देवं सुपर्णमुपधावत ॥ BhP_08.01.011 // न यस्याद्यन्तौ मध्यं च स्वः परो नान्तरं बहिः । विश्वस्यामूनि यद्यस्माद्विश्वं च तदृतं महत् ॥ BhP_08.01.012 // स विश्वकायः पुरुहूतईशः सत्यः स्वयंज्योतिरजः पुराणः । धत्ते ऽस्य जन्माद्यजयात्मशक्त्या तां विद्ययोदस्य निरीह आस्ते ॥ BhP_08.01.013 // अथाग्रे ऋषयः कर्मां ईहन्ते ऽकर्महेतवे । ईहमानो हि पुरुषः प्रायो ऽनीहां प्रपद्यते ॥ BhP_08.01.014 // ईहते भगवान् ईशो न हि तत्र विसज्जते । आत्मलाभेन पूर्णार्थो नावसीदन्ति ये ऽनु तम् ॥ BhP_08.01.015 // तमीहमानं निरहङ्कृतं बुधं निराशिषं पूर्णमनन्यचोदितम् । नॄन् शिक्षयन्तं निजवर्त्मसंस्थितं प्रभुं प्रपद्ये ऽखिलधर्मभावनम् ॥ BhP_08.01.016 // BhP_08.01.017/0 श्रीशुक उवाच इति मन्त्रोपनिषदं व्याहरन्तं समाहितम् । दृष्ट्वासुरा यातुधाना जग्धुमभ्यद्रवन् क्षुधा ॥ BhP_08.01.017 // तांस्तथावसितान् वीक्ष्य यज्ञः सर्वगतो हरिः । यामैः परिवृतो देवैर्हत्वाशासत् त्रिविष्टपम् ॥ BhP_08.01.018 // स्वारोचिषो द्वितीयस्तु मनुरग्नेः सुतो ऽभवत् । द्युमत्सुषेणरोचिष्मत् प्रमुखास्तस्य चात्मजाः ॥ BhP_08.01.019 // तत्रेन्द्रो रोचनस्त्वासीद्देवाश्च तुषितादयः । ऊर्जस्तम्भादयः सप्त ऋषयो ब्रह्मवादिनः ॥ BhP_08.01.020 // ऋषेस्तु वेदशिरसस्तुषिता नाम पत्न्य् अभूत् । तस्यां जज्ञे ततो देवो विभुरित्य् अभिविश्रुतः ॥ BhP_08.01.021 // अष्टाशीतिसहस्राणि मुनयो ये धृतव्रताः । अन्वशिक्षन् व्रतं तस्य कौमारब्रह्मचारिणः ॥ BhP_08.01.022 // तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः । पवनः सृञ्जयो यज्ञ होत्राद्यास्तत्सुता नृप ॥ BhP_08.01.023 // वसिष्ठतनयाः सप्त ऋषयः प्रमदादयः । सत्या वेदश्रुता भद्रा देवा इन्द्रस्तु सत्यजित् ॥ BhP_08.01.024 // धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः । सत्यसेन इति ख्यातो जातः सत्यव्रतैः सह ॥ BhP_08.01.025 // सो ऽनृतव्रतदुःशीलान् असतो यक्षराक्षसान् । भूतद्रुहो भूतगणांश्चावधीत् सत्यजित्सखः ॥ BhP_08.01.026 // चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तामसः । पृथुः ख्यातिर्नरः केतुरित्य् आद्या दश तत्सुताः ॥ BhP_08.01.027 // सत्यका हरयो वीरा देवास्त्रिशिख ईश्वरः । ज्योतिर्धामादयः सप्त ऋषयस्तामसे ऽन्तरे ॥ BhP_08.01.028 // देवा वैधृतयो नाम विधृतेस्तनया नृप । नष्टाः कालेन यैर्वेदा विधृताः स्वेन तेजसा ॥ BhP_08.01.029 // तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः । हरिरित्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ BhP_08.01.030 // BhP_08.01.031/0 श्रीराजोवाच बादरायण एतत् ते श्रोतुमिच्छामहे वयम् । हरिर्यथा गजपतिं ग्राहग्रस्तममूमुचत् ॥ BhP_08.01.031 // तत्कथासु महत् पुण्यं धन्यं स्वस्त्ययनं शुभम् । यत्र यत्रोत्तमश्लोको भगवान् गीयते हरिः ॥ BhP_08.01.032 // BhP_08.01.033/0 श्रीसूत उवाच परीक्षितैवं स तु बादरायणिः प्रायोपविष्टेन कथासु चोदितः । उवाच विप्राः प्रतिनन्द्य पार्थिवं मुदा मुनीनां सदसि स्म शृण्वताम् ॥ BhP_08.01.033 // BhP_08.02.001/0 श्रीशुक उवाच आसीद्गिरिवरो राजंस्त्रिकूट इति विश्रुतः । क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः ॥ BhP_08.02.001 // तावता विस्तृतः पर्यक् त्रिभिः शृङ्गैः पयोनिधिम् । दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः ॥ BhP_08.02.002 // अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः । नानाद्रुमलतागुल्मैर्निर्घोषैर्निर्झराम्भसाम् ॥ BhP_08.02.003 // स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः । करोति श्यामलां भूमिं हरिन्मरकताश्मभिः ॥ BhP_08.02.004 // सिद्धचारणगन्धर्वैर्विद्याधरमहोरगैः । किन्नरैरप्सरोभिश्च krŬadbhirju«Âakandara÷ // BhP_08.02.005 // यत्र सङ्गीतसन्नादैर्नदद्गुहममर्षया । अभिगर्जन्ति हरयः श्लाघिनः परशङ्कया ॥ BhP_08.02.006 // नानारण्यपशुव्रात सङ्कुलद्रोण्यलङ्कृतः । चित्रद्रुमसुरोद्यान कलकण्ठविहङ्गमः ॥ BhP_08.02.007 // सरित्सरोभिरच्छोदैः पुलिनैर्मणिवालुकैः । देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः ॥ BhP_08.02.008 // तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः । उद्यानमृतुमन् नाम ÃkrŬaæ सुरयोषिताम् ॥ BhP_08.02.009 // सर्वतो ऽलङ्कृतं दिव्यैर्नित्यपुष्पफलद्रुमैः । मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः ॥ BhP_08.02.010 // चूतैः पियालैः पनसैराम्रैराम्रातकैरपि । क्रमुकैर्नारिकेलैश्च खर्जूरैर्बीजपूरकैः ॥ BhP_08.02.011 // मधुकैः शालतालैश्च तमालैरसनार्जुनैः । अरिष्टोडुम्बरप्लक्षैर्वटैः किंशुकचन्दनैः ॥ BhP_08.02.012 // पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः । द्राक्षेक्षुरम्भाजम्बुभिर्बदर्यक्षाभयामलैः ॥ BhP_08.02.013 // बिल्वैः कपित्थैर्जम्बीरैर्वृतो भल्लातकादिभिः । तस्मिन् सरः सुविपुलं lasatkäcanapaÇkajam // BhP_08.02.014 // कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् । मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः ॥ BhP_08.02.015 // हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि । जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम् ॥ BhP_08.02.016 // मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः । कदम्बवेतसनल नीपवञ्जुलकैर्वृतम् ॥ BhP_08.02.017 // कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः । कुब्जकैः स्वर्णयूथीभिर्नागपुन्नागजातिभिः ॥ BhP_08.02.018 // मल्लिकाशतपत्रैश्च माधवीजालकादिभिः । शोभितं तीरजैश्चान्यैर्नित्यर्तुभिरलं द्रुमैः ॥ BhP_08.02.019 // तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् । सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन् ॥ BhP_08.02.020 // यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः । महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः ॥ BhP_08.02.021 // वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च । अन्यत्र क्षुद्रा हरिणाः शशादयश् चरन्त्य् अभीता यदनुग्रहेण ॥ BhP_08.02.022 // स घर्मतप्तः करिभिः करेणुभिर् वृतो मदच्युत्करभैरनुद्रुतः । गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणो ऽलिकुलैर्मदाशनैः ॥ BhP_08.02.023 // सरो ऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः । वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्यासमथागमद्द्रुतम् ॥ BhP_08.02.024 // विगाह्य तस्मिन्नमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुरूषितम् । पपौ निकामं निजपुष्करोद्धृतम् आत्मानमद्भिः स्नपयन् गतक्लमः ॥ BhP_08.02.025 // स पुष्करेणोद्धृतशीकराम्बुभिर् निपाययन् संस्नपयन् यथा गृही । घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणो ऽजमायया ॥ BhP_08.02.026 // तं तत्र कश्चिन् नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् । यदृच्छयैवं व्यसनं गतो गजो यथाबलं सो ऽतिबलो विचक्रमे ॥ BhP_08.02.027 // तथातुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा । विचुक्रुशुर्दीनधियो ऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन् ॥ BhP_08.02.028 // नियुध्यतोरेवमिभेन्द्रनक्रयोर् विकर्षतोरन्तरतो बहिर्मिथः । समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः ॥ BhP_08.02.029 // ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महान् अभूद्व्ययः । विकृष्यमाणस्य जले ऽवसीदतो विपर्ययो ऽभूत् सकलं जलौकसः ॥ BhP_08.02.030 // इत्थं गजेन्द्रः स यदाप सङ्कटं प्राणस्य देही विवशो यदृच्छया । अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत ॥ BhP_08.02.031 // न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् । ग्राहेण पाशेन विधातुरावृतो ऽप्य् अहं च तं यामि परं परायणम् ॥ BhP_08.02.032 // यः कश्चनेशो बलिनो ऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् । भीतं प्रपन्नं परिपाति यद्भयान् मृत्युः प्रधावत्य् अरणं तमीमहि ॥ BhP_08.02.033 // BhP_08.03.001/0 श्रीबादरायणिरुवाच एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि । जजाप परमं जाप्यं प्राग्जन्मन्य् अनुशिक्षितम् ॥ BhP_08.03.001 // BhP_08.03.003/0 श्रीगजेन्द्र उवाच ओं नमो भगवते तस्मै यत एतच् चिदात्मकम् । पुरुषायादिबीजाय परेशायाभिधीमहि ॥ BhP_08.03.002 // यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । यो ऽस्मात् परस्माच् च परस्तं प्रपद्ये स्वयम्भुवम् ॥ BhP_08.03.003 // यः स्वात्मनीदं निजमाययार्पितं क्वचिद्विभातं क्व च तत् तिरोहितम् । अविद्धदृक् साक्ष्य् उभयं तदीक्षते स आत्ममूलो ऽवतु मां परात्परः ॥ BhP_08.03.004 // कालेन पञ्चत्वमितेषु कृत्स्नशो लोकेषु पालेषु च सर्वहेतुषु । तमस्तदासीद्गहनं गभीरं यस्तस्य पारे ऽभिविराजते विभुः ॥ BhP_08.03.005 // न यस्य देवा ऋषयः पदं विदुर् जन्तुः पुनः को ऽर्हति गन्तुमीरितुम् । यथा नटस्याकृतिभिर्विचेष्टतो दुरत्ययानुक्रमणः स मावतु ॥ BhP_08.03.006 // दिदृक्षवो यस्य पदं सुमङ्गलं विमुक्तसङ्गा मुनयः सुसाधवः । चरन्त्य् अलोकव्रतमव्रणं वने भूतात्मभूताः सुहृदः स मे गतिः ॥ BhP_08.03.007 // न विद्यते यस्य च जन्म कर्म वा न नामरूपे गुणदोष एव वा । तथापि लोकाप्ययसम्भवाय यः स्वमायया तान्य् अनुकालमृच्छति ॥ BhP_08.03.008 // तस्मै नमः परेशाय ब्रह्मणे ऽनन्तशक्तये । अरूपायोरुरूपाय नम आश्चर्यकर्मणे ॥ BhP_08.03.009 // नम आत्मप्रदीपाय साक्षिणे परमात्मने । नमो गिरां विदूराय मनसश्चेतसामपि ॥ BhP_08.03.010 // सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता । नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ BhP_08.03.011 // नमः शान्ताय घोराय mƬhÃya गुणधर्मिणे । निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ BhP_08.03.012 // क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे । पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ BhP_08.03.013 // सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे । असता च्छाययोक्ताय सदाभासाय ते नमः ॥ BhP_08.03.014 // नमो नमस्ते ऽखिलकारणाय निष्कारणायाद्भुतकारणाय । सर्वागमाम्नायमहार्णवाय नमो ऽपवर्गाय परायणाय ॥ BhP_08.03.015 // गुणारणिच्छन्नचिदुष्मपाय तत्क्षोभविस्फूर्जितमानसाय । नैष्कर्म्यभावेन विवर्जितागम स्वयंप्रकाशाय नमस् करोमि ॥ BhP_08.03.016 // मादृक् प्रपन्नपशुपाशविमोक्षणाय मुक्ताय भूरिकरुणाय नमो ऽलयाय । स्वांशेन सर्वतनुभृन्मनसि प्रतीत प्रत्यग्दृशे भगवते बृहते नमस्ते ॥ BhP_08.03.017 // आत्मात्मजाप्तगृहवित्तजनेषु सक्तैर् दुष्प्रापणाय गुणसङ्गविवर्जिताय । मुक्तात्मभिः स्वहृदये परिभाविताय ज्ञानात्मने भगवते नम ईश्वराय ॥ BhP_08.03.018 // यं धर्मकामार्थविमुक्तिकामा भजन्त इष्टां गतिमाप्नुवन्ति । किं चाशिषो रात्य् अपि देहमव्ययं करोतु मे ऽदभ्रदयो विमोक्षणम् ॥ BhP_08.03.019 // एकान्तिनो यस्य न कञ्चनार्थं vächanti ये वै भगवत्प्रपन्नाः । अत्यद्भुतं तच्चरितं सुमङ्गलं गायन्त आनन्दसमुद्रमग्नाः ॥ BhP_08.03.020 // तमक्षरं ब्रह्म परं परेशम् अव्यक्तमाध्यात्मिकयोगगम्यम् । अतीन्द्रियं सूक्ष्ममिवातिदूरम् अनन्तमाद्यं paripÆrïamŬe ॥ BhP_08.03.021 // यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ BhP_08.03.022 // यथार्चिषो ऽग्नेः सवितुर्गभस्तयो निर्यान्ति संयान्त्य् असकृत् स्वरोचिषः । तथा यतो ऽयं गुणसम्प्रवाहो बुद्धिर्मनः खानि शरीरसर्गाः ॥ BhP_08.03.023 // स वै न देवासुरमर्त्यतिर्यङ् न स्त्री न षण्ढो न पुमान् न जन्तुः । नायं गुणः कर्म न सन् न चासन् निषेधशेषो जयतादशेषः ॥ BhP_08.03.024 // जिजीविषे नाहमिहामुया किम् अन्तर्बहिश्चावृतयेभयोन्या । इच्छामि कालेन न यस्य विप्लवस् तस्यात्मलोकावरणस्य मोक्षम् ॥ BhP_08.03.025 // सो ऽहं विश्वसृजं विश्वमविश्वं विश्ववेदसम् । विश्वात्मानमजं ब्रह्म प्रणतो ऽस्मि परं पदम् ॥ BhP_08.03.026 // योगरन्धितकर्माणो हृदि योगविभाविते । योगिनो यं प्रपश्यन्ति योगेशं तं नतो ऽस्म्य् अहम् ॥ BhP_08.03.027 // नमो नमस्तुभ्यमसह्यवेग शक्तित्रयायाखिलधीगुणाय । प्रपन्नपालाय दुरन्तशक्तये कदिन्द्रियाणामनवाप्यवर्त्मने ॥ BhP_08.03.028 // नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् । तं दुरत्ययमाहात्म्यं भगवन्तमितो ऽस्म्य् अहम् ॥ BhP_08.03.029 // BhP_08.03.030/0 श्रीशुक उवाच एवं गजेन्द्रमुपवर्णितनिर्विशेषं $ ब्रह्मादयो विविधलिङ्गभिदाभिमानाः & नैते यदोपससृपुर्निखिलात्मकत्वात् % तत्राखिलामरमयो हरिराविरासीत् ॥ BhP_08.03.030 //* तं तद्वदार्तमुपलभ्य जगन्निवासः $ स्तोत्रं निशम्य दिविजैः सह संस्तुवद्भिः & छन्दोमयेन गरुडेन समुह्यमानश् % चक्रायुधो ऽभ्यगमदाशु यतो गजेन्द्रः ॥ BhP_08.03.031 //* सो ऽन्तःसरस्य् उरुबलेन गृहीत आर्तो $ दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रम् & उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रान् % नारायणाखिलगुरो भगवन् नमस्ते ॥ BhP_08.03.032 //* तं वीक्ष्य pŬitamaja÷ सहसावतीर्य $ सग्राहमाशु सरसः कृपयोज्जहार & ग्राहाद्विपाटितमुखादरिणा गजेन्द्रं % संपश्यतां हरिरमूमुचदुच्छ्रियाणाम् ॥ BhP_08.03.033 //* BhP_08.04.001/0 श्रीशुक उवाच तदा देवर्षिगन्धर्वा ब्रह्मेशानपुरोगमाः । मुमुचुः कुसुमासारं शंसन्तः कर्म तद्धरेः ॥ BhP_08.04.001 // नेदुर्दुन्दुभयो दिव्या गन्धर्वा ननृतुर्जगुः । ऋषयश्चारणाः सिद्धास्तुष्टुवुः पुरुषोत्तमम् ॥ BhP_08.04.002 // यो ऽसौ ग्राहः स वै सद्यः परमाश्चर्यरूपधृक् । मुक्तो देवलशापेन हूहूर्गन्धर्वसत्तमः ॥ BhP_08.04.003 // प्रणम्य शिरसाधीशमुत्तमश्लोकमव्ययम् । अगायत यशोधाम कीर्तन्यगुणसत्कथम् ॥ BhP_08.04.004 // सो ऽनुकम्पित ईशेन परिक्रम्य प्रणम्य तम् । लोकस्य पश्यतो लोकं स्वमगान् मुक्तकिल्बिषः ॥ BhP_08.04.005 // गजेन्द्रो भगवत्स्पर्शाद्विमुक्तो ऽज्ञानबन्धनात् । प्राप्तो भगवतो रूपं पीतवासाश्चतुर्भुजः ॥ BhP_08.04.006 // स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः । इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥ BhP_08.04.007 // स एकदाराधनकाल आत्मवान् गृहीतमौनव्रत ईश्वरं हरिम् । जटाधरस्तापस आप्लुतो ऽच्युतं समर्चयामास कुलाचलाश्रमः ॥ BhP_08.04.008 // यदृच्छया तत्र महायशा मुनिः समागमच् छिष्यगणैः परिश्रितः । तं वीक्ष्य तूष्णीमकृतार्हणादिकं रहस्य् उपासीनमृषिश्चुकोप ह ॥ BhP_08.04.009 // तस्मा इमं शापमदादसाधुर् अयं दुरात्माकृतबुद्धिरद्य । विप्रावमन्ता विशतां तमिस्रं यथा गजः स्तब्धमतिः स एव ॥ BhP_08.04.010 // BhP_08.04.011/0 श्रीशुक उवाच एवं शप्त्वा गतो ऽगस्त्यो भगवान् नृप सानुगः । इन्द्रद्युम्नो ऽपि राजर्षिर्दिष्टं तदुपधारयन् ॥ BhP_08.04.011 // आपन्नः कौञ्जरीं योनिमात्मस्मृतिविनाशिनीम् । हर्यर्चनानुभावेन यद्गजत्वे ऽप्य् अनुस्मृतिः ॥ BhP_08.04.012 // एवं विमोक्ष्य गजयूथपमब्जनाभस् $ तेनापि पार्षदगतिं गमितेन युक्तः & गन्धर्वसिद्धविबुधैरुपगीयमान % कर्माद्भुतं स्वभवनं गरुडासनो ऽगात् ॥ BhP_08.04.013 //* एतन् महाराज तवेरितो मया कृष्णानुभावो गजराजमोक्षणम् । स्वर्ग्यं यशस्यं कलिकल्मषापहं दुःस्वप्ननाशं कुरुवर्य शृण्वताम् ॥ BhP_08.04.014 // यथानुकीर्तयन्त्य् एतच् छ्रेयस्कामा द्विजातयः । शुचयः प्रातरुत्थाय दुःस्वप्नाद्युपशान्तये ॥ BhP_08.04.015 // इदमाह हरिः प्रीतो गजेन्द्रं कुरुसत्तम । शृण्वतां सर्वभूतानां सर्वभूतमयो विभुः ॥ BhP_08.04.016 // BhP_08.04.017/0 श्रीभगवान् उवाच ये मां त्वां च सरश्चेदं गिरिकन्दरकाननम् । वेत्रकीचकवेणूनां गुल्मानि सुरपादपान् ॥ BhP_08.04.017 // शृङ्गाणीमानि धिष्ण्यानि ब्रह्मणो मे शिवस्य च । क्षीरोदं मे प्रियं धाम श्वेतद्वीपं च भास्वरम् ॥ BhP_08.04.018 // श्रीवत्सं कौस्तुभं मालां गदां कौमोदकीं मम । सुदर्शनं päcajanyaæ सुपर्णं पतगेश्वरम् ॥ BhP_08.04.019 // शेषं च मत्कलां सूक्ष्मां श्रियं देवीं मदाश्रयाम् । ब्रह्माणं नारदमृषिं भवं प्रह्रादमेव च ॥ BhP_08.04.020 // मत्स्यकूर्मवराहाद्यैरवतारैः कृतानि मे । कर्माण्य् अनन्तपुण्यानि सूर्यं सोमं हुताशनम् ॥ BhP_08.04.021 // प्रणवं सत्यमव्यक्तं गोविप्रान् धर्ममव्ययम् । दाक्षायणीर्धर्मपत्नीः सोमकश्यपयोरपि ॥ BhP_08.04.022 // गङ्गां सरस्वतीं नन्दां कालिन्दीं सितवारणम् । ध्रुवं ब्रह्मऋषीन् सप्त पुण्यश्लोकांश्च मानवान् ॥ BhP_08.04.023 // उत्थायापररात्रान्ते प्रयताः सुसमाहिताः । स्मरन्ति मम रूपाणि मुच्यन्ते ते ऽंहसो ऽखिलात् ॥ BhP_08.04.024 // ये मां स्तुवन्त्य् अनेनाङ्ग प्रतिबुध्य निशात्यये । तेषां प्राणात्यये चाहं ददामि विपुलां गतिम् ॥ BhP_08.04.025 // BhP_08.04.026/0 श्रीशुक उवाच इत्य् आदिश्य हृषीकेशः प्राध्माय जलजोत्तमम् । हर्षयन् विबुधानीकमारुरोह खगाधिपम् ॥ BhP_08.04.026 // BhP_08.05.001/0 श्रीशुक उवाच राजन्नुदितमेतत् ते हरेः कर्माघनाशनम् । गजेन्द्रमोक्षणं पुण्यं रैवतं त्वन्तरं शृणु ॥ BhP_08.05.001 // पञ्चमो रैवतो नाम मनुस्तामससोदरः । बलिविन्ध्यादयस्तस्य सुता हार्जुनपूर्वकाः ॥ BhP_08.05.002 // विभुरिन्द्रः सुरगणा राजन् भूतरयादयः । हिरण्यरोमा वेदशिरा ऊर्ध्वबाह्वादयो द्विजाः ॥ BhP_08.05.003 // पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुरसत्तमैः । तयोः स्वकलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥ BhP_08.05.004 // वैकुण्ठः कल्पितो येन लोको लोकनमस्कृतः । रमया प्रार्थ्यमानेन देव्या तत्प्रियकाम्यया ॥ BhP_08.05.005 // तस्यानुभावः कथितो गुणाश्च परमोदयाः । भौमान् रेणून् स विममे यो विष्णोर्वर्णयेद्गुणान् ॥ BhP_08.05.006 // षष्ठश्च चक्षुषः पुत्रश्चाक्षुषो नाम वै मनुः । पूरुपूरुषसुद्युम्न प्रमुखाश्चाक्षुषात्मजाः ॥ BhP_08.05.007 // इन्द्रो मन्त्रद्रुमस्तत्र देवा आप्यादयो गणाः । मुनयस्तत्र वै राजन् हविष्मद्वीरकादयः ॥ BhP_08.05.008 // तत्रापि देवसम्भूत्यां वैराजस्याभवत् सुतः । अजितो नाम भगवान् अंशेन जगतः पतिः ॥ BhP_08.05.009 // पयोधिं येन निर्मथ्य सुराणां साधिता सुधा । भ्रममाणो ऽम्भसि धृतः कूर्मरूपेण मन्दरः ॥ BhP_08.05.010 // BhP_08.05.011/0 श्रीराजोवाच यथा भगवता ब्रह्मन् मथितः क्षीरसागरः । यदर्थं वा यतश्चाद्रिं दधाराम्बुचरात्मना ॥ BhP_08.05.011 // यथामृतं सुरैः प्राप्तं किं चान्यदभवत् ततः । एतद्भगवतः कर्म वदस्व परमाद्भुतम् ॥ BhP_08.05.012 // त्वया सङ्कथ्यमानेन महिम्ना सात्वतां पतेः । नातितृप्यति मे चित्तं सुचिरं तापतापितम् ॥ BhP_08.05.013 // BhP_08.05.014/0 श्रीसूत उवाच सम्पृष्टो भगवान् एवं द्वैपायनसुतो द्विजाः । अभिनन्द्य हरेर्वीर्यमभ्याचष्टुं प्रचक्रमे ॥ BhP_08.05.014 // BhP_08.05.015/0 श्रीशुक उवाच यदा युद्धे ऽसुरैर्देवा बध्यमानाः शितायुधैः । गतासवो निपतिता नोत्तिष्ठेरन् स्म भूरिशः ॥ BhP_08.05.015 // यदा दुर्वासः शापेन सेन्द्रा लोकास्त्रयो नृप । निःश्रीकाश्चाभवंस्तत्र नेशुरिज्यादयः क्रियाः ॥ BhP_08.05.016 // निशाम्यैतत् सुरगणा महेन्द्रवरुणादयः । नाध्यगच्छन् स्वयं मन्त्रैर्मन्त्रयन्तो विनिश्चितम् ॥ BhP_08.05.017 // ततो ब्रह्मसभां जग्मुर्मेरोर्मूर्धनि सर्वशः । सर्वं विज्ञापयां चक्रुः प्रणताः परमेष्ठिने ॥ BhP_08.05.018 // स विलोक्येन्द्रवाय्वादीन् निःसत्त्वान् विगतप्रभान् । लोकान् अमङ्गलप्रायान् असुरान् अयथा विभुः ॥ BhP_08.05.019 // समाहितेन मनसा संस्मरन् पुरुषं परम् । उवाचोत्फुल्लवदनो देवान् स भगवान् परः ॥ BhP_08.05.020 // अहं भवो यूयमथो ऽसुरादयो मनुष्यतिर्यग्द्रुमघर्मजातयः । यस्यावतारांशकलाविसर्जिता व्रजाम सर्वे शरणं तमव्ययम् ॥ BhP_08.05.021 // न यस्य वध्यो न च रक्षणीयो नोपेक्षणीयादरणीयपक्षः । तथापि सर्गस्थितिसंयमार्थं धत्ते रजःसत्त्वतमांसि काले ॥ BhP_08.05.022 // अयं च तस्य स्थितिपालनक्षणः सत्त्वं जुषाणस्य भवाय देहिनाम् । तस्माद्व्रजामः शरणं जगद्गुरुं स्वानां स नो धास्यति शं सुरप्रियः ॥ BhP_08.05.023 // BhP_08.05.024/0 श्रीशुक उवाच इत्य् Ãbhëya सुरान् वेधाः सह देवैररिन्दम । अजितस्य पदं साक्षाज् जगाम तमसः परम् ॥ BhP_08.05.024 // तत्रादृष्टस्वरूपाय श्रुतपूर्वाय वै प्रभुः । स्तुतिमब्रूत दैवीभिर्गीर्भिस्त्ववहितेन्द्रियः ॥ BhP_08.05.025 // BhP_08.05.026/0 श्रीब्रह्मोवाच अविक्रियं सत्यमनन्तमाद्यं गुहाशयं निष्कलमप्रतर्क्यम् । मनो ऽग्रयानं वचसानिरुक्तं नमामहे देववरं वरेण्यम् ॥ BhP_08.05.026 // विपश्चितं प्राणमनोधियात्मनाम् अर्थेन्द्रियाभासमनिद्रमव्रणम् । छायातपौ यत्र न गृध्रपक्षौ तमक्षरं खं त्रियुगं व्रजामहे ॥ BhP_08.05.027 // अजस्य चक्रं त्वजयेर्यमाणं मनोमयं पञ्चदशारमाशु । त्रिनाभि विद्युच्चलमष्टनेमि यदक्षमाहुस्तमृतं प्रपद्ये ॥ BhP_08.05.028 // य एकवर्णं तमसः परं तद् अलोकमव्यक्तमनन्तपारम् । आसां चकारोपसुपर्णमेनम् उपासते योगरथेन धीराः ॥ BhP_08.05.029 // न यस्य कश्चातितितर्ति मायां यया जनो मुह्यति वेद नार्थम् । तं निर्जितात्मात्मगुणं परेशं नमाम भूतेषु समं चरन्तम् ॥ BhP_08.05.030 // इमे वयं यत्प्रिययैव तन्वा सत्त्वेन सृष्टा बहिरन्तराविः । गतिं न सूक्ष्मामृषयश्च विद्महे कुतो ऽसुराद्या इतरप्रधानाः ॥ BhP_08.05.031 // पादौ महीयं स्वकृतैव यस्य चतुर्विधो यत्र हि भूतसर्गः । स वै महापूरुष आत्मतन्त्रः प्रसीदतां ब्रह्म महाविभूतिः ॥ BhP_08.05.032 // अम्भस्तु यद्रेत उदारवीर्यं सिध्यन्ति जीवन्त्य् उत वर्धमानाः । लोका यतो ऽथाखिललोकपालाः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.033 // सोमं मनो यस्य समामनन्ति दिवौकसां यो बलमन्ध आयुः । ईशो नगानां प्रजनः प्रजानां प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.034 // अग्निर्मुखं यस्य तु जातवेदा जातः क्रियाकाण्डनिमित्तजन्मा । अन्तःसमुद्रे ऽनुपचन् स्वधातून् प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.035 // यच्चक्षुरासीत् तरणिर्देवयानं त्रयीमयो ब्रह्मण एष धिष्ण्यम् । द्वारं च मुक्तेरमृतं च मृत्युः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.036 // प्राणादभूद्यस्य चराचराणां प्राणः सहो बलमोजश्च वायुः । अन्वास्म सम्राजमिवानुगा वयं प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.037 // श्रोत्राद्दिशो यस्य हृदश्च खानि प्रजज्ञिरे खं पुरुषस्य नाभ्याः । प्राणेन्द्रियात्मासुशरीरकेतः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.038 // बलान् महेन्द्रस्त्रिदशाः प्रसादान् मन्योर्गिरीशो धिषणाद्विरिञ्चः । खेभ्यस्तु छन्दांस्य् ऋषयो मेढ्रतः कः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.039 // श्रीर्वक्षसः पितरश्छाययासन् धर्मः स्तनादितरः पृष्ठतो ऽभूत् । द्यौर्यस्य शीर्ष्णो ऽप्सरसो विहारात् प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.040 // विप्रो मुखाद्ब्रह्म च यस्य गुह्यं राजन्य आसीद्भुजयोर्बलं च । ऊर्वोर्विड् ओजो ऽङ्घ्रिरवेदशूद्रौ प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.041 // लोभो ऽधरात् प्रीतिरुपर्य् अभूद्द्युतिर् नस्तः पशव्यः स्पर्शेन कामः । भ्रुवोर्यमः पक्ष्मभवस्तु कालः प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.042 // द्रव्यं वयः कर्म गुणान् विशेषं यद्योगमायाविहितान् वदन्ति । यद्दुर्विभाव्यं प्रबुधापबाधं प्रसीदतां नः स महाविभूतिः ॥ BhP_08.05.043 // नमो ऽस्तु तस्मा उपशान्तशक्तये स्वाराज्यलाभप्रतिपूरितात्मने । गुणेषु मायारचितेषु वृत्तिभिर् न सज्जमानाय नभस्वदूतये ॥ BhP_08.05.044 // स त्वं नो दर्शयात्मानमस्मत्करणगोचरम् । प्रपन्नानां दिदृक्षूणां सस्मितं ते मुखाम्बुजम् ॥ BhP_08.05.045 // तैस्तैः स्वेच्छाभूतै रूपैः काले काले स्वयं विभो । कर्म दुर्विषहं यन् नो भगवांस्तत् करोति हि ॥ BhP_08.05.046 // क्लेशभूर्यल्पसाराणि कर्माणि विफलानि वा । देहिनां विषयार्तानां न तथैवार्पितं त्वयि ॥ BhP_08.05.047 // नावमः कर्मकल्पो ऽपि विफलायेश्वरार्पितः । कल्पते पुरुषस्यैव स ह्य् आत्मा दयितो हितः ॥ BhP_08.05.048 // यथा हि स्कन्धशाखानां तरोर्मूलावसेचनम् । एवमाराधनं विष्णोः सर्वेषामात्मनश्च हि ॥ BhP_08.05.049 // नमस्तुभ्यमनन्ताय दुर्वितर्क्यात्मकर्मणे । निर्गुणाय गुणेशाय सत्त्वस्थाय च साम्प्रतम् ॥ BhP_08.05.050 // BhP_08.06.001/0 श्रीशुक उवाच एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः । तेषामाविरभूद्राजन् सहस्रार्कोदयद्युतिः ॥ BhP_08.06.001 // तेनैव सहसा सर्वे देवाः प्रतिहतेक्षणाः । नापश्यन् खं दिशः क्षौणीमात्मानं च कुतो विभुम् ॥ BhP_08.06.002 // विरिञ्चो भगवान् दृष्ट्वा सह शर्वेण तां तनुम् । स्वच्छां मरकतश्यामां कञ्जगर्भारुणेक्षणाम् ॥ BhP_08.06.003 // तप्तहेमावदातेन लसत्कौशेयवाससा । प्रसन्नचारुसर्वाङ्गीं सुमुखीं सुन्दरभ्रुवम् ॥ BhP_08.06.004 // महामणिकिरीटेन केयूराभ्यां च भूषिताम् । कर्णाभरणनिर्भात कपोलश्रीमुखाम्बुजाम् ॥ BhP_08.06.005 // käcÅkalÃpavalaya हारनूपुरशोभिताम् । कौस्तुभाभरणां लक्ष्मीं बिभ्रतीं वनमालिनीम् ॥ BhP_08.06.006 // सुदर्शनादिभिः स्वास्त्रैर्मूर्तिमद्भिरुपासिताम् । तुष्टाव देवप्रवरः सशर्वः पुरुषं परम् । सर्वामरगणैः साकं सर्वाङ्गैरवनिं गतैः ॥ BhP_08.06.007 // BhP_08.06.008/0 श्रीब्रह्मोवाच अजातजन्मस्थितिसंयमाया गुणाय निर्वाणसुखार्णवाय । अणोरणिम्ने ऽपरिगण्यधाम्ने महानुभावाय नमो नमस्ते ॥ BhP_08.06.008 // रूपं तवैतत् पुरुषर्षभेज्यं श्रेयो ऽर्थिभिर्वैदिकतान्त्रिकेण । योगेन धातः सह नस्त्रिलोकान् पश्याम्य् अमुष्मिन्नु ह विश्वमूर्तौ ॥ BhP_08.06.009 // त्वय्य् अग्र आसीत् त्वयि मध्य आसीत् त्वय्य् अन्त आसीदिदमात्मतन्त्रे । त्वमादिरन्तो जगतो ऽस्य मध्यं घटस्य मृत्स्नेव परः परस्मात् ॥ BhP_08.06.010 // त्वं माययात्माश्रयया स्वयेदं निर्माय विश्वं तदनुप्रविष्टः । पश्यन्ति युक्ता मनसा मनीषिणो गुणव्यवाये ऽप्य् अगुणं विपश्चितः ॥ BhP_08.06.011 // यथाग्निमेधस्य् अमृतं च गोषु भुव्य् अन्नमम्बूद्यमने च वृत्तिम् । योगैर्मनुष्या अधियन्ति हि त्वां गुणेषु बुद्ध्या कवयो वदन्ति ॥ BhP_08.06.012 // तं त्वां वयं नाथ समुज्जिहानं सरोजनाभातिचिरेप्सितार्थम् । दृष्ट्वा गता निर्वृतमद्य सर्वे गजा दवार्ता इव गाङ्गमम्भः ॥ BhP_08.06.013 // स त्वं विधत्स्वाखिललोकपाला वयं यदर्थास्तव पादमूलम् । समागतास्ते बहिरन्तरात्मन् किं वान्यविज्ञाप्यमशेषसाक्षिणः ॥ BhP_08.06.014 // अहं गिरित्रश्च सुरादयो ये दक्षादयो ऽग्नेरिव केतवस्ते । किं वा विदामेश पृथग्विभाता विधत्स्व शं नो द्विजदेवमन्त्रम् ॥ BhP_08.06.015 // BhP_08.06.016/0 श्रीशुक उवाच एवं viri¤cÃdibhirŬitastad विज्ञाय तेषां हृदयं यथैव । जगाद जीमूतगभीरया गिरा baddhäjalÅn संवृतसर्वकारकान् ॥ BhP_08.06.016 // एक एवेश्वरस्तस्मिन् सुरकार्ये सुरेश्वरः । विहर्तुकामस्तान् आह समुद्रोन्मथनादिभिः ॥ BhP_08.06.017 // BhP_08.06.018/0 श्रीभगवान् उवाच हन्त ब्रह्मन्नहो शम्भो हे देवा मम bhëitam । शृणुतावहिताः सर्वे श्रेयो वः स्याद्यथा सुराः ॥ BhP_08.06.018 // यात दानवदैतेयैस्तावत् सन्धिर्विधीयताम् । कालेनानुगृहीतैस्तैर्यावद्वो भव आत्मनः ॥ BhP_08.06.019 // अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे । अहिमूषिकवद्देवा ह्य् अर्थस्य पदवीं गतैः ॥ BhP_08.06.020 // अमृतोत्पादने यत्नः क्रियतामविलम्बितम् । यस्य पीतस्य वै जन्तुर्मृत्युग्रस्तो ऽमरो भवेत् ॥ BhP_08.06.021 // क्षिप्त्वा क्षीरोदधौ सर्वा वीरुत्तृणलतौषधीः । मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ॥ BhP_08.06.022 // सहायेन मया देवा निर्मन्थध्वमतन्द्रिताः । क्लेशभाजो भविष्यन्ति दैत्या यूयं फलग्रहाः ॥ BhP_08.06.023 // यूयं तदनुमोदध्वं यदिच्छन्त्य् असुराः सुराः । न संरम्भेण सिध्यन्ति सर्वार्थाः सान्त्वया यथा ॥ BhP_08.06.024 // न भेतव्यं कालकूटाद्विषाज् जलधिसम्भवात् । लोभः कार्यो न वो जातु रोषः कामस्तु वस्तुषु ॥ BhP_08.06.025 // BhP_08.06.026/0 श्रीशुक उवाच इति देवान् समादिश्य भगवान् पुरुषोत्तमः । तेषामन्तर्दधे राजन् स्वच्छन्दगतिरीश्वरः ॥ BhP_08.06.026 // अथ तस्मै भगवते नमस्कृत्य पितामहः । भवश्च जग्मतुः स्वं स्वं धामोपेयुर्बलिं सुराः ॥ BhP_08.06.027 // दृष्ट्वारीन् अप्य् असंयत्तान् जातक्षोभान् स्वनायकान् । न्यषेधद्दैत्यराश्लोक्यः सन्धिविग्रहकालवित् ॥ BhP_08.06.028 // ते वैरोचनिमासीनं गुप्तं चासुरयूथपैः । श्रिया परमया जुष्टं जिताशेषमुपागमन् ॥ BhP_08.06.029 // महेन्द्रः श्लक्ष्णया वाचा सान्त्वयित्वा महामतिः । abhyabhëata तत् सर्वं शिक्षितं पुरुषोत्तमात् ॥ BhP_08.06.030 // तत् त्वरोचत दैत्यस्य तत्रान्ये ये ऽसुराधिपाः । शम्बरो ऽरिष्टनेमिश्च ये च त्रिपुरवासिनः ॥ BhP_08.06.031 // ततो देवासुराः कृत्वा संविदं कृतसौहृदाः । उद्यमं परमं चक्रुरमृतार्थे परन्तप ॥ BhP_08.06.032 // ततस्ते मन्दरगिरिमोजसोत्पाट्य दुर्मदाः । नदन्त उदधिं निन्युः शक्ताः परिघबाहवः ॥ BhP_08.06.033 // दूरभारोद्वहश्रान्ताः शक्रवैरोचनादयः । अपारयन्तस्तं वोढुं विवशा विजहुः पथि ॥ BhP_08.06.034 // निपतन् स गिरिस्तत्र बहून् अमरदानवान् । चूर्णयामास महता भारेण कनकाचलः ॥ BhP_08.06.035 // तांस्तथा भग्नमनसो भग्नबाहूरुकन्धरान् । विज्ञाय भगवांस्तत्र बभूव गरुडध्वजः ॥ BhP_08.06.036 // गिरिपातविनिष्पिष्टान् विलोक्यामरदानवान् । ईक्षया जीवयामास निर्जरान् निर्व्रणान् यथा ॥ BhP_08.06.037 // गिरिं चारोप्य गरुडे हस्तेनैकेन लीलया । आरुह्य प्रययावब्धिं सुरासुरगणैर्वृतः ॥ BhP_08.06.038 // अवरोप्य गिरिं स्कन्धात् सुपर्णः पततां वरः । ययौ जलान्त उत्सृज्य हरिणा स विसर्जितः ॥ BhP_08.06.039 // BhP_08.07.001/0 श्रीशुक उवाच ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन् नेत्रमब्धिं मुदान्विताः ॥ BhP_08.07.001 // आरेभिरे सुरा यत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज् जगृहे पूर्वं देवास्ततो ऽभवन् ॥ BhP_08.07.002 // तन् नैच्छन् दैत्यपतयो महापुरुषचेष्टितम् । न गृह्णीमो वयं पुच्छमहेरङ्गममङ्गलम् ॥ BhP_08.08.003 // स्वाध्यायश्रुतसम्पन्नाः प्रख्याता जन्मकर्मभिः । इति तूष्णीं स्थितान् दैत्यान् विलोक्य पुरुषोत्तमः । स्मयमानो विसृज्याग्रं पुच्छं जग्राह सामरः ॥ BhP_08.07.004 // कृतस्थानविभागास्त एवं कश्यपनन्दनाः । ममन्थुः परमं यत्ता अमृतार्थं पयोनिधिम् ॥ BhP_08.07.006 // मथ्यमाने ऽर्णवे सो ऽद्रिरनाधारो ह्य् अपो ऽविशत् । ध्रियमाणो ऽपि बलिभिर्गौरवात् पाण्डुनन्दन ॥ BhP_08.07.007 // ते सुनिर्विण्णमनसः परिम्लानमुखश्रियः । आसन् स्वपौरुषे नष्टे दैवेनातिबलीयसा ॥ BhP_08.07.008 // विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्यो ऽवितथाभिसन्धिः । कृत्वा वपुः कच्छपमद्भुतं महत् प्रविश्य तोयं गिरिमुज्जहार ॥ BhP_08.07.009 // तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजन प्रस्तारिणा द्वीप इवापरो महान् ॥ BhP_08.07.010 // सुरासुरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्ग पृष्ठतः । बिभ्रत् तदावर्तनमादिकच्छपो मेने ऽङ्गकण्डूयनमप्रमेयः ॥ BhP_08.07.011 // तथासुरान् आविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन् देवगणांश्च विष्णुर् दैवेन नागेन्द्रमबोधरूपः ॥ BhP_08.07.012 // उपर्य् अगेन्द्रं girirì इवान्य आक्रम्य हस्तेन सहस्रबाहुः । तस्थौ दिवि ब्रह्मभवेन्द्रमुख्यैर् अभिष्टुवद्भिः सुमनो ऽभिवृष्टः ॥ BhP_08.07.013 // उपर्य् अधश्चात्मनि गोत्रनेत्रयोः परेण ते प्राविशता समेधिताः । ममन्थुरब्धिं तरसा मदोत्कटा महाद्रिणा क्षोभितनक्रचक्रम् ॥ BhP_08.07.014 // अहीन्द्रसाहस्रकठोरदृङ्मुख श्वासाग्निधूमाहतवर्चसो ऽसुराः । पौलोमकालेयबलील्वलादयो दवाग्निदग्धाः सरला इवाभवन् ॥ BhP_08.07.015 // देवांश्च तच्छ्वासशिखाहतप्रभान् धूम्राम्बरस्रग्वरकञ्चुकाननान् । समभ्यवर्षन् भगवद्वशा घना ववुः samudrormyupagƬhavÃyava÷ // BhP_08.07.016 // मथ्यमानात् तथा सिन्धोर् देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ॥ BhP_08.07.017 // मेघश्यामः कनकपरिधिः कर्णविद्योतविद्युन् $ मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः & जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा % मथ्नन् मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ॥ BhP_08.07.018 //* निर्मथ्यमानादुदधेरभूद्विषं महोल्बणं हालहलाह्वमग्रतः । सम्भ्रान्तमीनोन्मकराहिकच्छपात् तिमिद्विपग्राहतिमिङ्गिलाकुलात् ॥ BhP_08.07.019 // तदुग्रवेगं दिशि दिश्य् उपर्य् अधो विसर्पदुत्सर्पदसह्यमप्रति । भीताः प्रजा दुद्रुवुरङ्ग सेश्वरा अरक्ष्यमाणाः शरणं सदाशिवम् ॥ BhP_08.07.020 // विलोक्य तं देववरं त्रिलोक्या भवाय देव्याभिमतं मुनीनाम् । आसीनमद्रावपवर्गहेतोस् तपो जुषाणं स्तुतिभिः प्रणेमुः ॥ BhP_08.07.021 // BhP_08.07.022/0 श्रीप्रजापतय ऊचुः देवदेव महादेव भूतात्मन् भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ॥ BhP_08.07.022 // त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ॥ BhP_08.07.023 // गुणमय्या स्वशक्त्यास्य सर्गस्थित्यप्ययान् विभो । धत्से यदा स्वदृग् भूमन् ब्रह्मविष्णुशिवाभिधाम् ॥ BhP_08.07.024 // त्वं ब्रह्म परमं गुह्यं सदसद्भावभावनम् । नानाशक्तिभिराभातस्त्वमात्मा जगदीश्वरः ॥ BhP_08.07.025 // त्वं शब्दयोनिर्जगदादिरात्मा प्राणेन्द्रियद्रव्यगुणः स्वभावः । कालः क्रतुः सत्यमृतं च धर्मस् त्वय्य् अक्षरं यत् त्रिवृदामनन्ति ॥ BhP_08.07.026 // अग्निर्मुखं ते ऽखिलदेवतात्मा क्षितिं विदुर्लोकभवाङ्घ्रिपङ्कजम् । कालं गतिं ते ऽखिलदेवतात्मनो दिशश्च कर्णौ रसनं जलेशम् ॥ BhP_08.07.027 // नाभिर्नभस्ते श्वसनं नभस्वान् सूर्यश्च चक्षूंषि जलं स्म रेतः । परावरात्माश्रयणं तवात्मा सोमो मनो द्यौर्भगवन् शिरस्ते ॥ BhP_08.07.028 // कुक्षिः समुद्रा गिरयो ऽस्थिसङ्घा रोमाणि सर्वौषधिवीरुधस्ते । छन्दांसि साक्षात् तव सप्त धातवस् त्रयीमयात्मन् हृदयं सर्वधर्मः ॥ BhP_08.07.029 // मुखानि पञ्चोपनिषदस्तवेश यैस्त्रिंशदष्टोत्तरमन्त्रवर्गः । यत् तच् छिवाख्यं परमात्मतत्त्वं देव स्वयंज्योतिरवस्थितिस्ते ॥ BhP_08.07.030 // छाया त्वधर्मोर्मिषु यैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तमांसि । साङ्ख्यात्मनः शास्त्रकृतस्तवेक्षा छन्दोमयो देव ऋषिः पुराणः ॥ BhP_08.07.031 // न ते गिरित्राखिललोकपाल विरिञ्चवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परं यत्र रजस्तमश्च सत्त्वं न यद्ब्रह्म निरस्तभेदम् ॥ BhP_08.07.032 // कामाध्वरत्रिपुरकालगराद्यनेक $ भूतद्रुहः क्षपयतः स्तुतये न तत् ते & यस्त्वन्तकाल इदमात्मकृतं स्वनेत्र % वह्निस्फुलिङ्गशिखया भसितं न वेद ॥ BhP_08.07.033 //* ये त्वात्मरामगुरुभिर्हृदि चिन्तिताङ्घ्रि $ द्वन्द्वं चरन्तमुमया तपसाभितप्तम् & कत्थन्त उग्रपरुषं निरतं श्मशाने % ते नूनमूतिमविदंस्तव हातलज्जाः ॥ BhP_08.07.034 //* तत् तस्य ते सदसतोः परतः परस्य $ näja÷ स्वरूपगमने प्रभवन्ति भूम्नः & ब्रह्मादयः किमुत संस्तवने वयं तु % तत्सर्गसर्गविषया अपि शक्तिमात्रम् ॥ BhP_08.07.035 //* एतत् परं प्रपश्यामो न परं ते महेश्वर । मृडनाय हि लोकस्य व्यक्तिस्ते ऽव्यक्तकर्मणः ॥ BhP_08.07.036 // BhP_08.07.037/0 श्रीशुक उवाच तद्वीक्ष्य व्यसनं तासां कृपया bh­ÓapŬita÷ / सर्वभूतसुहृद्देव इदमाह सतीं प्रियाम् ॥ BhP_08.07.037 // BhP_08.07.038/0 श्रीशिव उवाच अहो बत भवान्य् एतत् प्रजानां पश्य वैशसम् । क्षीरोदमथनोद्भूतात् कालकूटादुपस्थितम् ॥ BhP_08.07.038 // आसां प्राणपरीप्सूनां विधेयमभयं हि मे । एतावान् हि प्रभोरर्थो यद्दीनपरिपालनम् ॥ BhP_08.07.039 // प्राणैः स्वैः प्राणिनः पान्ति साधवः क्षणभङ्गुरैः । बद्धवैरेषु भूतेषु मोहितेष्वात्ममायया ॥ BhP_08.07.040 // पुंसः कृपयतो भद्रे सर्वात्मा प्रीयते हरिः । प्रीते हरौ भगवति प्रीये ऽहं सचराचरः । तस्मादिदं गरं भुञ्जे प्रजानां स्वस्तिरस्तु मे ॥ BhP_08.07.041 // BhP_08.07.042/0 श्रीशुक उवाच एवमामन्त्र्य भगवान् भवानीं विश्वभावनः । तद्विषं जग्धुमारेभे प्रभावज्ञान्वमोदत ॥ BhP_08.07.042 // ततः करतलीकृत्य व्यापि हालाहलं विषम् । अभक्षयन् महादेवः कृपया भूतभावनः ॥ BhP_08.07.043 // तस्यापि दर्शयामास स्ववीर्यं जलकल्मषः । यच् चकार गले नीलं तच् च साधोर्विभूषणम् ॥ BhP_08.07.044 // तप्यन्ते लोकतापेन साधवः प्रायशो जनाः । परमाराधनं तद्धि पुरुषस्याखिलात्मनः ॥ BhP_08.07.045 // निशम्य कर्म तच् छम्भोर्देवदेवस्य mŬhu«a÷ / प्रजा दाक्षायणी ब्रह्मा वैकुण्ठश्च शशंसिरे ॥ BhP_08.07.046 // प्रस्कन्नं पिबतः पाणेर्यत् किञ्चिज् जगृहुः स्म तत् । वृश्चिकाहिविषौषध्यो दन्दशूकाश्च ये ऽपरे ॥ BhP_08.07.047 // BhP_08.08.001/0 श्रीशुक उवाच पीते गरे वृषाङ्केण प्रीतास्ते ऽमरदानवाः । ममन्थुस्तरसा सिन्धुं हविर्धानी ततो ऽभवत् ॥ BhP_08.08.001 // तामग्निहोत्रीमृषयो जगृहुर्ब्रह्मवादिनः । यज्ञस्य देवयानस्य मेध्याय हविषे नृप ॥ BhP_08.08.002 // तत उच्चैःश्रवा नाम हयो ऽभूच् चन्द्रपाण्डुरः । तस्मिन् बलिः स्पृहां चक्रे नेन्द्र ईश्वरशिक्षया ॥ BhP_08.08.003 // तत ऐरावतो नाम वारणेन्द्रो विनिर्गतः । दन्तैश्चतुर्भिः श्वेताद्रेर्हरन् भगवतो महिम् ॥ BhP_08.08.004 // ऐरावणादयस्त्वष्टौ दिग्गजा अभवंस्ततः । अभ्रमुप्रभृतयो ऽष्टौ च करिण्यस्त्वभवन् नृप ॥ BhP_08.08.005 // कौस्तुभाख्यमभूद्रत्नं पद्मरागो महोदधेः । तस्मिन् मणौ स्पृहां चक्रे वक्षो ऽलङ्करणे हरिः ॥ BhP_08.08.006 // ततो ऽभवत् पारिजातः सुरलोकविभूषणम् । पूरयत्य् अर्थिनो यो ऽर्थैः शश्वद्भुवि यथा भवान् ॥ BhP_08.08.007 // ततश्चाप्सरसो जाता निष्ककण्ठ्यः सुवाससः । रमण्यः स्वर्गिणां वल्गु गतिलीलावलोकनैः ॥ BhP_08.08.008 // ततश्चाविरभूत् साक्षाच् छ्री रमा भगवत्परा । रञ्जयन्ती दिशः कान्त्या विद्युत् सौदामनी यथा ॥ BhP_08.08.009 // तस्यां चक्रुः स्पृहां सर्वे ससुरासुरमानवाः । रूपौदार्यवयोवर्ण महिमाक्षिप्तचेतसः ॥ BhP_08.08.010 // तस्या आसनमानिन्ये महेन्द्रो महदद्भुतम् । मूर्तिमत्यः सरिच्छ्रेष्ठा हेमकुम्भैर्जलं शुचि ॥ BhP_08.08.011 // आभिषेचनिका भूमिराहरत् सकलौषधीः । गावः पञ्च पवित्राणि वसन्तो मधुमाधवौ ॥ BhP_08.08.012 // ऋषयः कल्पयां चक्रुराभिषेकं यथाविधि । जगुर्भद्राणि गन्धर्वा नट्यश्च ननृतुर्जगुः ॥ BhP_08.08.013 // मेघा मृदङ्गपणव मुरजानकगोमुखान् । व्यनादयन् शङ्खवेणु वीणास्तुमुलनिःस्वनान् ॥ BhP_08.08.014 // ततो ऽभिषिषिचुर्देवीं श्रियं पद्मकरां सतीम् । दिगिभाः पूर्णकलशैः सूक्तवाक्यैर्द्विजेरितैः ॥ BhP_08.08.015 // समुद्रः पीतकौशेय वाससी समुपाहरत् । वरुणः स्रजं वैजयन्तीं मधुना मत्तषट्पदाम् ॥ BhP_08.08.016 // भूषणानि विचित्राणि विश्वकर्मा प्रजापतिः । हारं सरस्वती पद्ममजो नागाश्च कुण्डले ॥ BhP_08.08.017 // ततः कृतस्वस्त्ययनोत्पलस्रजं नदद्द्विरेफां परिगृह्य पाणिना । चचाल वक्त्रं सुकपोलकुण्डलं savrŬahÃsaæ दधती सुशोभनम् ॥ BhP_08.08.018 // स्तनद्वयं चातिकृशोदरी समं निरन्तरं चन्दनकुङ्कुमोक्षितम् । ततस्ततो नूपुरवल्गु शिञ्जितैर् विसर्पती हेमलतेव सा बभौ ॥ BhP_08.08.019 // विलोकयन्ती निरवद्यमात्मनः पदं ध्रुवं चाव्यभिचारिसद्गुणम् । गन्धर्वसिद्धासुरयक्षचारण त्रैपिष्टपेयादिषु नान्वविन्दत ॥ BhP_08.08.020 // नूनं तपो यस्य न मन्युनिर्जयो ज्ञानं क्वचित् तच् च न सङ्गवर्जितम् । कश्चिन् महांस्तस्य न कामनिर्जयः स ईश्वरः किं परतो व्यपाश्रयः ॥ BhP_08.08.021 // धर्मः क्वचित् तत्र न भूतसौहृदं त्यागः क्वचित् तत्र न मुक्तिकारणम् । वीर्यं न पुंसो ऽस्त्य् अजवेगनिष्कृतं न हि द्वितीयो गुणसङ्गवर्जितः ॥ BhP_08.08.022 // क्वचिच् चिरायुर्न हि शीलमङ्गलं क्वचित् तदप्य् अस्ति न वेद्यमायुषः । यत्रोभयं कुत्र च सो ऽप्य् अमङ्गलः सुमङ्गलः कश्च न काङ्क्षते हि माम् ॥ BhP_08.08.023 // एवं विमृश्याव्यभिचारिसद्गुणैर् वरं निजैकाश्रयतयागुणाश्रयम् । वव्रे वरं सर्वगुणैरपेक्षितं रमा मुकुन्दं निरपेक्षमीप्सितम् ॥ BhP_08.08.024 // तस्यांसदेश उशतीं नवकञ्जमालां $ माद्यन्मधुव्रतवरूथगिरोपघुष्टाम् & तस्थौ निधाय निकटे तदुरः स्वधाम % savrŬahÃsavikasannayanena याता ॥ BhP_08.08.025 //* तस्याः श्रियस्त्रिजगतो जनको जनन्या $ वक्षो निवासमकरोत् परमं विभूतेः & श्रीः स्वाः प्रजाः सकरुणेन निरीक्षणेन % यत्र स्थितैधयत साधिपतींस्त्रिलोकान् ॥ BhP_08.08.026 //* शङ्खतूर्यमृदङ्गानां वादित्राणां पृथुः स्वनः । देवानुगानां सस्त्रीणां नृत्यतां गायतामभूत् ॥ BhP_08.08.027 // ब्रह्मरुद्राङ्गिरोमुख्याः सर्वे विश्वसृजो विभुम् । Ŭire ऽवितथैर्मन्त्रैस्तल्लिङ्गैः पुष्पवर्षिणः ॥ BhP_08.08.028 // श्रियावलोकिता देवाः सप्रजापतयः प्रजाः । शीलादिगुणसम्पन्ना लेभिरे निर्वृतिं पराम् ॥ BhP_08.08.029 // निःसत्त्वा लोलुपा राजन् निरुद्योगा गतत्रपाः । यदा चोपेक्षिता लक्ष्म्या बभूवुर्दैत्यदानवाः ॥ BhP_08.08.030 // अथासीद्वारुणी देवी कन्या कमललोचना । असुरा जगृहुस्तां वै हरेरनुमतेन ते ॥ BhP_08.08.031 // अथोदधेर्मथ्यमानात् काश्यपैरमृतार्थिभिः । उदतिष्ठन् महाराज पुरुषः परमाद्भुतः ॥ BhP_08.08.032 // दीर्घपीवरदोर्दण्डः कम्बुग्रीवो ऽरुणेक्षणः । श्यामलस्तरुणः स्रग्वी सर्वाभरणभूषितः ॥ BhP_08.08.033 // पीतवासा महोरस्कः सुमृष्टमणिकुण्डलः । स्निग्धकुञ्चितकेशान्त सुभगः सिंहविक्रमः ॥ BhP_08.08.034 // अमृतापूर्णकलसं बिभ्रद्वलयभूषितः । स वै भगवतः साक्षाद्विष्णोरंशांशसम्भवः ॥ BhP_08.08.035 // धन्वन्तरिरिति ख्यात आयुर्वेददृग् इज्यभाक् । तमालोक्यासुराः सर्वे कलसं चामृताभृतम् ॥ BhP_08.08.036 // लिप्सन्तः सर्ववस्तूनि कलसं तरसाहरन् । नीयमाने ऽसुरैस्तस्मिन् कलसे ऽमृतभाजने ॥ BhP_08.08.037 // विषण्णमनसो देवा हरिं शरणमाययुः । इति तद्दैन्यमालोक्य भगवान् भृत्यकामकृत् । मा खिद्यत मिथो ऽर्थं वः साधयिष्ये स्वमायया ॥ BhP_08.08.038 // मिथः कलिरभूत् तेषां तदर्थे तर्षचेतसाम् । अहं पूर्वमहं पूर्वं न त्वं न त्वमिति प्रभो ॥ BhP_08.08.039 // देवाः स्वं भागमर्हन्ति ये तुल्यायासहेतवः । सत्रयाग इवैतस्मिन्नेष धर्मः सनातनः ॥ BhP_08.08.040 // इति स्वान् प्रत्यषेधन् वै दैतेया जातमत्सराः । दुर्बलाः प्रबलान् राजन् गृहीतकलसान् मुहुः ॥ BhP_08.08.041 // एतस्मिन्नन्तरे विष्णुः सर्वोपायविदीश्वरः । योषिद्रूपमनिर्देश्यं दधारपरमाद्भुतम् ॥ BhP_08.08.042 // प्रेक्षणीयोत्पलश्यामं सर्वावयवसुन्दरम् । समानकर्णाभरणं सुकपोलोन्नसाननम् ॥ BhP_08.08.043 // नवयौवननिर्वृत्त स्तनभारकृशोदरम् । मुखामोदानुरक्तालि झङ्कारोद्विग्नलोचनम् ॥ BhP_08.08.044 // बिभ्रत् सुकेशभारेण मालामुत्फुल्लमल्लिकाम् । सुग्रीवकण्ठाभरणं सुभुजाङ्गदभूषितम् ॥ BhP_08.08.045 // विरजाम्बरसंवीत नितम्बद्वीपशोभया । käcyà प्रविलसद्वल्गु चलच्चरणनूपुरम् ॥ BhP_08.08.046 // savrŬasmitavik«ipta भ्रूविलासावलोकनैः । दैत्ययूथपचेतःसु काममुद्दीपयन् मुहुः ॥ BhP_08.08.047 // BhP_08.09.001/0 श्रीशुक उवाच ते ऽन्योन्यतो ऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः । क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम् ॥ BhP_08.09.001 // अहो रूपमहो धाम अहो अस्या नवं वयः । इति ते तामभिद्रुत्य पप्रच्छुर्जातहृच्छयाः ॥ BhP_08.09.002 // का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि । कस्यासि वद वामोरु मथ्नतीव मनांसि नः ॥ BhP_08.09.003 // न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः । नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः ॥ BhP_08.09.004 // नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् । सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम् ॥ BhP_08.09.005 // सा त्वं नः स्पर्धमानानामेकवस्तुनि मानिनि । ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे ॥ BhP_08.09.006 // वयं कश्यपदायादा भ्रातरः कृतपौरुषाः । विभजस्व यथान्यायं नैव भेदो यथा भवेत् ॥ BhP_08.09.007 // इत्य् उपामन्त्रितो दैत्यैर्मायायोषिद्वपुर्हरिः । प्रहस्य रुचिरापाङ्गैर्निरीक्षन्निदमब्रवीत् ॥ BhP_08.09.008 // BhP_08.09.009/0 श्रीभगवान् उवाच कथं कश्यपदायादाः पुंश्चल्यां मयि सङ्गताः । विश्वासं पण्डितो जातु कामिनीषु न याति हि ॥ BhP_08.09.009 // सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः । सख्यान्य् आहुरनित्यानि नूत्नं नूत्नं विचिन्वताम् ॥ BhP_08.09.010 // BhP_08.09.011/0 श्रीशुक उवाच इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसो ऽसुराः । जहसुर्भावगम्भीरं ददुश्चामृतभाजनम् ॥ BhP_08.09.011 // ततो गृहीत्वामृतभाजनं हरिर् babhëa ईषत्स्मितशोभया गिरा । यद्य् अभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम् ॥ BhP_08.09.012 // इत्य् अभिव्याहृतं तस्या आकर्ण्यासुरपुङ्गवाः । अप्रमाणविदस्तस्यास्तत् तथेत्य् अन्वमंसत ॥ BhP_08.09.013 // अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् । दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः ॥ BhP_08.09.014 // यथोपजोषं वासांसि परिधायाहतानि ते । कुशेषु प्राविशन् सर्वे प्रागग्रेष्वभिभूषिताः ॥ BhP_08.09.015 // प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च । धूपामोदितशालायांजुष्टायां माल्यदीपकैः ॥ BhP_08.09.016 // तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी । सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश ॥ BhP_08.09.017 // तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् । संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलितस्तनपट्टिकान्ताम् ॥ BhP_08.09.018 // असुराणां सुधादानं सर्पाणामिव दुर्नयम् । मत्वा जातिनृशंसानां न तां व्यभजदच्युतः ॥ BhP_08.09.019 // कल्पयित्वा पृथक् पङ्क्तीरुभयेषां जगत्पतिः । तांश्चोपवेशयामास स्वेषु स्वेषु च पङ्क्तिषु ॥ BhP_08.09.020 // दैत्यान् गृहीतकलसो वञ्चयन्नुपसञ्चरैः । दूरस्थान् पाययामासजरामृत्युहरां सुधाम् ॥ BhP_08.09.021 // ते पालयन्तः समयमसुराः स्वकृतं नृप । तूष्णीमासन् कृतस्नेहाः स्त्रीविवादजुगुप्सया ॥ BhP_08.09.022 // तस्यां कृतातिप्रणयाः प्रणयापायकातराः । बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम् ॥ BhP_08.09.023 // देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि । प्रविष्टः सोममपिबच् चन्द्रार्काभ्यां च सूचितः ॥ BhP_08.09.024 // चक्रेण क्षुरधारेण जहार पिबतः शिरः । हरिस्तस्य कबन्धस्तु सुधयाप्लावितो ऽपतत् ॥ BhP_08.09.025 // शिरस्त्वमरतां नीतमजो ग्रहमचीकॢपत् । यस्तु पर्वणि चन्द्रार्कावभिधावति वैरधीः ॥ BhP_08.09.026 // पीतप्राये ऽमृते देवैर्भगवान् लोकभावनः । पश्यतामसुरेन्द्राणां स्वं रूपं जगृहे हरिः ॥ BhP_08.09.027 // एवं सुरासुरगणाः समदेशकाल $ हेत्वर्थकर्ममतयो ऽपि फले विकल्पाः & तत्रामृतं सुरगणाः फलमञ्जसापुर् % यत्पादपङ्कजरजःश्रयणान् न दैत्याः ॥ BhP_08.09.028 //* यद्युज्यते ऽसुवसुकर्ममनोवचोभिर् $ देहात्मजादिषु नृभिस्तदसत् पृथक्त्वात् & तैरेव सद्भवति यत् क्रियते ऽपृथक्त्वात् % सर्वस्य तद्भवति मूलनिषेचनं यत् ॥ BhP_08.09.029 //* BhP_08.10.001/0 श्रीशुक उवाच इति दानवदैतेया नाविन्दन्नमृतं नृप । युक्ताः कर्मणि यत्ताश्च वासुदेवपराङ्मुखाः ॥ BhP_08.10.001 // साधयित्वामृतं राजन् पाययित्वा स्वकान् सुरान् । पश्यतां सर्वभूतानां ययौ गरुडवाहनः ॥ BhP_08.10.002 // सपत्नानां परामृद्धिं दृष्ट्वा ते दितिनन्दनाः । अमृष्यमाणा उत्पेतुर्देवान् प्रत्युद्यतायुधाः ॥ BhP_08.10.003 // ततः सुरगणाः सर्वे सुधया पीतयैधिताः । प्रतिसंयुयुधुः शस्त्रैर्नारायणपदाश्रयाः ॥ BhP_08.10.004 // तत्र दैवासुरो नाम रणः परमदारुणः । रोधस्य् उदन्वतो राजंस्तुमुलो रोमहर्षणः ॥ BhP_08.10.005 // तत्रान्योन्यं सपत्नास्ते संरब्धमनसो रणे । समासाद्यासिभिर्बाणैर्निजघ्नुर्विविधायुधैः ॥ BhP_08.10.006 // शङ्खतूर्यमृदङ्गानां bherŬamariïÃæ महान् । हस्त्यश्वरथपत्तीनां नदतां निस्वनो ऽभवत् ॥ BhP_08.10.007 // रथिनो रथिभिस्तत्र पत्तिभिः सह पत्तयः । हया हयैरिभाश्चेभैः समसज्जन्त संयुगे ॥ BhP_08.10.008 // उष्ट्रैः केचिदिभैः केचिदपरे युयुधुः खरैः । केचिद्गौरमुखैरृक्षैर्द्वीपिभिर्हरिभिर्भटाः ॥ BhP_08.10.009 // गृध्रैः कङ्कैर्बकैरन्ये श्येनभासैस्तिमिङ्गिलैः । शरभैर्महिषैः खड्गैर्गोवृषैर्गवयारुणैः ॥ BhP_08.10.010 // शिवाभिराखुभिः केचित् कृकलासैः शशैर्नरैः । बस्तैरेके कृष्णसारैर्हंसैरन्ये च सूकरैः ॥ BhP_08.10.011 // अन्ये जलस्थलखगैः सत्त्वैर्विकृतविग्रहैः । सेनयोरुभयो राजन् विविशुस्ते ऽग्रतो ऽग्रतः ॥ BhP_08.10.012 // चित्रध्वजपटै राजन्नातपत्रैः सितामलैः । महाधनैर्वज्रदण्डैर्व्यजनैर्बार्हचामरैः ॥ BhP_08.10.013 // वातोद्धूतोत्तरोष्णीषैरर्चिर्भिर्वर्मभूषणैः । स्फुरद्भिर्विशदैः शस्त्रैः सुतरां सूर्यरश्मिभिः ॥ BhP_08.10.014 // देवदानववीराणां ध्वजिन्यौ पाण्डुनन्दन । रेजतुर्वीरमालाभिर्यादसामिव सागरौ ॥ BhP_08.10.015 // वैरोचनो बलिः सङ्ख्ये सो ऽसुराणां चमूपतिः । यानं वैहायसं नाम कामगं मयनिर्मितम् ॥ BhP_08.10.016 // सर्वसाङ्ग्रामिकोपेतं सर्वाश्चर्यमयं प्रभो । अप्रतर्क्यमनिर्देश्यं दृश्यमानमदर्शनम् ॥ BhP_08.10.017 // आस्थितस्तद्विमानाग्र्यं सर्वानीकाधिपैर्वृतः । बालव्यजनछत्राग्र्यै रेजे चन्द्र इवोदये ॥ BhP_08.10.018 // तस्यासन् सर्वतो यानैर्यूथानां पतयो ऽसुराः । नमुचिः शम्बरो बाणो विप्रचित्तिरयोमुखः ॥ BhP_08.10.019 // द्विमूर्धा कालनाभो ऽथ प्रहेतिर्हेतिरिल्वलः । शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचनः ॥ BhP_08.10.020 // हयग्रीवः शङ्कुशिराः कपिलो मेघदुन्दुभिः । तारकश्चक्रदृक् शुम्भो निशुम्भो जम्भ उत्कलः ॥ BhP_08.10.021 // अरिष्टो ऽरिष्टनेमिश्च मयश्च त्रिपुराधिपः । अन्ये पौलोमकालेया निवातकवचादयः ॥ BhP_08.10.022 // अलब्धभागाः सोमस्य केवलं क्लेशभागिनः । सर्व एते रणमुखे बहुशो निर्जितामराः ॥ BhP_08.10.023 // सिंहनादान् विमुञ्चन्तः शङ्खान् दध्मुर्महारवान् । दृष्ट्वा सपत्नान् उत्सिक्तान् बलभित् कुपितो भृशम् ॥ BhP_08.10.024 // ऐरावतं dikkariïamÃrƬha÷ शुशुभे स्वरा/ यथा स्रवत्प्रस्रवणमुदयाद्रिमहर्पतिः ॥ BhP_08.10.025 // तस्यासन् सर्वतो देवा नानावाहध्वजायुधाः । लोकपालाः सहगणैर्वाय्वग्निवरुणादयः ॥ BhP_08.10.026 // ते ऽन्योन्यमभिसंसृत्य क्षिपन्तो मर्मभिर्मिथः । आह्वयन्तो विशन्तो ऽग्रे युयुधुर्द्वन्द्वयोधिनः ॥ BhP_08.10.027 // युयोध बलिरिन्द्रेण तारकेण गुहो ऽस्यत । वरुणो हेतिनायुध्यन् मित्रो राजन् प्रहेतिना ॥ BhP_08.10.028 // यमस्तु कालनाभेन विश्वकर्मा मयेन वै । शम्बरो युयुधे त्वष्ट्रा सवित्रा तु विरोचनः ॥ BhP_08.10.029 // अपराजितेन नमुचिरश्विनौ वृषपर्वणा । सूर्यो बलिसुतैर्देवो बाणज्येष्ठैः शतेन च ॥ BhP_08.10.030 // राहुणा च तथा सोमः पुलोम्ना युयुधे ऽनिलः । निशुम्भशुम्भयोर्देवी भद्रकाली तरस्विनी ॥ BhP_08.10.031 // वृषाकपिस्तु जम्भेन महिषेण विभावसुः । इल्वलः सह वातापिर्ब्रह्मपुत्रैररिन्दम ॥ BhP_08.10.032 // कामदेवेन दुर्मर्ष उत्कलो मातृभिः सह । बृहस्पतिश्चोशनसा नरकेण शनैश्चरः ॥ BhP_08.10.033 // मरुतो निवातकवचैः कालेयैर्वसवो ऽमराः । विश्वेदेवास्तु पौलोमै रुद्राः क्रोधवशैः सह ॥ BhP_08.10.034 // त एवमाजावसुराः सुरेन्द्रा द्वन्द्वेन संहत्य च युध्यमानाः । अन्योन्यमासाद्य निजघ्नुरोजसा जिगीषवस्तीक्ष्णशरासितोमरैः ॥ BhP_08.10.035 // भुशुण्डिभिश्चक्रगदर्ष्टिपट्टिशैः शक्त्युल्मुकैः प्रासपरश्वधैरपि । निस्त्रिंशभल्लैः परिघैः समुद्गरैः सभिन्दिपालैश्च शिरांसि चिच्छिदुः ॥ BhP_08.10.036 // गजास्तुरङ्गाः सरथाः पदातयः सारोहवाहा विविधा विखण्डिताः । निकृत्तबाहूरुशिरोधराङ्घ्रयश् छिन्नध्वजेष्वासतनुत्रभूषणाः ॥ BhP_08.10.037 // तेषां पदाघातरथाङ्गचूर्णिताद् आयोधनादुल्बण उत्थितस्तदा । रेणुर्दिशः खं द्युमणिं च छादयन् न्यवर्ततासृक्स्रुतिभिः परिप्लुतात् ॥ BhP_08.10.038 // शिरोभिरुद्धूतकिरीटकुण्डलैः संरम्भदृग्भिः परिदष्टदच्छदैः । महाभुजैः साभरणैः सहायुधैः सा प्रास्तृता भूः करभोरुभिर्बभौ ॥ BhP_08.10.039 // कबन्धास्तत्र चोत्पेतुः पतितस्वशिरो ऽक्षिभिः । उद्यतायुधदोर्दण्डैराधावन्तो भटान् मृधे ॥ BhP_08.10.040 // बलिर्महेन्द्रं दशभिस्त्रिभिरैरावतं शरैः । चतुर्भिश्चतुरो वाहान् एकेनारोहमार्च्छयत् ॥ BhP_08.10.041 // स तान् आपततः शक्रस्तावद्भिः शीघ्रविक्रमः । चिच्छेद निशितैर्भल्लैरसम्प्राप्तान् हसन्निव ॥ BhP_08.10.042 // तस्य कर्मोत्तमं वीक्ष्य दुर्मर्षः शक्तिमाददे । तां ज्वलन्तीं महोल्काभां हस्तस्थामच्छिनद्धरिः ॥ BhP_08.10.043 // ततः शूलं ततः प्रासं ततस्तोमरमृष्टयः । यद्यच् छस्त्रं समादद्यात् सर्वं तदच्छिनद्विभुः ॥ BhP_08.10.044 // ससर्जाथासुरीं मायामन्तर्धानगतो ऽसुरः । ततः प्रादुरभूच् छैलः सुरानीकोपरि प्रभो ॥ BhP_08.10.045 // ततो निपेतुस्तरवो दह्यमाना दवाग्निना । शिलाः सटङ्कशिखराश्चूर्णयन्त्यो द्विषद्बलम् ॥ BhP_08.10.046 // महोरगाः समुत्पेतुर्दन्दशूकाः सवृश्चिकाः । सिंहव्याघ्रवराहाश्च मर्दयन्तो महागजाः ॥ BhP_08.10.047 // यातुधान्यश्च शतशः शूलहस्ता विवाससः । छिन्धि भिन्धीति वादिन्यस्तथा रक्षोगणाः प्रभो ॥ BhP_08.10.048 // ततो महाघना व्योम्नि गम्भीरपरुषस्वनाः । अङ्गारान् मुमुचुर्वातैराहताः स्तनयित्नवः ॥ BhP_08.10.049 // सृष्टो दैत्येन सुमहान् वह्निः श्वसनसारथिः । सांवर्तक इवात्युग्रो विबुधध्वजिनीमधाक् ॥ BhP_08.10.050 // ततः समुद्र उद्वेलः सर्वतः प्रत्यदृश्यत । प्रचण्डवातैरुद्धूत तरङ्गावर्तभीषणः ॥ BhP_08.10.051 // एवं दैत्यैर्महामायैरलक्ष्यगतिभी रणे । सृज्यमानासु मायासु विषेदुः सुरसैनिकाः ॥ BhP_08.10.052 // न तत्प्रतिविधिं यत्र विदुरिन्द्रादयो नृप । ध्यातः प्रादुरभूत् तत्र भगवान् विश्वभावनः ॥ BhP_08.10.053 // ततः सुपर्णांसकृताङ्घ्रिपल्लवः पिशङ्गवासा नवकञ्जलोचनः । ad­ÓyatëÂÃyudhabÃhurullasac छ्रीकौस्तुभानर्घ्यकिरीटकुण्डलः ॥ BhP_08.10.054 // तस्मिन् प्रविष्टे ऽसुरकूटकर्मजा माया विनेशुर्महिना महीयसः । स्वप्नो यथा हि प्रतिबोध आगते हरिस्मृतिः सर्वविपद्विमोक्षणम् ॥ BhP_08.10.055 // दृष्ट्वा मृधे गरुडवाहमिभारिवाह आविध्य शूलमहिनोदथ कालनेमिः । तल् लीलया गरुडमूर्ध्नि पतद्गृहीत्वा तेनाहनन् नृप सवाहमरिं त्र्यधीशः ॥ BhP_08.10.056 // माली सुमाल्य् अतिबलौ युधि पेततुर्यच् चक्रेण कृत्तशिरसावथ माल्यवांस्तम् । आहत्य तिग्मगदयाहनदण्डजेन्द्रं तावच् छिरो ऽच्छिनदरेर्नदतो ऽरिणाद्यः ॥ BhP_08.10.057 // BhP_08.11.001/0 श्रीशुक उवाच अथो सुराः प्रत्युपलब्धचेतसः परस्य पुंसः परयानुकम्पया । जघ्नुर्भृशं शक्रसमीरणादयस् तांस्तान् रणे यैरभिसंहताः पुरा ॥ BhP_08.11.001 // वैरोचनाय संरब्धो भगवान् पाकशासनः । उदयच्छद्यदा वज्रं प्रजा हा हेति चुक्रुशुः ॥ BhP_08.11.002 // वज्रपाणिस्तमाहेदं तिरस्कृत्य पुरःस्थितम् । मनस्विनं सुसम्पन्नं विचरन्तं महामृधे ॥ BhP_08.11.003 // नटवन् mƬha मायाभिर्मायेशान् नो जिगीषसि । जित्वा बालान् निबद्धाक्षान् नटो हरति तद्धनम् ॥ BhP_08.11.004 // आरुरुक्षन्ति मायाभिरुत्सिसृप्सन्ति ये दिवम् । तान् दस्यून् विधुनोम्य् अज्ञान् पूर्वस्माच् च पदादधः ॥ BhP_08.11.005 // सो ऽहं दुर्मायिनस्ते ऽद्य वज्रेण शतपर्वणा । शिरो हरिष्ये मन्दात्मन्घटस्व ज्ञातिभिः सह ॥ BhP_08.11.006 // BhP_08.11.007/0 श्रीबलिरुवाच सङ्ग्रामे वर्तमानानां कालचोदितकर्मणाम् । कीर्तिर्जयो ऽजयो मृत्युः सर्वेषां स्युरनुक्रमात् ॥ BhP_08.11.007 // तदिदं कालरशनं जगत् पश्यन्ति सूरयः । न हृष्यन्ति न शोचन्ति तत्र यूयमपण्डिताः ॥ BhP_08.11.008 // न वयं मन्यमानानामात्मानं तत्र साधनम् । गिरो वः साधुशोच्यानां गृह्णीमो marmatìanÃ÷ ॥ BhP_08.11.009 // BhP_08.11.010/0 श्रीशुक उवाच इत्य् आक्षिप्य विभुं वीरो नाराचैर्वीरमर्दनः । आकर्णपूर्णैरहनदाक्षेपैराह तं पुनः ॥ BhP_08.11.010 // एवं निराकृतो देवो वैरिणा तथ्यवादिना । नामृष्यत् तदधिक्षेपं तोत्राहत इव द्विपः ॥ BhP_08.11.011 // प्राहरत् कुलिशं तस्मा अमोघं परमर्दनः । सयानो न्यपतद्भूमौ छिन्नपक्ष इवाचलः ॥ BhP_08.11.012 // सखायं पतितं दृष्ट्वा जम्भो बलिसखः सुहृत् । अभ्ययात् सौहृदं सख्युर्हतस्यापि समाचरन् ॥ BhP_08.11.013 // स सिंहवाह आसाद्य गदामुद्यम्य रंहसा । jatrÃvatìayac छक्रं गजं च सुमहाबलः ॥ BhP_08.11.014 // गदाप्रहारव्यथितो भृशं विह्वलितो गजः । जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥ BhP_08.11.015 // ततो रथो मातलिना हरिभिर्दशशतैर्वृतः । आनीतो द्विपमुत्सृज्य रथमारुरुहे विभुः ॥ BhP_08.11.016 // तस्य तत् पूजयन् कर्म यन्तुर्दानवसत्तमः । शूलेन ज्वलता तं तु स्मयमानो ऽहनन् मृधे ॥ BhP_08.11.017 // सेहे रुजं सुदुर्मर्षां सत्त्वमालम्ब्य मातलिः । इन्द्रो जम्भस्य सङ्क्रुद्धो वज्रेणापाहरच् छिरः ॥ BhP_08.11.018 // जम्भं श्रुत्वा हतं तस्य ज्ञातयो नारदादृषेः । नमुचिश्च बलः पाकस्तत्रापेतुस्त्वरान्विताः ॥ BhP_08.11.019 // वचोभिः परुषैरिन्द्रमर्दयन्तो ऽस्य मर्मसु । शरैरवाकिरन् मेघा धाराभिरिव पर्वतम् ॥ BhP_08.11.020 // हरीन् दशशतान्य् आजौ हर्यश्वस्य बलः शरैः । तावद्भिरर्दयामास युगपल् लघुहस्तवान् ॥ BhP_08.11.021 // शताभ्यां मातलिं पाको रथं सावयवं पृथक् । सकृत् सन्धानमोक्षेण तदद्भुतमभूद्रणे ॥ BhP_08.11.022 // नमुचिः पञ्चदशभिः स्वर्णपुङ्खैर्महेषुभिः । आहत्य व्यनदत् सङ्ख्ये सतोय इव तोयदः ॥ BhP_08.11.023 // सर्वतः शरकूटेन शक्रं सरथसारथिम् । छादयामासुरसुराः प्रावृट्सूर्यमिवाम्बुदाः ॥ BhP_08.11.024 // अलक्षयन्तस्तमतीव विह्वला विचुक्रुशुर्देवगणाः सहानुगाः । अनायकाः शत्रुबलेन निर्जिता वणिक्पथा भिन्ननवो यथार्णवे ॥ BhP_08.11.025 // tatasturëì इषुबद्धपञ्जराद् विनिर्गतः साश्वरथध्वजाग्रणीः । बभौ दिशः खं पृथिवीं च रोचयन् स्वतेजसा सूर्य इव क्षपात्यये ॥ BhP_08.11.026 // निरीक्ष्य पृतनां देवः परैरभ्यर्दितां रणे । उदयच्छद्रिपुं हन्तुं वज्रं वज्रधरो रुषा ॥ BhP_08.11.027 // स tenaivëÂadhÃreïa शिरसी बलपाकयोः । ज्ञातीनां पश्यतां राजन् जहार जनयन् भयम् ॥ BhP_08.11.028 // नमुचिस्तद्वधं दृष्ट्वा शोकामर्षरुषान्वितः । जिघांसुरिन्द्रं नृपते चकार परमोद्यमम् ॥ BhP_08.11.029 // अश्मसारमयं शूलं घण्टावद्धेमभूषणम् । प्रगृह्याभ्यद्रवत् क्रुद्धो हतो ऽसीति वितर्जयन् । प्राहिणोद्देवराजाय निनदन् m­garì इव ॥ BhP_08.11.030 // तदापतद्गगनतले महाजवं विचिच्छिदे हरिरिषुभिः सहस्रधा । तमाहनन् नृप कुलिशेन कन्धरे रुषान्वितस्त्रिदशपतिः शिरो हरन् ॥ BhP_08.11.031 // न तस्य हि त्वचमपि वज्र ऊर्जितो बिभेद यः सुरपतिनौजसेरितः । तदद्भुतं परमतिवीर्यवृत्रभित् तिरस्कृतो नमुचिशिरोधरत्वचा ॥ BhP_08.11.032 // तस्मादिन्द्रो ऽबिभेच् छत्रोर्वज्रः प्रतिहतो यतः । किमिदं दैवयोगेन भूतं लोकविमोहनम् ॥ BhP_08.11.033 // येन मे पूर्वमद्रीणां पक्षच्छेदः प्रजात्यये । कृतो निविशतां भारैः पतत्त्रैः पततां भुवि ॥ BhP_08.11.034 // तपःसारमयं tvëÂraæ वृत्रो येन विपाटितः । अन्ये चापि बलोपेताः सर्वास्त्रैरक्षतत्वचः ॥ BhP_08.11.035 // सो ऽयं प्रतिहतो वज्रो मया मुक्तो ऽसुरे ऽल्पके । नाहं तदाददे दण्डं ब्रह्मतेजो ऽप्य् अकारणम् ॥ BhP_08.11.036 // इति शक्रं विषीदन्तमाह वाग् अशरीरिणी । नायं शुष्कैरथो नार्द्रैर्वधमर्हति दानवः ॥ BhP_08.11.037 // मयास्मै यद्वरो दत्तो मृत्युर्नैवार्द्रशुष्कयोः । अतो ऽन्यश्चिन्तनीयस्ते उपायो मघवन् रिपोः ॥ BhP_08.11.038 // तां दैवीं गिरमाकर्ण्य मघवान् सुसमाहितः । ध्यायन् फेनमथापश्यदुपायमुभयात्मकम् ॥ BhP_08.11.039 // न शुष्केण न चार्द्रेण जहार नमुचेः शिरः । तं तुष्टुवुर्मुनिगणा माल्यैश्चावाकिरन् विभुम् ॥ BhP_08.11.040 // गन्धर्वमुख्यौ जगतुर्विश्वावसुपरावसू । देवदुन्दुभयो नेदुर्नर्तक्यो ननृतुर्मुदा ॥ BhP_08.11.041 // अन्ये ऽप्य् एवं प्रतिद्वन्द्वान् वाय्वग्निवरुणादयः । सूदयामासुरसुरान् मृगान् केसरिणो यथा ॥ BhP_08.11.042 // ब्रह्मणा प्रेषितो देवान् देवर्षिर्नारदो नृप । वारयामास विबुधान् दृष्ट्वा दानवसङ्क्षयम् ॥ BhP_08.11.043 // BhP_08.11.044/0 श्रीनारद उवाच भवद्भिरमृतं प्राप्तं नारायणभुजाश्रयैः । श्रिया समेधिताः सर्व उपारमत विग्रहात् ॥ BhP_08.11.044 // BhP_08.11.045/0 श्रीशुक उवाच संयम्य मन्युसंरम्भं मानयन्तो मुनेर्वचः । उपगीयमानानुचरैर्ययुः सर्वे त्रिविष्टपम् ॥ BhP_08.11.045 // ये ऽवशिष्टा रणे तस्मिन् नारदानुमतेन ते । बलिं विपन्नमादाय अस्तं गिरिमुपागमन् ॥ BhP_08.11.046 // तत्राविनष्टावयवान् विद्यमानशिरोधरान् । उशना जीवयामास संजीवन्या स्वविद्यया ॥ BhP_08.11.047 // बलिश्चोशनसा स्पृष्टः प्रत्यापन्नेन्द्रियस्मृतिः । पराजितो ऽपि नाखिद्यल् लोकतत्त्वविचक्षणः ॥ BhP_08.11.048 // BhP_08.12.001/0 श्रीबादरायणिरुवाच वृषध्वजो निशम्येदं योषिद्रूपेण दानवान् । मोहयित्वा सुरगणान् हरिः सोममपाययत् ॥ BhP_08.12.001 // वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः । सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः ॥ BhP_08.12.002 // सभाजितो भगवता सादरं सोमया भवः । सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन् हरिम् ॥ BhP_08.12.003 // BhP_08.12.004/0 श्रीमहादेव उवाच देवदेव जगद्व्यापिन् जगदीश जगन्मय । सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः ॥ BhP_08.12.004 // आद्यन्तावस्य यन् मध्यमिदमन्यदहं बहिः । यतो ऽव्ययस्य नैतानि तत् सत्यं ब्रह्म चिद्भवान् ॥ BhP_08.12.005 // तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः । विसृज्योभयतः सङ्गं मुनयः समुपासते ॥ BhP_08.12.006 // त्वं ब्रह्म पूर्णममृतं विगुणं विशोकम् $ आनन्दमात्रमविकारमनन्यदन्यत् & विश्वस्य हेतुरुदयस्थितिसंयमानाम् % आत्मेश्वरश्च तदपेक्षतयानपेक्षः ॥ BhP_08.12.007 //* एकस्त्वमेव सदसद्द्वयमद्वयं च $ स्वर्णं कृताकृतमिवेह न वस्तुभेदः & अज्ञानतस्त्वयि जनैर्विहितो विकल्पो % यस्माद्गुणव्यतिकरो निरुपाधिकस्य ॥ BhP_08.12.008 //* त्वां ब्रह्म केचिदवयन्त्य् उत धर्ममेके $ एके परं सदसतोः पुरुषं परेशम् & अन्ये ऽवयन्ति नवशक्तियुतं परं त्वां % केचिन् महापुरुषमव्ययमात्मतन्त्रम् ॥ BhP_08.12.009 //* नाहं परायुरृषयो न मरीचिमुख्या $ जानन्ति यद्विरचितं खलु सत्त्वसर्गाः & यन्मायया मुषितचेतस ईश दैत्य % मर्त्यादयः किमुत शश्वदभद्रवृत्ताः ॥ BhP_08.12.010 //* स त्वं समीहितमदः स्थितिजन्मनाशं $ भूतेहितं च जगतो भवबन्धमोक्षौ & वायुर्यथा विशति खं च चराचराख्यं % सर्वं तदात्मकतयावगमो ऽवरुन्त्से ॥ BhP_08.12.011 //* अवतारा मया दृष्टा रममाणस्य ते गुणैः । सो ऽहं तद्द्रष्टुमिच्छामि यत् ते योषिद्वपुर्धृतम् ॥ BhP_08.12.012 // येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः । तद्दिदृक्षव आयाताः परं कौतूहलं हि नः ॥ BhP_08.12.013 // BhP_08.12.014/0 श्रीशुक उवाच एवमभ्यर्थितो विष्णुर्भगवान् शूलपाणिना । प्रहस्य भावगम्भीरं गिरिशं pratyabhëata ॥ BhP_08.12.014 // BhP_08.12.015/0 श्रीभगवान् उवाच कौतूहलाय दैत्यानां योषिद्वेषो मया धृतः । पश्यता सुरकार्याणि गते पीयूषभाजने ॥ BhP_08.12.015 // तत् ते ऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम । कामिनां बहु मन्तव्यं सङ्कल्पप्रभवोदयम् ॥ BhP_08.12.016 // BhP_08.12.017/0 श्रीशुक उवाच इति ब्रुवाणो भगवांस्तत्रैवान्तरधीयत । सर्वतश्चारयंश्चक्षुर्भव आस्ते सहोमया ॥ BhP_08.12.017 // ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे । vikrŬatÅæ कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम् ॥ BhP_08.12.018 // आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे । प्रभज्यमानामिव मध्यतश्चलत् पदप्रवालं नयतीं ततस्ततः ॥ BhP_08.12.019 // दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् । स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम् ॥ BhP_08.12.020 // श्लथद्दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना । विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया ॥ BhP_08.12.021 // तां वीक्ष्य देव इति कन्दुकलीलयेषद् vrŬÃsphuÂasmitavis­«ÂakaÂÃk«amu«Âa÷ / स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद ॥ BhP_08.12.022 // तस्याः कराग्रात् स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः । वासः ससूत्रं लघु मारुतो ऽहरद् भवस्य देवस्य किलानुपश्यतः ॥ BhP_08.12.023 // एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् । दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल ॥ BhP_08.12.024 // तयापहृतविज्ञानस्तत्कृतस्मरविह्वलः । भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ ॥ BhP_08.12.025 // सा तमायान्तमालोक्य विवस्त्रा vrŬità भृशम् । निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत ॥ BhP_08.12.026 // तामन्वगच्छद्भगवान् भवः प्रमुषितेन्द्रियः । कामस्य च वशं नीतः करेणुमिव यूथपः ॥ BhP_08.12.027 // सो ऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् । केशबन्ध उपानीय बाहुभ्यां परिषस्वजे ॥ BhP_08.12.028 // sopagƬhà भगवता करिणा करिणी यथा । इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा ॥ BhP_08.12.029 // आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् । प्राद्रवत् सा पृथुश्रोणी माया देवविनिर्मिता ॥ BhP_08.12.030 // तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः । प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः ॥ BhP_08.12.031 // तस्यानुधावतो रेतश्चस्कन्दामोघरेतसः । शुष्मिणो यूथपस्येव वासितामनुधावतः ॥ BhP_08.12.032 // यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः । तानि रूप्यस्य हेम्नश्च क्षेत्राण्य् आसन् महीपते ॥ BhP_08.12.033 // सरित्सरःसु शैलेषु वनेषूपवनेषु च । यत्र क्व चासन्नृषयस्तत्र सन्निहितो हरः ॥ BhP_08.12.034 // स्कन्ने रेतसि सो ऽपश्यदात्मानं देवमायया । जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात् ॥ BhP_08.12.035 // अथावगतमाहात्म्य आत्मनो जगदात्मनः । अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम् ॥ BhP_08.12.036 // tamaviklavamavrŬamÃlak«ya मधुसूदनः । उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम् ॥ BhP_08.12.037 // BhP_08.12.038/0 श्रीभगवान् उवाच दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठामात्मना स्थितः । यन् मे स्त्रीरूपया स्वैरं मोहितो ऽप्य् अङ्ग मायया ॥ BhP_08.12.038 // को नु मे ऽतितरेन् मायां विषक्तस्त्वदृते पुमान् । तांस्तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः ॥ BhP_08.12.039 // सेयं गुणमयी माया न त्वामभिभविष्यति । मया समेता कालेन कालरूपेण भागशः ॥ BhP_08.12.040 // BhP_08.12.041/0 श्रीशुक उवाच एवं भगवता राजन् श्रीवत्साङ्केन सत्कृतः । आमन्त्र्य तं परिक्रम्य सगणः स्वालयं ययौ ॥ BhP_08.12.041 // आत्मांशभूतां तां मायां भवानीं भगवान् भवः । सम्मतामृषिमुख्यानां प्रीत्याचष्टाथ भारत ॥ BhP_08.12.042 // अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः । अहं कलानामृषभो ऽपि मुह्ये ययावशो ऽन्ये किमुतास्वतन्त्राः ॥ BhP_08.12.043 // यं मामपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै । स एष साक्षात् पुरुषः पुराणो न यत्र कालो विशते न वेदः ॥ BhP_08.12.044 // BhP_08.12.045/0 श्रीशुक उवाच इति ते ऽभिहितस्तात विक्रमः शार्ङ्गधन्वनः । सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः ॥ BhP_08.12.045 // एतन् मुहुः कीर्तयतो ऽनुशृण्वतो न रिष्यते जातु समुद्यमः क्वचित् । यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम् ॥ BhP_08.12.046 // असदविषयमङ्घ्रिं भावगम्यं प्रपन्नान् $ अमृतममरवर्यान् आशयत् सिन्धुमथ्यम् & कपटयुवतिवेषो मोहयन् यः सुरारींस् % तमहमुपसृतानां कामपूरं नतो ऽस्मि ॥ BhP_08.12.047 //* BhP_08.13.001/0 श्रीशुक उवाच मनुर्विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः । सप्तमो वर्तमानो यस्तदपत्यानि मे शृणु ॥ BhP_08.13.001 // इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तो ऽथ नाभागः सप्तमो दिष्ट उच्यते ॥ BhP_08.13.002 // तरूषश्च पृषध्रश्च दशमो वसुमान् स्मृतः । मनोर्वैवस्वतस्यैते दशपुत्राः परन्तप ॥ BhP_08.13.003 // आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः । अश्विनावृभवो राजन्निन्द्रस्तेषां पुरन्दरः ॥ BhP_08.13.004 // कश्यपो ऽत्रिर्वसिष्ठश्च विश्वामित्रो ऽथ गौतमः । जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृताः ॥ BhP_08.13.005 // अत्रापि भगवज्जन्म कश्यपाददितेरभूत् । आदित्यानामवरजो विष्णुर्वामनरूपधृक् ॥ BhP_08.13.006 // सङ्क्षेपतो मयोक्तानि सप्तमन्वन्तराणि ते । भविष्याण्य् अथ वक्ष्यामि विष्णोः शक्त्यान्वितानि च ॥ BhP_08.13.007 // विवस्वतश्च द्वे जाये विश्वकर्मसुते उभे । संज्ञा छाया च राजेन्द्र ये प्राग् अभिहिते तव ॥ BhP_08.13.008 // तृतीयां वडवामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् छृणु ॥ BhP_08.13.009 // सावर्णिस्तपती कन्या भार्या संवरणस्य या । शनैश्चरस्तृतीयो ऽभूदश्विनौ वडवात्मजौ ॥ BhP_08.13.010 // अष्टमे ऽन्तर आयाते सावर्णिर्भविता मनुः । निर्मोकविरजस्काद्याः सावर्णितनया नृप ॥ BhP_08.13.011 // तत्र देवाः सुतपसो विरजा अमृतप्रभाः । तेषां विरोचनसुतो बलिरिन्द्रो भविष्यति ॥ BhP_08.13.012 // दत्त्वेमां याचमानाय विष्णवे यः पदत्रयम् । राद्धमिन्द्रपदं हित्वा ततः सिद्धिमवाप्स्यति ॥ BhP_08.13.013 // यो ऽसौ भगवता बद्धः प्रीतेन सुतले पुनः । निवेशितो ऽधिके स्वर्गादधुनास्ते svarì इव ॥ BhP_08.13.014 // गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा । ऋष्यशृङ्गः पितास्माकं भगवान् बादरायणः ॥ BhP_08.13.015 // इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः । इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ BhP_08.13.016 // देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः । स्थानं पुरन्दराद्धृत्वा बलये दास्यतीश्वरः ॥ BhP_08.13.017 // नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः । भूतकेतुर्दीप्तकेतुरित्य् आद्यास्तत्सुता नृप ॥ BhP_08.13.018 // पारामरीचिगर्भाद्या देवा इन्द्रो ऽद्भुतः स्मृतः । द्युतिमत्प्रमुखास्तत्र भविष्यन्त्य् ऋषयस्ततः ॥ BhP_08.13.019 // आयुष्मतो ऽम्बुधारायामृषभो भगवत्कला । भविता येन संराद्धां त्रिलोकीं भोक्ष्यते ऽद्भुतः ॥ BhP_08.13.020 // दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः । तत्सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजाः ॥ BhP_08.13.021 // हविष्मान् सुकृतः सत्यो जयो मूर्तिस्तदा द्विजाः । सुवासनविरुद्धाद्या देवाः शम्भुः सुरेश्वरः ॥ BhP_08.13.022 // विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति । जातः स्वांशेन भगवान् गृहे विश्वसृजो विभुः ॥ BhP_08.13.023 // मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् । अनागतास्तत्सुताश्च सत्यधर्मादयो दश ॥ BhP_08.13.024 // विहङ्गमाः कामगमा निर्वाणरुचयः सुराः । इन्द्रश्च वैधृतस्तेषामृषयश्चारुणादयः ॥ BhP_08.13.025 // आर्यकस्य सुतस्तत्र धर्मसेतुरिति स्मृतः । वैधृतायां हरेरंशस्त्रिलोकीं धारयिष्यति ॥ BhP_08.13.026 // भविता रुद्रसावर्णी राजन् द्वादशमो मनुः । देववान् उपदेवश्च देवश्रेष्ठादयः सुताः ॥ BhP_08.13.027 // ऋतधामा च तत्रेन्द्रो देवाश्च हरितादयः । ऋषयश्च तपोमूर्तिस्तपस्व्य् आग्नीध्रकादयः ॥ BhP_08.13.028 // स्वधामाख्यो हरेरंशः साधयिष्यति तन्मनोः । अन्तरं सत्यसहसः सुनृतायाः सुतो विभुः ॥ BhP_08.13.029 // मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् । चित्रसेनविचित्राद्या देवसावर्णिदेहजाः ॥ BhP_08.13.030 // देवाः सुकर्मसुत्राम संज्ञा इन्द्रो दिवस्पतिः । निर्मोकतत्त्वदर्शाद्या भविष्यन्त्य् ऋषयस्तदा ॥ BhP_08.13.031 // देवहोत्रस्य तनय उपहर्ता दिवस्पतेः । योगेश्वरो हरेरंशो बृहत्यां सम्भविष्यति ॥ BhP_08.13.032 // मनुर्वा इन्द्रसावर्णिश्चतुर्दशम एष्यति । उरुगम्भीरबुधाद्या इन्द्रसावर्णिवीर्यजाः ॥ BhP_08.13.033 // पवित्राश्चाक्षुषा देवाः शुचिरिन्द्रो भविष्यति । अग्निर्बाहुः शुचिः शुद्धो मागधाद्यास्तपस्विनः ॥ BhP_08.13.034 // सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः । वितानायां महाराज क्रियातन्तून् वितायिता ॥ BhP_08.13.035 // राजंश्चतुर्दशैतानि त्रिकालानुगतानि ते । प्रोक्तान्य् एभिर्मितः कल्पो युगसाहस्रपर्ययः ॥ BhP_08.13.036 // BhP_08.14.001/0 श्रीराजोवाच मन्वन्तरेषु भगवन् यथा मन्वादयस्त्विमे । यस्मिन् कर्मणि ये येन नियुक्तास्तद्वदस्व मे ॥ BhP_08.14.001 // BhP_08.14.002/0 श्रीऋषिरुवाच मनवो मनुपुत्राश्च मुनयश्च महीपते । इन्द्राः सुरगणाश्चैव सर्वे पुरुषशासनाः ॥ BhP_08.14.002 // यज्ञादयो याः कथिताः पौरुष्यस्तनवो नृप । मन्वादयो जगद्यात्रां नयन्त्य् आभिः प्रचोदिताः ॥ BhP_08.14.003 // चतुर्युगान्ते कालेन ग्रस्तान् छ्रुतिगणान् यथा । तपसा ऋषयो ऽपश्यन् यतो धर्मः सनातनः ॥ BhP_08.14.004 // ततो धर्मं चतुष्पादं मनवो हरिणोदिताः । युक्ताः सञ्चारयन्त्य् अद्धा स्वे स्वे काले महीं नृप ॥ BhP_08.14.005 // पालयन्ति प्रजापाला यावदन्तं विभागशः । यज्ञभागभुजो देवा ये च तत्रान्विताश्च तैः ॥ BhP_08.14.006 // इन्द्रो भगवता दत्तां त्रैलोक्यश्रियमूर्जिताम् । भुञ्जानः पाति लोकांस्त्रीन् कामं लोके प्रवर्षति ॥ BhP_08.14.007 // ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक् । ऋषिरूपधरः कर्म योगं योगेशरूपधृक् ॥ BhP_08.14.008 // सर्गं प्रजेशरूपेण दस्यून् हन्यात् svarìvapu÷ / कालरूपेण सर्वेषामभावाय पृथग् गुणः ॥ BhP_08.14.009 // स्तूयमानो जनैरेभिर्मायया नामरूपया । विमोहितात्मभिर्नाना दर्शनैर्न च दृश्यते ॥ BhP_08.14.010 // एतत् कल्पविकल्पस्य प्रमाणं परिकीर्तितम् । यत्र मन्वन्तराण्य् आहुश्चतुर्दश पुराविदः ॥ BhP_08.14.011 // BhP_08.15.001/0 श्रीराजोवाच बलेः पदत्रयं भूमेः कस्माद्धरिरयाचत । भूतेश्वरः कृपणवल् लब्धार्थो ऽपि बबन्ध तम् ॥ BhP_08.15.001 // एतद्वेदितुमिच्छामो महत् कौतूहलं हि नः । यज्ञेश्वरस्य पूर्णस्य बन्धनं चाप्य् अनागसः ॥ BhP_08.15.002 // BhP_08.15.003/0 श्रीशुक उवाच पराजितश्रीरसुभिश्च हापितो हीन्द्रेण राजन् भृगुभिः स जीवितः । सर्वात्मना तान् अभजद्भृगून् बलिः शिष्यो महात्मार्थनिवेदनेन ॥ BhP_08.15.003 // तं ब्राह्मणा भृगवः प्रीयमाणा अयाजयन् विश्वजिता त्रिणाकम् । जिगीषमाणं विधिनाभिषिच्य महाभिषेकेण महानुभावाः ॥ BhP_08.15.004 // ततो रथः käcanapaÂÂanaddho हयाश्च हर्यश्वतुरङ्गवर्णाः । ध्वजश्च सिंहेन विराजमानो हुताशनादास हविर्भिरिष्टात् ॥ BhP_08.15.005 // धनुश्च दिव्यं पुरटोपनद्धं तूणावरिक्तौ कवचं च दिव्यम् । पितामहस्तस्य ददौ च मालाम् अम्लानपुष्पां जलजं च शुक्रः ॥ BhP_08.15.006 // एवं स विप्रार्जितयोधनार्थस् तैः कल्पितस्वस्त्ययनो ऽथ विप्रान् । प्रदक्षिणीकृत्य कृतप्रणामः प्रह्रादमामन्त्र्य नमश्चकार ॥ BhP_08.15.007 // अथारुह्य रथं दिव्यं भृगुदत्तं महारथः । सुस्रग्धरो ऽथ सन्नह्य धन्वी खड्गी धृतेषुधिः ॥ BhP_08.15.008 // हेमाङ्गदलसद्बाहुः स्फुरन्मकरकुण्डलः । रराज rathamÃrƬho धिष्ण्यस्थ इव हव्यवा॥ BhP_08.15.009 // तुल्यैश्वर्यबलश्रीभिः स्वयूथैर्दैत्ययूथपैः । पिबद्भिरिव खं दृग्भिर्दहद्भिः परिधीन् इव ॥ BhP_08.15.010 // वृतो विकर्षन् महतीमासुरीं ध्वजिनीं विभुः । ययाविन्द्रपुरीं स्वृद्धां कम्पयन्निव रोदसी ॥ BhP_08.15.011 // रम्यामुपवनोद्यानैः श्रीमद्भिर्नन्दनादिभिः । कूजद्विहङ्गमिथुनैर्गायन्मत्तमधुव्रतैः ॥ BhP_08.15.012 // प्रवालफलपुष्पोरु भारशाखामरद्रुमैः । हंससारसचक्राह्व कारण्डवकुलाकुलाः । नलिन्यो यत्र krŬanti प्रमदाः सुरसेविताः ॥ BhP_08.15.013 // आकाशगङ्गया देव्या वृतां परिखभूतया । प्राकारेणाग्निवर्णेन साट्टालेनोन्नतेन च ॥ BhP_08.15.014 // रुक्मपट्टकपाटैश्च द्वारैः स्फटिकगोपुरैः । जुष्टां विभक्तप्रपथां विश्वकर्मविनिर्मिताम् ॥ BhP_08.15.015 // sabhÃcatvararathyìhyÃæ विमानैर्न्यर्बुदैर्युताम् । शृङ्गाटकैर्मणिमयैर्वज्रविद्रुमवेदिभिः ॥ BhP_08.15.016 // यत्र नित्यवयोरूपाः श्यामा विरजवाससः । भ्राजन्ते रूपवन्नार्यो ह्य् अर्चिर्भिरिव वह्नयः ॥ BhP_08.15.017 // सुरस्त्रीकेशविभ्रष्ट नवसौगन्धिकस्रजाम् । यत्रामोदमुपादाय मार्ग आवाति मारुतः ॥ BhP_08.15.018 // हेमजालाक्षनिर्गच्छद् धूमेनागुरुगन्धिना । पाण्डुरेण प्रतिच्छन्न मार्गे यान्ति सुरप्रियाः ॥ BhP_08.15.019 // मुक्तावितानैर्मणिहेमकेतुभिर् नानापताकावलभीभिरावृताम् । शिखण्डिपारावतभृङ्गनादितां वैमानिकस्त्रीकलगीतमङ्गलाम् ॥ BhP_08.15.020 // मृदङ्गशङ्खानकदुन्दुभिस्वनैः सतालवीणामुरजेष्टवेणुभिः । नृत्यैः सवाद्यैरुपदेवगीतकैर् मनोरमां स्वप्रभया जितप्रभाम् ॥ BhP_08.15.021 // यां न व्रजन्त्य् अधर्मिष्ठाः खला भूतद्रुहः शठाः । मानिनः कामिनो लुब्धा एभिर्हीना व्रजन्ति यत् ॥ BhP_08.15.022 // तां देवधानीं स वरूथिनीपतिर् बहिः समन्ताद्रुरुधे पृतन्यया । आचार्यदत्तं जलजं महास्वनं दध्मौ प्रयुञ्जन् भयमिन्द्रयोषिताम् ॥ BhP_08.15.023 // मघवांस्तमभिप्रेत्य बलेः परममुद्यमम् । सर्वदेवगणोपेतो गुरुमेतदुवाच ह ॥ BhP_08.15.024 // भगवन्नुद्यमो भूयान् बलेर्नः पूर्ववैरिणः । अविषह्यमिमं मन्ये केनासीत् तेजसोर्जितः ॥ BhP_08.15.025 // नैनं कश्चित् कुतो वापि प्रतिव्योढुमधीश्वरः । पिबन्निव मुखेनेदं लिहन्निव दिशो दश । दहन्निव दिशो दृग्भिः संवर्ताग्निरिवोत्थितः ॥ BhP_08.15.026 // ब्रूहि कारणमेतस्य दुर्धर्षत्वस्य मद्रिपोः । ओजः सहो बलं तेजो यत एतत् समुद्यमः ॥ BhP_08.15.027 // BhP_08.15.028/0 श्रीगुरुरुवाच जानामि मघवन् छत्रोरुन्नतेरस्य कारणम् । शिष्यायोपभृतं तेजो भृगुभिर्ब्रह्मवादिभिः ॥ BhP_08.15.028 // ओजस्विनं बलिं जेतुं न समर्थो ऽस्ति कश्चन । भवद्विधो भवान् वापि वर्जयित्वेश्वरं हरिम् ॥ BhP_08.15.029 // विजेष्यति न को ऽप्य् एनं ब्रह्मतेजःसमेधितम् । नास्य शक्तः पुरः स्थातुं कृतान्तस्य यथा जनाः ॥ BhP_08.15.030 // तस्मान् निलयमुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ BhP_08.15.031 // एष विप्रबलोदर्कः सम्प्रत्य् ऊर्जितविक्रमः । तेषामेवापमानेन सानुबन्धो विनङ्क्ष्यति ॥ BhP_08.15.032 // एवं सुमन्त्रितार्थास्ते गुरुणार्थानुदर्शिना । हित्वा त्रिविष्टपं जग्मुर्गीर्वाणाः कामरूपिणः ॥ BhP_08.15.033 // देवेष्वथ निलीनेषु बलिर्वैरोचनः पुरीम् । देवधानीमधिष्ठाय वशं निन्ये जगत्त्रयम् ॥ BhP_08.15.034 // तं विश्वजयिनं शिष्यं भृगवः शिष्यवत्सलाः । शतेन हयमेधानामनुव्रतमयाजयन् ॥ BhP_08.15.035 // ततस्तदनुभावेन भुवनत्रयविश्रुताम् । कीर्तिं दिक्षुवितन्वानः स रेज u¬urì इव ॥ BhP_08.15.036 // बुभुजे च श्रियं स्वृद्धां द्विजदेवोपलम्भिताम् । कृतकृत्यमिवात्मानं मन्यमानो महामनाः ॥ BhP_08.15.037 // BhP_08.16.001/0 श्रीशुक उवाच एवं पुत्रेषु नष्टेषु देवमातादितिस्तदा । हृते त्रिविष्टपे दैत्यैः पर्यतप्यदनाथवत् ॥ BhP_08.16.001 // एकदा कश्यपस्तस्या आश्रमं भगवान् अगात् । निरुत्सवं निरानन्दं समाधेर्विरतश्चिरात् ॥ BhP_08.16.002 // स पत्नीं दीनवदनां कृतासनपरिग्रहः । सभाजितो यथान्यायमिदमाह कुरूद्वह ॥ BhP_08.16.003 // अप्य् अभद्रं न विप्राणां भद्रे लोके ऽधुनागतम् । न धर्मस्य न लोकस्य मृत्योश्छन्दानुवर्तिनः ॥ BhP_08.16.004 // अपि वाकुशलं किञ्चिद्गृहेषु गृहमेधिनि । धर्मस्यार्थस्य कामस्य यत्र योगो ह्य् अयोगिनाम् ॥ BhP_08.16.005 // अपि वातिथयो ऽभ्येत्य कुटुम्बासक्तया त्वया । गृहादपूजिता याताः प्रत्युत्थानेन वा क्वचित् ॥ BhP_08.16.006 // गृहेषु येष्वतिथयो नार्चिताः सलिलैरपि । यदि निर्यान्ति ते नूनं फेरुराजगृहोपमाः ॥ BhP_08.16.007 // अप्य् अग्नयस्तु वेलायां न हुता हविषा सति । त्वयोद्विग्नधिया भद्रे प्रोषिते मयि कर्हिचित् ॥ BhP_08.16.008 // यत्पूजया कामदुघान् याति लोकान् गृहान्वितः । ब्राह्मणो ऽग्निश्च वै विष्णोः सर्वदेवात्मनो मुखम् ॥ BhP_08.16.009 // अपि सर्वे कुशलिनस्तव पुत्रा मनस्विनि । लक्षये ऽस्वस्थमात्मानं भवत्या लक्षणैरहम् ॥ BhP_08.16.010 // BhP_08.16.011/0 श्रीअदितिरुवाच भद्रं द्विजगवां ब्रह्मन् धर्मस्यास्य जनस्य च । त्रिवर्गस्य परं क्षेत्रं गृहमेधिन् गृहा इमे ॥ BhP_08.16.011 // अग्नयो ऽतिथयो भृत्या भिक्षवो ये च लिप्सवः । सर्वं भगवतो ब्रह्मन्ननुध्यानान् न रिष्यति ॥ BhP_08.16.012 // को नु मे भगवन् कामो न सम्पद्येत मानसः । यस्या भवान् प्रजाध्यक्ष एवं धर्मान् prabhëate ॥ BhP_08.16.013 // तवैव मारीच मनःशरीरजाः प्रजा इमाः सत्त्वरजस्तमोजुषः । समो भवांस्तास्वसुरादिषु प्रभो तथापि भक्तं भजते महेश्वरः ॥ BhP_08.16.014 // तस्मादीश भजन्त्या मे श्रेयश्चिन्तय सुव्रत । हृतश्रियो हृतस्थानान् सपत्नैः पाहि नः प्रभो ॥ BhP_08.16.015 // परैर्विवासिता साहं मग्ना व्यसनसागरे । ऐश्वर्यं श्रीर्यशः स्थानं हृतानि प्रबलैर्मम ॥ BhP_08.16.016 // यथा तानि पुनः साधो प्रपद्येरन् ममात्मजाः । तथा विधेहि कल्याणं धिया कल्याणकृत्तम ॥ BhP_08.16.017 // BhP_08.16.018/0 श्रीशुक उवाच एवमभ्यर्थितो ऽदित्या कस्तामाह स्मयन्निव । अहो मायाबलं विष्णोः स्नेहबद्धमिदं जगत् ॥ BhP_08.16.018 // क्व देहो भौतिको ऽनात्मा क्व चात्मा प्रकृतेः परः । कस्य के पतिपुत्राद्या मोह एव हि कारणम् ॥ BhP_08.16.019 // उपतिष्ठस्व पुरुषं भगवन्तं जनार्दनम् । सर्वभूतगुहावासं वासुदेवं जगद्गुरुम् ॥ BhP_08.16.020 // स विधास्यति ते कामान् हरिर्दीनानुकम्पनः । अमोघा भगवद्भक्तिर्नेतरेति मतिर्मम ॥ BhP_08.16.021 // BhP_08.16.022/0 श्रीअदितिरुवाच केनाहं विधिना ब्रह्मन्नुपस्थास्ये जगत्पतिम् । यथा मे सत्यसङ्कल्पो विदध्यात् स मनोरथम् ॥ BhP_08.16.022 // आदिश त्वं द्विजश्रेष्ठ विधिं तदुपधावनम् । आशु तुष्यति मे देवः सीदन्त्याः सह पुत्रकैः ॥ BhP_08.16.023 // BhP_08.16.024/0 श्रीकश्यप उवाच एतन् मे भगवान् पृष्टः प्रजाकामस्य पद्मजः । यदाह ते प्रवक्ष्यामि व्रतं केशवतोषणम् ॥ BhP_08.16.024 // फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम् । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः ॥ BhP_08.16.025 // सिनीवाल्यां मृदालिप्य स्नायात् क्रोडविदीर्णया । यदि लभ्येत वै स्रोतस्य् एतं मन्त्रमुदीरयेत् ॥ BhP_08.16.026 // त्वं देव्य् आदिवराहेण रसायाः स्थानमिच्छता । उद्धृतासि नमस्तुभ्यं पाप्मानं मे प्रणाशय ॥ BhP_08.16.027 // निर्वर्तितात्मनियमो देवमर्चेत् समाहितः । अर्चायां स्थण्डिले सूर्ये जले वह्नौ गुरावपि ॥ BhP_08.16.028 // नमस्तुभ्यं भगवते पुरुषाय महीयसे । सर्वभूतनिवासाय वासुदेवाय साक्षिणे ॥ BhP_08.16.029 // नमो ऽव्यक्ताय सूक्ष्माय प्रधानपुरुषाय च । चतुर्विंशद्गुणज्ञाय गुणसङ्ख्यानहेतवे ॥ BhP_08.16.030 // नमो द्विशीर्ष्णे त्रिपदे चतुःशृङ्गाय तन्तवे । सप्तहस्ताय यज्ञाय त्रयीविद्यात्मने नमः ॥ BhP_08.16.031 // नमः शिवाय रुद्राय नमः शक्तिधराय च । सर्वविद्याधिपतये भूतानां पतये नमः ॥ BhP_08.16.032 // नमो हिरण्यगर्भाय प्राणाय जगदात्मने । योगैश्वर्यशरीराय नमस्ते योगहेतवे ॥ BhP_08.16.033 // नमस्त आदिदेवाय साक्षिभूताय ते नमः । नारायणाय ऋषये नराय हरये नमः ॥ BhP_08.16.034 // नमो मरकतश्याम वपुषे ऽधिगतश्रिये । केशवाय नमस्तुभ्यं नमस्ते पीतवाससे ॥ BhP_08.16.035 // त्वं सर्ववरदः पुंसां वरेण्य वरदर्षभ । अतस्ते श्रेयसे धीराः पादरेणुमुपासते ॥ BhP_08.16.036 // अन्ववर्तन्त यं देवाः श्रीश्च तत्पादपद्मयोः । स्पृहयन्त इवामोदं भगवान् मे प्रसीदताम् ॥ BhP_08.16.037 // एतैर्मन्त्रैर्हृषीकेशमावाहनपुरस्कृतम् । अर्चयेच् छ्रद्धया युक्तः पाद्योपस्पर्शनादिभिः ॥ BhP_08.16.038 // अर्चित्वा गन्धमाल्याद्यैः पयसा स्नपयेद्विभुम् । वस्त्रोपवीताभरण पाद्योपस्पर्शनैस्ततः । गन्धधूपादिभिश्चार्चेद्द्वादशाक्षरविद्यया ॥ BhP_08.16.039 // शृतं पयसि नैवेद्यं शाल्यन्नं विभवे सति । ससर्पिः सगुडं दत्त्वा जुहुयान् मूलविद्यया ॥ BhP_08.16.040 // निवेदितं तद्भक्ताय दद्याद्भुञ्जीत वा स्वयम् । दत्त्वाचमनमर्चित्वा ताम्बूलं च निवेदयेत् ॥ BhP_08.16.041 // जपेदष्टोत्तरशतं स्तुवीत स्तुतिभिः प्रभुम् । कृत्वा प्रदक्षिणं भूमौ प्रणमेद्दण्डवन् मुदा ॥ BhP_08.16.042 // कृत्वा शिरसि तच्छेषां देवमुद्वासयेत् ततः । द्व्यवरान् भोजयेद्विप्रान् पायसेन यथोचितम् ॥ BhP_08.16.043 // भुञ्जीत तैरनुज्ञातः सेष्टः शेषं सभाजितैः । ब्रह्मचार्य् अथ तद्रात्र्यां श्वो भूते प्रथमे ऽहनि ॥ BhP_08.16.044 // स्नातः शुचिर्यथोक्तेन विधिना सुसमाहितः । पयसा स्नापयित्वार्चेद्यावद्व्रतसमापनम् ॥ BhP_08.16.045 // पयोभक्षो व्रतमिदं चरेद्विष्ण्वर्चनादृतः । पूर्ववज् जुहुयादग्निं ब्राह्मणांश्चापि भोजयेत् ॥ BhP_08.16.046 // एवं त्वहरहः कुर्याद्द्वादशाहं पयोव्रतम् । हरेराराधनं होममर्हणं द्विजतर्पणम् ॥ BhP_08.16.047 // प्रतिपद्दिनमारभ्य यावच् छुक्लत्रयोदशीम् । ब्रह्मचर्यमधःस्वप्नं स्नानं त्रिषवणं चरेत् ॥ BhP_08.16.048 // वर्जयेदसदालापं भोगान् उच्चावचांस्तथा । अहिंस्रः सर्वभूतानां वासुदेवपरायणः ॥ BhP_08.16.049 // त्रयोदश्यामथो विष्णोः स्नपनं पञ्चकैर्विभोः । कारयेच् छास्त्रदृष्टेन विधिना विधिकोविदैः ॥ BhP_08.16.050 // पूजां च महतीं कुर्याद्वित्तशाठ्यविवर्जितः । चरुं निरूप्य पयसि शिपिविष्टाय विष्णवे ॥ BhP_08.16.051 // सूक्तेन तेन पुरुषं यजेत सुसमाहितः । नैवेद्यं चातिगुणवद्दद्यात् पुरुषतुष्टिदम् ॥ BhP_08.16.052 // आचार्यं ज्ञानसम्पन्नं वस्त्राभरणधेनुभिः । तोषयेदृत्विजश्चैव तद्विद्ध्य् आराधनं हरेः ॥ BhP_08.16.053 // भोजयेत् तान् गुणवता सदन्नेन शुचिस्मिते । अन्यांश्च ब्राह्मणान् छक्त्या ये च तत्र समागताः ॥ BhP_08.16.054 // दक्षिणां गुरवे दद्यादृत्विग्भ्यश्च यथार्हतः । अन्नाद्येनाश्वपाकांश्च प्रीणयेत् समुपागतान् ॥ BhP_08.16.055 // भुक्तवत्सु च सर्वेषु दीनान्धकृपणादिषु । विष्णोस्तत् प्रीणनं विद्वान् भुञ्जीत सह बन्धुभिः ॥ BhP_08.16.056 // नृत्यवादित्रगीतैश्च स्तुतिभिः स्वस्तिवाचकैः । कारयेत् तत्कथाभिश्च पूजां भगवतो ऽन्वहम् ॥ BhP_08.16.057 // एतत् पयोव्रतं नाम पुरुषाराधनं परम् । पितामहेनाभिहितं मया ते समुदाहृतम् ॥ BhP_08.16.058 // त्वं चानेन महाभागे सम्यक् चीर्णेन केशवम् । आत्मना शुद्धभावेन नियतात्मा भजाव्ययम् ॥ BhP_08.16.059 // अयं वै सर्वयज्ञाख्यः सर्वव्रतमिति स्मृतम् । तपःसारमिदं भद्रे दानं चेश्वरतर्पणम् ॥ BhP_08.16.060 // त एव नियमाः साक्षात् त एव च यमोत्तमाः । तपो दानं व्रतं यज्ञो येन तुष्यत्य् अधोक्षजः ॥ BhP_08.16.061 // तस्मादेतद्व्रतं भद्रे प्रयता श्रद्धयाचर । भगवान् परितुष्टस्ते वरान् आशु विधास्यति ॥ BhP_08.16.062 // BhP_08.17.001/0 श्रीशुक उवाच इत्य् उक्ता सादिती राजन् स्वभर्त्रा कश्यपेन वै । अन्वतिष्ठद्व्रतमिदं द्वादशाहमतन्द्रिता ॥ BhP_08.17.001 // चिन्तयन्त्य् एकया बुद्ध्या महापुरुषमीश्वरम् । प्रगृह्येन्द्रियदुष्टाश्वान् मनसा बुद्धिसारथिः ॥ BhP_08.17.002 // मनश्चैकाग्रया बुद्ध्या भगवत्य् अखिलात्मनि । वासुदेवे समाधाय चचार ह पयोव्रतम् ॥ BhP_08.17.003 // तस्याः प्रादुरभूत् तात भगवान् आदिपुरुषः । पीतवासाश्चतुर्बाहुः शङ्खचक्रगदाधरः ॥ BhP_08.17.004 // तं नेत्रगोचरं वीक्ष्य सहसोत्थाय सादरम् । ननाम भुवि कायेन दण्डवत्प्रीतिविह्वला ॥ BhP_08.17.005 // सोत्थाय baddhäjalirŬituæ स्थिता नोत्सेह आनन्दजलाकुलेक्षणा । बभूव तूष्णीं पुलकाकुलाकृतिस् तद्दर्शनात्युत्सवगात्रवेपथुः ॥ BhP_08.17.006 // प्रीत्या शनैर्गद्गदया गिरा हरिं तुष्टाव सा देव्य् अदितिः कुरूद्वह । उद्वीक्षती सा पिबतीव चक्षुषा रमापतिं यज्ञपतिं जगत्पतिम् ॥ BhP_08.17.007 // BhP_08.17.008/0 श्रीअदितिरुवाच यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद $ तीर्थश्रवः श्रवणमङ्गलनामधेय & आपन्नलोकवृजिनोपशमोदयाद्य % शं नः कृधीश भगवन्नसि दीननाथः ॥ BhP_08.17.008 //* विश्वाय विश्वभवनस्थितिसंयमाय $ स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने & स्वस्थाय शश्वदुपबृंहितपूर्णबोध % व्यापादितात्मतमसे हरये नमस्ते ॥ BhP_08.17.009 //* आयुः परं वपुरभीष्टमतुल्यलक्ष्मीर् $ द्योभूरसाः सकलयोगगुणास्त्रिवर्गः & ज्ञानं च केवलमनन्त भवन्ति तुष्टात् % त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ BhP_08.17.010 //* BhP_08.17.011/0 श्रीशुक उवाच अदित्यैवं स्तुतो राजन् भगवान् पुष्करेक्षणः । क्षेत्रज्ञः सर्वभूतानामिति होवाच भारत ॥ BhP_08.17.011 // BhP_08.17.012/0 श्रीभगवान् उवाच देवमातर्भवत्या मे विज्ञातं चिरकाङ्क्षितम् । यत् सपत्नैर्हृतश्रीणां च्यावितानां स्वधामतः ॥ BhP_08.17.012 // तान् विनिर्जित्य समरे दुर्मदान् असुरर्षभान् । प्रतिलब्धजयश्रीभिः पुत्रैरिच्छस्य् उपासितुम् ॥ BhP_08.17.013 // इन्द्रज्येष्ठैः स्वतनयैर्हतानां युधि विद्विषाम् । स्त्रियो रुदन्तीरासाद्य द्रष्टुमिच्छसि दुःखिताः ॥ BhP_08.17.014 // आत्मजान् सुसमृद्धांस्त्वं प्रत्याहृतयशःश्रियः । नाकपृष्ठमधिष्ठाय krŬato द्रष्टुमिच्छसि ॥ BhP_08.17.015 // प्रायो ऽधुना ते ऽसुरयूथनाथा अपारणीया इति देवि मे मतिः । यत् ते ऽनुकूलेश्वरविप्रगुप्ता न विक्रमस्तत्र सुखं ददाति ॥ BhP_08.17.016 // अथाप्य् उपायो मम देवि चिन्त्यः सन्तोषितस्य व्रतचर्यया ते । ममार्चनं नार्हति गन्तुमन्यथा श्रद्धानुरूपं फलहेतुकत्वात् ॥ BhP_08.17.017 // त्वयार्चितश्चाहमपत्यगुप्तये पयोव्रतेनानुगुणं samŬita÷ / स्वांशेन पुत्रत्वमुपेत्य ते सुतान् गोप्तास्मि मारीचतपस्य् अधिष्ठितः ॥ BhP_08.17.018 // उपधाव पतिं भद्रे प्रजापतिमकल्मषम् । मां च भावयती पत्यावेवं रूपमवस्थितम् ॥ BhP_08.17.019 // नैतत् परस्मा आख्येयं पृष्टयापि कथञ्चन । सर्वं सम्पद्यते देवि देवगुह्यं सुसंवृतम् ॥ BhP_08.17.020 // BhP_08.17.021/0 श्रीशुक उवाच एतावदुक्त्वा भगवांस्तत्रैवान्तरधीयत । अदितिर्दुर्लभं लब्ध्वा हरेर्जन्मात्मनि प्रभोः ॥ BhP_08.17.021 // उपाधावत् पतिं भक्त्या परया कृतकृत्यवत् । स वै समाधियोगेन कश्यपस्तदबुध्यत ॥ BhP_08.17.022 // प्रविष्टमात्मनि हरेरंशं ह्य् अवितथेक्षणः । सो ऽदित्यां वीर्यमाधत्त तपसा चिरसम्भृतम् । अमाहितमना राजन् दारुण्य् अग्निं यथानिलः ॥ BhP_08.17.023 // अदितेर्धिष्ठितं गर्भं भगवन्तं सनातनम् । हिरण्यगर्भो विज्ञाय samŬe गुह्यनामभिः ॥ BhP_08.17.024 // BhP_08.17.025/0 श्रीब्रह्मोवाच जयोरुगाय भगवन्नुरुक्रम नमो ऽस्तु ते । नमो ब्रह्मण्यदेवाय त्रिगुणाय नमो नमः ॥ BhP_08.17.025 // नमस्ते पृश्निगर्भाय वेदगर्भाय वेधसे । त्रिनाभाय त्रिपृष्ठाय शिपिविष्टाय विष्णवे ॥ BhP_08.17.026 // त्वमादिरन्तो भुवनस्य मध्यम् अनन्तशक्तिं पुरुषं यमाहुः । कालो भवान् आक्षिपतीश विश्वं स्रोतो यथान्तः पतितं गभीरम् ॥ BhP_08.17.027 // त्वं वै प्रजानां स्थिरजङ्गमानां प्रजापतीनामसि सम्भविष्णुः । दिवौकसां देव दिवश्च्युतानां परायणं नौरिव मज्जतो ऽप्सु ॥ BhP_08.17.028 // BhP_08.18.001/0 श्रीशुक उवाच इत्थं विरिञ्चस्तुतकर्मवीर्यः प्रादुर्बभूवामृतभूरदित्याम् । चतुर्भुजः शङ्खगदाब्जचक्रः पिशङ्गवासा नलिनायतेक्षणः ॥ BhP_08.18.001 // श्यामावदातो झषराजकुण्डल त्विषोल्लसच्छ्रीवदनाम्बुजः पुमान् । श्रीवत्सवक्षा बलयाङ्गदोल्लसत् kirÅÂakäcÅguïacÃrunÆpura÷ // BhP_08.18.002 // मधुव्रातव्रतविघुष्टया स्वया विराजितः श्रीवनमालया हरिः । प्रजापतेर्वेश्मतमः स्वरोचिषा विनाशयन् कण्ठनिविष्टकौस्तुभः ॥ BhP_08.18.003 // दिशः प्रसेदुः सलिलाशयास्तदा प्रजाः प्रहृष्टा ऋतवो गुणान्विताः । द्यौरन्तरीक्षं क्षितिरग्निजिह्वा गावो द्विजाः सञ्जहृषुर्नगाश्च ॥ BhP_08.18.004 // श्रोणायां श्रवणद्वादश्यां मुहूर्ते ऽभिजिति प्रभुः । सर्वे नक्षत्रताराद्याश् चक्रुस्तज्जन्म दक्षिणम् ॥ BhP_08.18.005 // द्वादश्यां सवितातिष्ठन् मध्यन्दिनगतो नृप । विजयानाम सा प्रोक्ता यस्यां जन्म विदुर्हरेः ॥ BhP_08.18.006 // शङ्खदुन्दुभयो नेदुर्मृदङ्गपणवानकाः । चित्रवादित्रतूर्याणां निर्घोषस्तुमुलो ऽभवत् ॥ BhP_08.18.007 // प्रीताश्चाप्सरसो ऽनृत्यन् गन्धर्वप्रवरा जगुः । तुष्टुवुर्मुनयो देवा मनवः पितरो ऽग्नयः ॥ BhP_08.18.008 // सिद्धविद्याधरगणाः सकिम्पुरुषकिन्नराः । चारणा यक्षरक्षांसि सुपर्णा भुजगोत्तमाः ॥ BhP_08.18.009 // गायन्तो ऽतिप्रशंसन्तो नृत्यन्तो विबुधानुगाः । अदित्या आश्रमपदं कुसुमैः समवाकिरन् ॥ BhP_08.18.010 // दृष्ट्वादितिस्तं निजगर्भसम्भवं परं पुमांसं मुदमाप विस्मिता । गृहीतदेहं निजयोगमायया प्रजापतिश्चाह जयेति विस्मितः ॥ BhP_08.18.011 // यत् तद्वपुर्भाति विभूषणायुधैर् अव्यक्तचिद्व्यक्तमधारयद्धरिः । बभूव तेनैव स वामनो वटुः सम्पश्यतोर्दिव्यगतिर्यथा नटः ॥ BhP_08.18.012 // तं वटुं वामनं दृष्ट्वा मोदमाना महर्षयः । कर्माणि कारयामासुः पुरस्कृत्य प्रजापतिम् ॥ BhP_08.18.013 // तस्योपनीयमानस्य सावित्रीं सविताब्रवीत् । बृहस्पतिर्ब्रह्मसूत्रं मेखलां कश्यपो ऽददात् ॥ BhP_08.18.014 // ददौ कृष्णाजिनं भूमिर्दण्डं सोमो वनस्पतिः । कौपीनाच्छादनं माता द्यौश्छत्रं जगतः पतेः ॥ BhP_08.18.015 // कमण्डलुं वेदगर्भः कुशान् सप्तर्षयो ददुः । अक्षमालां महाराज सरस्वत्य् अव्ययात्मनः ॥ BhP_08.18.016 // तस्मा इत्य् उपनीताय यक्षरापात्रिकामदात् । भिक्षां भगवती साक्षादुमादादम्बिका सती ॥ BhP_08.18.017 // स ब्रह्मवर्चसेनैवं सभां सम्भावितो वटुः । ब्रह्मर्षिगणसञ्जुष्टामत्यरोचत मारिषः ॥ BhP_08.18.018 // समिद्धमाहितं वह्निं कृत्वा परिसमूहनम् । परिस्तीर्य समभ्यर्च्य समिद्भिरजुहोद्द्विजः ॥ BhP_08.18.019 // श्रुत्वाश्वमेधैर्यजमानमूर्जितं बलिं भृगूणामुपकल्पितैस्ततः । जगाम तत्राखिलसारसम्भृतो भारेण गां सन्नमयन् पदे पदे ॥ BhP_08.18.020 // तं नर्मदायास्तट उत्तरे बलेर् य ऋत्विजस्ते भृगुकच्छसंज्ञके । प्रवर्तयन्तो भृगवः क्रतूत्तमं व्यचक्षतारादुदितं यथा रविम् ॥ BhP_08.18.021 // ते ऋत्विजो यजमानः सदस्या हतत्विषो वामनतेजसा नृप । सूर्यः किलायात्य् उत वा विभावसुः सनत्कुमारो ऽथ दिदृक्षया क्रतोः ॥ BhP_08.18.022 // इत्थं सशिष्येषु भृगुष्वनेकधा वितर्क्यमाणो भगवान् स वामनः । छत्रं सदण्डं सजलं कमण्डलुं विवेश बिभ्रद्धयमेधवाटम् ॥ BhP_08.18.023 // मौञ्ज्या मेखलया वीतमुपवीताजिनोत्तरम् । जटिलं वामनं विप्रं मायामाणवकं हरिम् ॥ BhP_08.18.024 // प्रविष्टं वीक्ष्य भृगवः सशिष्यास्ते सहाग्निभिः । प्रत्यगृह्णन् समुत्थाय सङ्क्षिप्तास्तस्य तेजसा ॥ BhP_08.18.025 // यजमानः प्रमुदितो दर्शनीयं मनोरमम् । रूपानुरूपावयवं तस्मा आसनमाहरत् ॥ BhP_08.18.026 // स्वागतेनाभिनन्द्याथ पादौ भगवतो बलिः । अवनिज्यार्चयामास मुक्तसङ्गमनोरमम् ॥ BhP_08.18.027 // तत्पादशौचं जनकल्मषापहं स धर्मविन् मूर्ध्न्य् अदधात् सुमङ्गलम् । यद्देवदेवो गिरिशश्चन्द्रमौलिर् दधार मूर्ध्ना परया च भक्त्या ॥ BhP_08.18.028 // BhP_08.18.029/0 श्रीबलिरुवाच स्वागतं ते नमस्तुभ्यं ब्रह्मन् किं करवाम ते । ब्रह्मर्षीणां तपः साक्षान् मन्ये त्वार्य वपुर्धरम् ॥ BhP_08.18.029 // अद्य नः पितरस्तृप्ता अद्य नः पावितं कुलम् । अद्य स्विष्टः क्रतुरयं यद्भवान् आगतो गृहान् ॥ BhP_08.18.030 // अद्याग्नयो मे सुहुता यथाविधि द्विजात्मज त्वच्चरणावनेजनैः । हतांहसो वार्भिरियं च भूरहो तथा पुनीता तनुभिः पदैस्तव ॥ BhP_08.18.031 // यद्यद्वटो vächasi तत् प्रतीच्छ मे त्वामर्थिनं विप्रसुतानुतर्कये । गां käcanaæ गुणवद्धाम मृष्टं तथान्नपेयमुत वा विप्रकन्याम् । ग्रामान् समृद्धांस्तुरगान् गजान् वा रथांस्तथार्हत्तम सम्प्रतीच्छ ॥ BhP_08.18.032 // BhP_08.19.001/0 श्रीशुक उवाच इति वैरोचनेर्वाक्यं धर्मयुक्तं स सूनृतम् । निशम्य भगवान् प्रीतः प्रतिनन्द्येदमब्रवीत् ॥ BhP_08.19.001 // BhP_08.19.002/0 श्रीभगवान् उवाच वचस्तवैतज् जनदेव सूनृतं कुलोचितं धर्मयुतं यशस्करम् । यस्य प्रमाणं भृगवः साम्पराये पितामहः कुलवृद्धः प्रशान्तः ॥ BhP_08.19.002 // न ह्य् एतस्मिन् कुले कश्चिन् निःसत्त्वः कृपणः पुमान् । प्रत्याख्याता प्रतिश्रुत्य यो वादाता द्विजातये ॥ BhP_08.19.003 // न सन्ति तीर्थे युधि चार्थिनार्थिताः पराङ्मुखा ये त्वमनस्विनो नृप । युष्मत्कुले यद्यशसामलेन प्रह्राद उद्भाति यथोडुपः खे ॥ BhP_08.19.004 // यतो जातो हिरण्याक्षश्चरन्नेक इमां महीम् । प्रतिवीरं दिग्विजये नाविन्दत गदायुधः ॥ BhP_08.19.005 // यं विनिर्जित्य कृच्छ्रेण विष्णुः क्ष्मोद्धार आगतम् । आत्मानं जयिनं मेने तद्वीर्यं भूर्य् अनुस्मरन् ॥ BhP_08.19.006 // निशम्य तद्वधं भ्राता हिरण्यकशिपुः पुरा । हन्तुं भ्रातृहणं क्रुद्धो जगाम निलयं हरेः ॥ BhP_08.19.007 // तमायान्तं समालोक्य शूलपाणिं कृतान्तवत् । चिन्तयामास कालज्ञो विष्णुर्मायाविनां वरः ॥ BhP_08.19.008 // यतो यतो ऽहं तत्रासौ मृत्युः प्राणभृतामिव । अतो ऽहमस्य हृदयं प्रवेक्ष्यामि पराग्दृशः ॥ BhP_08.19.009 // एवं स निश्चित्य रिपोः शरीरम् आधावतो निर्विविशे ऽसुरेन्द्र । श्वासानिलान्तर्हितसूक्ष्मदेहस् तत्प्राणरन्ध्रेण विविग्नचेताः ॥ BhP_08.19.010 // स तन्निकेतं परिमृश्य शून्यम् अपश्यमानः कुपितो ननाद । क्ष्मां द्यां दिशः खं विवरान् समुद्रान् विष्णुं विचिन्वन् न ददर्श वीरः ॥ BhP_08.19.011 // अपश्यन्निति होवाच मयान्विष्टमिदं जगत् । भ्रातृहा मे गतो नूनं यतो नावर्तते पुमान् ॥ BhP_08.19.012 // वैरानुबन्ध एतावान् आमृत्योरिह देहिनाम् । अज्ञानप्रभवो मन्युरहंमानोपबृंहितः ॥ BhP_08.19.013 // पिता प्रह्रादपुत्रस्ते तद्विद्वान् द्विजवत्सलः । स्वमायुर्द्विजलिङ्गेभ्यो देवेभ्यो ऽदात् स याचितः ॥ BhP_08.19.014 // भवान् आचरितान् धर्मान् आस्थितो गृहमेधिभिः । ब्राह्मणैः पूर्वजैः शूरैरन्यैश्चोद्दामकीर्तिभिः ॥ BhP_08.19.015 // तस्मात् त्वत्तो महीमीषद्वृणे ऽहं वरदर्षभात् । पदानि त्रीणि दैत्येन्द्र सम्मितानि पदा मम ॥ BhP_08.19.016 // नान्यत् ते कामये राजन् वदान्याज् जगदीश्वरात् । नैनः प्राप्नोति वै विद्वान् यावदर्थप्रतिग्रहः ॥ BhP_08.19.017 // BhP_08.19.018/0 श्रीबलिरुवाच अहो ब्राह्मणदायाद वाचस्ते वृद्धसम्मताः । त्वं बालो बालिशमतिः स्वार्थं प्रत्य् अबुधो यथा ॥ BhP_08.19.018 // मां वचोभिः समाराध्य लोकानामेकमीश्वरम् । पदत्रयं वृणीते यो ऽबुद्धिमान् द्वीपदाशुषम् ॥ BhP_08.19.019 // न पुमान् मामुपव्रज्य भूयो याचितुमर्हति । तस्माद्वृत्तिकरीं भूमिं वटो कामं प्रतीच्छ मे ॥ BhP_08.19.020 // BhP_08.19.021/0 श्रीभगवान् उवाच यावन्तो विषयाः प्रेष्ठास्त्रिलोक्यामजितेन्द्रियम् । न शक्नुवन्ति ते सर्वे प्रतिपूरयितुं नृप ॥ BhP_08.19.021 // त्रिभिः क्रमैरसन्तुष्टो द्वीपेनापि न पूर्यते । नववर्षसमेतेन सप्तद्वीपवरेच्छया ॥ BhP_08.19.022 // सप्तद्वीपाधिपतयो नृपा वैण्यगयादयः । अर्थैः कामैर्गता नान्तं तृष्णाया इति नः श्रुतम् ॥ BhP_08.19.023 // यदृच्छयोपपन्नेन सन्तुष्टो वर्तते सुखम् । नासन्तुष्टस्त्रिभिर्लोकैरजितात्मोपसादितैः ॥ BhP_08.19.024 // पुंसो ऽयं संसृतेर्हेतुरसन्तोषो ऽर्थकामयोः । यदृच्छयोपपन्नेन सन्तोषो मुक्तये स्मृतः ॥ BhP_08.19.025 // यदृच्छालाभतुष्टस्य तेजो विप्रस्य वर्धते । तत् प्रशाम्यत्य् असन्तोषादम्भसेवाशुशुक्षणिः ॥ BhP_08.19.026 // तस्मात् त्रीणि पदान्य् एव वृणे त्वद्वरदर्षभात् । एतावतैव सिद्धो ऽहं वित्तं यावत् प्रयोजनम् ॥ BhP_08.19.027 // BhP_08.19.028/0 श्रीशुक उवाच इत्य् उक्तः स हसन्नाह vächÃta÷ प्रतिगृह्यताम् । वामनाय महीं दातुं जग्राह जलभाजनम् ॥ BhP_08.19.028 // विष्णवे क्ष्मां प्रदास्यन्तमुशना असुरेश्वरम् । जानंश्चिकीर्षितं विष्णोः शिष्यं प्राह विदां वरः ॥ BhP_08.19.029 // BhP_08.19.030/0 श्रीशुक्र उवाच एष वैरोचने साक्षाद्भगवान् विष्णुरव्ययः । कश्यपाददितेर्जातो देवानां कार्यसाधकः ॥ BhP_08.19.030 // प्रतिश्रुतं त्वयैतस्मै यदनर्थमजानता । न साधु मन्ये दैत्यानां महान् उपगतो ऽनयः ॥ BhP_08.19.031 // एष ते स्थानमैश्वर्यं श्रियं तेजो यशः श्रुतम् । दास्यत्य् आच्छिद्य शक्राय मायामाणवको हरिः ॥ BhP_08.19.032 // त्रिभिः क्रमैरिमाल् लोकान् विश्वकायः क्रमिष्यति । सर्वस्वं विष्णवे दत्त्वा mƬha वर्तिष्यसे कथम् ॥ BhP_08.19.033 // क्रमतो गां पदैकेन द्वितीयेन दिवं विभोः । खं च कायेन महता तार्तीयस्य कुतो गतिः ॥ BhP_08.19.034 // निष्ठां ते नरके मन्ये ह्य् अप्रदातुः प्रतिश्रुतम् । प्रतिश्रुतस्य यो ऽनीशः प्रतिपादयितुं भवान् ॥ BhP_08.19.035 // न तद्दानं प्रशंसन्ति येन वृत्तिर्विपद्यते । दानं यज्ञस्तपः कर्म लोके वृत्तिमतो यतः ॥ BhP_08.19.036 // धर्माय यशसे ऽर्थाय कामाय स्वजनाय च । पञ्चधा विभजन् वित्तमिहामुत्र च मोदते ॥ BhP_08.19.037 // अत्रापि बह्वृचैर्गीतं शृणु मे ऽसुरसत्तम । सत्यमोमिति यत् प्रोक्तं यन् नेत्य् आहानृतं हि तत् ॥ BhP_08.19.038 // सत्यं पुष्पफलं विद्यादात्मवृक्षस्य गीयते । वृक्षे ऽजीवति तन् न स्यादनृतं मूलमात्मनः ॥ BhP_08.19.039 // तद्यथा वृक्ष उन्मूलः शुष्यत्य् उद्वर्तते ऽचिरात् । एवं नष्टानृतः सद्य आत्मा शुष्येन् न संशयः ॥ BhP_08.19.040 // पराग् रिक्तमपूर्णं वा अक्षरं यत् तदोमिति । यत् किञ्चिदोमिति ब्रूयात् तेन रिच्येत वै पुमान् । भिक्षवे सर्वमों कुर्वन् नालं कामेन चात्मने ॥ BhP_08.19.041 // अथैतत् पूर्णमभ्यात्मं यच् च नेत्य् अनृतं वचः । सर्वं नेत्य् अनृतं ब्रूयात् स दुष्कीर्तिः श्वसन् मृतः ॥ BhP_08.19.042 // स्त्रीषु नर्मविवाहे च वृत्त्यर्थे प्राणसङ्कटे । गोब्राह्मणार्थे हिंसायां नानृतं स्याज् जुगुप्सितम् ॥ BhP_08.19.043 // BhP_08.20.001/0 श्रीशुक उवाच बलिरेवं गृहपतिः कुलाचार्येण bhëita÷ / तूष्णीं भूत्वा क्षणं राजन्नुवाचावहितो गुरुम् ॥ BhP_08.20.001 // BhP_08.20.002/0 श्रीबलिरुवाच सत्यं भगवता प्रोक्तं धर्मो ऽयं गृहमेधिनाम् । अर्थं कामं यशो वृत्तिं यो न बाधेत कर्हिचित् ॥ BhP_08.20.002 // स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा ॥ BhP_08.20.003 // न ह्य् असत्यात् परो ऽधर्म इति होवाच भूरियम् । सर्वं सोढुमलं मन्ये ऋते ऽलीकपरं नरम् ॥ BhP_08.20.004 // नाहं बिभेमि निरयान् नाधन्यादसुखार्णवात् । न स्थानच्यवनान् मृत्योर्यथा विप्रप्रलम्भनात् ॥ BhP_08.20.005 // यद्यद्धास्यति लोके ऽस्मिन् सम्परेतं धनादिकम् । तस्य त्यागे निमित्तं किं विप्रस्तुष्येन् न तेन चेत् ॥ BhP_08.20.006 // श्रेयः कुर्वन्ति भूतानां साधवो दुस्त्यजासुभिः । दध्यङ्शिबिप्रभृतयः को विकल्पो धरादिषु ॥ BhP_08.20.007 // यैरियं बुभुजे ब्रह्मन् दैत्येन्द्रैरनिवर्तिभिः । तेषां कालो ऽग्रसील् लोकान् न यशो ऽधिगतं भुवि ॥ BhP_08.20.008 // सुलभा युधि विप्रर्षे ह्य् अनिवृत्तास्तनुत्यजः । न तथा तीर्थ आयाते श्रद्धया ये धनत्यजः ॥ BhP_08.20.009 // मनस्विनः कारुणिकस्य शोभनं यदर्थिकामोपनयेन दुर्गतिः । कुतः पुनर्ब्रह्मविदां भवादृशां ततो वटोरस्य ददामि vächitam ॥ BhP_08.20.010 // यजन्ति यज्ञं क्रतुभिर्यमादृता भवन्त आम्नायविधानकोविदाः । स एव विष्णुर्वरदो ऽस्तु वा परो दास्याम्य् अमुष्मै क्षितिमीप्सितां मुने ॥ BhP_08.20.011 // यद्यप्य् असावधर्मेण मां बध्नीयादनागसम् । तथाप्य् एनं न हिंसिष्ये भीतं ब्रह्मतनुं रिपुम् ॥ BhP_08.20.012 // एष वा उत्तमश्लोको न जिहासति यद्यशः । हत्वा मैनां हरेद्युद्धे शयीत निहतो मया ॥ BhP_08.20.013 // BhP_08.20.014/0 श्रीशुक उवाच एवमश्रद्धितं शिष्यमनादेशकरं गुरुः । शशाप दैवप्रहितः सत्यसन्धं मनस्विनम् ॥ BhP_08.20.014 // दृढं पण्डितमान्य् अज्ञः स्तब्धो ऽस्य् अस्मदुपेक्षया । मच्छासनातिगो यस्त्वमचिराद्भ्रश्यसे श्रियः ॥ BhP_08.20.015 // एवं शप्तः स्वगुरुणा सत्यान् न चलितो महान् । वामनाय ददावेनामर्चित्वोदकपूर्वकम् ॥ BhP_08.20.016 // विन्ध्यावलिस्तदागत्य पत्नी जालकमालिनी । आनिन्ये कलशं हैममवनेजन्यपां भृतम् ॥ BhP_08.20.017 // यजमानः स्वयं तस्य श्रीमत् पादयुगं मुदा । अवनिज्यावहन् मूर्ध्नि तदपो विश्वपावनीः ॥ BhP_08.20.018 // तदासुरेन्द्रं दिवि देवतागणा गन्धर्वविद्याधरसिद्धचारणाः । तत् कर्म सर्वे ऽपि गृणन्त आर्जवं प्रसूनवर्षैर्ववृषुर्मुदान्विताः ॥ BhP_08.20.019 // नेदुर्मुहुर्दुन्दुभयः सहस्रशो गन्धर्वकिम्पूरुषकिन्नरा जगुः । मनस्विनानेन कृतं सुदुष्करं विद्वान् अदाद्यद्रिपवे जगत्त्रयम् ॥ BhP_08.20.020 // तद्वामनं रूपमवर्धताद्भुतं हरेरनन्तस्य गुणत्रयात्मकम् । भूः खं दिशो द्यौर्विवराः पयोधयस् तिर्यङ्नृदेवा ऋषयो यदासत ॥ BhP_08.20.021 // काये बलिस्तस्य महाविभूतेः सहर्त्विगाचार्यसदस्य एतत् । ददर्श विश्वं त्रिगुणं गुणात्मके भूतेन्द्रियार्थाशयजीवयुक्तम् ॥ BhP_08.20.022 // रसामचष्टाङ्घ्रितले ऽथ पादयोर् महीं महीध्रान् पुरुषस्य जङ्घयोः । पतत्त्रिणो जानुनि विश्वमूर्तेर् ऊर्वोर्गणं मारुतमिन्द्रसेनः ॥ BhP_08.20.023 // सन्ध्यां विभोर्वाससि गुह्य ऐक्षत् प्रजापतीन् जघने आत्ममुख्यान् । नाभ्यां नभः कुक्षिषु सप्तसिन्धून् उरुक्रमस्योरसि चर्क्षमालाम् ॥ BhP_08.20.024 // हृद्य् अङ्ग धर्मं स्तनयोर्मुरारेर् ऋतं च सत्यं च मनस्य् अथेन्दुम् । श्रियं च वक्षस्य् अरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ BhP_08.20.025 // इन्द्रप्रधानान् अमरान् भुजेषु तत्कर्णयोः ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघान् छ्वसनं नासिकायाम् अक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ BhP_08.20.026 // वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटे ऽधर एव लोभम् ॥ BhP_08.20.027 // स्पर्शे च कामं नृप रेतसाम्भः पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ BhP_08.20.028 // नदीश्च nìūu शिला नखेषु बुद्धावजं देवगणान् ऋषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीरः ॥ BhP_08.20.029 // सर्वात्मनीदं भुवनं निरीक्ष्य सर्वे ऽसुराः कश्मलमापुरङ्ग । सुदर्शनं चक्रमसह्यतेजो धनुश्च शार्ङ्गं स्तनयित्नुघोषम् ॥ BhP_08.20.030 // पर्जन्यघोषो जलजः päcajanya÷ कौमोदकी विष्णुगदा तरस्विनी । विद्याधरो ऽसिः शतचन्द्रयुक्तस् तूणोत्तमावक्षयसायकौ च ॥ BhP_08.20.031 // सुनन्दमुख्या उपतस्थुरीशं पार्षदमुख्याः सहलोकपालाः । स्फुरत्किरीटाङ्गदमीनकुण्डलः श्रीवत्सरत्नोत्तममेखलाम्बरैः ॥ BhP_08.20.032 // मधुव्रतस्रग्वनमालयावृतो रराज राजन् भगवान् उरुक्रमः । क्षितिं पदैकेन बलेर्विचक्रमे नभः शरीरेण दिशश्च बाहुभिः ॥ BhP_08.20.033 // पदं द्वितीयं क्रमतस्त्रिविष्टपं न वै तृतीयाय तदीयमण्वपि । उरुक्रमस्याङ्घ्रिरुपर्य् उपर्य् अथो महर्जनाभ्यां तपसः परं गतः ॥ BhP_08.20.034 // BhP_08.21.001/0 श्रीशुक उवाच सत्यं समीक्ष्याब्जभवो नखेन्दुभिर् हतस्वधामद्युतिरावृतो ऽभ्यगात् । मरीचिमिश्रा ऋषयो बृहद्व्रताः सनन्दनाद्या नरदेव योगिनः ॥ BhP_08.21.001 // वेदोपवेदा नियमा यमान्वितास् तर्केतिहासाङ्गपुराणसंहिताः । ये चापरे योगसमीरदीपित ज्ञानाग्निना रन्धितकर्मकल्मषाः । ववन्दिरे यत्स्मरणानुभावतः स्वायम्भुवं धाम गता अकर्मकम् ॥ BhP_08.21.002 // अथाङ्घ्रये प्रोन्नमिताय विष्णोर् उपाहरत् पद्मभवो ऽर्हणोदकम् । समर्च्य भक्त्याभ्यगृणाच् छुचिश्रवा यन्नाभिपङ्केरुहसम्भवः स्वयम् ॥ BhP_08.21.003 // धातुः कमण्डलुजलं तदुरुक्रमस्य पादावनेजनपवित्रतया नरेन्द्र । स्वर्धुन्य् अभून् नभसि सा पतती निमार्ष्टि लोकत्रयं भगवतो विशदेव कीर्तिः ॥ BhP_08.21.004 // ब्रह्मादयो लोकनाथाः स्वनाथाय समादृताः । सानुगा बलिमाजह्रुः सङ्क्षिप्तात्मविभूतये ॥ BhP_08.21.005 // तोयैः समर्हणैः स्रग्भिर्दिव्यगन्धानुलेपनैः । धूपैर्दीपैः सुरभिभिर्लाजाक्षतफलाङ्कुरैः ॥ BhP_08.21.006 // स्तवनैर्जयशब्दैश्च तद्वीर्यमहिमाङ्कितैः । नृत्यवादित्रगीतैश्च शङ्खदुन्दुभिनिःस्वनैः ॥ BhP_08.21.007 // जाम्बवान् ऋक्षराजस्तु भेरीशब्दैर्मनोजवः । विजयं दिक्षु सर्वासु महोत्सवमघोषयत् ॥ BhP_08.21.008 // महीं सर्वां हृतां दृष्ट्वा त्रिपदव्याजयाच्ञया । ऊचुः स्वभर्तुरसुरा दीक्षितस्यात्यमर्षिताः ॥ BhP_08.21.009 // न वायं ब्रह्मबन्धुर्विष्णुर्मायाविनां वरः । द्विजरूपप्रतिच्छन्नो देवकार्यं चिकीर्षति ॥ BhP_08.21.010 // अनेन याचमानेन शत्रुणा वटुरूपिणा । सर्वस्वं नो हृतं भर्तुर्न्यस्तदण्डस्य बर्हिषि ॥ BhP_08.21.011 // सत्यव्रतस्य सततं दीक्षितस्य विशेषतः । नानृतं bhëituæ शक्यं ब्रह्मण्यस्य दयावतः ॥ BhP_08.21.012 // तस्मादस्य वधो धर्मो भर्तुः शुश्रूषणं च नः । इत्य् आयुधानि जगृहुर्बलेरनुचरासुराः ॥ BhP_08.21.013 // ते सर्वे वामनं हन्तुं शूलपट्टिशपाणयः । अनिच्छन्तो बले राजन् प्राद्रवन् जातमन्यवः ॥ BhP_08.21.014 // तान् अभिद्रवतो दृष्ट्वा दितिजानीकपान् नृप । प्रहस्यानुचरा विष्णोः प्रत्यषेधन्नुदायुधाः ॥ BhP_08.21.015 // नन्दः सुनन्दो ऽथ जयो विजयः प्रबलो बलः । कुमुदः कुमुदाक्षश्च विष्वक्सेनः पतत्त्रिरा॥ BhP_08.21.016 // जयन्तः श्रुतदेवश्च पुष्पदन्तो ऽथ सात्वतः । सर्वे नागायुतप्राणाश्चमूं ते जघ्नुरासुरीम् ॥ BhP_08.21.017 // हन्यमानान् स्वकान् दृष्ट्वा पुरुषानुचरैर्बलिः । वारयामास संरब्धान् काव्यशापमनुस्मरन् ॥ BhP_08.21.018 // हे विप्रचित्ते हे राहो हे नेमे श्रूयतां वचः । मा युध्यत निवर्तध्वं न नः कालो ऽयमर्थकृत् ॥ BhP_08.21.019 // यः प्रभुः सर्वभूतानां सुखदुःखोपपत्तये । तं नातिवर्तितुं दैत्याः पौरुषैरीश्वरः पुमान् ॥ BhP_08.21.020 // यो नो भवाय प्राग् आसीदभवाय दिवौकसाम् । स एव भगवान् अद्य वर्तते तद्विपर्ययम् ॥ BhP_08.21.021 // बलेन सचिवैर्बुद्ध्या दुर्गैर्मन्त्रौषधादिभिः । सामादिभिरुपायैश्च कालं नात्येति वै जनः ॥ BhP_08.21.022 // भवद्भिर्निर्जिता ह्य् एते बहुशो ऽनुचरा हरेः । दैवेनर्द्धैस्त एवाद्य युधि जित्वा नदन्ति नः ॥ BhP_08.21.023 // एतान् वयं विजेष्यामो यदि दैवं प्रसीदति । तस्मात् कालं प्रतीक्षध्वं यो नो ऽर्थत्वाय कल्पते ॥ BhP_08.21.024 // BhP_08.21.025/0 श्रीशुक उवाच पत्युर्निगदितं श्रुत्वा दैत्यदानवयूथपाः । रसां निर्विविशू राजन् विष्णुपार्षद tìitÃ÷ ॥ BhP_08.21.025 // अथ तार्क्ष्यसुतो ज्ञात्वा विराप्रभुचिकीर्षितम् । बबन्ध वारुणैः पाशैर्बलिं सूत्ये ऽहनि क्रतौ ॥ BhP_08.21.026 // हाहाकारो महान् आसीद्रोदस्योः सर्वतो दिशम् । निगृह्यमाणे ऽसुरपतौ विष्णुना प्रभविष्णुना ॥ BhP_08.21.027 // तं बद्धं वारुणैः पाशैर्भगवान् आह वामनः । नष्टश्रियं स्थिरप्रज्ञमुदारयशसं नृप ॥ BhP_08.21.028 // पदानि त्रीणि दत्तानि भूमेर्मह्यं त्वयासुर । द्वाभ्यां क्रान्ता मही सर्वा तृतीयमुपकल्पय ॥ BhP_08.21.029 // यावत् तपत्य् असौ गोभिर्यावदिन्दुः सहोडुभिः । यावद्वर्षति पर्जन्यस्तावती भूरियं तव ॥ BhP_08.21.030 // पदैकेन मयाक्रान्तो भूर्लोकः खं दिशस्तनोः । स्वर्लोकस्ते द्वितीयेन पश्यतस्ते स्वमात्मना ॥ BhP_08.21.031 // प्रतिश्रुतमदातुस्ते निरये वास इष्यते । विश त्वं निरयं तस्माद्गुरुणा चानुमोदितः ॥ BhP_08.21.032 // वृथा मनोरथस्तस्य दूरः स्वर्गः पतत्य् अधः । प्रतिश्रुतस्यादानेन यो ऽर्थिनं विप्रलम्भते ॥ BhP_08.21.033 // विप्रलब्धो ददामीति त्वयाहं cìhyamÃninà । तद्व्यलीकफलं भुङ्क्ष्व निरयं कतिचित् समाः ॥ BhP_08.21.034 // BhP_08.22.001/0 श्रीशुक उवाच एवं विप्रकृतो राजन् बलिर्भगवतासुरः । भिद्यमानो ऽप्य् अभिन्नात्मा प्रत्याहाविक्लवं वचः ॥ BhP_08.22.001 // BhP_08.22.002/0 श्रीबलिरुवाच यद्य् उत्तमश्लोक भवान् ममेरितं वचो व्यलीकं सुरवर्य मन्यते । करोम्य् ऋतं तन् न भवेत् प्रलम्भनं पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ BhP_08.22.002 // बिभेमि नाहं निरयात् पदच्युतो न पाशबन्धाद्व्यसनाद्दुरत्ययात् । नैवार्थकृच्छ्राद्भवतो विनिग्रहाद् असाधुवादाद्भृशमुद्विजे यथा ॥ BhP_08.22.003 // पुंसां श्लाघ्यतमं मन्ये दण्डमर्हत्तमार्पितम् । यं न माता पिता भ्राता सुहृदश्चादिशन्ति हि ॥ BhP_08.22.004 // त्वं नूनमसुराणां नः परोक्षः परमो गुरुः । यो नो ऽनेकमदान्धानां विभ्रंशं चक्षुरादिशत् ॥ BhP_08.22.005 // यस्मिन् वैरानुबन्धेन vyƬhena विबुधेतराः । बहवो लेभिरे सिद्धिं यामु हैकान्तयोगिनः ॥ BhP_08.22.006 // तेनाहं निगृहीतो ऽस्मि भवता भूरिकर्मणा । बद्धश्च वारुणैः pÃÓairnÃtivrŬe न च व्यथे ॥ BhP_08.22.007 // पितामहो मे भवदीयसम्मतः प्रह्राद आविष्कृतसाधुवादः । भवद्विपक्षेण विचित्रवैशसं सम्प्रापितस्त्वं परमः स्वपित्रा ॥ BhP_08.22.008 // किमात्मनानेन जहाति यो ऽन्ततः किं रिक्थहारैः स्वजनाख्यदस्युभिः । किं जायया संसृतिहेतुभूतया मर्त्यस्य गेहैः किमिहायुषो व्ययः ॥ BhP_08.22.009 // इत्थं स निश्चित्य पितामहो महान् अगाधबोधो भवतः पादपद्मम् । ध्रुवं प्रपेदे ह्य् अकुतोभयं जनाद् भीतः स्वपक्षक्षपणस्य सत्तम ॥ BhP_08.22.010 // अथाहमप्य् आत्मरिपोस्तवान्तिकं दैवेन नीतः प्रसभं त्याजितश्रीः । इदं कृतान्तान्तिकवर्ति जीवितं ययाध्रुवं स्तब्धमतिर्न बुध्यते ॥ BhP_08.22.011 // BhP_08.22.012/0 श्रीशुक उवाच तस्येत्थं bhëamÃïasya प्रह्रादो भगवत्प्रियः । आजगाम कुरुश्रेष्ठ राकापतिरिवोत्थितः ॥ BhP_08.22.012 // तमिन्द्रसेनः स्वपितामहं श्रिया विराजमानं नलिनायतेक्षणम् । प्रांशुं पिशङ्गाम्बरमञ्जनत्विषं प्रलम्बबाहुं शुभगर्षभमैक्षत ॥ BhP_08.22.013 // तस्मै बलिर्वारुणपाशयन्त्रितः समर्हणं नोपजहार पूर्ववत् । ननाम मूर्ध्नाश्रुविलोललोचनः savrŬanÅcÅnamukho बभूव ह ॥ BhP_08.22.014 // स तत्र हासीनमुदीक्ष्य सत्पतिं हरिं सुनन्दाद्यनुगैरुपासितम् । उपेत्य भूमौ शिरसा महामना ननाम मूर्ध्ना पुलकाश्रुविक्लवः ॥ BhP_08.22.015 // BhP_08.22.016/0 श्रीप्रह्राद उवाच त्वयैव दत्तं पदमैन्द्रमूर्जितं हृतं तदेवाद्य तथैव शोभनम् । मन्ये महान् अस्य कृतो ह्य् अनुग्रहो विभ्रंशितो यच् छ्रिय आत्ममोहनात् ॥ BhP_08.22.016 // यया हि विद्वान् अपि मुह्यते यतस् तत् को विचष्टे गतिमात्मनो यथा । तस्मै नमस्ते जगदीश्वराय वै नारायणायाखिललोकसाक्षिणे ॥ BhP_08.22.017 // BhP_08.22.018/0 श्रीशुक उवाच तस्यानुशृण्वतो राजन् प्रह्रादस्य k­täjale÷ / हिरण्यगर्भो भगवान् उवाच मधुसूदनम् ॥ BhP_08.22.018 // बद्धं वीक्ष्य पतिं साध्वी तत्पत्नी भयविह्वला । präjali÷ प्रणतोपेन्द्रं babhëe ऽवाङ्मुखी नृप ॥ BhP_08.22.019 // BhP_08.22.020/0 श्रीविन्ध्यावलिरुवाच krŬÃrthamÃtmana इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो ऽपर ईश कुर्युः । कर्तुः प्रभोस्तव किमस्यत आवहन्ति त्यक्तह्रियस्त्वदवरोपितकर्तृवादाः ॥ BhP_08.22.020 // BhP_08.22.021/0 श्रीब्रह्मोवाच भूतभावन भूतेश देवदेव जगन्मय । मुञ्चैनं हृतसर्वस्वं नायमर्हति निग्रहम् ॥ BhP_08.22.021 // कृत्स्ना ते ऽनेन दत्ता भूर्लोकाः कर्मार्जिताश्च ये । निवेदितं च सर्वस्वमात्माविक्लवया धिया ॥ BhP_08.22.022 // यत्पादयोरशठधीः सलिलं प्रदाय $ दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् & अप्य् उत्तमां गतिमसौ भजते त्रिलोकीं % दाश्वान् अविक्लवमनाः कथमार्तिमृच्छेत् ॥ BhP_08.22.023 //* BhP_08.22.024/0 श्रीभगवान् उवाच ब्रह्मन् यमनुगृह्णामि तद्विशो विधुनोम्य् अहम् । यन्मदः पुरुषः स्तब्धो लोकं मां चावमन्यते ॥ BhP_08.22.024 // यदा कदाचिज् जीवात्मा संसरन् निजकर्मभिः । नानायोनिष्वनीशो ऽयं पौरुषीं गतिमाव्रजेत् ॥ BhP_08.22.025 // जन्मकर्मवयोरूप विद्यैश्वर्यधनादिभिः । यद्य् अस्य न भवेत् स्तम्भस्तत्रायं मदनुग्रहः ॥ BhP_08.22.026 // मानस्तम्भनिमित्तानां जन्मादीनां समन्ततः । सर्वश्रेयःप्रतीपानां हन्त मुह्येन् न मत्परः ॥ BhP_08.22.027 // एष दानवदैत्यानामग्रनीः कीर्तिवर्धनः । अजैषीदजयां मायां सीदन्नपि न मुह्यति ॥ BhP_08.22.028 // क्षीणरिक्थश्च्युतः स्थानात् क्षिप्तो बद्धश्च शत्रुभिः । ज्ञातिभिश्च परित्यक्तो यातनामनुयापितः ॥ BhP_08.22.029 // गुरुणा भर्त्सितः शप्तो जहौ सत्यं न सुव्रतः । छलैरुक्तो मया धर्मो नायं त्यजति सत्यवाक् ॥ BhP_08.22.030 // एष मे प्रापितः स्थानं दुष्प्रापममरैरपि । सावर्णेरन्तरस्यायं भवितेन्द्रो मदाश्रयः ॥ BhP_08.22.031 // तावत् सुतलमध्यास्तां विश्वकर्मविनिर्मितम् । यदाधयो व्याधयश्च क्लमस्तन्द्रा पराभवः । नोपसर्गा निवसतां सम्भवन्ति ममेक्षया ॥ BhP_08.22.032 // इन्द्रसेन महाराज याहि भो भद्रमस्तु ते । सुतलं स्वर्गिभिः प्रार्थ्यं ज्ञातिभिः परिवारितः ॥ BhP_08.22.033 // न त्वामभिभविष्यन्ति लोकेशाः किमुतापरे । त्वच्छासनातिगान् दैत्यांश्चक्रं मे सूदयिष्यति ॥ BhP_08.22.034 // रक्षिष्ये सर्वतो ऽहं त्वां सानुगं सपरिच्छदम् । सदा सन्निहितं वीर तत्र मां द्रक्ष्यते भवान् ॥ BhP_08.22.035 // तत्र दानवदैत्यानां सङ्गात् ते भाव आसुरः । दृष्ट्वा मदनुभावं वै सद्यः कुण्ठो विनङ्क्ष्यति ॥ BhP_08.22.036 // BhP_08.23.001/0 श्रीशुक उवाच इत्य् उक्तवन्तं पुरुषं पुरातनं महानुभावो ऽखिलसाधुसम्मतः । baddhäjalirbëpakalÃkulek«aïo भक्त्युत्कलो गद्गदया गिराब्रवीत् ॥ BhP_08.23.001 // BhP_08.23.002/0 श्रीबलिरुवाच अहो प्रणामाय कृतः समुद्यमः प्रपन्नभक्तार्थविधौ समाहितः । यल् लोकपालैस्त्वदनुग्रहो ऽमरैर् अलब्धपूर्वो ऽपसदे ऽसुरे ऽर्पितः ॥ BhP_08.23.002 // BhP_08.23.003/0 श्रीशुक उवाच इत्य् उक्त्वा हरिमानत्य ब्रह्माणं सभवं ततः । विवेश सुतलं प्रीतो बलिर्मुक्तः सहासुरैः ॥ BhP_08.23.003 // एवमिन्द्राय भगवान् प्रत्यानीय त्रिविष्टपम् । पूरयित्वादितेः काममशासत् सकलं जगत् ॥ BhP_08.23.004 // लब्धप्रसादं निर्मुक्तं पौत्रं वंशधरं बलिम् । निशाम्य भक्तिप्रवणः प्रह्राद इदमब्रवीत् ॥ BhP_08.23.005 // BhP_08.23.006/0 श्रीप्रह्राद उवाच नेमं विरिञ्चो लभते प्रसादं न श्रीर्न शर्वः किमुतापरे ऽन्ये । यन् नो ऽसुराणामसि दुर्गपालो विश्वाभिवन्द्यैरभिवन्दिताङ्घ्रिः ॥ BhP_08.23.006 // यत्पादपद्ममकरन्दनिषेवणेन $ ब्रह्मादयः शरणदाश्नुवते विभूतीः & कस्माद्वयं कुसृतयः खलयोनयस्ते % दाक्षिण्यदृष्टिपदवीं भवतः प्रणीताः ॥ BhP_08.23.007 //* चित्रं तवेहितमहो ऽमितयोगमाया $ लीलाविसृष्टभुवनस्य विशारदस्य & सर्वात्मनः समदृशो ऽविषमः स्वभावो % भक्तप्रियो यदसि कल्पतरुस्वभावः ॥ BhP_08.23.008 //* BhP_08.23.009/0 श्रीभगवान् उवाच वत्स प्रह्राद भद्रं ते प्रयाहि सुतलालयम् । मोदमानः स्वपौत्रेण ज्ञातीनां सुखमावह ॥ BhP_08.23.009 // नित्यं द्रष्टासि मां तत्र गदापाणिमवस्थितम् । मद्दर्शनमहाह्लाद ध्वस्तकर्मनिबन्धनः ॥ BhP_08.23.010 // BhP_08.23.011/0 श्रीशुक उवाच आज्ञां भगवतो राजन् प्रह्रादो बलिना सह । bìhamity अमलप्रज्ञो मूर्ध्न्य् आधाय k­täjali÷ ॥ BhP_08.23.011 // परिक्रम्यादिपुरुषं सर्वासुरचमूपतिः । प्रणतस्तदनुज्ञातः प्रविवेश महाबिलम् ॥ BhP_08.23.012 // अथाहोशनसं राजन् हरिर्नारायणो ऽन्तिके । आसीनमृत्विजां मध्ये सदसि ब्रह्मवादिनाम् ॥ BhP_08.23.013 // ब्रह्मन् सन्तनु शिष्यस्य कर्मच्छिद्रं वितन्वतः । यत् तत् कर्मसु वैषम्यं ब्रह्मदृष्टं समं भवेत् ॥ BhP_08.23.014 // BhP_08.23.015/0 श्रीशुक्र उवाच कुतस्तत्कर्मवैषम्यं यस्य कर्मेश्वरो भवान् । यज्ञेशो यज्ञपुरुषः सर्वभावेन पूजितः ॥ BhP_08.23.015 // मन्त्रतस्तन्त्रतश्छिद्रं देशकालार्हवस्तुतः । सर्वं करोति निश्छिद्रमनुसङ्कीर्तनं तव ॥ BhP_08.23.016 // तथापि वदतो भूमन् करिष्याम्य् अनुशासनम् । एतच् छ्रेयः परं पुंसां यत् तवाज्ञानुपालनम् ॥ BhP_08.23.017 // BhP_08.23.018/0 श्रीशुक उवाच प्रतिनन्द्य हरेराज्ञामुशना भगवान् इति । यज्ञच्छिद्रं समाधत्त बलेर्विप्रर्षिभिः सह ॥ BhP_08.23.018 // एवं बलेर्महीं राजन् भिक्षित्वा वामनो हरिः । ददौ भ्रात्रे महेन्द्राय त्रिदिवं यत् परैर्हृतम् ॥ BhP_08.23.019 // प्रजापतिपतिर्ब्रह्मा देवर्षिपितृभूमिपैः । दक्षभृग्वङ्गिरोमुख्यैः कुमारेण भवेन च ॥ BhP_08.23.020 // कश्यपस्यादितेः प्रीत्यै सर्वभूतभवाय च । लोकानां लोकपालानामकरोद्वामनं पतिम् ॥ BhP_08.23.021 // वेदानां सर्वदेवानां धर्मस्य यशसः श्रियः । मङ्गलानां व्रतानां च कल्पं स्वर्गापवर्गयोः ॥ BhP_08.23.022 // उपेन्द्रं कल्पयां चक्रे पतिं सर्वविभूतये । तदा सर्वाणि भूतानि भृशं मुमुदिरे नृप ॥ BhP_08.23.023 // ततस्त्विन्द्रः पुरस्कृत्य देवयानेन वामनम् । लोकपालैर्दिवं निन्ये ब्रह्मणा चानुमोदितः ॥ BhP_08.23.024 // प्राप्य त्रिभुवनं चेन्द्र उपेन्द्रभुजपालितः । श्रिया परमया जुष्टो मुमुदे गतसाध्वसः ॥ BhP_08.23.025 // ब्रह्मा शर्वः कुमारश्च भृग्वाद्या मुनयो नृप । पितरः सर्वभूतानि सिद्धा वैमानिकाश्च ये ॥ BhP_08.23.026 // सुमहत् कर्म तद्विष्णोर्गायन्तः परमद्भुतम् । धिष्ण्यानि स्वानि ते जग्मुरदितिं च शशंसिरे ॥ BhP_08.23.027 // सर्वमेतन् मयाख्यातं भवतः कुलनन्दन । उरुक्रमस्य चरितं श्रोतॄणामघमोचनम् ॥ BhP_08.23.028 // पारं महिम्न उरुविक्रमतो गृणानो $ यः पार्थिवानि विममे स रजांसि मर्त्यः & किं जायमान उत जात उपैति मर्त्य % इत्य् आह मन्त्रदृग् ऋषिः पुरुषस्य यस्य ॥ BhP_08.23.029 //* य इदं देवदेवस्य हरेरद्भुतकर्मणः । अवतारानुचरितं शृण्वन् याति परां गतिम् ॥ BhP_08.23.030 // क्रियमाणे कर्मणीदं दैवे पित्र्ये ऽथ मानुषे । यत्र यत्रानुकीर्त्येत तत् तेषां सुकृतं विदुः ॥ BhP_08.23.031 // BhP_08.24.001/0 श्रीराजोवाच भगवन् छ्रोतुमिच्छामि हरेरद्भुतकर्मणः । अवतारकथामाद्यां मायामत्स्यविडम्बनम् ॥ BhP_08.24.001 // यदर्थमदधाद्रूपं मात्स्यं लोकजुगुप्सितम् । तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः ॥ BhP_08.24.002 // एतन् नो भगवन् सर्वं यथावद्वक्तुमर्हसि । उत्तमश्लोकचरितं सर्वलोकसुखावहम् ॥ BhP_08.24.003 // BhP_08.24.004/0 श्रीसूत उवाच इत्य् उक्तो विष्णुरातेन भगवान् बादरायणिः । उवाच चरितं विष्णोर्मत्स्यरूपेण यत् कृतम् ॥ BhP_08.24.004 // BhP_08.24.005/0 श्रीशुक उवाच गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः । रक्षामिच्छंस्तनूर्धत्ते धर्मस्यार्थस्य चैव हि ॥ BhP_08.24.005 // उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः । नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः ॥ BhP_08.24.006 // आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः । समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप ॥ BhP_08.24.007 // कालेनागतनिद्रस्य धातुः शिशयिषोर्बली । मुखतो निःसृतान् वेदान् हयग्रीवो ऽन्तिके ऽहरत् ॥ BhP_08.24.008 // ज्ञात्वा तद्दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् । दधार शफरीरूपं भगवान् हरिरीश्वरः ॥ BhP_08.24.009 // तत्र राजऋषिः कश्चिन् नाम्ना सत्यव्रतो महान् । नारायणपरो ऽतपत् तपः स सलिलाशनः ॥ BhP_08.24.010 // यो ऽसावस्मिन् महाकल्पे तनयः स विवस्वतः । श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः ॥ BhP_08.24.011 // एकदा कृतमालायां कुर्वतो जलतर्पणम् । tasyäjalyudake काचिच् छफर्य् एकाभ्यपद्यत ॥ BhP_08.24.012 // सत्यव्रतो ऽञ्जलिगतां सह तोयेन भारत । उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः ॥ BhP_08.24.013 // तमाह सातिकरुणं महाकारुणिकं नृपम् । यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल । कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले ॥ BhP_08.24.014 // तमात्मनो ऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् । अजानन् रक्षणार्थाय शफर्याः स मनो दधे ॥ BhP_08.24.015 // तस्या दीनतरं वाक्यमाश्रुत्य स महीपतिः । कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम् ॥ BhP_08.24.016 // सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ । अलब्ध्वात्मावकाशं वा इदमाह महीपतिम् ॥ BhP_08.24.017 // नाहं कमण्डलावस्मिन् कृच्छ्रं वस्तुमिहोत्सहे । कल्पयौकः सुविपुलं यत्राहं निवसे सुखम् ॥ BhP_08.24.018 // स एनां तत आदाय न्यधादौदञ्चनोदके । तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत ॥ BhP_08.24.019 // न म एतदलं राजन् सुखं वस्तुमुदञ्चनम् । पृथु देहि पदं मह्यं यत् त्वाहं शरणं गता ॥ BhP_08.24.020 // तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे । तदावृत्यात्मना सो ऽयं महामीनो ऽन्ववर्धत ॥ BhP_08.24.021 // नैतन् मे स्वस्तये राजन्नुदकं सलिलौकसः । निधेहि रक्षायोगेन ह्रदे मामविदासिनि ॥ BhP_08.24.022 // इत्य् उक्तः सो ऽनयन् मत्स्यं तत्र तत्राविदासिनि । जलाशये ऽसम्मितं तं समुद्रे प्राक्षिपज् झषम् ॥ BhP_08.24.023 // क्षिप्यमाणस्तमाहेदमिह मां मकरादयः । अदन्त्य् अतिबला वीर मां नेहोत्स्रष्टुमर्हसि ॥ BhP_08.24.024 // एवं विमोहितस्तेन वदता वल्गुभारतीम् । तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन् ॥ BhP_08.24.025 // नैवं वीर्यो जलचरो दृष्टो ऽस्माभिः श्रुतो ऽपि वा । यो भवान् योजनशतमह्नाभिव्यानशे सरः ॥ BhP_08.24.026 // नूनं त्वं भगवान् साक्षाद्धरिर्नारायणो ऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ BhP_08.24.027 // नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्य् आत्मगतिर्विभो ॥ BhP_08.24.028 // सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्य् अदो रूपं यदर्थं भवता धृतम् ॥ BhP_08.24.029 // न ते ऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत् सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सताम् अदीदृशो यद्वपुरद्भुतं हि नः ॥ BhP_08.24.030 // BhP_08.24.031/0 श्रीशुक उवाच इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये । विहर्तुकामः प्रलयार्णवे ऽब्रवीच् चिकीर्षुरेकान्तजनप्रियः प्रियम् ॥ BhP_08.24.031 // BhP_08.24.032/0 श्रीभगवान् उवाच सप्तमे ह्य् अद्यतनादूर्ध्वमहन्य् एतदरिन्दम । निमङ्क्ष्यत्य् अप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम् ॥ BhP_08.24.032 // त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा । उपस्थास्यति नौः काचिद्विशाला त्वां मयेरिता ॥ BhP_08.24.033 // त्वं तावदोषधीः सर्वा बीजान्य् उच्चावचानि च । सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः ॥ BhP_08.24.034 // आरुह्य बृहतीं नावं विचरिष्यस्य् अविक्लवः । एकार्णवे निरालोके ऋषीणामेव वर्चसा ॥ BhP_08.24.035 // दोधूयमानां तां नावं समीरेण बलीयसा । उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना ॥ BhP_08.24.036 // अहं त्वामृषिभिः सार्धं सहनावमुदन्वति । विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो ॥ BhP_08.24.037 // मदीयं महिमानं च परं ब्रह्मेति शब्दितम् । वेत्स्यस्य् अनुगृहीतं मे सम्प्रश्नैर्विवृतं हृदि ॥ BhP_08.24.038 // इत्थमादिश्य राजानं हरिरन्तरधीयत । सो ऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत् ॥ BhP_08.24.039 // आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदङ्मुखः । निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः ॥ BhP_08.24.040 // ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् । वर्धमानो महामेघैर्वर्षद्भिः समदृश्यत ॥ BhP_08.24.041 // ध्यायन् भगवदादेशं ददृशे नावमागताम् । तामारुरोह विप्रेन्द्रैरादायौषधिवीरुधः ॥ BhP_08.24.042 // तमूचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् । स वै नः सङ्कटादस्मादविता शं विधास्यति ॥ BhP_08.24.043 // सो ऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे । एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ॥ BhP_08.24.044 // निबध्य नावं तच्छृङ्गे यथोक्तो हरिणा पुरा । वरत्रेणाहिना तुष्टस्तुष्टाव मधुसूदनम् ॥ BhP_08.24.045 // BhP_08.24.046/0 श्रीराजोवाच अनाद्यविद्योपहतात्मसंविदस् तन्मूलसंसारपरिश्रमातुराः । यदृच्छयोपसृता यमाप्नुयुर् विमुक्तिदो नः परमो गुरुर्भवान् ॥ BhP_08.24.046 // जनो ऽबुधो ऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहते ऽसुखम् । यत्सेवया तां विधुनोत्य् असन्मतिं ग्रन्थिं स भिन्द्याद्धृदयं स नो गुरुः ॥ BhP_08.24.047 // यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः । भजेत वर्णं निजमेष सो ऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः ॥ BhP_08.24.048 // न यत्प्रसादायुतभागलेशम् अन्ये च देवा गुरवो जनाः स्वयम् । कर्तुं समेताः प्रभवन्ति पुंसस् तमीश्वरं त्वां शरणं प्रपद्ये ॥ BhP_08.24.049 // अचक्षुरन्धस्य यथाग्रणीः कृतस् तथा जनस्याविदुषो ऽबुधो गुरुः । त्वमर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम् ॥ BhP_08.24.050 // जनो जनस्यादिशते ऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः । त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम् ॥ BhP_08.24.051 // त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्य् आत्मा गुरुर्ज्ञानमभीष्टसिद्धिः । तथापि लोको न भवन्तमन्धधीर् जानाति सन्तं हृदि बद्धकामः ॥ BhP_08.24.052 // तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय । छिन्ध्य् अर्थदीपैर्भगवन् वचोभिर् ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः ॥ BhP_08.24.053 // BhP_08.24.054/0 श्रीशुक उवाच इत्य् उक्तवन्तं नृपतिं भगवान् आदिपूरुषः । मत्स्यरूपी महाम्भोधौ विहरंस्तत्त्वमब्रवीत् ॥ BhP_08.24.054 // पुराणसंहितां दिव्यां साङ्ख्ययोगक्रियावतीम् । सत्यव्रतस्य राजर्षेरात्मगुह्यमशेषतः ॥ BhP_08.24.055 // अश्रौषीदृषिभिः साकमात्मतत्त्वमसंशयम् । नाव्य् आसीनो भगवता प्रोक्तं ब्रह्म सनातनम् ॥ BhP_08.24.056 // अतीतप्रलयापाय उत्थिताय स वेधसे । हत्वासुरं हयग्रीवं वेदान् प्रत्याहरद्धरिः ॥ BhP_08.24.057 // स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः । विष्णोः प्रसादात् कल्पे ऽस्मिन्नासीद्वैवस्वतो मनुः ॥ BhP_08.24.058 // सत्यव्रतस्य राजर्षेर्मायामत्स्यस्य शार्ङ्गिणः । संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात् ॥ BhP_08.24.059 // अवतारं हरेर्यो ऽयं कीर्तयेदन्वहं नरः । सङ्कल्पास्तस्य सिध्यन्ति स याति परमां गतिम् ॥ BhP_08.24.060 // प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः $ श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा & दितिजमकथयद्यो ब्रह्म सत्यव्रतानां % तमहमखिलहेतुं जिह्ममीनं नतो ऽस्मि ॥ BhP_08.24.061 //* BhP_09.01.001/0 श्रीराजोवाच मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे । वीर्याण्यनन्तवीर्यस्य हरेस्तत्र कृतानि च ॥ BhP_09.01.001 // यो ऽसौ सत्यव्रतो नाम राजर्षिर्द्रविडेश्वरः । ज्ञानं यो ऽतीतकल्पान्ते लेभे पुरुषसेवया ॥ BhP_09.01.002 // स वै विवस्वतः पुत्रो मनुरासीदिति श्रुतम् । त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः ॥ BhP_09.01.003 // तेषां वंशं पृथग् ब्रह्मन् वंशानुचरितानि च । कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः ॥ BhP_09.01.004 // ये भूता ये भविष्याश्च भवन्त्यद्यतनाश्च ये । तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान् ॥ BhP_09.01.005 // BhP_09.01.006/0 श्रीसूत उवाच एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् । पृष्टः प्रोवाच bhagavä छुकः परमधर्मवित् ॥ BhP_09.01.006 // BhP_09.01.007/0 श्रीशुक उवाच श्रूयतां मानवो वंशः प्राचुर्येण परन्तप । न शक्यते विस्तरतो वक्तुं वर्षशतैरपि ॥ BhP_09.01.007 // परावरेषां भूतानामात्मा यः पुरुषः परः । स एवासीदिदं विश्वं कल्पान्ते ऽन्यन् न किञ्चन ॥ BhP_09.01.008 // तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः । तस्मिन् जज्ञे महाराज स्वयम्भूश्चतुराननः ॥ BhP_09.01.009 // मरीचिर्मनसस्तस्य जज्ञे तस्यापि कश्यपः । दाक्षायण्यां ततो ऽदित्यां विवस्वान् अभवत् सुतः ॥ BhP_09.01.010 // ततो मनुः श्राद्धदेवः संज्ञायामास भारत । श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ BhP_09.01.011 // इक्ष्वाकुनृगशर्याति दिष्टधृष्टकरूषकान् । नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः ॥ BhP_09.01.012 // अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल । मित्रावरुणयोरिष्टिं प्रजार्थमकरोद्विभुः ॥ BhP_09.01.013 // तत्र श्रद्धा मनोः पत्नी होतारं समयाचत । दुहित्रर्थमुपागम्य प्रणिपत्य पयोव्रता ॥ BhP_09.01.014 // प्रेषितो ऽध्वर्युणा होता व्यचरत् तत् समाहितः । गृहीते हविषि वाचा वषट्कारं गृणन् द्विजः ॥ BhP_09.01.015 // होतुस्तद्व्यभिचारेण कन्येला नाम साभवत् । तां विलोक्य मनुः प्राह नातितुष्टमना गुरुम् ॥ BhP_09.01.016 // भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् । विपर्ययमहो कष्टं मैवं स्याद्ब्रह्मविक्रिया ॥ BhP_09.01.017 // यूयं ब्रह्मविदो युक्तास्तपसा दग्धकिल्बिषाः । कुतः सङ्कल्पवैषम्यमनृतं विबुधेष्व् इव ॥ BhP_09.01.018 // निशम्य तद्वचस्तस्य भगवान् प्रपितामहः । होतुर्व्यतिक्रमं ज्ञात्वा babhëe रविनन्दनम् ॥ BhP_09.01.019 // एतत् सङ्कल्पवैषम्यं होतुस्ते व्यभिचारतः । तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा ॥ BhP_09.01.020 // एवं व्यवसितो राजन् भगवान् स महायशाः । अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ BhP_09.01.021 // तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः । ददाव् इलाभवत् तेन सुद्युम्नः पुरुषर्षभः ॥ BhP_09.01.022 // स एकदा महाराज विचरन् मृगयां वने । वृतः कतिपयामात्यैरश्वमारुह्य सैन्धवम् ॥ BhP_09.01.023 // प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् । दंशितो ऽनुमृगं वीरो जगाम दिशमुत्तराम् ॥ BhP_09.01.024 // सुकुमारवनं मेरोरधस्तात् प्रविवेश ह । यत्रास्ते भगवान् छर्वो रममाणः सहोमया ॥ BhP_09.01.025 // तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा । अपश्यत् स्त्रियमात्मानमश्वं च वडवां नृप ॥ BhP_09.01.026 // तथा तदनुगाः सर्वे आत्मलिङ्गविपर्ययम् । दृष्ट्वा विमनसो ऽभूवन् वीक्षमाणाः परस्परम् ॥ BhP_09.01.027 // BhP_09.01.028/0 श्रीराजोवाच कथमेवं गुणो देशः केन वा भगवन् कृतः । प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः ॥ BhP_09.01.028 // BhP_09.01.029/0 श्रीशुक उवाच एकदा गिरिशं द्रष्टुमृषयस्तत्र सुव्रताः । दिशो वितिमिराभासाः कुर्वन्तः समुपागमन् ॥ BhP_09.01.029 // तान् विलोक्याम्बिका देवी विवासा vrŬità भृशम् । भर्तुरङ्कात् समुत्थाय नीवीमाश्व् अथ पर्यधात् ॥ BhP_09.01.030 // ऋषयो ऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः । निवृत्ताः प्रययुस्तस्मान् नरनारायणाश्रमम् ॥ BhP_09.01.031 // तदिदं भगवान् आह प्रियायाः प्रियकाम्यया । स्थानं यः प्रविशेदेतत् स वै योषिद्भवेदिति ॥ BhP_09.01.032 // तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि । सा चानुचरसंयुक्ता विचचार वनाद्वनम् ॥ BhP_09.01.033 // अथ तामाश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् । स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः ॥ BhP_09.01.034 // सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् । स तस्यां जनयामास पुरूरवसमात्मजम् ॥ BhP_09.01.035 // एवं स्त्रीत्वमनुप्राप्तः सुद्युम्नो मानवो नृपः । सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम ॥ BhP_09.01.036 // स तस्य तां दशां दृष्ट्वा कृपया bh­ÓapŬita÷ / सुद्युम्नस्याशयन् पुंस्त्वमुपाधावत शङ्करम् ॥ BhP_09.01.037 // तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् । स्वां च वाचमृतां कुर्वन्निदमाह विशाम्पते ॥ BhP_09.01.038 // मासं पुमान् स भविता मासं स्त्री तव गोत्रजः । इत्थं व्यवस्थया कामं सुद्युम्नो ऽवतु मेदिनीम् ॥ BhP_09.01.039 // आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया । पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः ॥ BhP_09.01.040 // तस्योत्कलो गयो राजन् विमलश्च त्रयः सुताः । दक्षिणापथराजानो बभूवुर्धर्मवत्सलाः ॥ BhP_09.01.041 // ततः परिणते काले प्रतिष्ठानपतिः प्रभुः । पुरूरवस उत्सृज्य गां पुत्राय गतो वनम् ॥ BhP_09.01.042 // BhP_09.02.001/0 श्रीशुक उवाच एवं गते ऽथ सुद्युम्ने मनुर्वैवस्वतः सुते । पुत्रकामस्तपस्तेपे यमुनायां शतं समाः ॥ BhP_09.02.001 // ततो ऽयजन् मनुर्देवमपत्यार्थं हरिं प्रभुम् । इक्ष्वाकुपूर्वजान् पुत्रान् लेभे स्वसदृशान् दश ॥ BhP_09.02.002 // पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः । पालयामास गा यत्तो रात्र्यां वीरासनव्रतः ॥ BhP_09.02.003 // एकदा प्राविशद्गोष्ठं शार्दूलो निशि वर्षति । शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे ॥ BhP_09.02.004 // एकां जग्राह बलवान् सा चुक्रोश भयातुरा । तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रो ऽनुससार ह ॥ BhP_09.02.005 // खड्गमादाय तरसा प्रलीनोडुगणे निशि । अजानन्नच्छिनोद्बभ्रोः शिरः शार्दूलशङ्कया ॥ BhP_09.02.006 // व्याघ्रो ऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः । निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन् ॥ BhP_09.02.007 // मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा । अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः ॥ BhP_09.02.008 // तं शशाप कुलाचार्यः कृतागसमकामतः । न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना ॥ BhP_09.02.009 // एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् k­täjali÷ / अधारयद्व्रतं वीर ऊर्ध्वरेता मुनिप्रियम् ॥ BhP_09.02.010 // वासुदेवे भगवति सर्वात्मनि परे ऽमले । एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः ॥ BhP_09.02.011 // विमुक्तसङ्गः शान्तात्मा संयताक्षो ऽपरिग्रहः । यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः ॥ BhP_09.02.012 // आत्मन्यात्मानमाधाय ज्ञानतृप्तः समाहितः । विचचार महीमेतां जडान्धबधिराकृतिः ॥ BhP_09.02.013 // एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् । तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः ॥ BhP_09.02.014 // कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् । निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः ॥ BhP_09.02.015 // करूषान् मानवादासन् कारूषाः क्षत्रजातयः । उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः ॥ BhP_09.02.016 // धृष्टाद्धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ । नृगस्य वंशः सुमतिर्भूतज्योतिस्ततो वसुः ॥ BhP_09.02.017 // वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता । कन्या चौघवती नाम सुदर्शन उवाह ताम् ॥ BhP_09.02.018 // चित्रसेनो नरिष्यन्तादृक्षस्तस्य सुतो ऽभवत् । तस्य mŬhvÃæstata÷ पूर्ण इन्द्रसेनस्तु तत्सुतः ॥ BhP_09.02.019 // वीतिहोत्रस्त्व् इन्द्रसेनात् तस्य सत्यश्रवा अभूत् । उरुश्रवाः सुतस्तस्य देवदत्तस्ततो ऽभवत् ॥ BhP_09.02.020 // ततो ऽग्निवेश्यो भगवान् अग्निः स्वयमभूत् सुतः । कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः ॥ BhP_09.02.021 // ततो ब्रह्मकुलं जातमाग्निवेश्यायनं नृप । नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु ॥ BhP_09.02.022 // नाभागो दिष्टपुत्रो ऽन्यः कर्मणा वैश्यतां गतः । भलन्दनः सुतस्तस्य वत्सप्रीतिर्भलन्दनात् ॥ BhP_09.02.023 // वत्सप्रीतेः सुतः प्रांशुस्तत्सुतं प्रमतिं विदुः । खनित्रः प्रमतेस्तस्माच् चाक्षुषो ऽथ विविंशतिः ॥ BhP_09.02.024 // विविंशतेः सुतो रम्भः खनीनेत्रो ऽस्य धार्मिकः । करन्धमो महाराज तस्यासीदात्मजो नृप ॥ BhP_09.02.025 // तस्यावीक्षित् सुतो यस्य मरुत्तश्चक्रवर्त्यभूत् । संवर्तो ऽयाजयद्यं वै महायोग्यङ्गिरःसुतः ॥ BhP_09.02.026 // मरुत्तस्य यथा यज्ञो न तथान्यो ऽस्ति कश्चन । सर्वं हिरण्मयं त्व् आसीद्यत् किञ्चिच् चास्य शोभनम् ॥ BhP_09.02.027 // अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । मरुतः परिवेष्टारो विश्वेदेवाः सभासदः ॥ BhP_09.02.028 // मरुत्तस्य दमः पुत्रस्तस्यासीद्राज्यवर्धनः । सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः ॥ BhP_09.02.029 // तत्सुतः केवलस्तस्माद्धुन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद्यस्य तृणबिन्दुर्महीपतिः ॥ BhP_09.02.030 // तं भेजे ऽलम्बुषा देवी भजनीयगुणालयम् । वराप्सरा यतः पुत्राः कन्या चेलविलाभवत् ॥ BhP_09.02.031 // यस्यामुत्पादयामास विश्रवा धनदं सुतम् । प्रादाय विद्यां परमामृषिर्योगेश्वरः पितुः ॥ BhP_09.02.032 // विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः । विशालो वंशकृद्राजा वैशालीं निर्ममे पुरीम् ॥ BhP_09.02.033 // हेमचन्द्रः सुतस्तस्य धूम्राक्षस्तस्य चात्मजः । तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः ॥ BhP_09.02.034 // कृशाश्वात् सोमदत्तो ऽभूद्यो ऽश्वमेधैरिडस्पतिम् । इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम् ॥ BhP_09.02.035 // सौमदत्तिस्तु सुमतिस्तत्पुत्रो जनमेजयः । एते वैशालभूपालास्तृणबिन्दोर्यशोधराः ॥ BhP_09.02.036 // BhP_09.03.001/0 श्रीशुक उवाच शर्यातिर्मानवो राजा ब्रह्मिष्ठः सम्बभूव ह । यो वा अङ्गिरसां सत्रे द्वितीयमहरूचिवान् ॥ BhP_09.03.001 // सुकन्या नाम तस्यासीत् कन्या कमललोचना । तया सार्धं वनगतो ह्यगमच् च्यवनाश्रमम् ॥ BhP_09.03.002 // सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान् वने । वल्मीकरन्ध्रे ददृशे खद्योते इव ज्योतिषी ॥ BhP_09.03.003 // ते दैवचोदिता बाला ज्योतिषी कण्टकेन वै । अविध्यन् मुग्धभावेन सुस्रावासृक् ततो बहिः ॥ BhP_09.03.004 // शकृन्मूत्रनिरोधो ऽभूत् सैनिकानां च तत्क्षणात् । राजर्षिस्तमुपालक्ष्य पुरुषान् विस्मितो ऽब्रवीत् ॥ BhP_09.03.005 // अप्यभद्रं न युष्माभिर्भार्गवस्य विचेष्टितम् । व्यक्तं केनापि नस्तस्य कृतमाश्रमदूषणम् ॥ BhP_09.03.006 // सुकन्या प्राह पितरं भीता किञ्चित् कृतं मया । द्वे ज्योतिषी अजानन्त्या निर्भिन्ने कण्टकेन वै ॥ BhP_09.03.007 // दुहितुस्तद्वचः श्रुत्वा शर्यातिर्जातसाध्वसः । मुनिं प्रसादयामास वल्मीकान्तर्हितं शनैः ॥ BhP_09.03.008 // तदभिप्रायमाज्ञाय प्रादाद्दुहितरं मुनेः । कृच्छ्रान् मुक्तस्तमामन्त्र्य पुरं प्रायात् समाहितः ॥ BhP_09.03.009 // सुकन्या च्यवनं प्राप्य पतिं परमकोपनम् । प्रीणयामास चित्तज्ञा अप्रमत्तानुवृत्तिभिः ॥ BhP_09.03.010 // कस्यचित् त्व् अथ कालस्य नासत्याव् आश्रमागतौ । तौ पूजयित्वा प्रोवाच वयो मे दत्तमीश्वरौ ॥ BhP_09.03.011 // ग्रहं ग्रहीष्ये सोमस्य यज्ञे वामप्यसोमपोः । क्रियतां मे वयोरूपं प्रमदानां यदीप्सितम् ॥ BhP_09.03.012 // bìhamityÆcaturvipramabhinandya भिषक्तमौ । निमज्जतां भवान् अस्मिन् ह्रदे सिद्धविनिर्मिते ॥ BhP_09.03.013 // इत्युक्तो जरया ग्रस्त देहो धमनिसन्ततः । ह्रदं प्रवेशितो ऽश्विभ्यां वलीपलितविग्रहः ॥ BhP_09.03.014 // पुरुषास्त्रय उत्तस्थुरपीव्या वनिताप्रियाः । पद्मस्रजः कुण्डलिनस्तुल्यरूपाः सुवाससः ॥ BhP_09.03.015 // तान् निरीक्ष्य वरारोहा सरूपान् सूर्यवर्चसः । अजानती पतिं साध्वी अश्विनौ शरणं ययौ ॥ BhP_09.03.016 // दर्शयित्वा पतिं तस्यै पातिव्रत्येन तोषितौ । ऋषिमामन्त्र्य ययतुर्विमानेन त्रिविष्टपम् ॥ BhP_09.03.017 // यक्ष्यमाणो ऽथ शर्यातिश्च्यवनस्याश्रमं गतः । ददर्श दुहितुः पार्श्वे पुरुषं सूर्यवर्चसम् ॥ BhP_09.03.018 // राजा दुहितरं प्राह कृतपादाभिवन्दनाम् । आशिषश्चाप्रयुञ्जानो नातिप्रीतिमना इव ॥ BhP_09.03.019 // चिकीर्षितं ते किमिदं पतिस्त्वया प्रलम्भितो लोकनमस्कृतो मुनिः । यत् त्वं जराग्रस्तमसत्यसम्मतं विहाय जारं भजसे ऽमुमध्वगम् ॥ BhP_09.03.020 // कथं मतिस्ते ऽवगतान्यथा सतां कुलप्रसूते कुलदूषणं त्व् इदम् । बिभर्षि जारं यदपत्रपा कुलं पितुश्च भर्तुश्च नयस्यधस्तमः ॥ BhP_09.03.021 // एवं ब्रुवाणं पितरं स्मयमाना शुचिस्मिता । उवाच तात जामाता तवैष भृगुनन्दनः ॥ BhP_09.03.022 // शशंस पित्रे तत् सर्वं वयोरूपाभिलम्भनम् । विस्मितः परमप्रीतस्तनयां परिषस्वजे ॥ BhP_09.03.023 // सोमेन याजयन् वीरं ग्रहं सोमस्य चाग्रहीत् । असोमपोरप्यश्विनोश्च्यवनः स्वेन तेजसा ॥ BhP_09.03.024 // हन्तुं तमाददे वज्रं सद्यो मन्युरमर्षितः । सवज्रं स्तम्भयामास भुजमिन्द्रस्य भार्गवः ॥ BhP_09.03.025 // अन्वजानंस्ततः सर्वे ग्रहं सोमस्य चाश्विनोः । भिषजाव् इति यत् पूर्वं सोमाहुत्या बहिष्कृतौ ॥ BhP_09.03.026 // उत्तानबर्हिरानर्तो भूरिषेण इति त्रयः । शर्यातेरभवन् पुत्रा आनर्ताद्रेवतो ऽभवत् ॥ BhP_09.03.027 // सो ऽन्तःसमुद्रे नगरीं विनिर्माय कुशस्थलीम् । आस्थितो ऽभुङ्क्त विषयान् आनर्तादीन् अरिन्दम ॥ BhP_09.03.028 // तस्य पुत्रशतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वामादाय विभुं गतः ॥ BhP_09.03.029 // पुत्र्या वरं परिप्रष्टुं ब्रह्मलोकमपावृतम् । आवर्तमाने गान्धर्वे स्थितो ऽलब्धक्षणः क्षणम् ॥ BhP_09.03.030 // तदन्त आद्यमानम्य स्वाभिप्रायं न्यवेदयत् । तच् छ्रुत्वा भगवान् ब्रह्मा प्रहस्य तमुवाच ह ॥ BhP_09.03.031 // अहो राजन् निरुद्धास्ते कालेन हृदि ये कृताः । तत् पुत्रपौत्रनप्त्-णां गोत्राणि च न शृण्महे ॥ BhP_09.03.032 // कालो ऽभियातस्त्रिणव चतुर्युगविकल्पितः । तद्गच्छ देवदेवांशो बलदेवो महाबलः ॥ BhP_09.03.033 // कन्यारत्नमिदं राजन् नररत्नाय देहि भोः । भुवो भारावताराय भगवान् भूतभावनः ॥ BhP_09.03.034 // अवतीर्णो निजांशेन पुण्यश्रवणकीर्तनः । इत्यादिष्टो ऽभिवन्द्याजं नृपः स्वपुरमागतः । त्यक्तं पुण्यजनत्रासाद्भ्रातृभिर्दिक्ष्व् अवस्थितैः ॥ BhP_09.03.035 // सुतां दत्त्वानवद्याङ्गीं बलाय बलशालिने । बदर्याख्यं गतो राजा तप्तुं नारायणाश्रमम् ॥ BhP_09.03.036 // BhP_09.04.001/0 श्रीशुक उवाच नाभागो नभगापत्यं यं ततं भ्रातरः कविम् । यविष्ठं व्यभजन् दायं ब्रह्मचारिणमागतम् ॥ BhP_09.04.001 // भ्रातरो ऽभाङ्क्त किं मह्यं भजाम पितरं तव । त्वां ममार्यास्तताभाङ्क्षुर्मा पुत्रक तदादृथाः ॥ BhP_09.04.002 // इमे अङ्गिरसः सत्रमासते ऽद्य सुमेधसः । षष्ठं षष्ठमुपेत्याहः कवे मुह्यन्ति कर्मणि ॥ BhP_09.04.003 // तांस्त्वं शंसय सूक्ते द्वे वैश्वदेवे महात्मनः । ते स्वर्यन्तो धनं सत्र परिशेषितमात्मनः ॥ BhP_09.04.004 // दास्यन्ति ते ऽथ तान् अर्च्छ तथा स कृतवान् यथा । तस्मै दत्त्वा ययुः स्वर्गं ते सत्रपरिशेषणम् ॥ BhP_09.04.005 // तं कश्चित् स्वीकरिष्यन्तं पुरुषः कृष्णदर्शनः । उवाचोत्तरतो ऽभ्येत्य ममेदं वास्तुकं वसु ॥ BhP_09.04.006 // ममेदमृषिभिर्दत्तमिति तर्हि स्म मानवः । स्यान् नौ ते पितरि प्रश्नः पृष्टवान् पितरं यथा ॥ BhP_09.04.007 // यज्ञवास्तुगतं सर्वमुच्छिष्टमृषयः क्वचित् । चक्रुर्हि भागं रुद्राय स देवः सर्वमर्हति ॥ BhP_09.04.008 // नाभागस्तं प्रणम्याह तवेश किल वास्तुकम् । इत्याह मे पिता ब्रह्मञ् छिरसा त्वां प्रसादये ॥ BhP_09.04.009 // यत् ते पितावदद्धर्मं त्वं च सत्यं prabhëase । ददामि ते मन्त्रदृशो ज्ञानं ब्रह्म सनातनम् ॥ BhP_09.04.010 // गृहाण द्रविणं दत्तं मत्सत्रपरिशेषितम् । इत्युक्त्वान्तर्हितो रुद्रो भगवान् धर्मवत्सलः ॥ BhP_09.04.011 // य एतत् संस्मरेत् प्रातः सायं च सुसमाहितः । कविर्भवति मन्त्रज्ञो गतिं चैव तथात्मनः ॥ BhP_09.04.012 // नाभागादम्बरीषो ऽभून् महाभागवतः कृती । नास्पृशद्ब्रह्मशापो ऽपि यं न प्रतिहतः क्वचित् ॥ BhP_09.04.013 // BhP_09.04.014/0 श्रीराजोवाच भगवन् छ्रोतुमिच्छामि राजर्षेस्तस्य धीमतः । न प्राभूद्यत्र निर्मुक्तो ब्रह्मदण्डो दुरत्ययः ॥ BhP_09.04.014 // BhP_09.04.015/0 श्रीशुक उवाच अम्बरीषो महाभागः सप्तद्वीपवतीं महीम् । अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥ BhP_09.04.015 // मेने ऽतिदुर्लभं पुंसां सर्वं तत् स्वप्नसंस्तुतम् । विद्वान् विभवनिर्वाणं तमो विशति यत् पुमान् ॥ BhP_09.04.016 // वासुदेवे भगवति तद्भक्तेषु च साधुषु । प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत् स्मृतम् ॥ BhP_09.04.017 // स वै मनः कृष्णपदारविन्दयोर् वचांसि वैकुण्ठगुणानुवर्णने । करौ हरेर्मन्दिरमार्जनादिषु श्रुतिं चकाराच्युतसत्कथोदये ॥ BhP_09.04.018 // मुकुन्दलिङ्गालयदर्शने दृशौ तद्भृत्यगात्रस्पर्शे ऽङ्गसङ्गमम् । घ्राणं च तत्पादसरोजसौरभे श्रीमत्तुलस्या रसनां तदर्पिते ॥ BhP_09.04.019 // पादौ हरेः क्षेत्रपदानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं च दास्ये न तु कामकाम्यया यथोत्तमश्लोकजनाश्रया रतिः ॥ BhP_09.04.020 // एवं सदा कर्मकलापमात्मनः परे ऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन् महीमिमां तन्निष्ठविप्राभिहितः शशास ह ॥ BhP_09.04.021 // ईजे ऽश्वमेधैरधियज्ञमीश्वरं महाविभूत्योपचिताङ्गदक्षिणैः । ततैर्वसिष्ठासितगौतमादिभिर् धन्वन्यभिस्रोतमसौ सरस्वतीम् ॥ BhP_09.04.022 // यस्य क्रतुषु गीर्वाणैः सदस्या ऋत्विजो जनाः । तुल्यरूपाश्चानिमिषा व्यदृश्यन्त सुवाससः ॥ BhP_09.04.023 // स्वर्गो न प्रार्थितो यस्य मनुजैरमरप्रियः । शृण्वद्भिरुपगायद्भिरुत्तमश्लोकचेष्टितम् ॥ BhP_09.04.024 // संवर्धयन्ति यत् कामाः स्वाराज्यपरिभाविताः । दुर्लभा नापि सिद्धानां मुकुन्दं हृदि पश्यतः ॥ BhP_09.04.025 // स इत्थं भक्तियोगेन तपोयुक्तेन पार्थिवः । स्वधर्मेण हरिं प्रीणन् सर्वान् कामान् शनैर्जहौ ॥ BhP_09.04.026 // गृहेषु दारेषु सुतेषु बन्धुषु द्विपोत्तमस्यन्दनवाजिवस्तुषु । अक्षय्यरत्नाभरणाम्बरादिष्व् अनन्तकोशेष्व् अकरोदसन्मतिम् ॥ BhP_09.04.027 // तस्मा अदाद्धरिश्चक्रं प्रत्यनीकभयावहम् । एकान्तभक्तिभावेन प्रीतो भक्ताभिरक्षणम् ॥ BhP_09.04.028 // आरिराधयिषुः कृष्णं महिष्या तुल्यशीलया । युक्तः सांवत्सरं वीरो दधार द्वादशीव्रतम् ॥ BhP_09.04.029 // व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । स्नातः कदाचित् कालिन्द्यां हरिं मधुवने ऽर्चयत् ॥ BhP_09.04.030 // महाभिषेकविधिना सर्वोपस्करसम्पदा । अभिषिच्याम्बराकल्पैर्गन्धमाल्यार्हणादिभिः ॥ BhP_09.04.031 // तद्गतान्तरभावेन पूजयामास केशवम् । ब्राह्मणांश्च महाभागान् सिद्धार्थान् अपि भक्तितः ॥ BhP_09.04.032 // गवां रुक्मविषाणीनां रूप्याङ्घ्रीणां सुवाससाम् । पयःशीलवयोरूप वत्सोपस्करसम्पदाम् ॥ BhP_09.04.033 // प्राहिणोत् साधुविप्रेभ्यो गृहेषु न्यर्बुदानि ष / भोजयित्वा द्विजान् अग्रे स्वाद्व् अन्नं गुणवत्तमम् ॥ BhP_09.04.034 // लब्धकामैरनुज्ञातः पारणायोपचक्रमे । तस्य तर्ह्यतिथिः साक्षाद्दुर्वासा भगवान् अभूत् ॥ BhP_09.04.035 // तमानर्चातिथिं भूपः प्रत्युत्थानासनार्हणैः । ययाचे ऽभ्यवहाराय पादमूलमुपागतः ॥ BhP_09.04.036 // प्रतिनन्द्य स तां याच्ञां कर्तुमावश्यकं गतः । निममज्ज बृहद्ध्यायन् कालिन्दीसलिले शुभे ॥ BhP_09.04.037 // मुहूर्तार्धावशिष्टायां द्वादश्यां पारणं प्रति । चिन्तयामास धर्मज्ञो द्विजैस्तद्धर्मसङ्कटे ॥ BhP_09.04.038 // ब्राह्मणातिक्रमे दोषो द्वादश्यां यदपारणे । यत् कृत्वा साधु मे भूयादधर्मो वा न मां स्पृशेत् ॥ BhP_09.04.039 // अम्भसा केवलेनाथ करिष्ये व्रतपारणम् । आहुरब्भक्षणं विप्रा ह्यशितं नाशितं च तत् ॥ BhP_09.04.040 // इत्यपः प्राश्य राजर्षिश्चिन्तयन् मनसाच्युतम् । प्रत्यचष्ट कुरुश्रेष्ठ द्विजागमनमेव सः ॥ BhP_09.04.041 // दुर्वासा यमुनाकूलात् कृतावश्यक आगतः । राज्ञाभिनन्दितस्तस्य बुबुधे चेष्टितं धिया ॥ BhP_09.04.042 // मन्युना प्रचलद्गात्रो भ्रुकुटीकुटिलाननः । बुभुक्षितश्च सुतरां k­täjalimabhëata // BhP_09.04.043 // अहो अस्य नृशंसस्य श्रियोन्मत्तस्य पश्यत । धर्मव्यतिक्रमं विष्णोरभक्तस्येशमानिनः ॥ BhP_09.04.044 // यो मामतिथिमायातमातिथ्येन निमन्त्र्य च । अदत्त्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ॥ BhP_09.04.045 // एवं ब्रुवाण उत्कृत्य जटां रोषप्रदीपितः । तया स निर्ममे तस्मै कृत्यां कालानलोपमाम् ॥ BhP_09.04.046 // तामापतन्तीं ज्वलतीमसिहस्तां पदा भुवम् । वेपयन्तीं समुद्वीक्ष्य न चचाल पदान् नृपः ॥ BhP_09.04.047 // प्राग् दिष्टं भृत्यरक्षायां पुरुषेण महात्मना । ददाह कृत्यां तां चक्रं क्रुद्धाहिमिव पावकः ॥ BhP_09.04.048 // तदभिद्रवदुद्वीक्ष्य स्वप्रयासं च निष्फलम् । दुर्वासा दुद्रुवे भीतो दिक्षु प्राणपरीप्सया ॥ BhP_09.04.049 // तमन्वधावद्भगवद्रथाङ्गं दावाग्निरुद्धूतशिखो यथाहिम् । तथानुषक्तं मुनिरीक्षमाणो गुहां विविक्षुः प्रससार मेरोः ॥ BhP_09.04.050 // दिशो नभः क्ष्मां विवरान् समुद्रान् लोकान् सपालांस्त्रिदिवं गतः सः । यतो यतो धावति तत्र तत्र सुदर्शनं दुष्प्रसहं ददर्श ॥ BhP_09.04.051 // अलब्धनाथः स सदा कुतश्चित् सन्त्रस्तचित्तो ऽरणमेषमाणः । देवं विरिञ्चं समगाद्विधातस् त्राह्यात्मयोने ऽजिततेजसो माम् ॥ BhP_09.04.052 // BhP_09.04.053/0 श्रीब्रह्मोवाच स्थानं मदीयं सहविश्वमेतत् krŬÃvasÃne द्विपरार्धसंज्ञे । भ्रूभङ्गमात्रेण हि सन्दिधक्षोः कालात्मनो यस्य तिरोभविष्यति ॥ BhP_09.04.053 // अहं भवो दक्षभृगुप्रधानाः प्रजेशभूतेशसुरेशमुख्याः । सर्वे वयं यन्नियमं प्रपन्ना मूर्ध्न्यार्पितं लोकहितं वहामः ॥ BhP_09.04.054 // प्रत्याख्यातो विरिञ्चेन विष्णुचक्रोपतापितः । दुर्वासाः शरणं यातः शर्वं कैलासवासिनम् ॥ BhP_09.04.055 // BhP_09.04.056/0 श्रीशङ्कर उवाच वयं न तात प्रभवाम भूम्नि यस्मिन् परे ऽन्ये ऽप्यजजीवकोशाः । भवन्ति काले न भवन्ति हीदृशाः सहस्रशो यत्र वयं भ्रमामः ॥ BhP_09.04.056 // अहं सनत्कुमारश्च नारदो भगवान् अजः । कपिलो ऽपान्तरतमो देवलो धर्म आसुरिः ॥ BhP_09.04.057 // मरीचिप्रमुखाश्चान्ये सिद्धेशाः पारदर्शनाः । विदाम न वयं सर्वे यन्मायां माययावृताः ॥ BhP_09.04.058 // तस्य विश्वेश्वरस्येदं शस्त्रं दुर्विषहं हि नः । तमेवं शरणं याहि हरिस्ते शं विधास्यति ॥ BhP_09.04.059 // ततो निराशो दुर्वासाः पदं भगवतो ययौ । वैकुण्ठाख्यं यदध्यास्ते श्रीनिवासः श्रिया सह ॥ BhP_09.04.060 // सन्दह्यमानो ऽजितशस्त्रवह्निना तत्पादमूले पतितः सवेपथुः । आहाच्युतानन्त सदीप्सित प्रभो कृतागसं मावहि विश्वभावन ॥ BhP_09.04.061 // अजानता ते परमानुभावं कृतं मयाघं भवतः प्रियाणाम् । विधेहि तस्यापचितिं विधातर् मुच्येत यन्नाम्न्युदिते नारको ऽपि ॥ BhP_09.04.062 // BhP_09.04.063/0 श्रीभगवान् उवाच अहं भक्तपराधीनो ह्यस्वतन्त्र इव द्विज । साधुभिर्ग्रस्तहृदयो भक्तैर्भक्तजनप्रियः ॥ BhP_09.04.063 // नाहमात्मानमाशासे मद्भक्तैः साधुभिर्विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिरहं परा ॥ BhP_09.04.064 // ये दारागारपुत्राप्त प्राणान् वित्तमिमं परम् । हित्वा मां शरणं याताः कथं तांस्त्यक्तुमुत्सहे ॥ BhP_09.04.065 // मयि निर्बद्धहृदयाः साधवः समदर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथा ॥ BhP_09.04.066 // मत्सेवया प्रतीतं ते सालोक्यादिचतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् कालविप्लुतम् ॥ BhP_09.04.067 // साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मदन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ BhP_09.04.068 // उपायं कथयिष्यामि तव विप्र शृणुष्व तत् । अयं ह्यात्माभिचारस्ते यतस्तं याहि मा चिरम् । साधुषु प्रहितं तेजः प्रहर्तुः कुरुते ऽशिवम् ॥ BhP_09.04.069 // तपो विद्या च विप्राणां निःश्रेयसकरे उभे । ते एव दुर्विनीतस्य कल्पेते कर्तुरन्यथा ॥ BhP_09.04.070 // ब्रह्मंस्तद्गच्छ भद्रं ते नाभागतनयं नृपम् । क्षमापय महाभागं ततः शान्तिर्भविष्यति ॥ BhP_09.04.071 // BhP_09.05.001/0 श्रीशुक उवाच एवं भगवतादिष्टो दुर्वासाश्चक्रतापितः । अम्बरीषमुपावृत्य तत्पादौ दुःखितो ऽग्रहीत् ॥ BhP_09.05.001 // तस्य सोद्यममावीक्ष्य पादस्पर्शविलज्जितः । अस्तावीत् तद्धरेरस्त्रं कृपया pŬito भृशम् ॥ BhP_09.05.002 // BhP_09.05.003/0 अम्बरीष उवाच त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषां पतिः । त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च ॥ BhP_09.05.003 // सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय । सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ॥ BhP_09.05.004 // त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञो ऽखिलयज्ञभुक् । त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम् ॥ BhP_09.05.005 // नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ BhP_09.05.006 // त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् । दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत् सदसत् परावरम् ॥ BhP_09.05.007 // यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टो ऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृश्चन्नजस्रं प्रधने विराजसे ॥ BhP_09.05.008 // स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता । विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः ॥ BhP_09.05.009 // यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः । कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वरः ॥ BhP_09.05.010 // यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः । सर्वभूतात्मभावेन द्विजो भवतु विज्वरः ॥ BhP_09.05.011 // BhP_09.05.012/0 श्रीशुक उवाच इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् । अशाम्यत् सर्वतो विप्रं प्रदहद्राजयाच्ञया ॥ BhP_09.05.012 // स मुक्तो ऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमांस्ततः । प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः ॥ BhP_09.05.013 // BhP_09.05.014/0 दुर्वासा उवाच अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे । कृतागसो ऽपि यद्राजन् मङ्गलानि समीहसे ॥ BhP_09.05.014 // दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वतामृषभो हरिः ॥ BhP_09.05.015 // यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः । तस्य तीर्थपदः किं वा दासानामवशिष्यते ॥ BhP_09.05.016 // राजन्ननुगृहीतो ऽहं त्वयातिकरुणात्मना । मदघं पृष्ठतः कृत्वा प्राणा यन् मे ऽभिरक्षिताः ॥ BhP_09.05.017 // राजा तमकृताहारः प्रत्यागमनकाङ्क्षया । चरणाव् उपसङ्गृह्य प्रसाद्य समभोजयत् ॥ BhP_09.05.018 // सो ऽशित्वादृतमानीतमातिथ्यं सार्वकामिकम् । तृप्तात्मा नृपतिं प्राह भुज्यतामिति सादरम् ॥ BhP_09.05.019 // प्रीतो ऽस्म्यनुगृहीतो ऽस्मि तव भागवतस्य वै । दर्शनस्पर्शनालापैरातिथ्येनात्ममेधसा ॥ BhP_09.05.020 // कर्मावदातमेतत् ते गायन्ति स्वःस्त्रियो मुहुः । कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम् ॥ BhP_09.05.021 // BhP_09.05.022/0 श्रीशुक उवाच एवं सङ्कीर्त्य राजानं दुर्वासाः परितोषितः । ययौ विहायसामन्त्र्य ब्रह्मलोकमहइतुकम् ॥ BhP_09.05.022 // संवत्सरो ऽत्यगात् तावद्यावता नागतो गतः । मुनिस्तद्दर्शनाकाङ्क्षो राजाब्भक्षो बभूव ह ॥ BhP_09.05.023 // गते ऽथ दुर्वाससि सो ऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् । ऋषेर्विमोक्षं व्यसनं च वीक्ष्य मेने स्ववीर्यं च परानुभावम् ॥ BhP_09.05.024 // एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे । क्रियाकलापैः समुवाह भक्तिं ययाविरिञ्च्यान् निरयांश्चकार ॥ BhP_09.05.025 // BhP_09.05.026/0 श्रीशुक उवाच अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः । वनं विवेशात्मनि वासुदेवे मनो दधद्ध्वस्तगुणप्रवाहः ॥ BhP_09.05.026 // इत्येतत् पुण्यमाख्यानमम्बरीषस्य भूपते । सङ्कीर्तयन्ननुध्यायन् भक्तो भगवतो भवेत् ॥ BhP_09.05.027 // अम्बरीषस्य चरितं ये शृण्वन्ति महात्मनः । मुक्तिं प्रयान्ति ते सर्वे भक्त्या विष्णोः प्रसादतः ॥ BhP_09.05.028 // BhP_09.06.001/0 श्रीशुक उवाच विरूपः केतुमान् छम्भुरम्बरीषसुतास्त्रयः । विरूपात् पृषदश्वो ऽभूत् तत्पुत्रस्तु रथीतरः ॥ BhP_09.06.001 // रथीतरस्याप्रजस्य भार्यायां तन्तवे ऽर्थितः । अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान् ॥ BhP_09.06.002 // एते क्षेत्रप्रसूता वै पुनस्त्व् आङ्गिरसाः स्मृताः । रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ BhP_09.06.003 // क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः । तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः ॥ BhP_09.06.004 // तेषां पुरस्तादभवन्नार्यावर्ते नृपा नृप । पञ्चविंशतिः पश्चाच् च त्रयो मध्ये ऽपरे ऽन्यतः ॥ BhP_09.06.005 // स ekadëÂakÃÓrÃddhe इक्ष्वाकुः सुतमादिशत् । मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम् ॥ BhP_09.06.006 // तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् । श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः ॥ BhP_09.06.007 // शेषं निवेदयामास पित्रे तेन च तद्गुरुः । चोदितः प्रोक्षणायाह दुष्टमेतदकर्मकम् ॥ BhP_09.06.008 // ज्ञात्वा पुत्रस्य तत् कर्म गुरुणाभिहितं नृपः । देशान् निःसारयामास सुतं त्यक्तविधिं रुषा ॥ BhP_09.06.009 // स तु विप्रेण संवादं ज्ञापकेन समाचरन् । त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम् ॥ BhP_09.06.010 // पितर्युपरते ऽभ्येत्य विकुक्षिः पृथिवीमिमाम् । शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः ॥ BhP_09.06.011 // पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः । ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः ॥ BhP_09.06.012 // कृतान्त आसीत् समरो देवानां सह दानवैः । पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः ॥ BhP_09.06.013 // वचनाद्देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः । वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः ॥ BhP_09.06.014 // स सन्नद्धो धनुर्दिव्यमादाय विशिखान् छितान् । स्तूयमानस्तमारुह्य युयुत्सुः ककुदि स्थितः ॥ BhP_09.06.015 // तेजसाप्यायितो विष्णोः पुरुषस्य महात्मनः । प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम् ॥ BhP_09.06.016 // तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् । यमाय भल्लैरनयद्दैत्यान् अभिययुर्मृधे ॥ BhP_09.06.017 // तस्येषुपाताभिमुखं युगान्ताग्निमिवोल्बणम् । विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम् ॥ BhP_09.06.018 // जित्वा परं धनं सर्वं सस्त्रीकं वज्रपाणये । प्रत्ययच्छत् स राजर्षिरिति नामभिराहृतः ॥ BhP_09.06.019 // पुरञ्जयस्य पुत्रो ऽभूदनेनास्तत्सुतः पृथुः । विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः ॥ BhP_09.06.020 // श्रावस्तस्तत्सुतो येन श्रावस्ती निर्ममे पुरी । बृहदश्वस्तु श्रावस्तिस्ततः कुवलयाश्वकः ॥ BhP_09.06.021 // यः प्रियार्थमुतङ्कस्य धुन्धुनामासुरं बली । सुतानामेकविंशत्या सहस्रैरहनद्वृतः ॥ BhP_09.06.022 // धुन्धुमार इति ख्यातस्तत्सुतास्ते च जज्वलुः । धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः ॥ BhP_09.06.023 // दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत । दृढाश्वपुत्रो हर्यश्वो निकुम्भस्तत्सुतः स्मृतः ॥ BhP_09.06.024 // बहुलाश्वो निकुम्भस्य कृशाश्वो ऽथास्य सेनजित् । युवनाश्वो ऽभवत् तस्य सो ऽनपत्यो वनं गतः ॥ BhP_09.06.025 // भार्याशतेन निर्विण्ण ऋषयो ऽस्य कृपालवः । इष्टिं स्म वर्तयां चक्रुरैन्द्रीं ते सुसमाहिताः ॥ BhP_09.06.026 // राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान् विप्रांस्तान् पपौ मन्त्रजलं स्वयम् ॥ BhP_09.06.027 // उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो । पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम् ॥ BhP_09.06.028 // राज्ञा पीतं विदित्वा वै ईश्वरप्रहितेन ते । ईश्वराय नमश्चक्रुरहो दैवबलं बलम् ॥ BhP_09.06.029 // ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् । युवनाश्वस्य तनयश्चक्रवर्ती जजान ह ॥ BhP_09.06.030 // कं धास्यति कुमारो ऽयं स्तन्ये रोरूयते भृशम् । मां धाता वत्स मा रोदीरितीन्द्रो देशिनीमदात् ॥ BhP_09.06.031 // न ममार पिता तस्य विप्रदेवप्रसादतः । युवनाश्वो ऽथ तत्रैव तपसा सिद्धिमन्वगात् ॥ BhP_09.06.032 // त्रसद्दस्युरितीन्द्रो ऽङ्ग विदधे नाम यस्य वै । यस्मात् त्रसन्ति ह्युद्विग्ना दस्यवो रावणादयः ॥ BhP_09.06.033 // यौवनाश्वो ऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः । सप्तद्वीपवतीमेकः शशासाच्युततेजसा ॥ BhP_09.06.034 // ईजे च यज्ञं क्रतुभिरात्मविद्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम् ॥ BhP_09.06.035 // द्रव्यं मन्त्रो विधिर्यज्ञो यजमानस्तथर्त्विजः । धर्मो देशश्च कालश्च सर्वमेतद्यदात्मकम् ॥ BhP_09.06.036 // यावत् सूर्य उदेति स्म यावच् च प्रतितिष्ठति । तत् सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥ BhP_09.06.037 // शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः । पुरुकुत्समम्बरीषं मुचुकुन्दं च योगिनम् । तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम् ॥ BhP_09.06.038 // यमुनान्तर्जले मग्नस्तप्यमानः परं तपः । निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः ॥ BhP_09.06.039 // जातस्पृहो नृपं विप्रः कन्यामेकामयाचत । सो ऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे ॥ BhP_09.06.040 // स विचिन्त्याप्रियं स्त्रीणां जरठो ऽहमसन्मतः । वलीपलित एजत्क इत्यहं प्रत्युदाहृतः ॥ BhP_09.06.041 // साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् । किं पुनर्मनुजेन्द्राणामिति व्यवसितः प्रभुः ॥ BhP_09.06.042 // मुनिः प्रवेशितः क्षत्रा कन्यान्तःपुरमृद्धिमत् । वृतः स राजकन्याभिरेकं पञ्चाशता वरः ॥ BhP_09.06.043 // तासां कलिरभूद्भूयांस्तदर्थे ऽपोह्य सौहृदम् । ममानुरूपो नायं व इति तद्गतचेतसाम् ॥ BhP_09.06.044 // स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु । गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु ॥ BhP_09.06.045 // महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः । स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमे ऽनुगायद्द्विजभृङ्गवन्दिषु ॥ BhP_09.06.046 // यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः । विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम् ॥ BhP_09.06.047 // एवं गृहेष्व् अभिरतो विषयान् विविधैः सुखैः । सेवमानो न चातुष्यदाज्यस्तोकैरिवानलः ॥ BhP_09.06.048 // स कदाचिदुपासीन आत्मापह्नवमात्मनः । ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम् ॥ BhP_09.06.049 // अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य । अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत् ॥ BhP_09.06.050 // सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः $ सर्वात्मना न विसृजेद्बहिरिन्द्रियाणि & एकश्चरन् रहसि चित्तमनन्त ईशे % युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः ॥ BhP_09.06.051 //* एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् $ पञ्चाशदासमुत पञ्चसहस्रसर्गः & नान्तं व्रजाम्युभयकृत्यमनोरथानां % मायागुणैर्हृतमतिर्विषये ऽर्थभावः ॥ BhP_09.06.052 //* एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः । वनं जगामानुययुस्तत्पत्न्यः पतिदेवताः ॥ BhP_09.06.053 // तत्र तप्त्वा तपस्तीक्ष्णमात्मदर्शनमात्मवान् । सहैवाग्निभिरात्मानं युयोज परमात्मनि ॥ BhP_09.06.054 // ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् । अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः ॥ BhP_09.06.055 // BhP_09.07.001/0 श्रीशुक उवाच मान्धातुः पुत्रप्रवरो यो ऽम्बरीषः प्रकीर्तितः । पितामहेन प्रवृतो यौवनाश्वस्तु तत्सुतः । हारीतस्तस्य पुत्रो ऽभून् मान्धातृप्रवरा इमे ॥ BhP_09.07.001 // नर्मदा भ्रातृभिर्दत्ता पुरुकुत्साय योरगैः । तया रसातलं नीतो भुजगेन्द्रप्रयुक्तया ॥ BhP_09.07.002 // गन्धर्वान् अवधीत् तत्र वध्यान् वै विष्णुशक्तिधृक् । नागाल् लब्धवरः सर्पादभयं स्मरतामिदम् ॥ BhP_09.07.003 // त्रसद्दस्युः पौरुकुत्सो यो ऽनरण्यस्य देहकृत् । हर्यश्वस्तत्सुतस्तस्मात् प्रारुणो ऽथ त्रिबन्धनः ॥ BhP_09.07.004 // तस्य सत्यव्रतः पुत्रस्त्रिशङ्कुरिति विश्रुतः । प्राप्तश्चाण्डालतां शापाद्गुरोः कौशिकतेजसा ॥ BhP_09.07.005 // सशरीरो गतः स्वर्गमद्यापि दिवि दृश्यते । पातितो ऽवाक्शिरा देवैस्तेनैव स्तम्भितो बलात् ॥ BhP_09.07.006 // त्रैशङ्कवो हरिश्चन्द्रो विश्वामित्रवसिष्ठयोः । यन्निमित्तमभूद्युद्धं पक्षिणोर्बहुवार्षिकम् ॥ BhP_09.07.007 // सो ऽनपत्यो विषण्णात्मा नारदस्योपदेशतः । वरुणं शरणं यातः पुत्रो मे जायतां प्रभो ॥ BhP_09.07.008 // यदि वीरो महाराज तेनैव त्वां यजे इति । तथेति वरुणेनास्य पुत्रो जातस्तु रोहितः ॥ BhP_09.07.009 // जातः सुतो ह्यनेनाङ्ग मां यजस्वेति सो ऽब्रवीत् । यदा पशुर्निर्दशः स्यादथ मेध्यो भवेदिति ॥ BhP_09.07.010 // निर्दशे च स आगत्य यजस्वेत्याह सो ऽब्रवीत् । दन्ताः पशोर्यज् जायेरन्नथ मेध्यो भवेदिति ॥ BhP_09.07.011 // दन्ता जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । यदा पतन्त्यस्य दन्ता अथ मेध्यो भवेदिति ॥ BhP_09.07.012 // पशोर्निपतिता दन्ता यजस्वेत्याह सो ऽब्रवीत् । यदा पशोः पुनर्दन्ता जायन्ते ऽथ पशुः शुचिः ॥ BhP_09.07.013 // पुनर्जाता यजस्वेति स प्रत्याहाथ सो ऽब्रवीत् । सान्नाहिको यदा राजन् राजन्यो ऽथ पशुः शुचिः ॥ BhP_09.07.014 // इति पुत्रानुरागेण स्नेहयन्त्रितचेतसा । कालं वञ्चयता तं तमुक्तो देवस्तमैक्षत ॥ BhP_09.07.015 // रोहितस्तदभिज्ञाय पितुः कर्म चिकीर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥ BhP_09.07.016 // पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । रोहितो ग्राममेयाय तमिन्द्रः प्रत्यषेधत ॥ BhP_09.07.017 // भूमेः पर्यटनं पुण्यं तीर्थक्षेत्रनिषेवणैः । रोहितायादिशच् छक्रः सो ऽप्यरण्ये ऽवसत् समाम् ॥ BhP_09.07.018 // एवं द्वितीये तृतीये चतुर्थे पञ्चमे तथा । अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥ BhP_09.07.019 // षष्ठं संवत्सरं तत्र चरित्वा रोहितः पुरीम् । उपव्रजन्नजीगर्तादक्रीणान् मध्यमं सुतम् ॥ BhP_09.07.020 // शुनःशेफं पशुं पित्रे प्रदाय समवन्दत । ततः पुरुषमेधेन हरिश्चन्द्रो महायशाः ॥ BhP_09.07.021 // मुक्तोदरो ऽयजद्देवान् वरुणादीन् महत्कथः । विश्वामित्रो ऽभवत् तस्मिन् होता चाध्वर्युरात्मवान् ॥ BhP_09.07.022 // जमदग्निरभूद्ब्रह्मा वसिष्ठो ऽयास्यः सामगः । तस्मै तुष्टो ददाव् इन्द्रः शातकौम्भमयं रथम् ॥ BhP_09.07.023 // शुनःशेफस्य माहात्म्यमुपरिष्टात् प्रचक्ष्यते । सत्यं सारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ॥ BhP_09.07.024 // विश्वामित्रो भृशं प्रीतो ददाव् अविहतां गतिम् । मनः पृथिव्यां तामद्भिस्तेजसापो ऽनिलेन तत् ॥ BhP_09.07.025 // खे वायुं धारयंस्तच् च भूतादौ तं महात्मनि । तस्मिन् ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ॥ BhP_09.07.026 // हित्वा तां स्वेन भावेन निर्वाणसुखसंविदा । अनिर्देश्याप्रतर्क्येण तस्थौ विध्वस्तबन्धनः ॥ BhP_09.07.027 // BhP_09.08.001/0 श्रीशुक उवाच हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता । चम्पापुरी सुदेवो ऽतो विजयो यस्य चात्मजः ॥ BhP_09.08.001 // भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः । सो ऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ BhP_09.08.002 // वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ BhP_09.08.003 // आज्ञायास्यै सपत्नीभिर्गरो दत्तो ऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ BhP_09.08.004 // सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजङ्घान् yavanä छकान् हैहयबर्बरान् ॥ BhP_09.08.005 // नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् छ्मश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान् ॥ BhP_09.08.006 // अनन्तर्वाससः कांश्चिदबहिर्वाससो ऽपरान् । सो ऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ BhP_09.08.007 // और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ BhP_09.08.008 // सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयमन्वेषमाणास्ते समन्तान् न्यखनन् महीम् ॥ BhP_09.08.009 // प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ BhP_09.08.010 // हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुरुन्मिमेष तदा मुनिः ॥ BhP_09.08.011 // स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् ॥ BhP_09.08.012 // न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ BhP_09.08.013 // यस्येरिता साङ्ख्यमयी दृढेह नौर् यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ BhP_09.08.014 // यो ऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रो ऽंशुमान् नाम पितामहहिते रतः ॥ BhP_09.08.015 // असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् । जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः ॥ BhP_09.08.016 // आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां krŬato बालान् प्रास्यदुद्वेजयन् जनम् ॥ BhP_09.08.017 // एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ BhP_09.08.018 // अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ BhP_09.08.019 // अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ BhP_09.08.020 // तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् । अस्तौत् समाहितमनाः präjali÷ प्रणतो महान् ॥ BhP_09.08.021 // BhP_09.08.022/0 अंशुमान् उवाच न पश्यति त्वां परमात्मनो ऽजनो न बुध्यते ऽद्यापि समाधियुक्तिभिः । कुतो ऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ BhP_09.08.022 // ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ BhP_09.08.023 // तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं vimƬha÷ परिभावयामि ॥ BhP_09.08.024 // प्रशान्त मायागुणकर्मलिङ्गम् अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ BhP_09.08.025 // त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ BhP_09.08.026 // अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् ॥ BhP_09.08.027 // BhP_09.08.028/0 श्रीशुक उवाच इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप ॥ BhP_09.08.028 // BhP_09.08.029/0 श्रीभगवान् उवाच अश्वो ऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गङ्गाम्भो ऽर्हन्ति नेतरत् ॥ BhP_09.08.029 // तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ BhP_09.08.030 // राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ BhP_09.08.031 // BhP_09.09.001/0 श्रीशुक उवाच अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया । कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ BhP_09.09.001 // दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् । भगीरथस्तस्य सुतस्तेपे स सुमहत् तपः ॥ BhP_09.09.002 // दर्शयामास तं देवी प्रसन्ना वरदास्मि ते । इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः ॥ BhP_09.09.003 // को ऽपि धारयिता वेगं पतन्त्या मे महीतले । अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ BhP_09.09.004 // किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् ॥ BhP_09.09.005 // BhP_09.09.006/0 श्रीभगीरथ उवाच साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः । हरन्त्यघं ते ऽङ्गसङ्गात् तेष्व् आस्ते ह्यघभिद्धरिः ॥ BhP_09.09.006 // धारयिष्यति ते वेगं रुद्रस्त्व् आत्मा शरीरिणाम् । यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ BhP_09.09.007 // इत्युक्त्वा स नृपो देवं तपसातोषयच् छिवम् । कालेनाल्पीयसा राजंस्तस्येशश्चाश्व् अतुष्यत ॥ BhP_09.09.008 // तथेति राज्ञाभिहितं सर्वलोकहितः शिवः । दधारावहितो गङ्गां पादपूतजलां हरेः ॥ BhP_09.09.009 // भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् । यत्र स्वपित्-णां देहा भस्मीभूताः स्म शेरते ॥ BhP_09.09.010 // रथेन वायुवेगेन प्रयान्तमनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ BhP_09.09.011 // यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ BhP_09.09.012 // भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः । किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ BhP_09.09.013 // न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् । अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ BhP_09.09.014 // सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयो ऽमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ BhP_09.09.015 // श्रुतो भगीरथाज् जज्ञे तस्य नाभो ऽपरो ऽभवत् । सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततो ऽभवत् ॥ BhP_09.09.016 // ऋतूपर्णो नलसखो यो ऽश्वविद्यामयान् नलात् । दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ BhP_09.09.017 // ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः । आहुर्मित्रसहं यं वै kalmëÃÇghrimuta क्वचित् । वसिष्ठशापाद्रक्षो ऽभूदनपत्यः स्वकर्मणा ॥ BhP_09.09.018 // BhP_09.09.019/0 श्रीराजोवाच किं निमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ BhP_09.09.019 // BhP_09.09.020/0 श्रीशुक उवाच सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह । मुमोच भ्रातरं सो ऽथ गतः प्रतिचिकीर्षया ॥ BhP_09.09.020 // सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे । गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ BhP_09.09.021 // परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा । राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ BhP_09.09.022 // रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् । सो ऽप्यपो ऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः ॥ BhP_09.09.023 // वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ । दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ BhP_09.09.024 // राक्षसं भावमापन्नः पादे kalmëatÃæ गतः । व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ BhP_09.09.025 // क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् । न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः ॥ BhP_09.09.026 // मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि । देहि मे ऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ BhP_09.09.027 // देहो ऽयं मानुषो राजन् पुरुषस्याखिलार्थदः । तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ BhP_09.09.028 // एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् । सर्वभूतात्मभावेन भूतेष्व् अन्तर्हितं गुणैः ॥ BhP_09.09.029 // सो ऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो । कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ BhP_09.09.030 // तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ BhP_09.09.031 // यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः । न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ BhP_09.09.032 // एवं karuïabhëiïyà विलपन्त्या अनाथवत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ BhP_09.09.033 // ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥ BhP_09.09.034 // यस्मान् मे भक्षितः पाप कामार्तायाः पतिस्त्वया । तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः ॥ BhP_09.09.035 // एवं मित्रसहं शप्त्वा पतिलोकपरायणा । तदस्थीनि समिद्धे ऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ BhP_09.09.036 // विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः । विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः ॥ BhP_09.09.037 // अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः । वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ BhP_09.09.038 // सा वै सप्त समा गर्भमबिभ्रन् न व्यजायत । जघ्ने ऽश्मनोदरं तस्याः सो ऽश्मकस्तेन कथ्यते ॥ BhP_09.09.039 // अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवच इत्युक्तो निःक्षत्रे मूलको ऽभवत् ॥ BhP_09.09.040 // ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ॥ BhP_09.09.041 // यो देवैरर्थितो दैत्यान् अवधीद्युधि दुर्जयः । मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ BhP_09.09.042 // न मे ब्रह्मकुलात् प्राणाः कुलदैवान् न चात्मजाः । न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ BhP_09.09.043 // न बाल्ये ऽपि मतिर्मह्यमधर्मे रमते क्वचित् । नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्व् अहम् ॥ BhP_09.09.044 // देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः । न वृणे तमहं कामं भूतभावनभावनः ॥ BhP_09.09.045 // ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् । न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ BhP_09.09.046 // अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु । rƬhaæ प्रकृत्यात्मनि विश्वकर्तुर् भावेन हित्वा तमहं प्रपद्ये ॥ BhP_09.09.047 // इति व्यवसितो बुद्ध्या नारायणगृहीतया । हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ BhP_09.09.048 // यत् तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् । भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ BhP_09.09.049 // BhP_09.10.001/0 श्रीशुक उवाच खट्वाङ्गाद्दीर्घबाहुश्च रघुस्तस्मात् पृथुश्रवाः । अजस्ततो महाराजस्तस्माद्दशरथो ऽभवत् ॥ BhP_09.10.001 // तस्यापि भगवान् एष साक्षाद्ब्रह्ममयो हरिः । अंशांशेन चतुर्धागात् पुत्रत्वं प्रार्थितः सुरैः । रामलक्ष्मणभरत शत्रुघ्ना इति संज्ञया ॥ BhP_09.10.002 // तस्यानुचरितं राजन्नृषिभिस्तत्त्वदर्शिभिः । श्रुतं हि वर्णितं भूरि त्वया सीतापतेर्मुहुः ॥ BhP_09.10.003 // गुर्वर्थे त्यक्तराज्यो व्यचरदनुवनं पद्मपद्भ्यां प्रियायाः $ पाणिस्पर्शाक्षमाभ्यां मृजितपथरुजो यो हरीन्द्रानुजाभ्याम् & वैरूप्याच् छूर्पणख्याः प्रियविरहरुषारोपितभ्रूविजृम्भ % त्रस्ताब्धिर्बद्धसेतुः खलदवदहनः कोसलेन्द्रो ऽवतान् नः ॥ BhP_09.10.004 //* विश्वामित्राध्वरे येन मारीचाद्या निशाचराः । पश्यतो लक्ष्मणस्यैव हता नैरृतपुङ्गवाः ॥ BhP_09.10.005 // यो लोकवीरसमितौ धनुरैशमुग्रं $ सीतास्वयंवरगृहे त्रिशतोपनीतम् & आदाय बालगजलील इवेक्षुयष्टिं % सज्ज्यीकृतं नृप विकृष्य बभञ्ज मध्ये ॥ BhP_09.10.006 //* जित्वानुरूपगुणशीलवयो ऽङ्गरूपां $ सीताभिधां श्रियमुरस्यभिलब्धमानाम् & मार्गे व्रजन् भृगुपतेर्व्यनयत् prarƬhaæ % दर्पं महीमकृत यस्त्रिरराजबीजाम् ॥ BhP_09.10.007 //* यः सत्यपाशपरिवीतपितुर्निदेशं $ स्त्रैणस्य चापि शिरसा जगृहे सभार्यः & राज्यं श्रियं प्रणयिनः सुहृदो निवासं % त्यक्त्वा ययौ वनमसून् इव मुक्तसङ्गः ॥ BhP_09.10.008 //* रक्षःस्वसुर्व्यकृत रूपमशुद्धबुद्धेस् $ तस्याः खरत्रिशिरदूषणमुख्यबन्धून् & जघ्ने चतुर्दशसहस्रमपारणीय % कोदण्डपाणिरटमान उवास कृच्छ्रम् ॥ BhP_09.10.009 //* सीताकथाश्रवणदीपितहृच्छयेन $ सृष्टं विलोक्य नृपते दशकन्धरेण & जघ्ने ऽद्भुतैणवपुषाश्रमतो ऽपकृष्टो % मारीचमाशु विशिखेन यथा कमुग्रः ॥ BhP_09.10.010 //* रक्षो ऽधमेन वृकवद्विपिने ऽसमक्षं $ वैदेहराजदुहितर्यपयापितायाम् & भ्रात्रा वने कृपणवत् प्रियया वियुक्तः % स्त्रीसङ्गिनां गतिमिति प्रथयंश्चचार ॥ BhP_09.10.011 //* दग्ध्वात्मकृत्यहतकृत्यमहन् कबन्धं $ सख्यं विधाय कपिभिर्दयितागतिं तैः & बुद्ध्वाथ वालिनि हते प्लवगेन्द्रसैन्यैर् % वेलामगात् स मनुजो ऽजभवार्चिताङ्घ्रिः ॥ BhP_09.10.012 //* यद्रोषविभ्रमविवृत्तकटाक्षपात $ सम्भ्रान्तनक्रमकरो भयगीर्णघोषः & सिन्धुः शिरस्यर्हणं परिगृह्य रूपी % पादारविन्दमुपगम्य babhëa एतत् ॥ BhP_09.10.013 //* न त्वां वयं जडधियो नु विदाम भूमन् $ कूटस्थमादिपुरुषं जगतामधीशम् & यत्सत्त्वतः सुरगणा रजसः प्रजेशा % मन्योश्च भूतपतयः स भवान् गुणेशः ॥ BhP_09.10.014 //* कामं प्रयाहि जहि विश्रवसो ऽवमेहं $ त्रैलोक्यरावणमवाप्नुहि वीर पत्नीम् & बध्नीहि सेतुमिह ते यशसो वितत्यै % गायन्ति दिग्विजयिनो यमुपेत्य भूपाः ॥ BhP_09.10.015 //* बद्ध्वोदधौ रघुपतिर्विविधाद्रिकूटैः $ सेतुं कपीन्द्रकरकम्पितभूरुहाङ्गैः & सुग्रीवनीलहनुमत्प्रमुखैरनीकैर् % लङ्कां विभीषणदृशाविशदग्रदग्धाम् ॥ BhP_09.10.016 //* सा वानरेन्द्रबलरुद्धविहारकोष्ठ $ श्रीद्वारगोपुरसदोवलभीविटङ्का & निर्भज्यमानधिषणध्वजहेमकुम्भ % शृङ्गाटका गजकुलैर्ह्रदिनीव घूर्णा ॥ BhP_09.10.017 //* रक्षःपतिस्तदवलोक्य निकुम्भकुम्भ $ धूम्राक्षदुर्मुखसुरान्तकनरान्तकादीन् & पुत्रं प्रहस्तमतिकायविकम्पनादीन् % सर्वानुगान् समहिनोदथ कुम्भकर्णम् ॥ BhP_09.10.018 //* तां यातुधानपृतनामसिशूलचाप $ प्रासर्ष्टिशक्तिशरतोमरखड्गदुर्गाम् & सुग्रीवलक्ष्मणमरुत्सुतगन्धमाद % नीलाङ्गदर्क्षपनसादिभिरन्वितो ऽगात् ॥ BhP_09.10.019 //* ते ऽनीकपा रघुपतेरभिपत्य सर्वे $ द्वन्द्वं वरूथमिभपत्तिरथाश्वयोधैः & जघ्नुर्द्रुमैर्गिरिगदेषुभिरङ्गदाद्याः % सीताभिमर्षहतमङ्गलरावणेशान् ॥ BhP_09.10.020 //* रक्षःपतिः स्वबलनष्टिमवेक्ष्य रुष्ट $ आरुह्य यानकमथाभिससार रामम् & स्वःस्यन्दने द्युमति मातलिनोपनीते % विभ्राजमानमहनन् निशितैः क्षुरप्रैः ॥ BhP_09.10.021 //* रामस्तमाह पुरुषादपुरीष यन् नः $ कान्तासमक्षमसतापहृता श्ववत् ते & त्यक्तत्रपस्य फलमद्य जुगुप्सितस्य % यच्छामि काल इव कर्तुरलङ्घ्यवीर्यः ॥ BhP_09.10.022 //* एवं क्षिपन् धनुषि सन्धितमुत्ससर्ज $ बाणं स वज्रमिव तद्धृदयं बिभेद & सो ऽसृग् वमन् दशमुखैर्न्यपतद्विमानाद् % धाहेति जल्पति जने सुकृतीव रिक्तः ॥ BhP_09.10.023 //* ततो निष्क्रम्य लङ्काया यातुधान्यः सहस्रशः । मन्दोदर्या समं तत्र प्ररुदन्त्य उपाद्रवन् ॥ BhP_09.10.024 // स्वान् स्वान् बन्धून् परिष्वज्य लक्ष्मणेषुभिरर्दितान् । रुरुदुः सुस्वरं दीना घ्नन्त्य आत्मानमात्मना ॥ BhP_09.10.025 // हा हताः स्म वयं नाथ लोकरावण रावण । कं यायाच् छरणं लङ्का त्वद्विहीना परार्दिता ॥ BhP_09.10.026 // न वै वेद महाभाग भवान् कामवशं गतः । तेजो ऽनुभावं सीताया येन नीतो दशामिमाम् ॥ BhP_09.10.027 // कृतैषा विधवा लङ्का वयं च कुलनन्दन । देहः कृतो ऽन्नं गृध्राणामात्मा नरकहेतवे ॥ BhP_09.10.028 // BhP_09.10.029/0 श्रीशुक उवाच स्वानां विभीषणश्चक्रे कोसलेन्द्रानुमोदितः । पितृमेधविधानेन यदुक्तं साम्परायिकम् ॥ BhP_09.10.029 // ततो ददर्श भगवान् अशोकवनिकाश्रमे । क्षामां स्वविरहव्याधिं शिंशपामूलमाश्रिताम् ॥ BhP_09.10.030 // रामः प्रियतमां भार्यां दीनां वीक्ष्यान्वकम्पत । आत्मसन्दर्शनाह्लाद विकसन्मुखपङ्कजाम् ॥ BhP_09.10.031 // आरोप्यारुरुहे यानं भ्रातृभ्यां हनुमद्युतः । विभीषणाय भगवान् दत्त्वा रक्षोगणेशताम् ॥ BhP_09.10.032 // लङ्कामायुश्च कल्पान्तं ययौ चीर्णव्रतः पुरीम् । अवकीर्यमाणः सुकुसुमैर्लोकपालार्पितैः पथि ॥ BhP_09.10.033 // उपगीयमानचरितः शतधृत्यादिभिर्मुदा । गोमूत्रयावकं श्रुत्वा भ्रातरं वल्कलाम्बरम् ॥ BhP_09.10.034 // महाकारुणिको ऽतप्यज् जटिलं स्थण्डिलेशयम् । भरतः प्राप्तमाकर्ण्य पौरामात्यपुरोहितैः ॥ BhP_09.10.035 // पादुके शिरसि न्यस्य रामं प्रत्युद्यतो ऽग्रजम् । नन्दिग्रामात् स्वशिबिराद्गीतवादित्रनिःस्वनैः ॥ BhP_09.10.036 // ब्रह्मघोषेण च मुहुः पठद्भिर्ब्रह्मवादिभिः । स्वर्णकक्षपताकाभिर्हैमैश्चित्रध्वजै रथैः ॥ BhP_09.10.037 // सदश्वै रुक्मसन्नाहैर्भटैः पुरटवर्मभिः । श्रेणीभिर्वारमुख्याभिर्भृत्यैश्चैव पदानुगैः ॥ BhP_09.10.038 // पारमेष्ठ्यान्युपादाय पण्यान्युच्चावचानि च । पादयोर्न्यपतत् प्रेम्णा प्रक्लिन्नहृदयेक्षणः ॥ BhP_09.10.039 // पादुके न्यस्य पुरतः präjalirbëpalocana÷ / तमाश्लिष्य चिरं दोर्भ्यां स्नापयन् नेत्रजैर्जलैः ॥ BhP_09.10.040 // रामो लक्ष्मणसीताभ्यां विप्रेभ्यो ये ऽर्हसत्तमाः । तेभ्यः स्वयं नमश्चक्रे प्रजाभिश्च नमस्कृतः ॥ BhP_09.10.041 // धुन्वन्त उत्तरासङ्गान् पतिं वीक्ष्य चिरागतम् । उत्तराः कोसला माल्यैः किरन्तो ननृतुर्मुदा ॥ BhP_09.10.042 // पादुके भरतो ऽगृह्णाच् चामरव्यजनोत्तमे । विभीषणः ससुग्रीवः श्वेतच्छत्रं मरुत्सुतः ॥ BhP_09.10.043 // धनुर्निषङ्गान् छत्रुघ्नः सीता तीर्थकमण्डलुम् । अबिभ्रदङ्गदः खड्गं हैमं चर्मर्क्षरां नृप ॥ BhP_09.10.044 // पुष्पकस्थो नुतः स्त्रीभिः स्तूयमानश्च वन्दिभिः । विरेजे भगवान् राजन् ग्रहैश्चन्द्र इवोदितः ॥ BhP_09.10.045 // भ्रात्राभिनन्दितः सो ऽथ सोत्सवां प्राविशत् पुरीम् । प्रविश्य राजभवनं गुरुपत्नीः स्वमातरम् ॥ BhP_09.10.046 // गुरून् वयस्यावरजान् पूजितः प्रत्यपूजयत् । वैदेही लक्ष्मणश्चैव यथावत् समुपेयतुः ॥ BhP_09.10.047 // पुत्रान् स्वमातरस्तास्तु प्राणांस्तन्व इवोत्थिताः । आरोप्याङ्के ऽभिषिञ्चन्त्यो bëpaughairvijahu÷ शुचः ॥ BhP_09.10.048 // जटा निर्मुच्य विधिवत् कुलवृद्धैः समं गुरुः । अभ्यषिञ्चद्यथैवेन्द्रं चतुःसिन्धुजलादिभिः ॥ BhP_09.10.049 // एवं कृतशिरःस्नानः सुवासाः स्रग्व्यलङ्कृतः । स्वलङ्कृतैः सुवासोभिर्भ्रातृभिर्भार्यया बभौ ॥ BhP_09.10.050 // अग्रहीदासनं भ्रात्रा प्रणिपत्य प्रसादितः । प्रजाः स्वधर्मनिरता वर्णाश्रमगुणान्विताः । जुगोप पितृवद्रामो मेनिरे पितरं च तम् ॥ BhP_09.10.051 // त्रेतायां वर्तमानायां कालः कृतसमो ऽभवत् । रामे राजनि धर्मज्ञे सर्वभूतसुखावहे ॥ BhP_09.10.052 // वनानि नद्यो गिरयो वर्षाणि द्वीपसिन्धवः । सर्वे कामदुघा आसन् प्रजानां भरतर्षभ ॥ BhP_09.10.053 // नाधिव्याधिजराग्लानि दुःखशोकभयक्लमाः । मृत्युश्चानिच्छतां नासीद्रामे राजन्यधोक्षजे ॥ BhP_09.10.054 // एकपत्नीव्रतधरो राजर्षिचरितः शुचिः । स्वधर्मं गृहमेधीयं शिक्षयन् स्वयमाचरत् ॥ BhP_09.10.055 // प्रेम्णानुवृत्त्या शीलेन प्रश्रयावनता सती । भिया ह्रिया च भावज्ञा भर्तुः सीताहरन् मनः ॥ BhP_09.10.056 // BhP_09.11.001/0 श्रीशुक उवाच भगवान् आत्मनात्मानं राम उत्तमकल्पकैः । सर्वदेवमयं देवमीजे ऽथाचार्यवान् मखैः ॥ BhP_09.11.001 // होत्रे ऽददाद्दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः । अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः ॥ BhP_09.11.002 // आचार्याय ददौ शेषां यावती भूस्तदन्तरा । अन्यमान इदं कृत्स्नं ब्राह्मणो ऽर्हति निःस्पृहः ॥ BhP_09.11.003 // इत्ययं तदलङ्कार वासोभ्यामवशेषितः । तथा राज्ञ्यपि वैदेही सौमङ्गल्यावशेषिता ॥ BhP_09.11.004 // ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् । प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं babhëire ॥ BhP_09.11.005 // अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर । यन् नो ऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा ॥ BhP_09.11.006 // नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे । उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्रये ॥ BhP_09.11.007 // कदाचिल् lokajij¤ÃsurgƬho रात्र्यामलक्षितः । चरन् वाचो ऽशृणोद्रामो भार्यामुद्दिश्य कस्यचित् ॥ BhP_09.11.008 // नाहं बिभर्मि त्वां दुष्टामसतीं परवेश्मगाम् । स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः ॥ BhP_09.11.009 // इति लोकाद्बहुमुखाद्दुराराध्यादसंविदः । पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम् ॥ BhP_09.11.010 // अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ । कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ॥ BhP_09.11.011 // अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ । तक्षः पुष्कल इत्यास्तां भरतस्य महीपते ॥ BhP_09.11.012 // सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः । गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम् ॥ BhP_09.11.013 // तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् । शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् । हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम् ॥ BhP_09.11.014 // मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता । ध्यायन्ती रामचरणौ विवरं प्रविवेश ह ॥ BhP_09.11.015 // तच् छ्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः । स्मरंस्तस्या गुणांस्तांस्तान् नाशक्नोद्रोद्धुमीश्वरः ॥ BhP_09.11.016 // स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः । अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः ॥ BhP_09.11.017 // तत ऊर्ध्वं ब्रह्मचर्यं धार्यन्नजुहोत् प्रभुः । त्रयोदशाब्दसाहस्रमग्निहोत्रमखण्डितम् ॥ BhP_09.11.018 // स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः । स्वपादपल्लवं राम आत्मज्योतिरगात् ततः ॥ BhP_09.11.019 // नेदं यशो रघुपतेः सुरयाच्ञयात्त $ लीलातनोरधिकसाम्यविमुक्तधाम्नः & रक्षोवधो जलधिबन्धनमस्त्रपूगैः % किं तस्य शत्रुहनने कपयः सहायाः ॥ BhP_09.10.020 //* यस्यामलं नृपसदःसु यशो ऽधुनापि $ गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् & तं नाकपालवसुपालकिरीटजुष्ट % पादाम्बुजं रघुपतिं शरणं प्रपद्ये ॥ BhP_09.11.021 //* स यैः स्पृष्टो ऽभिदृष्टो वा संविष्टो ऽनुगतो ऽपि वा । कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः ॥ BhP_09.11.022 // पुरुषो रामचरितं श्रवणैरुपधारयन् । आनृशंस्यपरो राजन् कर्मबन्धैर्विमुच्यते ॥ BhP_09.11.023 // BhP_09.11.024/0 श्रीराजोवाच कथं स भगवान् रामो भ्रात्-n वा स्वयमात्मनः । तस्मिन् वा ते ऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे ॥ BhP_09.11.024 // BhP_09.11.025/0 श्रीबादरायणिरुवाच अथादिशद्दिग्विजये भ्रात्-ंस्त्रिभुवनेश्वरः । आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः ॥ BhP_09.11.025 // आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः । स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव ॥ BhP_09.11.026 // प्रासादगोपुरसभा चैत्यदेवगृहादिषु । विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम् ॥ BhP_09.11.027 // पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् । आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम् ॥ BhP_09.11.028 // तमुपेयुस्तत्र तत्र पौरा अर्हणपाणयः । आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम् ॥ BhP_09.11.029 // ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः । आरुह्य हर्म्याण्यरविन्दलोचनम् अतृप्तनेत्राः कुसुमैरवाकिरन् ॥ BhP_09.11.030 // अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः । अनन्ताखिलकोषाढ्यमनर्घ्योरुपरिच्छदम् ॥ BhP_09.11.031 // विद्रुमोदुम्बरद्वारैर्वैदूर्यस्तम्भपङ्क्तिभिः । स्थलैर्मारकतैः स्वच्छैर्भ्राजत्स्फटिकभित्तिभिः ॥ BhP_09.11.032 // चित्रस्रग्भिः पट्टिकाभिर्वासोमणिगणांशुकैः । मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः ॥ BhP_09.11.033 // धूपदीपैः सुरभिभिर्मण्डितं पुष्पमण्डनैः । स्त्रीपुम्भिः सुरसङ्काशैर्जुष्टं भूषणभूषणैः ॥ BhP_09.11.034 // तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया । रेमे स्वारामधीराणामृषभः सीतया किल ॥ BhP_09.11.035 // बुभुजे च यथाकालं कामान् dharmamapŬayan । वर्षपूगान् बहून् नॄणामभिध्याताङ्घ्रिपल्लवः ॥ BhP_09.11.036 // BhP_09.12.001/0 श्रीशुक उवाच कुशस्य चातिथिस्तस्मान् निषधस्तत्सुतो नभः । पुण्डरीको ऽथ तत्पुत्रः क्षेमधन्वाभवत् ततः ॥ BhP_09.12.001 // देवानीकस्ततो ऽनीहः पारियात्रो ऽथ तत्सुतः । ततो बलस्थलस्तस्माद्वज्रनाभो ऽर्कसम्भवः ॥ BhP_09.12.002 // सगणस्तत्सुतस्तस्माद्विधृतिश्चाभवत् सुतः । ततो हिरण्यनाभो ऽभूद्योगाचार्यस्तु जैमिनेः ॥ BhP_09.12.003 // शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्यो ऽध्यगाद्यतः । योगं महोदयमृषिर्हृदयग्रन्थिभेदकम् ॥ BhP_09.12.004 // पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततो ऽभवत् । सुदर्शनो ऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः ॥ BhP_09.12.005 // सो ऽसाव् आस्ते योगसिद्धः कलापग्राममास्थितः । कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः ॥ BhP_09.12.006 // तस्मात् प्रसुश्रुतस्तस्य सन्धिस्तस्याप्यमर्षणः । महस्वांस्तत्सुतस्तस्माद्विश्वबाहुरजायत ॥ BhP_09.12.007 // ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः । ततो बृहद्बलो यस्तु पित्रा ते समरे हतः ॥ BhP_09.12.008 // एते हीक्ष्वाकुभूपाला अतीताः शृण्व् अनागतान् । बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः ॥ BhP_09.12.009 // ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति । प्रतिव्योमस्ततो भानुर्दिवाको वाहिनीपतिः ॥ BhP_09.12.010 // सहदेवस्ततो वीरो बृहदश्वो ऽथ भानुमान् । प्रतीकाश्वो भानुमतः सुप्रतीको ऽथ तत्सुतः ॥ BhP_09.12.011 // भविता मरुदेवो ऽथ सुनक्षत्रो ऽथ पुष्करः । तस्यान्तरिक्षस्तत्पुत्रः सुतपास्तदमित्रजित् ॥ BhP_09.12.012 // बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः । रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः ॥ BhP_09.12.013 // तस्माच् छाक्यो ऽथ शुद्धोदो लाङ्गलस्तत्सुतः स्मृतः । ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः ॥ BhP_09.12.014 // रणको भविता तस्मात् सुरथस्तनयस्ततः । सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः ॥ BhP_09.12.015 // इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ BhP_09.12.016 // BhP_09.13.001/0 श्रीशुक उवाच निमिरिक्ष्वाकुतनयो वसिष्ठमवृतर्त्विजम् । आरभ्य सत्रं सो ऽप्याह शक्रेण प्राग् वृतो ऽस्मि भोः ॥ BhP_09.13.001 // तं निर्वर्त्यागमिष्यामि तावन् मां प्रतिपालय । तूष्णीमासीद्गृहपतिः सो ऽपीन्द्रस्याकरोन् मखम् ॥ BhP_09.13.002 // निमित्तश्चलमिदं विद्वान् सत्रमारभतामात्मवान् । ऋत्विग्भिरपरैस्तावन् नागमद्यावता गुरुः ॥ BhP_09.13.003 // शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्यागतो गुरुः । अशपत् पतताद्देहो निमेः पण्डितमानिनः ॥ BhP_09.13.004 // निमिः प्रतिददौ शापं गुरवे ऽधर्मवर्तिने । तवापि पतताद्देहो लोभाद्धर्ममजानतः ॥ BhP_09.13.005 // इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः । मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः ॥ BhP_09.13.006 // गन्धवस्तुषु तद्देहं निधाय मुनिसत्तमाः । समाप्ते सत्रयागे च देवान् ऊचुः समागतान् ॥ BhP_09.13.007 // राज्ञो जीवतु देहो ऽयं प्रसन्नाः प्रभवो यदि । तथेत्युक्ते निमिः प्राह मा भून् मे देहबन्धनम् ॥ BhP_09.13.008 // यस्य योगं न vächanti वियोगभयकातराः । भजन्ति चरणाम्भोजं मुनयो हरिमेधसः ॥ BhP_09.13.009 // देहं नावरुरुत्से ऽहं दुःखशोकभयावहम् । सर्वत्रास्य यतो मृत्युर्मत्स्यानामुदके यथा ॥ BhP_09.13.010 // BhP_09.13.011/0 देवा ऊचुः विदेह उष्यतां कामं लोचनेषु शरीरिणाम् । उन्मेषणनिमेषाभ्यां लक्षितो ऽध्यात्मसंस्थितः ॥ BhP_09.13.011 // अराजकभयं n-णां मन्यमाना महर्षयः । देहं ममन्थुः स्म निमेः कुमारः समजायत ॥ BhP_09.13.012 // जन्मना जनकः सो ऽभूद्वैदेहस्तु विदेहजः । मिथिलो मथनाज् जातो मिथिला येन निर्मिता ॥ BhP_09.13.013 // तस्मादुदावसुस्तस्य पुत्रो ऽभून् नन्दिवर्धनः । ततः सुकेतुस्तस्यापि देवरातो महीपते ॥ BhP_09.13.014 // तस्माद्बृहद्रथस्तस्य महावीर्यः सुधृत्पिता । सुधृतेर्धृष्टकेतुर्वै हर्यश्वो ऽथ मरुस्ततः ॥ BhP_09.13.015 // मरोः प्रतीपकस्तस्माज् जातः कृतरथो यतः । devamŬhastasya पुत्रो विश्रुतो ऽथ महाधृतिः ॥ BhP_09.13.016 // कृतिरातस्ततस्तस्मान् महारोमा च तत्सुतः । स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ BhP_09.13.017 // ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् । सीता शीराग्रतो जाता तस्मात् शीरध्वजः स्मृतः ॥ BhP_09.13.018 // कुशध्वजस्तस्य पुत्रस्ततो धर्मध्वजो नृपः । धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ ॥ BhP_09.13.019 // कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् । कृतध्वजसुतो राजन्नात्मविद्याविशारदः ॥ BhP_09.13.020 // खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद्द्रुतः । भानुमांस्तस्य पुत्रो ऽभूच् छतद्युम्नस्तु तत्सुतः ॥ BhP_09.13.021 // शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतो ऽभवत् । ऊर्जकेतुः सनद्वाजादजो ऽथ पुरुजित् सुतः ॥ BhP_09.13.022 // अरिष्टनेमिस्तस्यापि श्रुतायुस्तत् सुपार्श्वकः । ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः ॥ BhP_09.13.023 // तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः । आसीदुपगुरुस्तस्मादुपगुप्तो ऽग्निसम्भवः ॥ BhP_09.13.024 // वस्वनन्तो ऽथ तत्पुत्रो युयुधो यत् subhëaïa÷ / श्रुतस्ततो जयस्तस्माद्विजयो ऽस्मादृतः सुतः ॥ BhP_09.13.025 // शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः । बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी ॥ BhP_09.13.026 // एते वै मैथिला राजन्नात्मविद्याविशारदाः । योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्व् अपि ॥ BhP_09.13.027 // BhP_09.14.001/0 श्रीशुक उवाच अथातः श्रूयतां राजन् वंशः सोमस्य पावनः । यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः ॥ BhP_09.14.001 // सहस्रशिरसः पुंसो नाभिह्रदसरोरुहात् । जातस्यासीत् सुतो धातुरत्रिः पितृसमो गुणैः ॥ BhP_09.14.002 // तस्य दृग्भ्यो ऽभवत् पुत्रः सोमो ऽमृतमयः किल । विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः ॥ BhP_09.14.003 // सो ऽयजद्राजसूयेन विजित्य भुवनत्रयम् । पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद्बलात् ॥ BhP_09.14.004 // यदा स देवगुरुणा याचितो ऽभीक्ष्णशो मदात् । नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः ॥ BhP_09.14.005 // शुक्रो बृहस्पतेर्द्वेषादग्रहीत् सासुरोडुपम् । हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः ॥ BhP_09.14.006 // सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् । सुरासुरविनाशो ऽभूत् समरस्तारकामयः ॥ BhP_09.14.007 // निवेदितो ऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् । तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत् पतिः ॥ BhP_09.14.008 // त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रादाहितं परैः । नाहं त्वां भस्मसात् कुर्यां स्त्रियं सान्तानिके ऽसति ॥ BhP_09.14.009 // तत्याज vrŬità तारा कुमारं कनकप्रभम् । स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च ॥ BhP_09.14.010 // ममायं न तवेत्युच्चैस्तस्मिन् विवदमानयोः । पप्रच्छुरृषयो देवा नैवोचे vrŬità तु सा ॥ BhP_09.14.011 // कुमारो मातरं प्राह कुपितो ऽलीकलज्जया । किं न वचस्यसद्वृत्ते आत्मावद्यं वदाशु मे ॥ BhP_09.14.012 // ब्रह्मा तां रह आहूय समप्राक्षीच् च सान्त्वयन् । सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत् ॥ BhP_09.14.013 // तस्यात्मयोनिरकृत बुध इत्यभिधां नृप । बुद्ध्या गम्भीरया येन पुत्रेणापोडुरां मुदम् ॥ BhP_09.14.014 // ततः पुरूरवा जज्ञे इलायां य उदाहृतः । तस्य रूपगुणौदार्य शीलद्रविणविक्रमान् ॥ BhP_09.14.015 // श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा । तदन्तिकमुपेयाय देवी स्मरशरार्दिता ॥ BhP_09.14.016 // मित्रावरुणयोः शापादापन्ना नरलोकताम् । निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् । धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके ॥ BhP_09.14.017 // स तां विलोक्य नृपतिर्हर्षेणोत्फुल्ललोचनः । उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः ॥ BhP_09.14.018 // BhP_09.14.019/0 श्रीराजोवाच स्वागतं ते वरारोहे आस्यतां करवाम किम् । संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः ॥ BhP_09.14.019 // BhP_09.14.020/0 उर्वश्युवाच कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर । यदङ्गान्तरमासाद्य च्यवते ह रिरंसया ॥ BhP_09.14.020 // एताव् उरणकौ राजन् न्यासौ रक्षस्व मानद । संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः ॥ BhP_09.14.021 // घृतं मे वीर भक्ष्यं स्यान् नेक्षे त्वान्यत्र मैथुनात् । विवाससं तत् तथेति प्रतिपेदे महामनाः ॥ BhP_09.14.022 // अहो रूपमहो भावो नरलोकविमोहनम् । को न सेवेत मनुजो देवीं त्वां स्वयमागताम् ॥ BhP_09.14.023 // तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः । रेमे सुरविहारेषु कामं चैत्ररथादिषु ॥ BhP_09.14.024 // रममाणस्तया देव्या पद्मकिञ्जल्कगन्धया । तन्मुखामोदमुषितो मुमुदे ऽहर्गणान् बहून् ॥ BhP_09.14.025 // अपश्यन्नुर्वशीमिन्द्रो गन्धर्वान् समचोदयत् । उर्वशीरहितं मह्यमास्थानं नातिशोभते ॥ BhP_09.14.026 // ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते । उर्वश्या उरणौ जह्रुर्न्यस्तौ राजनि जायया ॥ BhP_09.14.027 // निशम्याक्रन्दितं देवी पुत्रयोर्नीयमानयोः । हतास्म्यहं कुनाथेन नपुंसा वीरमानिना ॥ BhP_09.14.028 // यद्विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः । यः शेते निशि सन्त्रस्तो यथा नारी दिवा पुमान् ॥ BhP_09.14.029 // इति वाक्सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः । निशि निस्त्रिंशमादाय विवस्त्रो ऽभ्यद्रवद्रुषा ॥ BhP_09.14.030 // ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः । आदाय मेषाव् आयान्तं नग्नमैक्षत सा पतिम् ॥ BhP_09.14.031 // ऐलो ऽपि शयने जायामपश्यन् विमना इव । तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम् ॥ BhP_09.14.032 // स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः । पञ्च प्रहृष्टवदनः प्राह सूक्तं पुरूरवाः ॥ BhP_09.14.033 // अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि । मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै ॥ BhP_09.14.034 // सुदेहो ऽयं पतत्यत्र देवि दूरं हृतस्त्वया । खादन्त्येनं वृका गृध्रास्त्वत्प्रसादस्य नास्पदम् ॥ BhP_09.14.035 // BhP_09.14.036/0 उर्वश्युवाच मा मृथाः पुरुषो ऽसि त्वं मा स्म त्वाद्युर्वृका इमे । क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा ॥ BhP_09.14.036 // स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः । घ्नन्त्यल्पार्थे ऽपि विश्रब्धं पतिं भ्रातरमप्युत ॥ BhP_09.14.037 // विधायालीकविश्रम्भमज्ञेषु त्यक्तसौहृदाः । नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः ॥ BhP_09.14.038 // संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः । रंस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः ॥ BhP_09.14.039 // अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् । पुनस्तत्र गतो ऽब्दान्ते उर्वशीं वीरमातरम् ॥ BhP_09.14.040 // उपलभ्य मुदा युक्तः समुवास तया निशाम् । अथैनमुर्वशी प्राह कृपणं विरहातुरम् ॥ BhP_09.14.041 // गन्धर्वान् उपधावेमांस्तुभ्यं दास्यन्ति मामिति । तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप । उर्वशीं मन्यमानस्तां सो ऽबुध्यत चरन् वने ॥ BhP_09.14.042 // स्थालीं न्यस्य वने गत्वा गृहान् आध्यायतो निशि । त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत ॥ BhP_09.14.043 // स्थालीस्थानं गतो ऽश्वत्थं शमीगर्भं विलक्ष्य सः । तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया ॥ BhP_09.14.044 // उर्वशीं मन्त्रतो ध्यायन्नधरारणिमुत्तराम् । आत्मानमुभयोर्मध्ये यत् तत् प्रजननं प्रभुः ॥ BhP_09.14.045 // तस्य निर्मन्थनाज् जातो जातवेदा विभावसुः । त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत् ॥ BhP_09.14.046 // तेनायजत यज्ञेशं भगवन्तमधोक्षजम् । उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम् ॥ BhP_09.14.047 // एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः । देवो नारायणो नान्य एको ऽग्निर्वर्ण एव च ॥ BhP_09.14.048 // पुरूरवस एवासीत् त्रयी त्रेतामुखे नृप । अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान् ॥ BhP_09.14.049 // BhP_09.15.001/0 श्रीबादरायणिरुवाच ऐलस्य चोर्वशीगर्भात् षड् आसन्नात्मजा नृप । आयुः श्रुतायुः सत्यायू रयो ऽथ विजयो जयः ॥ BhP_09.15.001 // श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः । रयस्य सुत एकश्च जयस्य तनयो ऽमितः ॥ BhP_09.15.002 // भीमस्तु विजयस्याथ käcano होत्रकस्ततः । तस्य जह्नुः सुतो गङ्गां गण्डूषीकृत्य यो ऽपिबत् । जह्नोस्तु पुरुस्तस्याथ बलाकश्चात्मजो ऽजकः ॥ BhP_09.15.003 // ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः । कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः ॥ BhP_09.15.004 // तस्य सत्यवतीं कन्यामृचीको ऽयाचत द्विजः । वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत् ॥ BhP_09.15.005 // एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् । सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम् ॥ BhP_09.15.006 // इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् । आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम् ॥ BhP_09.15.007 // स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया । श्रपयित्वोभयैर्मन्त्रैश्चरुं स्नातुं गतो मुनिः ॥ BhP_09.15.008 // तावत् सत्यवती मात्रा स्वचरुं याचिता सती । श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम् ॥ BhP_09.15.009 // तद्विदित्वा मुनिः प्राह पत्नीं कष्टमकारषीः । घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः ॥ BhP_09.15.010 // प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः । अथ तर्हि भवेत् पौत्रोजमदग्निस्ततो ऽभवत् ॥ BhP_09.15.011 // सा चाभूत् सुमहत्पुण्या कौशिकी लोकपावनी । रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम् ॥ BhP_09.15.012 // तस्यां वै भार्गवऋषेः सुता वसुमदादयः । यवीयान् जज्ञ एतेषां राम इत्यभिविश्रुतः ॥ BhP_09.15.013 // यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् । त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम् ॥ BhP_09.15.014 // दृप्तं क्षत्रं भुवो भारमब्रह्मण्यमनीनशत् । रजस्तमोवृतमहन् फल्गुन्यपि कृते ऽंहसि ॥ BhP_09.15.015 // BhP_09.15.016/0 श्रीराजोवाच किं तदंहो भगवतो राजन्यैरजितात्मभिः । कृतं येन कुलं नष्टं क्षत्रियाणामभीक्ष्णशः ॥ BhP_09.15.016 // BhP_09.15.017/0 श्रीबादरायणिरुवाच हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः । दत्तं नारायणांशांशमाराध्य परिकर्मभिः ॥ BhP_09.15.017 // बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु । अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम् ॥ BhP_09.15.018 // योगेश्वरत्वमैश्वर्यं गुणा यत्राणिमादयः । चचाराव्याहतगतिर्लोकेषु पवनो यथा ॥ BhP_09.15.019 // स्त्रीरत्नैरावृतः krŬan रेवाम्भसि मदोत्कटः । वैजयन्तीं स्रजं बिभ्रद्रुरोध सरितं भुजैः ॥ BhP_09.15.020 // विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः । नामृष्यत् तस्य तद्वीर्यं वीरमानी दशाननः ॥ BhP_09.15.021 // गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः । माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा ॥ BhP_09.15.022 // स एकदा तु मृगयां विचरन् विजने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥ BhP_09.15.023 // तस्मै स नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय हविष्मत्या तपोधनः ॥ BhP_09.15.024 // स वै रत्नं तु तद्दृष्ट्वा आत्मैश्वर्यातिशायनम् । तन् नाद्रियताग्निहोत्र्यां sÃbhilëa÷ सहैहयः ॥ BhP_09.15.025 // हविर्धानीमृषेर्दर्पान् नरान् हर्तुमचोदयत् । ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात् ॥ BhP_09.15.026 // अथ राजनि निर्याते राम आश्रम आगतः । श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ॥ BhP_09.15.027 // घोरमादाय परशुं सतूणं वर्म कार्मुकम् । अन्वधावत दुर्मर्षो मृगेन्द्र इव यूथपम् ॥ BhP_09.15.028 // तमापतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् । ऐणेयचर्माम्बरमर्कधामभिर् युतं जटाभिर्ददृशे पुरीं विशन् ॥ BhP_09.15.029 // अचोदयद्धस्तिरथाश्वपत्तिभिर् गदासिबाणर्ष्टिशतघ्निशक्तिभिः । अक्षौहिणीः सप्तदशातिभीषणास् ता राम एको भगवान् असूदयत् ॥ BhP_09.15.030 // यतो यतो ऽसौ प्रहरत्परश्वधो मनो ऽनिलौजाः परचक्रसूदनः । ततश् ततस् छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः ॥ BhP_09.15.031 // दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः । विवृक्णवर्मध्वजचापविग्रहं निपातितं हैहय आपतद्रुषा ॥ BhP_09.15.032 // अथार्जुनः पञ्चशतेषु बाहुभिर् धनुःषु बाणान् युगपत् स सन्दधे । रामाय रामो ऽस्त्रभृतां समग्रणीस् तान्येकधन्वेषुभिराच्छिनत् समम् ॥ BhP_09.15.033 // पुनः स्वहस्तैरचलान् मृधे ऽङ्घ्रिपान् उत्क्षिप्य वेगादभिधावतो युधि । भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्व् अहेरिव ॥ BhP_09.15.034 // कृत्तबाहोः शिरस्तस्य गिरेः शृङ्गमिवाहरत् । हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात् ॥ BhP_09.15.035 // अग्निहोत्रीमुपावर्त्य सवत्सां परवीरहा । समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत् ॥ BhP_09.15.036 // स्वकर्म तत् कृतं रामः पित्रे भ्रातृभ्य एव च । वर्णयामास तच् chrutvÃjamadagnirabhëata // BhP_09.15.037 // राम राम महाबाहो भवान् पापमकारषीत् । अवधीन् नरदेवं यत् सर्वदेवमयं वृथा ॥ BhP_09.15.038 // वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः । यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् ॥ BhP_09.15.039 // क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा । क्षमिणामाशु भगवांस्तुष्यते हरिरीश्वरः ॥ BhP_09.15.040 // राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद्गुरुः । तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः ॥ BhP_09.15.041 // BhP_09.16.001/0 श्रीशुक उवाच पित्रोपशिक्षितो रामस्तथेति कुरुनन्दन । संवत्सरं तीर्थयात्रां चरित्वाश्रममाव्रजत् ॥ BhP_09.16.001 // कदाचिद्रेणुका याता गङ्गायां पद्ममालिनम् । गन्धर्वराजं krŬantamapsarobhirapaÓyata // BhP_09.16.002 // विलोकयन्ती krŬantamudakÃrthaæ नदीं गता । होमवेलां न सस्मार किञ्चिच् चित्ररथस्पृहा ॥ BhP_09.16.003 // कालात्ययं तं विलोक्य मुनेः शापविशङ्किता । आगत्य कलशं तस्थौ पुरोधाय k­täjali÷ ॥ BhP_09.16.004 // व्यभिचारं मुनिर्ज्ञात्वा पत्न्याः प्रकुपितो ऽब्रवीत् । घ्नतैनां पुत्रकाः पापामित्युक्तास्ते न चक्रिरे ॥ BhP_09.16.005 // रामः सञ्चोदितः पित्रा भ्रात्-n मात्रा सहावधीत् । प्रभावज्ञो मुनेः सम्यक् समाधेस्तपसश्च सः ॥ BhP_09.16.006 // वरेण च्छन्दयामास प्रीतः सत्यवतीसुतः । वव्रे हतानां रामो ऽपि जीवितं चास्मृतिं वधे ॥ BhP_09.16.007 // उत्तस्थुस्ते कुशलिनो निद्रापाय iväjasà । पितुर्विद्वांस्तपोवीर्यं रामश्चक्रे सुहृद्वधम् ॥ BhP_09.16.008 // ये ऽर्जुनस्य सुता राजन् स्मरन्तः स्वपितुर्वधम् । रामवीर्यपराभूता लेभिरे शर्म न क्वचित् ॥ BhP_09.16.009 // एकदाश्रमतो रामे सभ्रातरि वनं गते । वैरं सिषाधयिषवो लब्धच्छिद्रा उपागमन् ॥ BhP_09.16.010 // दृष्ट्वाग्न्यागार आसीनमावेशितधियं मुनिम् । भगवत्युत्तमश्लोके जघ्नुस्ते पापनिश्चयाः ॥ BhP_09.16.011 // याच्यमानाः कृपणया राममात्रातिदारुणाः । प्रसह्य शिर उत्कृत्य निन्युस्ते क्षत्रबन्धवः ॥ BhP_09.16.012 // रेणुका दुःखशोकार्ता निघ्नन्त्यात्मानमात्मना । राम रामेति तातेति विचुक्रोशोच्चकैः सती ॥ BhP_09.16.013 // तदुपश्रुत्य दूरस्था हा रामेत्यार्तवत् स्वनम् । त्वरयाश्रममासाद्य ददृशुः पितरं हतम् ॥ BhP_09.16.014 // ते दुःखरोषामर्षार्ति शोकवेगविमोहिताः । हा तात साधो धर्मिष्ठ त्यक्त्वास्मान् स्वर्गतो भवान् ॥ BhP_09.16.015 // विलप्यैवं पितुर्देहं निधाय भ्रातृषु स्वयम् । प्रगृह्य परशुं रामः क्षत्रान्ताय मनो दधे ॥ BhP_09.16.016 // गत्वा माहिष्मतीं रामो ब्रह्मघ्नविहतश्रियम् । तेषां स शीर्षभी राजन् मध्ये चक्रे महागिरिम् ॥ BhP_09.16.017 // तद्रक्तेन नदीं घोरामब्रह्मण्यभयावहाम् । हेतुं कृत्वा पितृवधं क्षत्रे ऽमङ्गलकारिणि ॥ BhP_09.16.018 // त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः । समन्तपञ्चके चक्रे शोणितोदान् ह्रदान् नव ॥ BhP_09.16.019 // पितुः कायेन सन्धाय शिर आदाय बर्हिषि । सर्वदेवमयं देवमात्मानमयजन् मखैः ॥ BhP_09.16.020 // ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिशम् । अध्वर्यवे प्रतीचीं वै उद्गात्रे उत्तरां दिशम् ॥ BhP_09.16.021 // अन्येभ्यो ऽवान्तरदिशः कश्यपाय च मध्यतः । आर्यावर्तमुपद्रष्ट्रे सदस्येभ्यस्ततः परम् ॥ BhP_09.16.022 // ततश्चावभृथस्नान विधूताशेषकिल्बिषः । सरस्वत्यां महानद्यां रेजे व्यब्भ्र इवांशुमान् ॥ BhP_09.16.023 // स्वदेहं जमदग्निस्तु लब्ध्वा संज्ञानलक्षणम् । ऋषीणां मण्डले सो ऽभूत् सप्तमो रामपूजितः ॥ BhP_09.16.024 // जामदग्न्यो ऽपि भगवान् रामः कमललोचनः । आगामिन्यन्तरे राजन् वर्तयिष्यति वै बृहत् ॥ BhP_09.16.025 // आस्ते ऽद्यापि महेन्द्राद्रौ न्यस्तदण्डः प्रशान्तधीः । उपगीयमानचरितः सिद्धगन्धर्वचारणैः ॥ BhP_09.16.026 // एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवो ऽहन् बहुशो नृपान् ॥ BhP_09.16.027 // गाधेरभून् महातेजाः समिद्ध इव पावकः । तपसा क्षात्रमुत्सृज्य यो लेभे ब्रह्मवर्चसम् ॥ BhP_09.16.028 // विश्वामित्रस्य चैवासन् पुत्रा एकशतं नृप । मध्यमस्तु मधुच्छन्दा मधुच्छन्दस एव ते ॥ BhP_09.16.029 // पुत्रं कृत्वा शुनःशेफं देवरातं च भार्गवम् । आजीगर्तं सुतान् आह ज्येष्ठ एष प्रकल्प्यताम् ॥ BhP_09.16.030 // यो वै हरिश्चन्द्रमखे विक्रीतः पुरुषः पशुः । स्तुत्वा देवान् प्रजेशादीन् मुमुचे पाशबन्धनात् ॥ BhP_09.16.031 // यो रातो देवयजने देवैर्गाधिषु तापसः । देवरात इति ख्यातः शुनःशेफस्तु भार्गवः ॥ BhP_09.16.032 // ये मधुच्छन्दसो ज्येष्ठाः कुशलं मेनिरे न तत् । अशपत् तान् मुनिः क्रुद्धो म्लेच्छा भवत दुर्जनाः ॥ BhP_09.16.033 // स होवाच मधुच्छन्दाः सार्धं पञ्चाशता ततः । यन् नो भवान् सञ्जानीते तस्मिंस्तिष्ठामहे वयम् ॥ BhP_09.16.034 // ज्येष्ठं मन्त्रदृशं चक्रुस्त्वामन्वञ्चो वयं स्म हि । विश्वामित्रः सुतान् आह वीरवन्तो भविष्यथ । ये मानं मे ऽनुगृह्णन्तो वीरवन्तमकर्त माम् ॥ BhP_09.16.035 // एष वः कुशिका वीरो देवरातस्तमन्वित । अन्ये cëÂakahÃrÅta जयक्रतुमदादयः ॥ BhP_09.16.036 // एवं कौशिकगोत्रं तु विश्वामित्रैः पृथग्विधम् । प्रवरान्तरमापन्नं तद्धि चैवं प्रकल्पितम् ॥ BhP_09.16.037 // BhP_09.17.001/0 श्रीबादरायणिरुवाच यः पुरूरवसः पुत्र आयुस्तस्याभवन् सुताः । नहुषः क्षत्रवृद्धश्च रजी राभश्च वीर्यवान् ॥ BhP_09.17.001 // अनेना इति राजेन्द्र शृणु क्षत्रवृधो ऽन्वयम् । क्षत्रवृद्धसुतस्यासन् सुहोत्रस्यात्मजास्त्रयः ॥ BhP_09.17.002 // काश्यः कुशो गृत्समद इति गृत्समदादभूत् । शुनकः शौनको यस्य बह्वृचप्रवरो मुनिः ॥ BhP_09.17.003 // काश्यस्य काशिस्तत्पुत्रो rëÂro दीर्घतमःपिता । धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्तकः ॥ BhP_09.17.004 // यज्ञभुग् वासुदेवांशः स्मृतमात्रार्तिनाशनः । तत्पुत्रः केतुमान् अस्य जज्ञे भीमरथस्ततः ॥ BhP_09.17.005 // दिवोदासो द्युमांस्तस्मात् प्रतर्दन इति स्मृतः । स एव शत्रुजिद्वत्स ऋतध्वज इतीरितः । तथा कुवलयाश्वेति प्रोक्तो ऽलर्कादयस्ततः ॥ BhP_09.17.006 // षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च । नालर्कादपरो राजन् बुभुजे मेदिनीं युवा ॥ BhP_09.17.007 // अलर्कात् सन्ततिस्तस्मात् सुनीथो ऽथ निकेतनः । धर्मकेतुः सुतस्तस्मात् सत्यकेतुरजायत ॥ BhP_09.17.008 // धृष्टकेतुस्ततस्तस्मात् सुकुमारः क्षितीश्वरः । वीतिहोत्रो ऽस्य भर्गो ऽतो भार्गभूमिरभून् नृप ॥ BhP_09.17.009 // इतीमे काशयो भूपाः क्षत्रवृद्धान्वयायिनः । राभस्य रभसः पुत्रो गम्भीरश्चाक्रियस्ततः ॥ BhP_09.17.010 // तद्गोत्रं ब्रह्मविज् जज्ञे शृणु वंशमनेनसः । शुद्धस्ततः शुचिस्तस्माच् चित्रकृद्धर्मसारथिः ॥ BhP_09.17.011 // ततः शान्तरजो जज्ञे कृतकृत्यः स आत्मवान् । रजेः पञ्चशतान्यासन् पुत्राणाममितौजसाम् ॥ BhP_09.17.012 // देवैरभ्यर्थितो दैत्यान् हत्वेन्द्रायाददाद्दिवम् । इन्द्रस्तस्मै पुनर्दत्त्वा गृहीत्वा चरणौ रजेः ॥ BhP_09.17.013 // आत्मानमर्पयामास प्रह्रादाद्यरिशङ्कितः । पितर्युपरते पुत्रा याचमानाय नो ददुः ॥ BhP_09.17.014 // त्रिविष्टपं महेन्द्राय यज्ञभागान् समाददुः । गुरुणा हूयमाने ऽग्नौ बलभित् तनयान् रजेः ॥ BhP_09.17.015 // अवधीद्भ्रंशितान् मार्गान् न कश्चिदवशेषितः । कुशात् प्रतिः क्षात्रवृद्धात् सञ्जयस्तत्सुतो जयः ॥ BhP_09.17.016 // ततः कृतः कृतस्यापि जज्ञे हर्यबलो नृपः । सहदेवस्ततो हीनो जयसेनस्तु तत्सुतः ॥ BhP_09.17.017 // सङ्कृतिस्तस्य च जयः क्षत्रधर्मा महारथः । क्षत्रवृद्धान्वया भूपा इमे शृण्व् अथ नाहुषान् ॥ BhP_09.17.018 // BhP_09.18.001/0 श्रीशुक उवाच यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः । षड् इमे नहुषस्यासन्निन्द्रियाणीव देहिनः ॥ BhP_09.18.001 // राज्यं नैच्छद्यतिः पित्रा दत्तं तत्परिणामवित् । यत्र प्रविष्टः पुरुष आत्मानं नावबुध्यते ॥ BhP_09.18.002 // पितरि भ्रंशिते स्थानादिन्द्राण्या धर्षणाद्द्विजैः । प्रापिते ऽजगरत्वं वै ययातिरभवन् नृपः ॥ BhP_09.18.003 // चतसृष्व् आदिशद्दिक्षु भ्रात्-n भ्राता यवीयसः । कृतदारो जुगोपोर्वीं काव्यस्य वृषपर्वणः ॥ BhP_09.18.004 // BhP_09.18.005/0 श्रीराजोवाच ब्रह्मर्षिर्भगवान् काव्यः क्षत्रबन्धुश्च नाहुषः । राजन्यविप्रयोः कस्माद्विवाहः प्रतिलोमकः ॥ BhP_09.18.005 // BhP_09.18.006/0 श्रीशुक उवाच एकदा दानवेन्द्रस्य शर्मिष्ठा नाम कन्यका । सखीसहस्रसंयुक्ता गुरुपुत्र्या च भामिनी ॥ BhP_09.18.006 // देवयान्या पुरोद्याने पुष्पितद्रुमसङ्कुले । व्यचरत् कलगीतालि नलिनीपुलिने ऽबला ॥ BhP_09.18.007 // ता जलाशयमासाद्य कन्याः कमललोचनाः । तीरे न्यस्य दुकूलानि विजह्रुः सिञ्चतीर्मिथः ॥ BhP_09.18.008 // वीक्ष्य व्रजन्तं गिरिशं सह देव्या वृषस्थितम् । सहसोत्तीर्य वासांसि paryadhurvrŬitÃ÷ स्त्रियः ॥ BhP_09.18.009 // शर्मिष्ठाजानती वासो गुरुपुत्र्याः समव्ययत् । स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ BhP_09.18.010 // अहो निरीक्ष्यतामस्या दास्याः कर्म ह्यसाम्प्रतम् । अस्मद्धार्यं धृतवती शुनीव हविरध्वरे ॥ BhP_09.18.011 // यैरिदं तपसा सृष्टं मुखं पुंसः परस्य ये । धार्यते यैरिह ज्योतिः शिवः पन्थाः प्रदर्शितः ॥ BhP_09.18.012 // यान् वन्दन्त्युपतिष्ठन्ते लोकनाथाः सुरेश्वराः । भगवान् अपि विश्वात्मा पावनः श्रीनिकेतनः ॥ BhP_09.18.013 // वयं तत्रापि भृगवः शिष्यो ऽस्या नः पितासुरः । अस्मद्धार्यं धृतवती शूद्रो वेदमिवासती ॥ BhP_09.18.014 // एवं क्षिपन्तीं शर्मिष्ठा guruputrÅmabhëata / रुषा श्वसन्त्युरङ्गीव धर्षिता दष्टदच्छदा ॥ BhP_09.18.015 // आत्मवृत्तमविज्ञाय कत्थसे बहु भिक्षुकि । किं न प्रतीक्षसे ऽस्माकं गृहान् बलिभुजो यथा ॥ BhP_09.18.016 // एवंविधैः सुपरुषैः क्षिप्त्वाचार्यसुतां सतीम् । शर्मिष्ठा प्राक्षिपत् कूपे वासश्चादाय मन्युना ॥ BhP_09.18.017 // तस्यां गतायां स्वगृहं ययातिर्मृगयां चरन् । प्राप्तो यदृच्छया कूपे जलार्थी तां ददर्श ह ॥ BhP_09.18.018 // दत्त्वा स्वमुत्तरं वासस्तस्यै राजा विवाससे । गृहीत्वा पाणिना पाणिमुज्जहार दयापरः ॥ BhP_09.18.019 // तं वीरमाहौशनसी प्रेमनिर्भरया गिरा । राजंस्त्वया गृहीतो मे पाणिः परपुरञ्जय ॥ BhP_09.18.020 // हस्तग्राहो ऽपरो मा भूद्गृहीतायास्त्वया हि मे । एष ईशकृतो वीर सम्बन्धो नौ न पौरुषः । यदिदं कूपमग्नाया भवतो दर्शनं मम ॥ BhP_09.18.021 // न ब्राह्मणो मे भविता हस्तग्राहो महाभुज । कचस्य बार्हस्पत्यस्य शापाद्यमशपं पुरा ॥ BhP_09.18.022 // ययातिरनभिप्रेतं दैवोपहृतमात्मनः । मनस्तु तद्गतं बुद्ध्वा प्रतिजग्राह तद्वचः ॥ BhP_09.18.023 // गते राजनि सा धीरे तत्र स्म रुदती पितुः । न्यवेदयत् ततः सर्वमुक्तं शर्मिष्ठया कृतम् ॥ BhP_09.18.024 // दुर्मना भगवान् काव्यः पौरोहित्यं विगर्हयन् । स्तुवन् वृत्तिं च कापोतीं दुहित्रा स ययौ पुरात् ॥ BhP_09.18.025 // वृषपर्वा तमाज्ञाय प्रत्यनीकविवक्षितम् । गुरुं प्रसादयन् मूर्ध्ना पादयोः पतितः पथि ॥ BhP_09.18.026 // क्षणार्धमन्युर्भगवान् शिष्यं व्याचष्ट भार्गवः । कामो ऽस्याः क्रियतां राजन् नैनां त्यक्तुमिहोत्सहे ॥ BhP_09.18.027 // तथेत्यवस्थिते प्राह देवयानी मनोगतम् । पित्रा दत्ता यतो यास्ये सानुगा यातु मामनु ॥ BhP_09.18.028 // पित्रा दत्ता देवयान्यै शर्मिष्ठा सानुगा तदा । स्वानां तत् सङ्कटं वीक्ष्य तदर्थस्य च गौरवम् । देवयानीं पर्यचरत् स्त्रीसहस्रेण दासवत् ॥ BhP_09.18.029 // नाहुषाय सुतां दत्त्वा सह शर्मिष्ठयोशना । तमाह राजन् छर्मिष्ठामाधास्तल्पे न कर्हिचित् ॥ BhP_09.18.030 // विलोक्यौशनसीं राजञ् छर्मिष्ठा सुप्रजां क्वचित् । तमेव वव्रे रहसि सख्याः पतिमृतौ सती ॥ BhP_09.18.031 // राजपुत्र्यार्थितो ऽपत्ये धर्मं चावेक्ष्य धर्मवित् । स्मरन् छुक्रवचः काले दिष्टमेवाभ्यपद्यत ॥ BhP_09.18.032 // यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ BhP_09.18.033 // गर्भसम्भवमासुर्या भर्तुर्विज्ञाय मानिनी । देवयानी पितुर्गेहं ययौ क्रोधविमूर्छिता ॥ BhP_09.18.034 // प्रियामनुगतः कामी वचोभिरुपमन्त्रयन् । न प्रसादयितुं शेके पादसंवाहनादिभिः ॥ BhP_09.18.035 // शुक्रस्तमाह कुपितः स्त्रीकामानृतपूरुष । त्वां जरा विशतां मन्द विरूपकरणी नृणाम् ॥ BhP_09.18.036 // BhP_09.18.037/0 श्रीययातिरुवाच अतृप्तो ऽस्म्यद्य कामानां ब्रह्मन् दुहितरि स्म ते । व्यत्यस्यतां यथाकामं वयसा यो ऽभिधास्यति ॥ BhP_09.18.037 // इति लब्धव्यवस्थानः पुत्रं ज्येष्ठमवोचत । यदो तात प्रतीच्छेमां जरां देहि निजं वयः ॥ BhP_09.18.038 // मातामहकृतां वत्स न तृप्तो विषयेष्व् अहम् । वयसा भवदीयेन रंस्ये कतिपयाः समाः ॥ BhP_09.18.039 // BhP_09.18.040/0 श्रीयदुरुवाच नोत्सहे जरसा स्थातुमन्तरा प्राप्तया तव । अविदित्वा सुखं ग्राम्यं वैतृष्ण्यं नैति पूरुषः ॥ BhP_09.18.040 // तुर्वसुश्चोदितः पित्रा द्रुह्युश्चानुश्च भारत । प्रत्याचख्युरधर्मज्ञा ह्यनित्ये नित्यबुद्धयः ॥ BhP_09.18.041 // अपृच्छत् तनयं पूरुं वयसोनं गुणाधिकम् । न त्वमग्रजवद्वत्स मां प्रत्याख्यातुमर्हसि ॥ BhP_09.18.042 // BhP_09.18.043/0 श्रीपूरुरुवाच को नु लोके मनुष्येन्द्र पितुरात्मकृतः पुमान् । प्रतिकर्तुं क्षमो यस्य प्रसादाद्विन्दते परम् ॥ BhP_09.18.043 // उत्तमश्चिन्तितं कुर्यात् प्रोक्तकारी तु मध्यमः । अधमो ऽश्रद्धया कुर्यादकर्तोच्चरितं पितुः ॥ BhP_09.18.044 // इति प्रमुदितः पूरुः प्रत्यगृह्णाज् जरां पितुः । सो ऽपि तद्वयसा कामान् यथावज् जुजुषे नृप ॥ BhP_09.18.045 // सप्तद्वीपपतिः संयक् पितृवत् पालयन् प्रजाः । यथोपजोषं vi«ayä जुजुषे ऽव्याहतेन्द्रियः ॥ BhP_09.18.046 // देवयान्यप्यनुदिनं मनोवाग्देहवस्तुभिः । प्रेयसः परमां प्रीतिमुवाह प्रेयसी रहः ॥ BhP_09.18.047 // अयजद्यज्ञपुरुषं क्रतुभिर्भूरिदक्षिणैः । सर्वदेवमयं देवं सर्ववेदमयं हरिम् ॥ BhP_09.18.048 // यस्मिन्निदं विरचितं व्योम्नीव जलदावलिः । नानेव भाति नाभाति स्वप्नमायामनोरथः ॥ BhP_09.18.049 // तमेव हृदि विन्यस्य वासुदेवं गुहाशयम् । नारायणमणीयांसं निराशीरयजत् प्रभुम् ॥ BhP_09.18.050 // एवं वर्षसहस्राणि मनःषष्ठैर्मनःसुखम् । विदधानो ऽपि नातृप्यत् सार्वभौमः कदिन्द्रियैः ॥ BhP_09.18.051 // BhP_09.19.001/0 श्रीशुक उवाच स इत्थमाचरन् कामान् स्त्रैणो ऽपह्नवमात्मनः । बुद्ध्वा प्रियायै निर्विण्णो गाथामेतामगायत ॥ BhP_09.19.001 // शृणु भार्गव्यमूं गाथां मद्विधाचरितां भुवि । धीरा यस्यानुशोचन्ति वने ग्रामनिवासिनः ॥ BhP_09.19.002 // बस्त एको वने कश्चिद्विचिन्वन् प्रियमात्मनः । ददर्श कूपे पतितां स्वकर्मवशगामजाम् ॥ BhP_09.19.003 // तस्या उद्धरणोपायं बस्तः कामी विचिन्तयन् । व्यधत्त तीर्थमुद्धृत्य विषाणाग्रेण रोधसी ॥ BhP_09.19.004 // सोत्तीर्य कूपात् सुश्रोणी तमेव चकमे किल । तया वृतं समुद्वीक्ष्य बह्व्यो ऽजाः कान्तकामिनीः ॥ BhP_09.19.005 // पीवानं श्मश्रुलं प्रेष्ठं mŬhvÃæsaæ याभकोविदम् । स एको ऽजवृषस्तासां बह्वीनां रतिवर्धनः । रेमे कामग्रहग्रस्त आत्मानं नावबुध्यत ॥ BhP_09.19.006 // तमेव प्रेष्ठतमया रममाणमजान्यया । विलोक्य कूपसंविग्ना नामृष्यद्बस्तकर्म तत् ॥ BhP_09.19.007 // तं दुर्हृदं सुहृद्रूपं कामिनं क्षणसौहृदम् । इन्द्रियाराममुत्सृज्य स्वामिनं दुःखिता ययौ ॥ BhP_09.19.008 // सो ऽपि चानुगतः स्त्रैणः कृपणस्तां प्रसादितुम् । कुर्वन्निडविडाकारं नाशक्नोत् पथि सन्धितुम् ॥ BhP_09.19.009 // तस्य तत्र द्विजः कश्चिदजास्वाम्यच्छिनद्रुषा । लम्बन्तं वृषणं भूयः सन्दधे ऽर्थाय योगवित् ॥ BhP_09.19.010 // सम्बद्धवृषणः सो ऽपि ह्यजया कूपलब्धया । कालं बहुतिथं भद्रे कामैर्नाद्यापि तुष्यति ॥ BhP_09.19.011 // तथाहं कृपणः सुभ्रु भवत्याः प्रेमयन्त्रितः । आत्मानं नाभिजानामि मोहितस्तव मायया ॥ BhP_09.19.012 // यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । न दुह्यन्ति मनःप्रीतिं पुंसः कामहतस्य ते ॥ BhP_09.19.013 // न जातु कामः कामानामुपभोगेन शांयति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ BhP_09.19.014 // यदा न कुरुते भावं सर्वभूतेष्व् अमङ्गलम् । समदृष्टेस्तदा पुंसः सर्वाः सुखमया दिशः ॥ BhP_09.19.015 // या दुस्त्यजा दुर्मतिभिर्जीर्यतो या न जीर्यते । तां तृष्णां दुःखनिवहां शर्मकामो द्रुतं त्यजेत् ॥ BhP_09.19.016 // मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवान् इन्द्रियग्रामो विद्वांसमपि कर्षति ॥ BhP_09.19.017 // पूर्णं वर्षसहस्रं मे विषयान् सेवतो ऽसकृत् । तथापि चानुसवनं तृष्णा तेषूपजायते ॥ BhP_09.19.018 // तस्मादेतामहं त्यक्त्वा ब्रह्मण्यध्याय मानसम् । निर्द्वन्द्वो निरहङ्कारश्चरिष्यामि मृगैः सह ॥ BhP_09.19.019 // दृष्टं श्रुतमसद्बुद्ध्वा नानुध्यायेन् न सन्दिशेत् । संसृतिं चात्मनाशं च तत्र विद्वान् स आत्मदृक् ॥ BhP_09.19.020 // इत्युक्त्वा नाहुषो जायां तदीयं पूरवे वयः । दत्त्वा स्वजरसं तस्मादाददे विगतस्पृहः ॥ BhP_09.19.021 // दिशि दक्षिणपूर्वस्यां द्रुह्युं दक्षिणतो यदुम् । प्रतीच्यां तुर्वसुं चक्र उदीच्यामनुमीश्वरम् ॥ BhP_09.19.022 // भूमण्डलस्य सर्वस्य पूरुमर्हत्तमं विशाम् । अभिषिच्याग्रजांस्तस्य वशे स्थाप्य वनं ययौ ॥ BhP_09.19.023 // आसेवितं वर्षपूगान् षड्वर्गं विषयेषु सः । क्षणेन मुमुचे nŬaæ जातपक्ष इव द्विजः ॥ BhP_09.19.024 // स तत्र निर्मुक्तसमस्तसङ्ग आत्मानुभूत्या विधुतत्रिलिङ्गः । परे ऽमले ब्रह्मणि वासुदेवे लेभे गतिं भागवतीं प्रतीतः ॥ BhP_09.19.025 // श्रुत्वा गाथां देवयानी मेने प्रस्तोभमात्मनः । स्त्रीपुंसोः स्नेहवैक्लव्यात् परिहासमिवेरितम् ॥ BhP_09.19.026 // सा सन्निवासं सुहृदां प्रपायामिव गच्छताम् । विज्ञायेश्वरतन्त्राणां मायाविरचितं प्रभोः ॥ BhP_09.19.027 // सर्वत्र सङ्गमुत्सृज्य स्वप्नौपम्येन भार्गवी । कृष्णे मनः समावेश्य व्यधुनोल् लिङ्गमात्मनः ॥ BhP_09.19.028 // नमस्तुभ्यं भगवते वासुदेवाय वेधसे । सर्वभूताधिवासाय शान्ताय बृहते नमः ॥ BhP_09.19.029 // BhP_09.20.001/0 श्रीबादरायणिरुवाच पूरोर्वंशं प्रवक्ष्यामि यत्र जातो ऽसि भारत । यत्र राजर्षयो वंश्या ब्रह्मवंश्याश्च जज्ञिरे ॥ BhP_09.20.001 // जनमेजयो ह्यभूत् पूरोः प्रचिन्वांस्तत्सुतस्ततः । प्रवीरो ऽथ मनुस्युर्वै तस्माच् चारुपदो ऽभवत् ॥ BhP_09.20.002 // तस्य सुद्युरभूत् पुत्रस्तस्माद्बहुगवस्ततः । संयातिस्तस्याहंयाती रौद्राश्वस्तत्सुतः स्मृतः ॥ BhP_09.20.003 // ऋतेयुस्तस्य कक्षेयुः स्थण्डिलेयुः कृतेयुकः । जलेयुः सन्नतेयुश्च धर्मसत्यव्रतेयवः ॥ BhP_09.20.004 // दशैते ऽप्सरसः पुत्रा वनेयुश्चावमः स्मृतः । घृताच्यामिन्द्रियाणीव मुख्यस्य जगदात्मनः ॥ BhP_09.20.005 // ऋतेयो रन्तिनावो ऽभूत् त्रयस्तस्यात्मजा नृप । सुमतिर्ध्रुवो ऽप्रतिरथः कण्वो ऽप्रतिरथात्मजः ॥ BhP_09.20.006 // तस्य मेधातिथिस्तस्मात् प्रस्कन्नाद्या द्विजातयः । पुत्रो ऽभूत् सुमते रेभिर्दुष्मन्तस्तत्सुतो मतः ॥ BhP_09.20.007 // दुष्मन्तो मृगयां यातः कण्वाश्रमपदं गतः । तत्रासीनां स्वप्रभया मण्डयन्तीं रमामिव ॥ BhP_09.20.008 // विलोक्य सद्यो मुमुहे देवमायामिव स्त्रियम् । babhëe तां वरारोहां भटैः कतिपयैर्वृतः ॥ BhP_09.20.009 // तद्दर्शनप्रमुदितः सन्निवृत्तपरिश्रमः । पप्रच्छ कामसन्तप्तः प्रहसञ् श्लक्ष्णया गिरा ॥ BhP_09.20.010 // का त्वं कमलपत्राक्षि कस्यासि हृदयङ्गमे । किं स्विच् चिकीर्षितं तत्र भवत्या निर्जने वने ॥ BhP_09.20.011 // व्यक्तं राजन्यतनयां वेद्म्यहं त्वां सुमध्यमे । न हि चेतः पौरवाणामधर्मे रमते क्वचित् ॥ BhP_09.20.012 // BhP_09.20.013/0 श्रीशकुन्तलोवाच विश्वामित्रात्मजैवाहं त्यक्ता मेनकया वने । वेदैतद्भगवान् कण्वो वीर किं करवाम ते ॥ BhP_09.20.013 // आस्यतां ह्यरविन्दाक्ष गृह्यतामर्हणं च नः । भुज्यतां सन्ति नीवारा उष्यतां यदि रोचते ॥ BhP_09.20.014 // BhP_09.20.015/0 श्रीदुष्मन्त उवाच उपपन्नमिदं सुभ्रु जातायाः कुशिकान्वये । स्वयं हि वृणुते राज्ञां कन्यकाः सदृशं वरम् ॥ BhP_09.20.015 // ओमित्युक्ते यथाधर्ममुपयेमे शकुन्तलाम् । गान्धर्वविधिना राजा देशकालविधानवित् ॥ BhP_09.20.016 // अमोघवीर्यो राजर्षिर्महिष्यां वीर्यमादधे । श्वोभूते स्वपुरं यातः कालेनासूत सा सुतम् ॥ BhP_09.20.017 // कण्वः कुमारस्य वने चक्रे समुचिताः क्रियाः । बद्ध्वा मृगेन्द्रं तरसा krŬati स्म स बालकः ॥ BhP_09.20.018 // तं दुरत्ययविक्रान्तमादाय प्रमदोत्तमा । हरेरंशांशसम्भूतं भर्तुरन्तिकमागमत् ॥ BhP_09.20.019 // यदा न जगृहे राजा भार्यापुत्राव् अनिन्दितौ । शृण्वतां सर्वभूतानां खे वाग् आहाशरीरिणी ॥ BhP_09.20.020 // माता भस्त्रा पितुः पुत्रो येन जातः स एव सः । भरस्व पुत्रं दुष्मन्त मावमंस्थाः शकुन्तलाम् ॥ BhP_09.20.021 // रेतोधाः पुत्रो नयति नरदेव यमक्षयात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ BhP_09.20.022 // पितर्युपरते सो ऽपि चक्रवर्ती महायशाः । महिमा गीयते तस्य हरेरंशभुवो भुवि ॥ BhP_09.20.023 // चक्रं दक्षिणहस्ते ऽस्य पद्मकोशो ऽस्य पादयोः । ईजे महाभिषेकेण सो ऽभिषिक्तो 'dhirì विभुः ॥ BhP_09.20.024 // पञ्चपञ्चाशता मेध्यैर्गङ्गायामनु वाजिभिः । मामतेयं पुरोधाय यमुनामनु च प्रभुः ॥ BhP_09.20.025 // अष्टसप्ततिमेध्याश्वान् बबन्ध प्रददद्वसु । भरतस्य हि दौष्मन्तेरग्निः साचीगुणे चितः । सहस्रं बद्वशो यस्मिन् ब्राह्मणा गा विभेजिरे ॥ BhP_09.20.026 // त्रयस्त्रिंशच्छतं ह्यश्वान् बद्ध्वा विस्मापयन् नृपान् । दौष्मन्तिरत्यगान् मायां देवानां गुरुमाययौ ॥ BhP_09.20.027 // मृगान् छुक्लदतः कृष्णान् हिरण्येन परीवृतान् । अदात् कर्मणि मष्णारे नियुतानि चतुर्दश ॥ BhP_09.20.028 // भरतस्य महत् कर्म न पूर्वे नापरे नृपाः । नैवापुर्नैव प्राप्स्यन्ति बाहुभ्यां त्रिदिवं यथा ॥ BhP_09.20.029 // किरातहूणान् यवनान् पौण्ड्रान् कङ्कान् खशान् छकान् । अब्रह्मण्यनृपांश्चाहन् म्लेच्छान् दिग्विजये ऽखिलान् ॥ BhP_09.20.030 // जित्वा पुरासुरा देवान् ये रसौकांसि भेजिरे । देवस्त्रियो रसां नीताः प्राणिभिः पुनराहरत् ॥ BhP_09.20.031 // सर्वान् कामान् दुदुहतुः प्रजानां तस्य रोदसी । समास्त्रिणवसाहस्रीर्दिक्षु चक्रमवर्तयत् ॥ BhP_09.20.032 // स saærì लोकपालाख्यमैश्वर्यमधिराश्रियम् । चक्रं चास्खलितं प्राणान् मृषेत्युपरराम ह ॥ BhP_09.20.033 // तस्यासन् नृप वैदर्भ्यः पत्न्यस्तिस्रः सुसम्मताः । जघ्नुस्त्यागभयात् पुत्रान् नानुरूपा इतीरिते ॥ BhP_09.20.034 // तस्यैवं वितथे वंशे तदर्थं यजतः सुतम् । मरुत्स्तोमेन मरुतो भरद्वाजमुपाददुः ॥ BhP_09.20.035 // अन्तर्वत्न्यां भ्रातृपत्न्यां मैथुनाय बृहस्पतिः । प्रवृत्तो वारितो गर्भं शप्त्वा वीर्यमुपासृजत् ॥ BhP_09.20.036 // तं त्यक्तुकामां ममतां भर्तुस्त्यागविशङ्किताम् । नामनिर्वाचनं तस्य श्लोकमेनं सुरा जगुः ॥ BhP_09.20.037 // mƬhe भर द्वाजमिमं भर द्वाजं बृहस्पते । यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्व् अयम् ॥ BhP_09.20.038 // चोद्यमाना सुरैरेवं मत्वा वितथमात्मजम् । व्यसृजन् मरुतो ऽबिभ्रन् दत्तो ऽयं वितथे ऽन्वये ॥ BhP_09.20.039 // BhP_09.21.001/0 श्रीशुक उवाच वितथस्य सुतान् मन्योर्बृहत्क्षत्रो जयस्ततः । महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः ॥ BhP_09.21.001 // गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन । रन्तिदेवस्य महिमा इहामुत्र च गीयते ॥ BhP_09.21.002 // वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः । निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः ॥ BhP_09.21.003 // व्यतीयुरष्टचत्वारिंशदहान्यपिबतः किल । घृतपायससंयावं तोयं प्रातरुपस्थितम् ॥ BhP_09.21.004 // कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः । अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत् ॥ BhP_09.21.005 // तस्मै संव्यभजत् सो ऽन्नमादृत्य श्रद्धयान्वितः । हरिं सर्वत्र सम्पश्यन् स भुक्त्वा प्रययौ द्विजः ॥ BhP_09.21.006 // अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः । विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन् ॥ BhP_09.21.007 // याते शूद्रे तमन्यो ऽगादतिथिः श्वभिरावृतः । राजन् मे दीयतामन्नं सगणाय बुभुक्षते ॥ BhP_09.21.008 // स आदृत्यावशिष्टं यद्बहुमानपुरस्कृतम् । तच् च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः ॥ BhP_09.21.009 // पानीयमात्रमुच्छेषं तच् चैकपरितर्पणम् । पास्यतः पुल्कसो ऽभ्यागादपो देह्यशुभाय मे ॥ BhP_09.21.010 // तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् । कृपया भृशसन्तप्त इदमाहामृतं वचः ॥ BhP_09.21.011 // न कामये ऽहं गतिमीश्वरात् पराम् अष्टर्द्धियुक्तामपुनर्भवं वा । आर्तिं प्रपद्ये ऽखिलदेहभाजाम् अन्तःस्थितो येन भवन्त्यदुःखाः ॥ BhP_09.21.012 // क्षुत्तृट्श्रमो गात्रपरिभ्रमश्च दैन्यं क्लमः शोकविषादमोहाः । सर्वे निवृत्ताः कृपणस्य जन्तोर् जिजीविषोर्जीवजलार्पणान् मे ॥ BhP_09.21.013 // इति prabhëya पानीयं म्रियमाणः पिपासया । पुल्कसायाददाद्धीरो निसर्गकरुणो नृपः ॥ BhP_09.21.014 // तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् । आत्मानं दर्शयां चक्रुर्माया विष्णुविनिर्मिताः ॥ BhP_09.21.015 // स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः । वासुदेवे भगवति भक्त्या चक्रे मनः परम् ॥ BhP_09.21.016 // ईश्वरालम्बनं चित्तं कुर्वतो ऽनन्यराधसः । माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत ॥ BhP_09.21.017 // तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः । अभवन् योगिनः सर्वे नारायणपरायणाः ॥ BhP_09.21.018 // गर्गाच् छिनिस्ततो गार्ग्यः क्षत्राद्ब्रह्म ह्यवर्तत । दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः ॥ BhP_09.21.019 // पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः । बृहत्क्षत्रस्य पुत्रो ऽभूद्धस्ती यद्धस्तिनापुरम् ॥ BhP_09.21.020 // ajamŬho dvimŬhaÓca purumŬhaÓca हस्तिनः । ajamŬhasya वंश्याः स्युः प्रियमेधादयो द्विजाः ॥ BhP_09.21.021 // ajamŬhÃdb­hadi«ustasya पुत्रो बृहद्धनुः । बृहत्कायस्ततस्तस्य पुत्र आसीज् जयद्रथः ॥ BhP_09.21.022 // तत्सुतो विशदस्तस्य स्येनजित् समजायत । रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः ॥ BhP_09.21.023 // रुचिराश्वसुतः पारः पृथुसेनस्तदात्मजः । पारस्य तनयो नीपस्तस्य पुत्रशतं त्व् अभूत् ॥ BhP_09.21.024 // स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् । योगी स गवि भार्यायां विष्वक्सेनमधात् सुतम् ॥ BhP_09.21.025 // जैगीषव्योपदेशेन योगतन्त्रं चकार ह । उदक्सेनस्ततस्तस्माद्भल्लाटो बार्हदीषवाः ॥ BhP_09.21.026 // यवीनरो dvimŬhasya कृतिमांस्तत्सुतः स्मृतः । नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत् ॥ BhP_09.21.027 // सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमांस्ततः । कृती हिरण्यनाभाद्यो योगं प्राप्य जगौ स्म ष ॥ BhP_09.21.028 // संहिताः प्राच्यसाम्नां वै नीपो ह्युद्ग्रायुधस्ततः । तस्य क्षेम्यः सुवीरो ऽथ सुवीरस्य रिपुञ्जयः ॥ BhP_09.21.029 // ततो बहुरथो नाम purumŬho ऽप्रजो ऽभवत् । nalinyÃmajamŬhasya नीलः शान्तिस्तु तत्सुतः ॥ BhP_09.21.030 // शान्तेः सुशान्तिस्तत्पुत्रः पुरुजो ऽर्कस्ततो ऽभवत् । भर्म्याश्वस्तनयस्तस्य पञ्चासन् मुद्गलादयः ॥ BhP_09.21.031 // यवीनरो बृहद्विश्वः काम्पिल्लः सञ्जयः सुताः । भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि ॥ BhP_09.21.032 // विषयाणामलमिमे इति पञ्चालसंज्ञिताः । मुद्गलाद्ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम् ॥ BhP_09.21.033 // मिथुनं मुद्गलाद्भार्म्याद्दिवोदासः पुमान् अभूत् । अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात् ॥ BhP_09.21.034 // तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः । शरद्वांस्तत्सुतो यस्मादुर्वशीदर्शनात् किल ॥ BhP_09.21.035 // शरस्तम्बे ऽपतद्रेतो मिथुनं तदभूच् छुभम् । तद्दृष्ट्वा कृपयागृह्णाच् छान्तनुर्मृगयां चरन् । कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी ॥ BhP_09.21.036 // BhP_09.22.001/0 श्रीशुक उवाच मित्रायुश्च दिवोदासाच् च्यवनस्तत्सुतो नृप । सुदासः सहदेवो ऽथ सोमको जन्तुजन्मकृत् ॥ BhP_09.22.001 // तस्य पुत्रशतं तेषां यवीयान् पृषतः सुतः । स तस्माद्द्रुपदो जज्ञे सर्वसम्पत्समन्वितः । द्रुपदाद्द्रौपदी तस्य धृष्टद्युम्नादयः सुताः ॥ BhP_09.22.002 // धृष्टद्युम्नाद्धृष्टकेतुर्भार्म्याः päcÃlakà इमे । यो 'jamŬhasuto ह्यन्य ऋक्षः संवरणस्ततः ॥ BhP_09.22.003 // तपत्यां सूर्यकन्यायां कुरुक्षेत्रपतिः कुरुः । परीक्षिः सुधनुर्जह्नुर्निषधश्च कुरोः सुताः ॥ BhP_09.22.004 // सुहोत्रो ऽभूत् सुधनुषश्च्यवनो ऽथ ततः कृती । वसुस्तस्योपरिचरो बृहद्रथमुखास्ततः ॥ BhP_09.22.005 // कुशाम्बमत्स्यप्रत्यग्र चेदिपाद्याश्च चेदिपाः । बृहद्रथात् कुशाग्रो ऽभूदृषभस्तस्य तत्सुतः ॥ BhP_09.22.006 // जज्ञे सत्यहितो ऽपत्यं पुष्पवांस्तत्सुतो जहुः । अन्यस्यामपि भार्यायां शकले द्वे बृहद्रथात् ॥ BhP_09.22.007 // ये मात्रा बहिरुत्सृष्टे जरया चाभिसन्धिते । जीव जीवेति krŬantyà जरासन्धो ऽभवत् सुतः ॥ BhP_09.22.008 // ततश्च सहदेवो ऽभूत् सोमापिर्यच् छ्रुतश्रवाः । परीक्षिरनपत्यो ऽभूत् सुरथो नाम जाह्नवः ॥ BhP_09.22.009 // ततो विदूरथस्तस्मात् सार्वभौमस्ततो ऽभवत् । जयसेनस्तत्तनयो राधिको ऽतो ऽयुताय्व् अभूत् ॥ BhP_09.22.010 // ततश्चाक्रोधनस्तस्माद्देवातिथिरमुष्य च । ऋक्षस्तस्य दिलीपो ऽभूत् प्रतीपस्तस्य चात्मजः ॥ BhP_09.22.011 // देवापिः शान्तनुस्तस्य बाह्लीक इति चात्मजाः । पितृराज्यं परित्यज्य देवापिस्तु वनं गतः ॥ BhP_09.22.012 // अभवच् छान्तनू राजा प्राङ् महाभिषसंज्ञितः । यं यं कराभ्यां स्पृशति जीर्णं यौवनमेति सः ॥ BhP_09.22.013 // शान्तिमाप्नोति चैवाग्र्यां कर्मणा तेन शान्तनुः । समा द्वादश तद्राज्ये न ववर्ष यदा विभुः ॥ BhP_09.22.014 // शान्तनुर्ब्राह्मणैरुक्तः परिवेत्तायमग्रभुक् । राज्यं देह्यग्रजायाशु purarëÂraviv­ddhaye // BhP_09.22.015 // एवमुक्तो द्विजैर्ज्येष्ठं छन्दयामास सो ऽब्रवीत् । तन्मन्त्रिप्रहितैर्विप्रैर्वेदाद्विभ्रंशितो गिरा ॥ BhP_09.22.016 // वेदवादातिवादान् वै तदा देवो ववर्ष ह । देवापिर्योगमास्थाय कलापग्राममाश्रितः ॥ BhP_09.22.017 // सोमवंशे कलौ नष्टे कृतादौ स्थापयिष्यति । बाह्लीकात् सोमदत्तो ऽभूद्भूरिर्भूरिश्रवास्ततः ॥ BhP_09.22.018 // शलश्च शान्तनोरासीद्गङ्गायां भीष्म आत्मवान् । सर्वधर्मविदां श्रेष्ठो महाभागवतः कविः ॥ BhP_09.22.019 // वीरयूथाग्रणीर्येन रामो ऽपि युधि तोषितः । शान्तनोर्दासकन्यायां जज्ञे चित्राङ्गदः सुतः ॥ BhP_09.22.020 // विचित्रवीर्यश्चावरजो नाम्ना चित्राङ्गदो हतः । यस्यां पराशरात् साक्षादवतीर्णो हरेः कला ॥ BhP_09.22.021 // वेदगुप्तो मुनिः कृष्णो यतो ऽहमिदमध्यगाम् । हित्वा स्वशिष्यान् पैलादीन् भगवान् बादरायणः ॥ BhP_09.22.022 // मह्यं पुत्राय शान्ताय परं गुह्यमिदं जगौ । विचित्रवीर्यो ऽथोवाह काशीराजसुते बलात् ॥ BhP_09.22.023 // स्वयंवरादुपानीते अम्बिकाम्बालिके उभे । तयोरासक्तहृदयो गृहीतो यक्ष्मणा मृतः ॥ BhP_09.22.024 // क्षेत्रे ऽप्रजस्य वै भ्रातुर्मात्रोक्तो बादरायणः । dh­tarëÂraæ च पाण्डुं च विदुरं चाप्यजीजनत् ॥ BhP_09.22.025 // गान्धार्यां dh­tarëÂrasya जज्ञे पुत्रशतं नृप । तत्र दुर्योधनो ज्येष्ठो दुःशला चापि कन्यका ॥ BhP_09.22.026 // शापान् मैथुनरुद्धस्य पाण्डोः कुन्त्यां महारथाः । जाता धर्मानिलेन्द्रेभ्यो युधिष्ठिरमुखास्त्रयः ॥ BhP_09.22.027 // नकुलः सहदेवश्च माद्र्यां नासत्यदस्रयोः । द्रौपद्यां पञ्च पञ्चभ्यः पुत्रास्ते पितरो ऽभवन् ॥ BhP_09.22.028 // युधिष्ठिरात् प्रतिविन्ध्यः श्रुतसेनो वृकोदरात् । अर्जुनाच् छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ BhP_09.22.029 // सहदेवसुतो राजन् छ्रुतकर्मा तथापरे । युधिष्ठिरात् तु पौरव्यां देवको ऽथ घटोत्कचः ॥ BhP_09.22.030 // भीमसेनाद्धिडिम्बायां काल्यां सर्वगतस्ततः । सहदेवात् सुहोत्रं तु विजयासूत पार्वती ॥ BhP_09.22.031 // करेणुमत्यां नकुलो नरमित्रं तथार्जुनः । इरावन्तमुलुप्यां वै सुतायां बभ्रुवाहनम् । मणिपुरपतेः सो ऽपि तत्पुत्रः पुत्रिकासुतः ॥ BhP_09.22.032 // तव तातः सुभद्रायामभिमन्युरजायत । सर्वातिरथजिद्वीर उत्तरायां ततो भवान् ॥ BhP_09.22.033 // परिक्षीणेषु कुरुषु द्रौणेर्ब्रह्मास्त्रतेजसा । त्वं च कृष्णानुभावेन सजीवो मोचितो ऽन्तकात् ॥ BhP_09.22.034 // तवेमे तनयास्तात जनमेजयपूर्वकाः । श्रुतसेनो भीमसेन उग्रसेनश्च वीर्यवान् ॥ BhP_09.22.035 // जनमेजयस्त्वां विदित्वा तक्षकान् निधनं गतम् । सर्पान् वै सर्पयागाग्नौ स होष्यति रुषान्वितः ॥ BhP_09.22.036 // कालषेयं पुरोधाय तुरं तुरगमेधषा / समन्तात् पृथिवीं सर्वां जित्वा यक्ष्यति चाध्वरैः ॥ BhP_09.22.037 // तस्य पुत्रः शतानीको याज्ञवल्क्यात् त्रयीं पठन् । अस्त्रज्ञानं क्रियाज्ञानं शौनकात् परमेष्यति ॥ BhP_09.22.038 // सहस्रानीकस्तत्पुत्रस्ततश्चैवाश्वमेधजः । असीमकृष्णस्तस्यापि नेमिचक्रस्तु तत्सुतः ॥ BhP_09.22.039 // गजाह्वये हृते नद्या कौशाम्ब्यां साधु वत्स्यति । उक्तस्ततश्चित्ररथस्तस्माच् छुचिरथः सुतः ॥ BhP_09.22.040 // तस्माच् च वृष्टिमांस्तस्य सुषेणो ऽथ महीपतिः । सुनीथस्तस्य भविता नृचक्षुर्यत् सुखीनलः ॥ BhP_09.22.041 // परिप्लवः सुतस्तस्मान् मेधावी सुनयात्मजः । नृपञ्जयस्ततो दूर्वस्तिमिस्तस्माज् जनिष्यति ॥ BhP_09.22.042 // तिमेर्बृहद्रथस्तस्माच् छतानीकः सुदासजः । शतानीकाद्दुर्दमनस्तस्यापत्यं महीनरः ॥ BhP_09.22.043 // दण्डपाणिर्निमिस्तस्य क्षेमको भविता यतः । ब्रह्मक्षत्रस्य वै योनिर्वंशो देवर्षिसत्कृतः ॥ BhP_09.22.044 // क्षेमकं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ । अथ मागधराजानो भाविनो ये वदामि ते ॥ BhP_09.22.045 // भविता सहदेवस्य मार्जारिर्यच् छ्रुतश्रवाः । ततो युतायुस्तस्यापि निरमित्रो ऽथ तत्सुतः ॥ BhP_09.22.046 // सुनक्षत्रः सुनक्षत्राद्बृहत्सेनो ऽथ कर्मजित् । ततः सुतञ्जयाद्विप्रः शुचिस्तस्य भविष्यति ॥ BhP_09.22.047 // क्षेमो ऽथ सुव्रतस्तस्माद्धर्मसूत्रः समस्ततः । द्युमत्सेनो ऽथ सुमतिः सुबलो जनिता ततः ॥ BhP_09.22.048 // सुनीथः सत्यजिदथ विश्वजिद्यद्रिपुञ्जयः । बार्हद्रथाश्च भूपाला भाव्याः साहस्रवत्सरम् ॥ BhP_09.22.049 // BhP_09.23.001/0 श्रीशुक उवाच अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः । सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः ॥ BhP_09.23.001 // जनमेजयस्तस्य पुत्रो महाशालो महामनाः । उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ BhP_09.23.002 // शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः । वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ BhP_09.23.003 // शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः । ततो होमो ऽथ सुतपा बलिः सुतपसो ऽभवत् ॥ BhP_09.23.004 // अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः । जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ BhP_09.23.005 // चक्रुः स्वनाम्ना विषयान् षड् इमान् प्राच्यकांश्च ते । खलपानो ऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः ॥ BhP_09.23.006 // सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः । रोमपाद इति ख्यातस्तस्मै दशरथः सखा ॥ BhP_09.23.007 // शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् । देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ BhP_09.23.008 // नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः । स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ BhP_09.23.009 // प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः । चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ BhP_09.23.010 // बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः । आद्याद्बृहन्मनास्तस्माज् जयद्रथ उदाहृतः ॥ BhP_09.23.011 // विजयस्तस्य सम्भूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ BhP_09.23.012 // यो ऽसौ गङ्गातटे krŬan मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनमनपत्यो ऽकरोत् सुतम् ॥ BhP_09.23.013 // वृषसेनः सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥ BhP_09.23.014 // आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः । धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ BhP_09.23.015 // म्लेच्छाधिपतयो ऽभूवन्नुदीचीं दिशमाश्रिताः । तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गो ऽथ भानुमान् ॥ BhP_09.23.016 // त्रिभानुस्तत्सुतो ऽस्यापि करन्धम उदारधीः । मरुतस्तत्सुतो ऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ BhP_09.23.017 // दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ BhP_09.23.018 // वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ BhP_09.23.019 // यत्रावतीर्णो भगवान् परमात्मा नराकृतिः । यदोः सहस्रजित् क्रोष्टा नलो रिपुरिति श्रुताः ॥ BhP_09.23.020 // चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः । महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ BhP_09.23.021 // धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः । सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः ॥ BhP_09.23.022 // दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ BhP_09.23.023 // अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो ऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ BhP_09.23.024 // न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ BhP_09.23.025 // पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजे ऽक्षय्यषड्वसु ॥ BhP_09.23.026 // तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ BhP_09.23.027 // जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्व् अभूत् । क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ BhP_09.23.028 // तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः । तस्य पुत्रशतं त्व् आसीद्वृष्णिज्येष्ठं यतः कुलम् ॥ BhP_09.23.029 // माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः । यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ BhP_09.23.030 // स्वाहितो ऽतो विषद्गुर्वै तस्य चित्ररथस्ततः । शशबिन्दुर्महायोगी महाभागो महान् अभूत् ॥ BhP_09.23.031 // चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः । तस्य पत्नीसहस्राणां दशानां सुमहायशाः ॥ BhP_09.23.032 // दशलक्षसहस्राणि पुत्राणां तास्व् अजीजनत् । तेषां तु ष प्रधानानां पृथुश्रवस आत्मजः ॥ BhP_09.23.033 // धर्मो नामोशना तस्य हयमेधशतस्य या/ तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु ॥ BhP_09.23.034 // पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः । ज्यामघस्त्व् अप्रजो ऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ BhP_09.23.035 // नाविन्दच् छत्रुभवनाद्भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ BhP_09.23.036 // केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ BhP_09.23.037 // अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ BhP_09.23.038 // अन्वमोदन्त तद्विश्वे देवाः पितर एव च । शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ BhP_09.23.039 // BhP_09.24.001/0 श्रीशुक उवाच तस्यां विदर्भो ऽजनयत् पुत्रौ नाम्ना कुशक्रथौ । तृतीयं रोमपादं च विदर्भकुलनन्दनम् ॥ BhP_09.24.001 // रोमपादसुतो बभ्रुर्बभ्रोः कृतिरजायत । उशिकस्तत्सुतस्तस्माच् चेदिश्चैद्यादयो नृपाः ॥ BhP_09.24.002 // क्रथस्य कुन्तिः पुत्रो ऽभूद् वृष्णिस्तस्याथ निर्वृतिः । ततो दशार्हो नाम्नाभूत् तस्य व्योमः सुतस्ततः ॥ BhP_09.24.003 // जीमूतो विकृतिस्तस्य यस्य भीमरथः सुतः । ततो नवरथः पुत्रो जातो दशरथस्ततः ॥ BhP_09.24.004 // करम्भिः शकुनेः पुत्रो देवरातस्तदात्मजः । देवक्षत्रस्ततस्तस्य मधुः कुरुवशादनुः ॥ BhP_09.24.005 // पुरुहोत्रस्त्व् अनोः पुत्रस्तस्यायुः सात्वतस्ततः । भजमानो भजिर्दिव्यो वृष्णिर्देवावृधो ऽन्धकः ॥ BhP_09.24.006 // सात्वतस्य सुताः सप्त महाभोजश्च मारिष । भजमानस्य निम्लोचिः किङ्कणो धृष्टिरेव च ॥ BhP_09.24.007 // एकस्यामात्मजाः पत्न्यामन्यस्यां च त्रयः सुताः । शताजिच् च सहस्राजिदयुताजिदिति प्रभो ॥ BhP_09.24.008 // बभ्रुर्देवावृधसुतस्तयोः श्लोकौ पठन्त्यमू । यथैव शृणुमो दूरात् सम्पश्यामस्तथान्तिकात् ॥ BhP_09.24.009 // बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः । पुरुषाः पञ्चषष्टिश्च षट्सहस्राणि cëÂa च ॥ BhP_09.24.010 // ये ऽमृतत्वमनुप्राप्ता बभ्रोर्देवावृधादपि । महाभोजो ऽतिधर्मात्मा भोजा आसंस्तदन्वये ॥ BhP_09.24.011 // वृष्णेः सुमित्रः पुत्रो ऽभूद्युधाजिच् च परन्तप । शिनिस्तस्यानमित्रश्च निघ्नो ऽभूदनमित्रतः ॥ BhP_09.24.012 // सत्राजितः प्रसेनश्च निघ्नस्याथासतुः सुतौ । अनमित्रसुतो यो ऽन्यः शिनिस्तस्य च सत्यकः ॥ BhP_09.24.013 // युयुधानः सात्यकिर्वै जयस्तस्य कुणिस्ततः । युगन्धरो ऽनमित्रस्य वृष्णिः पुत्रो ऽपरस्ततः ॥ BhP_09.24.014 // श्वफल्कश्चित्ररथश्च गान्दिन्यां च श्वफल्कतः । अक्रूरप्रमुखा आसन् पुत्रा द्वादश विश्रुताः ॥ BhP_09.24.015 // आसङ्गः सारमेयश्च मृदुरो मृदुविद्गिरिः । धर्मवृद्धः सुकर्मा च क्षेत्रोपेक्षो ऽरिमर्दनः ॥ BhP_09.24.016 // शत्रुघ्नो गन्धमादश्च प्रतिबाहुश्च द्वादश । तेषां स्वसा सुचाराख्या द्वाव् अक्रूरसुताव् अपि ॥ BhP_09.24.017 // देववान् उपदेवश्च तथा चित्ररथात्मजाः । पृथुर्विदूरथाद्याश्च बहवो वृष्णिनन्दनाः ॥ BhP_09.24.018 // कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः । कुकुरस्य सुतो वह्निर्विलोमा तनयस्ततः ॥ BhP_09.24.019 // कपोतरोमा तस्यानुः सखा यस्य च तुम्बुरुः । अन्धकाद्दुन्दुभिस्तस्मादविद्योतः पुनर्वसुः ॥ BhP_09.24.020 // तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजौ । देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः ॥ BhP_09.24.021 // देववान् उपदेवश्च सुदेवो देववर्धनः । तेषां स्वसारः सप्तासन् धृतदेवादयो नृप ॥ BhP_09.24.022 // शान्तिदेवोपदेवा च श्रीदेवा देवरक्षिता । सहदेवा देवकी च वसुदेव उवाह ताः ॥ BhP_09.24.023 // कंसः सुनामा न्यग्रोधः कङ्कः शङ्कुः सुहूस्तथा । rëÂrapÃlo ऽथ धृष्टिश्च तुष्टिमान् औग्रसेनयः ॥ BhP_09.24.024 // कंसा कंसवती कङ्का शूरभू rëÂrapÃlikà । उग्रसेनदुहितरो वसुदेवानुजस्त्रियः ॥ BhP_09.24.025 // शूरो विदूरथादासीद्भजमानस्तु तत्सुतः । शिनिस्तस्मात् स्वयं भोजो हृदिकस्तत्सुतो मतः ॥ BhP_09.24.026 // devamŬha÷ शतधनुः कृतवर्मेति तत्सुताः । devamŬhasya शूरस्य मारिषा नाम पत्न्यभूत् ॥ BhP_09.24.027 // तस्यां स जनयामास दश पुत्रान् अकल्मषान् । वसुदेवं देवभागं देवश्रवसमानकम् ॥ BhP_09.24.028 // सृञ्जयं श्यामकं कङ्कं शमीकं वत्सकं वृकम् । देवदुन्दुभयो नेदुरानका यस्य जन्मनि ॥ BhP_09.24.029 // वसुदेवं हरेः स्थानं वदन्त्यानकदुन्दुभिम् । पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुतश्रवाः ॥ BhP_09.24.030 // राजाधिदेवी चैतेषां भगिन्यः पञ्च कन्यकाः । कुन्तेः सख्युः पिता शूरो ह्यपुत्रस्य पृथामदात् ॥ BhP_09.24.031 // साप दुर्वाससो विद्यां देवहूतीं प्रतोषितात् । तस्या वीर्यपरीक्षार्थमाजुहाव रविं शुचिः ॥ BhP_09.24.032 // तदैवोपागतं देवं वीक्ष्य विस्मितमानसा । प्रत्ययार्थं प्रयुक्ता मे याहि देव क्षमस्व मे ॥ BhP_09.24.033 // अमोघं देवसन्दर्शमादधे त्वयि चात्मजम् । योनिर्यथा न दुष्येत कर्ताहं ते सुमध्यमे ॥ BhP_09.24.034 // इति तस्यां स आधाय गर्भं सूर्यो दिवं गतः । सद्यः कुमारः सञ्जज्ञे द्वितीय इव भास्करः ॥ BhP_09.24.035 // तं सात्यजन् नदीतोये कृच्छ्राल् लोकस्य बिभ्यती । प्रपितामहस्तामुवाह पाण्डुर्वै सत्यविक्रमः ॥ BhP_09.24.036 // श्रुतदेवां तु कारूषो वृद्धशर्मा समग्रहीत् । यस्यामभूद्दन्तवक्र ऋषिशप्तो दितेः सुतः ॥ BhP_09.24.037 // कैकेयो धृष्टकेतुश्च श्रुतकीर्तिमविन्दत । सन्तर्दनादयस्तस्यां पञ्चासन् कैकयाः सुताः ॥ BhP_09.24.038 // राजाधिदेव्यामावन्त्यौ जयसेनो ऽजनिष्ट ह । दमघोषश्चेदिराजः श्रुतश्रवसमग्रहीत् ॥ BhP_09.24.039 // शिशुपालः सुतस्तस्याः कथितस्तस्य सम्भवः । देवभागस्य कंसायां चित्रकेतुबृहद्बलौ ॥ BhP_09.24.040 // कंसवत्यां देवश्रवसः सुवीर इषुमांस्तथा । बकः कङ्कात् तु कङ्कायां सत्यजित् पुरुजित् तथा ॥ BhP_09.24.041 // सृञ्जयो rëÂrapÃlyÃæ च वृषदुर्मर्षणादिकान् । हरिकेशहिरण्याक्षौ शूरभूम्यां च श्यामकः ॥ BhP_09.24.042 // मिश्रकेश्यामप्सरसि वृकादीन् वत्सकस्तथा । तक्षपुष्करशालादीन् दुर्वाक्ष्यां वृक आदधे ॥ BhP_09.24.043 // सुमित्रार्जुनपालादीन् समीकात् तु सुदामनी । आनकः कर्णिकायां वै ऋतधामाजयाव् अपि ॥ BhP_09.24.044 // पौरवी रोहिणी भद्रा मदिरा रोचना इला । देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥ BhP_09.24.045 // बलं गदं सारणं च दुर्मदं विपुलं ध्रुवम् । वसुदेवस्तु रोहिण्यां कृतादीन् उदपादयत् ॥ BhP_09.24.046 // सुभद्रो भद्रबाहुश्च दुर्मदो भद्र एव च । पौरव्यास्तनया ह्येते भूताद्या द्वादशाभवन् ॥ BhP_09.24.047 // नन्दोपनन्दकृतक शूराद्या मदिरात्मजाः । कौशल्या केशिनं त्व् एकमसूत कुलनन्दनम् ॥ BhP_09.24.048 // रोचनायामतो जाता हस्तहेमाङ्गदादयः । इलायामुरुवल्कादीन् यदुमुख्यान् अजीजनत् ॥ BhP_09.24.049 // विपृष्ठो धृतदेवायामेक आनकदुन्दुभेः । शान्तिदेवात्मजा राजन् प्रशमप्रसितादयः ॥ BhP_09.24.050 // राजन्यकल्पवर्षाद्या उपदेवासुता दश । वसुहंससुवंशाद्याः श्रीदेवायास्तु ष सुताः ॥ BhP_09.24.051 // देवरक्षितया लब्धा नव चात्र गदादयः । वसुदेवः सुतान् अष्टाव् आदधे सहदेवया ॥ BhP_09.24.052 // प्रवरश्रुतमुख्यांश्च साक्षाद्धर्मो वसून् इव । वसुदेवस्तु देवक्यामष्ट पुत्रान् अजीजनत् ॥ BhP_09.24.053 // कीर्तिमन्तं सुषेणं च भद्रसेनमुदारधीः । ऋजुं सम्मर्दनं भद्रं सङ्कर्षणमहीश्वरम् ॥ BhP_09.24.054 // अष्टमस्तु तयोरासीत् स्वयमेव हरिः किल । सुभद्रा च महाभागा तव राजन् पितामही ॥ BhP_09.24.055 // यदा यदा हि धर्मस्य क्षयो वृद्धिश्च पाप्मनः । तदा तु भगवान् ईश आत्मानं सृजते हरिः ॥ BhP_09.24.056 // न ह्यस्य जन्मनो हेतुः कर्मणो वा महीपते । आत्ममायां विनेशस्य परस्य द्रष्टुरात्मनः ॥ BhP_09.24.057 // यन् मायाचेष्टितं पुंसः स्थित्युत्पत्त्यप्ययाय हि । अनुग्रहस्तन्निवृत्तेरात्मलाभाय चेष्यते ॥ BhP_09.24.058 // अक्षौहिणीनां patibhirasurairn­palächanai÷ / भुव आक्रम्यमाणाया अभाराय कृतोद्यमः ॥ BhP_09.24.059 // कर्माण्यपरिमेयाणि मनसापि सुरेश्वरैः । सहसङ्कर्षणश्चक्रे भगवान् मधुसूदनः ॥ BhP_09.24.060 // कलौ जनिष्यमाणानां दुःखशोकतमोनुदम् । अनुग्रहाय भक्तानां सुपुण्यं व्यतनोद्यशः ॥ BhP_09.24.061 // यस्मिन् सत्कर्णपीयुषे यशस्तीर्थवरे सकृत् । Óroträjalirupasp­Óya धुनुते कर्मवासनाम् ॥ BhP_09.24.062 // भोजवृष्ण्यन्धकमधु शूरसेनदशार्हकैः । श्लाघनीयेहितः शश्वत् कुरुसृञ्जयपाण्डुभिः ॥ BhP_09.24.063 // स्निग्धस्मितेक्षितोदारैर्वाक्यैर्विक्रमलीलया । नृलोकं रमयामास मूर्त्या सर्वाङ्गरम्यया ॥ BhP_09.24.064 // यस्याननं मकरकुण्डलचारुकर्ण भ्राजत्कपोलसुभगं सविलासहासम् । नित्योत्सवं न ततृपुर्दृशिभिः पिबन्त्यो नार्यो नराश्च मुदिताः कुपिता निमेश्च ॥ BhP_09.24.065 // जातो गतः पितृगृहाद्व्रजमेधितार्थो हत्वा रिपून् सुतशतानि कृतोरुदारः । उत्पाद्य तेषु पुरुषः क्रतुभिः समीजे आत्मानमात्मनिगमं प्रथयन् जनेषु ॥ BhP_09.24.066 // पृथ्व्याः स वै गुरुभरं क्षपयन् कुरूणामन्तःसमुत्थकलिना युधि भूपचम्वः । दृष्ट्या विधूय विजये जयमुद्विघोष्य प्रोच्योद्धवाय च परं समगात् स्वधाम ॥ BhP_09.24.067 // BhP_10.01.001/0 श्री-राजोवाच कथितो वंश-विस्तारो भवता सोम-सूर्ययोः । राज्ञां चोभय-वंश्यानां चरितं परमाद्भुतम् ॥ BhP_10.01.001 // यदोश् च धर्म-शीलस्य नितरां मुनि-सत्तम । तत्रांशेनावतीर्णस्य विष्णोर् वीर्याणि शंस नः ॥ BhP_10.01.002 // अवतीर्य यदोर् वंशे भगवान् भूत-भावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ॥ BhP_10.01.003 // निवृत्त-तर्षैर् उपगीयमानाद् भवौषधाच् छ्रोत्र-मनो-'भिरामात् । क उत्तमश्लोक-गुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ॥ BhP_10.01.004 // पितामहा मे समरे ऽमरञ्जयैर् देवव्रताद्यातिरथैस् तिमिङ्गिलैः । दुरत्ययं कौरव-सैन्य-सागरं कृत्वातरन् वत्स-पदं स्म यत्-प्लवाः ॥ BhP_10.01.005 // द्रौण्य्-अस्त्र-विप्लुष्टम् इदं मद्-अङ्गं सन्तान-बीजं कुरु-पाण्डवानाम् । जुगोप कुक्षिं गत आत्त-चक्रो मातुश् च मे यः शरणं गतायाः ॥ BhP_10.01.006 // वीर्याणि तस्याखिल-देह-भाजाम् अन्तर् बहिः पूरुष-काल-रूपैः । प्रयच्छतो मृत्युम् उतामृतं च माया-मनुष्यस्य वदस्व विद्वन् ॥ BhP_10.01.007 // रोहिण्यास् तनयः प्रोक्तो रामः सङ्कर्षणस् त्वया । देवक्या गर्भ-सम्बन्धः कुतो देहान्तरं विना ॥ BhP_10.01.008 // कस्मान् मुकुन्दो भगवान् पितुर् गेहाद् व्रजं गतः । क्व वासं ज्ञातिभिः सार्धं कृतवान् सात्वतां पतिः ॥ BhP_10.01.009 // व्रजे वसन् किम् अकरोन् मधुपुर्यां च केशवः । भ्रातरं चावधीत् कंसं मातुर् अद्धातद्-अर्हणम् ॥ BhP_10.01.010 // देहं मानुषम् आश्रित्य कति वर्षाणि वृष्णिभिः । यदु-पुर्यां सहावात्सीत् पत्न्यः कत्य् अभवन् प्रभोः ॥ BhP_10.01.011 // एतद् अन्यच् च सर्वं मे मुने कृष्ण-विचेष्टितम् । वक्तुम् अर्हसि सर्वज्ञ श्रद्दधानाय विस्तृतम् ॥ BhP_10.01.012 // नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ BhP_10.01.013 // BhP_10.01.014/0 सूत उवाच एवं निशम्य भृगु-नन्दन साधु-वादं $ वैयासकिः स भगवान् अथ विष्णु-रातम् & प्रत्यर्च्य कृष्ण-चरितं कलि-कल्मष-घ्नं % व्याहर्तुम् आरभत भागवत-प्रधानः ॥ BhP_10.01.014 //* BhP_10.01.015/0 श्री-शुक उवाच सम्यग् व्यवसिता बुद्धिस् तव राजर्षि-सत्तम । वासुदेव-कथायां ते यज् जाता नैष्ठिकी रतिः ॥ BhP_10.01.015 // वासुदेव-कथा-प्रश्नः पुरुषांस् त्रीन् पुनाति हि । वक्तारं प्रच्छकं श्रोतॄंस् तत्-पाद-सलिलं यथा ॥ BhP_10.01.016 // भूमिर् दृप्त-नृप-व्याज- दैत्यानीक-शतायुतैः । आक्रान्ता भूरि-भारेण ब्रह्माणं शरणं ययौ ॥ BhP_10.01.017 // गौर् भूत्वाश्रु-मुखी खिन्ना क्रन्दन्ती करुणं विभोः । उपस्थितान्तिके तस्मै व्यसनं समवोचत ॥ BhP_10.01.018 // ब्रह्मा तद्-उपधार्याथ सह देवैस् तया सह । जगाम स-त्रि-नयनस् तीरं क्षीर-पयो-निधेः ॥ BhP_10.01.019 // तत्र गत्वा जगन्नाथं देव-देवं वृषाकपिम् । पुरुषं पुरुष-सूक्तेन उपतस्थे समाहितः ॥ BhP_10.01.020 // गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह । गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम् ॥ BhP_10.01.021 // पुरैव पुंसावधृतो धरा-ज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्व-काल-शक्त्या क्षपयंश् चरेद् भुवि ॥ BhP_10.01.022 // वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ BhP_10.01.023 // वासुदेव-कलानन्तः सहस्र-वदनः स्वरा/ अग्रतो भविता देवो हरेः प्रिय-चिकीर्षया ॥ BhP_10.01.024 // विष्णोर् माया भगवती यया सम्मोहितं जगत् । आदिष्टा प्रभुणांशेन कार्यार्थे सम्भविष्यति ॥ BhP_10.01.025 // BhP_10.01.026/0 श्री-शुक उवाच इत्य् आदिश्यामर-गणान् प्रजापति-पतिर् विभुः । आश्वास्य च महीं गीर्भिः स्व-धाम परमं ययौ ॥ BhP_10.01.026 // शूरसेनो यदुपतिर् मथुराम् आवसन् पुरीम् । mÃthurä छूरसेनांश् च विषयान् बुभुजे पुरा ॥ BhP_10.01.027 // राजधानी ततः साभूत् सर्व-यादव-भूभुजाम् । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥ BhP_10.01.028 // तस्यां तु कर्हिचिच् छौरिर् वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथम् आरुहत् ॥ BhP_10.01.029 // उग्रसेन-सुतः कंसः स्वसुः प्रिय-चिकीर्षया । रश्मीन् हयानां जग्राह रौक्मै रथ-शतैर् वृतः ॥ BhP_10.01.030 // चतुः-शतं पारिबर्हं गजानां हेम-मालिनाम् । अश्वानाम् अयुतं सार्धं रथानां च त्रि-षट्-शतम् ॥ BhP_10.01.031 // दासीनां सुकुमारीणां द्वे शते समलङ्कृते । दुहित्रे देवकः प्रादाद् याने दुहितृ-वत्सलः ॥ BhP_10.01.032 // शङ्ख-तूर्य-मृदङ्गाश् च नेदुर् दुन्दुभयः समम् । प्रयाण-प्रक्रमे तात वर-वध्वोः सुमङ्गलम् ॥ BhP_10.01.033 // पथि प्रग्रहिणं कंसम् ÃbhëyÃhÃÓarÅra-वाक् । अस्यास् त्वाम् अष्टमो गर्भो हन्ता यां वहसे ऽबुध ॥ BhP_10.01.034 // इत्य् उक्तः स खलः पापो भोजानां कुल-पांसनः । भगिनीं हन्तुम् आरब्धं खड्ग-पाणिः कचे ऽग्रहीत् ॥ BhP_10.01.035 // तं जुगुप्सित-कर्माणं नृशंसं निरपत्रपम् । वसुदेवो महा-भाग उवाच परिसान्त्वयन् ॥ BhP_10.01.036 // BhP_10.01.037/0 श्री-वसुदेव उवाच श्लाघनीय-गुणः शूरैर् भवान् भोज-यशस्करः । स कथं भगिनीं हन्यात् स्त्रियम् उद्वाह-पर्वणि ॥ BhP_10.01.037 // मृत्युर् जन्मवतां वीर देहेन सह जायते । अद्य वाब्द-शतान्ते वा मृत्युर् वै प्राणिनां ध्रुवः ॥ BhP_10.01.038 // देहे पञ्चत्वम् आपन्ने देही कर्मानुगो ऽवशः । देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः ॥ BhP_10.01.039 // व्रजंस् तिष्ठन् पदैकेन यथैवैकेन गच्छति । यथा तृण-जलौकैवं देही कर्म-गतिं गतः ॥ BhP_10.01.040 // स्वप्ने यथा पश्यति देहम् ईदृशं मनोरथेनाभिनिविष्ट-चेतनः । दृष्ट-श्रुताभ्यां मनसानुचिन्तयन् प्रपद्यते तत् किम् अपि ह्य् अपस्मृतिः ॥ BhP_10.01.041 // यतो यतो धावति दैव-चोदितं मनो विकारात्मकम् आप पञ्चसु । गुणेषु माया-रोचितेषु देह्य् असौ प्रपद्यमानः सह तेन जायते ॥ BhP_10.01.042 // ज्योतिर् यथैवोदक-पार्थिवेष्व् अदः $ समीर-वेगानुगतं विभाव्यते & एवं स्व-माया-रचितेष्व् असौ पुमान् % गुणेषु रागानुगतो विमुह्यति ॥ BhP_10.01.043 //* तस्मान् न कस्यचिद् द्रोहम् आचरेत् स तथा-विधः । आत्मनः क्षेमम् अन्विच्छन् द्रोग्धुर् वै परतो भयम् ॥ BhP_10.01.044 // एषा तवानुजा बाला कृपणा पुत्रिकोपमा । हन्तुं नार्हसि कल्याणीम् इमां त्वं दीन-वत्सलः ॥ BhP_10.01.045 // BhP_10.01.046/0 श्री-शुक उवाच एवं स सामभिर् भेदैर् बोध्यमानो ऽपि दारुणः । न न्यवर्तत कौरव्य पुरुषादान् अनुव्रतः ॥ BhP_10.01.046 // निर्बन्धं तस्य तं ज्ञात्वा विचिन्त्यानकदुन्दुभिः । प्राप्तं कालं प्रतिव्योढुम् इदं तत्रान्वपद्यत ॥ BhP_10.01.047 // मृत्युर् बुद्धिमतापोह्यो यावद् बुद्धि-बलोदयम् । यद्य् असौ न निवर्तेत नापराधो ऽस्ति देहिनः ॥ BhP_10.01.048 // प्रदाय मृत्यवे पुत्रान् मोचये कृपणाम् इमाम् । सुता मे यदि जायेरन् मृत्युर् वा न म्रियेत चेत् ॥ BhP_10.01.049 // विपर्ययो वा किं न स्याद् गतिर् धातुर् दुरत्यया । उपस्थितो निवर्तेत निवृत्तः पुनर् आपतेत् ॥ BhP_10.01.050 // अग्नेर् यथा दारु-वियोग-योगयोर् अदृष्टतो ऽन्यन् न निमित्तम् अस्ति । एवं हि जन्तोर् अपि दुर्विभाव्यः शरीर-संयोग-वियोग-हेतुः ॥ BhP_10.01.051 // एवं विमृश्य तं पापं यावद्-आत्मनि-दर्शनम् । पूजयाम् आस वै शौरिर् बहु-मान-पुरःसरम् ॥ BhP_10.01.052 // प्रसन्न-वदनाम्भोजो नृशंसं निरपत्रपम् । मनसा दूयमानेन विहसन्न् इदम् अब्रवीत् ॥ BhP_10.01.053 // BhP_10.01.054/0 श्री-वसुदेव उवाच न ह्य् अस्यास् ते भयं सौम्य यद् वै साहाशरीर-वाक् । पुत्रान् समर्पयिष्ये ऽस्या यतस् ते भयम् उत्थितम् ॥ BhP_10.01.054 // BhP_10.01.055/0 श्री-शुक उवाच स्वसुर् वधान् निववृते कंसस् तद्-वाक्य-सार-वित् । वसुदेवो ऽपि तं प्रीतः प्रशस्य प्राविशद् गृहम् ॥ BhP_10.01.055 // अथ काल उपावृत्ते देवकी सर्व-देवता । पुत्रान् प्रसुषुवे cëÂau कन्यां चैवानुवत्सरम् ॥ BhP_10.01.056 // कीर्तिमन्तं प्रथमजं कंसायानकदुन्दुभिः । अर्पयाम् आस कृच्छ्रेण सो ऽनृताद् अतिविह्वलः ॥ BhP_10.01.057 // किं दुःसहं नु साधूनां विदुषां किम् अपेक्षितम् । किम् अकार्यं कदर्याणां दुस्त्यजं किं धृतात्मनाम् ॥ BhP_10.01.058 // दृष्ट्वा समत्वं तच् छौरेः सत्ये चैव व्यवस्थितिम् । कंसस् तुष्ट-मना राजन् प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.01.059 // प्रतियातु कुमारो ऽयं न ह्य् अस्माद् अस्ति मे भयम् । अष्टमाद् युवयोर् गर्भान् मृत्युर् मे विहितः किल ॥ BhP_10.01.060 // तथेति सुतम् आदाय ययाव् आनकदुन्दुभिः । नाभ्यनन्दत तद्-वाक्यम् असतो ऽविजितात्मनः ॥ BhP_10.01.061 // नन्दाद्या ये व्रजे गोपा याश् चामीषां च योषितः । वृष्णयो वसुदेवाद्या देवक्य्-आद्या यदु-स्त्रियः ॥ BhP_10.01.062 // सर्वे वै देवता-प्राया उभयोर् अपि भारत । ज्ञातयो बन्धु-सुहृदो ये च कंसम् अनुव्रताः ॥ BhP_10.01.063 // एतत् कंसाय bhagavä छशंसाभ्येत्य नारदः । भूमेर् भारायमाणानां दैत्यानां च वधोद्यमम् ॥ BhP_10.01.064 // ऋषेर् विनिर्गमे कंसो यदून् मत्वा सुरान् इति । देवक्या गर्भ-सम्भूतं विष्णुं च स्व-वधं प्रति ॥ BhP_10.01.065 // देवकीं वसुदेवं च निगृह्य निगडैर् गृहे । जातं जातम् अहन् पुत्रं तयोर् अजन-शङ्कया ॥ BhP_10.01.066 // मातरं पितरं भ्रातॄन् सर्वांश् च सुहृदस् तथा । घ्नन्ति ह्य् असुतृपो लुब्धा राजानः प्रायशो भुवि ॥ BhP_10.01.067 // आत्मानम् इह सञ्जातं जानन् प्राग् विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत ॥ BhP_10.01.068 // उग्रसेनं च पितरं यदु-भोजान्धकाधिपम् । स्वयं निगृह्य बुभुजे शूरसेनान् महा-बलः ॥ BhP_10.01.069 // BhP_10.02.001/0 श्री-शुक उवाच प्रलम्ब-बक-चाणूर- तृणावर्त-महाशनैः । मुष्टिकारिष्ट-द्विविद- पूतना-केशी-धेनुकैः ॥ BhP_10.02.001 // अन्यैश् चासुर-भूपालैर् बाण-भौमादिभिर् युतः । यदूनां कदनं चक्रे बली मागध-संश्रयः ॥ BhP_10.02.002 // ते pŬità निविविशुः कुरु-पञ्चाल-केकयान् । शाल्वान् विदर्भान् निषधान् विदेहान् कोशलान् अपि ॥ BhP_10.02.003 // एके तम् अनुरुन्धाना ज्ञातयः पर्युपासते । हतेषु षट्सु बालेषु देवक्या औग्रसेनिना ॥ BhP_10.02.004 // सप्तमो वैष्णवं धाम यम् अनन्तं प्रचक्षते । गर्भो बभूव देवक्या हर्ष-शोक-विवर्धनः ॥ BhP_10.02.005 // भगवान् अपि विश्वात्मा विदित्वा कंसजं भयम् । यदूनां निज-नाथानां योगमायां समादिशत् ॥ BhP_10.02.006 // गच्छ देवि व्रजं भद्रे गोप-गोभिर् अलङ्कृतम् । रोहिणी वसुदेवस्य भार्यास्ते नन्द-गोकुले । अन्याश् च कंस-संविग्ना विवरेषु वसन्ति हि ॥ BhP_10.02.007 // देवक्या जठरे गर्भं शेषाख्यं धाम मामकम् । तत् सन्निकृष्य रोहिण्या उदरे सन्निवेशय ॥ BhP_10.02.008 // अथाहम् अंश-भागेन देवक्याः पुत्रतां शुभे । प्राप्स्यामि त्वं यशोदायां नन्द-पत्न्यां भविष्यसि ॥ BhP_10.02.009 // अर्चिष्यन्ति मनुष्यास् त्वां सर्व-काम-वरेश्वरीम् । धूपोपहार-बलिभिः सर्व-काम-वर-प्रदाम् ॥ BhP_10.02.010 // नामधेयानि कुर्वन्ति स्थानानि च नरा भुवि । दुर्गेति भद्रकालीति विजया वैष्णवीति च ॥ BhP_10.02.011 // कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च । माया नारायणीशानी शारदेत्य् अम्बिकेति च ॥ BhP_10.02.012 // गर्भ-सङ्कर्षणात् तं वै प्राहुः सङ्कर्षणं भुवि । रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयात् ॥ BhP_10.02.013 // सन्दिष्टैवं भगवता तथेत्य् ओम् इति तद्-वचः । प्रतिगृह्य परिक्रम्य गां गता तत् तथाकरोत् ॥ BhP_10.02.014 // गर्भे प्रणीते देवक्या रोहिणीं योग-निद्रया । अहो विस्रंसितो गर्भ इति पौरा विचुक्रुशुः ॥ BhP_10.02.015 // भगवान् अपि विश्वात्मा भक्तानाम् अभयङ्करः । आविवेशांश-भागेन मन आनकदुन्दुभेः ॥ BhP_10.02.016 // स बिभ्रत् पौरुषं धाम भ्राजमानो यथा रविः । दुरासदो ऽतिदुर्धर्षो भूतानां सम्बभूव ह ॥ BhP_10.02.017 // ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी । दधार सर्वात्मकम् आत्म-भूतं këÂhà यथानन्द-करं मनस्तः ॥ BhP_10.02.018 // सा देवकी सर्व-जगन्-निवास- निवास-भूता नितरां न रेजे । भोजेन्द्र-गेहे ऽग्नि-शिखेव रुद्धा सरस्वती ज्ञान-खले यथा सती ॥ BhP_10.02.019 // तां वीक्ष्य कंसः प्रभयाजितान्तरां $ विरोचयन्तीं भवनं शुचि-स्मिताम् & आहैष मे प्राण-हरो हरिर् गुहां % ध्रुवं श्रितो यन् न पुरेयम् ईदृशी ॥ BhP_10.02.020 //* किम् अद्य तस्मिन् करणीयम् आशु मे यद् अर्थ-तन्त्रो न विहन्ति विक्रमम् । स्त्रियाः स्वसुर् गुरुमत्या वधो ऽयं यशः श्रियं हन्त्य् अनुकालम् आयुः ॥ BhP_10.02.021 // स एष जीवन् खलु सम्परेतो वर्तेत यो ऽत्यन्त-नृशंसितेन । देहे मृते तं मनुजाः शपन्ति गन्ता तमो ऽन्धं तनु-मानिनो ध्रुवम् ॥ BhP_10.02.022 // इति घोरतमाद् भावात् सन्निवृत्तः स्वयं प्रभुः । आस्ते प्रतीक्षंस् तज्-जन्म हरेर् वैरानुबन्ध-कृत् ॥ BhP_10.02.023 // आसीनः संविशंस् तिष्ठन् भुञ्जानः पर्यटन् महीम् । चिन्तयानो हृषीकेशम् अपश्यत् तन्मयं जगत् ॥ BhP_10.02.024 // ब्रह्मा भवश् च तत्रैत्य मुनिभिर् नारदादिभिः । देवैः सानुचरैः साकं गीर्भिर् वृषणम् ऐडयन् ॥ BhP_10.02.025 // सत्य-व्रतं सत्य-परं त्रि-सत्यं $ सत्यस्य योनिं निहितं च सत्ये & सत्यस्य सत्यम् ऋत-सत्य-नेत्रं % सत्यात्मकं त्वां शरणं प्रपन्नाः ॥ BhP_10.02.026 //* एकायनो ऽसौ द्वि-फलस् त्रि-मूलश् चतू-रसः पञ्च-विधः षड्-आत्मा । सप्त-त्वग् अष्ट-विटपो नवाक्षो दश-च्छदी द्वि-खगो ह्य् आदि-वृक्षः ॥ BhP_10.02.027 // त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च । त्वन्-मायया संवृत-चेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये ॥ BhP_10.02.028 // बिभर्षि रूपाण्य् अवबोध आत्मा क्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानि सताम् अभद्राणि मुहुः खलानाम् ॥ BhP_10.02.029 // त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि समाधिनावेशित-चेतसैके । त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम् ॥ BhP_10.02.030 // स्वयं समुत्तीर्य सुदुस्तरं द्युमन् $ भवार्णवं भीमम् अदभ्र-सौहृदाः & भवत्-पदाम्भोरुह-नावम् अत्र ते % निधाय याताः सद्-अनुग्रहो भवान् ॥ BhP_10.02.031 //* ये ऽन्ये ऽरविन्दाक्ष विमुक्त-मानिनस् $ त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः & आरुह्य कृच्छ्रेण परं पदं ततः % पतन्त्य् अधो ऽनादृत-युष्मद्-अङ्घ्रयः ॥ BhP_10.02.032 //* तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो ॥ BhP_10.02.033 // सत्त्वं विशुद्धं श्रयते भवान् स्थितौ $ शरीरिणां श्रेय-उपायनं वपुः & वेद-क्रिया-योग-तपः-समाधिभिस् % तवार्हणं येन जनः समीहते ॥ BhP_10.02.034 //* सत्त्वं न चेद् धातर् इदं निजं भवेद् $ विज्ञानम् अज्ञान-भिदापमार्जनम् & गुण-प्रकाशैर् अनुमीयते भवान् % प्रकाशते यस्य च येन वा गुणः ॥ BhP_10.02.035 //* न नाम-रूपे गुण-जन्म-कर्मभिर् निरूपितव्ये तव तस्य साक्षिणः । मनो-वचोभ्याम् अनुमेय-वर्त्मनो देव क्रियायां प्रतियन्त्य् अथापि हि ॥ BhP_10.02.036 // शृण्वन् गृणन् संस्मरयंश् च चिन्तयन् $ नामानि रूपाणि च मङ्गलानि ते & क्रियासु यस् त्वच्-चरणारविन्दयोर् % आविष्ट-चेता न भवाय कल्पते ॥ BhP_10.02.037 //* दिष्ट्या हरे ऽस्या भवतः पदो भुवो $ भारो ऽपनीतस् तव जन्मनेशितुः & दिष्ट्याङ्कितां त्वत्-पदकैः सुशोभनैर् % द्रक्ष्याम गां द्यां च तवानुकम्पिताम् ॥ BhP_10.02.038 //* न ते ऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोधः स्थितिर् अप्य् अविद्यया कृता यतस् त्वय्य् अभयाश्रयात्मनि ॥ BhP_10.02.039 // मत्स्याश्व-कच्छप-नृसिंह-वराह-हंस- $ राजन्य-विप्र-विबुधेषु कृतावतारः & त्वं पासि नस् त्रि-भुवनं च यथाधुनेश % भारं भुवो हर यदूत्तम वन्दनं ते ॥ BhP_10.02.040 //* दिष्ट्याम्ब ते कुक्षि-गतः परः पुमान् $ अंशेन साक्षाद् भगवान् भवाय नः & माभूद् भयं bhoja-pater mumÆr«or % गोप्ता यदूनां भविता तवात्मजः ॥ BhP_10.02.041 //* BhP_10.02.042/0 श्री-शुक उवाच इत्य् अभिष्टूय पुरुषं यद्-रूपम् अनिदं यथा । ब्रह्मेशानौ पुरोधाय देवाः प्रतिययुर् दिवम् ॥ BhP_10.02.042 // BhP_10.03.001/0 श्री-शुक उवाच अथ सर्व-गुणोपेतः कालः परम-शोभनः । यर्ह्य् एवाजन-जन्मर्क्षं शान्तर्क्ष-ग्रह-तारकम् ॥ BhP_10.03.001 // दिशः प्रसेदुर् गगनं निर्मलोडु-गणोदयम् । मही मङ्गल-भूयिष्ठ- पुर-ग्राम-व्रजाकरा ॥ BhP_10.03.002 // नद्यः प्रसन्न-सलिला ह्रदा जलरुह-श्रियः । द्विजालि-कुल-सन्नाद- स्तवका वन-राजयः ॥ BhP_10.03.003 // ववौ वायुः सुख-स्पर्शः पुण्य-गन्धवहः शुचिः । अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत ॥ BhP_10.03.004 // मनांस्य् आसन् प्रसन्नानि साधूनाम् असुर-द्रुहाम् । जायमाने ऽजने तस्मिन् नेदुर् दुन्दुभयः समम् ॥ BhP_10.03.005 // जगुः किन्नर-गन्धर्वास् तुष्टुवुः सिद्ध-चारणाः । विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा ॥ BhP_10.03.006 // मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् ॥ BhP_10.03.007 // निशीथे तम-उद्भूते जायमाने जनार्दने । देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः । आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ BhP_10.03.008 // तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् । श्रीवत्स-लक्ष्मं गल-शोभि-कौस्तुभं पीताम्बरं सान्द्र-पयोद-सौभगम् ॥ BhP_10.03.009 // महार्ह-वैदूर्य-किरीट-कुण्डल- त्विषा परिष्वक्त-सहस्र-कुन्तलम् । उद्दाम-käcy-अङ्गद-कङ्कणादिभिर् विरोचमानं वसुदेव ऐक्षत ॥ BhP_10.03.010 // स विस्मयोत्फुल्ल-विलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस् तदा । कृष्णावतारोत्सव-सम्भ्रमो ऽस्पृशन् मुदा द्विजेभ्यो ऽयुतम् आप्लुतो गवाम् ॥ BhP_10.03.011 // अथैनम् अस्तौद् अवधार्य पूरुषं परं नताङ्गः कृत-धीः k­täjali÷ / स्व-रोचिषा भारत सूतिका-गृहं विरोचयन्तं गत-भीः प्रभाव-वित् ॥ BhP_10.03.012 // BhP_10.03.013/0 श्री-वसुदेव उवाच विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥ BhP_10.03.013 // स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रि-गुणात्मकम् । तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे ॥ BhP_10.03.014 // यथेमे ऽविकृता भावास् तथा ते विकृतैः सह । नाना-वीर्याः पृथग्-भूता विराजं जनयन्ति हि ॥ BhP_10.03.015 // सन्निपत्य समुत्पाद्य दृश्यन्ते ऽनुगता इव । प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः ॥ BhP_10.03.016 // एवं भवान् बुद्ध्य्-अनुमेय-लक्षणैर् ग्राह्यैर् गुणैः सन्न् अपि तद्-गुणाग्रहः । अनावृतत्वाद् बहिर् अन्तरं न ते सर्वस्य सर्वात्मन आत्म-वस्तुनः ॥ BhP_10.03.017 // य आत्मनो दृश्य-गुणेषु सन्न् इति व्यवस्यते स्व-व्यतिरेकतो ऽबुधः । विनानुवादं न च तन् मनीषितं सम्यग् यतस् त्यक्तम् उपाददत् पुमान् ॥ BhP_10.03.018 // त्वत्तो ऽस्य जन्म-स्थिति-संयमान् विभो $ वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् & त्वयीश्वरे ब्रह्मणि नो विरुध्यते % त्वद्-आश्रयत्वाद् उपचर्यते गुणैः ॥ BhP_10.03.019 //* स त्वं त्रि-लोक-स्थितये स्व-मायया $ बिभर्षि शुक्लं खलु वर्णम् आत्मनः & सर्गाय रक्तं रजसोपबृंहितं % कृष्णं च वर्णं तमसा जनात्यये ॥ BhP_10.03.020 //* त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहे ऽवतीर्णो ऽसि ममाखिलेश्वर । राजन्य-संज्ञासुर-कोटि-यूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ BhP_10.03.021 // अयं त्व् असभ्यस् तव जन्म नौ गृहे $ श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर & स ते ऽवतारं पुरुषैः समर्पितं % श्रुत्वाधुनैवाभिसरत्य् उदायुधः ॥ BhP_10.03.022 //* BhP_10.03.023/0 श्री-शुक उवाच अथैनम् आत्मजं वीक्ष्य महा-पुरुष-लक्षणम् । देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता ॥ BhP_10.03.023 // BhP_10.03.024/0 श्री-देवक्य् उवाच रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं $ ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् & सत्ता-मात्रं निर्विशेषं निरीहं % स त्वं साक्षाद् विष्णुर् अध्यात्म-दीपः ॥ BhP_10.03.024 //* नष्टे लोके द्वि-परार्धावसाने महा-भूतेष्व् आदि-भूतं गतेषु । व्यक्ते ऽव्यक्तं काल-वेगेन याते भवान् एकः शिष्यते ऽशेष-संज्ञः ॥ BhP_10.03.025 // यो ऽयं कालस् तस्य ते ऽव्यक्त-बन्धो $ चेष्टाम् आहुश् चेष्टते येन विश्वम् & निमेषादिर् वत्सरान्तो महीयांस् % तं त्वेशानं क्षेम-धाम प्रपद्ये ॥ BhP_10.03.026 //* मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ BhP_10.03.027 // स त्वं घोराद् उग्रसेनात्मजान् नस् त्राहि त्रस्तान् भृत्य-वित्रास-हासि । रूपं चेदं पौरुषं ध्यान-धिष्ण्यं मा प्रत्यक्षं मांस-दृशां कृषीष्ठाः ॥ BhP_10.03.028 // जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्-धेतोः कंसाद् अहम् अधीर-धीः ॥ BhP_10.03.029 // उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् । शङ्ख-चक्र-गदा-पद्म- श्रिया जुष्टं चतुर्-भुजम् ॥ BhP_10.03.030 // विश्वं यद् एतत् स्व-तनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सो ऽयं मम गर्भगो ऽभूद् अहो नृ-लोकस्य विडम्बनं हि तत् ॥ BhP_10.03.031 // BhP_10.03.032/0 श्री-भगवान् उवाच त्वम् एव पूर्व-सर्गे ऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥ BhP_10.03.032 // युवां वै ब्रह्मणादिष्टौ प्रजा-सर्गे यदा ततः । सन्नियम्येन्द्रिय-ग्रामं तेपाथे परमं तपः ॥ BhP_10.03.033 // वर्ष-वातातप-हिम- घर्म-काल-गुणान् अनु । सहमानौ श्वास-रोध- विनिर्धूत-मनो-मलौ ॥ BhP_10.03.034 // शीर्ण-पर्णानिलाहाराव् उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मद्-आराधनम् ईहतुः ॥ BhP_10.03.035 // एवं वां तप्यतोस् तीव्रं तपः परम-दुष्करम् । दिव्य-वर्ष-सहस्राणि द्वादशेयुर् मद्-आत्मनोः ॥ BhP_10.03.036 // तदा वां परितुष्टो ऽहम् अमुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ BhP_10.03.037 // प्रादुरासं वरद-rì युवयोः काम-दित्सया । व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥ BhP_10.03.038 // अजुष्ट-ग्राम्य-विषयाव् अनपत्यौ च दम्-पती । न वव्राथे ऽपवर्गं मे मोहितौ देव-मायया ॥ BhP_10.03.039 // गते मयि युवां लब्ध्वा वरं मत्-सदृशं सुतम् । ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्त-मनोरथौ ॥ BhP_10.03.040 // अदृष्ट्वान्यतमं लोके शीलौदार्य-गुणैः समम् । अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥ BhP_10.03.041 // तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥ BhP_10.03.042 // तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥ BhP_10.03.043 // एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे । नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥ BhP_10.03.044 // युवां मां पुत्र-भावेन ब्रह्म-भावेन चासकृत् । चिन्तयन्तौ कृत-स्नेहौ यास्येथे मद्-गतिं पराम् ॥ BhP_10.03.045 // BhP_10.03.046/0 श्री-शुक उवाच इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्म-मायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ BhP_10.03.046 // ततश् च शौरिर् भगवत्-प्रचोदितः $ सुतं समादाय स सूतिका-गृहात् & यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा % या योगमायाजनि नन्द-जायया ॥ BhP_10.03.047 //* तया हृत-प्रत्यय-सर्व-वृत्तिषु द्वाः-स्थेषु पौरेष्व् अपि शायितेष्व् अथ । द्वारश् च सर्वाः पिहिता दुरत्यया बृहत्-कपाटायस-कील-शृङ्खलैः ॥ BhP_10.03.048 // ताः कृष्ण-वाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशु-गर्जितः शेषो ऽन्वगाद् वारि निवारयन् फणैः ॥ BhP_10.03.049 // मघोनि वर्षत्य् असकृद् यमानुजा गम्भीर-तोयौघ-जवोर्मि-फेनिला । भयानकावर्त-शताकुला नदी मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥ BhP_10.03.050 // नन्द-व्रजं शौरिर् उपेत्य तत्र तान् $ गोपान् प्रसुप्तान् उपलभ्य निद्रया & सुतं यशोदा-शयने निधाय तत्- % सुताम् उपादाय पुनर् गृहान् अगात् ॥ BhP_10.03.051 //* देवक्याः शयने न्यस्य वसुदेवो ऽथ दारिकाम् । प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः ॥ BhP_10.03.052 // यशोदा नन्द-पत्नी च जातं परम् अबुध्यत । न तल्-लिङ्गं परिश्रान्ता निद्रयापगत-स्मृतिः ॥ BhP_10.03.053 // BhP_10.04.001/0 श्री-शुक उवाच बहिर्-अन्तः-पुर-द्वारः सर्वाः पूर्ववद् आवृताः । ततो बाल-ध्वनिं श्रुत्वा गृह-पालाः समुत्थिताः ॥ BhP_10.04.001 // ते तु तूर्णम् उपव्रज्य देवक्या गर्भ-जन्म तत् । आचख्युर् भोज-राजाय यद् उद्विग्नः प्रतीक्षते ॥ BhP_10.04.002 // स तल्पात् तूर्णम् उत्थाय कालो ऽयम् इति विह्वलः । सूती-गृहम् अगात् तूर्णं प्रस्खलन् मुक्त-मूर्धजः ॥ BhP_10.04.003 // तम् आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि ॥ BhP_10.04.004 // बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैव-निसृष्टेन पुत्रिकैका प्रदीयताम् ॥ BhP_10.04.005 // नन्व् अहं ते ह्य् अवरजा दीना हत-सुता प्रभो । दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ BhP_10.04.006 // BhP_10.04.007/0 श्री-शुक उवाच उपगुह्यात्मजाम् एवं रुदत्या दीन-दीनवत् । याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ BhP_10.04.007 // तां गृहीत्वा चरणयोर् जात-मात्रां स्वसुः सुताम् । अपोथयच् छिला-पृष्ठे स्वार्थोन्मूलित-सौहृदः ॥ BhP_10.04.008 // सा तद्-धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता । अदृश्यतानुजा विष्णोः sÃyudhëÂa-महाभुजा ॥ BhP_10.04.009 // दिव्य-स्रग्-अम्बरालेप- रत्नाभरण-भूषिता । धनुः-शूलेषु-चर्मासि- शङ्ख-चक्र-गदा-धरा ॥ BhP_10.04.010 // सिद्ध-चारण-गन्धर्वैर् अप्सरः-किन्नरोरगैः । उपाहृतोरु-बलिभिः स्तूयमानेदम् अब्रवीत् ॥ BhP_10.04.011 // किं मया हतया मन्द जातः खलु तवान्त-कृत् । यत्र क्व वा पूर्व-शत्रुर् मा हिंसीः कृपणान् वृथा ॥ BhP_10.04.012 // इति prabhëya तं देवी माया भगवती भुवि । बहु-नाम-निकेतेषु बहु-नामा बभूव ह ॥ BhP_10.04.013 // तयाभिहितम् आकर्ण्य कंसः परम-विस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितो ऽब्रवीत् ॥ BhP_10.04.014 // अहो भगिन्य् अहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ BhP_10.04.015 // स त्व् अहं त्यक्त-कारुण्यस् त्यक्त-ज्ञाति-सुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्म-हेव मृतः श्वसन् ॥ BhP_10.04.016 // दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् । यद्-विश्रम्भाद् अहं पापः स्वसुर् nihatavä छिशून् ॥ BhP_10.04.017 // मा शोचतं महा-भागाव् आत्मजान् स्व-कृतं भुजः । जान्तवो न सदैकत्र दैवाधीनास् तदासते ॥ BhP_10.04.018 // भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च । नायम् आत्मा तथैतेषु विपर्येति यथैव भूः ॥ BhP_10.04.019 // यथानेवं-विदो भेदो यत आत्म-विपर्ययः । देह-योग-वियोगौ च संसृतिर् न निवर्तते ॥ BhP_10.04.020 // तस्माद् भद्रे स्व-तनयान् मया व्यापादितान् अपि । मानुशोच यतः सर्वः स्व-कृतं विन्दते ऽवशः ॥ BhP_10.04.021 // यावद् धतो ऽस्मि हन्तास्मी- त्य् आत्मानं मन्यते ऽस्व-दृक् । तावत् तद्-अभिमान्य् अज्ञो बाध्य-बाधकताम् इयात् ॥ BhP_10.04.022 // क्षमध्वं मम दौरात्म्यं साधवो दीन-वत्सलाः । इत्य् उक्त्वाश्रु-मुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् ॥ BhP_10.04.023 // मोचयाम् आस निगडाद् विश्रब्धः कन्यका-गिरा । देवकीं वसुदेवं च दर्शयन्न् आत्म-सौहृदम् ॥ BhP_10.04.024 // भ्रातुः समनुतप्तस्य क्षान्त-रोषा च देवकी । व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह ॥ BhP_10.04.025 // एवम् एतन् महा-भाग यथा वदसि देहिनाम् । अज्ञान-प्रभवाहं-धीः स्व-परेति भिदा यतः ॥ BhP_10.04.026 // शोक-हर्ष-भय-द्वेष- लोभ-मोह-मदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्-दृशः ॥ BhP_10.04.027 // BhP_10.04.028/0 श्री-शुक उवाच कंस एवं प्रसन्नाभ्यां विशुद्धं pratibhëita÷ / देवकी-वसुदेवाभ्याम् अनुज्ञातो ऽविशद् गृहम् ॥ BhP_10.04.028 // तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः । तेभ्य आचष्ट तत् सर्वं यद् उक्तं योग-निद्रया ॥ BhP_10.04.029 // आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देव-शत्रवः । देवान् प्रति कृतामर्षा दैतेया नाति-कोविदाः ॥ BhP_10.04.030 // एवं चेत् तर्हि भोजेन्द्र पुर-ग्राम-व्रजादिषु । अनिर्दशान् निर्दशांश् च हनिष्यामो ऽद्य वै शिशून् ॥ BhP_10.04.031 // किम् उद्यमैः करिष्यन्ति देवाः समर-भीरवः । नित्यम् उद्विग्न-मनसो ज्या-घोषैर् धनुषस् तव ॥ BhP_10.04.032 // अस्यतस् ते शर-व्रातैर् हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायन-परा ययुः ॥ BhP_10.04.033 // केचित् präjalayo दीना न्यस्त-शस्त्रा दिवौकसः । मुक्त-कच्छ-शिखाः केचिद् भीताः स्म इति वादिनः ॥ BhP_10.04.034 // न त्वं विस्मृत-शस्त्रास्त्रान् विरथान् भय-संवृतान् । हंस्य् अन्यासक्त-विमुखान् भग्न-चापान् अयुध्यतः ॥ BhP_10.04.035 // किं क्षेम-शूरैर् विबुधैर् असंयुग-विकत्थनैः । रहो-जुषा किं हरिणा शम्भुना वा वनौकसा । किम् इन्द्रेणाल्प-वीर्येण ब्रह्मणा वा तपस्यता ॥ BhP_10.04.036 // तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे । ततस् तन्-मूल-खनने नियुङ्क्ष्वास्मान् अनुव्रतान् ॥ BhP_10.04.037 // यथामयो ऽङ्गे समुपेक्षितो नृभिर् न शक्यते rƬha-पदश् चिकित्सितुम् । यथेन्द्रिय-ग्राम उपेक्षितस् तथा रिपुर् महान् बद्ध-बलो न चाल्यते ॥ BhP_10.04.038 // मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्म-गो-विप्रास् तपो यज्ञाः स-दक्षिणाः ॥ BhP_10.04.039 // तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्म-वादिनः । तपस्विनो यज्ञ-शीलान् गाश् च हन्मो हविर्-दुघाः ॥ BhP_10.04.040 // विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः ॥ BhP_10.04.041 // स हि सर्व-सुराध्यक्षो ह्य् असुर-द्विड् गुहा-शयः । तन्-मूला देवताः सर्वाः सेश्वराः स-चतुर्-मुखाः । अयं वै तद्-वधोपायो यद् ऋषीणां विहिंसनम् ॥ BhP_10.04.042 // BhP_10.04.043/0 श्री-शुक उवाच एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्म-हिंसां हितं मेने काल-पाशावृतो ऽसुरः ॥ BhP_10.04.043 // सन्दिश्य साधु-लोकस्य कदने कदन-प्रियान् । काम-रूप-धरान् दिक्षु दानवान् गृहम् आविशत् ॥ BhP_10.04.044 // ते वै रजः-प्रकृतयस् तमसा mƬha-चेतसः । सतां विद्वेषम् आचेरुर् आराद् आगत-मृत्यवः ॥ BhP_10.04.045 // आयुः श्रियं यशो धर्मं लोकान् आशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महद्-अतिक्रमः ॥ BhP_10.04.046 // BhP_10.05.001/0 श्री-शुक उवाच नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः । आहूय विप्रान् वेद-ज्ञान् स्नातः शुचिर् अलङ्कृतः ॥ BhP_10.05.001 // वाचयित्वा स्वस्त्ययनं जात-कर्मात्मजस्य वै । कारयाम् आस विधिवत् पितृ-देवार्चनं तथा ॥ BhP_10.05.002 // धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते । तिलाद्रीन् सप्त रत्नौघ- शातकौम्भाम्बरावृतान् ॥ BhP_10.05.003 // कालेन स्नान-शौचाभ्यां संस्कारैस् तपसेज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्म-विद्यया ॥ BhP_10.05.004 // सौमङ्गल्य-गिरो विप्राः सूत-मागध-वन्दिनः । गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः ॥ BhP_10.05.005 // व्रजः सम्मृष्ट-संसिक्त- द्वाराजिर-गृहान्तरः । चित्र-ध्वज-पताका-स्रक्- चैल-पल्लव-तोरणैः ॥ BhP_10.05.006 // गावो वृषा वत्सतरा हरिद्रा-तैल-रूषिताः । विचित्र-धातु-बर्हस्रग्- वस्त्र-käcana-मालिनः ॥ BhP_10.05.007 // महार्ह-वस्त्राभरण- कञ्चुकोष्णीष-भूषिताः । गोपाः समाययू राजन् नानोपायन-पाणयः ॥ BhP_10.05.008 // गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुर् vastrÃkalpäjanÃdibhi÷ // BhP_10.05.009 // नव-कुङ्कुम-किञ्जल्क- मुख-पङ्कज-भूतयः । बलिभिस् त्वरितं जग्मुः पृथु-श्रोण्यश् चलत्-कुचाः ॥ BhP_10.05.010 // गोप्यः सुमृष्ट-मणि-कुण्डल-निष्क-कण्ठ्यश् $ चित्राम्बराः पथि शिखा-च्युत-माल्य-वर्षाः & नन्दालयं स-वलया व्रजतीर् विरेजुर् % व्यालोल-कुण्डल-पयोधर-हार-शोभाः ॥ BhP_10.05.011 //* ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके । हरिद्रा-चूर्ण-तैलाद्भिः सिञ्चन्त्यो ऽजनम् उज्जगुः ॥ BhP_10.05.012 // अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरे ऽनन्ते नन्दस्य व्रजम् आगते ॥ BhP_10.05.013 // गोपाः परस्परं हृष्टा दधि-क्षीर-घृताम्बुभिः । आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः ॥ BhP_10.05.014 // नन्दो महा-मनास् तेभ्यो वासो ऽलङ्कार-गो-धनम् । सूत-मागध-वन्दिभ्यो ये ऽन्ये विद्योपजीविनः ॥ BhP_10.05.015 // तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् । विष्णोर् आराधनार्थाय स्व-पुत्रस्योदयाय च ॥ BhP_10.05.016 // रोहिणी च महा-भागा नन्द-गोपाभिनन्दिता । व्यचरद् दिव्य-वास-स्रक्- कण्ठाभरण-भूषिता ॥ BhP_10.05.017 // तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै ramÃkrŬam अभून् नृप ॥ BhP_10.05.018 // गोपान् गोकुल-रक्षायां निरूप्य मथुरां गतः । नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ BhP_10.05.019 // वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् । ज्ञात्वा दत्त-करं राज्ञे ययौ तद्-अवमोचनम् ॥ BhP_10.05.020 // तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् । प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेम-विह्वलः ॥ BhP_10.05.021 // पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः । प्रसक्त-धीः स्वात्मजयोर् इदम् आह विशाम्पते ॥ BhP_10.05.022 // दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ BhP_10.05.023 // दिष्ट्या संसार-चक्रे ऽस्मिन् वर्तमानः पुनर्-भवः । उपलब्धो भवान् अद्य दुर्लभं प्रिय-दर्शनम् ॥ BhP_10.05.024 // नैकत्र प्रिय-संवासः सुहृदां चित्र-कर्मणाम् । ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ BhP_10.05.025 // कच्चित् पशव्यं निरुजं भूर्य्-अम्बु-तृण-वीरुधम् । बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्-वृतः ॥ BhP_10.05.026 // भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्-व्रजे । तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ BhP_10.05.027 // पुंसस् त्रि-वर्गो विहितः सुहृदो ह्य् अनुभावितः । न तेषु क्लिश्यमानेषु त्रि-वर्गो ऽर्थाय कल्पते ॥ BhP_10.05.028 // BhP_10.05.029/0 श्री-नन्द उवाच अहो ते देवकी-पुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ BhP_10.05.029 // नूनं ह्य् अदृष्ट-निष्ठो ऽयम् अदृष्ट-परमो जनः । अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति ॥ BhP_10.05.030 // BhP_10.05.031/0 श्री-वसुदेव उवाच करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः । नेह स्थेयं बहु-तिथं सन्त्य् उत्पाताश् च गोकुले ॥ BhP_10.05.031 // BhP_10.05.032/0 श्री-शुक उवाच इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः । अनोभिर् अनडुद्-युक्तैस् तम् अनुज्ञाप्य गोकुलम् ॥ BhP_10.05.032 // BhP_10.06.001/0 श्री-शुक उवाच नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् । हरिं जगाम शरणम् उत्पातागम-शङ्कितः ॥ BhP_10.06.001 // कंसेन प्रहिता घोरा पूतना बाल-घातिनी । शिशूंश् चचार निघ्नन्ती पुर-ग्राम-व्रजादिषु ॥ BhP_10.06.002 // न यत्र श्रवणादीनि रक्षो-घ्नानि स्व-कर्मसु । कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ BhP_10.06.003 // सा खे-चर्य् एकदोत्पत्य पूतना नन्द-गोकुलम् । योषित्वा माययात्मानं प्राविशत् काम-चारिणी ॥ BhP_10.06.004 // तां केश-बन्ध-व्यतिषक्त-मल्लिकां $ बृहन्-नितम्ब-स्तन-कृच्छ्र-मध्यमाम् & सुवाससं कल्पित-कर्ण-भूषण- % त्विषोल्लसत्-कुन्तल-मण्डिताननाम् ॥ BhP_10.06.005 //* वल्गु-स्मितापाङ्ग-विसर्ग-वीक्षितैर् $ मनो हरन्तीं वनितां व्रजौकसाम् & अमंसताम्भोज-करेण रूपिणीं % गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ BhP_10.06.006 //* बाल-ग्रहस् तत्र विचिन्वती शिशून् यदृच्छया नन्द-गृहे ऽसद्-अन्तकम् । बालं प्रतिच्छन्न-निजोरु-तेजसं ददर्श तल्पे ऽग्निम् इवाहितं भसि ॥ BhP_10.06.007 // विबुध्य तां बालक-मारिका-ग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तम् आरोपयद् अङ्कम् अन्तकं यथोरगं सुप्तम् अबुद्धि-रज्जु-धीः ॥ BhP_10.06.008 // तां तीक्ष्ण-चित्ताम् अतिवाम-चेष्टितां वीक्ष्यान्तरा कोष-परिच्छदासिवत् । वर-स्त्रियं तत्-प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् ॥ BhP_10.06.009 // तस्मिन् स्तनं दुर्जर-वीर्यम् उल्बणं $ घोराङ्कम् आदाय शिशोर् ददाव् अथ & gìhaæ कराभ्यां भगवान् prapŬya तत्- % प्राणैः समं रोष-समन्वितो ऽपिबत् ॥ BhP_10.06.010 //* सा मुञ्च मुञ्चालम् इति prabhëiïÅ ni«pŬyamÃnÃkhila-जीव-मर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्न-गात्रा क्षिपती रुरोद ह ॥ BhP_10.06.011 // तस्याः स्वनेनातिगभीर-रंहसा साद्रिर् मही द्यौश् च चचाल स-ग्रहा । रसा दिशश् च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्र-निपात-शङ्कया ॥ BhP_10.06.012 // निशा-चरीत्थं व्यथित-स्तना व्यसुर् $ व्यादाय केशांश् चरणौ भुजाव् अपि & प्रसार्य गोष्ठे निज-रूपम् आस्थिता % वज्राहतो वृत्र इवापतन् नृप ॥ BhP_10.06.013 //* पतमानो ऽपि तद्-देहस् त्रि-गव्यूत्य्-अन्तर-द्रुमान् । चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् ॥ BhP_10.06.014 // ईषा-मात्रोग्र-दंष्ट्रास्यं गिरि-कन्दर-नासिकम् । गण्ड-शैल-स्तनं रौद्रं प्रकीर्णारुण-मूर्धजम् ॥ BhP_10.06.015 // अन्ध-कूप-गभीराक्षं पुलिनारोह-भीषणम् । बद्ध-सेतु-भुजोर्व्-अङ्घ्रि शून्य-तोय-ह्रदोदरम् ॥ BhP_10.06.016 // सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्-निःस्वनित- भिन्न-हृत्-कर्ण-मस्तकाः ॥ BhP_10.06.017 // बालं च तस्या उरसि krŬantam अकुतोभयम् । गोप्यस् तूर्णं समभ्येत्य जगृहुर् जात-सम्भ्रमाः ॥ BhP_10.06.018 // यशोदा-रोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यग् गो-पुच्छ-भ्रमणादिभिः ॥ BhP_10.06.019 // गो-मूत्रेण स्नापयित्वा पुनर् गो-रजसार्भकम् । रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः ॥ BhP_10.06.020 // गोप्यः संस्पृष्ट-सलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्य् अथ बालस्य बीज-न्यासम् अकुर्वत ॥ BhP_10.06.021 // अव्याद् अजो ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू $ यज्ञो ऽच्युतः कटि-तटं जठरं हयास्यः & हृत् केशवस् त्वद्-उर ईश इनस् तु कण्ठं % विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् ॥ BhP_10.06.022 //* चक्र्य् अग्रतः सह-गदो हरिर् अस्तु पश्चात् $ त्वत्-पार्श्वयोर् धनुर्-असी मधु-हाजनश् च & कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् % तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ BhP_10.06.023 //* इन्द्रियाणि हृषीकेशः प्राणान् नारायणो ऽवतु । श्वेतद्वीप-पतिश् चित्तं मनो योगेश्वरो ऽवतु ॥ BhP_10.06.024 // पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः । krŬantaæ पातु गोविन्दः शयानं पातु माधवः ॥ BhP_10.06.025 // व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्व-ग्रह-भयङ्करः ॥ BhP_10.06.026 // डाकिन्यो यातुधान्यश् च कुष्माण्डा ये ऽर्भक-ग्रहाः । भूत-प्रेत-पिशाचाश् च यक्ष-रक्षो-विनायकाः ॥ BhP_10.06.027 // कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्य् अपस्मारा देह-प्राणेन्द्रिय-द्रुहः ॥ BhP_10.06.028 // स्वप्न-दृष्टा महोत्पाता वृद्धा बाल-ग्रहाश् च ये । सर्वे नश्यन्तु ते विष्णोर् नाम-ग्रहण-भीरवः ॥ BhP_10.06.029 // BhP_10.06.030/0 श्री-शुक उवाच इति प्रणय-बद्धाभिर् गोपीभिः कृत-रक्षणम् । पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् ॥ BhP_10.06.030 // तावन् नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतना-देहं बभूवुर् अतिविस्मिताः ॥ BhP_10.06.031 // नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः ॥ BhP_10.06.032 // कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् këÂha-वेष्टितम् ॥ BhP_10.06.033 // दह्यमानस्य देहस्य धूमश् चागुरु-सौरभः । उत्थितः कृष्ण-निर्भुक्त- सपद्य् आहत-पाप्मनः ॥ BhP_10.06.034 // पूतना लोक-बाल-घ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्-गतिम् ॥ BhP_10.06.035 // किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास् तन्-मातरो यथा ॥ BhP_10.06.036 // पद्भ्यां भक्त-हृदि-स्थाभ्यां वन्द्याभ्यां लोक-वन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्-स्तनम् ॥ BhP_10.06.037 // यातुधान्य् अपि सा स्वर्गम् अवाप जननी-गतिम् । कृष्ण-भुक्त-स्तन-क्षीराः किम् उ गावो ऽनुमातरः ॥ BhP_10.06.038 // पयांसि यासाम् अपिबत् पुत्र-स्नेह-स्नुतान्य् अलम् । भगवान् देवकी-पुत्रः कैवल्याद्य्-अखिल-प्रदः ॥ BhP_10.06.039 // तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारो ऽज्ञान-सम्भवः ॥ BhP_10.06.040 // कट-धूमस्य सौरभ्यम् अवघ्राय व्रजौकसः । किम् इदं कुत एवेति वदन्तो व्रजम् आययुः ॥ BhP_10.06.041 // ते तत्र वर्णितं गोपैः पूतनागमनादिकम् । श्रुत्वा तन्-निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः ॥ BhP_10.06.042 // नन्दः स्व-पुत्रम् आदाय प्रेत्यागतम् उदार-धीः । मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ BhP_10.06.043 // य एतत् पूतना-मोक्षं कृष्णस्यार्भकम् अद्भुतम् । शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ BhP_10.06.044 // BhP_10.07.001/0 श्री-राजोवाच येन येनावतारेण भगवान् हरिर् ईश्वरः । करोति कर्ण-रम्याणि मनो-ज्ञानि च नः प्रभो ॥ BhP_10.07.001 // यच्-छृण्वतो ऽपैत्य् अरतिर् वितृष्णा सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः । भक्तिर् हरौ तत्-पुरुषे च सख्यं तद् एव हारं वद मन्यसे चेत् ॥ BhP_10.07.002 // अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् । मानुषं लोकम् आसाद्य तज्-जातिम् अनुरुन्धतः ॥ BhP_10.07.003 // BhP_10.07.004/0 श्री-शुक उवाच कदाचिद् औत्थानिक-कौतुकाप्लवे जन्मर्क्ष-योगे समवेत-योषिताम् । वादित्र-गीत-द्विज-मन्त्र-वाचकैश् चकार सूनोर् अभिषेचनं सती ॥ BhP_10.07.004 // नन्दस्य पत्नी कृत-मज्जनादिकं विप्रैः कृत-स्वस्त्ययनं सुपूजितैः । अन्नाद्य-वासः-स्रग्-अभीष्ट-धेनुभिः सञ्जात-निद्राक्षम् अशीशयच् छनैः ॥ BhP_10.07.005 // औत्थानिकौत्सुक्य-मना मनस्विनी समागतान् पूजयती व्रजौकसः । नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणाव् उदक्षिपत् ॥ BhP_10.07.006 // अधः-शयानस्य शिशोर् अनो ऽल्पक- प्रवाल-मृद्व्-अङ्घ्रि-हतं व्यवर्तत । विध्वस्त-नाना-रस-कुप्य-भाजनं व्यत्यस्त-चक्राक्ष-विभिन्न-कूबरम् ॥ BhP_10.07.007 // दृष्ट्वा यशोदा-प्रमुखा व्रज-स्त्रिय $ औत्थानिके कर्मणि याः समागताः & नन्दादयश् चाद्भुत-दर्शनाकुलाः % कथं स्वयं वै शकटं विपर्यगात् ॥ BhP_10.07.008 //* ऊचुर् अव्यवसित-मतीन् गोपान् गोपीश् च बालकाः । रुदतानेन पादेन क्षिप्तम् एतन् न संशयः ॥ BhP_10.07.009 // न ते श्रद्दधिरे गोपा बाल-bhëitam इत्य् उत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥ BhP_10.07.010 // रुदन्तं सुतम् आदाय यशोदा ग्रह-शङ्किता । कृत-स्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् ॥ BhP_10.07.011 // पूर्ववत् स्थापितं गोपैर् बलिभिः स-परिच्छदम् । विप्रा हुत्वार्चयां चक्रुर् दध्य्-अक्षत-कुशाम्बुभिः ॥ BhP_10.07.012 // ये ऽसूयानृत-दम्भेर्षा- हिंसा-मान-विवर्जिताः । न तेषां सत्य-शीलानाम् आशिषो विफलाः कृताः ॥ BhP_10.07.013 // इति बालकम् आदाय सामर्ग्-यजुर्-उपाकृतैः । जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः ॥ BhP_10.07.014 // वाचयित्वा स्वस्त्ययनं नन्द-गोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महा-गुणम् ॥ BhP_10.07.015 // गावः सर्व-गुणोपेता वासः-स्रग्-रुक्म-मालिनीः । आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत ॥ BhP_10.07.016 // विप्रा मन्त्र-विदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् ॥ BhP_10.07.017 // एकदारोहम् ÃrƬhaæ लालयन्ती सुतं सती । गरिमाणं शिशोर् वोढुं न सेहे गिरि-कूटवत् ॥ BhP_10.07.018 // भूमौ निधाय तं गोपी विस्मिता भार-pŬità । महा-पुरुषम् आदध्यौ जगताम् आस कर्मसु ॥ BhP_10.07.019 // दैत्यो नाम्ना तृणावर्तः कंस-भृत्यः प्रणोदितः । चक्रवात-स्वरूपेण जहारासीनम् अर्भकम् ॥ BhP_10.07.020 // गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः । ईरयन् सुमहा-घोर- शब्देन प्रदिशो दिशः ॥ BhP_10.07.021 // मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः ॥ BhP_10.07.022 // नापश्यत् कश्चनात्मानं परं चापि विमोहितः । तृणावर्त-निसृष्टाभिः शर्कराभिर् उपद्रुतः ॥ BhP_10.07.023 // इति खर-पवन-चक्र-पांशु-वर्षे सुत-पदवीम् अबलाविलक्ष्य माता । अतिकरुणम् अनुस्मरन्त्य् अशोचद् भुवि पतिता मृत-वत्सका यथा गौः ॥ BhP_10.07.024 // रुदितम् अनुनिशम्य तत्र गोप्यो भृशम् अनुतप्त-धियो ऽश्रु-पूर्ण-मुख्यः । रुरुदुर् अनुपलभ्य नन्द-सूनुं पवन उपारत-पांशु-वर्ष-वेगे ॥ BhP_10.07.025 // तृणावर्तः शान्त-रयो वात्या-रूप-धरो हरन् । कृष्णं नभो-गतो गन्तुं नाशक्नोद् भूरि-भार-भृत् ॥ BhP_10.07.026 // तम् अश्मानं मन्यमान आत्मनो गुरु-मत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् ॥ BhP_10.07.027 // गल-ग्रहण-निश्चेष्टो दैत्यो निर्गत-लोचनः । अव्यक्त-रावो न्यपतत् सह-बालो व्यसुर् व्रजे ॥ BhP_10.07.028 // तम् अन्तरिक्षात् पतितं शिलायां विशीर्ण-सर्वावयवं करालम् । पुरं यथा रुद्र-शरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः ॥ BhP_10.07.029 // प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषाद-नीतं विहायसा मृत्यु-मुखात् प्रमुक्तम् । गोप्यश् च गोपाः किल नन्द-मुख्या लब्ध्वा पुनः प्रापुर् अतीव मोदम् ॥ BhP_10.07.030 // अहो बतात्य्-अद्भुतम् एष रक्षसा बालो निवृत्तिं गमितो ऽभ्यगात् पुनः । हिंस्रः स्व-पापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ॥ BhP_10.07.031 // किं नस् तपश् चीर्णम् अधोक्षजार्चनं $ पूर्तेष्ट-दत्तम् उत भूत-सौहृदम् & यत् सम्परेतः पुनर् एव बालको % दिष्ट्या स्व-बन्धून् प्रणयन्न् उपस्थितः ॥ BhP_10.07.032 //* दृष्ट्वाद्भुतानि बहुशो नन्द-गोपो बृहद्वने । वसुदेव-वचो भूयो मानयाम् आस विस्मितः ॥ BhP_10.07.033 // एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी । प्रस्नुतं पाययाम् आस स्तनं स्नेह-परिप्लुता ॥ BhP_10.07.034 // पीत-प्रायस्य जननी सुतस्य रुचिर-स्मितम् । मुखं लालयती राजञ् जृम्भतो ददृशे इदम् ॥ BhP_10.07.035 // खं रोदसी ज्योतिर्-अनीकम् आशाः सूर्येन्दु-वह्नि-श्वसनाम्बुधींश् च । द्वीपान् नगांस् तद्-दुहितॄर् वनानि भूतानि यानि स्थिर-जङ्गमानि ॥ BhP_10.07.036 // सा वीक्ष्य विश्वं सहसा राजन् सञ्जात-वेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥ BhP_10.07.037 // BhP_10.08.001/0 श्री-शुक उवाच गर्गः पुरोहितो राजन् यदूनां सुमहा-तपाः । व्रजं जगाम नन्दस्य वसुदेव-प्रचोदितः ॥ BhP_10.08.001 // तं दृष्ट्वा परम-प्रीतः प्रत्युत्थाय k­täjali÷ / आनर्चाधोक्षज-धिया प्रणिपात-पुरःसरम् ॥ BhP_10.08.002 // सूपविष्टं कृतातिथ्यं गिरा सूनृतया मुनिम् । नन्दयित्वाब्रवीद् ब्रह्मन् पूर्णस्य करवाम किम् ॥ BhP_10.08.003 // महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ BhP_10.08.004 // ज्योतिषाम् अयनं साक्षाद् यत् तज् ज्ञानम् अतीन्द्रियम् । प्रणीतं भवता येन पुमान् वेद परावरम् ॥ BhP_10.08.005 // त्वं हि ब्रह्म-विदां श्रेष्ठः संस्कारान् कर्तुम् अर्हसि । बालयोर् अनयोर् नॄणां जन्मना ब्राह्मणो गुरुः ॥ BhP_10.08.006 // BhP_10.08.007/0 श्री-गर्ग उवाच यदूनाम् अहम् आचार्यः ख्यातश् च भुवि सर्वदा । सुतं मया संस्कृतं ते मन्यते देवकी-सुतम् ॥ BhP_10.08.007 // कंसः पाप-मतिः सख्यं तव चानकदुन्दुभेः । देवक्या अष्टमो गर्भो न स्त्री भवितुम् अर्हति ॥ BhP_10.08.008 // इति सञ्चिन्तयञ् छ्रुत्वा देवक्या दारिका-वचः । अपि हन्ता गताशङ्कस् तर्हि तन् नो ऽनयो भवेत् ॥ BhP_10.08.009 // BhP_10.08.010/0 श्री-नन्द उवाच अलक्षितो ऽस्मिन् रहसि मामकैर् अपि गो-व्रजे । कुरु द्विजाति-संस्कारं स्वस्ति-वाचन-पूर्वकम् ॥ BhP_10.08.010 // BhP_10.08.011/0 श्री-शुक उवाच एवं सम्प्रार्थितो विप्रः स्व-चिकीर्षितम् एव तत् । चकार नाम-करणं gƬho रहसि बालयोः ॥ BhP_10.08.011 // BhP_10.08.012/0 श्री-गर्ग उवाच अयं हि रोहिणी-पुत्रो रमयन् सुहृदो गुणैः । आख्यास्यते राम इति बलाधिक्याद् बलं विदुः । यदूनाम् अपृथग्-भावात् सङ्कर्षणम् उशन्त्य् अपि ॥ BhP_10.08.012 // आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ BhP_10.08.013 // प्राग् अयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ BhP_10.08.014 // बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ BhP_10.08.015 // एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ BhP_10.08.016 // पुरानेन व्रज-पते साधवो दस्यु-pŬitÃ÷ / अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ BhP_10.08.017 // य एतस्मिन् महा-भागाः प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ BhP_10.08.018 // तस्मान् नन्दात्मजो ऽयं ते नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन गोपायस्व समाहितः ॥ BhP_10.08.019 // BhP_10.08.020/0 श्री-शुक उवाच इत्य् आत्मानं समादिश्य गर्गे च स्व-गृहं गते । नन्दः प्रमुदितो मेने आत्मानं पूर्णम् आशिषाम् ॥ BhP_10.08.020 // कालेन व्रजताल्पेन गोकुले राम-केशवौ । जानुभ्यां सह पाणिभ्यां रिङ्गमाणौ विजह्रतुः ॥ BhP_10.08.021 // ताव् अङ्घ्रि-युग्मम् अनुकृष्य सरीसृपन्तौ $ घोष-प्रघोष-रुचिरं व्रज-कर्दमेषु & तन्-नाद-हृष्ट-मनसाव् अनुसृत्य लोकं % मुग्ध-प्रभीतवद् उपेयतुर् अन्ति मात्रोः ॥ BhP_10.08.022 //* तन्-मातरौ निज-सुतौ घृणया स्नुवन्त्यौ $ पङ्काङ्ग-राग-रुचिराव् उपगृह्य दोर्भ्याम् & दत्त्वा स्तनं प्रपिबतोः स्म मुखं निरीक्ष्य % मुग्ध-स्मिताल्प-दशनं ययतुः प्रमोदम् ॥ BhP_10.08.023 //* यर्ह्य् अङ्गना-दर्शनीय-कुमार-लीलाव् $ अन्तर्-व्रजे तद् अबलाः प्रगृहीत-पुच्छैः & वत्सैर् इतस् तत उभाव् अनुकृष्यमाणौ % प्रेक्षन्त्य उज्झित-गृहा जहृषुर् हसन्त्यः ॥ BhP_10.08.024 //* शृङ्ग्य्-अग्नि-दंष्ट्र्य्-असि-जल-द्विज-कण्टकेभ्यः $ krŬÃ-पराव् अतिचलौ स्व-सुतौ निषेद्धुम् & गृह्याणि कर्तुम् अपि यत्र न तज्-जनन्यौ % शेकात आपतुर् अलं मनसो ऽनवस्थाम् ॥ BhP_10.08.025 //* कालेनाल्पेन राजर्षे रामः कृष्णश् च गोकुले । अघृष्ट-जानुभिः पद्भिर् विचक्रमतुर् अञ्जसा ॥ BhP_10.08.026 // ततस् तु भगवान् कृष्णो वयस्यैर् व्रज-बालकैः । सह-रामो व्रज-स्त्रीणां cikrŬe जनयन् मुदम् ॥ BhP_10.08.027 // कृष्णस्य गोप्यो रुचिरं वीक्ष्य कौमार-चापलम् । शृण्वन्त्याः किल तन्-मातुर् इति होचुः समागताः ॥ BhP_10.08.028 // वत्सान् मुञ्चन् क्वचिद् असमये क्रोश-सञ्जात-हासः $ स्तेयं स्वाद्व् अत्त्य् अथ दधि-पयः कल्पितैः स्तेय-योगैः & मर्कान् भोक्ष्यन् विभजति स चेन् नात्ति भाण्डं भिन्नत्ति % द्रव्यालाभे सगृह-कुपितो यात्य् उपक्रोश्य तोकान् ॥ BhP_10.08.029 //* हस्ताग्राह्ये रचयति विधिं पीठकोलूखलाद्यैश् $ छिद्रं ह्य् अन्तर्-निहित-वयुनः शिक्य-भाण्डेषु तद्-वित् & ध्वान्तागारे धृत-मणि-गणं स्वाङ्गम् अर्थ-प्रदीपं % काले गोप्यो यर्हि गृह-कृत्येषु सुव्यग्र-चित्ताः ॥ BhP_10.08.030 //* एवं धार्ष्ट्यान्य् उशति कुरुते मेहनादीनि वास्तौ $ स्तेयोपायैर् विरचित-कृतिः सुप्रतीको यथास्ते & इत्थं स्त्रीभिः स-भय-नयन-श्री-मुखालोकिनीभिर् % व्याख्यातार्था प्रहसित-मुखी न ह्य् उपालब्धुम् ऐच्छत् ॥ BhP_10.08.031 //* एकदा krŬamÃnÃs ते रामाद्या गोप-दारकाः । कृष्णो मृदं भक्षितवान् इति मात्रे न्यवेदयन् ॥ BhP_10.08.032 // सा गृहीत्वा करे कृष्णम् उपालभ्य हितैषिणी । यशोदा भय-सम्भ्रान्त- प्रेक्षणाक्षम् abhëata ॥ BhP_10.08.033 // कस्मान् मृदम् अदान्तात्मन् भवान् भक्षितवान् रहः । वदन्ति तावका ह्य् एते कुमारास् ते ऽग्रजो ऽप्य् अयम् ॥ BhP_10.08.034 // नाहं भक्षितवान् अम्ब सर्वे मिथ्याभिशंसिनः । यदि सत्य-गिरस् तर्हि समक्षं पश्य मे मुखम् ॥ BhP_10.08.035 // यद्य् एवं तर्हि व्यादेही- त्य् उक्तः स भगवान् हरिः । व्यादत्ताव्याहतैश्वर्यः krŬÃ-मनुज-बालकः ॥ BhP_10.08.036 // सा तत्र ददृशे विश्वं जगत् स्थास्नु च खं दिशः । साद्रि-द्वीपाब्धि-भूगोलं स-वाय्व्-अग्नीन्दु-तारकम् ॥ BhP_10.08.037 // ज्योतिश्-चक्रं जलं तेजो नभस्वान् वियद् एव च । वैकारिकाणीन्द्रियाणि मनो मात्रा गुणास् त्रयः ॥ BhP_10.08.038 // एतद् विचित्रं सह-जीव-काल- स्वभाव-कर्माशय-लिङ्ग-भेदम् । सूनोस् तनौ वीक्ष्य विदारितास्ये व्रजं सहात्मानम् अवाप शङ्काम् ॥ BhP_10.08.039 // किं स्वप्न एतद् उत देवमाया किं वा मदीयो बत बुद्धि-मोहः । अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्म-योगः ॥ BhP_10.08.040 // अथो यथावन् न वितर्क-गोचरं चेतो-मनः-कर्म-वचोभिर् अञ्जसा । यद्-आश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतास्मि तत्-पदम् ॥ BhP_10.08.041 // अहं ममासौ पतिर् एष मे सुतो व्रजेश्वरस्याखिल-वित्तपा सती । गोप्यश् च गोपाः सह-गोधनाश् च मे यन्-माययेत्थं कुमतिः स मे गतिः ॥ BhP_10.08.042 // इत्थं विदित-तत्त्वायां गोपिकायां स ईश्वरः । वैष्णवीं व्यतनोन् मायां पुत्र-स्नेहमयीं विभुः ॥ BhP_10.08.043 // सद्यो नष्ट-स्मृतिर् गोपी सारोप्यारोहम् आत्मजम् । प्रवृद्ध-स्नेह-कलिल- हृदयासीद् यथा पुरा ॥ BhP_10.08.044 // त्रय्या चोपनिषद्भिश् च साङ्ख्य-योगैश् च सात्वतैः । उपगीयमान-माहात्म्यं हरिं सामन्यतात्मजम् ॥ BhP_10.08.045 // BhP_10.08.046/0 श्री-राजोवाच नन्दः किम् अकरोद् ब्रह्मन् श्रेय एवं महोदयम् । यशोदा च महा-भागा पपौ यस्याः स्तनं हरिः ॥ BhP_10.08.046 // पितरौ नान्वविन्देतां कृष्णोदारार्भकेहितम् । गायन्त्य् अद्यापि कवयो यल् लोक-शमलापहम् ॥ BhP_10.08.047 // BhP_10.08.048/0 श्री-शुक उवाच द्रोणो वसूनां प्रवरो धरया भार्यया सह । करिष्यमाण आदेशान् ब्रह्मणस् तम् उवाच ह ॥ BhP_10.08.048 // जातयोर् नौ महादेवे भुवि विश्वेश्वरे हरौ । भक्तिः स्यात् परमा लोके yayäjo दुर्गतिं तरेत् ॥ BhP_10.08.049 // अस्त्व् इत्य् उक्तः स भगवान् व्रजे द्रोणो महा-यशाः । जज्ञे नन्द इति ख्यातो यशोदा सा धराभवत् ॥ BhP_10.08.050 // ततो भक्तिर् भगवति पुत्री-भूते जनार्दने । दम्पत्योर् नितराम् आसीद् गोप-गोपीषु भारत ॥ BhP_10.08.051 // कृष्णो ब्रह्मण आदेशं सत्यं कर्तुं व्रजे विभुः । सह-रामो वसंश् चक्रे तेषां प्रीतिं स्व-लीलया ॥ BhP_10.08.052 // BhP_10.09.001/0 श्री-शुक उवाच एकदा गृह-दासीषु यशोदा नन्द-गेहिनी । कर्मान्तर-नियुक्तासु निर्ममन्थ स्वयं दधि ॥ BhP_10.09.001 // यानि यानीह गीतानि तद्-बाल-चरितानि च । दधि-निर्मन्थने काले स्मरन्ती तान्य् अगायत ॥ BhP_10.09.002 // क्षौमं वासः पृथु-कटि-तटे बिभ्रती सूत्र-नद्धं $ पुत्र-स्नेह-स्नुत-कुच-युगं जात-कम्पं च सुभ्रूः & रज्ज्व्-आकर्ष-श्रम-भुज-चलत्-कङ्कणौ कुण्डले च % स्विन्नं वक्त्रं कबर-विगलन्-मालती निर्ममन्थ ॥ BhP_10.09.003 //* तां स्तन्य-काम आसाद्य मथ्नन्तीं जननीं हरिः । गृहीत्वा दधि-मन्थानं न्यषेधत् प्रीतिम् आवहन् ॥ BhP_10.09.004 // तम् अङ्कम् ÃrƬham अपाययत् स्तनं स्नेह-स्नुतं स-स्मितम् ईक्षती मुखम् । अतृप्तम् उत्सृज्य जवेन सा ययाव् उत्सिच्यमाने पयसि त्व् अधिश्रिते ॥ BhP_10.09.005 // सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् । भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः ॥ BhP_10.09.006 // उत्तार्य गोपी सुशृतं पयः पुनः प्रविश्य संदृश्य च दध्य्-अमत्रकम् । भग्नं विलोक्य स्व-सुतस्य कर्म तज् जहास तं चापि न तत्र पश्यती ॥ BhP_10.09.007 // उलूखलाङ्घ्रेर् उपरि व्यवस्थितं मर्काय कामं ददतं शिचि स्थितम् । हैयङ्गवं चौर्य-विशङ्कितेक्षणं निरीक्ष्य पश्चात् सुतम् आगमच् छनैः ॥ BhP_10.09.008 // ताम् आत्त-यष्टिं प्रसमीक्ष्य सत्वरस् $ ततो ऽवरुह्यापससार भीतवत् & गोप्य् अन्वधावन् न यम् आप योगिनां % क्षमं प्रवेष्टुं तपसेरितं मनः ॥ BhP_10.09.009 //* अन्वञ्चमाना जननी बृहच्-चलच्- छ्रोणी-भराक्रान्त-गतिः सुमध्यमा । जवेन विस्रंसित-केश-बन्धन- च्युत-प्रसूनानुगतिः परामृशत् ॥ BhP_10.09.010 // कृतागसं तं प्ररुदन्तम् अक्षिणी कषन्तम् अञ्जन्-मषिणी स्व-पाणिना । उद्वीक्षमाणं भय-विह्वलेक्षणं हस्ते गृहीत्वा भिषयन्त्य् अवागुरत् ॥ BhP_10.09.011 // त्यक्त्वा यष्टिं सुतं भीतं विज्ञायार्भक-वत्सला । इयेष किल तं बद्धुं दाम्नातद्-वीर्य-कोविदा ॥ BhP_10.09.012 // न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ BhP_10.09.013 // तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ BhP_10.09.014 // तद् दाम बध्यमानस्य स्वार्भकस्य कृतागसः । द्व्य्-अङ्गुलोनम् अभूत् तेन सन्दधे ऽन्यच् च गोपिका ॥ BhP_10.09.015 // यदासीत् तद् अपि न्यूनं तेनान्यद् अपि सन्दधे । तद् अपि द्व्य्-अङ्गुलं न्यूनं यद् यद् आदत्त बन्धनम् ॥ BhP_10.09.016 // एवं स्व-गेह-दामानि यशोदा सन्दधत्य् अपि । गोपीनां सुस्मयन्तीनां स्मयन्ती विस्मिताभवत् ॥ BhP_10.09.017 // स्व-मातुः स्विन्न-गात्राया विस्रस्त-कबर-स्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ BhP_10.09.018 // एवं सन्दर्शिता ह्य् अङ्ग हरिणा भृत्य-वश्यता । स्व-वशेनापि कृष्णेन यस्येदं सेश्वरं वशे ॥ BhP_10.09.019 // नेमं विरिञ्चो न भवो न श्रीर् अप्य् अङ्ग-संश्रया । प्रसादं लेभिरे गोपी यत् तत् प्राप विमुक्तिदात् ॥ BhP_10.09.020 // नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ BhP_10.09.021 // कृष्णस् तु गृह-कृत्येषु व्यग्रायां मातरि प्रभुः । अद्राक्षीद् अर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ ॥ BhP_10.09.022 // पुरा नारद-शापेन वृक्षतां प्रापितौ मदात् । नलकूवर-मणिग्रीवाव् इति ख्यातौ श्रियान्वितौ ॥ BhP_10.09.023 // BhP_10.10.001/0 श्री-राजोवाच कथ्यतां भगवन्न् एतत् तयोः शापस्य कारणम् । यत् तद् विगर्हितं कर्म येन वा देवर्षेस् तमः ॥ BhP_10.10.001 // BhP_10.10.002/0 श्री-शुक उवाच रुद्रस्यानुचरौ भूत्वा सुदृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यां मदोत्कटौ ॥ BhP_10.10.002 // वारुणीं मदिरां पीत्वा मदाघूर्णित-लोचनौ । स्त्री-जनैर् अनुगायद्भिश् चेरतुः पुष्पिते वने ॥ BhP_10.10.003 // अन्तः प्रविश्य गङ्गायाम् अम्भोज-वन-राजिनि । cikrŬatur युवतिभिर् गजाव् इव करेणुभिः ॥ BhP_10.10.004 // यदृच्छया च देवर्षिर् भगवांस् तत्र कौरव । अपश्यन् नारदो देवौ क्षीबाणौ समबुध्यत ॥ BhP_10.10.005 // तं दृष्ट्वा vrŬità देव्यो विवस्त्राः शाप-शङ्किताः । वासांसि पर्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ ॥ BhP_10.10.006 // तौ दृष्ट्वा मदिरा-मत्तौ श्री-मदान्धौ सुरात्मजौ । तयोर् अनुग्रहार्थाय शापं दास्यन्न् इदं जगौ ॥ BhP_10.10.007 // BhP_10.10.008/0 श्री-नारद उवाच न ह्य् अन्यो जुषतो जोष्यान् बुद्धि-भ्रंशो रजो-गुणः । श्री-मदाद् आभिजात्यादिर् यत्र स्त्री द्यूतम् आसवः ॥ BhP_10.10.008 // हन्यन्ते पशवो यत्र निर्दयैर् अजितात्मभिः । मन्यमानैर् इमं देहम् अजरामृत्यु नश्वरम् ॥ BhP_10.10.009 // देव-संज्ञितम् अप्य् अन्ते कृमि-विड्-भस्म-संज्ञितम् । भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_10.10.010 // देहः किम् अन्न-दातुः स्वं निषेक्तुर् मातुर् एव च । मातुः पितुर् वा बलिनः क्रेतुर् अग्नेः शुनो ऽपि वा ॥ BhP_10.10.011 // एवं साधारणं देहम् अव्यक्त-प्रभवाप्ययम् । को विद्वान् आत्मसात् कृत्वा हन्ति जन्तून् ऋते ऽसतः ॥ BhP_10.10.012 // असतः श्री-मदान्धस्य दारिद्र्यं परम् अञ्जनम् । आत्मौपम्येन भूतानि दरिद्रः परम् ईक्षते ॥ BhP_10.10.013 // यथा कण्टक-विद्धाङ्गो जन्तोर् नेच्छति तां व्यथाम् । जीव-साम्यं गतो लिङ्गैर् न तथाविद्ध-कण्टकः ॥ BhP_10.10.014 // दरिद्रो निरहं-स्तम्भो मुक्तः सर्व-मदैर् इह । कृच्छ्रं यदृच्छयाप्नोति तद् धि तस्य परं तपः ॥ BhP_10.10.015 // नित्यं क्षुत्-क्षाम-देहस्य दरिद्रस्यान्न-काङ्क्षिणः । इन्द्रियाण्य् अनुशुष्यन्ति हिंसापि विनिवर्तते ॥ BhP_10.10.016 // दरिद्रस्यैव युज्यन्ते साधवः सम-दर्शिनः । सद्भिः क्षिणोति तं तर्षं तत आराद् विशुद्ध्यति ॥ BhP_10.10.017 // साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् । उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः ॥ BhP_10.10.018 // तद् अहं मत्तयोर् माध्व्या वारुण्या श्री-मदान्धयोः । तमो-मदं हरिष्यामि स्त्रैणयोर् अजितात्मनोः ॥ BhP_10.10.019 // यद् इमौ लोक-पालस्य पुत्रौ भूत्वा तमः-प्लुतौ । न विवाससम् आत्मानं विजानीतः सुदुर्मदौ ॥ BhP_10.10.020 // अतो ऽर्हतः स्थावरतां स्यातां नैवं यथा पुनः । स्मृतिः स्यान् मत्-प्रसादेन तत्रापि मद्-अनुग्रहात् ॥ BhP_10.10.021 // वासुदेवस्य सान्निध्यं लब्ध्वा दिव्य-शरच्-छते । वृत्ते स्वर्लोकतां भूयो लब्ध-भक्ती भविष्यतः ॥ BhP_10.10.022 // BhP_10.10.023/0 श्री-शुक उवाच एवम् उक्त्वा स देवर्षिर् गतो नारायणाश्रमम् । नलकूवर-मणिग्रीवाव् आसतुर् यमलार्जुनौ ॥ BhP_10.10.023 // ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ ॥ BhP_10.10.024 // देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ BhP_10.10.025 // इत्य् अन्तरेणार्जुनयोः कृष्णस् तु यमयोर् ययौ । आत्म-निर्वेश-मात्रेण तिर्यग्-गतम् उलूखलम् ॥ BhP_10.10.026 // बालेन निष्कर्षयतान्वग् उलूखलं तद् $ दामोदरेण तरसोत्कलिताङ्घ्रि-बन्धौ & निष्पेततुः परम-विक्रमितातिवेप- % स्कन्ध-प्रवाल-विटपौ कृत-चण्ड-शब्दौ ॥ BhP_10.10.027 //* तत्र श्रिया परमया ककुभः स्फुरन्तौ $ सिद्धाव् उपेत्य कुजयोर् इव जात-वेदाः & कृष्णं प्रणम्य शिरसाखिल-लोक-नाथं % baddhäjalÅ विरजसाव् इदम् ऊचतुः स्म ॥ BhP_10.10.028 //* कृष्ण कृष्ण महा-योगिंस् त्वम् आद्यः पुरुषः परः । व्यक्ताव्यक्तम् इदं विश्वं रूपं ते ब्राह्मणा विदुः ॥ BhP_10.10.029 // त्वम् एकः सर्व-भूतानां देहास्व्-आत्मेन्द्रियेश्वरः । त्वम् एव कालो भगवान् विष्णुर् अव्यय ईश्वरः ॥ BhP_10.10.030 // त्वं महान् प्रकृतिः सूक्ष्मा रजः-सत्त्व-तमोमयी । त्वम् एव पुरुषो ऽध्यक्षः सर्व-क्षेत्र-विकार-वित् ॥ BhP_10.10.031 // गृह्यमाणैस् त्वम् अग्राह्यो विकारैः प्राकृतैर् गुणैः । को न्व् इहार्हति विज्ञातुं प्राक् सिद्धं गुण-संवृतः ॥ BhP_10.10.032 // तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्म-द्योत-गुणैश् छन्न- महिम्ने ब्रह्मणे नमः ॥ BhP_10.10.033 // यस्यावतारा ज्ञायन्ते शरीरेष्व् अशरीरिणः । तैस् तैर् अतुल्यातिशयैर् वीर्यैर् देहिष्व् असङ्गतैः ॥ BhP_10.10.034 // स भवान् सर्व-लोकस्य भवाय विभवाय च । अवतीर्णो ऽंश-भागेन साम्प्रतं पतिर् आशिषाम् ॥ BhP_10.10.035 // नमः परम-कल्याण नमः परम-मङ्गल । वासुदेवाय शान्ताय यदूनां पतये नमः ॥ BhP_10.10.036 // अनुजानीहि नौ भूमंस् तवानुचर-किङ्करौ । दर्शनं नौ भगवत ऋषेर् आसीद् अनुग्रहात् ॥ BhP_10.10.037 // वाणी गुणानुकथने श्रवणौ कथायां $ हस्तौ च कर्मसु मनस् तव पादयोर् नः & स्मृत्यां शिरस् तव निवास-जगत्-प्रणामे % दृष्टिः सतां दर्शने ऽस्तु भवत्-तनूनाम् ॥ BhP_10.10.038 //* BhP_10.10.039/0 श्री-शुक उवाच इत्थं सङ्कीर्तितस् ताभ्यां भगवान् गोकुलेश्वरः । दाम्ना चोलूखले बद्धः प्रहसन्न् आह गुह्यकौ ॥ BhP_10.10.039 // BhP_10.10.040/0 श्री-भगवान् उवाच ज्ञातं मम पुरैवैतद् ऋषिणा करुणात्मना । यच् छ्री-मदान्धयोर् वाग्भिर् विभ्रंशो ऽनुग्रहः कृतः ॥ BhP_10.10.040 // साधूनां सम-चित्तानां सुतरां मत्-कृतात्मनाम् । दर्शनान् नो भवेद् बन्धः पुंसो ऽक्ष्णोः सवितुर् यथा ॥ BhP_10.10.041 // तद् गच्छतं मत्-परमौ नलकूवर सादनम् । सञ्जातो मयि भावो वाम् ईप्सितः परमो ऽभवः ॥ BhP_10.10.042 // BhP_10.10.043/0 श्री-शुक उवाच इत्य् उक्तौ तौ परिक्रम्य प्रणम्य च पुनः पुनः । बद्धोलूखलम् आमन्त्र्य जग्मतुर् दिशम् उत्तराम् ॥ BhP_10.10.043 // BhP_10.11.001/0 श्री-शुक उवाच गोपा नन्दादयः श्रुत्वा द्रुमयोः पततो रवम् । तत्राजग्मुः कुरु-श्रेष्ठ निर्घात-भय-शङ्किताः ॥ BhP_10.11.001 // भूम्यां निपतितौ तत्र ददृशुर् यमलार्जुनौ । बभ्रमुस् तद् अविज्ञाय लक्ष्यं पतन-कारणम् ॥ BhP_10.11.002 // उलूखलं विकर्षन्तं दाम्ना बद्धं च बालकम् । कस्येदं कुत आश्चर्यम् उत्पात इति कातराः ॥ BhP_10.11.003 // बाला ऊचुर् अनेनेति तिर्यग्-गतम् उलूखलम् । विकर्षता मध्य-गेन पुरुषाव् अप्य् अचक्ष्महि ॥ BhP_10.11.004 // न ते तद्-उक्तं जगृहुर् न घटेतेति तस्य तत् । बालस्योत्पाटनं तर्वोः केचित् सन्दिग्ध-चेतसः ॥ BhP_10.11.005 // उलूखलं विकर्षन्तं दाम्ना बद्धं स्वम् आत्मजम् । विलोक्य नन्दः प्रहसद्- वदनो विमुमोच ह ॥ BhP_10.11.006 // गोपीभिः स्तोभितो ऽनृत्यद् भगवान् बालवत् क्वचित् । उद्गायति क्वचिन् मुग्धस् तद्-वशो दारु-यन्त्रवत् ॥ BhP_10.11.007 // बिभर्ति क्वचिद् आज्ञप्तः पीठकोन्मान-पादुकम् । बाहु-क्षेपं च कुरुते स्वानां च प्रीतिम् आवहन् ॥ BhP_10.11.008 // दर्शयंस् तद्-विदां लोक आत्मनो भृत्य-वश्यताम् । व्रजस्योवाह वै हर्षं भगवान् बाल-चेष्टितैः ॥ BhP_10.11.009 // क्रीणीहि भोः फलानीति श्रुत्वा सत्वरम् अच्युतः । फलार्थी धान्यम् आदाय ययौ सर्व-फल-प्रदः ॥ BhP_10.11.010 // फल-विक्रयिणी तस्य च्युत-धान्य-कर-द्वयम् । फलैर् अपूरयद् रत्नैः फल-भाण्डम् अपूरि च ॥ BhP_10.11.011 // सरित्-तीर-गतं कृष्णं भग्नार्जुनम् अथाह्वयत् । रामं च रोहिणी देवी krŬantaæ बालकैर् भृशम् ॥ BhP_10.11.012 // नोपेयातां यदाहूतौ krŬÃ-सङ्गेन पुत्रकौ । यशोदां प्रेषयाम् आस रोहिणी पुत्र-वत्सलाम् ॥ BhP_10.11.013 // krŬantaæ सा सुतं बालैर् अतिवेलं सहाग्रजम् । यशोदाजोहवीत् कृष्णं पुत्र-स्नेह-स्नुत-स्तनी ॥ BhP_10.11.014 // कृष्ण कृष्णारविन्दाक्ष तात एहि स्तनं पिब । अलं विहारैः क्षुत्-क्षान्तः krŬÃ-श्रान्तो ऽसि पुत्रक ॥ BhP_10.11.015 // हे रामागच्छ ताताशु सानुजः कुल-नन्दन । प्रातर् एव कृताहारस् तद् भवान् भोक्तुम् अर्हति ॥ BhP_10.11.016 // प्रतीक्षते त्वां दाशार्ह भोक्ष्यमाणो व्रजाधिपः । एह्य् आवयोः प्रियं धेहि स्व-गृहान् यात बालकाः ॥ BhP_10.11.017 // धूलि-धूसरिताङ्गस् त्वं पुत्र मज्जनम् आवह । जन्मर्क्षं ते ऽद्य भवति विप्रेभ्यो देहि गाः शुचिः ॥ BhP_10.11.018 // पश्य पश्य वयस्यांस् ते मातृ-मृष्टान् स्वलङ्कृतान् । त्वं च स्नातः कृताहारो विहरस्व स्वलङ्कृतः ॥ BhP_10.11.019 // इत्थं यशोदा तम् अशेष-शेखरं मत्वा सुतं स्नेह-निबद्ध-धीर् नृप । हस्ते गृहीत्वा सह-रामम् अच्युतं नीत्वा स्व-वाटं कृतवत्य् अथोदयम् ॥ BhP_10.11.020 // BhP_10.11.021/0 श्री-शुक उवाच गोप-वृद्धा महोत्पातान् अनुभूय बृहद्वने । नन्दादयः समागम्य व्रज-कार्यम् अमन्त्रयन् ॥ BhP_10.11.021 // तत्रोपानन्द-नामाह गोपो ज्ञान-वयो-'धिकः । देश-कालार्थ-तत्त्व-ज्ञः प्रिय-कृद् राम-कृष्णयोः ॥ BhP_10.11.022 // उत्थातव्यम् इतो ऽस्माभिर् गोकुलस्य हितैषिभिः । आयान्त्य् अत्र महोत्पाता बालानां नाश-हेतवः ॥ BhP_10.11.023 // मुक्तः कथञ्चिद् राक्षस्या बाल-घ्न्या बालको ह्य् असौ । हरेर् अनुग्रहान् नूनम् अनश् चोपरि नापतत् ॥ BhP_10.11.024 // चक्र-वातेन नीतो ऽयं दैत्येन विपदं वियत् । शिलायां पतितस् तत्र परित्रातः सुरेश्वरैः ॥ BhP_10.11.025 // यन् न म्रियेत द्रुमयोर् अन्तरं प्राप्य बालकः । असाव् अन्यतमो वापि तद् अप्य् अच्युत-रक्षणम् ॥ BhP_10.11.026 // यावद् औत्पातिको ऽरिष्टो व्रजं नाभिभवेद् इतः । तावद् बालान् उपादाय यास्यामो ऽन्यत्र सानुगाः ॥ BhP_10.11.027 // वनं वृन्दावनं नाम पशव्यं नव-काननम् । गोप-गोपी-गवां सेव्यं पुण्याद्रि-तृण-वीरुधम् ॥ BhP_10.11.028 // तत् तत्राद्यैव यास्यामः शकटान् युङ्क्त मा चिरम् । गोधनान्य् अग्रतो यान्तु भवतां यदि रोचते ॥ BhP_10.11.029 // तच् छ्रुत्वैक-धियो गोपाः साधु साध्व् इति वादिनः । व्रजान् स्वान् स्वान् समायुज्य ययू rƬha-परिच्छदाः ॥ BhP_10.11.030 // वृद्धान् बालान् स्त्रियो राजन् सर्वोपकरणानि च । अनःस्व् आरोप्य गोपाला यत्ता आत्त-शरासनाः ॥ BhP_10.11.031 // गोधनानि पुरस्कृत्य शृङ्गाण्य् आपूर्य सर्वतः । तूर्य-घोषेण महता ययुः सह-पुरोहिताः ॥ BhP_10.11.032 // गोप्यो rƬha-रथा नूत्न- कुच-कुङ्कुम-कान्तयः । कृष्ण-लीला जगुः प्रीत्या निष्क-कण्ठ्यः सुवाससः ॥ BhP_10.11.033 // तथा यशोदा-रोहिण्याव् एकं शकटम् आस्थिते । रेजतुः कृष्ण-रामाभ्यां तत्-कथा-श्रवणोत्सुके ॥ BhP_10.11.034 // वृन्दावनं सम्प्रविश्य सर्व-काल-सुखावहम् । तत्र चक्रुर् व्रजावासं शकटैर् अर्ध-चन्द्रवत् ॥ BhP_10.11.035 // वृन्दावनं गोवर्धनं यमुना-पुलिनानि च । वीक्ष्यासीद् उत्तमा प्रीती राम-माधवयोर् नृप ॥ BhP_10.11.036 // एवं व्रजौकसां प्रीतिं यच्छन्तौ बाल-चेष्टितैः । कल-वाक्यैः स्व-कालेन वत्स-पालौ बभूवतुः ॥ BhP_10.11.037 // अविदूरे व्रज-भुवः सह गोपाल-दारकैः । चारयाम् आसतुर् वत्सान् नाना-krŬÃ-परिच्छदौ ॥ BhP_10.11.038 // क्वचिद् वादयतो वेणुं क्षेपणैः क्षिपतः क्वचित् । क्वचित् पादैः किङ्किणीभिः क्वचित् कृत्रिम-गो-वृषैः ॥ BhP_10.11.039 // वृषायमाणौ नर्दन्तौ युयुधाते परस्परम् । अनुकृत्य रुतैर् जन्तूंश् चेरतुः प्राकृतौ यथा ॥ BhP_10.11.040 // कदाचिद् यमुना-तीरे वत्सांश् चारयतोः स्वकैः । वयस्यैः कृष्ण-बलयोर् जिघांसुर् दैत्य आगमत् ॥ BhP_10.11.041 // तं वत्स-रूपिणं वीक्ष्य वत्स-यूथ-गतं हरिः । दर्शयन् बलदेवाय शनैर् मुग्ध इवासदत् ॥ BhP_10.11.042 // गृहीत्वापर-पादाभ्यां सह-लाङ्गूलम् अच्युतः । भ्रामयित्वा कपित्थाग्रे प्राहिणोद् गत-जीवितम् । स कपित्थैर् महा-कायः पात्यमानैः पपात ह ॥ BhP_10.11.043 // तं वीक्ष्य विस्मिता बालाः शशंसुः साधु साध्व् इति । देवाश् च परिसन्तुष्टा बभूवुः पुष्प-वर्षिणः ॥ BhP_10.11.044 // तौ वत्स-पालकौ भूत्वा सर्व-लोकैक-पालकौ । सप्रातर्-आशौ गो-वत्सांश् चारयन्तौ विचेरतुः ॥ BhP_10.11.045 // स्वं स्वं वत्स-कुलं सर्वे पाययिष्यन्त एकदा । गत्वा जलाशयाभ्याशं पाययित्वा पपुर् जलम् ॥ BhP_10.11.046 // ते तत्र ददृशुर् बाला महा-सत्त्वम् अवस्थितम् । तत्रसुर् वज्र-निर्भिन्नं गिरेः शृङ्गम् इव च्युतम् ॥ BhP_10.11.047 // स वै बको नाम महान् असुरो बक-रूप-धृक् । आगत्य सहसा कृष्णं तीक्ष्ण-तुण्डो ऽग्रसद् बली ॥ BhP_10.11.048 // कृष्णं महा-बक-ग्रस्तं दृष्ट्वा रामादयो ऽर्भकाः । बभूवुर् इन्द्रियाणीव विना प्राणं विचेतसः ॥ BhP_10.11.049 // तं तालु-मूलं प्रदहन्तम् अग्निवद् गोपाल-सूनुं पितरं जगद्-गुरोः । चच्छर्द सद्यो ऽतिरुषाक्षतं बकस् तुण्डेन हन्तुं पुनर् अभ्यपद्यत ॥ BhP_10.11.050 // तम् आपतन्तं स निगृह्य तुण्डयोर् दोर्भ्यां बकं कंस-सखं सतां पतिः । पश्यत्सु बालेषु ददार लीलया मुदावहो वीरणवद् दिवौकसाम् ॥ BhP_10.11.051 // तदा बकारिं सुर-लोक-वासिनः समाकिरन् नन्दन-मल्लिकादिभिः । samŬire चानक-शङ्ख-संस्तवैस् तद् वीक्ष्य गोपाल-सुता विसिस्मिरे ॥ BhP_10.11.052 // मुक्तं बकास्याद् उपलभ्य बालका रामादयः प्राणम् इवेन्द्रियो गणः । स्थानागतं तं परिरभ्य निर्वृताः प्रणीय वत्सान् व्रजम् एत्य तज् जगुः ॥ BhP_10.11.053 // श्रुत्वा तद् विस्मिता गोपा गोप्यश् चातिप्रियादृताः । प्रेत्यागतम् इवोत्सुक्याद् ऐक्षन्त तृषितेक्षणाः ॥ BhP_10.11.054 // अहो बतास्य बालस्य बहवो मृत्यवो ऽभवन् । अप्य् आसीद् विप्रियं तेषां कृतं पूर्वं यतो भयम् ॥ BhP_10.11.055 // अथाप्य् अभिभवन्त्य् एनं नैव ते घोर-दर्शनाः । जिघांसयैनम् आसाद्य नश्यन्त्य् अग्नौ पतङ्गवत् ॥ BhP_10.11.056 // अहो ब्रह्म-विदां वाचो नासत्याः सन्ति कर्हिचित् । गर्गो यद् आह भगवान् अन्वभावि तथैव तत् ॥ BhP_10.11.057 // इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा । कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥ BhP_10.11.058 // एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥ BhP_10.11.059 // BhP_10.12.001/0 श्री-शुक उवाच क्वचिद् वनाशाय मनो दधद् व्रजात् प्रातः समुत्थाय वयस्य-वत्सपान् । प्रबोधयञ् छृङ्ग-रवेण चारुणा विनिर्गतो वत्स-पुरःसरो हरिः ॥ BhP_10.12.001 // तेनैव साकं पृथुकाः सहस्रशः स्निग्धाः सुशिग्-वेत्र-विषाण-वेणवः । स्वान् स्वान् सहस्रोपरि-सङ्ख्ययान्वितान् वत्सान् पुरस्कृत्य विनिर्ययुर् मुदा ॥ BhP_10.12.002 // कृष्ण-वत्सैर् असङ्ख्यातैर् यूथी-कृत्य स्व-वत्सकान् । चारयन्तो ऽर्भ-लीलाभिर् विजह्रुस् तत्र तत्र ह ॥ BhP_10.12.003 // फल-प्रबाल-स्तवक- सुमनः-पिच्छ-धातुभिः । काच-गुञ्जा-मणि-स्वर्ण- भूषिता अप्य् अभूषयन् ॥ BhP_10.12.004 // मुष्णन्तो ऽन्योन्य-शिक्यादीन् ज्ञातान् आराच् च चिक्षिपुः । तत्रत्याश् च पुनर् दूराद् धसन्तश् च पुनर् ददुः ॥ BhP_10.12.005 // यदि दूरं गतः कृष्णो वन-शोभेक्षणाय तम् । अहं पूर्वम् अहं पूर्वम् इति संस्पृश्य रेमिरे ॥ BhP_10.12.006 // केचिद् वेणून् वादयन्तो ध्मान्तः शृङ्गाणि केचन । केचिद् भृङ्गैः प्रगायन्तः कूजन्तः कोकिलैः परे ॥ BhP_10.12.007 // विच्छायाभिः प्रधावन्तो गच्छन्तः साधु-हंसकैः । बकैर् उपविशन्तश् च नृत्यन्तश् च कलापिभिः ॥ BhP_10.12.008 // विकर्षन्तः कीश-बालान् आरोहन्तश् च तैर् द्रुमान् । विकुर्वन्तश् च तैः साकं प्लवन्तश् च पलाशिषु ॥ BhP_10.12.009 // साकं भेकैर् विलङ्घन्तः सरितः स्रव-सम्प्लुताः । विहसन्तः प्रतिच्छायाः शपन्तश् च प्रतिस्वनान् ॥ BhP_10.12.010 // इत्थं सतां ब्रह्म-सुखानुभूत्या दास्यं गतानां पर-दैवतेन । मायाश्रितानां नर-दारकेण साकं विजह्रुः कृत-पुण्य-पुञ्जाः ॥ BhP_10.12.011 // यत्-पाद-पांसुर् बहु-जन्म-कृच्छ्रतो $ धृतात्मभिर् योगिभिर् अप्य् अलभ्यः & स एव यद्-दृग्-विषयः स्वयं स्थितः % किं वर्ण्यते दिष्टम् अतो व्रजौकसाम् ॥ BhP_10.12.012 //* अथाघ-नामाभ्यपतन् महासुरस् तेषां सुख-krŬana-वीक्षणाक्षमः । नित्यं यद्-अन्तर् निज-जीवितेप्सुभिः पीतामृतैर् अप्य् अमरैः प्रतीक्ष्यते ॥ BhP_10.12.013 // दृष्ट्वार्भकान् कृष्ण-मुखान् अघासुरः $ कंसानुशिष्टः स बकी-बकानुजः & अयं तु मे सोदर-नाश-कृत् तयोर् % द्वयोर् ममैनं स-बलं हनिष्ये ॥ BhP_10.12.014 //* एते यदा मत्-सुहृदोस् तिलापः कृतास् तदा नष्ट-समा व्रजौकसः । प्राणे गते वर्ष्मसु का नु चिन्ता प्रजासवः प्राण-भृतो हि ये ते ॥ BhP_10.12.015 // इति व्यवस्याजगरं बृहद् वपुः स योजनायाम-महाद्रि-पीवरम् । धृत्वाद्भुतं व्यात्त-गुहाननं तदा पथि व्यशेत ग्रसनाशया खलः ॥ BhP_10.12.016 // धराधरोष्ठो जलदोत्तरोष्ठो दर्य्-आननान्तो गिरि-शृङ्ग-दंष्ट्रः । ध्वान्तान्तर्-आस्यो वितताध्व-जिह्वः परुषानिल-श्वास-दवेक्षणोष्णः ॥ BhP_10.12.017 // दृष्ट्वा तं तादृशं सर्वे मत्वा वृन्दावन-श्रियम् । व्यात्ताजगर-तुण्डेन ह्य् उत्प्रेक्षन्ते स्म लीलया ॥ BhP_10.12.018 // अहो मित्राणि गदत सत्त्व-कूटं पुरः स्थितम् । अस्मत्-सङ्ग्रसन-व्यात्त- व्याल-तुण्डायते न वा ॥ BhP_10.12.019 // सत्यम् अर्क-करारक्तम् उत्तरा-हनुवद् घनम् । अधरा-हनुवद् रोधस् तत्-प्रतिच्छाययारुणम् ॥ BhP_10.12.020 // प्रतिस्पर्धेते सृक्कभ्यां सव्यासव्ये नगोदरे । तुङ्ग-शृङ्गालयो ऽप्य् एतास् तद्-दंष्ट्राभिश् च पश्यत ॥ BhP_10.12.021 // आस्तृतायाम-मार्गो ऽयं रसनां प्रतिगर्जति । एषां अन्तर्-गतं ध्वान्तम् एतद् अप्य् अन्तर्-आननम् ॥ BhP_10.12.022 // दावोष्ण-खर-वातो ऽयं श्वासवद् भाति पश्यत । तद्-दग्ध-सत्त्व-दुर्गन्धो ऽप्य् अन्तर्-आमिष-गन्धवत् ॥ BhP_10.12.023 // अस्मान् किम् अत्र ग्रसिता निविष्टान् अयं तथा चेद् बकवद् विनङ्क्ष्यति । क्षणाद् अनेनेति बकार्य्-उशन्-मुखं वीक्ष्योद्धसन्तः कर-tìanair ययुः ॥ BhP_10.12.024 // इत्थं मिथो ऽतथ्यम् अतज्-ज्ञ-bhëitaæ $ श्रुत्वा विचिन्त्येत्य् अमृषा मृषायते & रक्षो विदित्वाखिल-भूत-हृत्-स्थितः % स्वानां निरोद्धुं भगवान् मनो दधे ॥ BhP_10.12.025 //* तावत् प्रविष्टास् त्व् असुरोदरान्तरं परं न गीर्णाः शिशवः स-वत्साः । प्रतीक्षमाणेन बकारि-वेशनं हत-स्व-कान्त-स्मरणेन रक्षसा ॥ BhP_10.12.026 // तान् वीक्ष्य कृष्णः सकलाभय-प्रदो $ ह्य् अनन्य-नाथान् स्व-कराद् अवच्युतान् & दीनांश् च मृत्योर् जठराग्नि-घासान् % घृणार्दितो दिष्ट-कृतेन विस्मितः ॥ BhP_10.12.027 //* कृत्यं किम् अत्रास्य खलस्य जीवनं $ न वा अमीषां च सतां विहिंसनम् & द्वयं कथं स्याद् इति संविचिन्त्य % ज्ञात्वाविशत् तुण्डम् अशेष-दृग् घरिः ॥ BhP_10.12.028 //* तदा घन-च्छदा देवा भयाद् धा-हेति चुक्रुशुः । जहृषुर् ये च कंसाद्याः कौणपास् त्व् अघ-बान्धवाः ॥ BhP_10.12.029 // तच् छ्रुत्वा भगवान् कृष्णस् त्व् अव्ययः सार्भ-वत्सकम् । चूर्णी-चिकीर्षोर् आत्मानं तरसा ववृधे गले ॥ BhP_10.12.030 // ततो ऽतिकायस्य निरुद्ध-मार्गिणो ह्य् उद्गीर्ण-दृष्टेर् भ्रमतस् त्व् इतस् ततः । पूर्णो ऽन्तर्-अङ्गे पवनो निरुद्धो मूर्धन् विनिर्भिद्य विनिर्गतो बहिः ॥ BhP_10.12.031 // तेनैव सर्वेषु बहिर् गतेषु प्राणेषु वत्सान् सुहृदः परेतान् । दृष्ट्या स्वयोत्थाप्य तद्-अन्वितः पुनर् वक्त्रान् मुकुन्दो भगवान् विनिर्ययौ ॥ BhP_10.12.032 // पीनाहि-भोगोत्थितम् अद्भुतं महज् ज्योतिः स्व-धाम्ना ज्वलयद् दिशो दश । प्रतीक्ष्य खे ऽवस्थितम् ईश-निर्गमं विवेश तस्मिन् मिषतां दिवौकसाम् ॥ BhP_10.12.033 // ततो ऽतिहृष्टाः स्व-कृतो ऽकृतार्हणं $ पुष्पैः सुगा अप्सरसश् च नर्तनैः & गीतैः सुरा वाद्य-धराश् च वाद्यकैः % स्तवैश् च विप्रा जय-निःस्वनैर् गणाः ॥ BhP_10.12.034 //* तद्-अद्भुत-स्तोत्र-सुवाद्य-गीतिका- जयादि-नैकोत्सव-मङ्गल-स्वनान् । श्रुत्वा स्व-धाम्नो ऽन्त्य् अज आगतो ऽचिराद् दृष्ट्वा महीशस्य जगाम विस्मयम् ॥ BhP_10.12.035 // राजन्न् आजगरं चर्म शुष्कं वृन्दावने ऽद्भुतम् । व्रजौकसां बहु-तिथं babhÆvÃkrŬa-गह्वरम् ॥ BhP_10.12.036 // एतत् कौमारजं कर्म हरेर् आत्माहि-मोक्षणम् । मृत्योः पौगण्डके बाला दृष्ट्वोचुर् विस्मिता व्रजे ॥ BhP_10.12.037 // नैतद् विचित्रं मनुजार्भ-मायिनः परावराणां परमस्य वेधसः । अघो ऽपि यत्-स्पर्शन-धौत-पातकः प्रापात्म-साम्यं त्व् असतां सुदुर्लभम् ॥ BhP_10.12.038 // सकृद् यद्-अङ्ग-प्रतिमान्तर्-आहिता मनोमयी भागवतीं ददौ गतिम् । स एव नित्यात्म-सुखानुभूत्य्-अभि- व्युदस्त-मायो ऽन्तर्-गतो हि किं पुनः ॥ BhP_10.12.039 // BhP_10.12.040/0 श्री-सूत उवाच इत्थं द्विजा यादवदेव-दत्तः श्रुत्वा स्व-रातुश् चरितं विचित्रम् । पप्रच्छ भूयो ऽपि तद् एव पुण्यं वैयासकिं यन् निगृहीत-चेताः ॥ BhP_10.12.040 // BhP_10.12.041/0 श्री-राजोवाच ब्रह्मन् कालान्तर-कृतं तत्-कालीनं कथं भवेत् । यत् कौमारे हरि-कृतं जगुः पौगण्डके ऽर्भकाः ॥ BhP_10.12.041 // तद् ब्रूहि मे महा-योगिन् परं कौतूहलं गुरो । नूनम् एतद् धरेर् एव माया भवति नान्यथा ॥ BhP_10.12.042 // वयं धन्यतमा लोके गुरो ऽपि क्षत्र-बन्धवः । वयं पिबामो मुहुस् त्वत्तः पुण्यं कृष्ण-कथामृतम् ॥ BhP_10.12.043 // BhP_10.12.044/0 श्री-सूत उवाच इत्थं स्म पृष्टः स तु बादरायणिस् $ तत्-स्मारितानन्त-हृताखिलेन्द्रियः & कृच्छ्रात् पुनर् लब्ध-बहिर्-दृशिः शनैः % प्रत्याह तं भागवतोत्तमोत्तम ॥ BhP_10.12.044 //* BhP_10.13.001/0 श्री-शुक उवाच साधु पृष्टं महा-भाग त्वया भागवतोत्तम । यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः ॥ BhP_10.13.001 // सताम् अयं सार-भृतां निसर्गो यद्-अर्थ-वाणी-श्रुति-चेतसाम् अपि । प्रति-क्षणं नव्य-वद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता ॥ BhP_10.13.002 // शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत ॥ BhP_10.13.003 // तथाघ-वदनान् मृत्यो रक्षित्वा वत्स-पालकान् । सरित्-पुलिनम् आनीय भगवान् इदम् अब्रवीत् ॥ BhP_10.13.004 // अहो ऽतिरम्यं पुलिनं वयस्याः स्व-केलि-सम्पन् मृदुलाच्छ-बालुकम् । स्फुटत्-सरो-गन्ध-हृतालि-पत्रिक- ध्वनि-प्रतिध्वान-लसद्-द्रुमाकुलम् ॥ BhP_10.13.005 // अत्र भोक्तव्यम् अस्माभिर् divÃrƬhaæ क्षुधार्दिताः । वत्साः समीपे ऽपः पीत्वा चरन्तु शनकैस् तृणम् ॥ BhP_10.13.006 // तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ BhP_10.13.007 // कृष्णस्य विष्वक् पुरु-राजि-मण्डलैर् $ अभ्याननाः फुल्ल-दृशो व्रजार्भकाः & सहोपविष्टा विपिने विरेजुश् % छदा यथाम्भोरुह-कर्णिकायाः ॥ BhP_10.13.008 //* केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः । शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृत-भाजनाः ॥ BhP_10.13.009 // सर्वे मिथो दर्शयन्तः स्व-स्व-भोज्य-रुचिं पृथक् । हसन्तो हासयन्तश् चा- भ्यवजह्रुः सहेश्वराः ॥ BhP_10.13.010 // बिभ्रद् वेणुं जठर-पटयोः शृङ्ग-वेत्रे च कक्षे $ वामे पाणौ मसृण-कवलं तत्-फलान्य् अङ्गुलीषु & तिष्ठन् मध्ये स्व-परिसुहृदो हासयन् नर्मभिः स्वैः % स्वर्गे लोके मिषति बुभुजे यज्ञ-भुग् बाल-केलिः ॥ BhP_10.13.011 //* भारतैवं वत्स-पेषु भुञ्जानेष्व् अच्युतात्मसु । वत्सास् त्व् अन्तर्-वने दूरं विविशुस् तृण-लोभिताः ॥ BhP_10.13.012 // तान् दृष्ट्वा भय-सन्त्रस्तान् ऊचे कृष्णो ऽस्य भी-भयम् । मित्राण्य् आशान् मा विरमते- हानेष्ये वत्सकान् अहम् ॥ BhP_10.13.013 // इत्य् उक्त्वाद्रि-दरी-कुञ्ज- गह्वरेष्व् आत्म-वत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणि-कवलो ययौ ॥ BhP_10.13.014 // अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् $ द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् & नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा % दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ BhP_10.13.015 //* ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ BhP_10.13.016 // क्वाप्य् अदृष्ट्वान्तर्-विपिने वत्सान् पालांश् च विश्व-वित् । सर्वं विधि-कृतं कृष्णः सहसावजगाम ह ॥ BhP_10.13.017 // ततः कृष्णो मुदं कर्तुं तन्-मातॄणां च कस्य च । उभयायितम् आत्मानं चक्रे विश्व-कृद् ईश्वरः ॥ BhP_10.13.018 // यावद् वत्सप-वत्सकाल्पक-वपुर् यावत् कराङ्घ्र्य्-आदिकं $ यावद् यष्टि-विषाण-वेणु-दल-शिग् यावद् विभूषाम्बरम् & यावच् छील-गुणाभिधाकृति-वयो यावद् विहारादिकं % सर्वं विष्णुमयं गिरो ऽङ्ग-वद् अजः सर्व-स्वरूपो बभौ ॥ BhP_10.13.019 //* स्वयम् आत्मात्म-गोवत्सान् प्रतिवार्यात्म-वत्सपैः । krŬann आत्म-विहारैश् च सर्वात्मा प्राविशद् व्रजम् ॥ BhP_10.13.020 // तत्-तद्-वत्सान् पृथङ् नीत्वा तत्-तद्-गोष्ठे निवेश्य सः । तत्-तद्-आत्माभवद् राजंस् तत्-तत्-सद्म प्रविष्टवान् ॥ BhP_10.13.021 // तन्-मातरो वेणु-रव-त्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेह-स्नुत-स्तन्य-पयः-सुधासवं मत्वा परं ब्रह्म सुतान् अपाययन् ॥ BhP_10.13.022 // ततो नृपोन्मर्दन-मज्ज-लेपना- लङ्कार-रक्षा-तिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो याम-यमेन माधवः ॥ BhP_10.13.023 // गावस् ततो गोष्ठम् उपेत्य सत्वरं हुङ्कार-घोषैः परिहूत-सङ्गतान् । स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवद् औधसं पयः ॥ BhP_10.13.024 // गो-गोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना । पुरोवद् आस्व् अपि हरेस् तोकता मायया विना ॥ BhP_10.13.025 // व्रजौकसां स्व-तोकेषु sneha-vally आब्दम् अन्वहम् । शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् ॥ BhP_10.13.026 // इत्थम् आत्मात्मनात्मानं वत्स-पाल-मिषेण सः । पालयन् वत्सपो वर्षं cikrŬe वन-गोष्ठयोः ॥ BhP_10.13.027 // एकदा चारयन् वत्सान् स-रामो वनम् आविशत् । पञ्च-षासु त्रि-यामासु हायनापूरणीष्व् अजः ॥ BhP_10.13.028 // ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् । गोवर्धनाद्रि-शिरसि चरन्त्यो ददृशुस् तृणम् ॥ BhP_10.13.029 // दृष्ट्वाथ तत्-स्नेह-वशो ऽस्मृतात्मा स गो-व्रजो ऽत्यात्मप-दुर्ग-मार्गः । द्वि-पात् ककुद्-ग्रीव उदास्य-पुच्छो ऽगाद् धुङ्कृतैर् आस्रु-पया जवेन ॥ BhP_10.13.030 // समेत्य गावो ऽधो वत्सान् वत्सवत्यो ऽप्य् अपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ BhP_10.13.031 // गोपास् तद्-रोधनायास- मौघ्य-लज्जोरु-मन्युना । दुर्गाध्व-कृच्छ्रतो ऽभ्येत्य गो-वत्सैर् ददृशुः सुतान् ॥ BhP_10.13.032 // तद्-ईक्षणोत्प्रेम-रसाप्लुताशया जातानुरागा गत-मन्यवो ऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते ॥ BhP_10.13.033 // ततः प्रवयसो गोपास् तोकाश्लेष-सुनिर्वृताः । कृच्छ्राच् छनैर् अपगतास् तद्-अनुस्मृत्य्-उदश्रवः ॥ BhP_10.13.034 // व्रजस्य रामः प्रेमर्धेर् वीक्ष्यउत्कण्ठ्यम् अनुक्षणम् । मुक्त-स्तनेष्व् अपत्येष्व् अप्य् अहेतु-विद् अचिन्तयत् ॥ BhP_10.13.035 // किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि । व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ BhP_10.13.036 // केयं वा कुत आयाता दैवी वा नार्य् उतासुरी । प्रायो मायास्तु मे भर्तुर् नान्या मे ऽपि विमोहिनी ॥ BhP_10.13.037 // इति सञ्चिन्त्य दाशार्हो वत्सान् स-वयसान् अपि । सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ BhP_10.13.038 // नैते सुरेशा ऋषयो न चैते त्वम् एव भासीश भिद्-आश्रये ऽपि । सर्वं पृथक् त्वं निगमात् कथं वदेत्य् उक्तेन वृत्तं प्रभुणा बलो ऽवैत् ॥ BhP_10.13.039 // तावद् एत्यात्मभूर् आत्म- मानेन त्रुट्य्-अनेहसा । पुरोवद् आब्दं krŬantaæ ददृशे स-कलं हरिम् ॥ BhP_10.13.040 // यावन्तो गोकुले बालाः स-वत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः ॥ BhP_10.13.041 // इत एते ऽत्र कुत्रत्या मन्-माया-मोहितेतरे । तावन्त एव तत्राब्दं krŬanto विष्णुना समम् ॥ BhP_10.13.042 // एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्म-भूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ BhP_10.13.043 // एवं सम्मोहयन् विष्णुं विमोहं विश्व-मोहनम् । स्वयैव माययाजो ऽपि स्वयम् एव विमोहितः ॥ BhP_10.13.044 // तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि । महतीतर-मायैश्यं निहन्त्य् आत्मनि युञ्जतः ॥ BhP_10.13.045 // तावत् सर्वे वत्स-पालाः पश्यतो ऽजस्य तत्-क्षणात् । व्यदृश्यन्त घन-श्यामाः पीत-कौशेय-वाससः ॥ BhP_10.13.046 // चतुर्-भुजाः शङ्ख-चक्र- गदा-राजीव-पाणयः । किरीटिनः कुण्डलिनो हारिणो वन-मालिनः ॥ BhP_10.13.047 // श्रीवत्साङ्गद-दो-रत्न- कम्बु-कङ्कण-पाणयः । नूपुरैः कटकैर् भाताः कटि-सूत्राङ्गुलीयकैः ॥ BhP_10.13.048 // आङ्घ्रि-मस्तकम् आपूर्णास् तुलसी-नव-दामभिः । कोमलैः सर्व-गात्रेषु भूरि-पुण्यवद्-अर्पितैः ॥ BhP_10.13.049 // चन्द्रिका-विशद-स्मेरैः सारुणापाङ्ग-वीक्षितैः । स्वकार्थानाम् इव रजः- सत्त्वाभ्यां स्रष्टृ-पालकाः ॥ BhP_10.13.050 // आत्मादि-स्तम्ब-पर्यन्तैर् मूर्तिमद्भिश् चराचरैः । नृत्य-गीताद्य्-अनेकार्हैः पृथक् पृथग् उपासिताः ॥ BhP_10.13.051 // अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः । चतुर्-विंशतिभिस् तत्त्वैः परीता महद्-आदिभिः ॥ BhP_10.13.052 // काल-स्वभाव-संस्कार- काम-कर्म-गुणादिभिः । स्व-महि-ध्वस्त-महिभिर् मूर्तिमद्भिर् उपासिताः ॥ BhP_10.13.053 // सत्य-ज्ञानानन्तानन्द- मात्रैक-रस-मूर्तयः । अस्पृष्ट-भूरि-माहात्म्या अपि ह्य् उपनिषद्-दृशाम् ॥ BhP_10.13.054 // एवं सकृद् ददर्शाजः पर-ब्रह्मात्मनो ऽखिलान् । यस्य भासा सर्वम् इदं विभाति स-चराचरम् ॥ BhP_10.13.055 // ततो ऽतिकुतुकोद्वृत्य- स्तिमितैकादशेन्द्रियः । तद्-धाम्नाभूद् अजस् तूष्णीं पूर्-देव्य्-अन्तीव पुत्रिका ॥ BhP_10.13.056 // इतीरेशे ऽतर्क्ये निज-महिमनि स्व-प्रमितिके $ परत्राजातो ऽतन्-निरसन-मुख-ब्रह्मक-मितौ & अनीशे ऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति % चच्छादाजो ज्ञात्वा सपदि परमो ऽजा-जवनिकाम् ॥ BhP_10.13.057 //* ततो ऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना ॥ BhP_10.13.058 // सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरः-स्थितम् । वृन्दावनं जनाजीव्य- द्रुमाकीर्णं समा-प्रियम् ॥ BhP_10.13.059 // यत्र नैसर्ग-दुर्वैराः सहासन् नृ-मृगादयः । मित्राणीवाजितावास- द्रुत-रुट्-तर्षकादिकम् ॥ BhP_10.13.060 // तत्रोद्वहत् पशुप-वंश-शिशुत्व-नाट्यं $ ब्रह्माद्वयं परम् अनन्तम् अगाध-बोधम् & वत्सान् सखीन् इव पुरा परितो विचिन्वद् % एकं स-पाणि-कवलं परमेष्ठ्य् अचष्ट ॥ BhP_10.13.061 //* दृष्ट्वा त्वरेण निज-धोरणतो ऽवतीर्य $ पृथ्व्यां वपुः कनक-दण्डम् इवाभिपात्य & स्पृष्ट्वा चतुर्-मुकुट-कोटिभिर् अङ्घ्रि-युग्मं % नत्वा मुद्-अश्रु-सुजलैर् अकृताभिषेकम् ॥ BhP_10.13.062 //* उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्-दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ BhP_10.13.063 // शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्र-कन्धरः । k­täjali÷ प्रश्रयवान् समाहितः स-वेपथुर् गद्गदयैलतेलया ॥ BhP_10.13.064 // BhP_10.14.001/0 श्री-ब्रह्मोवाच naumŬya ते ऽभ्र-वपुषे तडिद्-अम्बराय $ गुञ्जावतंस-परिपिच्छ-लसन्-मुखाय & वन्य-स्रजे कवल-वेत्र-विषाण-वेणु- % लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥ BhP_10.14.001 //* अस्यापि देव वपुषो मद्-अनुग्रहस्य स्वेच्छा-मयस्य न तु भूत-मयस्य को ऽपि । नेशे महि त्व् अवसितुं मनसान्तरेण साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥ BhP_10.14.002 // ज्ञाने प्रयासम् उदपास्य नमन्त एव $ जीवन्ति सन्-मुखरितां भवदीय-वार्ताम् & स्थाने स्थिताः श्रुति-गतां तनु-वाङ्-मनोभिर् % ये प्रायशो ऽजित जितो ऽप्य् असि तैस् त्रि-लोक्याम् ॥ BhP_10.14.003 //* श्रेयः-सृतिं भक्तिम् उदस्य ते विभो $ क्लिश्यन्ति ये केवल-बोध-लब्धये & तेषाम् असौ क्लेशल एव शिष्यते % नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ BhP_10.14.004 //* पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे ऽञ्जो ऽच्युत ते गतिं पराम् ॥ BhP_10.14.005 // तथापि भूमन् महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्-आत्मभिः । अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्य-बोध्यात्मतया न चान्यथा ॥ BhP_10.14.006 // गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीऋनस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सु-कल्पैर् भू-पांशवः खे मिहिका द्यु-भासः ॥ BhP_10.14.007 // तत् ते ऽनुकम्पां सु-समीक्षमाणो भुञ्जान एवात्म-कृतं विपाकम् । हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ BhP_10.14.008 // पश्येश मे ऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायि-मायिनि । मायां वितत्येक्षितुम् आत्म-वैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥ BhP_10.14.009 // अतः क्षमस्वाच्युत मे रजो-भुवो ह्य् अजानतस् त्वत्-पृथग्-ईश-मानिनः । अजावलेपान्ध-तमो-'न्ध-चक्षुष एषो ऽनुकम्प्यो मयि नाथवान् इति ॥ BhP_10.14.010 // क्वाहं तमो-महद्-अहं-ख-चराग्नि-वार्-भू- $ संवेष्टिताण्ड-घट-सप्त-वितस्ति-कायः & क्वेदृग्-विधाविगणिताण्ड-पराणु-चर्या- % वाताध्व-रोम-विवरस्य च ते महित्वम् ॥ BhP_10.14.011 //* उत्क्षेपणं गर्भ-गतस्य पादयोः किं कल्पते मातुर् अधोक्षजागसे । किम् अस्ति-नास्ति-व्यपदेश-भूषितं तवास्ति कुक्षेः कियद् अप्य् अनन्तः ॥ BhP_10.14.012 // जगत्-त्रयान्तोदधि-सम्प्लवोदे नारायणस्योदर-नाभि-नालात् । विनिर्गतो ऽजस् त्व् इति वाङ् न वै मृषा किन्त्व् ईश्वर त्वन् न विनिर्गतो ऽस्मि ॥ BhP_10.14.013 // नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी । नारायणो ऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया ॥ BhP_10.14.014 // तच् चेज् जल-स्थं तव सज् जगद्-वपुः $ किं मे न दृष्टं भगवंस् तदैव & किं वा सु-दृष्टं हृदि मे तदैव % किं नो सपद्य् एव पुनर् व्यदर्शि ॥ BhP_10.14.015 //* अत्रैव माया-धमनावतारे ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर् जठरे जनन्या मायात्वम् एव प्रकटी-कृतं ते ॥ BhP_10.14.016 // यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा । तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना ॥ BhP_10.14.017 // अद्यैव त्वद् ऋते ऽस्य किं मम न ते मायात्वम् आदर्शितम् $ एको ऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि & तावन्तो ऽसि चतुर्-भुजास् तद् अखिलैः साकं मयोपासितास् % तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ BhP_10.14.018 //* अजानतां त्वत्-पदवीम् अनात्मन्य् आत्मात्मना भासि वितत्य मायाम् । सृष्टाव् इवाहं जगतो विधान इव त्वम् एषो ऽन्त इव त्रिनेत्रः ॥ BhP_10.14.019 // सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि तिर्यक्षु यादःस्व् अपि ते ऽजनस्य । जन्मासतां दुर्मद-निग्रहाय प्रभो विधातः सद्-अनुग्रहाय च ॥ BhP_10.14.020 // को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रि-लोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् krŬasi योग-मायाम् ॥ BhP_10.14.021 // तस्माद् इदं जगद् अशेषम् असत्-स्वरूपं $ स्वप्नाभम् अस्त-धिषणं पुरु-दुःख-दुःखम् & त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते % मायात उद्यद् अपि यत् सद् इवावभाति ॥ BhP_10.14.022 //* एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयं-ज्योतिर् अनन्त आद्यः । नित्यो ऽक्षरो ऽजस्र-सुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितो ऽमृतः ॥ BhP_10.14.023 // एवं-विधं त्वां सकलात्मनाम् अपि स्वात्मानम् आत्मात्मतया विचक्षते । गुर्व्-अर्क-लब्धोपनिषत्-सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ BhP_10.14.024 // आत्मानम् एवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयो ऽपि च तत् प्रलीयते रज्ज्वाम् अहेर् भोग-भवाभवौ यथा ॥ BhP_10.14.025 // अज्ञान-संज्ञौ भव-बन्ध-मोक्षौ द्वौ नाम नान्यौ स्त ऋत-ज्ञ-भावात् । अजस्र-चित्य् आत्मनि केवले परे विचार्यमाणे तरणाव् इवाहनी ॥ BhP_10.14.026 // त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च । आत्मा पुनर् बहिर् मृग्य अहो ऽज्ञ-जनताज्ञता ॥ BhP_10.14.027 // अन्तर्-भवे ऽनन्त भवन्तम् एव ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः । असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण सन्तं गुणं तं किम् उ यन्ति सन्तः ॥ BhP_10.14.028 // अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्-महिम्नो न चान्य एको ऽपि चिरं विचिन्वन् ॥ BhP_10.14.029 // तद् अस्तु मे नाथ स भूरि-भागो भवे ऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहम् एको ऽपि भवज्-जनानां भूत्वा निषेवे तव पाद-पल्लवम् ॥ BhP_10.14.030 // अहो ऽति-धन्या व्रज-गो-रमण्यः स्तन्यामृतं पीतम् अतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्-तृप्तये ऽद्यापि न चालम् अध्वराः ॥ BhP_10.14.031 // अहो भाग्यम् अहो भाग्यं नन्द-गोप-व्रजौकसाम् । यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ BhP_10.14.032 // एषां तु भाग्य-महिमाच्युत तावद् आस्ताम् $ एकादशैव हि वयं बत भूरि-भागाः & एतद्-धृषीक-चषकैर् असकृत् पिबामः % शर्वादयो ऽङ्घ्र्य्-उदज-मध्व्-अमृतासवं ते ॥ BhP_10.14.033 //* तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां $ यद् गोकुले ऽपि कतमाङ्घ्रि-रजो-'भिषेकम् & यज्-जीवितं तु निखिलं भगवान् मुकुन्दस् % त्व् अद्यापि यत्-पद-रजः श्रुति-मृग्यम् एव ॥ BhP_10.14.034 //* एषां घोष-निवासिनाम् उत भवान् किं देव रातेति नश् $ चेतो विश्व-फलात् फलं त्वद्-अपरं कुत्राप्य् अयन् मुह्यति & सद्-वेषाद् इव पूतनापि स-कुला त्वाम् एव देवापिता % यद्-धामार्थ-सुहृत्-प्रियात्म-तनय-प्राणाशयास् त्वत्-कृते ॥ BhP_10.14.035 //* तावद् रागादयः स्तेनास् तावत् कारा-गृहं गृहम् । तावन् मोहो ऽङ्घ्रि-निगडो यावत् कृष्ण न ते जनाः ॥ BhP_10.14.036 // प्रपञ्चं निष्प्रपञ्चो ऽपि विडम्बयसि भू-तले । प्रपन्न-जनतानन्द- सन्दोहं प्रथितुं प्रभो ॥ BhP_10.14.037 // जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गो-चरः ॥ BhP_10.14.038 // अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्व-दृक् । त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् ॥ BhP_10.14.039 // श्री-कृष्ण वृष्णि-कुल-पुष्कर-जोष-दायिन् $ क्ष्मा-निर्जर-द्विज-पशूदधि-वृद्धि-कारिन् & उद्धर्म-शार्वर-हर क्षिति-राक्षस-ध्रुग् % Ã-कल्पम् आर्कम् अर्हन् भगवन् नमस् ते ॥ BhP_10.14.040 //* BhP_10.14.041/0 श्री-शुक उवाच इत्य् अभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्-धाता स्व-धाम प्रत्यपद्यत ॥ BhP_10.14.041 // ततो ऽनुज्ञाप्य भगवान् स्व-भुवं प्राग् अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथा-पूर्व-सखं स्वकम् ॥ BhP_10.14.042 // एकस्मिन्न् अपि याते ऽब्दे प्राणेशं चान्तरात्मनः । कृष्ण-मायाहता राजन् क्षणार्धं मेनिरे ऽर्भकाः ॥ BhP_10.14.043 // किं किं न विस्मरन्तीह माया-मोहित-चेतसः । यन्-मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृतात्मकम् ॥ BhP_10.14.044 // ऊचुश् च सुहृदः कृष्णं स्व्-आगतं ते ऽति-रंहसा । नैको ऽप्य् अभोजि कवल एहीतः साधु भुज्यताम् ॥ BhP_10.14.045 // ततो हसन् हृषीकेशो ऽभ्यवहृत्य सहार्भकैः । दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ BhP_10.14.046 // बर्ह-प्रसून-वन-धातु-विचित्रिताङ्गः $ प्रोद्दाम-वेणु-दल-शृङ्ग-ravotsavìhya÷ & वत्सान् गृणन्न् अनुग-गीत-पवित्र-कीर्तिर् % गोपी-दृग्-उत्सव-दृशिः प्रविवेश गोष्ठम् ॥ BhP_10.14.047 //* अद्यानेन महा-व्यालो यशोदा-नन्द-सूनुना । हतो ऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ BhP_10.14.048 // BhP_10.14.049/0 श्री-राजोवाच ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । यो ऽभूत-पूर्वस् तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ BhP_10.14.049 // BhP_10.14.050/0 श्री-शुक उवाच सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः । इतरे ऽपत्य-वित्ताद्यास् तद्-वल्लभतयैव हि ॥ BhP_10.14.050 // तद् राजेन्द्र यथा स्नेहः स्व-स्वकात्मनि देहिनाम् । न तथा ममतालम्बि- पुत्र-वित्त-गृहादिषु ॥ BhP_10.14.051 // देहात्म-वादिनां पुंसाम् अपि राजन्य-सत्तम । यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम् ॥ BhP_10.14.052 // देहो ऽपि ममता-भाक् चेत् तर्ह्य् असौ नात्म-वत् प्रियः । यज् जीर्यत्य् अपि देहे ऽस्मिन् जीविताशा बलीयसी ॥ BhP_10.14.053 // तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् । तद्-अर्थम् एव सकलं जगद् एतच् चराचरम् ॥ BhP_10.14.054 // कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ BhP_10.14.055 // वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च । भगवद्-रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन ॥ BhP_10.14.056 // सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ BhP_10.14.057 // समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः । भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ BhP_10.14.058 // एतत् ते सर्वम् आख्यातं यत् पृष्टो ऽहम् इह त्वया । तत् कौमारे हरि-कृतं पौगण्डे परिकीर्तितम् ॥ BhP_10.14.059 // एतत् सुहृद्भिश् चरितं मुरारेर् अघार्दनं शाद्वल-जेमनं च । व्यक्तेतरद् रूपम् अजोर्व्-अभिष्टवं शृण्वन् गृणन्न् एति नरो ऽखिलार्थान् ॥ BhP_10.14.060 // एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥ BhP_10.14.061 // BhP_10.15.001/0 श्री-शुक उवाच ततश् च पौगण्ड-वयः-श्रीतौ व्रजे $ बभूवतुस् तौ पशु-पाल-सम्मतौ & गाश् चारयन्तौ सखिभिः समं पदैर् % वृन्दावनं पुण्यम् अतीव चक्रतुः ॥ BhP_10.15.001 //* तन् माधवो वेणुम् उदीरयन् वृतो गोपैर् गृणद्भिः स्व-यशो बलान्वितः । पशून् पुरस्कृत्य पशव्यम् आविशद् विहर्तु-कामः कुसुमाकरं वनम् ॥ BhP_10.15.002 // तन् मञ्जु-घोषालि-मृग-द्विजाकुलं महन्-मनः-प्रख्य-पयः-सरस्वता । वातेन जुष्टं शत-पत्र-गन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ BhP_10.15.003 // स तत्र तत्रारुण-पल्लव-श्रिया फल-प्रसूनोरु-भरेण पादयोः । स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्न् इवाहाग्र-जम् आदि-पूरुषः ॥ BhP_10.15.004 // BhP_10.15.005/0 श्री-भगवान् उवाच अहो अमी देव-वरामरार्चितं पादाम्बुजं ते सुमनः-फलार्हणम् । नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमो-'पहत्यै तरु-जन्म यत्-कृतम् ॥ BhP_10.15.005 // एते ऽलिनस् तव यशो ऽखिल-लोक-तीर्थं $ गायन्त आदि-पुरुषानुपथं भजन्ते & प्रायो अमी मुनि-गणा भवदीय-मुख्या % gƬhaæ वने ऽपि न जहत्य् अनघात्म-दैवम् ॥ BhP_10.15.006 //* नृत्यन्त्य् अमी शिखिन Ŭya मुदा हरिण्यः $ कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन & सूक्तैश् च कोकिल-गणा गृहम् आगताय % धन्या वनौकस इयान् हि सतां निसर्गः ॥ BhP_10.15.007 //* धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्- $ पाद-स्पृशो द्रुम-लताः करजाभिमृष्टाः & नद्यो ऽद्रयः खग-मृगाः सदयावलोकैर् % गोप्यो ऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥ BhP_10.15.008 //* BhP_10.15.009/0 श्री-शुक उवाच एवं वृन्दावनं श्रीमत् कृष्णः प्रीत-मनाः पशून् । रेमे सञ्चारयन्न् अद्रेः सरिद्-रोधःसु सानुगः ॥ BhP_10.15.009 // क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः । उपगीयमान-चरितः पथि सङ्कर्षणान्वितः ॥ BhP_10.15.010 // अनुजल्पति जल्पन्तं कल-वाक्यैः शुकं क्वचित् । क्वचित् स-वल्गु कूजन्तम् अनुकूजति कोकिलम् ॥ BhP_10.15.011_1 // क्वचिच् च काल-हंसानाम् अनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ BhP_10.15.011_2 // मेघ-गम्भीरया वाचा नामभिर् दूर-गान् पशून् । क्वचिद् आह्वयति प्रीत्या गो-गोपाल-मनोज्ञया ॥ BhP_10.15.012 // चकोर-क्रौञ्च-चक्राह्व- भारद्वाजांश् च बर्हिणः । अनुरौति स्म सत्त्वानां भीत-वद् व्याघ्र-सिंहयोः ॥ BhP_10.15.013 // क्वचित् krŬÃ-परिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्य् आर्यं पाद-संवाहनादिभिः ॥ BhP_10.15.014 // नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीत-हस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ BhP_10.15.015 // क्वचित् पल्लव-तल्पेषु नियुद्ध-श्रम-कर्शितः । वृक्ष-मूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ BhP_10.15.016 // पाद-संवाहनं चक्रुः केचित् तस्य महात्मनः । अपरे हत-पाप्मानो व्यजनैः समवीजयन् ॥ BhP_10.15.017 // अन्ये तद्-अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महा-राज स्नेह-क्लिन्न-धियः शनैः ॥ BhP_10.15.018 // एवं nigƬhÃtma-गतिः स्व-मायया गोपात्मजत्वं चरितैर् विडम्बयन् । रेमे रमा-लालित-पाद-पल्लवो ग्राम्यैः समं ग्राम्य-वद् ईश-चेष्टितः ॥ BhP_10.15.019 // श्रीदामा नाम गोपालो राम-केशवयोः सखा । सुबल-स्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥ BhP_10.15.020 // राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । इतो ऽविदूरे सु-महद् वनं तालालि-सङ्कुलम् ॥ BhP_10.15.021 // फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना ॥ BhP_10.15.022 // सो ऽति-वीर्यो ऽसुरो राम हे कृष्ण खर-रूप-धृक् । आत्म-तुल्य-बलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः ॥ BhP_10.15.023 // तस्मात् कृत-नराहाराद् भीतैर् नृभिर् अमित्र-हन् । न सेव्यते पशु-गणैः पक्षि-सङ्घैर् विवर्जितम् ॥ BhP_10.15.024 // विद्यन्ते ऽभुक्त-पूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर् गन्धो विषूचीनो ऽवगृह्यते ॥ BhP_10.15.025 // प्रयच्छ तानि नः कृष्ण गन्ध-लोभित-चेतसाम् । vächÃsti महती राम गम्यतां यदि रोचते ॥ BhP_10.15.026 // एवं सुहृद्-वचः श्रुत्वा सुहृत्-प्रिय-चिकीर्षया । प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू ॥ BhP_10.15.027 // बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् । फलानि पातयाम् आस मतङ्-गज इवौजसा ॥ BhP_10.15.028 // फलानां पततां शब्दं निशम्यासुर-रासभः । अभ्यधावत् क्षिति-तलं स-नगं परिकम्पयन् ॥ BhP_10.15.029 // समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली । निहत्योरसि का-शब्दं मुञ्चन् पर्यसरत् खलः ॥ BhP_10.15.030 // पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः । चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा ॥ BhP_10.15.031 // स तं गृहीत्वा प्रपदोर् भ्रामयित्वैक-पाणिना । चिक्षेप तृण-राजाग्रे भ्रामण-त्यक्त-जीवितम् ॥ BhP_10.15.032 // तेनाहतो महा-तालो वेपमानो बृहच्-छिराः । पार्श्व-स्थं कम्पयन् भग्नः स चान्यं सो ऽपि चापरम् ॥ BhP_10.15.033 // बलस्य लीलयोत्सृष्ट- खर-देह-हताहताः । तालाश् चकम्पिरे सर्वे महा-वातेरिता इव ॥ BhP_10.15.034 // नैतच् चित्रं भगवति ह्य् अनन्ते जगद्-ईश्वरे । ओत-प्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥ BhP_10.15.035 // ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारो ऽभ्यद्रवन् सर्वे संरब्धा हत-बान्धवाः ॥ BhP_10.15.036 // तांस् तान् आपततः कृष्णो रामश् च नृप लीलया । गृहीत-पश्चाच्-चरणान् प्राहिणोत् तृण-राजसु ॥ BhP_10.15.037 // फल-प्रकर-सङ्कीर्णं दैत्य-देहैर् गतासुभिः । रराज भूः स-तालाग्रैर् घनैर् इव नभस्-तलम् ॥ BhP_10.15.038 // तयोस् तत् सु-महत् कर्म निशम्य विबुधादयः । मुमुचुः पुष्प-वर्षाणि चक्रुर् वाद्यानि तुष्टुवुः ॥ BhP_10.15.039 // अथ ताल-फलान्य् आदन् मनुष्या गत-साध्वसाः । तृणं च पशवश् चेरुर् हत-धेनुक-कानने ॥ BhP_10.15.040 // कृष्णः कमल-पत्राक्षः पुण्य-श्रवण-कीर्तनः । स्तूयमानो ऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् ॥ BhP_10.15.041 // तं गोरजश्-छुरित-कुन्तल-बद्ध-बर्ह- $ वन्य-प्रसून-रुचिरेक्षण-चारु-हासम् & वेणुम् क्वणन्तम् अनुगैर् उपगीत-कीर्तिं % गोप्यो दिदृक्षित-दृशो ऽभ्यगमन् समेताः ॥ BhP_10.15.042 //* पीत्वा मुकुन्द-मुख-सारघम् अक्षि-भृङ्गैस् $ तापं जहुर् विरह-जं व्रज-योषितो ऽह्नि & तत् सत्-कृतिं समधिगम्य विवेश गोष्ठं % savrŬa-हास-विनयं यद् अपाङ्ग-मोक्षम् ॥ BhP_10.15.043 //* तयोर् यशोदा-रोहिण्यौ पुत्रयोः पुत्र-वत्सले । यथा-कामं यथा-कालं व्यधत्तां परमाशिषः ॥ BhP_10.15.044 // गताध्वान-श्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्य-स्रग्-गन्ध-मण्डितौ ॥ BhP_10.15.045 // जनन्य्-उपहृतं प्राश्य स्वाद्य् अन्नम् उपलालितौ । संविश्य वर-शय्यायां सुखं सुषुपतुर् व्रजे ॥ BhP_10.15.046 // एवं स भगवान् कृष्णो वृन्दावन-चरः क्वचित् । ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः ॥ BhP_10.15.047 // अथ गावश् च गोपाश् च निदाघातप-pŬitÃ÷ / दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विष-दूषितम् ॥ BhP_10.15.048 // विषाम्भस् तद् उपस्पृश्य दैवोपहत-चेतसः । निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥ BhP_10.15.049 // वीक्ष्य तान् वै तथा-भूतान् कृष्णो योगेश्वरेश्वरः । ईक्षयामृत-वर्षिण्या स्व-नाथान् समजीवयत् ॥ BhP_10.15.050 // ते सम्प्रतीत-स्मृतयः समुत्थाय जलान्तिकात् । आसन् सु-विस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ BhP_10.15.051 // अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् । पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः ॥ BhP_10.15.052 // BhP_10.16.001/0 श्री-शुक उवाच विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् ॥ BhP_10.16.001 // BhP_10.16.002/0 श्री-राजोवाच कथम् अन्तर्-जले ऽगाधे न्यगृह्णाद् भगवान् अहिम् । स वै बहु-युगावासं यथासीद् विप्र कथ्यताम् ॥ BhP_10.16.002 // ब्रह्मन् भगवतस् तस्य भूम्नः स्वच्छन्द-वर्तिनः । गोपालोदार-चरितं कस् तृप्येतामृतं जुषन् ॥ BhP_10.16.003 // BhP_10.16.004/0 श्री-शुक उवाच कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाण-पया यस्मिन् पतन्त्य् उपरि-गाः खगाः ॥ BhP_10.16.004 // विप्रुष्मता विषदोर्मि- मारुतेनाभिमर्शिताः । म्रियन्ते तीर-गा यस्य प्राणिनः स्थिर-जङ्गमाः ॥ BhP_10.16.005 // तं चण्ड-वेग-विष-वीर्यम् अवेक्ष्य तेन $ दुष्टां नदीं च खल-संयमनावतारः & कृष्णः कदम्बम् अधिरुह्य ततो ऽति-तुङ्गम् % आस्फोट्य gìha-रशनो न्यपतद् विषोदे ॥ BhP_10.16.006 //* सर्प-ह्रदः पुरुष-सार-निपात-वेग- $ सङ्क्षोभितोरग-विषोच्छ्वसिताम्बु-राशिः & पर्यक् प्लुतो विष-कषाय-बिभीषणोर्मिर् % धावन् धनुः-शतम् अनन्त-बलस्य किं तत् ॥ BhP_10.16.007 //* तस्य ह्रदे विहरतो भुज-दण्ड-घूर्ण- $ वार्-घोषम् अङ्ग वर-वारण-विक्रमस्य & आश्रुत्य तत् स्व-सदनाभिभवं निरीक्ष्य % चक्षुः-श्रवाः समसरत् तद् अमृष्यमाणः ॥ BhP_10.16.008 //* तं प्रेक्षणीय-सुकुमार-घनावदातं $ श्रीवत्स-पीत-वसनं स्मित-सुन्दरास्यम् & krŬantam अप्रतिभयं कमलोदराङ्घ्रिं % सन्दश्य मर्मसु रुषा भुजया चछाद ॥ BhP_10.16.009 //* तं नाग-भोग-परिवीतम् अदृष्ट-चेष्टम् $ आलोक्य तत्-प्रिय-सखाः पशुपा भृशार्ताः & कृष्णे ऽर्पितात्म-सुहृद्-अर्थ-कलत्र-कामा % दुःखानुशोक-भय-mƬha-धियो निपेतुः ॥ BhP_10.16.010 //* गावो वृषा वत्सतर्यः क्रन्दमानाः सु-दुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ BhP_10.16.011 // अथ व्रजे महोत्पातास् त्रि-विधा ह्य् अति-दारुणाः । उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्न-भय-शंसिनः ॥ BhP_10.16.012 // तान् आलक्ष्य भयोद्विग्ना गोपा नन्द-पुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ BhP_10.16.013 // तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्-विदः । तत्-प्राणास् तन्-मनस्कास् ते दुःख-शोक-भयातुराः ॥ BhP_10.16.014 // Ã-बाल-वृद्ध-वनिताः सर्वे ऽङ्ग पशु-वृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥ BhP_10.16.015 // तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन् नोवाच प्रभाव-ज्ञो ऽनुजस्य सः ॥ BhP_10.16.016 // ते ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवल्-लक्षणैर् जग्मुः पदव्या यमुना-तटम् ॥ BhP_10.16.017 // ते तत्र तत्राब्ज-यवाङ्कुशाशनि- ध्वजोपपन्नानि पदानि विश्-पतेः । मार्गे गवाम् अन्य-पदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः ॥ BhP_10.16.018 // अन्तर् ह्रदे भुजग-भोग-परीतम् आरात् $ कृष्णं निरीहम् उपलभ्य जलाशयान्ते & गोपांश् च mƬha-धिषणान् परितः पशूंश् च % सङ्क्रन्दतः परम-कश्मलम् आपुर् आर्ताः ॥ BhP_10.16.019 //* गोप्यो ऽनुरक्त-मनसो भगवत्य् अनन्ते $ तत्-सौहृद-स्मित-विलोक-गिरः स्मरन्त्यः & ग्रस्ते ऽहिना प्रियतमे भृश-दुःख-तप्ताः % शून्यं प्रिय-व्यतिहृतं ददृशुस् त्रि-लोकम् ॥ BhP_10.16.020 //* ताः कृष्ण-मातरम् अपत्यम् अनुप्रविष्टां $ तुल्य-व्यथाः समनुगृह्य शुचः स्रवन्त्यः & तास् ता व्रज-प्रिय-कथाः कथयन्त्य आसन् % कृष्णानने ऽर्पित-दृशो मृतक-प्रतीकाः ॥ BhP_10.16.021 //* कृष्ण-प्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाव-वित् ॥ BhP_10.16.022 // इत्थम् स्व-गोकुलम् अनन्य-गतिं निरीक्ष्य $ स-स्त्री-कुमारम् अति-दुःखितम् आत्म-हेतोः & आज्ञाय मर्त्य-पदवीम् अनुवर्तमानः % स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्ग-बन्धात् ॥ BhP_10.16.023 //* तत्-प्रथ्यमान-वपुषा व्यथितात्म-भोगस् $ त्यक्त्वोन्नमय्य कुपितः स्व-फणान् भुजङ्गः & तस्थौ श्वसञ् छ्वसन-रन्ध्र-विषाम्बरीष- % स्तब्धेक्षणोल्मुक-मुखो हरिम् ईक्षमाणः ॥ BhP_10.16.024 //* तं जिह्वया द्वि-शिखया परिलेलिहानं $ द्वे सृक्वणी ह्य् अति-कराल-विषाग्नि-दृष्टिम् & krŬann अमुं परिससार यथा खगेन्द्रो % बभ्राम सो ऽप्य् अवसरं प्रसमीक्षमाणः ॥ BhP_10.16.025 //* एवं परिभ्रम-हतौजसम् उन्नतांसम् $ आनम्य तत्-पृथु-शिरःस्व् adhirƬha आद्यः & तन्-मूर्ध-रत्न-निकर-स्पर्शाति-ताम्र- % पादाम्बुजो ऽखिल-कलादि-गुरुर् ननर्त ॥ BhP_10.16.026 //* तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीय- $ गन्धर्व-सिद्ध-मुनि-चारण-देव-वध्वः & प्रीत्या मृदङ्ग-पणवानक-वाद्य-गीत- % पुष्पोपहार-नुतिभिः सहसोपसेदुः ॥ BhP_10.16.027 //* यद् यच् छिरो न नमते ऽङ्ग शतैक-शीर्ष्णस् $ तत् तन् ममर्द खर-दण्ड-धरो ऽङ्घ्रि-पातैः & क्षीणायुषो भ्रमत उल्बणम् आस्यतो ऽसृङ् % नस्तो वमन् परम-कश्मलम् आप नागः ॥ BhP_10.16.028 //* तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु $ यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः & नृत्यन् पदानुनमयन् दमयां बभूव % पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ BhP_10.16.029 //* तच्-चित्र-ताण्डव-विरुग्न-फणा-सहस्रो $ रक्तं मुखैर् उरु वमन् नृप भग्न-गात्रः & स्मृत्वा चराचर-गुरुं पुरुषं पुराणं % नारायणं तम् अरणं मनसा जगाम ॥ BhP_10.16.030 //* कृष्णस्य गर्भ-जगतो ऽति-भरावसन्नं $ पार्ष्णि-प्रहार-परिरुग्न-फणातपत्रम् & दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य % आर्ताः श्लथद्-वसन-भूषण-केश-बन्धाः ॥ BhP_10.16.031 //* तास् तं सु-विग्न-मनसो ऽथ पुरस्कृतार्भाः $ कायं निधाय भुवि भूत-पतिं प्रणेमुः & साध्व्यः k­täjali-पुटाः शमलस्य भर्तुर् % मोक्षेप्सवः शरण-दं शरणं प्रपन्नाः ॥ BhP_10.16.032 //* BhP_10.16.033/0 नाग-पत्न्य ऊचुः न्याय्यो हि दण्डः कृत-किल्बिषे ऽस्मिंस् $ तवावतारः खल-निग्रहाय & रिपोः सुतानाम् अपि तुल्य-दृष्टिर् % धत्से दमं फलम् एवानुशंसन् ॥ BhP_10.16.033 //* अनुग्रहो ऽयं भवतः कृतो हि नो दण्डो ऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वम् अमुष्य देहिनः क्रोधो ऽपि ते ऽनुग्रह एव सम्मतः ॥ BhP_10.16.034 // तपः सुतप्तं किम् अनेन पूर्वं निरस्त-मानेन च मान-देन । धर्मो ऽथ वा सर्व-जनानुकम्पया यतो भवांस् तुष्यति सर्व-जीवः ॥ BhP_10.16.035 // कस्यानुभावो ऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्परशाधिकारः । यद्-vächayà श्रीर् ललनाचरत् तपो विहाय कामान् सु-चिरं धृत-व्रता ॥ BhP_10.16.036 // न नाक-पृष्ठं न च सार्व-भौमं $ न पारमेष्ठ्यं न रसाधिपत्यम् & न योग-सिद्धीर् अपुनर्-भवं वा % vächanti यत्-पाद-रजः-प्रपन्नाः ॥ BhP_10.16.037 //* तद् एष नाथाप दुरापम् अन्यैस् तमो-जनिः क्रोध-वशो ऽप्य् अहीशः । संसार-चक्रे भ्रमतः शरीरिणो यद्-इच्छतः स्याद् विभवः समक्षः ॥ BhP_10.16.038 // नमस् तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ BhP_10.16.039 // ज्ञान-विज्ञान-नीधये ब्रह्मणे ऽनन्त-शक्तये । अगुणायाविकाराय नमस् ते प्राकृताय च ॥ BhP_10.16.040 // कालाय काल-नाभाय कालावयव-साक्षिणे । विश्वाय तद्-उपद्रष्ट्रे तत्-कर्त्रे विश्व-हेतवे ॥ BhP_10.16.041 // भूत-मात्रेन्द्रिय-प्राण- मनो-बुद्ध्य्-आशयात्मने । त्रि-गुणेनाभिमानेन gƬha-स्वात्मानुभूतये ॥ BhP_10.16.042 // नमो ऽनन्ताय सूक्ष्माय कूट-स्थाय विपश्चिते । नाना-वादानुरोधाय वाच्य-वाचक-शक्तये ॥ BhP_10.16.043 // नमः प्रमाण-मूलाय कवये शास्त्र-योनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ BhP_10.16.044 // नमः कृष्णाय रामाय वसुदेव-सुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ BhP_10.16.045 // नमो गुण-प्रदीपाय गुणात्म-च्छादनाय च । गुण-वृत्त्य्-उपलक्ष्याय गुण-द्रष्ट्रे स्व-संविदे ॥ BhP_10.16.046 // अव्याकृत-विहाराय सर्व-व्याकृत-सिद्धये । हृषीकेश नमस् ते ऽस्तु मुनये मौन-शीलिने ॥ BhP_10.16.047 // परावर-गति-ज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्-द्रष्ट्रे ऽस्य च हेतवे ॥ BhP_10.16.048 // त्वं ह्य् अस्य जन्म-स्थिति-संयमान् विभो $ गुणैर् अनीहो ऽकृत-काल-शक्ति-धृक् & तत्-तत्-स्वभावान् प्रतिबोधयन् सतः % समीक्षयामोघ-विहार ईहसे ॥ BhP_10.16.049 //* तस्यैव ते ऽमूस् तनवस् त्रि-लोक्यां $ शान्ता अशान्ता उत mƬha-योनयः & शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां % स्थातुश् च ते धर्म-परीप्सयेहतः ॥ BhP_10.16.050 //* अपराधः सकृद् भर्त्रा सोढव्यः स्व-प्रजा-कृतः । क्षन्तुम् अर्हसि शान्तात्मन् mƬhasya त्वाम् अजानतः ॥ BhP_10.16.051 // अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः । स्त्रीणां नः साधु-शोच्यानां पतिः प्राणः प्रदीयताम् ॥ BhP_10.16.052 // विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया । यच्-छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ BhP_10.16.053 // BhP_10.16.054/0 श्री-शुक उवाच इत्थं स नाग-पत्नीभिर् भगवान् समभिष्टुतः । मूर्च्छितं भग्न-शिरसं विससर्जाङ्घ्रि-कुट्टनैः ॥ BhP_10.16.054 // प्रतिलब्धेन्द्रिय-प्राणः कालियः शनकैर् हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह k­täjali÷ ॥ BhP_10.16.055 // BhP_10.16.056/0 कालिय उवाच वयं खलाः सहोत्पत्त्या तमसा दीर्घ-मन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्-ग्रहः ॥ BhP_10.16.056 // त्वया सृष्टम् इदं विश्वं धातर् गुण-विसर्जनम् । नाना-स्वभाव-वीर्यौजो- योनि-बीजाशयाकृति ॥ BhP_10.16.057 // वयं च तत्र भगवन् सर्पा जात्य्-उरु-मन्यवः । कथं त्यजामस् त्वन्-मायां दुस्त्यजां मोहिताः स्वयम् ॥ BhP_10.16.058 // भवान् हि कारणं तत्र सर्व-ज्ञो जगद्-ईश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ BhP_10.16.059 // BhP_10.16.060/0 श्री-शुक उवाच इत्य् आकर्ण्य वचः प्राह भगवान् कार्य-मानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्व-ज्ञात्य्-अपत्य-dÃrìhyo गो-नृभिर् भुज्यते नदी ॥ BhP_10.16.060 // य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्-अनुशासनम् । कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् ॥ BhP_10.16.061 // यो ऽस्मिन् स्नात्वा मद्-ÃkrŬe देवादींस् तर्पयेज् जलैः । उपोष्य मां स्मरन्न् अर्चेत् सर्व-पापैः प्रमुच्यते ॥ BhP_10.16.062 // द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्-भयात् स सुपर्णस् त्वां नाद्यान् मत्-पाद-lächitam ॥ BhP_10.16.063 // BhP_10.16.064/0 श्री-ऋषिर् उवाच मुक्तो भगवता राजन् कृष्णेनाद्भुत-कर्मणा । तं पूजयाम् आस मुदा नाग-पत्न्यश् च सादरम् ॥ BhP_10.16.064 // दिव्याम्बर-स्रङ्-मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्य-गन्धानुलेपैश् च महत्योत्पल-मालया ॥ BhP_10.16.065 // पूजयित्वा जगन्-नाथं प्रसाद्य गरुड-ध्वजम् । ततः प्रीतो ऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ BhP_10.16.066 // स-कलत्र-सुहृत्-पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृत-जला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः krŬÃ-मानुष-रूपिणः ॥ BhP_10.16.067 // BhP_10.17.001/0 श्री-राजोवाच नागालयं रमणकं कथं तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ BhP_10.17.001 // BhP_10.17.002/0 श्री-शुक उवाच उपहार्यैः सर्प-जनैर् मासि मासीह यो बलिः । वानस्पत्यो महा-बाहो नागानां प्राङ्-निरूपितः ॥ BhP_10.17.002 // स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ BhP_10.17.003 // विष-वीर्य-मदाविष्टः काद्रवेयस् तु कालियः । कदर्थी-कृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ BhP_10.17.004 // तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्-प्रियः । विजिघांसुर् महा-वेगः कालियं समपाद्रवत् ॥ BhP_10.17.005 // तम् आपतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उत्थित-नैक-मस्तकः । दद्भिः सुपर्णं व्यदशद् दद्-आयुधः कराल-जिह्रोच्छ्वसितोग्र-लोचनः ॥ BhP_10.17.006 // तं तार्क्ष्य-पुत्रः स निरस्य मन्युमान् $ प्रचण्ड-वेगो मधुसूदनासनः & पक्षेण सव्येन हिरण्य-रोचिषा % जघान कद्रु-सुतम् उग्र-विक्रमः ॥ BhP_10.17.007 //* सुपर्ण-पक्षाभिहतः कालियो ऽतीव विह्वलः । ह्रदं विवेश कालिन्द्यास् तद्-अगम्यं दुरासदम् ॥ BhP_10.17.008 // तत्रैकदा जल-चरं गरुडो भक्ष्यम् ईप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितो ऽहरत् ॥ BhP_10.17.009 // मीनान् सु-दुःखितान् दृष्ट्वा दीनान् मीन-पतौ हते । कृपया सौभरिः प्राह तत्रत्य-क्षेमम् आचरन् ॥ BhP_10.17.010 // अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् ॥ BhP_10.17.011 // तत् कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ BhP_10.17.012 // कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्य-स्रग्-गन्ध-वाससम् । महा-मणि-गणाकीर्णं जाम्बूनद-परिष्कृतम् ॥ BhP_10.17.013 // उपलभ्योत्थिताः सर्वे लब्ध-प्राणा इवासवः । प्रमोद-निभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ BhP_10.17.014 // यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि ॥ BhP_10.17.015 // रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाव-वित् । प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत । गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् ॥ BhP_10.17.016 // नन्दं विप्राः समागत्य गुरवः स-कलत्रकाः । ऊचुस् ते कालिय-ग्रस्तो दिष्ट्या मुक्तस् तवात्मजः ॥ BhP_10.17.017 // देहि दानं द्वि-जातीनां कृष्ण-निर्मुक्ति-हेतवे । नन्दः प्रीत-मना राजन् गाः सुवर्णं तदादिशत् ॥ BhP_10.17.018 // यशोदापि महा-भागा नष्ट-लब्ध-प्रजा सती । परिष्वज्याङ्कम् आरोप्य मुमोचाश्रु-कलां मुहुः ॥ BhP_10.17.019 // तां रात्रिं तत्र राजेन्द्र क्षुत्-तृड्भ्यां श्रम-कर्षिताः । ऊषुर् व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ BhP_10.17.020 // तदा शुचि-वनोद्भूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे ॥ BhP_10.17.021 // तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस् ते शरणं माया-मनुजम् ईश्वरम् ॥ BhP_10.17.022 // कृष्ण कृष्ण महा-भग हे रामामित-विक्रम । एष घोरतमो वह्निस् तावकान् ग्रसते हि नः ॥ BhP_10.17.023 // सु-दुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस् त्वच्-चरणं सन्त्यक्तुम् अकुतो-भयम् ॥ BhP_10.17.024 // इत्थं स्व-जन-वैक्लव्यं निरीक्ष्य जगद्-ईश्वरः । तम् अग्निम् अपिबत् तीव्रम् अनन्तो ऽनन्त-शक्ति-धृक् ॥ BhP_10.17.025 // BhP_10.18.001/0 श्री-शुक उवाच अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः । अनुगीयमानो न्यविशद् व्रजं गोकुल-मण्डितम् ॥ BhP_10.18.001 // व्रजे vikrŬator एवं गोपाल-च्छद्म-मायया । ग्रीष्मो नामर्तुर् अभवन् नाति-preyä छरीरिणाम् ॥ BhP_10.18.002 // स च वृन्दावन-गुणैर् वसन्त इव लक्षितः । यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ BhP_10.18.003 // यत्र निर्झर-निर्ह्राद- निवृत्त-स्वन-झिल्लिकम् । शश्वत् तच्-छीकरर्जीष- द्रुम-मण्डल-मण्डितम् ॥ BhP_10.18.004 // सरित्-सरः-प्रस्रवणोर्मि-वायुना कह्लार-कञ्जोत्पल-रेणु-हारिणा । न विद्यते यत्र वनौकसां दवो निदाघ-वह्न्य्-अर्क-भवो ऽति-शाद्वले ॥ BhP_10.18.005 // अगाध-तोय-ह्रदिनी-तटोर्मिभिर् द्रवत्-पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशु-करा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ॥ BhP_10.18.006 // वनं कुसुमितं श्रीमन् नदच्-चित्र-मृग-द्विजम् । गायन् मयूर-भ्रमरं कूजत्-कोकिल-सारसम् ॥ BhP_10.18.007 // krŬi«yamÃïas तत् क्र्ष्णो भगवान् बल-संयुतः । वेणुं विरणयन् गोपैर् गो-धनैः संवृतो ऽविशत् ॥ BhP_10.18.008 // प्रवाल-बर्ह-स्तबक- स्रग्-धातु-कृत-भूषणाः । राम-कृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ BhP_10.18.009 // कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् । वेणु-पाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥ BhP_10.18.010 // गोप-जाति-प्रतिच्छन्ना देवा गोपाल-रूपिणौ । Ŭire कृष्ण-रामौ च नटा इव नटं नृप ॥ BhP_10.18.011 // भ्रमणैर् लङ्घनैः क्षेपैर् आस्फोटन-विकर्षणैः । cikrŬatur नियुद्धेन काक-पक्ष-धरौ क्वचित् ॥ BhP_10.18.012 // क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महा-राज साधु साध्व् इति वादिनौ ॥ BhP_10.18.013 // क्वचिद् बिल्वैः क्वचित् कुम्भैः क्वचामलक-मुष्टिभिः । अस्पृश्य-नेत्र-बन्धाद्यैः क्वचिन् मृग-खगेहया ॥ BhP_10.18.014 // क्वचिच् च दर्दुर-प्लावैर् विविधैर् उपहासकैः । कदाचित् स्यन्दोलिकया कर्हिचिन् नृप-चेष्टया ॥ BhP_10.18.015 // एवं तौ लोक-सिद्धाभिः krŬÃbhiÓ चेरतुर् वने । नद्य्-अद्रि-द्रोणि-कुञ्जेषु काननेषु सरःसु च ॥ BhP_10.18.016 // पशूंश् चारयतोर् गोपैस् तद्-वने राम-कृष्णयोः । गोप-रूपी प्रलम्बो ऽगाद् असुरस् तज्-जिहीर्षया ॥ BhP_10.18.017 // तं विद्वान् अपि दाशार्हो भगवान् सर्व-दर्शनः । अन्वमोदत तत्-सख्यं वधं तस्य विचिन्तयन् ॥ BhP_10.18.018 // तत्रोपाहूय गोपालान् कृष्णः प्राह विहार-वित् । हे गोपा विहरिष्यामो द्वन्द्वी-भूय यथा-यथम् ॥ BhP_10.18.019 // तत्र चक्रुः परिवृढौ गोपा राम-जनार्दनौ । कृष्ण-सङ्घट्टिनः केचिद् आसन् रामस्य चापरे ॥ BhP_10.18.020 // आचेरुर् विविधाः krŬà वाह्य-वाहक-लक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ BhP_10.18.021 // वहन्तो वाह्यमानाश् च चारयन्तश् च गो-धनम् । भाण्डीरकं नाम वटं जग्मुः कृष्ण-पुरोगमाः ॥ BhP_10.18.022 // राम-सङ्घट्टिनो यर्हि श्रीदाम-वृषभादयः । krŬÃyÃæ जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप ॥ BhP_10.18.023 // उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस् तु प्रलम्बो रोहिणी-सुतम् ॥ BhP_10.18.024 // अविषह्यं मन्यमानः कृष्णं दानव-पुङ्गवः । वहन् द्रुततरं प्रागाद् अवरोहणतः परम् ॥ BhP_10.18.025 // तम् उद्वहन् धरणि-धरेन्द्र-गौरवं $ महासुरो विगत-रयो निजं वपुः & स आस्थितः पुरट-परिच्छदो बभौ % तडिद्-द्युमान् उडुपति-vì इवाम्बुदः ॥ BhP_10.18.026 //* निरीक्ष्य तद्-वपुर् अलम् अम्बरे चरत् $ प्रदीप्त-दृग् भ्रु-कुटि-तटोग्र-दंष्ट्रकम् & ज्वलच्-छिखं कटक-किरीट-कुण्डल- % त्विषाद्भुतं हलधर ईषद् अत्रसत् ॥ BhP_10.18.027 //* अथागत-स्मृतिर् अभयो रिपुं बलो विहाय सार्थम् इव हरन्तम् आत्मनः । रुषाहनच् छिरसि दृढेन मुष्टिना सुराधिपो गिरिम् इव वज्र-रंहसा ॥ BhP_10.18.028 // स आहतः सपदि विशीर्ण-मस्तको मुखाद् वमन् रुधिरम् अपस्मृतो ऽसुरः । महा-रवं व्यसुर् अपतत् समीरयन् गिरिर् यथा मघवत आयुधाहतः ॥ BhP_10.18.029 // दृष्ट्वा प्रलम्बं निहतं बलेन बल-शालिना । गोपाः सु-विस्मिता आसन् साधु साध्व् इति वादिनः ॥ BhP_10.18.030 // आशिषो ऽभिगृणन्तस् तं प्रशशंसुस् तद्-अर्हणम् । प्रेत्यागतम् इवालिङ्ग्य प्रेम-विह्वल-चेतसः ॥ BhP_10.18.031 // पापे प्रलम्बे निहते देवाः परम-निर्वृताः । अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति ॥ BhP_10.18.032 // BhP_10.19.001/0 श्री-शुक उवाच krŬÃsakte«u गोपेषु तद्-गावो दूर-चारिणीः । स्वैरं चरन्त्यो विविशुस् तृण-लोभेन गह्वरम् ॥ BhP_10.19.001 // अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दाव-तर्षिताः ॥ BhP_10.19.002 // ते ऽपश्यन्तः पशून् गोपाः कृष्ण-रामादयस् तदा । जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् ॥ BhP_10.19.003 // तृणैस् तत्-खुर-दच्-छिन्नैर् गोष्-पदैर् अङ्कितैर् गवाम् । मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ BhP_10.19.004 // मुञ्जाटव्यां भ्रष्ट-मार्गं क्रन्दमानं स्व-गोधनम् । सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् ॥ BhP_10.19.005 // ता आहूता भगवता मेघ-गम्भीरया गिरा । स्व-नाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ BhP_10.19.006 // ततः समन्ताद् दव-धूमकेतुर् यदृच्छयाभूत् क्षय-कृद् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैर् विलेलिहानः स्थिर-जङ्गमान् महान् ॥ BhP_10.19.007 // तम् आपतन्तं परितो दवाग्निं गोपाश् च गावः प्रसमीक्ष्य भीताः । ऊचुश् च कृष्णं स-बलं प्रपन्ना यथा हरिं मृत्यु-भयार्दिता जनाः ॥ BhP_10.19.008 // कृष्ण कृष्ण महा-वीर हे रामामोघ विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥ BhP_10.19.009 // नूनं त्वद्-बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् । वयं हि सर्व-धर्म-ज्ञ त्वन्-नाथास् त्वत्-परायणाः ॥ BhP_10.19.010 // BhP_10.19.011/0 श्री-शुक उवाच वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्य् abhëata ॥ BhP_10.19.011 // तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् । पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ BhP_10.19.012 // ततश् च ते ऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥ BhP_10.19.013 // कृष्णस्य योग-वीर्यं तद् योग-मायानुभावितम् । दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरे ऽमरम् ॥ BhP_10.19.014 // गाः सन्निवर्त्य सायाह्ने सह-रामो जनार्दनः । वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः ॥ BhP_10.19.015 // गोपीनां परमानन्द आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत् ॥ BhP_10.19.016 // BhP_10.20.001/0 श्री-शुक उवाच तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्ब-वधम् एव च ॥ BhP_10.20.001 // गोप-वृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः । मेनिरे देव-प्रवरौ कृष्ण-रामौ व्रजं गतौ ॥ BhP_10.20.002 // ततः प्रावर्तत प्रावृट् सर्व-सत्त्व-समुद्भवा । विद्योतमान-परिधिर् विस्फूर्जित-नभस्-तला ॥ BhP_10.20.003 // सान्द्र-नीलाम्बुदैर् व्योम स-विद्युत्-स्तनयित्नुभिः । अस्पष्ट-ज्योतिर् आच्छन्नं ब्रह्मेव स-गुणं बभौ ॥ BhP_10.20.004 // अष्टौ मासान् निपीतं यद् भूम्याश् चोद-मयं वसु । स्व-गोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते ॥ BhP_10.20.005 // तडिद्वन्तो महा-मेघाश् चण्ड -श्वसन -वेपिताः । प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव ॥ BhP_10.20.006 // तपः-कृशा देव-mŬhà आसीद् वर्षीयसी मही । यथैव काम्य-तपसस् तनुः सम्प्राप्य तत्-फलम् ॥ BhP_10.20.007 // निशा-मुखेषु खद्योतास् तमसा भान्ति न ग्रहाः । यथा पापेन pëaï¬Ã न हि वेदाः कलौ युगे ॥ BhP_10.20.008 // श्रुत्वा पर्जन्य-निनदं मण्डुकाः ससृजुर् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ BhP_10.20.009 // आसन्न् उत्पथ-गामिन्यः क्षुद्र-नद्यो ऽनुशुष्यतीः । पुंसो यथास्वतन्त्रस्य देह-द्रविण -सम्पदः ॥ BhP_10.20.010 // हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता । उच्छिलीन्ध्र-कृत-च्छाया नृणां श्रीर् इव भूर् अभूत् ॥ BhP_10.20.011 // क्षेत्राणि शष्य-सम्पद्भिः कर्षकाणां मुदं ददुः । मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् ॥ BhP_10.20.012 // जल-स्थलौकसः सर्वे नव-वारि-निषेवया । अबिभ्रन् रुचिरं रूपं यथा हरि-निषेवया ॥ BhP_10.20.013 // सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् । अपक्व-योगिनश् चित्तं कामाक्तं गुण-युग् यथा ॥ BhP_10.20.014 // गिरयो वर्ष-धाराभिर् हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर् यथाधोक्षज-चेतसः ॥ BhP_10.20.015 // मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः ॥ BhP_10.20.016 // लोक-बन्धुषु मेघेषु विद्युतश् चल-सौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव ॥ BhP_10.20.017 // धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् । व्यक्ते गुण-व्यतिकरे ऽगुणवान् पुरुषो यथा ॥ BhP_10.20.018 // न रराजोडुपश् छन्नः स्व-ज्योत्स्ना-राजितैर् घनैः । अहं-मत्या भासितया स्व-भासा पुरुषो यथा ॥ BhP_10.20.019 // मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः । गृहेषु तप्त-निर्विण्णा यथाच्युत-जनागमे ॥ BhP_10.20.020 // पीत्वापः पादपाः पद्भिर् आसन् नानात्म-मूर्तयः । प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया ॥ BhP_10.20.021 // सरःस्व् अशान्त-रोधःसु न्यूषुर् अङ्गापि सारसाः । गृहेष्व् अशान्त-कृत्येषु ग्राम्या इव दुराशयाः ॥ BhP_10.20.022 // जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे । pëaï¬inÃm असद्-वादैर् वेद-मार्गाः कलौ यथा ॥ BhP_10.20.023 // व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः । यथाशिषो विश्-पतयः काले काले द्विजेरिताः ॥ BhP_10.20.024 // एवं वनं तद् वर्षिष्ठं पक्व-खर्जुर-जम्बुमत् । गो-गोपालैर् वृतो रन्तुं स-बलः प्राविशद् धरिः ॥ BhP_10.20.025 // धेनवो मन्द-गामिन्य ऊधो-भारेण भूयसा । ययुर् भगवताहूता द्रुतं प्रीत्या स्नुत-स्तनाः ॥ BhP_10.20.026 // वनौकसः प्रमुदिता वन-राजीर् मधु-च्युतः । जल-धारा गिरेर् नादाद् आसन्ना ददृशे गुहाः ॥ BhP_10.20.027 // क्वचिद् वनस्पति-क्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्द-मूल-फलाशनः ॥ BhP_10.20.028 // दध्य्-ओदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः ॥ BhP_10.20.029 // शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधो-भर-श्रमाः ॥ BhP_10.20.030 // प्रावृट्-श्रियं च तां वीक्ष्य सर्व-काल-सुखावहाम् । भगवान् पूजयां चक्रे आत्म-शक्त्य्-उपबृंहिताम् ॥ BhP_10.20.031 // एवं निवसतोस् तस्मिन् राम-केशवयोर् व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्-अपरुषानिला ॥ BhP_10.20.032 // शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानाम् इव चेतांसि पुनर् योग-निषेवया ॥ BhP_10.20.033 // व्योम्नो ऽब्भ्रं भूत-शाबल्यं भुवः पङ्कम् अपां मलम् । शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् ॥ BhP_10.20.034 // सर्व-स्वं जलदा हित्वा विरेजुः शुभ्र-वर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्त-किल्बिषाः ॥ BhP_10.20.035 // गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ BhP_10.20.036 // नैवाविदन् क्षीयमाणं जलं गाध-जले-चराः । यथायुर् अन्व्-अहं क्षय्यं नरा mƬhÃ÷ कुटुम्बिनः ॥ BhP_10.20.037 // गाध-वारि-चरास् तापम् अविन्दञ् छरद्-अर्क-जम् । यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः ॥ BhP_10.20.038 // शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः । यथाहं-ममतां धीराः शरीरादिष्व् अनात्मसु ॥ BhP_10.20.039 // निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्-आगमे । आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः ॥ BhP_10.20.040 // केदारेभ्यस् त्व् अपो ऽगृह्णन् कर्षका दृढ-सेतुभिः । यथा प्राणैः स्रवज् ज्ञानं तन्-निरोधेन योगिनः ॥ BhP_10.20.041 // शरद्-अर्कांशु-जांस् तापान् भूतानाम् उडुपो ऽहरत् । देहाभिमान-जं बोधो मुकुन्दो व्रज-योषिताम् ॥ BhP_10.20.042 // खम् अशोभत निर्मेघं शरद्-विमल-तारकम् । सत्त्व-युक्तं यथा चित्तं शब्द-ब्रह्मार्थ-दर्शनम् ॥ BhP_10.20.043 // अखण्ड-मण्डलो व्योम्नि रराजोडु-गणैः शशी । यथा यदु-पतिः कृष्णो वृष्णि-चक्रावृतो भुवि ॥ BhP_10.20.044 // आश्लिष्य सम-शीतोष्णं प्रसून-वन-मारुतम् । जनास् तापं जहुर् गोप्यो न कृष्ण-हृत-चेतसः ॥ BhP_10.20.045 // गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्व-वृषैः फलैर् ईश-क्रिया इव ॥ BhP_10.20.046 // उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ BhP_10.20.047 // पुर-ग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः । बभौ भूः पक्व-Óa«yìhyà कलाभ्यां नितरां हरेः ॥ BhP_10.20.048 // वणिङ्-मुनि-नृप-स्नाता निर्गम्यार्थान् प्रपेदिरे । वर्ष-रुद्धा यथा सिद्धाः स्व-पिण्डान् काल आगते ॥ BhP_10.20.049 // BhP_10.21.001/0 श्री-शुक उवाच इत्थं शरत्-स्वच्छ-जलं पद्माकर-सुगन्धिना । न्यविशद् वायुना वातं स -गो-गोपालको ऽच्युतः ॥ BhP_10.21.001 // कुसुमित-वनराजि-शुष्मि-भृङ्ग द्विज-कुल-घुष्ट-सरः-सरिन्-महीध्रम् । मधुपतिर् अवगाह्य चारयन् गाः सह-पशु-पाल-बलश् चुकूज वेणुम् ॥ BhP_10.21.002 // तद् व्रज-स्त्रिय आश्रुत्य वेणु-गीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन् ॥ BhP_10.21.003 // तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्ण-चेष्टितम् । नाशकन् स्मर-वेगेन विक्षिप्त-मनसो नृप ॥ BhP_10.21.004 // barhÃpŬaæ नट-वर-वपुः कर्णयोः कर्णिकारं $ बिभ्रद् वासः कनक-कपिशं वैजयन्तीं च मालाम् & रन्ध्रान् वेणोर् अधर-सुधयापूरयन् गोप-वृन्दैर् % वृन्दारण्यं स्व-पद-रमणं प्राविशद् गीत-कीर्तिः ॥ BhP_10.21.005 //* इति वेणु-रवं राजन् सर्व-भूत-मनोहरम् । श्रुत्वा व्रज-स्त्रियः सर्वा वर्णयन्त्यो ऽभिरेभिरे ॥ BhP_10.21.006 // BhP_10.21.007/0 श्री-गोप्य ऊचुः अक्षण्वतां फलम् इदं न परं विदामः $ सख्यः पशून् अनविवेशयतोर् वयस्यैः & वक्त्रं व्रजेश-सुतयोर् अनवेणु-जुष्टं % यैर् वा निपीतम् अनुरक्त-कटाक्ष-मोक्षम् ॥ BhP_10.21.007 //* चूत-प्रवाल-बर्ह-स्तबकोत्पलाब्ज मालानुपृक्त-परिधान-विचित्र-वेशौ । मध्ये विरेजतुर् अलं पशु-पाल-गोष्ठ्यां रङ्गे यथा नट-वरौ क्वच गायमानौ ॥ BhP_10.21.008 // गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् $ दामोदराधर-सुधाम् अपि गोपिकानाम् & भुङ्क्ते स्वयं यद् अवशिष्ट-रसं ह्रदिन्यो % हृष्यत्-त्वचो ऽश्रु मुमुचुस् तरवो यथार्यः ॥ BhP_10.21.009 //* वृन्दावनं सखि भुवो वितनोति कीऋतिं $ यद् देवकी-सुत-पदाम्बुज-लब्ध-लक्ष्मि & गोविन्द-वेणुम् अनु मत्त-मयूर-नृत्यं % प्रेक्ष्याद्रि-सान्व्-अवरतान्य-समस्त-सत्त्वम् ॥ BhP_10.21.010 //* धन्याः स्म mƬha-गतयो ऽपि हरिण्य एता $ या नन्द-नन्दनम् उपात्त-विचित्र-वेशम् & आकर्ण्य वेणु-रणितं सह-कृष्ण-साराः % पूजां दधुर् विरचितां प्रणयावलोकैः ॥ BhP_10.21.011 //* कृष्णं निरीक्ष्य वनितोत्सव-रूप-शीलं $ श्रुत्वा च तत्-क्वणित-वेणु-विविक्त-गीतम् & देव्यो विमान-गतयः स्मर-नुन्न-सारा % भ्रश्यत्-प्रसून-कबरा मुमुहुर् विनीव्यः ॥ BhP_10.21.012 //* गावश् च कृष्ण-मुख-निर्गत-वेणु-गीत $ पीयूषम् उत्तभित-कर्ण-पुटैः पिबन्त्यः & शावाः स्नुत-स्तन-पयः-कवलाः स्म तस्थुर् % गोविन्दम् आत्मनि दृशाश्रु-कलाः स्पृशन्त्यः ॥ BhP_10.21.013 //* प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् $ कृष्णेक्षितं तद्-उदितं कल-वेणु-गीतम् & आरुह्य ये द्रुम-भुजान् रुचिर-प्रवालान् % शृण्वन्ति मीलित-दृशो विगतान्य-वाचः ॥ BhP_10.21.014 //* नद्यस् तदा तद् उपधार्य मुकुन्द-गीतम् $ आवर्त-लक्षित-मनोभव-भग्न-वेगाः & आलिङ्गन-स्थगितम् ऊर्मि-भुजैर् मुरारेर् % गृह्णन्ति पाद-युगलं कमलोपहाराः ॥ BhP_10.21.015 //* दृष्ट्वातपे व्रज-पशून् सह राम-गोपैः $ सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् & प्रेम-प्रवृद्ध उदितः कुसुमावलीभिः % सख्युर् व्यधात् स्व-वपुषाम्बुद आतपत्रम् ॥ BhP_10.21.016 //* पूर्णाः पुलिन्द्य उरुगाय-पदाब्ज-राग $ श्री-कुङ्कुमेन दयिता-स्तन-मण्डितेन & तद्-दर्शन-स्मर-रुजस् तृण-रूषितेन % लिम्पन्त्य आनन-कुचेषु जहुस् तद्-आधिम् ॥ BhP_10.21.017 //* हन्तायम् अद्रिर् अबला हरि-दास-वर्यो $ यद् राम-कृष्ण-चरण-स्परश-प्रमोदः & मानं तनोति सह-गो-गणयोस् तयोर् यत् % पानीय-सूयवस-कन्दर-कन्दमूलैः ॥ BhP_10.21.018 //* गा गोपकैर् अनु-वनं नयतोर् उदार $ वेणु-स्वनैः कल-पदैस् तनु-भृत्सु सख्यः & अस्पन्दनं गति-मतां पुलकस् तरुणां % निर्योग-पाश-कृत-लक्षणयोर् विचित्रम् ॥ BhP_10.21.019 //* एवं-विधा भगवतो या वृन्दावन-चारिणः । वर्णयन्त्यो मिथो गोप्यः krŬÃs तन्-मयतां ययुः ॥ BhP_10.21.020 // BhP_10.22.001/0 श्री-शुक उवाच हेमन्ते प्रथमे मासि नन्द-व्रज-कमारिकाः । चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्-अर्चन-व्रतम् ॥ BhP_10.22.001 // आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते ऽरुणे । कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् ॥ BhP_10.22.002 // गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूप-दीपकैः । उच्चावचैश् चोपहारैः प्रवाल-फल-तण्डुलैः ॥ BhP_10.22.003 // कात्यायनि महा-माये महा-योगिन्य् अधीश्वरि । नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कमारिकाः ॥ BhP_10.22.004 // एवं मासं व्रतं चेरुः कुमार्यः कृष्ण-चेतसः । भद्रकालीं समानर्चुर् भूयान् नन्द-सुतः पतिः ॥ BhP_10.22.005 // ऊषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्ध-बाहवः । कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥ BhP_10.22.006 // नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्व-वत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ BhP_10.22.007 // भगवांस् तद् अभिप्रेत्य कृष्नो योगेश्वरेश्वरः । वयस्यैर् आवृतस् तत्र गतस् तत्-कर्म-सिद्धये ॥ BhP_10.22.008 // तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ BhP_10.22.009 // अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद् यूयं व्रत-कर्शिताः ॥ BhP_10.22.010 // न मयोदित-पूर्वं वा अनृतं तद् इमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सु-मध्यमाः ॥ BhP_10.22.011 // तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेम-परिप्लुताः । vrŬitÃ÷ प्रेक्ष्य चान्योन्यं जात-हासा न निर्ययुः ॥ BhP_10.22.012 // एवं ब्रुवति गोविन्दे नर्मणाक्षिप्त-चेतसः । Ã-कण्ठ-मग्नाः शीतोदे वेपमानास् तम् अब्रुवन् ॥ BhP_10.22.013 // मानयं भोः कृथास् त्वां तु नन्द-गोप-सुतं प्रियम् । जानीमो ऽङ्ग व्रज-श्लाघ्यं देहि वासांसि वेपिताः ॥ BhP_10.22.014 // श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्म-ज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ BhP_10.22.015 // BhP_10.22.016/0 श्री-भगवान् उवाच भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्व-वासांसि प्रतीच्छत शुचि-स्मिताः । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ॥ BhP_10.22.016 // ततो जलाशयात् सर्वा दारिकाः शीत-वेपिताः । पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीत-कर्शिताः ॥ BhP_10.22.017 // भगवान् आहता वीक्ष्य शुद्ध -भाव-प्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच स-स्मितम् ॥ BhP_10.22.018 // यूयं विवस्त्रा यद् अपो धृत-व्रता व्यगाहतैतत् तद् उ देव-हेलनम् । baddhväjaliæ मूर्ध्न्य् अपनुत्तये ऽंहसः कृत्वा नमो ऽधो-वसनं प्रगृह्यताम् ॥ BhP_10.22.019 // इत्य् अच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रत-च्युतिम् । तत्-पूर्ति-कामास् तद्-अशेष-कर्मणां साक्षात्-कृतं नेमुर् अवद्य-मृग् यतः ॥ BhP_10.22.020 // तास् तथावनता दृष्ट्वा भगवान् देवकी-सुतः । वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः ॥ BhP_10.22.021 // दृढं प्रलब्धास् त्रपया च हापिताः $ प्रस्तोभिताः krŬana-वच् च कारिताः & वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं % ता नाभ्यसूयन् प्रिय-सङ्ग-निर्वृताः ॥ BhP_10.22.022 //* परिधाय स्व-वासांसि प्रेष्ठ-सङ्गम-सज्जिताः । गृहीत-चित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ BhP_10.22.023 // तासां विज्ञाय भगवान् स्व-पाद-स्पर्श-काम्यया । धृत-व्रतानां सङ्कल्पम् आह दामोदरो ऽबलाः ॥ BhP_10.22.024 // सङ्कल्पो विदितः साध्व्यो भवतीनां मद्-अर्चनम् । मयानुमोदितः सो ऽसौ सत्यो भवितुम् अर्हति ॥ BhP_10.22.025 // न मय्य् आवेशित-धियां कामः कामाय कल्पते । भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते ॥ BhP_10.22.026 // याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥ BhP_10.22.027 // BhP_10.22.028/0 श्री-शुक उवाच इत्य् आदिष्टा भगवता लब्ध-कामाः कुमारिकाः । ध्यायन्त्यस् तत्-पदाम्भोजम् कृच्छ्रान् निर्विविशुर् व्रजम् ॥ BhP_10.22.028 // अथ गोपैः परिवृतो भगवान् देवकी-सुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ BhP_10.22.029 // निदघार्कातपे तिग्मे छायाभिः स्वाभिर् आत्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः ॥ BhP_10.22.030 // हे स्तोक-कृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप ॥ BhP_10.22.031 // पश्यतैतान् महा-भागान् परार्थैकान्त-जीवितान् । वात-वर्षातप-हिमान् सहन्तो वारयन्ति नः ॥ BhP_10.22.032 // अहो एषां वरं जन्म सर्व -प्राण्य्-उपजीवनम् । सु-जनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ BhP_10.22.033 // पत्र-पुष्प-फल-च्छाया- मूल-वल्कल-दारुभिः । गन्ध-निर्यास-भस्मास्थि- तोक्मैः कामान् वितन्वते ॥ BhP_10.22.034 // एतावज् जन्म-साफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेय-आचरणं सदा ॥ BhP_10.22.035 // इति प्रवाल-स्तबक- फल-पुष्प-दलोत्करैः । तरूणां नम्र-शाखानां मध्यतो यमुनां गतः ॥ BhP_10.22.036 // तत्र गाः पाययित्वापः सु-मृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥ BhP_10.22.037 // तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्ण-रामाव् उपागम्य क्षुध्-आर्ता इदम् अब्रवन् ॥ BhP_10.22.038 // BhP_10.23.001/0 श्री-गोप ऊचुः राम राम महा-बाहो कृष्ण दुष्ट-निबर्हण । एषा वै बाधते क्षुन् नस् तच्-छान्तिं कर्तुम् अर्हथः ॥ BhP_10.23.001 // BhP_10.23.002/0 श्री-शुक उवाच इति विज्ञापितो गोपैर् भगवान् देवकी-सुतः । भक्ताया विप्र-भार्यायाः प्रसीदन्न् इदम् अब्रवीत् ॥ BhP_10.23.002 // प्रयात देव-यजनं ब्राह्मणा ब्रह्म-वादिनः । सत्रम् आङ्गिरसं नाम ह्य् आसते स्वर्ग-काम्यया ॥ BhP_10.23.003 // तत्र गत्वौदनं गोपा याचतास्मद्-विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ BhP_10.23.004 // इत्य् आदिष्टा भगवता गत्वा याचन्त ते तथा । k­täjali-पुटा विप्रान् दण्ड-वत् पतिता भुवि ॥ BhP_10.23.005 // हे भूमि-देवाः शृणुत कृष्णस्यादेश-कारिणः । prÃptä जानीत भद्रं वो गोपान् नो राम-चोदितान् ॥ BhP_10.23.006 // गाश् चारयन्ताव् अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर् द्विजा ओदनम् अर्थिनोर् यदि श्रद्धा च वो यच्छत धर्म-वित्तमाः ॥ BhP_10.23.007 // दीक्षायाः पशु-संस्थायाः सौत्रामण्याश् च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति ॥ BhP_10.23.008 // इति ते भगवद्-याच्ञां शृण्वन्तो ऽपि न शुश्रुवुः । क्षुद्राशा भूरि-कर्माणो बालिशा वृद्ध-मानिनः ॥ BhP_10.23.009 // देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥ BhP_10.23.010 // तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् । मनुष्य-दृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो na menire ॥ BhP_10.23.011 // na te yad om iti procur na neti ca parantapa / गोपा निराशाः प्रत्येत्य तथोचुः कृष्ण-रामयोः ॥ BhP_10.23.012 // तद् उपाकर्ण्य भगवान् प्रहस्य जगद्-ईश्वरः । व्याजहार पुनर् गोपान् दर्शयन् लौकिकीं गतिम् ॥ BhP_10.23.013 // मां ज्ञापयत पत्नीभ्यः स-सङ्कर्षणम् आगतम् । दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया ॥ BhP_10.23.014 // गत्वाथ पत्नी-शालायां दृष्ट्वासीनाः स्व्-अलङ्कृताः । नत्वा द्विज-सतीर् गोपाः प्रश्रिता इदम् अब्रुवन् ॥ BhP_10.23.015 // नमो वो विप्र-पत्नीभ्यो निबोधत वचांसि नः । इतो ऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ BhP_10.23.016 // गाश् चारयन् स गोपालैः स-रामो दूरम् आगतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ BhP_10.23.017 // श्रुत्वाच्युतम् उपायातं नित्यं तद्-दर्शनोत्सुकाः । तत्-कथाक्षिप्त-मनसो बभूवुर् जात-सम्भ्रमाः ॥ BhP_10.23.018 // चतुर्-विधं बहु-गुणम् अन्नम् आदाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥ BhP_10.23.019 // निषिध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः । भगवत्य् उत्तम-श्लोके दीर्घ-श्रुत -धृताशयाः ॥ BhP_10.23.020 // यमुनोपवने ऽशोक नव-पल्लव-मण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ BhP_10.23.021 // श्यामं हिरण्य-परिधिं वनमाल्य-बर्ह- $ धातु-प्रवाल-नट-वेषम् अनव्रतांसे & विन्यस्त-हस्तम् इतरेण धुनानम् अब्जं % कर्णोत्पलालक-कपोल-मुखाब्ज-हासम् ॥ BhP_10.23.022 //* प्रायः-श्रुत-प्रियतमोदय-कर्ण-पूरैर् $ यस्मिन् निमग्न-मनसस् तम् अथाक्षि-रन्द्रैः & अन्तः प्रवेश्य सु-चिरं परिरभ्य तापं % प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ BhP_10.23.023 //* तास् तथा त्यक्त-सर्वाशाः प्राप्ता आत्म-दिदृक्षया । विज्ञायाखिल-दृग्-द्रष्टा प्राह प्रहसिताननः ॥ BhP_10.23.024 // स्वागतं वो महा-भागा आस्यतां करवाम किम् । यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः ॥ BhP_10.23.025 // नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थ-दर्शिनः । अहइतुक्य् अव्यवहितां भक्तिम् आत्म-प्रिये यथा ॥ BhP_10.23.026 // प्राण-बुद्धि-मनः-स्वात्म दारापत्य-धनादयः । यत्-सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥ BhP_10.23.027 // तद् यात देव-यजनं पतयो वो द्विजातयः । स्व-सत्रं पारयिष्यन्ति युष्माभिर् गृह-मेधिनः ॥ BhP_10.23.028 // BhP_10.23.029/0 श्री-पत्न्य ऊचुः मैवं विभो ऽर्हति भवान् गदितुं न्र्-शंसं $ सत्यं कुरुष्व निगमं तव पद-मूलम् & प्राप्ता वयं तुलसि-दाम पदावसृष्टं % केशैर् निवोढुम् अतिलङ्घ्य समस्त-बन्धून् ॥ BhP_10.23.029 //* गृह्णन्ति नो न पतयः पितरौ सुता वा $ न भ्रातृ-बन्धु-सुहृदः कुत एव चान्ये & तस्माद् भवत्-प्रपदयोः पतितात्मनां नो % नान्या भवेद् गतिर् अरिन्दम तद् विधेहि ॥ BhP_10.23.030 //* BhP_10.23.031/0 श्री-भगवान् उवाच पतयो नाभ्यसूयेरन् पितृ-भ्रातृ-सुतादयः । लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते ॥ BhP_10.23.031 // न प्रीतये ऽनुरागाय ह्य् अङ्ग-सङ्गो नृणाम् इह । तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ ॥ BhP_10.23.032 // श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ BhP_10.23.033 // BhP_10.23.034/0 श्री-शुक उवाच इत्य् उक्ता द्विज-पत्न्यस् ता यज्ञ-वाटं पुनर् गताः । ते चानसूयवस् ताभिः स्त्रीभिः सत्रम् अपारयन् ॥ BhP_10.23.034 // तत्रैका विधृता भर्त्रा भगवन्तं यथा-श्रुतम् । हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ BhP_10.23.035 // भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् । चतुर्-विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ BhP_10.23.036 // एवं लीला-नर-वपुर् न्र्-लोकम् अनुशीलयन् । रेमे गो-गोप-गोपीनां रमयन् रूप-वाक्-कृतैः ॥ BhP_10.23.037 // अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृ-विडम्बयोः ॥ BhP_10.23.038 // दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् । आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् ॥ BhP_10.23.039 // धिग् जन्म नस् त्रि-वृद् यत् तद् धिग् व्रतं धिग् बहु-ज्ञताम् । धिक् कुलं धिक् क्रिया-दाक्ष्यं विमुखा ये त्व् अधोक्षजे ॥ BhP_10.23.040 // नूनं भगवतो माया योगिनाम् अपि मोहिनी । यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ BhP_10.23.041 // अहो पश्यत नारीणाम् अपि कृष्णे जगद्-गुरौ । दुरन्त-भावं यो ऽविध्यन् मृत्यु-पाशान् गृहाभिधान् ॥ BhP_10.23.042 // नासां द्विजाति-संस्कारो न निवासो गुराव् अपि । न तपो नात्म-मीमांसा न शौचं न क्रियाः शुभाः ॥ BhP_10.23.043 // तथापि ह्य् उत्तमः-श्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥ BhP_10.23.044 // ननु स्वार्थ-vimƬhÃnÃæ प्रमत्तानां गृहेहया । अहो नः स्मारयाम् आस गोप-वाक्यैः सतां गतिः ॥ BhP_10.23.045 // अन्यथा पूर्ण-कामस्य कैवल्याद्य्-अशिषां पतेः । ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् ॥ BhP_10.23.046 // हित्वान्यान् भजते यं श्रीः पाद-स्पर्शाशयासकृत् । स्वात्म-दोषापवर्गेण तद्-याच्ञा जन-मोहिनी ॥ BhP_10.23.047 // देशः कालः पृथग् द्रव्यं मन्त्र-तन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्-मयः ॥ BhP_10.23.048 // स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः । जातो यदुष्व् इत्य् आशृण्म ह्य् अपि mƬhà न विद्महे ॥ BhP_10.23.049 // तस्मै नमो भगवते कृष्णायाकुण्ठ-मेधसे । यन्-माया-मोहित-धियो भ्रमामः कर्म-वर्त्मसु ॥ BhP_10.23.050 // स वै न आद्यः पुरुषः स्व-माया-मोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् ॥ BhP_10.23.051 // इति स्वाघम् अनुस्मृत्य कृष्णे ते कृत-हेलनाः । दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् ॥ BhP_10.23.052 // BhP_10.24.001/0 श्री-शुक उवाच भगवान् अपि तत्रैव बलदेवेन संयुतः । अपश्यन् निवसन् गोपान् इन्द्र-याग-कृतोद्यमान् ॥ BhP_10.24.001 // तद्-अभिज्ञो ऽपि भगवान् सर्वात्मा सर्व-दर्शनः । प्रश्रयावनतो ऽपृच्छद् वृद्धान् नन्द-पुरोगमान् ॥ BhP_10.24.002 // कथ्यतां मे पितः को ऽयं सम्भ्रमो व उपागतः । किं फलं कस्य वोद्देशः केन वा साध्यते मखः ॥ BhP_10.24.003 // एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनाम् इह ॥ BhP_10.24.004 // अस्त्य् अस्व-पर-दृष्टीनाम् अमित्रोदास्त-विद्विषाम् । उदासीनो ऽरि-वद् वर्ज्य आत्म-वत् सुहृद् उच्यते ॥ BhP_10.24.005 // ज्ञत्वाज्ञात्वा च कर्माणि जनो ऽयम् अनुतिष्ठति । विदुषः कर्म-सिद्धिः स्याद् यथा नाविदुषो भवेत् ॥ BhP_10.24.006 // तत्र तावत् क्रिया-योगो भवतां किं विचारितः । अथ वा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् ॥ BhP_10.24.007 // BhP_10.24.008/0 श्री-नन्द उवाच पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्म-मूर्तयः । ते ऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ BhP_10.24.008 // तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् । द्रव्यैस् तद्-रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः ॥ BhP_10.24.009 // तच्-छेषेणोपजीवन्ति त्रि-वर्ग-फल-हेतवे । पुंसां पुरुष-काराणां पर्जन्यः फल-भावनः ॥ BhP_10.24.010 // य एनं विसृजेद् धर्मं परम्पर्यागतं नरः । कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् ॥ BhP_10.24.011 // BhP_10.24.012/0 श्री-शुक उवाच वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ BhP_10.24.012 // BhP_10.24.013/0 श्री-भगवान् उवाच कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ BhP_10.24.013 // अस्ति चेद् ईश्वरः कश्चित् फल-रूप्य् अन्य-कर्मणाम् । कर्तारं भजते सो ऽपि न ह्य् अकर्तुः प्रभुर् हि सः ॥ BhP_10.24.014 // किम् इन्द्रेणेह भूतानां स्व-स्व-कर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभाव-विहितं नृणाम् ॥ BhP_10.24.015 // स्वभाव-तन्त्रो हि जनः स्वभावम् अनुवर्तते । स्वभाव-स्थम् इदं सर्वं स-देवासुर-मानुषम् ॥ BhP_10.24.016 // देहान् uccÃvacä जन्तुः प्राप्योत्सृजति कर्मणा । शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः ॥ BhP_10.24.017 // तस्मात् सम्पूजयेत् कर्म स्वभाव-स्थः स्व-कर्म-कृत् । अन्जसा येन वर्तेत तद् एवास्य हि दैवतम् ॥ BhP_10.24.018 // आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति । न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा ॥ BhP_10.24.019 // वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विज-सेवया ॥ BhP_10.24.020 // कृषि-वाणिज्य-गो-रक्षा कुसीदं तूर्यम् उच्यते । वार्ता चतुर्-विधा तत्र वयं गो-वृत्तयो ऽनिशम् ॥ BhP_10.24.021 // सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः । रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् ॥ BhP_10.24.022 // रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः । प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ BhP_10.24.023 // न नः पुरोजनपदा न ग्रामा न गृहा वयम् । वनौकसस् तात नित्यं वन-शैल-निवासिनः ॥ BhP_10.24.024 // तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः । य इन्द्र-याग-सम्भारास् तैर् अयं साध्यतां मखः ॥ BhP_10.24.025 // पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूप-शष्कुल्यः सर्व-दोहश् च गृह्यताम् ॥ BhP_10.24.026 // हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्म-वादिभिः । अन्नं बहु-गुणं तेभ्यो देयं वो धेनु-दक्षिणाः ॥ BhP_10.24.027 // अन्येभ्यश् चाश्व-चाण्डाल- पतितेभ्यो यथार्हतः । यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ BhP_10.24.028 // स्व्-अलङ्कृता भुक्तवन्तः स्व्-अनुलिप्ताः सु-वाससः । प्रदक्षिणां च कुरुत गो-विप्रानल-पर्वतान् ॥ BhP_10.24.029 // एतन् मम मतं तात क्रियतां यदि रोचते । अयं गो-ब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ BhP_10.24.030 // BhP_10.24.031/0 श्री-शुक उवाच कालात्मना भगवता शक्र-दर्प-जिघांसया । प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्-वचः ॥ BhP_10.24.031 // तथा च व्यदधुः सर्वं यथाह मधुसूदनः । वाचयित्वा स्वस्त्य्-अयनं तद्-द्रव्येण गिरि-द्विजान् ॥ BhP_10.24.032 // उपहृत्य बलीन् सम्यग् आदृता यवसं गवाम् । गो-धनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ BhP_10.24.033 // अनांस्य् अनडुद्-युक्तानि ते चारुह्य स्व्-अलङ्कृताः । गोप्यश् च कृष्ण-वीर्याणि गायन्त्यः स-द्विजाशिषः ॥ BhP_10.24.034 // कृष्णस् त्व् अन्यतमं रूपं गोप-विश्रम्भणं गतः । शैलो ऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्-वपुः ॥ BhP_10.24.035 // तस्मै नमो व्रज-जनैः सह चक्र आत्मनात्मने । अहो पश्यत शैलो ऽसौ रूपी नो ऽनुग्रहं व्यधात् ॥ BhP_10.24.036 // एषो ऽवजानतो मर्त्यान् काम-रूपी वनौकसः । हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ BhP_10.24.037 // इत्य् अद्रि-गो-द्विज-मखं वासुदेव-प्रचोदिताः । यथा विधाय ते गोपा सह-कृष्णा व्रजं ययुः ॥ BhP_10.24.038 // BhP_10.25.001/0 श्री-शुक उवाच इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्ण-नाथेभ्यो नन्दादिभ्यश् चुकोप ह ॥ BhP_10.25.001 // गणं सांवर्तकं नाम मेघानां चान्त-कारीणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेश-मान्य् उत ॥ BhP_10.25.002 // अहो श्री-मद-माहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देव-हेलनम् ॥ BhP_10.25.003 // यथादृढैः कर्म-मयैः क्रतुभिर् नाम-नौ-निभैः । विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ BhP_10.25.004 // वाचालं बालिशं स्तब्धम् अज्ञं पण्डित-मानिनम् । कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् ॥ BhP_10.25.005 // एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्री-मद-स्तम्भं पशून् नयत सङ्क्षयम् ॥ BhP_10.25.006 // अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् । मरुद्-गणैर् महा-वेगैर् नन्द-गोष्ठ-जिघांसया ॥ BhP_10.25.007 // BhP_10.25.008/0 श्री-शुक उवाच इत्थं मघवताज्ञप्ता मेघा निर्मुक्त-बन्धनाः । नन्द-गोकुलम् आसारैः pŬayÃm आसुर् ओजसा ॥ BhP_10.25.008 // विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर् मरुद्-गणैर् नुन्ना ववृषुर् जल-शर्कराः ॥ BhP_10.25.009 // स्थूणा-स्थूला वर्ष-धारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः । जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् ॥ BhP_10.25.010 // अत्य्-आसाराति-वातेन पशवो जात-वेपनाः । गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥ BhP_10.25.011 // शिरः सुतांश् च कायेन प्रच्छाद्यासार-pŬitÃ÷ / वेपमाना भगवतः पाद-मूलम् उपाययुः ॥ BhP_10.25.012 // कृष्ण कृष्ण महा-भाग त्वन्-नाथं गोकुलं प्रभो । त्रातुम् अर्हसि देवान् नः कुपिताद् भक्त-वत्सल ॥ BhP_10.25.013 // शिला-वर्षाति-वातेन हन्यमानम् अचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्र-कृतं हरिः ॥ BhP_10.25.014 // अपर्त्व् अत्य्-उल्बणं वर्षम् अति-वातं शिला-मयम् । स्व-यागे विहते ऽस्माभिर् इन्द्रो नाशाय वर्षति ॥ BhP_10.25.015 // तत्र प्रतिविधिं सम्यग् आत्म-योगेन साधये । लोकेश-मानिनां मौढ्याद् धनिष्ये श्री-मदं तमः ॥ BhP_10.25.016 // न हि सद्-भाव-युक्तानां सुराणाम् ईश-विस्मयः । मत्तो ऽसतां मान-भङ्गः प्रशमायोपकल्पते ॥ BhP_10.25.017 // तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सो ऽयं मे व्रत आहितः ॥ BhP_10.25.018 // इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया विष्णुश् छत्राकम् इव बालकः ॥ BhP_10.25.019 // अथाह भगवान् गोपान् हे ऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरि-गर्तं स-गो-धनाः ॥ BhP_10.25.020 // न त्रास इह वः कार्यो मद्-धस्ताद्रि-निपातनात् । वात-वर्ष-भयेनालं तत्-त्राणं विहितं हि वः ॥ BhP_10.25.021 // तथा निर्विविशुर् गर्तं कृष्णाश्वासित-मानसः । यथावकाशं स-धनाः स-व्रजाः सोपजीविनः ॥ BhP_10.25.022 // क्षुत्-तृड्-व्यथां सुखापेक्षां हित्वा तैर् व्रज-वासिभिः । वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥ BhP_10.25.023 // कृष्ण-योगानुभावं तं निशम्येन्द्रो ऽति-विस्मितः । निस्तम्भो भ्रष्ट-सङ्कल्पः स्वान् मेघान् सन्न्यवारयत् ॥ BhP_10.25.024 // खं व्यभ्रम् उदितादित्यं वात-वर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धन-धरो ऽब्रवीत् ॥ BhP_10.25.025 // निर्यात त्यजत त्रासं गोपाः स-स्त्री-धनार्भकाः । उपारतं वात-वर्षं व्युद-प्रायाश् च निम्नगाः ॥ BhP_10.25.026 // ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गो-धनम् । शकटोढोपकरणं स्त्री-बाल-स्थविराः शनैः ॥ BhP_10.25.027 // भगवान् अपि तं शैलं स्व-स्थाने पूर्व-वत् प्रभुः । पश्यतां सर्व-भूतानां स्थापयाम् आस लीलया ॥ BhP_10.25.028 // तं प्रेम-वेगान् निर्भृता व्रजौकसो $ यथा समीयुः परिरम्भणादिभिः & गोप्यश् च स-स्नेहम् अपूजयन् मुदा % दध्य्-अक्षताद्भिर् युयुजुः सद्-आशिषः ॥ BhP_10.25.029 //* यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेह-कातराः ॥ BhP_10.25.030 // दिवि देव-गणाः सिद्धाः साध्या गन्धर्व-चारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्प-वर्षाणि पार्थिव ॥ BhP_10.25.031 // शङ्ख-दुन्दुभयो नेदुर् दिवि देव-प्रचोदिताः । जगुर् गन्धर्व-पतयस् तुम्बुरु-प्रमुखा नृप ॥ BhP_10.25.032 // ततो ऽनुरक्तैः पशुपैः परिश्रितो राजन् स्व-गोष्ठं स-बलो ऽव्रजद् धरिः । तथा-विधान्य् अस्य कृतानि गोपिका गायन्त्य ईयुर् मुदिता हृदि-स्पृशः ॥ BhP_10.25.033 // BhP_10.26.001/0 श्री-शुक उवाच एवं-विधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्-वीर्य-विदः प्रोचुः समभ्येत्य सु-विस्मिताः ॥ BhP_10.26.001 // बालकस्य यद् एतानि कर्माण्य् अत्य्-अद्भुतानि वै । कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्म-जुगुप्सितम् ॥ BhP_10.26.002 // यः सप्त-हायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरि-वरं पुष्करं गज-rì इव ॥ BhP_10.26.003 // तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः ॥ BhP_10.26.004 // हिन्वतो ऽधः शयानस्य मास्यस्य चरणाव् उदक् । अनो ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ BhP_10.26.005 // एक-हायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस् तृणावर्तम् अहन् कण्ठ-ग्रहातुरम् ॥ BhP_10.26.006 // क्वचिद् धैयङ्गव-स्तैन्ये मात्रा बद्ध उदूखले । गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् ॥ BhP_10.26.007 // वने सञ्चारयन् वत्सान् स-रामो बालकैर् वृतः । हन्तु-कामं बकं दोर्भ्यां मुखतो ऽरिम् अपाटयत् ॥ BhP_10.26.008 // वत्सेषु वत्स-रूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ BhP_10.26.009 // हत्वा रासभ-दैतेयं तद्-बन्धूंश् च बलान्वितः । चक्रे ताल-वनं क्षेमं परिपक्व-फलान्वितम् ॥ BhP_10.26.010 // प्रलम्बं घातयित्वोग्रं बलेन बल-शालिना । अमोचयद् व्रज-पशून् गोपांश् चारण्य-वह्नितः ॥ BhP_10.26.011 // आशी-विषतमाहीन्द्रं दमित्वा विमदं ह्रदात् । प्रसह्योद्वास्य यमुनां चक्रे ऽसौ निर्विषोदकाम् ॥ BhP_10.26.012 // दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ BhP_10.26.013 // क्व सप्त-हायनो बालः क्व महाद्रि-विधारणम् । ततो नो जायते शङ्का व्रज-नाथ तवात्मजे ॥ BhP_10.26.014 // BhP_10.26.015/0 श्री-नन्द उवाच श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके । एनम् कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ BhP_10.26.015 // वर्णास् त्रयः किलास्यासन् गृह्णतो ऽनु-युगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ BhP_10.26.016 // प्रागयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ BhP_10.26.017 // बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण -कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ BhP_10.26.018 // एष वः श्रेय आधास्यद् गोप-गोकुल-नन्दनः । अनेन सर्व-दुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ BhP_10.26.019 // पुरानेन व्रज-पते साधवो दस्यु-pŬitÃ÷ / अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ BhP_10.26.020 // य एतस्मिन् महा-भागे प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णु-पक्षान् इवासुराः ॥ BhP_10.26.021 // तस्मान् नन्द कुमारो ऽयं नारायण-समो गुणैः । श्रिया कीर्त्यानुभावेन तत्-कर्मसु न विस्मयः ॥ BhP_10.26.022 // इत्य् अद्धा मां समादिश्य गर्गे च स्व-गृहं गते । मन्ये नारायणस्यांशं कृष्णम् अक्लिष्ट-कारिणम् ॥ BhP_10.26.023 // इति नन्द-वचः श्रुत्वा गर्ग-गीतं तं व्रजौकसः । मुदिता नन्दम् आनर्चुः कृष्णं च गत-विस्मयाः ॥ BhP_10.26.024 // देवे वर्षति यज्ञ-विप्लव-रुषा वज्रास्म-वर्षानिलैः $ सीदत्-पाल-पशु-स्त्रिय् आत्म-शरणं दृष्ट्वानुकम्प्य् उत्स्मयन् & उत्पाट्यैक-करेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा % बिभ्रद् गोष्ठम् अपान् महेन्द्र-मद-भित् प्रीयान् न इन्द्रो गवाम् ॥ BhP_10.26.025 //* BhP_10.27.001/0 श्री-शुक उवाच गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गो-लोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च ॥ BhP_10.27.001 // विविक्त उपसङ्गम्य vrŬÅta÷ कृत-हेलनः । पस्पर्श पादयोर् एनं किरीटेनार्क-वर्चसा ॥ BhP_10.27.002 // दृष्ट-श्रुतानुभावो ऽस्य कृष्णस्यामित-तेजसः । नष्ट-त्रि-लोकेश-मद इदम् आह k­täjali÷ ॥ BhP_10.27.003 // BhP_10.27.004/0 इन्द्र उवाच विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् । माया-मयो ऽयं गुण-सम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ BhP_10.27.004 // कुतो नु तद्-धेतव ईश तत्-कृता लोभादयो ये ऽबुध-लिन्ग-भावाः । तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खल-निग्रहाय ॥ BhP_10.27.005 // पिता गुरुस् त्वं जगताम् अधीशो दुरत्ययः काल उपात्त-दण्डः । हिताय चेच्छा-तनुभिः समीहसे मानं विधुन्वन् जगद्-ईश-मानिनाम् ॥ BhP_10.27.006 // ये मद्-विधाज्ञा जगद्-ईश-मानिनस् त्वां वीक्ष्य काले ऽभयम् आशु तन्-मदम् । हित्वार्य-मार्गं प्रभजन्त्य् अपस्मया ईहा खलानाम् अपि ते ऽनुशासनम् ॥ BhP_10.27.007 // स त्वं ममैश्वर्य-मद-प्लुतस्य कृतागसस् ते ऽविदुषः प्रभावम् । क्षन्तुं प्रभो ऽथार्हसि mƬha-चेतसो मैवं पुनर् भून् मतिर् ईश मे ऽसती ॥ BhP_10.27.008 // तवावतारो ऽयम् अधोक्षजेह भुवो भराणाम् उरु-भार-जन्मनाम् । चमू-पतीनाम् अभवाय देव भवाय युष्मच्-चरणानुवर्तिनाम् ॥ BhP_10.27.009 // नमस् तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ BhP_10.27.010 // स्वच्छन्दोपात्त-देहाय विशुद्ध-ज्ञान-मूर्तये । सर्वस्मै सर्व-बीजाय सर्व-भूतात्मने नमः ॥ BhP_10.27.011 // मयेदं भगवन् गोष्ठ- नाशायासार-वायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्र-मन्युना ॥ BhP_10.27.012 // त्वयेशानुगृहीतो ऽस्मि ध्वस्त-स्तम्भो वृथोद्यमः । ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ BhP_10.27.013 // BhP_10.27.014/0 श्री-शुक उवाच एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् । मेघ-गम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.27.014 // BhP_10.27.015/0 श्री-भगवान् उवाच मया ते ऽकारि मघवन् मख-भङ्गो ऽनुगृह्णता । मद्-अनुस्मृतये नित्यं मत्तस्येन्द्र-श्रिया भृशम् ॥ BhP_10.27.015 // माम् ऐश्वर्य-श्री-मदान्धो दण्ड पाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ BhP_10.27.016 // गम्यतां शक्र भद्रं वः क्रियतां मे ऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भ-वर्जितैः ॥ BhP_10.27.017 // अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी । स्व-सन्तानैर् उपामन्त्र्य गोप-रूपिणम् ईश्वरम् ॥ BhP_10.27.018 // BhP_10.27.019/0 सुरभिर् उवाच कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-सम्भव । भवता लोक-नाथेन स-नाथा वयम् अच्युत ॥ BhP_10.27.019 // त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्-पते । भवाय भव गो-विप्र देवानां ये च साधवः ॥ BhP_10.27.020 // इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णो ऽसि विश्वात्मन् भूमेर् भारापनुत्तये ॥ BhP_10.27.021 // BhP_10.27.022/0 Ó­Å-शुक उवाच एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः । जलैर् आकाश-गङ्गाया ऐरावत-करोद्धृतैः ॥ BhP_10.27.022 // इन्द्रः सुरर्षिभिः साकं चोदितो देव-मातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ BhP_10.27.023 // तत्रागतास् तुम्बुरु-नारदादयो गन्धर्व-विद्याधर-सिद्ध-चारणाः । जगुर् यशो लोक-मलापहं हरेः सुराङ्गनाः सन्ननृतुर् मुदान्विताः ॥ BhP_10.27.024 // तं तुष्टुवुर् देव-निकाय-केतवो ह्य् अवाकिरंश् चाद्भुत-पुष्प-वृष्टिभिः । लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो गावस् तदा गाम् अनयन् पयो-द्रुताम् ॥ BhP_10.27.025 // नाना-रसौघाः सरितो वृक्षा आसन् मधु-स्रवाः । अकृष्ट-पच्यौषधयो गिरयो ऽबिभ्रन् उन् मणीन् ॥ BhP_10.27.026 // कृष्णे ऽभिषिक्त एतानि सर्वाणि कुरु-नन्दन । निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः ॥ BhP_10.27.027 // इति गो-गोकुल-पतिं गोविन्दम् अभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥ BhP_10.27.028 // BhP_10.28.001/0 श्री-बादरायणिर् उवाच एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस् तु कालिन्द्यां द्वादश्यां जलम् आविशत् ॥ BhP_10.28.001 // तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो ऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि ॥ BhP_10.28.002 // चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस् तद् उपश्रुत्य पितरं वरुणाहृतम् । तद्-अन्तिकं गतो राजन् स्वानाम् अभय-दो विभुः ॥ BhP_10.28.003 // प्राप्तं वीक्ष्य हृषीकेशं लोक-पालः सपर्यया । महत्या पूजयित्वाह तद्-दर्शन-महोत्सवः ॥ BhP_10.28.004 // BhP_10.28.005/0 श्री-वरुण उवाच अद्य मे निभृतो देहो ऽद्यैवार्थो ऽधिगतः प्रभो । त्वत्-पाद-भाजो भगवन्न् अवापुः पारम् अध्वनः ॥ BhP_10.28.005 // नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोक-सृष्टि-विकल्पना ॥ BhP_10.28.006 // अजानता मामकेन mƬhenÃkÃrya-वेदिना । आनीतो ऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति ॥ BhP_10.28.007 // ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेष-दृक् । गोविन्द नीयताम् एष पिता ते पितृ-वत्सल ॥ BhP_10.28.008 // BhP_10.28.009/0 श्री-शुक उवाच एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्व-पितरं बन्धूनां चावहन् मुदम् ॥ BhP_10.28.009 // नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥ BhP_10.28.010 // ते चउत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्व-गतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः ॥ BhP_10.28.011 // इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् । सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ BhP_10.28.012 // जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ BhP_10.28.013 // इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः । दर्शयाम् आस लोकं स्वं गोपानां तमसः परम् ॥ BhP_10.28.014 // सत्यं ज्ञानम् अनन्तं यद् ब्रह्म-ज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ BhP_10.28.015 // ते तु ब्रह्म-ह्रदम् नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥ BhP_10.28.016 // नन्दादयस् तु तं दृष्ट्वा परमानन्द-निवृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सु-विस्मिताः ॥ BhP_10.28.017 // BhP_10.29.001/0 श्री-बादरायणिर् उवाच भगवान् अपि ता rÃt­Å÷ शारदोत्फुल्ल-मल्लिकाः । वीक्ष्य रन्तुं मनश् चक्रे योग-मायाम् उपाश्रितः ॥ BhP_10.29.001 // तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः । स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घ-दर्शनः ॥ BhP_10.29.002 // दृष्ट्वा कुमुद्वन्तम् अखण्ड-मण्डलं $ रमाननाभं नव-कुङ्कुमारुणम् & वनं च तत्-कोमल-गोभी रञ्जितं % जगौ कलं वाम-दृशां मनोहरम् ॥ BhP_10.29.003 //* निशम्य गीतां तद् अनङ्ग-वर्धनं व्रज-स्त्रियः कृष्ण-गृहीत-मानसाः । आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जव-लोल-कुण्डलाः ॥ BhP_10.29.004 // दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः ॥ BhP_10.29.005 // परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यो ऽपास्य भोजनम् ॥ BhP_10.29.006 // लिम्पन्त्यः प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्त-वस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ BhP_10.29.007 // ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृ-बन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ BhP_10.29.008 // अन्तर्-गृह-गताः काश्चिद् गोप्यो ऽलब्ध-विनिर्गमाः । कृष्णं तद्-भावना-युक्ता दध्युर् मीलित-लोचनाः ॥ BhP_10.29.009 // दुःसह-प्रेष्ठ-विरह- तीव्र-ताप-धुताशुभाः । ध्यान-प्राप्ताच्युताश्लेष- निर्वृत्या क्षीण-मङ्गलाः ॥ BhP_10.29.010 // तम् एव परमात्मानं जार-बुद्ध्यापि सङ्गताः । जहुर् गुण-मयं देहं सद्यः प्रक्षीण-बन्धनाः ॥ BhP_10.29.011 // BhP_10.29.012/0 श्री-परीक्षिद् उवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुण-प्रवाहोपरमस् तासां गुण-धियां कथम् ॥ BhP_10.29.012 // BhP_10.29.013/0 श्री-शुक उवाच उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षज-प्रियाः ॥ BhP_10.29.013 // नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ BhP_10.29.014 // कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥ BhP_10.29.015 // न चैवं विस्मयः कार्यो भवता भगवत्य् अजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ BhP_10.29.016 // ता दृष्ट्वान्तिकम् आयाता भगवान् व्रज-योषितः । अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् ॥ BhP_10.29.017 // BhP_10.29.018/0 श्री-भगवान् उवाच स्वागतं वो महा-भागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमन-कारणम् ॥ BhP_10.29.018 // रजन्य् एषा घोर-रूपा घोर-सत्त्व-निषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सु-मध्यमाः ॥ BhP_10.29.019 // मातरः पितरः पुत्रा भ्रातरः पतयश् च वः । विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धु-साध्वसम् ॥ BhP_10.29.020 // दृष्टं वनं कुसुमितं राकेश-कर-रञ्जितम् । यमुनानिल-लीलैजत् तरु-पल्लव-शोभितम् ॥ BhP_10.29.021 // तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ BhP_10.29.022 // अथ वा मद्-अभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ BhP_10.29.023 // भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । तद्-बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ BhP_10.29.024 // दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनो ऽपि वा । पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी ॥ BhP_10.29.025 // अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र ह्य् औपपत्यं कुल-स्त्रियः ॥ BhP_10.29.026 // श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ BhP_10.29.027 // BhP_10.29.028/0 श्री-शुक उवाच इति विप्रियम् आकर्ण्य गोप्यो गोविन्द-bhëitam । विषण्णा भग्न-सङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् ॥ BhP_10.29.028 // कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् $ बिम्बाधराणि चरणेन भुवः लिखन्त्यः & अस्रैर् उपात्त-मसिभिः कुच-कुङ्कुमानि % तस्थुर् मृजन्त्य उरु-दुःख-भराः स्म तूष्णीम् ॥ BhP_10.29.029 //* प्रेष्ठं प्रियेतरम् इव pratibhëamÃïaæ $ कृष्णं तद्-अर्थ-विनिवर्तित-सर्व-कामाः & नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् % संरम्भ-गद्गद-गिरो ऽब्रुवतानुरक्ताः ॥ BhP_10.29.030 //* BhP_10.29.031/0 श्री-गोप्य ऊचुः मैवं विभो ऽर्हति भवान् गदितुं नृ-शंसं $ सन्त्यज्य सर्व-विषयांस् तव पाद-मूलम् & भक्ता भजस्व दुरवग्रह मा त्यजास्मान् % देवो यथादि-पुरुषो भजते मुमुक्षून् ॥ BhP_10.29.031 //* यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग $ स्त्रीणां स्व-धर्म इति धर्म-विदा त्वयोक्तम् & अस्त्व् एवम् एतद् उपदेश-पदे त्वयीशे % प्रेष्ठो भवांस् तनु-भृतां किल बन्धुर् आत्मा ॥ BhP_10.29.032 //* कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् $ नित्य-प्रिये पति-सुतादिभिर् आर्ति-दैः किम् & तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या % आशां धृतां त्वयि चिराद् अरविन्द-नेत्र ॥ BhP_10.29.033 //* चित्तं सुखेन भवतापहृतं गृहेषु $ यन् निर्विशत्य् उत कराव् अपि गृह्य-कृत्ये & पादौ पदं न चलतस् तव पाद-मूलाद् % यामः कथं व्रजम् अथो करवाम किं वा ॥ BhP_10.29.034 //* सिञ्चाङ्ग नस् त्वद्-अधरामृत-पूरकेण $ हासावलोक-कल-गीत-ज-हृच्-छयाग्निम् & नो चेद् वयं विरहजाग्न्य्-उपयुक्त-देहा % ध्यानेन याम पदयोः पदवीं सखे ते ॥ BhP_10.29.035 //* यर्ह्य् अम्बुजाक्ष तव पाद-तलं रमाया $ दत्त-क्षणं क्वचिद् अरण्य-जन-प्रियस्य & अस्प्राक्ष्म तत्-प्रभृति नान्य-समक्षम् अञ्जः % स्थातुंस् त्वयाभिरमिता बत पारयामः ॥ BhP_10.29.036 //* श्रीर् यत् पदाम्बुज-रजश् चकमे तुलस्या $ लब्ध्वापि वक्षसि पदं किल भृत्य-जुष्टम् & यस्याः स्व-वीक्षण उतान्य-सुर-प्रयासस् % तद्वद् वयं च तव पाद-रजः प्रपन्नाः ॥ BhP_10.29.037 //* तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रि-मूलं $ प्राप्ता विसृज्य वसतीस् त्वद्-उपासनाशाः & त्वत्-सुन्दर-स्मित-निरीक्षण-तीव्र-काम % तप्तात्मनां पुरुष-भूषण देहि दास्यम् ॥ BhP_10.29.038 //* वीक्ष्यालकावृत-मुखं तव कुण्दल-श्री $ गण्ड-स्थलाधर-सुधं हसितावलोकम् & दत्ताभयं च भुज-दण्ड-युगं विलोक्य % वक्षः श्रियैक-रमणं च भवाम दास्यः ॥ BhP_10.29.039 //* kà stry अङ्ग ते कल-पदायत-वेणु-गीत- $ सम्मोहितार्य-चरितान् न चलेत् त्रि-लोक्याम् & त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं % यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् ॥ BhP_10.29.040 //* व्यक्तं भवान् व्रज-भयार्ति-हरो ऽभिजातो $ देवो यथादि-पुरुषः सुर-लोक-गोप्ता & तन् नो निधेहि कर-पङ्कजम् आर्त-बन्धो % तप्त-स्तनेषु च शिरःसु च किङ्करीणाम् ॥ BhP_10.29.041 //* BhP_10.29.042/0 श्री-शुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य स-दयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ BhP_10.29.042 // ताभिः समेताभिर् उदार-चेष्टितः प्रियेक्षणोत्फुल्ल-मुखीभिर् अच्युतः । उदार-हास-द्विज-कुन्द-दीधतिर् व्यरोचतइणाङ्क इवोडुभिर् वृतः ॥ BhP_10.29.043 // उपगीयमान उद्गायन् वनिता-शत-यूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ BhP_10.29.044 // नद्याः पुलिनम् आविश्य गोपीभिर् हिम-वालुकम् । जुष्टं तत्-तरलानन्दि कुमुदामोद-वायुना ॥ BhP_10.29.045 // बाहु-प्रसार-परिरम्भ-करालकोरु नीवी-स्तनालभन-नर्म-नखाग्र-पातैः । क्ष्वेल्यावलोक-हसितैर् व्रज-सुन्दरीणाम् उत्तम्भयन् रति-पतिं रमयां चकार ॥ BhP_10.29.046 // एवं भगवतः कृष्णाल् लब्ध-माना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्य् अधिकं भुवि ॥ BhP_10.29.047 // तासां तत्-सौभग-मदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ BhP_10.29.048 // BhP_10.30.001/0 श्री-शुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ BhP_10.30.001 // गत्यानुराग-स्मित-विभ्रमेक्षितैर् मनो-रमालाप-विहार-विभ्रमैः । आक्षिप्त-चित्ताः प्रमदा रमा-पतेस् तास् ता विचेष्टा जगृहुस् तद्-आत्मिकाः ॥ BhP_10.30.002 // गति-स्मित-प्रेक्षण-bhëaïÃdi«u प्रियाः प्रियस्य pratirƬha-मूर्तयः । असाव् अहं त्व् इत्य् अबलास् तद्-आत्मिका न्यवेदिषुः कृष्ण-विहार-विभ्रमाः ॥ BhP_10.30.003 // गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तक-वद् वनाद् वनम् । पप्रच्छुर् आकाश-वद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ BhP_10.30.004 // दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्द-सूनुर् गतो हृत्वा प्रेम-हासावलोकनैः ॥ BhP_10.30.005 // कच्चित् कुरबकाशोक- नाग-पुन्नाग-चम्पकाः । रामानुजो मानिनीनाम् इतो दर्प-हर-स्मितः ॥ BhP_10.30.006 // कच्चित् तुलसि कल्याणि गोविन्द-चरण-प्रिये । सह त्वालि-कुलैर् बिभ्रद् दृष्टस् ते ऽति-प्रियो ऽच्युतः ॥ BhP_10.30.007 // मालत्य् अदर्शि वः कच्चिन् मल्लिके जाति-यूथिके । प्रीतिं वो जनयन् यातः कर-स्पर्शेन माधवः ॥ BhP_10.30.008 // चूत-प्रियाल-पनसासन-कोविदार जम्ब्व्-अर्क-बिल्व-बकुलाम्र-कदम्ब-नीपाः । ये ऽन्ये परार्थ-भवका यमुनोपकूलाः शंसन्तु कृष्ण-पदवीं रहितात्मनां नः ॥ BhP_10.30.009 // किं ते कृतं क्षिति तपो बत केशवाङ्घ्रि- $ स्पर्शोत्सवोत्पुलकिताङ्ग-नहैर् विभासि & अप्य् अङ्घ्रि-सम्भव उरुक्रम-विक्रमाद् वा % आहो वराह-वपुषः परिरम्भणेन ॥ BhP_10.30.010 //* अप्य् एण-पत्न्य् उपगतः प्रिययेह गात्रैस् $ तन्वन् दृशां सखि सु-निर्वृतिम् अच्युतो वः & कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः % कुन्द-स्रजः कुल-पतेर् इह वाति गन्धः ॥ BhP_10.30.011 //* बाहुं प्रियांस उपधाय गृहीत-पद्मो $ रामानुजस् तुलसिकालि-कुलैर् मदान्धैः & अन्वीयमान इह वस् तरवः प्रणामं % किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ BhP_10.30.012 //* पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्-करज-स्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ BhP_10.30.013 // इत्य् उन्मत्त-वचो गोप्यः कृष्णान्वेषण-कातराः । लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्-आत्मिकाः ॥ BhP_10.30.014 // कस्याचित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् । तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम् ॥ BhP_10.30.015 // दैत्यायित्वा जहारान्याम् एको कृष्णार्भ-भावनाम् । रिङ्गयाम् आस काप्य् अङ्घ्री कर्षन्ती घोष-निःस्वनैः ॥ BhP_10.30.016 // कृष्ण-रामायिते द्वे तु गोपायन्त्यश् च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ BhP_10.30.017 // आहूय दूर-गा यद्वत् कृष्णस् तम् अनुवर्ततीम् । वेणुं क्वणन्तीं krŬantÅm अन्याः शंसन्ति साध्व् इति ॥ BhP_10.30.018 // kasyäcit स्व-भुजं न्यस्य चलन्त्य् आहापरा ननु । कृष्णो ऽहं पश्यत गतिं ललिताम् इति तन्-मनाः ॥ BhP_10.30.019 // मा भैष्ट वात-वर्षाभ्यां तत्-त्राणं विहितं मय । इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम् ॥ BhP_10.30.020 // आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप । दुष्टाहे गच्छ जातो ऽहं खलानाम् ननु दण्ड-कृत् ॥ BhP_10.30.021 // तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा ॥ BhP_10.30.022 // बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले । बध्नामि भाण्ड-भेत्तारं हैयङ्गव-मुषं त्व् इति । भीता सु-दृक् पिधायास्यं भेजे भीति-विडम्बनम् ॥ BhP_10.30.023 // एवं कृष्णं पृच्छमाना व्र्ण्दावन-लतास् तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ BhP_10.30.024 // पदानि व्यक्तम् एतानि नन्द-सूनोर् महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज- वज्राङ्कुश-यवादिभिः ॥ BhP_10.30.025 // तैस् तैः पदैस् तत्-पदवीम् अन्विच्छन्त्यो ऽग्रतोऽबलाः । वध्वाः पदैः सु-पृक्तानि विलोक्यार्ताः समब्रुवन् ॥ BhP_10.30.026 // कस्याः पदानि चैतानि याताया नन्द-सूनुना । अंस-न्यस्त-प्रकोष्ठायाः करेणोः करिणा यथा ॥ BhP_10.30.027 // अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ BhP_10.30.028 // धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्-अब्ज-रेणवः । यान् ब्रह्मेशौ रमा देवी दधुर् मूर्ध्न्य् अघ-नुत्तये ॥ BhP_10.30.029 // तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् यैकापहृत्य गोपीनाम् रहो भुन्क्ते ऽच्युताधरम् । न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्-सुजाताङ्घ्रि-तलाम् उन्निन्ये प्रेयसीं प्रियः ॥ BhP_10.30.030 // इमान्य् अधिक-मग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्प-हेतोर् महात्मना ॥ BhP_10.30.031 // अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ BhP_10.30.032 // केश-प्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् । तानि cƬayatà कान्ताम् उपविष्टम् इह ध्रुवम् ॥ BhP_10.30.033 // रेमे तया चात्म-रत आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ BhP_10.30.034 // इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः । यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ॥ BhP_10.30.035 // सा च मेने तदात्मानं वरिष्ठं सर्व-योषिताम् । हित्वा गोपीः काम-याना माम् असौ भजते प्रियः ॥ BhP_10.30.036 // ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत् । न पारये ऽहं चलितुं नय मां यत्र ते मनः ॥ BhP_10.30.037 // एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति । ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत ॥ BhP_10.30.038 // हा नाथ रमण प्रेष्ठ क्वासि क्वासि महा-भुज । दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ BhP_10.30.039 // BhP_10.30.040/0 श्री-शुक उवाच अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरितः । ददृशुः प्रिय-विश्लेषान् मोहितां दुःखितां सखीम् ॥ BhP_10.30.040 // तया कथितम् आकर्ण्य मान-प्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ BhP_10.30.041 // ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते । तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः ॥ BhP_10.30.042 // तन्-मनस्कास् तद्-अलापास् तद्-विचेष्टास् तद्-आत्मिकाः । तद्-गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः ॥ BhP_10.30.043 // पुनः पुलिनम् आगत्य कालिन्द्याः कृष्ण-भावनाः । समवेता जगुः कृष्णं तद्-आगमन-काङ्क्षिताः ॥ BhP_10.30.044 // BhP_10.31.001/0 गोप्य ऊचुः जयति ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते ॥ BhP_10.31.001 // शरद्-उदाशये साधु-जात-सत्- सरसिजोदर-श्री-मुषा दृशा । सुरत-नाथ ते ऽशुल्क-दासिका वर-द निघ्नतो नेह किं वधः ॥ BhP_10.31.002 // विष-जलाप्ययाद् व्याल-राक्षसाद् वर्ष-मारुताद् वैद्युतानलात् । वृष-मयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ BhP_10.31.003 // न खलु गोपीका-नन्दनो भवान् अखिल-देहिनाम् अन्तरात्म-दृक् । विखनसार्थितो विश्व-गुप्तये सख उदेयिवान् सात्वतां कुले ॥ BhP_10.31.004 // विरचिताभयं वृष्णि-धूर्य ते चरणम् ईयुषां संसृतेर् भयात् । कर-सरोरुहं कान्त काम-दं शिरसि धेहि नः श्री-कर-ग्रहम् ॥ BhP_10.31.005 // व्रज-जनार्ति-हन् वीर योषितां निज-जन-स्मय-ध्वंसन-स्मित । भज सखे भवत्-किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ BhP_10.31.006 // प्रणत-देहिनां पाप-कर्षणं तृण-चरानुगं श्री-निकेतनम् । फणि-फणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्-छयम् ॥ BhP_10.31.007 // मधुरया गिरा वल्गु-वाक्यया बुध-मनोज्ञया पुष्करेक्षण । विधि-करीर् इमा वीर मुह्यतीर् अधर-सीधुनाप्याययस्व नः ॥ BhP_10.31.008 // तव कथामृतं तप्त-जीवनं कविभिर् Ŭitaæ कल्मषापहम् । श्रवण-मङ्गलं श्रीमद् आततं भुवि गृणन्ति ये भूरि-दा जनाः ॥ BhP_10.31.009 // प्रहसितं प्रिय-प्रेम-वीक्षणं विहरणं च ते ध्यान-मङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ BhP_10.31.010 // चलसि यद् व्रजाच् चारयन् पशून् नलिन-सुन्दरं नाथ ते पदम् । शिल-तृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ BhP_10.31.011 // दिन-परिक्षये नील-कुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् । घन-रजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ BhP_10.31.012 // प्रणत-काम-दं पद्मजार्चितं धरणि-मण्डनं ध्येयम् आपदि । चरण-पङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधि-हन् ॥ BhP_10.31.013 // सुरत-वर्धनं शोक-नाशनं स्वरित-वेणुना सुष्ठु चुम्बितम् । इतर-राग-विस्मारणं नृणां वितर वीर नस् ते ऽधरामृतम् ॥ BhP_10.31.014 // अटति यद् भवान् अह्नि काननं त्रुटि युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षतां पक्ष्म-कृद् दृशाम् ॥ BhP_10.31.015 // पति-सुतान्वय-भ्रातृ-बान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गति-विदस् तवोद्गीत-मोहिताः कितव योषितः कस् त्यजेन् निशि ॥ BhP_10.31.016 // रहसि संविदं हृच्-छयोदयं प्रहसिताननं प्रेम-वीक्षणम् । बृहद्-उरः श्रियो वीक्ष्य धाम ते मुहुर् अति-स्पृहा मुह्यते मनः ॥ BhP_10.31.017 // व्रज-वनौकसां व्यक्तिर् अङ्ग ते वृजिन-हन्त्र्य् अलं विश्व-मङ्गलम् । त्यज मनाक् च नस् त्वत्-स्पृहात्मनां स्व-जन-हृद्-रुजां यन् निषूदनम् ॥ BhP_10.31.018 // यत् ते सुजात-चरणाम्बुरुहं स्तनेषु $ भीताः शनैः प्रिय दधीमहि कर्कशेषु & तेनाटवीम् अटसि तद् व्यथते न किं स्वित् % कूर्पादिभिर् भ्रमति धीर् भवद्-आयुषां नः ॥ BhP_10.31.019 //* BhP_10.32.001/0 श्री-शुक उवाच इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा । रुरुदुः सु-स्वरं राजन् कृष्ण-दर्शन-लालसाः ॥ BhP_10.32.001 // तासाम् आविरभूच् छौरिः स्मयमान-मुखाम्बुजः । पीताम्बर-धरः स्रग्वी साक्षान् मन्मथ-मन्मथः ॥ BhP_10.32.002 // तं विलोक्यागतं प्रेष्ठं प्रीत्य्-उत्फुल्ल-दृशो ऽबलाः । उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् ॥ BhP_10.32.003 // काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिना मुदा । काचिद् दधार तद्-बाहुम् अंसे चन्दन-भूषितम् ॥ BhP_10.32.004 // काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूल-चर्वितम् । एका तद्-अङ्घ्रि-कमलं सन्तप्ता स्तनयोर् अधात् ॥ BhP_10.32.005 // एका भ्रु-कुटिम् आबध्य प्रेम-संरम्भ-विह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा ॥ BhP_10.32.006 // अपरानिमिषद्-दृग्भ्यां जुषाणा तन्-मुखाम्बुजम् । आपीतम् अपि नातृप्यत् सन्तस् तच्-चरणं यथा ॥ BhP_10.32.007 // तं काचिन् नेत्र-रन्ध्रेण हृदि कृत्वा निमील्य च । पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्द-सम्प्लुता ॥ BhP_10.32.008 // सर्वास् ताः केशवालोक- परमोत्सव-निर्वृताः । जहुर् विरह-जं तापं प्राज्ञं प्राप्य यथा जनाः ॥ BhP_10.32.009 // ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ BhP_10.32.010 // ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्-कुन्द-मन्दार सुरभ्य्-अनिल-षट्पदम् ॥ BhP_10.32.011 // शरच्-चन्द्रांशु-सन्दोह- ध्वस्त-दोषा-तमः शिवम् । कृष्णाया हस्त-तरला चित-कोमल-वालुकम् ॥ BhP_10.32.012 // तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैर् उत्तरीयैः कुच-कुङ्कुमाङ्कितैर् अचीकॢपन्न् आसनम् आत्म-बन्धवे ॥ BhP_10.32.013 // तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्-हृदि कल्पितासनः । चकास गोपी-परिषद्-गतो ऽर्चितस् त्रैलोक्य-लक्ष्म्य्-एक-पदं वपुर् दधत् ॥ BhP_10.32.014 // सभाजयित्वा तम् अनङ्ग-दीपनं सहास-लीलेक्षण-विभ्रम-भ्रुवा । संस्पर्शनेनाङ्क-कृताङ्घ्रि-हस्तयोः संस्तुत्य ईषत् कुपिता babhëire ॥ BhP_10.32.015 // BhP_10.32.016/0 श्री-गोप्य ऊचुः भजतो ऽनुभजन्त्य् एक एक एतद्-विपर्ययम् । नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः ॥ BhP_10.32.016 // BhP_10.32.017/0 श्री-भगवान् उवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा ॥ BhP_10.32.017 // भजन्त्य् अभजतो ये वै करुणाः पितरौ यथा । धर्मो निरपवादो ऽत्र सौहृदं च सु-मध्यमाः ॥ BhP_10.32.018 // भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः । आत्मारामा ह्य् आप्त-कामा अकृत-ज्ञा गुरु-द्रुहः ॥ BhP_10.32.019 // नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्ति-वृत्तये । यथाधनो लब्ध-धने विनष्टे तच्-चिन्तयान्यन् निभृतो न वेद ॥ BhP_10.32.020 // एवं मद्-अर्थोज्झित-लोक-वेद स्वानाम् हि वो मय्य् अनुवृत्तये ऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ BhP_10.32.021 // न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः । या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ BhP_10.32.022 // BhP_10.33.001/0 श्री-शुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सु-पेशलाः । जहुर् विरह-जं तापं तद्-अङ्गोपचिताशिषः ॥ BhP_10.33.001 // तत्रारभत गोविन्दो रास-krŬÃm अनुव्रतैः । स्त्री-रत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्ध-बाहुभिः ॥ BhP_10.33.002 // रासोत्सवः सम्प्रवृत्तो गोपी-मण्डल-मण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्व-निकटं स्त्रियः ॥ BhP_10.33.003_1 // यं मन्येरन् नभस् तावद् विमान-शत-सङ्कुलम् । दिवौकसां स-दाराणाम् औत्सुक्यापहृतात्मनाम् ॥ BhP_10.33.003_2 // ततो दुन्दुभयो नेदुर् निपेतुः पुष्प-वृष्टयः । जगुर् गन्धर्व-पतयः स-स्त्रीकास् तद्-यशो ऽमलम् ॥ BhP_10.33.004 // वलयानां नूपुराणां किङ्किणीनां च योषिताम् । स-प्रियाणाम् अभूच् छब्दस् तुमुलो रास-मण्डले ॥ BhP_10.33.005 // तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः । मध्ये मणीनां हैमानां महा-मरकतो यथा ॥ BhP_10.33.006 // पाद-न्यासैर् भुज-विधुतिभिः स-स्मितैर् भ्रू-विलासैर् $ भज्यन् मध्यैश् चल-कुच-पटैः कुण्डलैर् गण्ड-लोलैः & स्विद्यन्-मुख्यः कवर-रसनाग्रन्थयः कृष्ण-वध्वो % गायन्त्यस् तं तडित इव ता मेघ-चक्रे विरेजुः ॥ BhP_10.33.007 //* उच्चैर् जगुर् नृत्यमाना रक्त-कण्ठ्यो रति-प्रियाः । कृष्णाभिमर्श-मुदिता यद्-गीतेनेदम् आवृतम् ॥ BhP_10.33.008 // काचित् समं मुकुन्देन स्वर-जातीर् अमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति । तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ BhP_10.33.009 // काचिद् रास-परिश्रान्ता पार्श्व-स्थस्य गदा-भृतः । जग्राह बाहुना स्कन्धं श्लथद्-वलय-मल्लिका ॥ BhP_10.33.010 // तत्रैकांस-गतं बाहुं कृष्णस्योत्पल-सौरभम् । चन्दनालिप्तम् आघ्राय हृष्ट-रोमा चुचुम्ब ह ॥ BhP_10.33.011 // कस्याश्चिन् नाट्य-विक्षिप्त कुण्डल-त्विष-मण्डितम् । गण्डं गण्डे सन्दधत्याः प्रादात् ताम्बूल-चर्वितम् ॥ BhP_10.33.012 // नृत्यती गायती काचित् कूजन् नूपुर-मेखला । पार्श्व-स्थाच्युत-हस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ BhP_10.33.013 // गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् । गृहीत-कण्ठ्यस् तद्-दोर्भ्यां गायन्त्यस् तम् विजह्रिरे ॥ BhP_10.33.014 // कर्णोत्पलालक-विटङ्क-कपोल-घर्म- $ वक्त्र-श्रियो वलय-नूपुर-घोष-वाद्यैः & गोप्यः समं भगवता ननृतुः स्व-केश- % स्रस्त-स्रजो भ्रमर-गायक-रास-गोष्ठ्याम् ॥ BhP_10.33.015 //* एवं परिष्वङ्ग-कराभिमर्श- स्निग्धेक्षणोद्दाम-विलास-हासैः । रेमे रमेशो व्रज-सुन्दरीभिर् यथार्भकः स्व-प्रतिबिम्ब-विभ्रमः ॥ BhP_10.33.016 // तद्-अङ्ग-सङ्ग-प्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुच-पट्टिकां वा । näja÷ प्रतिव्योढुम् अलं व्रज-स्त्रियो विस्रस्त-मालाभरणाः कुरूद्वह ॥ BhP_10.33.017 // कृष्ण-vikrŬitaæ वीक्ष्य मुमुहुः खे-चर-स्त्रियः । कामार्दिताः शशाङ्कश् च स-गणो विस्मितो ऽभवत् ॥ BhP_10.33.018 // कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ BhP_10.33.019 // तासां रति-विहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ BhP_10.33.020 // गोप्यः स्फुरत्-पुरट-कुण्डल-कुन्तल-त्विड्- $ गण्ड-श्रिया सुधित-हास-निरीक्षणेन & मानं दधत्य ऋषभस्य जगुः कृतानि % पुण्यानि तत्-कर-रुह-स्पर्श-प्रमोदाः ॥ BhP_10.33.021 //* ताभिर् युतः श्रमम् अपोहितुम् अङ्ग-सङ्ग- $ घृष्ट-स्रजः स कुच-कुङ्कुम-रञ्जितायाः & गन्धर्व-पालिभिर् अनुद्रुत आविशद् वाः % श्रान्तो गजीभिर् इभ-rì इव भिन्न-सेतुः ॥ BhP_10.33.022 //* सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः $ प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग & वैमानिकैः कुसुम-वर्षिभिर् ईद्यमानो % रेमे स्वयं स्व-रतिर् अत्र गजेन्द्र-लीलः ॥ BhP_10.33.023 //* ततश् च कृष्णोपवने जल-स्थल प्रसून-गन्धानिल-जुष्ट-दिक्-तटे । चचार भृङ्ग-प्रमदा-गणावृतो यथा मद-च्युद् द्विरदः करेणुभिः ॥ BhP_10.33.024 // एवं शशाङ्कांशु-विराजिता निशाः स सत्य-कामो ऽनुरताबला-गणः । सिषेव आत्मन्य् अवरुद्ध-सौरतः सर्वाः शरत्-काव्य-कथा-रसाश्रयाः ॥ BhP_10.33.025 // BhP_10.33.026/0 श्री-परीक्षिद् उवाच संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवान् अंशेन जगद्-ईश्वरः ॥ BhP_10.33.026 // स कथं धर्म-सेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् ॥ BhP_10.33.027 // आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् । किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत ॥ BhP_10.33.028 // BhP_10.33.029/0 श्री-शुक उवाच धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ BhP_10.33.029 // नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो ऽब्धि-जं विषम् ॥ BhP_10.33.030 // ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्व-वचो-युक्तं बुद्धिमांस् तत् समाचरेत् ॥ BhP_10.33.031 // कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ BhP_10.33.032 // किम् उताखिल-सत्त्वानां तिर्यङ्-मर्त्य-दिवौकसाम् । ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः ॥ BhP_10.33.033 // यत्-पाद-पङ्कज-पराग-निषेव-तृप्ता $ योग-प्रभाव-विधुताखिल-कर्म-बन्धाः & स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् % तस्येच्छयात्त-वपुषः कुत एव बन्धः ॥ BhP_10.33.034 //* गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् । यो ऽन्तश् चरति सो ऽध्यक्षः krŬaneneha देह-भाक् ॥ BhP_10.33.035 // अनुग्रहाय भक्तानां मानुषं देहम् आस्थितः । भजते तादृशीः krŬa याः श्रुत्वा तत्-परो भवेत् ॥ BhP_10.33.036 // नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्व-पार्श्व-स्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ BhP_10.33.037 // ब्रह्म-रात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर् गोप्यः स्व-गृहान् भगवत्-प्रियाः ॥ BhP_10.33.038 // vikrŬitaæ व्रज-वधूभिर् इदं च विष्णोः $ श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः & भक्तिं परां भगवति प्रतिलभ्य कामं % हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ BhP_10.33.039 //* BhP_10.34.001/0 श्री-शुक उवाच एकदा देव-यात्रायां गोपाला जात-कौतुकाः । अनोभिर् अनडुद्-युक्तैः प्रययुस् ते ऽम्बिका-वनम् ॥ BhP_10.34.001 // तत्र स्नात्वा सरस्वत्यां देवं पशु-पतिं विभुम् । आनर्चुर् अर्हणैर् भक्त्या देवीं च णृपते ऽम्बिकाम् ॥ BhP_10.34.002 // गावो हिरण्यं वासांसि मधु मध्व्-अन्नम् आदृताः । ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति ॥ BhP_10.34.003 // ऊषुः सरस्वती-तीरे जलं प्राश्य यत-व्रताः । रजनीं तां महा-भागा नन्द-सुनन्दकादयः ॥ BhP_10.34.004 // कश्चिन् महान् अहिस् तस्मिन् विपिने ऽति-बुभुक्षितः । यदृच्छयागतो नन्दं शयानम् उर-गो ऽग्रसीत् ॥ BhP_10.34.005 // स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ BhP_10.34.006 // तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः । ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः ॥ BhP_10.34.007 // अलातैर् दह्यमानो ऽपि नामुञ्चत् तम् उरङ्गमः । तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः ॥ BhP_10.34.008 // स वै भगवतः श्रीमत् पाद-स्पर्श-हताशुभः । भेजे सर्प-वपुर् हित्वा रूपं विद्याधरार्चितम् ॥ BhP_10.34.009 // तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् । दीप्यमानेन वपुषा पुरुषं हेम-मालिनम् ॥ BhP_10.34.010 // को भवान् परया लक्ष्म्या रोचते ऽद्भुत-दर्शनः । कथं जुगुप्सिताम् एतां गतिं वा प्रापितो ऽवशः ॥ BhP_10.34.011 // BhP_10.34.012/0 सर्प उवाच अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः । श्रिया स्वरूप-सम्पत्त्या विमानेनाचरन् दिशः ॥ BhP_10.34.012 // ऋषीन् विरूपाङ्गिरसः प्राहसं रूप-दर्पितः । तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥ BhP_10.34.013 // शापो मे ऽनुग्रहायैव कृतस् तैः करुणात्मभिः । यद् अहं लोक-गुरुणा पदा स्पृष्टो हताशुभः ॥ BhP_10.34.014 // तं त्वाहं भव-भीतानां प्रपन्नानां भयापहम् । आपृच्छे शाप-निर्मुक्तः पाद-स्पर्शाद् अमीव-हन् ॥ BhP_10.34.015 // प्रपन्नो ऽस्मि महा-योगिन् महा-पुरुष सत्-पते । अनुजानीहि मां देव सर्व-लोकेश्वरेश्वर ॥ BhP_10.34.016 // ब्रह्म-दण्डाद् विमुक्तो ऽहं सद्यस् ते ऽच्युत दर्शनात् । यन्-नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च । सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥ BhP_10.34.017 // इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः ॥ BhP_10.34.018 // निशाम्य कृष्णस्य तद् आत्म-वैभवं $ व्रजौकसो विस्मित-चेतसस् ततः & समाप्य तस्मिन् नियमं पुनर् व्रजं % णृपाययुस् तत् कथयन्त आदृताः ॥ BhP_10.34.019 //* कदाचिद् अथ गोविन्दो रामश् चाद्भुत-विक्रमः । विजह्रतुर् वने रात्र्यां मध्य-गौ व्रज-योषिताम् ॥ BhP_10.34.020 // उपगीयमानौ ललितं स्त्री-जनैर् बद्ध-सौहृदैः । स्व्-अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजो-'म्बरौ ॥ BhP_10.34.021 // निशा-मुखं मानयन्ताव् उदितोडुप-तारकम् । मल्लिका-गन्ध-मत्तालि- जुष्टं कुमुद-वायुना ॥ BhP_10.34.022 // जगतुः सर्व-भूतानां मनः-श्रवण-मङ्गलम् । तौ कल्पयन्तौ युगपत् स्वर-मण्डल-मूर्च्छितम् ॥ BhP_10.34.023 // गोप्यस् तद्-गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्-दुकूलम् आत्मानं स्रस्त-केश-स्रजं ततः ॥ BhP_10.34.024 // एवं vikrŬato÷ स्वैरं गायतोः सम्प्रमत्त-वत् । ÓaÇkhacƬa इति ख्यातो धनदानुचरो ऽभ्यगात् ॥ BhP_10.34.025 // तयोर् निरीक्षतो राजंस् तन्-नाथं प्रमदा-जनम् । क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः ॥ BhP_10.34.026 // क्रोशन्तं कृष्ण रामेति विलोक्य स्व-परिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् ॥ BhP_10.34.027 // मा भैष्टेत्य् अभयारावौ शाल-हस्तौ तरस्विनौ । आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् ॥ BhP_10.34.028 // स वीक्ष्य ताव् अनुप्राप्तौ काल-मृत्यू इवोद्विजन् । विषृज्य स्त्री-जनं mƬha÷ प्राद्रवज् जीवितेच्छया ॥ BhP_10.34.029 // तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस् तच्-छिरो-रत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ BhP_10.34.030 // अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः । जहार मुष्टिनैवाङ्ग सह-cƬa-मणिं विभुः ॥ BhP_10.34.031 // ÓaÇkhacƬaæ निहत्यैवं मणिम् आदाय भास्वरम् । अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् ॥ BhP_10.34.032 // BhP_10.35.001/0 श्री-शुक उवाच गोप्यः कृष्णे वनं याते तम् अनुद्रुत-चेतसः । कृष्ण-लीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ BhP_10.35.001 // BhP_10.35.002/0 श्री-गोप्य ऊचुः वाम-बाहु-कृत-वाम-कपोलो वल्गित-भ्रुर् अधरार्पित-वेणुम् । कोमलाङ्गुलिभिर् आश्रित-मार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ BhP_10.35.002 // व्योम-यान-वनिताः सह सिद्धैर् विस्मितास् तद् उपधार्य स-लज्जाः । काम-मार्गण-समर्पित-चित्ताः कश्मलं ययुर् अपस्मृत-नीव्यः ॥ BhP_10.35.003 // हन्त चित्रम् अबलाः शृणुतेदं हार-हास उरसि स्थिर-विद्युत् । नन्द-सूनुर् अयम् आर्त-जनानां नर्म-दो यर्हि कूजित-वेणुः ॥ BhP_10.35.004 // वृन्दशो व्रज-वृषा मृग-गावो वेणु-वाद्य-हृत-चेतस आरात् । दन्त-दष्ट-कवला धृत-कर्णा निद्रिता लिखित-चित्रम् इवासन् ॥ BhP_10.35.005 // बर्हिण-स्तबक-धातु-पलाशैर् बद्ध-मल्ल-परिबर्ह-विडम्बः । कर्हिचित् स-बल आलि स गोपैर् गाः समाह्वयति यत्र मुकुन्दः ॥ BhP_10.35.006 // तर्हि भग्न-गतयः सरितो वै तत्-पदाम्बुज-रजो ऽनिल-नीतम् । स्पृहयतीर् वयम् इवाबहु-पुण्याः प्रेम-वेपित-भुजाः स्तिमितापः ॥ BhP_10.35.007 // अनुचरैः समनुवर्णित-वीर्य आदि-पूरुष इवाचल-भूतिः । वन-चरो गिरि-तटेषु चरन्तीर् वेणुनाह्वयति गाः स यदा हि ॥ BhP_10.35.008 // वन-लतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्प-phalìhyÃ÷ / प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म ॥ BhP_10.35.009 // दर्शनीय-तिलको वन-माला- दिव्य-गन्ध-तुलसी-मधु-मत्तैः । अलि-कुलैर् अलघु गीताम् अभीष्टम् आद्रियन् यर्हि सन्धित-वेणुः ॥ BhP_10.35.010 // सरसि सारस-हंस-विहङ्गाश् चारु-गीता-हृत-चेतस एत्य । हरिम् उपासत ते यत-चित्ता हन्त मीलित-दृशो धृत-मौनाः ॥ BhP_10.35.011 // सह-बलः स्रग्-अवतंस-विलासः सानुषु क्षिति-भृतो व्रज-देव्यः । हर्षयन् यर्हि वेणु-रवेण जात-हर्ष उपरम्भति विश्वम् ॥ BhP_10.35.012 // महद्-अतिक्रमण-शङ्कित-चेता मन्द-मन्दम् अनुगर्जति मेघः । सुहृदम् अभ्यवर्षत् सुमनोभिश् छायया च विदधत् प्रतपत्रम् ॥ BhP_10.35.013 // विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः । तव सुतः सति यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः ॥ BhP_10.35.014 // सवनशस् तद् उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ BhP_10.35.015 // निज-पदाब्ज-दलैर् ध्वज-वज्र नीरजाङ्कुश-विचित्र-ललामैः । व्रज-भुवः शमयन् खुर-तोदं वर्ष्म-धुर्य-गतिर् Ŭita-वेणुः ॥ BhP_10.35.016 // व्रजति तेन वयं स-विलास वीक्षणार्पित-मनोभव-वेगाः । कुज-गतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ BhP_10.35.017 // मणि-धरः क्वचिद् आगणयन् गा मालया दयित-गन्ध-तुलस्याः । प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र ॥ BhP_10.35.018 // क्वणित-वेणु-रव-वञ्चित-चित्ताः कृष्णम् अन्वसत कृष्ण-गृहिण्यः । गुण-गणार्णम् अनुगत्य हरिण्यो गोपिका इव विमुक्त-गृहाशाः ॥ BhP_10.35.019 // कुन्द-दाम-कृत-कौतुक-वेषो गोप-गोधन-वृतो यमुनायाम् । नन्द-सूनुर् अनघे तव वत्सो नर्म-दः प्रणयिणां विजहार ॥ BhP_10.35.020 // मन्द-वायुर् उपवात्य् अनकूलं मानयन् मलयज-स्पर्शेन । वन्दिनस् तम् उपदेव-गणा ये वाद्य-गीत-बलिभिः परिवव्रुः ॥ BhP_10.35.021 // वत्सलो व्रज-गवां यद् अग-ध्रो वन्द्यमान-चरणः पथि वृद्धैः । कृत्स्न-गो-धनम् उपोह्य दिनान्ते गीत-वेणुर् अनुगेडित-कीर्तिः ॥ BhP_10.35.022 // उत्सवं श्रम-रुचापि दृशीनाम् उन्नयन् खुर-रजश्-छुरित-स्रक् । दित्सयैति सुहृद्-आसिष एष देवकी-जठर-भूर् उडु-राजः ॥ BhP_10.35.023 // मद-विघूर्णित-लोचन ईषत् मान-दः स्व-सुहृदां वन-माली । बदर-पाण्डु-वदनो मृदु-गण्डं मण्डयन् कनक-कुण्डल-लक्ष्म्या ॥ BhP_10.35.024 // यदु-पतिर् द्विरद-राज-विहारो यामिनी-पतिर् इवैष दिनान्ते । मुदित-वक्त्र उपयाति दुरन्तं मोचयन् व्रज-गवां दिन-तापम् ॥ BhP_10.35.025 // BhP_10.35.026/0 श्री-शुक उवाच एवं व्रज-स्त्रियो राजन् कृष्ण-लीलानुगायतीः । रेमिरे ऽहःसु तच्-चित्तास् तन्-मनस्का महोदयाः ॥ BhP_10.35.026 // BhP_10.36.001/0 श्री बादरायणिर् उवाच अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः । महीम् महा-ककुत्-कायः कम्पयन् खुर-विक्षताम् ॥ BhP_10.36.001 // रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित् किञ्चिच् छकृन् मुञ्चन् मूत्रयन् स्तब्ध-लोचनः ॥ BhP_10.36.002 // यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै ॥ BhP_10.36.003 // निर्विशन्ति घना यस्य ककुद्य् अचल-शङ्कया । तं तीक्ष्ण-शृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः ॥ BhP_10.36.004 // पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गो-कुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ॥ BhP_10.36.005 // भगवान् अपि तद् वीक्ष्य गो-कुलं भय-विद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् ॥ BhP_10.36.006 // गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्-विधानां दुरात्मनाम् ॥ BhP_10.36.007 // इत्य् आस्फोत्याच्युतो ऽरिष्टं तल-शब्देन कोपयन् । सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः ॥ BhP_10.36.008 // सो ऽप्य् एवं कोपितो ऽरिष्टः खुरेणावनिम् उल्लिखन् । उद्यत्-पुच्छ-भ्रमन्-मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ BhP_10.36.009 // अग्र-न्यस्त-विषाणाग्रः स्तब्धासृग्-लोचनो ऽच्युतम् । कटाक्षिप्याद्रवत् तूर्णम् इन्द्र-मुक्तो ऽशनिर् यथा ॥ BhP_10.36.010 // गृहीत्वा ӭङ्गयोस् तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रति-गजं यथा ॥ BhP_10.36.011 // सो ऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् । आपतत् स्विन्न-सर्वाङ्गो निःश्वसन् क्रोध-मूर्च्छितः ॥ BhP_10.36.012 // तम् आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भू-तले । ni«pŬayÃm आस यथार्द्रम् अम्बरं कृत्वा विषाणेन जघान सो ऽपतत् ॥ BhP_10.36.013 // असृग् वमन् मूत्र-शकृत् समुत्सृजन् क्षिपंश् च पादान् अनवस्थितेक्षणः । जगाम कृच्छ्रं निरृतेर् अथ क्षयं पुष्पैः किरन्तो हरिम् Ŭire सुराः ॥ BhP_10.36.014 // एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं स-बलो गोपीनां नयनोत्सवः ॥ BhP_10.36.015 // अरिष्टे निहते दैत्ये कृष्णेनाद्भुत-कर्मणा । कंसायाथाह भगवान् नारदो देव-दर्शनः ॥ BhP_10.36.016 // यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च । रामं च रोहिणी-पुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्व-मित्रे नन्दे वै याभ्यां ते पुरुषा हताः ॥ BhP_10.36.017 // निशम्य तद् भोज-पतिः कोपात् प्रचलितेन्द्रियः । निशातम् असिम् आदत्त वसुदेव-जिघांसया ॥ BhP_10.36.018 // निवारितो नारदेन तत्-सुतौ मृत्युम् आत्मनः । ज्ञात्वा लोह-मयैः पाशैर् बबन्ध सह भार्यया ॥ BhP_10.36.019 // प्रतियाते तु देवर्षौ कंस Ãbhëya केशिनम् । प्रेषयाम् आस हन्येतां भवता राम-केशवौ ॥ BhP_10.36.020 // ततो मुष्टिक-चाणूर शल-तोशलकादिकान् । अमात्यान् हस्तिपांश् चैव समाहूयाह भोज-रा॥ BhP_10.36.021 // भो भो निशम्यताम् एतद् वीर-चाणूर-मुष्टिकौ । नन्द-व्रजे किलासाते सुताव् आनकदुन्दुभेः ॥ BhP_10.36.022 // राम-कृष्णौ ततो मह्यं मृत्युः किल निदर्शितः । भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ल-लीलया ॥ BhP_10.36.023 // मञ्चाः क्रियन्तां विविधा मल्ल-रङ्ग-परिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैर-संयुगम् ॥ BhP_10.36.024 // महामात्र त्वया भद्र रङ्ग-द्वार्य् उपनीयताम् । द्विपः kuvalayÃpŬo जहि तेन ममाहितौ ॥ BhP_10.36.025 // आरभ्यतां धनुर्-यागश् चतुर्दश्यां यथा-विधि । विशसन्तु पशून् मेध्यान् भूत-राजाय mŬhu«e ॥ BhP_10.36.026 // इत्य् आज्ञाप्यार्थ-तन्त्र-ज्ञ आहूय यदु-पुङ्गवम् । गृहीत्वा पाणिना पाणिं ततो ऽक्रूरम् उवाच ह ॥ BhP_10.36.027 // भो भो दान-पते मह्यं क्रियतां मैत्रम् आदृतः । नान्यस् त्वत्तो हिततमो विद्यते भोज-वृष्णिषु ॥ BhP_10.36.028 // अतस् त्वाम् आश्रितः सौम्य कार्य-गौरव-साधनम् । यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः ॥ BhP_10.36.029 // गच्छ नन्द-व्रजं तत्र सुताव् आनकदुन्दुभेः । आसाते ताव् इहानेन रथेनानय मा चिरम् ॥ BhP_10.36.030 // निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठ-संश्रयैः । ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः ॥ BhP_10.36.031 // घातयिष्य इहानीतौ काल-कल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः ॥ BhP_10.36.032 // तयोर् निहतयोस् तप्तान् वसुदेव-पुरोगमान् । तद्-बन्धून् निहनिष्यामि वृष्णि-भोज-दशार्हकान् ॥ BhP_10.36.033 // उग्रसेनं च पितरं स्थविरं राज्य-कामुकं । तद्-भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ BhP_10.36.034 // ततश् चैषा मही मित्र भवित्री नष्ट-कण्टका । जरासन्धो मम गुरुर् द्विविदो दयितः सखा ॥ BhP_10.36.035 // शम्बरो नरको बाणो मय्य् एव कृत-सौहृदाः । तैर् अहं सुर-पक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ BhP_10.36.036 // एतज् ज्ञात्वानय क्षिप्रं राम-कृष्णाव् इहार्भकौ । धनुर्-मख-निरीक्षार्थं द्रष्टुं यदु-पुर-श्रियम् ॥ BhP_10.36.037 // BhP_10.36.038/0 श्री-अक्रूर उवाच राजन् मनीषितं सध्र्यक् तव स्वावद्य-मार्जनम् । सिद्ध्य्-असिद्ध्योः समं कुर्याद् दैवं हि फल-साधनम् ॥ BhP_10.36.038 // मनोरथान् करोत्य् उच्चैर् जनो दैव-हतान् अपि । युज्यते हर्ष-शोकाभ्यां तथाप्य् आज्ञां करोमि ते ॥ BhP_10.36.039 // BhP_10.36.040/0 श्री-शुक उवाच एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विषृज्य सः । प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् ॥ BhP_10.36.040 // BhP_10.37.001/0 श्री-शुक उवाच केशी तु कंस-प्रहितः खुरैर् महीं $ महा-हयो निर्जरयन् मनो-जवः & सटावधूताभ्र-विमान-सङ्कुलं % कुर्वन् नभो हेषित-भीषिताखिलः ॥ BhP_10.37.001 //* तं त्रासयन्तं भगवान् स्व-गोकुलं $ तद्-धेषितैर् वाल-विघूर्णिताम्बुदम् & आत्मानम् आजौ मृगयन्तम् अग्र-णीर् % उपाह्वयत् स व्यनदन् मृगेन्द्र-वत् ॥ BhP_10.37.002 //* स तं निशाम्याभिमुखो मखेन खं $ पिबन्न् इवाभ्यद्रवद् अत्य्-अमर्षणः & जघान पद्भ्याम् अरविन्द-लोचनं % दुरासदश् चण्ड-जवो दुरत्ययः ॥ BhP_10.37.003 //* तद् वञ्चयित्वा तम् अधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञम् उत्सृज्य धनुः-शतान्तरे यथोरगं तार्क्ष्य-सुतो व्यवस्थितः ॥ BhP_10.37.004 // सः लब्ध-संज्ञः पुनर् उत्थितो रुषा $ व्यादाय केशी तरसापतद् धरिम् & सो ऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् % प्रवेशयाम् आस यथोरगं बिले ॥ BhP_10.37.005 //* दन्ता निपेतुर् भगवद्-भुज-स्पृशस् $ ते केशिनस् तप्त-मय-स्पृशो यथा & बाहुश् च तद्-देह-गतो महात्मनो % यथामयः संववृधे उपेक्षितः ॥ BhP_10.37.006 //* समेधमानेन स कृष्ण-बाहुना निरुद्ध-वायुश् चरणांश् च विक्षिपन् । प्रस्विन्न-गात्रः परिवृत्त-लोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः ॥ BhP_10.37.007 // तद्-देहतः कर्कटिका-फलोपमाद् व्यसोर् अपाकृष्य भुजं महा-भुजः । अविस्मितो ऽयत्न-हतारिकः सुरैः प्रसून-वर्षैर् वर्षद्भिर् Ŭita÷ ॥ BhP_10.37.008 // देवर्षिर् उपसङ्गम्य भागवत-प्रवरो नृप । कृष्णम् अक्लिष्ट-कर्माणं रहस्य् एतद् abhëata ॥ BhP_10.37.009 // कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्-ईश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ BhP_10.37.010 // त्वम् आत्मा सर्व-भूतानाम् एको ज्योतिर् इवैधसाम् । gƬho गुहा-शयः साक्षी महा-पुरुष ईश्वरः ॥ BhP_10.37.011 // आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् । तैर् इदं सत्य-सङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः ॥ BhP_10.37.012 // स त्वं भूधर-भूतानां दैत्य-प्रमथ-रक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ BhP_10.37.013 // दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषित-सन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् ॥ BhP_10.37.014 // चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वो ऽहनि ते विभो ॥ BhP_10.37.015 // तस्यानु शङ्ख-यवन- मुराणां नरकस्य च । पारिजातापहरणम् इन्द्रस्य च पराजयम् ॥ BhP_10.37.016 // उद्वाहं वीर-कन्यानां वीर्य-शुल्कादि-लक्षणम् । नृगस्य मोक्षणं शापाद् द्वारकायां जगत्-पते ॥ BhP_10.37.017 // स्यमन्तकस्य च मणेर् आदानं सह भार्यया । मृत-पुत्र-प्रदानं च ब्राह्मणस्य स्व-धामतः ॥ BhP_10.37.018 // पौण्ड्रकस्य वधं पश्चात् काशि-पुर्याश् च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महा-क्रतौ ॥ BhP_10.37.019 // यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् । कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि ॥ BhP_10.37.020 // अथ ते काल-रूपस्य क्षपयिष्णोर् अमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुन-सारथेः ॥ BhP_10.37.021 // विशुद्ध-विज्ञान-घनं स्व-संस्थया $ समाप्त-सर्वार्थम् अमोघ-vächitam & स्व-तेजसा नित्य-निवृत्त-माया- % गुण-प्रवाहं भगवन्तम् ईमहि ॥ BhP_10.37.022 //* त्वाम् ईश्वरं स्वाश्रयम् आत्म-मायया विनिर्मिताशेष-विशेष-कल्पनम् । krŬÃrtham अद्यात्त-मनुष्य-विग्रहं नतो ऽस्मि धुर्यं यदु-वृष्णि-सात्वताम् ॥ BhP_10.37.023 // BhP_10.37.024/0 श्री-शुक उवाच एवं यदु-पतिं कृष्णं भागवत-प्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्-दर्शनोत्सवः ॥ BhP_10.37.024 // भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे । पशून् अपालयत् पालैः प्रीतैर् व्रज-सुखावहः ॥ BhP_10.37.025 // एकदा ते पशून् पालाश् चारयन्तो ऽद्रि-सानुषु । चक्रुर् निलायन-krŬÃÓ चोर-पालापदेशतः ॥ BhP_10.37.026 // तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप । मेषायिताश् च तत्रैके विजह्रुर् अकुतो-भयाः ॥ BhP_10.37.027 // मय-पुत्रो महा-मायो व्योमो गोपाल-वेष-धृक् । मेषायितान् अपोवाह प्रायश् चोरायितो बहून् ॥ BhP_10.37.028 // गिरि-दर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुः-पञ्चावशेषिताः ॥ BhP_10.37.029 // तस्य तत् कर्म विज्ञाय कृष्णः शरण-दः सताम् । गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा ॥ BhP_10.37.030 // स निजं रूपम् आस्थाय गिरीन्द्र-सदृशं बली । इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः ॥ BhP_10.37.031 // तं निगृह्याच्युतो दोर्भ्यां पातयित्वा मही-तले । पश्यतां दिवि देवानां पशु-मारम् अमारयत् ॥ BhP_10.37.032 // गुहा-पिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर् गोपैः प्रविवेश स्व-गोकुलम् ॥ BhP_10.37.033 // BhP_10.38.001/0 श्री-शुक उवाच अक्रूरो ऽपि च तां रात्रिं मधु-पुर्यां महा-मतिः । उषित्वा रथम् आस्थाय प्रययौ नन्द-गोकुलम् ॥ BhP_10.38.001 // गच्छन् पथि महा-भागो भगवत्य् अम्बुजेक्षणे । भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् ॥ BhP_10.38.002 // किं मयाचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ BhP_10.38.003 // ममैतद् दुर्लभं मन्य उत्तमः-श्लोक-दर्शनम् । विषयात्मनो यथा ब्रह्म- कीर्तनं शूद्र-जन्मनः ॥ BhP_10.38.004 // मैवं ममाधमस्यापि स्याद् एवाच्युत-दर्शनम् । ह्रियमाणः कल-नद्या क्वचित् तरति कश्चन ॥ BhP_10.38.005 // ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः । यन् नमस्ये भगवतो योगि-ध्येयान्घ्रि-पङ्कजम् ॥ BhP_10.38.006 // कंसो बताद्याकृत मे ऽत्य्-अनुग्रहं द्रक्ष्ये ऽङ्घ्रि-पद्मं प्रहितो ऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वे ऽतरन् यन्-नख-मण्डल-त्विषा ॥ BhP_10.38.007 // यद् अर्चितं ब्रह्म-भवादिभिः सुरैः $ श्रिया च देव्या मुनिभिः स-सात्वतैः & गो-चारणायानुचरैश् चरद् वने % यद् गोपिकानां कुच-कुङ्कुमाङ्कितम् ॥ BhP_10.38.008 //* द्रक्ष्यामि नूनं सु-कपोल-नासिकं स्मितावलोकारुण-कञ्ज-लोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ BhP_10.38.009 // अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया । लावण्य-धाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ BhP_10.38.010 // य ईक्षिताहं-रहितो ऽप्य् असत्-सतोः स्व-तेजसापास्त-तमो-भिदा-भ्रमः । स्व-माययात्मन् रचितैस् तद्-ईक्षया प्राणाक्ष-धीभिः सदनेष्व् अभीयते ॥ BhP_10.38.011 // यस्याखिलामीव-हभिः सु-मङ्गलैः वाचो विमिश्रा गुण-कर्म-जन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास् तद्-विरक्ताः शव-शोभना मताः ॥ BhP_10.38.012 // स चावतीर्णः किल सत्वतान्वये स्व-सेतु-पालामर-वर्य-शर्म-कृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यद् अशेष-मङ्गलम् ॥ BhP_10.38.013 // तं त्व् अद्य नूनं महतां गतिं गुरुं $ त्रैलोक्य-कान्तं दृशिमन्-महोत्सवम् & रूपं दधानं श्रिय ईप्सितास्पदं % द्रक्ष्ये ममासन्न् उषसः सु-दर्शनाः ॥ BhP_10.38.014 //* athÃvarƬha÷ सपदीशयो रथात् प्रधान-पुंसोश् चरणं स्व-लब्धये । धिया धृतं योगिभिर् अप्य् अहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥ BhP_10.38.015 // अप्य् अङ्घ्रि-मूले पतितस्य मे विभुः $ शिरस्य् अधास्यन् निज-हस्त-पङ्कजम् & दत्ताभयं काल-भुजाङ्ग-रंहसा % प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ BhP_10.38.016 //* समर्हणं यत्र निधाय कौशिकस् तथा बलिश् चाप जगत्-त्रयेन्द्रताम् । यद् वा विहारे व्रज-योषितां श्रमं स्पर्शेन सौगन्धिक-गन्ध्य् अपानुदत् ॥ BhP_10.38.017 // न मय्य् उपैष्यत्य् अरि-बुद्धिम् अच्युतः $ कंसस्य दूतः प्रहितो ऽपि विश्व-दृक् & यो ऽन्तर् बहिश् चेतस एतद् ईहितं % क्षेत्र-ज्ञ ईक्षत्य् अमलेन चक्षुषा ॥ BhP_10.38.018 //* अप्य् अङ्घ्रि-मूले ऽवहितं k­täjaliæ $ माम् ईक्षिता स-स्मितम् आर्द्रया दृशा & सपद्य् अपध्वस्त-समस्त-किल्बिषो % वोढा मुदं वीत-विशङ्क ऊर्जिताम् ॥ BhP_10.38.019 //* सुहृत्तमं ज्ञातिम् अनन्य-दैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते ऽथ माम् । आत्मा हि तीर्थी-क्रियते तदैव मे बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः ॥ BhP_10.38.020 // लब्ध्वाङ्ग-सङ्गम् प्रणतम् k­täjaliæ $ मां वक्ष्यते ऽक्रूर ततेत्य् उरुश्रवाः & तदा वयं जन्म-भृतो महीयसा % नैवादृतो यो धिग् अमुष्य जन्म तत् ॥ BhP_10.38.021 //* न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुर-द्रुमो यद्वद् उपाश्रितो ऽर्थ-दः ॥ BhP_10.38.022 // किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ । गृहं प्रवेष्याप्त-समस्त-सत्कृतं सम्प्रक्ष्यते कंस-कृतं स्व-बन्धुषु ॥ BhP_10.38.023 // BhP_10.38.024/0 श्री-शुक उवाच इति सञ्चिन्तयन् कृष्णं श्वफल्क-तनयो ऽध्वनि । रथेन गोकुलं प्राप्तः सूर्यश् चास्त-गिरिं नृप ॥ BhP_10.38.024 // पदानि तस्याखिल-लोक-पाल- किरीट-जुष्टामल-पाद-रेणोः । ददर्श गोष्ठे क्षिति-कौतुकानि विलक्षितान्य् अब्ज-यवाङ्कुशाद्यैः ॥ BhP_10.38.025 // तद्-दर्शनाह्लाद-विवृद्ध-सम्भ्रमः $ प्रेम्णोर्ध्व-रोमाश्रु-कलाकुलेक्षणः & रथाद् अवस्कन्द्य स तेष्व् अचेष्टत % प्रभोर् अमून्य् अङ्घ्रि-रजांस्य् अहो इति ॥ BhP_10.38.026 //* देहं-भृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर् लिङ्ग- दर्शन-श्रवणादिभिः ॥ BhP_10.38.027 // ददर्श कृष्णं रामं च व्रजे गो-दोहनं गतौ । पीत-नीलाम्बर-धरौ शरद्-अम्बुरहेक्षणौ ॥ BhP_10.38.028 // किशोरौ श्यामल-श्वेतौ श्री-निकेतौ बृहद्-भुजौ । सु-मुखौ सुन्दर-वरौ बल-द्विरद-विक्रमौ ॥ BhP_10.38.029 // ध्वज-वज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोश-स्मितेक्षणौ ॥ BhP_10.38.030 // उदार-रुचिर-krŬau स्रग्विणौ वन-मालिनौ । पुण्य-गन्धानुलिप्ताङ्गौ स्नातौ विरज-वाससौ ॥ BhP_10.38.031 // प्रधान-पुरुषाव् आद्यौ जगद्-धेतू जगत्-पती । अवतीर्णौ जगत्य्-अर्थे स्वांशेन बल-केशवौ ॥ BhP_10.38.032 // दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश् च कनकाचितौ ॥ BhP_10.38.033 // रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः स्नेह-विह्वलः । पपात चरणोपान्ते दण्ड-वद् राम-कृष्णयोः ॥ BhP_10.38.034 // भगवद्-दर्शनाह्लाद- bëpa-पर्याकुलेक्षणः । पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ BhP_10.38.035 // भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कित-पाणिना । परिरेभे ऽभ्युपाकृष्य प्रीतः प्रणत-वत्सलः ॥ BhP_10.38.036 // सङ्कर्षणश् च प्रणतम् उपगुह्य महा-मनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ BhP_10.38.037 // पृष्ट्वाथ स्व्-आगतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधि-वत् पादौ मधु-पर्कार्हणम् आहरत् ॥ BhP_10.38.038 // निवेद्य गां चातिथये संवाह्य श्रान्तम् ì­ta÷ / अन्नं बहु-गुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ BhP_10.38.039 // तस्मै भुक्तवते प्रीत्या रामः परम-धर्म-वित् । मख-वासैर् गन्ध-माल्यैः परां प्रीतिं व्यधात् पुनः ॥ BhP_10.38.040 // पप्रच्छ सत्-कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौन-पाला इवावयः ॥ BhP_10.38.041 // यो ऽवधीत् स्व-स्वसुस् तोकान् क्रोशन्त्या असु-तृप् खलः । किं नु स्वित् तत्-प्रजानां वः कुशलं विमृशामहे ॥ BhP_10.38.042 // इत्थं सूनृतया वाचा नन्देन सु-सभाजितः । अक्रूरः परिपृष्टेन जहाव् अध्व-परिश्रमम् ॥ BhP_10.38.043 // BhP_10.39.001/0 श्री-शुक उवाच सुखोपविष्टः पर्यङ्के रम-कृष्णोरु-मानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ BhP_10.39.001 // किम् अलभ्यं भगवति प्रसन्ने श्री-निकेतने । तथापि तत्-परा राजन् न हि vächanti किञ्चन ॥ BhP_10.39.002 // सायन्तनाशनं कृत्वा भगवान् देवकी-सुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम् ॥ BhP_10.39.003 // BhP_10.39.004/0 श्री-भगवान् उवाच तात सौम्यागतः कच्चित् स्व्-आगतं भद्रम् अस्तु वः । अपि स्व-ज्ञाति-बन्धूनाम् अनमीवम् अनामयम् ॥ BhP_10.39.004 // किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुल-नाम्नाङ्ग स्वानां नस् तत्-प्रजासु च ॥ BhP_10.39.005 // अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः । यद्-धेतोः पुत्र-मरणं यद्-धेतोर् बन्धनं तयोः ॥ BhP_10.39.006 // दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमन-कारणम् ॥ BhP_10.39.007 // BhP_10.39.008/0 श्री-शुक उवाच पृष्टो भगवता सर्वं वर्णयाम् आस माधवः । वैरानुबन्धं यदुषु वसुदेव-वधोद्यमम् ॥ BhP_10.39.008 // यत्-सन्देशो यद्-अर्थं वा दूतः सम्प्रेषितः स्वयम् । यद् उक्तं नारदेनास्य स्व-जन्मानकदुन्दुभेः ॥ BhP_10.39.009 // श्रुत्वाक्रूर-वचः कृष्णो बलश् च पर-वीर-हा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ BhP_10.39.010 // गोपान् समादिशत् सो ऽपि गृह्यतां सर्व-गो-रसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ BhP_10.39.011 // यास्यामः श्वो मधु-पुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सु-महत् पर्व यान्ति जानपदाः किल । एवम् आघोषयत् क्षत्रा नन्द-गोपः स्व-गोकुले ॥ BhP_10.39.012 // गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् । राम-कृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ BhP_10.39.013 // काश्चित् तत्-कृत-हृत्-ताप श्वास-म्लान-मुख-श्रियः । स्रंसद्-दुकूल-वलय केश-ग्रन्थ्यश् च काश्चन ॥ BhP_10.39.014 // अन्याश् च तद्-अनुध्यान निवृत्ताशेष-वृत्तयः । नाभ्यजानन्न् इमं लोकम् आत्म-लोकं गता इव ॥ BhP_10.39.015 // स्मरन्त्यश् चापराः शौरेर् अनुराग-स्मितेरिताः । हृदि-स्पृशश् चित्र-पदा गिरः सम्मुमुहुः स्त्रियः ॥ BhP_10.39.016 // गतिं सु-ललितां चेष्टां स्निग्ध-हासावलोकनम् । शोकापहानि नर्माणि प्रोद्दाम-चरितानि च ॥ BhP_10.39.017 // चिन्तयन्त्यो मुकुन्दस्य भीता विरह-कातराः । समेताः सङ्घशः procur अश्रु-मुख्यो ऽच्युताशयाः ॥ BhP_10.39.018 // BhP_10.39.019/0 श्री-गोप्य ऊचुः अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं vikrŬitaæ ते ऽर्भक-चेष्टितं यथा ॥ BhP_10.39.019 // यस् त्वं प्रदर्श्यासित-कुन्तलावृतं $ मुकुन्द-वक्त्रं सु-कपोलम् उन्-नसम् & शोकापनोद-स्मित-लेश-सुन्दरं % करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ BhP_10.39.020 //* क्रूरस् त्वम् अक्रूर-समाख्यया स्म नश् $ चक्षुर् हि दत्तं हरसे बताज्ञ-वत् & येनैक-देशे ऽखिल-सर्ग-सौष्ठवं % त्वदीयम् अद्राक्ष्म वयं मधु-द्विषः ॥ BhP_10.39.021 //* न नन्द-सूनुः क्षण-भङ्ग-सौहृदः $ समीक्षते नः स्व-कृतातुरा बत & विहाय गेहान् स्व-जनान् सुतान् पतींस् % तद्-दास्यम् अद्धोपगता नव-प्रियः ॥ BhP_10.39.022 //* सुखं प्रभाता रजनीयम् आशिषः सत्या बभूवुः पुर-योषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्-पतेः पास्यन्त्य् अपाङ्गोत्कलित-स्मितासवम् ॥ BhP_10.39.023 // तासां मुकुन्दो मधु-मञ्जु-bhëitair $ गृहीत-चित्तः पर-वान् मनस्व्य् अपि & कथं पुनर् नः प्रतियास्यते ऽबला % ग्राम्याः सलज्ज-स्मित-विभ्रमैर् भ्रमन् ॥ BhP_10.39.024 //* अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्ह-भोजान्धक-वृष्णि-सात्वताम् । महोत्सवः श्री-रमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकी-सुतम् ॥ BhP_10.39.025 // मैतद्-विधस्याकरुणस्य नाम भूद् अक्रूर इत्य् एतद् अतीव दारुणः । यो ऽसाव् अनाश्वास्य सु-दुःखितम् जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ BhP_10.39.026 // अनार्द्र-धीर् एष समास्थितो रथं तम् अन्व् अमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैर् उपेक्षितं दैवं च नो ऽद्य प्रतिकूलम् ईहते ॥ BhP_10.39.027 // निवारयामः समुपेत्य माधवं किं नो ऽकरिष्यन् कुल-वृद्ध-बान्धवाः । मुकुन्द-सङ्गान् निमिषार्ध-दुस्त्यजाद् दैवेन विध्वंसित-दीन-चेतसाम् ॥ BhP_10.39.028 // यस्यानुराग-ललित-स्मित-वल्गु-मन्त्र $ लीलावलोक-परिरम्भण-रास-गोष्ठाम् & नीताः स्म नः क्षणम् इव क्षणदा विना तं % गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् ॥ BhP_10.39.029 //* यो ऽह्नः क्षये व्रजम् अनन्त-सखः परीतो $ गोपैर् विशन् खुर-रजश्-छुरितालक-स्रक् & वेणुं क्वणन् स्मित-कताक्ष-निरीक्षणेन % चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम ॥ BhP_10.39.030 //* BhP_10.39.031/0 श्री-शुक उवाच एवं ब्रुवाणा विरहातुरा भृशं व्रज-स्त्रियः कृष्ण-विषक्त-मानसाः । विसृज्य लज्जां रुरुदुः स्म सु-स्वरं गोविन्द दामोदर माधवेति ॥ BhP_10.39.031 // स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ । अक्रूरश् चोदयाम् आस कृत-मैत्रादिको रथम् ॥ BhP_10.39.032 // गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः । आदायोपायनं भूरि कुम्भान् गो-रस-सम्भृतान् ॥ BhP_10.39.033 // गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ BhP_10.39.034 // तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाणे यदूत्तमः । सान्त्वयाम् अस स-प्रेमैर् आयास्य इति दौत्यकैः ॥ BhP_10.39.035 // यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ BhP_10.39.036 // ता निराशा निववृतुर् गोविन्द-विनिवर्तने । विशोका अहनी निन्युर् गायन्त्यः प्रिय-चेष्टितम् ॥ BhP_10.39.037 // भगवान् अपि सम्प्राप्तो रामाक्रूर-युतो नृप । रथेन वायु-वेगेन कालिन्दीम् अघ-नाशिनीम् ॥ BhP_10.39.038 // तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणि-प्रभम् । वृक्ष-षण्डम् उपव्रज्य स-रामो रथम् आविशत् ॥ BhP_10.39.039 // अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदम् आगत्य स्नानं विधि-वद् आचरत् ॥ BhP_10.39.040 // निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । ताव् एव ददृशे ऽक्रूरो राम-कृष्णौ समन्वितौ ॥ BhP_10.39.041 // तौ रथ-स्थौ कथम् इह सुताव् आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः ॥ BhP_10.39.042 // तत्रापि च यथा-पूर्वम् आसीनौ पुनर् एव सः । न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः ॥ BhP_10.39.043 // भूयस् तत्रापि सो ऽद्राक्षीत् स्तूयमानम् अहीश्वरम् । सिद्ध-चारण-गन्धर्वैर् असुरैर् नत-कन्धरैः ॥ BhP_10.39.044 // सहस्र-शिरसं देवं सहस्र-फण-मौलिनम् । नीलाम्बरं विस-श्वेतं शृङ्गैः श्वेतम् इव स्थितम् ॥ BhP_10.39.045 // तस्योत्सङ्गे घन-स्यामं पीत-कौशेय-वाससम् । पुरुषं चतुर्-भुजं शान्तम् पद्म-पत्रारुणेक्षणम् ॥ BhP_10.39.046 // चारु-प्रसन्न-वदनं चारु-हास-निरीक्षणम् । सु-भ्रून्नसं चरु-कर्णं सु-कपोलारुणाधरम् ॥ BhP_10.39.047 // प्रलम्ब-पीवर-भुजं तुङ्गांसोरः-स्थल-श्रियम् । कम्बु-कण्ठं निम्न-नाभिं वलिमत्-पल्लवोदरम् ॥ BhP_10.39.048 // बृहत्-कति-तत-श्रोणि करभोरु-द्वयान्वितम् । चारु-जानु-युगं चारु जङ्घा-युगल-संयुतम् ॥ BhP_10.39.049 // तुङ्ग-गुल्फारुण-नख व्रात-दीधितिभिर् वृतम् । नवाङ्गुल्य्-अङ्गुष्ठ-दलैर् विलसत्-पाद-पङ्कजम् ॥ BhP_10.39.050 // सु-महार्ह-मणि-व्रात किरीट-कटकाङ्गदैः । कटि-सूत्र-ब्रह्म-सूत्र हार-नूपुर-कुण्डलैः ॥ BhP_10.39.051 // भ्राजमानं पद्म-करं शङ्ख-चक्र-गदा-धरम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभं वन-मालिनम् ॥ BhP_10.39.052 // सुनन्द-नन्द-प्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर् ब्रह्म-रुद्राद्यैर् नवभिश् च द्विजोत्तमैः ॥ BhP_10.39.053 // प्रह्राद-नारद-वसु प्रमुखैर् भागवतोत्तमैः । स्तूयमानं पृथग्-भावैर् वचोभिर् अमलात्मभिः ॥ BhP_10.39.054 // श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ BhP_10.39.055 // विलोक्य सु-भृशं प्रीतो भक्त्या परमया युतः । हृष्यत्-तनूरुहो भाव- परिक्लिन्नात्म-लोचनः ॥ BhP_10.39.056 // गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः k­täjali-पुटः शनैः ॥ BhP_10.39.057 // BhP_10.40.001/0 श्री-अक्रूर उवाच नतो ऽस्म्य् अहं त्वाखिल-हेतु-हेतुं नारायणं पूरुषम् आद्यम् अव्ययम् । यन्-नाभि-जाताद् अरविन्द-कोषाद् ब्रह्माविरासीद् यत एष लोकः ॥ BhP_10.40.001 // भूस् तोयम् अग्निः पवनं खम् आदिर् महान् अजादिर् मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस् ते जगतो ऽङ्ग-भूताः ॥ BhP_10.40.002 // नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो ऽनात्मतया गृहीतः । अजो ऽनुबद्धः स गुणैर् अजाया गुणात् परं वेद न ते स्वरूपम् ॥ BhP_10.40.003 // त्वां योगिनो यजन्त्य् अद्धा महा-पुरुषम् ईश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ BhP_10.40.004 // त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर् यज्ञैर् नाना-रूपामराख्यया ॥ BhP_10.40.005 // एके त्वाखिल-कर्माणि सन्न्यस्योपशमं गताः । ज्ञानिनो ज्ञान-यज्ञेन यजन्ति ज्ञान-विग्रहम् ॥ BhP_10.40.006 // अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्-मयास् त्वां वै बहु-मूर्त्य्-एक-मूर्तिकम् ॥ BhP_10.40.007 // त्वाम् एवान्ये शिवोक्तेन मार्गेण शिव-रूपिणम् । बह्व्-आचार्य-विभेदेन भगवन्तर्न् उपासते ॥ BhP_10.40.008 // सर्व एव यजन्ति त्वां सर्व-देव-मयेश्वरम् । ये ऽप्य् अन्य-देवता-भक्ता यद्य् अप्य् अन्य-धियः प्रभो ॥ BhP_10.40.009 // यथाद्रि-प्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयो ऽन्ततः ॥ BhP_10.40.010 // सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः । तेषु हि प्राकृताः प्रोता Ã-ब्रह्म-स्थावरादयः ॥ BhP_10.40.011 // तुभ्यं नमस् ते त्व् अविषक्त-दृष्टये $ सर्वात्मने सर्व-धियां च साक्षिणे & गुण-प्रवाहो ऽयम् अविद्यया कृतः % प्रवर्तते देव-नृ-तिर्यग्-आत्मसु ॥ BhP_10.40.012 //* अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं $ सूर्यो नभो नाभिर् अथो दिशः श्रुतिः & द्यौः कं सुरेन्द्रास् तव बाहवो ऽर्णवाः % कुक्षिर् मरुत् प्राण-बलं प्रकल्पितम् ॥ BhP_10.40.013 //* रोमाणि वृक्षौषधयः शिरोरुहा $ मेघाः परस्यास्थि-नखानि ते ऽद्रयः & निमेषणं रात्र्य्-अहनी प्रजापतिर् % मेढ्रस् तु वृष्टिस् तव वीर्यम् इष्यते ॥ BhP_10.40.014 //* त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता लोकाः स-पाला बहु-जीव-सङ्कुलाः । यथा जले सञ्जिहते जलौकसो ऽप्य् उदुम्बरे वा मशका मनो-मये ॥ BhP_10.40.015 // यानि यानीह रूपाणि krŬanÃrthaæ बिभर्षि हि । तैर् आमृष्ट-शुचो लोका मुदा गायन्ति ते यशः ॥ BhP_10.40.016 // नमः कारण-मत्स्याय प्रलयाब्धि-चराय च । हयशीर्ष्णे नमस् तुभ्यं मधु-कैटभ-मृत्यवे ॥ BhP_10.40.017 // अकूपाराय बृहते नमो मन्दर-धारिणे । क्षित्य्-उद्धार-विहाराय नमः शूकर-मूर्तये ॥ BhP_10.40.018 // नमस् ते ऽद्भुत-सिंहाय साधु-लोक-भयापह । वामनाय नमस् तुभ्यं क्रान्त-त्रिभुवनाय च ॥ BhP_10.40.019 // नमो भृगुणां पतये दृप्त-क्षत्र-वन-च्छिदे । नमस् ते रघु-वर्याय रावणान्त-कराय च ॥ BhP_10.40.020 // नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ BhP_10.40.021 // नमो बुद्धाय शुद्धाय दैत्य-दानव-मोहिने । म्लेच्छ-प्राय-क्षत्र-हन्त्रे नमस् ते कल्कि-रूपिणे ॥ BhP_10.40.022 // भगवन् जीव-लोको ऽयं मोहितस् तव मायया । अहं ममेत्य् असद्-ग्राहो भ्राम्यते कर्म-वर्त्मसु ॥ BhP_10.40.023 // अहं चात्मात्मजागार- दारार्थ-स्वजनादिषु । भ्रमामि स्वप्न-कल्पेषु mƬha÷ सत्य-धिया विभो ॥ BhP_10.40.024 // अनित्यानात्म-दुःखेषु विपर्यय-मतिर् ह्य् अहम् । द्वन्द्वारामस् तमो-विष्टो न जाने त्वात्मनः प्रियम् ॥ BhP_10.40.025 // यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्-उद्भवैः । अभ्येति मृग-तृष्णां वै तद्वत् त्वाहं पराङ्-मुखः ॥ BhP_10.40.026 // नोत्सहे ऽहं कृपण-धीः काम-कर्म-हतं मनः । रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः ॥ BhP_10.40.027 // सो ऽहं तवाङ्घ्र्य्-उपगतो ऽस्म्य् असतां दुरापं $ तच् चाप्य् अहं भवद्-अनुग्रह ईश मन्ये & पुंसो भवेद् यर्हि संसरणापवर्गस् % त्वय्य् अब्ज-नाभ सद्-उपासनया मतिः स्यात् ॥ BhP_10.40.028 //* नमो विज्ञान-मात्राय सर्व-प्रत्यय-हेतवे । पुरुषेश-प्रधानाय ब्रह्मणे ऽनन्त-शक्तये ॥ BhP_10.40.029 // नमस् ते वासुदेवाय सर्व-भूत-क्षयाय च । हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ BhP_10.40.030 // BhP_10.41.001/0 श्री-शुक उवाच स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः ॥ BhP_10.41.001 // सो ऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् ॥ BhP_10.41.002 // तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ BhP_10.41.003 // BhP_10.41.004/0 श्री-अक्रूर उवाच अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः ॥ BhP_10.41.004 // यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् ॥ BhP_10.41.005 // इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनी-सुतः । मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये ॥ BhP_10.41.006 // मार्गे ग्राम-जना राजंस् तत्र तत्रोपसङ्गताः । वसुदेव-सुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ BhP_10.41.007 // तावद् व्रजौकसस् तत्र नन्द-गोपादयो ऽग्रतः । पुरोपवनम् आसाद्य प्रतीक्षन्तो ऽवतस्थिरे ॥ BhP_10.41.008 // तान् समेत्याह भगवान् अक्रूरं जगद्-ईश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव ॥ BhP_10.41.009 // भवान् प्रविशताम् अग्रे सह-यानः पुरीं गृहम् । वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ BhP_10.41.010 // BhP_10.41.011/0 श्री-अक्रूर उवाच नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्त-वत्सल ॥ BhP_10.41.011 // आगच्छ याम गेहान् नः स-नाथान् कुर्व् अधोक्षज । सहाग्रजः स-गोपालैः सुहृद्भिश् च सुहृत्तम ॥ BhP_10.41.012 // पुनीहि पाद-रजसा गृहान् नो गृह-मेधिनाम् । यच्-छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ BhP_10.41.013 // अवनिज्याङ्घ्रि-युगलम् आसीत् श्लोक्यो बलिर् महान् । ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या ॥ BhP_10.41.014 // आपस् ते ऽङ्घ्र्य्-अवनेजन्यस् त्रींल् लोकान् शुचयो ऽपुनन् । शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः ॥ BhP_10.41.015 // देव-देव जगन्-नाथ पुण्य-श्रवण-कीर्तन । यदूत्तमोत्तमः-श्लोक नारायण नमो ऽस्तु ते ॥ BhP_10.41.016 // BhP_10.41.017/0 श्री-भगवन् उवाच आयास्ये भवतो गेहम् अहम् अर्य-समन्वितः । यदु-चक्र-द्रुहं हत्वा वितरिष्ये सुहृत्-प्रियम् ॥ BhP_10.41.017 // BhP_10.41.018/0 श्री-शुक उवाच एवम् उक्तो भगवता सो ऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ BhP_10.41.018 // अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः ॥ BhP_10.41.019 // ददर्श तां स्फाटिक-तुण्ग-गोपुर- द्वारां बृहद्-धेम-कपाट-तोरणाम् । ताम्रार-कोष्ठां परिखा-दुरासदाम् उद्यान-रम्योपवनोपशोभिताम् ॥ BhP_10.41.020 // सौवर्ण-शृङ्गाटक-हर्म्य-निष्कुटैः श्रेणी-सभाभिर् भवनैर् उपस्कृताम् । वैदूर्य-वज्रामल-नील-विद्रुमैर् मुक्ता-हरिद्भिर् वलभीषु वेदिषु ॥ BhP_10.41.021 // जुष्टेषु जालामुख-रन्ध्र-कुट्टिमेष्व् आविष्ट-पारावत-बर्हि-नादिताम् । संसिक्त-रथ्यापण-मार्ग-चत्वरां प्रकीर्ण-माल्याङ्कुर-लाज-तण्डुलाम् ॥ BhP_10.41.022 // आपूर्ण-कुम्भैर् दधि-चन्दनोक्षितैः प्रसून-दीपावलिभिः स-पल्लवैः । स-वृन्द-रम्भा-क्रमुकैः स-केतुभिः स्व्-अलङ्कृत-द्वार-गृहां स-पट्टिकैः ॥ BhP_10.41.023 // तां सम्प्रविष्टौ वसुदेव-नन्दनौ वृतौ वयस्यैर् नरदेव-वर्त्मना । द्रष्टुं समीयुस् त्वरिताः पुर-स्त्रियो हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः ॥ BhP_10.41.024 // काश्चिद् विपर्यग्-धृत-वस्त्र-भूषणा $ विस्मृत्य चैकं युगलेष्व् अथापराः & कृतैक-पत्र-श्रवनैक-नूपुरा % नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् ॥ BhP_10.41.025 //* अश्नन्त्य एकास् तद् अपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो ऽर्भम् अपोह्य मातरः ॥ BhP_10.41.026 // मनांसि तासाम् अरविन्द-लोचनः प्रगल्भ-लीला-हसितावलोकैः । जहार मत्त-द्विरदेन्द्र-विक्रमो दृशां ददच् छ्री-रमणात्मनोत्सवम् ॥ BhP_10.41.027 // दृष्ट्वा मुहुः श्रुतम् अनुद्रुत-चेतसस् तं $ तत्-प्रेक्षणोत्स्मित-सुधोक्षण-लब्ध-मानाः & आनन्द-मूर्तिम् उपगुह्य दृशात्म-लब्धं % हृष्यत्-त्वचो जहुर् अनन्तम् अरिन्दमाधिम् ॥ BhP_10.41.028 //* प्रासाद-ÓikharÃrƬhÃ÷ प्रीत्य्-उत्फुल्ल-मुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बल-केशवौ ॥ BhP_10.41.029 // दध्य्-अक्षतैः सोद-पात्रैः स्रग्-गन्धैर् अभ्युपायनैः । ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः ॥ BhP_10.41.030 // ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् । या ह्य् एताव् अनुपश्यन्ति नर-लोक-महोत्सवौ ॥ BhP_10.41.031 // रजकं कञ्चिद् आयान्तं रङ्ग-कारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्य् अत्य्-उत्तमानि च ॥ BhP_10.41.032 // देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस् ते नात्र संशयः ॥ BhP_10.41.033 // स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सु-दुर्मदः ॥ BhP_10.41.034 // ईदृशान्य् एव वासांसी नित्यं गिरि-वने-चरः । परिधत्त किम् उद्वृत्ता राज-द्रव्याण्य् अभीप्सथ ॥ BhP_10.41.035 // याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राज-कुलानि वै ॥ BhP_10.41.036 // एवं विकत्थमानस्य कुपितो देवकी-सुतः । रजकस्य कराग्रेण शिरः कायाद् अपातयत् ॥ BhP_10.41.037 // तस्यानुजीविनः सर्वे वासः-कोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे ऽच्युतः ॥ BhP_10.41.038 // वसित्वात्म-प्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा । शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ BhP_10.41.039 // ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् । विचित्र-वर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः ॥ BhP_10.41.040 // नाना-लक्षण-वेषाभ्यां कृष्ण-रामौ विरेजतुः । स्व्-अलङ्कृतौ बाल-गजौ पर्वणीव सितेतरौ ॥ BhP_10.41.041 // तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः । श्रियं च परमां लोके बलैश्वर्य-स्मृतीन्द्रियम् ॥ BhP_10.41.042 // ततः सुदाम्नो भवनं माला-कारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ BhP_10.41.043 // तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश् चक्रे स्रक्-ताम्बूलानुलेपनैः ॥ BhP_10.41.044 // प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृ-देवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् ॥ BhP_10.41.045 // भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाव् इहांशेन क्षेमाय च भवाय च ॥ BhP_10.41.046 // न हि वां विषमा दृष्टिः सुहृदोर् जगद्-आत्मनोः । समयोः सर्व-भूतेषु भजन्तं भजतोर् अपि ॥ BhP_10.41.047 // ताव् अज्ञापयतं भृत्यं किम् अहं करवाणि वाम् । पुंसो ऽत्य्-अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते ॥ BhP_10.41.048 // इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीत-मानसः । शस्तैः सु-गन्धैः कुसुमैर् माला विरचिता ददौ ॥ BhP_10.41.049 // ताभिः स्व्-अलङ्कृतौ प्रीतौ कृष्ण-रामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर् वर-दौ वरान् ॥ BhP_10.41.050 // सो ऽपि वव्रे ऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि । तद्-भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ BhP_10.41.051 // इति तस्मै वरं दत्त्वा श्रियं चान्वय-वर्धिनीम् । बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः ॥ BhP_10.41.052 // BhP_10.42.001/0 श्री-शुक उवाच अथ व्रजन् राज-पथेन माधवः स्त्रियं गृहीताङ्ग-विलेप-भाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रस-प्रदः ॥ BhP_10.42.001 // का त्वं वरोर्व् एतद् उ हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्य् आवयोर् अङ्ग-विलेपम् उत्तमं श्रेयस् ततस् ते न चिराद् भविष्यति ॥ BhP_10.42.002 // BhP_10.42.003/0 सैरन्ध्र्य् उवाच दास्य् अस्म्य् अहं सुन्दर कंस-सम्मता $ त्रिवक्र-नामा ह्य् अनुलेप-कर्मणि & मद्-भावितं भोज-पतेर् अति-प्रियं % विना युवां को ऽन्यतमस् तद् अर्हति ॥ BhP_10.42.003 //* रूप-पेशल-माधुर्य हसितालाप-वीक्षितैः । धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् ॥ BhP_10.42.004 // ततस् ताव् अङ्ग-रागेण स्व-वर्णेतर-शोभिना । सम्प्राप्त-पर-भागेन शुशुभाते ऽनुरञ्जितौ ॥ BhP_10.42.005 // प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् ॥ BhP_10.42.006 // पद्भ्याम् आक्रम्य प्रपदे द्र्य्-अङ्गुल्य्-उत्तान-पाणिना । प्रगृह्य चिबुके ऽध्यात्मम् उदनीनमद् अच्युतः ॥ BhP_10.42.007 // सा तदर्जु-समानाङ्गी बृहच्-छ्रोणि-पयोधरा । मुकुन्द-स्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ BhP_10.42.008 // ततो रूप-गुणौदार्य- सम्पन्ना प्राह केशवम् । उत्तरीयान्तम् अकृष्य स्मयन्ती जात-हृच्-छया ॥ BhP_10.42.009 // एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे । त्वयोन्मथित-चित्तायाः प्रसीद पुरुषर्षभ ॥ BhP_10.42.010 // एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह ॥ BhP_10.42.011 // एष्यामि ते गृहं सु-भ्रु पुंसाम् आधि-विकर्शनम् । साधितार्थो ऽगृहाणां नः पान्थानां त्वं परायणम् ॥ BhP_10.42.012 // विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्-पथैः । नानोपायन-ताम्बूल- स्रग्-गन्धैः साग्रजो ऽर्चितः ॥ BhP_10.42.013 // तद्-दर्शन-स्मर-क्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्त-वासः-कवर वलया लेख्य-मूर्तयः ॥ BhP_10.42.014 // ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः । तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् ॥ BhP_10.42.015 // पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे ॥ BhP_10.42.016 // करेण वामेन स-लीलम् उद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षु-दण्डं मद-कर्य् उरुक्रमः ॥ BhP_10.42.017 // धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत् ॥ BhP_10.42.018 // तद्-रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतु-कामा आवव्रुर् गृह्यतां वध्यताम् इति ॥ BhP_10.42.019 // अथ तान् दुरभिप्रायान् विलोक्य बल-केशवौ । क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः ॥ BhP_10.42.020 // बलं च कंस-प्रहितं हत्वा शाला-मुखात् ततः । निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुर-सम्पदः ॥ BhP_10.42.021 // तयोस् तद् अद्भुतं वीर्यं निशाम्य पुर-वासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ BhP_10.42.022 // तयोर् विचरतोः स्वैरम् आदित्यो ऽस्तम् उपेयिवान् । कृष्ण-रामौ वृतौ गोपैः पुराच् छकटम् ईयतुः ॥ BhP_10.42.023 // गोप्यो मुकुन्द-विगमे विरहातुरा या आशासताशिष ऋता मधु-पुर्य् अभूवन् । सम्पश्यतां पुरुष-भूषण-गात्र-लक्ष्मीं हित्वेतरान् नु भजतश् चकमे ऽयनं श्रीः ॥ BhP_10.42.024 // अवनिक्ताङ्घ्रि-युगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंस-चिकीर्षितम् ॥ BhP_10.42.025 // कंसस् तु धनुषो भङ्गं रक्षिणां स्व-बलस्य च । वधं निशम्य गोविन्द- राम-vikrŬitaæ परम् ॥ BhP_10.42.026 // दीर्घ-प्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्य् अचष्टोभयथा मृत्योर् दौत्य-कराणि च ॥ BhP_10.42.027 // अदर्शनं स्व-शिरसः प्रतिरूपे च सत्य् अपि । असत्य् अपि द्वितीये च द्वै-रूप्यं ज्योतिषां तथा ॥ BhP_10.42.028 // छिद्र-प्रतीतिश् छायायां प्राण-घोषानुपश्रुतिः । स्वर्ण-प्रतीतिर् वृक्षेषु स्व-पदानाम् अदर्शनम् ॥ BhP_10.42.029 // स्वप्ने प्रेत-परिष्वङ्गः खर-यानं विषादनम् । यायान् नलद-माल्य् एकस् तैलाभ्यक्तो दिग्-अम्बरः ॥ BhP_10.42.030 // अन्यानि चेत्थं-भूतानि स्वप्न-जागरितानि च । पश्यन् मरण-सन्त्रस्तो निद्रां लेभे न चिन्तया ॥ BhP_10.42.031 // व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयाम् आस वै कंसो मल्ल-krŬÃ-महोत्सवम् ॥ BhP_10.42.032 // आनर्चुः पुरुषा रङ्गं तूर्य-भेर्यश् च जघ्निरे । मञ्चाश् चालङ्कृताः स्रग्भिः पताका-चैल-तोरणैः ॥ BhP_10.42.033 // तेषु पौरा जानपदा ब्रह्म-क्षत्र-पुरोगमाः । यथोपजोषं विविशू राजानश् च कृतासनाः ॥ BhP_10.42.034 // कंसः परिवृतो ऽमात्यै राज-मञ्च उपाविशत् । मण्डलेश्वर-मध्य-स्थो हृदयेन विदूयता ॥ BhP_10.42.035 // वाद्यमानेसु तूर्येषु मल्ल-तालोत्तरेषु च । मल्लाः स्व्-अलङ्कृताः दृप्ताः सोपाध्यायाः समासत ॥ BhP_10.42.036 // चाणूरो मुष्टिकः कूतः शलस् तोशल एव च । त आसेदुर् उपस्थानं वल्गु-वाद्य-प्रहर्षिताः ॥ BhP_10.42.037 // नन्द-गोपादयो गोपा भोज-राज-समाहुताः । निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् ॥ BhP_10.42.038 // BhP_10.43.001/0 श्री-शुक उवाच अथ कृष्णश् च रामश् च कृत-शौचौ परन्तप । मल्ल-दुन्दुभि-निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ BhP_10.43.001 // रङ्ग-द्वारं समासाद्य तस्मिन् नागम् अवस्थितम् । अपश्यत् kuvalayÃpŬaæ कृष्णो ऽम्बष्ठ-प्रचोदितम् ॥ BhP_10.43.002 // बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघ-नाद-गभीरया ॥ BhP_10.43.003 // अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् । नो चेत् स-कुञ्जरं त्वाद्य नयामि यम-सादनम् ॥ BhP_10.43.004 // एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् । चोदयाम् आस कृष्णाय कालान्तक-यमोपमम् ॥ BhP_10.43.005 // करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सो ऽमुं निहत्याङ्घ्रिष्व् अलीयत ॥ BhP_10.43.006 // सङ्क्रुद्धस् तम् अचक्षाणो घ्राण-दृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ BhP_10.43.007 // पुच्छे प्रगृह्याति-बलं धनुषः पञ्च-विंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ BhP_10.43.008 // स पर्यावर्तमानेन सव्य-दक्षिणतो ऽच्युतः । बभ्राम भ्राम्यमाणेन गो-वत्सेनेव बालकः ॥ BhP_10.43.009 // ततो ऽभिमखम् अभ्येत्य पाणिनाहत्य वारणम् । प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे ॥ BhP_10.43.010 // स धावन् k­Ådayà भूमौ पतित्वा सहसोत्थितः । तम् मत्वा पतितं क्रुद्धो दन्ताभ्यां सो ऽहनत् क्षितिम् ॥ BhP_10.43.011 // स्व-विक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्य्-अमर्षितः । चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा ॥ BhP_10.43.012 // तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयाम् आस भू-तले ॥ BhP_10.43.013 // पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया । दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः ॥ BhP_10.43.014 // मृतकं द्विपम् उत्सृज्य दन्त-पाणिः समाविशत् । अंस-न्यस्त-विषाणो ऽसृङ्- मद-बिन्दुभिर् अङ्कितः । virƬha-स्वेद-कणिका वदनाम्बुरुहो बभौ ॥ BhP_10.43.015 // वृतौ गोपैः कतिपयैर् बलदेव-जनार्दनौ । रङ्गं विविशतू राजन् गज-दन्त-वरायुधौ ॥ BhP_10.43.016 // मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् $ गोपानां स्व-जनो ऽसतां क्षिति-भुजां शास्ता स्व-पित्रोः शिशुः & मृत्युर् भोज-पतेर् virì अविदुषां तत्त्वं परं योगिनां % वृष्णीनां पर-देवतेति विदितो रङ्गं गतः साग्रजः ॥ BhP_10.43.017 //* हतं kuvalayÃpŬaæ दृष्ट्वा ताव् अपि दुर्जयौ । कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप ॥ BhP_10.43.018 // तौ रेजतू रङ्ग-गतौ महा-भुजौ विचित्र-वेषाभरण-स्रग्-अम्बरौ । यथा नटाव् उत्तम-वेष-धारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ BhP_10.43.019 // निरीक्ष्य ताव् उत्तम-पूरुषौ जना मञ्च-स्थिता नागर-rëÂrakà नृप । प्रहर्ष-वेगोत्कलितेक्षणाननाः पपुर् न तृप्ता नयनैस् तद्-आननम् ॥ BhP_10.43.020 // पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ BhP_10.43.021 // ऊचुः परस्परं ते वै यथा-दृष्टं यथा-श्रुतम् । तद्-रूप-गुण-माधुर्य- प्रागल्भ्य-स्मारिता इव ॥ BhP_10.43.022 // एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि । अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥ BhP_10.43.023 // एष वै किल देवक्यां जातो नीतश् च गोकुलम् । कालम् एतं वसन् gƬho ववृधे नन्द-वेश्मनि ॥ BhP_10.43.024 // पूतनानेन नीतान्तं चक्रवातश् च दानवः । अर्जुनौ गुह्यकः केशी धेनुको ऽन्ये च तद्-विधाः ॥ BhP_10.43.025 // गावः स-पाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश् च विमदः कृतः ॥ BhP_10.43.026 // सप्ताहम् एक-हस्तेन धृतो ऽद्रि-प्रवरो ऽमुना । वर्ष-वाताशनिभ्यश् च परित्रातं च गोकुलम् ॥ BhP_10.43.027 // गोप्यो ऽस्य नित्य-मुदित- हसित-प्रेक्षणं मुखम् । पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा ॥ BhP_10.43.028 // वदन्त्य् अनेन वंशो ऽयं यदोः सु-बहु-विश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ BhP_10.43.029 // अयं चास्याग्रजः श्रीमान् रामः कमल-लोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ BhP_10.43.030 // जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्ण-रामौ samÃbhëya चाणूरो वाक्यम् अब्रवीत् ॥ BhP_10.43.031 // हे नन्द-सूनो हे राम भवन्तौ वीर-सम्मतौ । नियुद्ध-कुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा ॥ BhP_10.43.032 // प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीतम् अतो ऽन्यथा ॥ BhP_10.43.033 // नित्यं प्रमुदिता गोपा वत्स-पाला यथा-स्फुटम् । वनेषु मल्ल-युद्धेन krŬantaÓ चारयन्ति गाः ॥ BhP_10.43.034 // तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्व-भूत-मयो नृपः ॥ BhP_10.43.035 // तन् निशम्याब्रवीत् कृष्णो देश-कालोचितं वचः । नियुद्धम् आत्मनो ऽभीष्टं मन्यमानो ऽभिनन्द्य च ॥ BhP_10.43.036 // प्रजा भोज-पतेर् अस्य वयं चापि वने-चराः । करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः ॥ BhP_10.43.037 // बाला वयं तुल्य-बलैः krŬi«yÃmo यथोचितम् । भवेन् नियुद्धं माधर्मः स्पृशेन् मल्ल-सभा-सदः ॥ BhP_10.43.038 // BhP_10.43.039/0 चाणूर उवाच न बालो न किशोरस् त्वं बलश् च बलिनां वरः । लीलयेभो हतो येन सहस्र-द्विप-सत्त्व-भृत् ॥ BhP_10.43.039 // तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयो ऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ BhP_10.43.040 // BhP_10.44.001/0 श्री-शुक उवाच एवं चर्चित-सङ्कल्पो भगवान् मधुसूदनः । आससादाथ चणूरं मुष्ट्तिकं रोहिणी-सुतः ॥ BhP_10.44.001 // हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः । विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया ॥ BhP_10.44.002 // अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः ॥ BhP_10.44.003 // परिभ्रामण-विक्षेप- परिरम्भावपातनैः । उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् ॥ BhP_10.44.004 // उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि । परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः ॥ BhP_10.44.005 // तद् बलाबलवद् युद्धं समेताः सर्व-योषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ BhP_10.44.006 // महान् अयं बताधर्म एषां राज-सभा-सदाम् । ये बलाबलवद् युद्धं राज्ञो ऽन्विच्छन्ति पश्यतः ॥ BhP_10.44.007 // क्व वज्र-सार-सर्वाङ्गौ मल्लौ शैलेन्द्र-सन्निभौ । क्व चाति-सुकुमाराङ्गौ किशोरौ नाप्त-यौवनौ ॥ BhP_10.44.008 // धर्म-व्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् ॥ BhP_10.44.009 // न सभां प्रविशेत् प्राज्ञः सभ्य-दोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते ॥ BhP_10.44.010 // वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रम-वार्य्-उप्तं पद्म-कोशम् इवाम्बुभिः ॥ BhP_10.44.011 // किं न पश्यत रामस्य मुखम् आताम्र-लोचनम् । मुष्टिकं प्रति सामर्षं हास-संरम्भ-शोभितम् ॥ BhP_10.44.012 // पुण्या बत व्रज-भुवो यद् अयं नृ-लिङ्ग $ gƬha÷ पुराण-पुरुषो वन-चित्र-माल्यः & गाः पालयन् सह-बलः क्वणयंश् च वेणुं % vikrÅdayäcati गिरित्र-रमार्चिताङ्घ्रिः ॥ BhP_10.44.013 //* गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं $ लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् & दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् % एकान्त-धाम यशसः श्रीय ऐश्वरस्य ॥ BhP_10.44.014 //* या दोहने ऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ । गायन्ति चैनम् अनुरक्त-धियो ऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ॥ BhP_10.44.015 // प्रातर् व्रजाद् व्रजत आविशतश् च सायं $ गोभिः समं क्वणयतो ऽस्य निशम्य वेणुम् & निर्गम्य तूर्णम् अबलाः पथि भूरि-पुण्याः % पश्यन्ति स-स्मित-मुखं स-दयावलोकम् ॥ BhP_10.44.016 //* एवं prabhëamÃïÃsu स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ ॥ BhP_10.44.017 // स-भयाः स्त्री-गिरः श्रुत्वा पुत्र-स्नेह-शुचातुरौ । पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् ॥ BhP_10.44.018 // तैस् तैर् नियुद्ध-विधिभिर् विविधैर् अच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बल-मुष्टिकौ ॥ BhP_10.44.019 // भगवद्-गात्र-निष्पातैर् वज्र-नीष्पेष-निष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह ॥ BhP_10.44.020 // स श्येन-वेग उत्पत्य मुष्टी-कृत्य कराव् उभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत ॥ BhP_10.44.021 // नाचलत् तत्-प्रहारेण मालाहत इव द्विपः । बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ BhP_10.44.022 // भू-पृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् । विस्रस्ताकल्प-केश-स्रग् इन्द्र-ध्वज इवापतत् ॥ BhP_10.44.023 // तथैव मुष्टिकः पूर्वं स्व-मुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ BhP_10.44.024 // प्रवेपितः स रुधिरम् उद्वमन् मुखतो ऽर्दितः । व्यसुः पपातोर्व्य्-उपस्थे वाताहत इवाङ्घ्रिपः ॥ BhP_10.44.025 // ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः । अवधील् लीलया राजन् सावज्ञं वाम-मुष्टिना ॥ BhP_10.44.026 // तर्ह्य् एव हि शलः कृष्ण- प्रपदाहत-शीर्षकः । द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः ॥ BhP_10.44.027 // चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राण-परीप्सवः ॥ BhP_10.44.028 // गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुत-नूपुरौ ॥ BhP_10.44.029 // जनाः प्रजहृषुः सर्वे कर्मणा राम-कृष्णयोः । ऋते कंसं विप्र-मुख्याः साधवः साधु साध्व् इति ॥ BhP_10.44.030 // हतेषु मल्ल-वर्येषु विद्रुतेषु च भोज-रा/ न्यवारयत् स्व-तूर्याणि वाक्यं चेदम् उवाच ह ॥ BhP_10.44.031 // निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ BhP_10.44.032 // वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः । उग्रसेनः पिता चापि सानुगः पर-पक्ष-गः ॥ BhP_10.44.033 // एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ BhP_10.44.034 // तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सो ऽसि-चर्मणी ॥ BhP_10.44.035 // तं खड्ग-पाणिं विचरन्तम् आशु श्येनं यथा दक्षिण-सव्यम् अम्बरे । समग्रहीद् दुर्विषहोग्र-तेजा यथोरगं तार्क्ष्य-सुतः प्रसह्य ॥ BhP_10.44.036 // प्रगृह्य केशेषु चलत्-किरीतं निपात्य रङ्गोपरि तुङ्ग-मञ्चात् । तस्योपरिष्टात् स्वयम् अब्ज-नाभः पपात विश्वाश्रय आत्म-तन्त्रः ॥ BhP_10.44.037 // तं सम्परेतं विचकर्ष भूमौ हरिर् यथेभं जगतो विपश्यतः । हा हेति शब्दः सु-महांस् तदाभूद् उदीरितः सर्व-जनैर् नरेन्द्र ॥ BhP_10.44.038 // स नित्यदोद्विग्न-धिया तम् ईश्वरं पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् । ददर्श चक्रायुधम् अग्रतो यतस् तद् एव रूपं दुरवापम् आप ॥ BhP_10.44.039 // तस्यानुजा भ्रातरो ऽष्टौ कङ्क-न्यग्रोधकादयः । अभ्यधावन्न् अति-क्रुद्धा भ्रातुर् निर्वेश-कारिणः ॥ BhP_10.44.040 // तथाति-रभसांस् तांस् तु संयत्तान् रोहिणी-सुतः । अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः ॥ BhP_10.44.041 // नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः ॥ BhP_10.44.042 // तेषां स्त्रियो महा-राज सुहृन्-मरण-दुःखिताः । तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रु-विलोचनाः ॥ BhP_10.44.043 // शयानान् वीर-शयायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सु-स्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ BhP_10.44.044 // हा नाथ प्रिय धर्म-ज्ञ करुणानाथ-वत्सल । त्वया हतेन निहता वयं ते स-गृह-प्रजाः ॥ BhP_10.44.045 // त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयम् इव निवृत्तोत्सव-मङ्गला ॥ BhP_10.44.046 // अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् । तेनेमां भो दशां नीतो भूत-ध्रुक् को लभेत शम् ॥ BhP_10.44.047 // सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः । गोप्ता च तद्-अवध्यायी न क्वचित् सुखम् एधते ॥ BhP_10.44.048 // BhP_10.44.049/0 श्री-शुक उवाच राज-योषित आश्वास्य भगवांल् लोक-भावनः । याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् ॥ BhP_10.44.049 // मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्ण-रामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ BhP_10.44.050 // देवकी वसुदेवश् च विज्ञाय जगद्-ईश्वरौ । कृत-संवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ BhP_10.44.051 // BhP_10.45.001/0 श्री-शुक उवाच पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूद् इति निजां मायां ततान जन-मोहिनीम् ॥ BhP_10.45.001 // उवाच पितराव् एत्य साग्रजः सात्वनर्षभः । प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ BhP_10.45.002 // नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि । बाल्य-पौगण्ड-कैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ BhP_10.45.003 // न लब्धो दैव-हतयोर् वासो नौ भवद्-अन्तिके । यां बालाः पितृ-गेह-स्था विन्दन्ते लालिता मुदम् ॥ BhP_10.45.004 // सर्वार्थ-सम्भवो देहो जनितः पोषितो यतः । न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा ॥ BhP_10.45.005 // यस् तयोर् आत्मजः कल्प आत्मना च धनेन च । वृत्तिं न दद्यात् तं प्रेत्य स्व-मांसं खादयन्ति हि ॥ BhP_10.45.006 // मातरं पितरं वृद्धं भार्यां साध्वीं सुतम् शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पो ऽबिभ्रच् छ्वसन्-मृतः ॥ BhP_10.45.007 // तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्न-चेतसोः । मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः ॥ BhP_10.45.008 // तत् क्षन्तुम् अर्हथस् तात मातर् नौ पर-तन्त्रयोः । अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् ॥ BhP_10.45.009 // BhP_10.45.010/0 श्री-शुक उवाच इति माया-मनुष्यस्य हरेर् विश्वात्मनो गिरा । मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥ BhP_10.45.010 // सिञ्चन्ताव् अश्रु-धाराभिः स्नेह-पाशेन चावृतौ । न किञ्चिद् ऊचतू राजन् bëpa-कण्ठौ विमोहितौ ॥ BhP_10.45.011 // एवम् आश्वास्य पितरौ भगवान् देवकी-सुतः । मातामहं तूग्रसेनं यदूनाम् अकरोन् णृपम् ॥ BhP_10.45.012 // आह चास्मान् महा-राज प्रजाश् चाज्ञप्तुम् अर्हसि । ययाति-शापाद् यदुभिर् नासितव्यं नृपासने ॥ BhP_10.45.013 // मयि भृत्य उपासीने भवतो विबुधादयः । बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः ॥ BhP_10.45.014 // सर्वान् स्वान् ज्ञति-सम्बन्धान् दिग्भ्यः कंस-भयाकुलान् । यदु-वृष्ण्य्-अन्धक-मधु दाशार्ह-कुकुरादिकान् ॥ BhP_10.45.015 // सभाजितान् समाश्वास्य विदेशावास-कर्शितान् । न्यवासयत् स्व-गेहेषु वित्तैः सन्तर्प्य विश्व-कृत् ॥ BhP_10.45.016 // कृष्ण-सङ्कर्षण-भुजैर् गुप्ता लब्ध-मनोरथाः । गृहेषु रेमिरे सिद्धाः कृष्ण-राम-गत-ज्वराः ॥ BhP_10.45.017 // वीक्षन्तो ऽहर् अहः प्रीता मुकुन्द-वदनाम्बुजम् । नित्यं प्रमुदितं श्रीमत् स-दय-स्मित-वीक्षणम् ॥ BhP_10.45.018 // तत्र प्रवयसो ऽप्य् आसन् युवानो ऽति-बलौजसः । पिबन्तो ऽक्षैर् मुकुन्दस्य मुखाम्बुज-सुधां मुहुः ॥ BhP_10.45.019 // अथ नन्दं समसाद्य भगवान् देवकी-सुतः । सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः ॥ BhP_10.45.020 // पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् । पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनो ऽपि हि ॥ BhP_10.45.021 // स पिता सा च जननी यौ पुष्णीतां स्व-पुत्र-वत् । शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोष-रक्षणे ॥ BhP_10.45.022 // यात यूयं व्रजंन् तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ BhP_10.45.023 // एवं सान्त्वय्य भगवान् नन्दं स-व्रजम् अच्युतः । वासो-'लङ्कार-कुप्याद्यैर् अर्हयाम् आस सादरम् ॥ BhP_10.45.024 // इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणय-विह्वलः । पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ ॥ BhP_10.45.025 // अथ शूर-सुतो राजन् पुत्रयोः समकारयत् । पुरोधसा ब्राह्मणैश् च यथावद् द्विज-संस्कृतिम् ॥ BhP_10.45.026 // तेभ्यो ऽदाद् दक्षिणा गावो रुक्म-मालाः स्व्-अलङ्कृताः । स्व्-अलङ्कृतेभ्यः सम्पूज्य स-वत्साः क्षौम-मालिनीः ॥ BhP_10.45.027 // याः कृष्ण-राम-जन्मर्क्षे मनो-दत्ता महा-मतिः । ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः ॥ BhP_10.45.028 // ततश् च लब्ध-संस्कारौ द्विजत्वं प्राप्य सु-व्रतौ । गर्गाद् यदु-कुलाचार्याद् गायत्रं व्रतम् आस्थितौ ॥ BhP_10.45.029 // प्रभवौ सर्व-विद्यानां सर्व-ज्ञौ जगद्-ईश्वरौ । नान्य-सिद्धामलं ज्ञानं गूहमानौ नरेहितैः ॥ BhP_10.45.030 // अथो गुरु-कुले वासम् इच्छन्ताव् उपजग्मतुः । काश्यं सान्दीपनिं नाम ह्य् अवन्ति-पुर-वासिनम् ॥ BhP_10.45.031 // यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् । ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ ॥ BhP_10.45.032 // तयोर् द्विज-वरस् तुष्टः शुद्ध-भावानुवृत्तिभिः । प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः ॥ BhP_10.45.033 // स-रहस्यं धनुर्-वेदं धर्मान् न्याय-पथांस् तथा । तथा चान्वीक्षिकीं विद्यां राज-नीतिं च षड्-विधाम् ॥ BhP_10.45.034 // सर्वं नर-वर-श्रेष्ठौ सर्व-विद्या-प्रवर्तकौ । सकृन् निगद-मात्रेण तौ सञ्जगृहतुर् नृप ॥ BhP_10.45.035 // अहो-रात्रैश् चतुः-षष्ट्या संयत्तौ तावतीः कलाः । गुरु-दक्षिणयाचार्यं छन्दयाम् आसतुर् नृप ॥ BhP_10.45.036 // द्विजस् तयोस् तं महिमानम् अद्भुतं $ संलोक्ष्य राजन्न् अति-मानुसीं मतिम् & सम्मन्त्र्य पत्न्या स महार्णवे मृतं % बालं प्रभासे वरयां बभूव ह ॥ BhP_10.45.037 //* तेथेत्य् अथारुह्य महा-रथौ रथं $ प्रभासम् आसाद्य दुरन्त-विक्रमौ & वेलाम् उपव्रज्य निषीदतुः क्षनं % सिन्धुर् विदित्वार्हनम् आहरत् तयोः ॥ BhP_10.45.038 //* तम् आह भगवान् आशु गुरु-पुत्रः प्रदीयताम् । यो ऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा ॥ BhP_10.45.039 // BhP_10.45.040/0 श्री-समुद्र उवाच न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् । अन्तर्-जल-चरः कृष्ण शङ्ख-रूप-धरो ऽसुरः ॥ BhP_10.45.040 // आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः । जलम् आविश्य तं हत्वा नापश्यद् उदरे ऽर्भकम् ॥ BhP_10.45.041 // तद्-अङ्ग-प्रभवं शङ्खम् आदाय रथम् आगमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ BhP_10.45.042 // गत्वा जनार्दनः शङ्खं प्रदध्मौ स-हलायुधः । शङ्ख-निर्ह्रादम् आकर्ण्य प्रजा-संयमनो यमः ॥ BhP_10.45.043 // तयोः सपर्यां महतीं चक्रे भक्त्य्-उपबृंहिताम् । उवाचावनतः कृष्णं सर्व-भूताशयालयम् । लीला-मनुष्ययोर् विष्णो युवयोः करवाम किम् ॥ BhP_10.45.044 // BhP_10.45.045/0 श्री-भगवान् उवाच गुरु-पुत्रम् इहानीतं निज-कर्म-निबन्धनम् । आनयस्व महा-राज मच्-छासन-पुरस्कृतः ॥ BhP_10.45.045 // तथेति तेनोपानीतं गुरु-पुत्रं यदूत्तमौ । दत्त्वा स्व-गुरवे भूयो वृणीष्वेति तम् ऊचतुः ॥ BhP_10.45.046 // BhP_10.45.047/0 श्री-गुरुर् उवाच सम्यक् सम्पादितो वत्स भवद्भ्यां गुरु-निष्क्रयः । को नु युष्मद्-विध-गुरोः कामानाम् अवशिष्यते ॥ BhP_10.45.047 // गच्छतं स्व-गृहं वीरौ कीर्तिर् वाम् अस्तु पावनी । छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥ BhP_10.45.048 // गुरुणैवम् अनुज्ञातौ रथेनानिल-रंहसा । आयातौ स्व-पुरं तात पर्जन्य-निनदेन वै ॥ BhP_10.45.049 // समनन्दन् प्रजाः सर्वा दृष्ट्वा राम-जनार्दनौ । अपश्यन्त्यो बह्व् अहानि नष्ट-लब्ध-धना इव ॥ BhP_10.45.050 // BhP_10.46.001/0 श्री-शुक उवाच वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सत्तमः ॥ BhP_10.46.001 // तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्ति-हरो हरिः ॥ BhP_10.46.002 // गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥ BhP_10.46.003 // ता मन्-मनस्का तृष्ट्-प्राणा मद्-अर्थे त्यक्त-दैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्त-लोक-धर्माश् च मद्-अर्थे तान् बिभर्म्य् अहम् ॥ BhP_10.46.004 // मयि ताः प्रेयसां प्रेष्ठे दूर-स्थे गोकुल-स्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्य-विह्वलाः ॥ BhP_10.46.005 // धारयन्त्य् अति-कृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमन-सन्देशैर् बल्लव्यो मे मद्-आत्मिकाः ॥ BhP_10.46.006 // BhP_10.46.007/0 श्री-शुक उवाच इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः । आदाय रथम् आरुह्य प्रययौ नन्द-गोकुलम् ॥ BhP_10.46.007 // प्राप्तो नन्द-व्रजं श्रीमान् निम्लोचति विभावसौ । छन्न-यानः प्रविशतां पशूनां खुर-रेणुभिः ॥ BhP_10.46.008 // वासितार्थे ऽभियुध्यद्भिर् नादितं शुश्मिभिर् वृषैः । धावन्तीभिश् च वास्राभिर् उधो-भारैः स्व-वत्सकान् ॥ BhP_10.46.009 // इतस् ततो विलङ्घद्भिर् गो-वत्सैर् मण्डितं सितैः । गो-दोह-शब्दाभिरवं वेणूनां निःस्वनेन च ॥ BhP_10.46.010 // गायन्तीभिश् च कर्माणि शुभानि बल-कृष्णयोः । स्व्-अलङ्कृताभिर् गोपीभिर् गोपैश् च सु-विराजितम् ॥ BhP_10.46.011 // अग्न्य्-अर्कातिथि-गो-विप्र- पितृ-देवार्चनान्वितैः । धूप-दीपैश् च माल्यैश् च गोपावासैर् मनो-रमम् ॥ BhP_10.46.012 // सर्वतः पुष्पित-वनं द्विजालि-कुल-नादितम् । हंस-कारण्डवाकीर्णैः पद्म-षण्डैश् च मण्डितम् ॥ BhP_10.46.013 // तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्दः प्रीतः परिष्वज्य वासुदेव-धियार्चयत् ॥ BhP_10.46.014 // भोजितं परमान्नेन संविष्टं कशिपौ सुखम् । गत-श्रमं पर्यपृच्छत् पाद-संवाहनादिभिः ॥ BhP_10.46.015 // कच्चिद् अङ्ग महा-भाग सखा नः शूर-नन्दनः । आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्-व्रतः ॥ BhP_10.46.016 // दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना । साधूनां धर्म-शीलानां यदूनां द्वेष्टि यः सदा ॥ BhP_10.46.017 // अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । गोपान् व्रजं चात्म-नाथं गावो वृन्दावनं गिरिम् ॥ BhP_10.46.018 // अप्य् आयास्यति गोविन्दः स्व-जनान् सकृद् ईक्षितुम् । तर्हि द्रक्ष्याम तद्-वक्त्रं सु-नसं सु-स्मितेक्षणम् ॥ BhP_10.46.019 // दावाग्नेर् वात-वर्षाच् च वृष-सर्पाच् च रक्षिताः । दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सु-महात्मना ॥ BhP_10.46.020 // स्मरतां कृष्ण-वीर्याणि लीलापाङ्ग-निरीक्षितम् । हसितं bhëitaæ चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ BhP_10.46.021 // सरिच्-छैल-वनोद्देशान् मुकुन्द-पद-भूषितान् । ÃkrŬÃn ईक्ष्यमाणानां मनो याति तद्-आत्मताम् ॥ BhP_10.46.022 // मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ । सुराणां महद्-अर्थाय गर्गस्य वचनं यथा ॥ BhP_10.46.023 // कंसं नागायुत-प्राणं मल्लौ गज-पतिं यथा । अवधिष्टां लीलयैव पशून् इव मृगाधिपः ॥ BhP_10.46.024 // ताल-त्रयं महा-सारं धनुर् यष्टिम् इवेभ-रा/ बभञ्जइकेन हस्तेन सप्ताहम् अदधाद् गिरिम् ॥ BhP_10.46.025 // प्रलम्बो धेनुको ऽरिष्टस् तृणावर्तो बकादयः । दैत्याः सुरासुर-जितो हता येनेह लीलया ॥ BhP_10.46.026 // BhP_10.46.027/0 श्री-शुक उवाच इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्त-धीः । अत्य्-उत्कण्ठो ऽभवत् तूष्णीं प्रेम-प्रसर-विह्वलः ॥ BhP_10.46.027 // यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेह-स्नुत-पयोधरा ॥ BhP_10.46.028 // तयोर् इत्थं भगवति कृष्णे नन्द-यशोदयोः । वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ BhP_10.46.029 // BhP_10.46.030/0 श्री-उद्धव उवाच युवां श्लाघ्यतमौ नूनं देहिनाम् इह मान-द । नारायणे ऽखिल-गुरौ यत् कृता मतिर् ईदृशी ॥ BhP_10.46.030 // एतौ हि विश्वस्य च बीज-योनी रामो मुकुन्दः पुरुषः प्रधानम् । अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ॥ BhP_10.46.031 // यस्मिन् जनः प्राण-वियोग-काले क्षनं समावेश्य मनो ऽविशुद्धम् । निर्हृत्य कर्माशयम् आशु याति परां गतिं ब्रह्म-मयो ऽर्क-वर्णः ॥ BhP_10.46.032 // तस्मिन् भवन्ताव् अखिलात्म-हेतौ नारायणे कारण-मर्त्य-मूर्तौ । भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सु-कृत्यम् ॥ BhP_10.46.033 // आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ BhP_10.46.034 // हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ BhP_10.46.035 // मा खिद्यतं महा-भागौ द्रक्ष्यथः कृष्णम् अन्तिके । अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥ BhP_10.46.036 // न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः । नोत्तमो नाधमो वापि स-मानस्यासमो ऽपि वा ॥ BhP_10.46.037 // न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश् चापि न देहो जन्म एव च ॥ BhP_10.46.038 // न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु । krŬÃrthaæ सो ऽपि साधूनां परित्राणाय कल्पते ॥ BhP_10.46.039 // सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् । krŬann अतीतो ऽपि गुणैः सृजत्य् अवन् हन्त्य् अजः ॥ BhP_10.46.040 // यथा भ्रमरिका-दृष्ट्या भ्राम्यतीव महीयते । चित्ते कर्तरि तत्रात्मा कर्तेवाहं-धिया स्मृतः ॥ BhP_10.46.041 // युवयोर् एव नैवायम् आत्मजो भगवान् हरिः । सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥ BhP_10.46.042 // दृष्टं श्रुतं भूत-भवद्-भविष्यत् $ स्थास्नुश् चरिष्णुर् महद् अल्पकं च & विनाच्युताद् वस्तु तरां न वाच्यं % स एव सर्वं परमात्म-भूतः ॥ BhP_10.46.043 //* एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् । गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीन्य् अमन्थुन् ॥ BhP_10.46.044 // ता दीप-दीप्तैर् मणिभिर् विरेजू रज्जूर् विकर्षद्-भुज-कङ्कण-स्रजः । चलन्-नितम्ब-स्तन-हार-कुण्डल- त्विषत्-कपोलारुण-कुङ्कुमाननाः ॥ BhP_10.46.045 // उद्गायतीनाम् अरविन्द-लोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थन-शब्द-मिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ BhP_10.46.046 // भगवत्य् उदिते सूर्ये नन्द-द्वारि व्रजौकसः । दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् ॥ BhP_10.46.047 // अक्रूर आगतः किं वा यः कंसस्यार्थ-साधकः । येन नीतो मधु-पुरीं कृष्णः कमल-लोचनः ॥ BhP_10.46.048 // किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् । ततः स्त्रीणां वदन्तीनाम् उद्धवो ऽगात् कृताह्निकः ॥ BhP_10.46.049 // BhP_10.47.001/0 श्री-शुक उवाच तं वीक्ष्य कृषानुचरं व्रज-स्त्रियः $ प्रलम्ब-बाहुं नव-कञ्ज-लोचनम् & पीताम्बरं पुष्कर-मालिनं लसन्- % मुखारविन्दं परिमृष्ट-कुण्डलम् ॥ BhP_10.47.001 //* सु-विस्मिताः को ऽयम् अपीव्य-दर्शनः $ कुतश् च कस्याच्युत-वेष-भूषणः & इति स्म सर्वाः परिवव्रुर् उत्सुकास् % तम् उत्तमः-श्लोक-पदाम्बुजाश्रयम् ॥ BhP_10.47.002 //* तं प्रश्रयेणावनताः सु-सत्-कृतं स-vrŬa-हासेक्षण-सूनृतादिभिः । रहस्य् अपृच्छन्न् उपविष्टम् आसने विज्ञाय सन्देश-हरं रमा-पतेः ॥ BhP_10.47.003 // जानीमस् त्वां यदु-पतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर् भवान् प्रिय-चिकीर्षया ॥ BhP_10.47.004 // अन्यथा गो-व्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेर् अपि सु-दुस्त्यजः ॥ BhP_10.47.005 // अन्येष्व् अर्थ-कृता मैत्री यावद्-अर्थ-विडम्बनम् । पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः ॥ BhP_10.47.006 // निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः । अधीत-विद्या आचार्यम् ऋत्विजो दत्त-दक्षिणम् ॥ BhP_10.47.007 // खगा वीत-फलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥ BhP_10.47.008 // इति गोप्यो हि गोविन्दे गत-वाक्-काय-मानसाः । कृष्ण-दूते समायाते उद्धवे त्यक्त-लौकिकाः ॥ BhP_10.47.009 // गायन्त्यः प्रीय-कर्माणि रुदन्त्यश् च गत-ह्रियः । तस्य संस्मृत्य संस्मृत्य यानि कैशोर-बाल्ययोः ॥ BhP_10.47.010 // काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्ण-सङ्गमम् । प्रिय-प्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥ BhP_10.47.011 // BhP_10.47.012/0 गोप्य् उवाच मधुप कितव-बन्धो मा स्पृशङ्घ्रिं सपत्न्याः $ कुच-विलुलित-माला-कुङ्कुम-श्मश्रुभिर् नः & वहतु मधु-पतिस् तन्-मानिनीनां प्रसादं % यदु-सदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥ BhP_10.47.012 //* सकृद् अधर-सुधां स्वां मोहिनीं पाययित्वा $ सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् & परिचरति कथं तत्-पाद-पद्मं नु पद्मा % ह्य् अपि बत हृत-चेता ह्य् उत्तमः-श्लोक-जल्पैः ॥ BhP_10.47.013 //* किम् इह बहु षड्-अङ्घ्रे गायसि त्वं यदूनाम् $ अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् & विजय-सख-सखीनां गीयतां तत्-प्रसङ्गः % क्षपित-कुच-रुजस् ते कल्पयन्तीष्टम् इष्टाः ॥ BhP_10.47.014 //* दिवि भुवि च रसायां काः स्त्रियस् तद्-दुरापाः $ कपट-रुचिर-हास-भ्रू-विजृम्भस्य याः स्युः & चरण-रज उपास्ते यस्य भूतिर् वयं का % अपि च कृपण-पक्षे ह्य् उत्तमः-श्लोक-शब्दः ॥ BhP_10.47.015 //* विसृज शिरसि पादं वेद्म्य् अहं चातु-कारैर् $ अनुनय-विदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् & स्व-कृत इह विषृष्टापत्य-पत्य्-अन्य-लोका % व्यसृजद् अकृत-चेताः किं नु सन्धेयम् अस्मिन् ॥ BhP_10.47.016 //* मृगयुर् इव कपीन्द्रं विव्यधे लुब्ध-धर्मा $ स्त्रियम् अकृत विरूपां स्त्री-जितः काम-यानाम् & बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्ष-वद् यस् % तद् अलम् असित-सख्यैर् दुस्त्यजस् तत्-कथार्थः ॥ BhP_10.47.017 //* यद्-अनुचरित-लीला-कर्ण-पीयूष-विप्रुट्- $ सकृद्-अदन-विधूत-द्वन्द्व-धर्मा विनष्टाः & सपदि गृह-कुटुम्बं दीनम् उत्सृज्य दीना % बहव इह विहङ्गा भिक्षु-चर्यां चरन्ति ॥ BhP_10.47.018 //* वयम् ऋतम् इव जिह्म-व्याहृतं श्रद्दधानाः $ कुलिक-रुतम् इवाज्ञाः कृष्ण-वध्वो हरिण्यः & ददृशुर् असकृद् एतत् तन्-नख-स्पर्श-तीव्र % स्मर-रुज उपमन्त्रिन् भण्यताम् अन्य-वार्ता ॥ BhP_10.47.019 //* प्रिय-सख पुनर् आगाः प्रेयसा प्रेषितः किं $ वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग & नयसि कथम् इहास्मान् दुस्त्यज-द्वन्द्व-पार्श्वं % सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥ BhP_10.47.020 //* अपि बत मधु-पुर्याम् आर्य-पुत्रो ऽधुनास्ते $ स्मरति स पितृ-गेहान् सौम्य बन्धूंश् च गोपान् & क्वचिद् अपि स कथा नः किङ्करीणां गृणीते % भुजम् अगुरु-सुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ BhP_10.47.021 //* BhP_10.47.022/0 श्री-शुक उवाच अथोद्धवो निशम्यैवं कृष्ण-दर्शन-लालसाः । सान्त्वयन् प्रिय-सन्देशैर् गोपीर् इदम् abhëata ॥ BhP_10.47.022 // BhP_10.47.023/0 श्री-उद्धव उवाच अहो यूयं स्म पूर्णार्था भवत्यो लोक-पूजिताः । वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः ॥ BhP_10.47.023 // दान-व्रत-तपो-होम जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ BhP_10.47.024 // भगवत्य् उत्तमः-श्लोके भवतीभिर् अनुत्तमा । भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा ॥ BhP_10.47.025 // दिष्ट्या पुत्रान् पतीन् देहान् स्व-जनान् भवनानि च । हित्वावृनीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ BhP_10.47.026 // सर्वात्म-भावो ऽधिकृतो भवतीनाम् अधोक्षजे । विरहेण महा-भागा महान् मे ऽनुग्रहः कृतः ॥ BhP_10.47.027 // श्रूयतां प्रिय-सन्देशो भवतीनां सुखावहः । यम् आदायागतो भद्रा अहं भर्तू रहस्-करः ॥ BhP_10.47.028 // BhP_10.47.029/0 श्री-भगवान् उवाच भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । यथा भूतानि भूतेषु खं वाय्व्-अग्निर् जलं मही । तथाहं च मनः-प्राण- भूतेन्द्रिय-गुणाश्रयः ॥ BhP_10.47.029 // आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये । आत्म-मायानुभावेन भूतेन्द्रिय-गुणात्मना ॥ BhP_10.47.030 // आत्मा ज्ञान-मयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः । सुषुप्ति-स्वप्न-जाग्रद्भिर् माया-वृत्तिभिर् ईयते ॥ BhP_10.47.031 // येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्न-वद् उत्थितः । तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ BhP_10.47.032 // एतद्-अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ BhP_10.47.033 // यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्-अनुध्यान-काम्यया ॥ BhP_10.47.034 // यथा दूर-चरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षि-गोचरे ॥ BhP_10.47.035 // मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेष-वृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ BhP_10.47.036 // या मया krŬatà रात्र्यां वने ऽस्मिन् व्रज आस्थिताः । अलब्ध-रासाः कल्याण्यो मापुर् मद्-वीर्य-चिन्तया ॥ BhP_10.47.037 // BhP_10.47.038/0 श्री-शुक उवाच एवं प्रियतमादिष्टम् आकर्ण्य व्रज-योषितः । ता ऊचुर् उद्धवं प्रीतास् तत्-सन्देशागत-स्मृतीः ॥ BhP_10.47.038 // BhP_10.47.039/0 गोप्य ऊचुः दिष्ट्याहितो हतः कंसो यदूनां सानुगो ऽघ-कृत् । दिष्ट्याप्तैर् लब्ध-सर्वार्थैः कुशल्य् आस्ते ऽच्युतो ऽधुना ॥ BhP_10.47.039 // कच्चिद् गदाग्रजः सौम्य करोति पुर-योषिताम् । प्रीतिं नः स्निग्ध-savrŬa- हासोदारेक्षणार्चितः ॥ BhP_10.47.040 // कथं रति-विशेष-ज्ञः प्रियश् च पुर-योषिताम् । नानुबध्येत तद्-वाक्यैर् विभ्रमैश् चानुभाजितः ॥ BhP_10.47.041 // अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् । गोष्ठि-मध्ये पुर-स्त्रीणाम् ग्राम्याः स्वैर-कथान्तरे ॥ BhP_10.47.042 // ताः किं निशाः स्मरति यासु तदा प्रियाभिर् $ वृन्दावने कुमुद-कुन्द-शशाङ्क-रम्ये & रेमे क्वणच्-चरण-नूपुर-रास-गोष्ठ्याम् % अस्माभिर् Ŭita-मनोज्ञ-कथः कदाचित् ॥ BhP_10.47.043 //* अप्य् एष्यतीह दाशार्हस् तप्ताः स्व-कृतया शुचा । सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥ BhP_10.47.044 // कस्मात् कृष्ण इहायाति प्राप्त-राज्यो हताहितः । नरेन्द्र-कन्या उद्वाह्य प्रीतः सर्व-सुहृद्-वृतः ॥ BhP_10.47.045 // किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः । श्री-पतेर् आप्त-कामस्य क्रियेतार्थः कृतात्मनः ॥ BhP_10.47.046 // परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला । तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया ॥ BhP_10.47.047 // क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोक-संविदम् । अनिच्छतो ऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् ॥ BhP_10.47.048 // सरिच्-छैल-वनोद्देशा गावो वेणु-रवा इमे । सङ्कर्षण-सहायेन कृष्णेनाचरिताः प्रभो ॥ BhP_10.47.049 // पुनः पुनः स्मारयन्ति नन्द-गोप-सुतं बत । श्री-निकेतैस् तत्-पदकैर् विस्मर्तुं नैव शक्नुमः ॥ BhP_10.47.050 // गत्या ललितयोदार- हास-लीलावलोकनैः । माध्व्या गिरा हृत-धियः कथं तं विस्मराम हे ॥ BhP_10.47.051 // हे नाथ हे रमा-नाथ व्रज-नाथार्ति-नाशन । मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ BhP_10.47.052 // BhP_10.47.053/0 श्री-शुक उवाच ततस् ताः कृष्ण-सन्देशैर् व्यपेत-विरह-ज्वराः । उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ BhP_10.47.053 // उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः । कृष्ण-लीला-कथां गायन् रमयाम् आस गोकुलम् ॥ BhP_10.47.054 // यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः । व्रजौकसां क्षण-प्रायाण्य् आसन् कृष्णस्य वार्तया ॥ BhP_10.47.055 // सरिद्-वन-गिरि-द्रोणीर् वीक्षन् कुसुमितान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरि-दासो व्रजौकसाम् ॥ BhP_10.47.056 // दृष्ट्वैवम्-आदि गोपीनां कृष्णावेशात्म-विक्लवम् । उद्धवः परम-प्रीतस् ता नमस्यन्न् इदं जगौ ॥ BhP_10.47.057 // एताः परं तनु-भृतो भुवि गोप-वध्वो $ गोविन्द एव निखिलात्मनि rƬha-भावाः & vächanti यद् भव-भियो मुनयो वयं च % किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥ BhP_10.47.058 //* क्वेमाः स्त्रियो वन-चरीर् व्यभिचार-दुष्टाः $ कृष्णे क्व चैष परमात्मनि rƬha-भावः & नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् % छ्रेयस् तनोत्य् अगद-राज इवोपयुक्तः ॥ BhP_10.47.059 //* नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः $ स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः & रासोत्सवे ऽस्य भुज-दण्ड-गृहीत-कण्ठ- % लब्धाशिषां य उदगाद् व्रज-वल्लभीनाम् ॥ BhP_10.47.060 //* आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां $ वृन्दावने किम् अपि गुल्म-लतौषधीनाम् & या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा % भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ BhP_10.47.061 //* या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् $ योगेश्वरैर् अपि यद् आत्मनि रास-गोष्ठ्याम् & कृष्णस्य तद् भगवतः चरणारविन्दं % न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ BhP_10.47.062 //* वन्दे नन्द-व्रज-स्त्रीणां पाद-रेणुम् अभीक्ष्णशः । यासां हरि-कथोद्गीतं पुनाति भुवन-त्रयम् ॥ BhP_10.47.063 // BhP_10.47.064/0 श्री-शुक उवाच अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च । गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ BhP_10.47.064 // तं निर्गतं समासाद्य नानोपायन-पाणयः । नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रु-लोचनाः ॥ BhP_10.47.065 // मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः । वाचो ऽभिधायिनीर् नाम्नां कायस् तत्-प्रह्वणादिषु ॥ BhP_10.47.066 // कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ BhP_10.47.067 // एवं सभाजितो गोपैः कृष्ण-भक्त्या नराधिप । उद्धवः पुनर् आगच्छन् मथुरां कृष्ण-पालिताम् ॥ BhP_10.47.068 // कृष्णाय प्रणिपत्याह भक्त्य्-उद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् ॥ BhP_10.47.069 // BhP_10.48.001/0 श्री-शुक उवाच अथ विज्ञाय भगवान् सर्वात्मा सर्व-दर्शनः । सैरन्ध्र्याः काम-तप्तायाः प्रियम् इच्छन् गृहं ययौ ॥ BhP_10.48.001 // महार्होपस्करैर् ìhyaæ कामोपायोपबृंहितम् । मुक्ता-दाम-पताकाभिर् वितान-शयनासनैः । धूपैः सुरभिभिर् दीपैः स्रग्-गन्धैर् अपि मण्डितम् ॥ BhP_10.48.002 // गृहं तम् आयान्तम् अवेक्ष्य सासनात् सद्यः समुत्थाय हि जात-सम्भ्रमा । यथोपसङ्गम्य सखीभिर् अच्युतं सभाजयाम् आस सद्-आसनादिभिः ॥ BhP_10.48.003 // तथोद्धवः साधुतयाभिपूजितो न्यषीदद् उर्व्याम् अभिमृश्य चासनम् । कृष्णो ऽपि तूर्णं शयनं महा-धनं विवेश लोकाचरितान्य् अनुव्रतः ॥ BhP_10.48.004 // सा मज्जनालेप-दुकूल-भूषण स्रग्-गन्ध-ताम्बूल-सुधासवादिभिः । प्रसाधितात्मोपससार माधवं स-vrŬa-लीलोत्स्मित-विभ्रमेक्षितैः ॥ BhP_10.48.005 // आहूय कान्तां नव-सङ्गम-ह्रिया विशङ्कितां कङ्कण-भूषिते करे । प्रगृह्य शय्याम् अधिवेश्य रामया रेमे ऽनुलेपार्पण-पुण्य-लेशया ॥ BhP_10.48.006 // सानङ्ग-तप्त-कुचयोर् उरसस् तथाक्ष्णोर् $ जिघ्रन्त्य् अनन्त-चरणेन रुजो मृजन्ती & दोर्भ्यां स्तनान्तर-गतं परिरभ्य कान्तम् % आनन्द-मूर्तिम् अजहाद् अति-दीर्घ-तापम् ॥ BhP_10.48.007 //* सैवं कैवल्य-नाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् । अङ्ग-रागार्पणेनाहो दुर्भगेदम् अयाचत ॥ BhP_10.48.008 // सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया । रमस्व नोत्सहे त्यक्तुं सङ्गं ते ऽम्बुरुहेक्षण ॥ BhP_10.48.009 // तस्यै काम-वरं दत्त्वा मानयित्वा च मान-दः । सहोद्धवेन सर्वेशः स्व-धामागमद् ऋद्धिमत् ॥ BhP_10.48.010 // दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनो-ग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ BhP_10.48.011 // अक्रूर-भवनं कृष्णः सह-रामोद्धवः प्रभुः । किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूर-प्रीय-काम्यया ॥ BhP_10.48.012 // स तान् नर-वर-श्रेष्ठान् आराद् वीक्ष्य स्व-बान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ BhP_10.48.013 // ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः । पूजयाम् आस विधि-वत् कृतासन-परिग्रहान् ॥ BhP_10.48.014 // पादावनेजनीर् आपो धारयन् शिरसा नृप । अर्हणेनाम्बरैर् दिव्यैर् गन्ध-स्रग्-भूषणोत्तमैः ॥ BhP_10.48.015 // अर्चित्वा शिरसानम्य पादाव् अङ्क-गतौ मृजन् । प्रश्रयावनतो ऽक्रूरः कृष्ण-रामाव् abhëata ॥ BhP_10.48.016 // दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् । भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् ॥ BhP_10.48.017 // युवां प्रधान-पुरुषौ जगद्-धेतू जगन्-मयौ । भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् ॥ BhP_10.48.018 // आत्म-सृष्टम् इदं विश्वम् अन्वाविश्य स्व-शक्तिभिः । ईयते बहुधा ब्रह्मन् श्रु त-प्रत्यक्ष-गोचरम् ॥ BhP_10.48.019 // यथा हि भूतेषु चराचरेषु मह्य्-आदयो योनिषु भान्ति नाना । एवं भवान् केवल आत्म-योनिष्व् आत्मात्म-तन्त्रो बहुधा विभाति ॥ BhP_10.48.020 // सृजस्य् अथो लुम्पसि पासि विश्वं रजस्-तमः-सत्त्व-गुणैः स्व-शक्तिभिः । न बध्यसे तद्-गुण-कर्मभिर् वा ज्ञानात्मनस् ते क्व च बन्ध-हेतुः ॥ BhP_10.48.021 // देहाद्य्-उपाधेर् अनिरूपितत्वाद् भवो न साक्षान् न भिदात्मनः स्यात् । अतो न बन्धस् तव नैव मोक्षः स्याताम् निकामस् त्वयि नो ऽविवेकः ॥ BhP_10.48.022 // त्वयोदितो ऽयं जगतो हिताय यदा यदा वेद-पथः पुराणः । बाध्येत pëaï¬a-पथैर् असद्भिस् तदा भवान् सत्त्व-गुणं बिभर्ति ॥ BhP_10.48.023 // स त्वम् प्रभो ऽद्य वसुदेव-गृहे ऽवतीर्णः $ स्वांशेन भारम् अपनेतुम् इहासि भूमेः & अक्षौहिणी-शत-वधेन सुरेतरांश- % राज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् ॥ BhP_10.48.024 //* अद्येश नो वसतयः खलु भूरि-भागा $ यः सर्व-देव-पितृ-भूत-नृ-देव-मूर्तिः & यत्-पाद-शौच-सलिलं त्रि-जगत् पुनाति % स त्वं जगद्-गुरुर् अधोक्षज याः प्रविष्टः ॥ BhP_10.48.025 //* कः पण्डितस् त्वद् अपरं शरणं समीयाद् $ भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् & सर्वान् ददाति सुहृदो भजतो ऽभिकामान् % आत्मानम् अप्य् उपचयापचयौ न यस्य ॥ BhP_10.48.026 //* दिष्ट्या जनार्दन भवान् इह नः प्रतीतो $ योगेश्वरैर् अपि दुराप-गतिः सुरेशैः & छिन्ध्य् आशु नः सुत-कलत्र-धनाप्त-गेह- % देहादि-मोह-रशनां भवदीय-मायाम् ॥ BhP_10.48.027 //* इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः । अक्रूरं स-स्मितं प्राह गीर्भिः सम्मोहयन्न् इव ॥ BhP_10.48.028 // BhP_10.48.029/0 श्री-भगवान् उवाच त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा । वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः ॥ BhP_10.48.029 // भवद्-विधा महा-भागा निषेव्या अर्ह-सत्तमाः । श्रेयस्-कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः ॥ BhP_10.48.030 // न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ BhP_10.48.031 // स भवान् सुहृदां वै नः श्रेयान् श्रेयश्-चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ BhP_10.48.032 // पितर्य् उपरते बालाः सह मात्रा सु-दुःखिताः । आनीताः स्व-पुरं राज्ञा वसन्त इति शुश्रुम ॥ BhP_10.48.033 // तेषु राजाम्बिका-पुत्रो भ्रातृ-पुत्रेषु दीन-धीः । समो न वर्तते नूनं दुष्पुत्र-वश-गो ऽन्ध-दृक् ॥ BhP_10.48.034 // गच्छ जानीहि तद्-वृत्तम् अधुना साध्व् असाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ BhP_10.48.035 // इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः । सङ्कर्षणोद्धवाभ्यां वै ततः स्व-भवनं ययौ ॥ BhP_10.48.036 // BhP_10.49.001/0 श्री-शुक उवाच स गत्वा हास्तिनपुरं पौरवेन्द्र-यशो-'ङ्कितम् । ददर्श तत्राम्बिकेयं स-भीष्मं विदुरं पृथाम् ॥ BhP_10.49.001 // सह-पुत्रं च बाह्लीकं भारद्वाजं स-गौतमम् । कर्नं सुयोधनं द्रौणिं पाण्डवान् सुहृदो ऽपरान् ॥ BhP_10.49.002 // यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनी-सुतः । सम्पृष्टस् तैः सुहृद्-वार्तां स्वयं चापृच्छद् अव्ययम् ॥ BhP_10.49.003 // उवास कतिचिन् मासान् राज्ञो वृत्त-विवित्सया । दुष्प्रजस्याल्प-सारस्य खल-च्छन्दानुवर्तिनः ॥ BhP_10.49.004 // तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्-गुणान् । प्रजानुरागं पार्थेषु न सहद्भिश् चिकीऋषितम् ॥ BhP_10.49.005 // कृतं च dhÃrtarëÂrair यद् गर-दानाद्य् अपेशलम् । आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च ॥ BhP_10.49.006 // पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् । उवाच जन्म-निलयं स्मरन्त्य् अश्रु-कलेक्षणा ॥ BhP_10.49.007 // अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे । भगिन्यौ भ्रातृ-पुत्राश् च जामयः सख्य एव च ॥ BhP_10.49.008 // भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्त-वत्सलः । पैतृ-ष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ BhP_10.49.009 // सपत्न-मध्ये शोचन्तीं वृकानां हरिणीम् इव । सान्त्वयिष्यति मां वाक्यैः पितृ-हीनांश् च बालकान् ॥ BhP_10.49.010 // कृष्ण कृष्ण महा-योगिन् विश्वात्मन् विश्व-भावन । प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् ॥ BhP_10.49.011 // नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्यु-संसाराद् ईस्वरस्यापवर्गिकात् ॥ BhP_10.49.012 // नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वाम् अहं शरणं गता ॥ BhP_10.49.013 // BhP_10.49.014/0 श्री-शुक उवाच इत्य् अनुस्मृत्य स्व-जनं कृष्णं च जगद्-ईश्वरम् । प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ॥ BhP_10.49.014 // सम-दुःख-सुखो ऽक्रूरो विदुरश् च महा-यशाः । सान्त्वयाम् आसतुः कुन्तीं तत्-पुत्रोत्पत्ति-हेतुभिः ॥ BhP_10.49.015 // यास्यन् राजानम् अभ्येत्य विषमं पुत्र-लालसम् । अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ BhP_10.49.016 // BhP_10.49.017/0 अक्रूर उवाच भो भो वैचित्रवीर्य त्वं कुरूणां कीर्ति-वर्धन । भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः ॥ BhP_10.49.017 // धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ BhP_10.49.018 // अन्यथा त्व् आचरंल् लोके गर्हितो यास्यसे तमः । तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च ॥ BhP_10.49.019 // नेह चात्यन्त-संवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः ॥ BhP_10.49.020 // एकः प्रसूयते जन्तुर् एक एव प्रलीयते । एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ BhP_10.49.021 // अधर्मोपचितं वित्तं हरन्त्य् अन्ये ऽल्प-मेधसः । सम्भोजनीयापदेशैर् जलानीव जलौकसः ॥ BhP_10.49.022 // पुष्णाति यान् अधर्मेण स्व-बुद्ध्या तम् अपण्डितम् । ते ऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ BhP_10.49.023 // स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थ-कोविदः । असिद्धार्थो विशत्य् अन्धं स्व-धर्म-विमुखस् तमः ॥ BhP_10.49.024 // तस्माल् लोकम् इमं राजन् स्वप्न-माया-मनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ BhP_10.49.025 // BhP_10.49.026/0 dh­tarëÂra उवाच यथा वदति कल्याणीं वाचं दान-पते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ BhP_10.49.026 // तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुराग-विषमे विद्युत् सौदामनी यथा ॥ BhP_10.49.027 // ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् । भूमेर् भारावताराय यो ऽवतीर्णो यदोः कुले ॥ BhP_10.49.028 // यो दुर्विमर्श-पथया निज-माययेदं $ सृष्ट्वा गुणान् विभजते तद्-अनुप्रविष्टः & तस्मै नमो दुरवबोध-विहार-तन्त्र- % संसार-चक्र-गतये परमेश्वराय ॥ BhP_10.49.029 //* BhP_10.49.030/0 श्री-शुक उवाच इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर् यदु-पुरीम् अगात् ॥ BhP_10.49.030 // शशंस राम-कृष्णाभ्यां dh­tarëÂra-विचेष्टितम् । पाण्दवान् प्रति कौरव्य यद्-अर्थं प्रेषितः स्वयम् ॥ BhP_10.49.031 // BhP_10.50.001/0 श्री-शुक उवाच अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान् ॥ BhP_10.50.001 // पित्रे मगध-राजाय जरासन्धाय दुःखिते । वेदयां चक्रतुः सर्वम् आत्म-वैधव्य-कारणम् ॥ BhP_10.50.002 // स तद् अप्रियम् आकर्ण्य शोकामर्ष-युतो नृप । अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् ॥ BhP_10.50.003 // अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संवृतः । यदु-राजधानीं मथुरां न्यरुधत् सर्वतो दिशम् ॥ BhP_10.50.004 // निरीक्ष्य तद्-बलं कृष्ण उद्वेलम् इव सागरम् । स्व-पुरं तेन संरुद्धं स्व-जनं च भयाकुलम् ॥ BhP_10.50.005 // चिन्तयाम् आस भगवान् हरिः कारण-मानुषः । तद्-देश-कालानुगुणं स्वावतार-प्रयोजनम् ॥ BhP_10.50.006 // हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् । मागधेन समानीतं वश्यानां सर्व-भूभुजाम् ॥ BhP_10.50.007 // अक्षौहिणीभिः सङ्ख्यातं भटाश्व-रथ-कुञ्जरैः । मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ BhP_10.50.008 // एतद्-अर्थो ऽवतारो ऽयं भू-भार-हरणाय मे । संरक्षणाय साधूनां कृतो ऽन्येषां वधाय च ॥ BhP_10.50.009 // अन्यो ऽपि धर्म-रक्षायै देहः संभ्रियते मया । विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् ॥ BhP_10.50.010 // एवं ध्यायति गोविन्द आकाशात् सूर्य-वर्चसौ । रथाव् उपस्थितौ सद्यः स-सूतौ स-परिच्छदौ ॥ BhP_10.50.011 // आयुधानि च दिव्यानि पुराणानि यदृच्छया । दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् ॥ BhP_10.50.012 // पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो । एष ते रथ आयातो दयितान्य् आयुधानि च ॥ BhP_10.50.013 // एतद्-अर्थं हि नौ जन्म साधूनाम् ईश शर्म-कृत् । त्रयो-विंशत्य्-अनीकाख्यं भूमेर् भारम् अपाकुरु ॥ BhP_10.50.014 // एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् । निर्जग्मतुः svÃyudhìhyau बलेनाल्पीयसा वृतौ ॥ BhP_10.50.015 // शङ्खं दध्मौ विनिर्गत्य हरिर् दारुक-सारथिः । ततो ऽभूत् पर-सैन्यानां हृदि वित्रास-वेपथुः ॥ BhP_10.50.016 // ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम । न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धु-हन् ॥ BhP_10.50.017 // तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह । हित्वा वा मच्-छरैश् छिन्नं देहं स्वर् याहि मां जहि ॥ BhP_10.50.018 // BhP_10.50.019/0 श्री-भगवान् उवाच न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् । न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः ॥ BhP_10.50.019 // BhP_10.50.020/0 श्री-शुक उवाच जरा-सुतस् ताव् अभिसृत्य माधवौ महा-बलौघेन बलीयसावृनोत् । स-सैन्य-यान-ध्वज-वाजि-सारथी सूर्यानलौ वायुर् इवाभ्र-रेणुभिः ॥ BhP_10.50.020 // सुपर्ण-ताल-ध्वज-चिहित्नौ रथाव् $ अलक्षयन्त्यो हरि-रामयोर् मृधे & स्त्रियः पुराट्टालक-हर्म्य-गोपुरं % समाश्रिताः सम्मुमुहुः शुचार्दितः ॥ BhP_10.50.021 //* हरिः परानीक-पयोमुचां मुहुः शिलीमुखात्य्-उल्बण-वर्ष-pŬitam । स्व-सैन्यम् आलोक्य सुरासुरार्चितं व्यस्फूर्जयच् छार्ङ्ग-शरासनोत्तमम् ॥ BhP_10.50.022 // गृह्णन् निशङ्गाद् अथ सन्दधच् छरान् $ विकृष्य मुञ्चन् शित-बाण-पूगान् & निघ्नन् रथान् कुञ्जर-वाजि-पत्तीन् % निरन्तरं यद्वद् अलात-चक्रम् ॥ BhP_10.50.023 //* निर्भिन्न-कुम्भाः करिणो निपेतुर् अनेकशो ऽश्वाः शर-वृक्ण-कन्धराः । रथा हताश्व-ध्वज-सूत-नायकाः पदायतश् छिन्न-भुजोरु-कन्धराः ॥ BhP_10.50.024 // सञ्छिद्यमान-द्विपदेभ-वाजिनाम् अङ्ग-प्रसूताः शतशो ऽसृग्-आपगाः । भुजाहयः पूरुष-शीर्ष-कच्छपा हत-द्विप-द्वीप-हय ग्रहाकुलाः ॥ BhP_10.50.025 // करोरु-मीना नर-केश-शैवला धनुस्-तरङ्गायुध-गुल्म-सङ्कुलाः । अच्छूरिकावर्त-भयानका महा- मणि-प्रवेकाभरणाश्म-शर्कराः ॥ BhP_10.50.026 // प्रवर्तिता भीरु-भयावहा मृधे मनस्विनां हर्ष-करीः परस्परम् । विनिघ्नतारीन् मुषलेन दुर्मदान् सङ्कर्षणेनापरीमेय-तेजसा ॥ BhP_10.50.027 // बलं तद् अङ्गार्णव-दुर्ग-भैरवं दुरन्त-पारं मगधेन्द्र-पालितम् । क्षयं प्रणीतं वसुदेव-पुत्रयोर् vikrŬitaæ तज् जगद्-ईशयोः परम् ॥ BhP_10.50.028 // स्थित्य्-उद्भवान्तं भुवन-त्रयस्य यः $ समीहिते ऽनन्त-गुणः स्व-लीलया & न तस्य चित्रं पर-पक्ष-निग्रहस् % तथापि मर्त्यानुविधस्य वर्ण्यते ॥ BhP_10.50.029 //* जग्राह विरथं रामो जरासन्धं महा-बलम् । हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा ॥ BhP_10.50.030 // बध्यमानं हतारातिं पाशैर् वारुण-मानुषैः । वारयाम् आस गोविन्दस् तेन कार्य-चिकीर्षया ॥ BhP_10.50.031 // सा मुक्तो लोक-नाथाभ्यां vrŬito वीर-सम्मतः । तपसे कृत-सङ्कल्पो वारितः पथि राजभिः ॥ BhP_10.50.032 // वाक्यैः पवित्रार्थ-पदैर् नयनैः प्राकृतैर् अपि । स्व-कर्म-बन्ध-प्राप्तो ऽयं यदुभिस् ते पराभवः ॥ BhP_10.50.033 // हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा । उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ BhP_10.50.034 // मुकुन्दो ऽप्य् अक्षत-बलो निस्तीर्णारि-बलार्णवः । विकीर्यमाणः कुसुमैस् त्रीदशैर् अनुमोदितः ॥ BhP_10.50.035 // माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः । उपगीयमान-विजयः सूत-मागध-वन्दिभिः ॥ BhP_10.50.036 // शङ्ख-दुन्दुभयो नेदुर् भेरी-तूर्याण्य् अनेकशः । वीणा-वेणु-मृदङ्गानि पुरं प्रविशति प्रभौ ॥ BhP_10.50.037 // सिक्त-मार्गां हृष्ट-जनां पताकाभिर् अभ्यलङ्कृताम् । निर्घुष्टां ब्रह्म-घोषेण कौतुकाबद्ध-तोरणाम् ॥ BhP_10.50.038 // निचीयमानो नारीभिर् माल्य-दध्य्-अक्षताङ्कुरैः । निरीक्ष्यमाणः स-स्नेहं प्रीत्य्-उत्कलित-लोचनैः ॥ BhP_10.50.039 // आयोधन-गतं वित्तम् अनन्तं वीर-भूषणम् । यदु-राजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः ॥ BhP_10.50.040 // एवं सप्तदश-कृत्वस् तावत्य् अक्षौहिणी-बलः । युयुधे मागधो राजा यदुभिः कृष्ण-पालितैः ॥ BhP_10.50.041 // अक्षिण्वंस् तद्-बलं सर्वं वृष्णयः कृष्ण-तेजसा । हतेषु स्वेष्व् अनीकेषु त्यक्तो ऽगाद् अरिभिर् नृपः ॥ BhP_10.50.042 // अष्टादशम सङ्ग्राम आगामिनि तद्-अन्तरा । नारद-प्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ BhP_10.50.043 // रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छ-कोटिभिः । नृ-लोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्म-सम्मितान् ॥ BhP_10.50.044 // तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण सहायवान् । अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् ॥ BhP_10.50.045 // यवनो ऽयं निरुन्धे ऽस्मान् अद्य तावन् महा-बलः । मागधो ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति ॥ BhP_10.50.046 // आवयोः युध्यतोर् अस्य यद्य् आगन्ता जरा-सुतः । बन्धून् हनिष्यत्य् अथ वा नेष्यते स्व-पुरं बली ॥ BhP_10.50.047 // तस्माद् अद्य विधास्यामो दुर्गं द्विपद-दुर्गमम् । तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ BhP_10.50.048 // इति सम्मन्त्र्य भगवान् दुर्गं द्वादश-योजनम् । अन्तः-समुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् ॥ BhP_10.50.049 // दृश्यते यत्र हि tvëÂraæ विज्ञानं शिल्प-नैपुणम् । रथ्या-चत्वर-वीथीभिर् यथा-वास्तु विनिर्मितम् ॥ BhP_10.50.050 // सुर-द्रुम-लतोद्यान- विचित्रोपवनान्वितम् । हेम-शृङ्गैर् दिवि-स्पृग्भिः स्फटिकाट्टाल-गोपुरैः ॥ BhP_10.50.051 // राजतारकुटैः कोष्ठैर् हेम-कुम्भैर् अलङ्कृतैः । रत्न-कूतैर् गृहैर् हेमैर् महा-मारकत-स्थलैः ॥ BhP_10.50.052 // वास्तोष्पतीनां च गृहैर् वल्लभीभिश् च निर्मितम् । चातुर्-वर्ण्य-जनाकीर्णं यदु-देव-गृहोल्लसत् ॥ BhP_10.50.053 // सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः । यत्र चावस्थितो मर्त्यो मर्त्य-धर्मैर् न युज्यते ॥ BhP_10.50.054 // श्यामैक-वर्णान् वरुणो हयान् शुक्लान् मनो-जवान् । अष्टौ निधि-पतिः कोशान् लोक-पालो निजोदयान् ॥ BhP_10.50.055 // यद् यद् भगवता दत्तम् आधिपत्यं स्व-सिद्धये । सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमि-गते नृप ॥ BhP_10.50.056 // तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः । प्रजा-पालेन रामेण कृष्णः समनुमन्त्रितः । निर्जगाम पुर-द्वारात् पद्म-माली निरायुधः ॥ BhP_10.50.057 // BhP_10.51.001/0 श्री-शुक उवाच तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् । दर्शनीयतमं श्यामं पीत-कौशेय-वाससम् ॥ BhP_10.51.001 // श्रीवत्स-वक्षसं भ्राजत् कौस्तुभामुक्त-कन्धरम् । पृथु-दीर्घ-चतुर्-बाहुं नव-कञ्जारुणेक्षणम् ॥ BhP_10.51.002 // नित्य-प्रमुदितं श्रीमत् सु-कपोलं शुचि-स्मितम् । मुखारविन्दं बिभ्राणं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.51.003 // वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्स-lächana÷ / चतुर्-भुजो ऽरविन्दाक्षो वन-माल्य् अति-सुन्दरः ॥ BhP_10.51.004 // लक्षणैर् नारद-प्रोक्तैर् नान्यो भवितुम् अर्हति । निरायुधश् चलन् पद्भ्यां योत्स्ये ऽनेन निरायुधः ॥ BhP_10.51.005 // इति निश्चित्य यवनः प्राद्रवद् तं पराङ्-मुखम् । अन्वधावज् जिघृक्षुस् तं दुरापम् अपि योगिनाम् ॥ BhP_10.51.006 // हस्त-प्राप्तम् इवात्मानं हरीणा स पदे पदे । नीतो दर्शयता दूरं यवनेशो ऽद्रि-कन्दरम् ॥ BhP_10.51.007 // पलायनं यदु-कुले जातस्य तव नोचितम् । इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः ॥ BhP_10.51.008 // एवं क्षिप्तो ऽपि भगवान् प्राविशद् गिरि-कन्दरम् । सो ऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् ॥ BhP_10.51.009 // नन्व् असौ दूरम् आनीय शेते माम् इह साधु-वत् । इति मत्वाच्युतं mƬhas तं पदा samatìayat ॥ BhP_10.51.010 // स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने । दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् ॥ BhP_10.51.011 // स तावत् तस्य रुष्टस्य दृष्टि-पातेन भारत । देह-जेनाग्निना दग्धो भस्म-साद् अभवत् क्षणात् ॥ BhP_10.51.012 // BhP_10.51.013/0 श्री-राजोवाच को नाम स पुमान् ब्रह्मन् कस्य किं-वीर्य एव च । कस्माद् गुहां गतः शिष्ये किं-तेजो यवनार्दनः ॥ BhP_10.51.013 // BhP_10.51.014/0 श्री-शुक उवाच स इक्ष्वाकु-कुले जातो मान्धातृ-तनयो महान् । मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्य-सङ्गरः ॥ BhP_10.51.014 // स याचितः सुर-गणैर् इन्द्राद्यैर् आत्म-रक्षणे । असुरेभ्यः परित्रस्तैस् तद्-रक्षां सो ऽकरोच् चिरम् ॥ BhP_10.51.015 // लब्ध्वा गुहं ते स्वः-पालं मुचुकुन्दम् अथाब्रुवन् । राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् ॥ BhP_10.51.016 // नर-लोकं परित्यज्य राज्यं निहत-कण्टकम् । अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः ॥ BhP_10.51.017 // सुता महिष्यो भवतो ज्ञातयो ऽमात्य-मन्त्रिनः । प्रजाश् च तुल्य-कालीना नाधुना सन्ति कालिताः ॥ BhP_10.51.018 // कालो बलीयान् बलिनां भगवान् ईश्वरो ऽव्ययः । प्रजाः कालयते krŬan पशु-पालो यथा पशून् ॥ BhP_10.51.019 // वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः । एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥ BhP_10.51.020 // एवम् उक्तः स वै देवान् अभिवन्द्य महा-यशाः । अशयिष्ट गुहा-विष्टो निद्रया देव-दत्तया ॥ BhP_10.51.021 // यवने भस्म-सान् नीते भगवान् सात्वतर्षभः । आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते ॥ BhP_10.51.022 // तम् आलोक्य घन-श्यामं पीत-कौशेय-वाससम् । श्रीवत्स-वक्षसं भ्राजत् कौस्तुभेन विराजितम् ॥ BhP_10.51.023 // चतुर्-भुजं रोचमानं वैजयन्त्या च मालया । चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.51.024 // प्रेक्षणीयं नृ-लोकस्य सानुराग-स्मितेक्षणम् । अपीव्य-वयसं मत्त- मृगेन्द्रोदार-विक्रमम् ॥ BhP_10.51.025 // पर्यपृच्छन् महा-बुद्धिस् तेजसा तस्य धर्षितः । शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा ॥ BhP_10.51.026 // BhP_10.51.027/0 श्री-मुचुकुन्द उवाच को भवान् इह सम्प्राप्तो विपिने गिरि-गह्वरे । पद्भ्यां पद्म-पलाशाभ्यां विचरस्य् उरु-कण्टके ॥ BhP_10.51.027 // किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः । सूर्यः सोमो महेन्द्रो वा लोक-पालो परो ऽपि वा ॥ BhP_10.51.028 // मन्ये त्वां देव-देवानां त्रयाणां पुरुषर्षभम् । यद् बाधसे गुहा-ध्वान्तं प्रदीपः प्रभया यथा ॥ BhP_10.51.029 // शुश्रूषताम् अव्यलीकम् अस्माकं नर-पुङ्गव । स्व-जन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ BhP_10.51.030 // वयं तु पुरुष-व्याघ्र ऐक्ष्वाकाः क्षत्र-बन्धवः । मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥ BhP_10.51.031 // चिर-प्रजागर-श्रान्तो निद्रयापहतेन्द्रियः । शये ऽस्मिन् विजने कामं केनाप्य् उत्थापितो ऽधुना ॥ BhP_10.51.032 // सो ऽपि भस्मी-कृतो नूनम् आत्मीयेनैव पाप्मना । अनन्तरं भवान् श्रीमांल् लक्षितो ऽमित्र-शासनः ॥ BhP_10.51.033 // तेजसा ते ऽविषह्येण भूरि द्रष्टुं न शक्नुमः । हतौजसा महा-भाग माननीयो ऽसि देहिनाम् ॥ BhP_10.51.034 // एवं sambhëito राज्ञा भगवान् भूत-भावनः । प्रत्याह प्रहसन् वाण्या मेघ-नाद-गभीरया ॥ BhP_10.51.035 // BhP_10.51.036/0 श्री-भगवान् उवाच जन्म-कर्माभिधानानि सन्ति मे ऽङ्ग सहस्रशः । न शक्यन्ते ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि ॥ BhP_10.51.036 // क्वचिद् रजांसि विममे पार्थिवान्य् उरु-जन्मभिः । गुण-कर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ BhP_10.51.037 // काल-त्रयोपपन्नानि जन्म-कर्माणि मे नृप । अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ BhP_10.51.038 // तथाप्य् अद्यतनान्य् अङ्ग शृनुष्व गदतो मम । विज्ञापितो विरिञ्चेन पुराहं धर्म-गुप्तये ॥ BhP_10.51.039 // भूमेर् भारायमाणानाम् असुराणां क्षयाय च । अवतीर्णो यदु-कुले गृह आनकदुन्दुभेः । वदन्ति वासुदेवेति वसुदेव-सुतं हि माम् ॥ BhP_10.51.040 // कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्-द्विषः । अयं च यवनो दग्धो राजंस् ते तिग्म-चक्षुषा ॥ BhP_10.51.041 // सो ऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः । प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्त-वत्सलः ॥ BhP_10.51.042 // वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते । मां प्रसन्नो जनः कश्चिन् न भूयो ऽर्हति शोचितुम् ॥ BhP_10.51.043 // BhP_10.51.044/0 श्री-शुक उवाच इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः । ज्ञात्वा नारायणं देवं गर्ग-वाक्यम् अनुस्मरन् ॥ BhP_10.51.044 // BhP_10.51.045/0 श्री-मुचुकुन्द उवाच विमोहितो ऽयं जन ईश मायया त्वदीयया त्वां न भजत्य् अनर्थ-दृक् । सुखाय दुःख-प्रभवेषु सज्जते गृहेषु योषित् पुरुषश् च वञ्चितः ॥ BhP_10.51.045 // लब्ध्वा जनो दुर्लभम् अत्र मानुषं $ कथञ्चिद् अव्यङ्गम् अयत्नतो ऽनघ & पादारविन्दं न भजत्य् असन्-मतिर् % गृहान्ध-कूपे पतितो यथा पशुः ॥ BhP_10.51.046 //* ममैष कालो ऽजित निष्फलो गतो राज्य-श्रियोन्नद्ध-मदस्य भू-पतेः । मर्त्यात्म-बुद्धेः सुत-दार-कोश-भूष्व् आसज्जमानस्य दुरन्त-चिन्तया ॥ BhP_10.51.047 // कलेवरे ऽस्मिन् घट-कुड्य-सन्निभे $ nirƬha-मानो नर-देव इत्य् अहम् & वृतो रथेभाश्व-पदात्य्-अनीकपैर् % गां पर्यटंस् त्वागणयन् सु-दुर्मदः ॥ BhP_10.51.048 //* प्रमत्तम् उच्चैर् इतिकृत्य-चिन्तया प्रवृद्ध-लोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्-लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ BhP_10.51.049 // पुरा रथैर् हेम-परिष्कृतैश् चरन् $ मतं-गजैर् वा नर-देव-संज्ञितः & स एव कालेन दुरत्ययेन ते % कलेवरो विट्-कृमि-भस्म-संज्ञितः ॥ BhP_10.51.050 //* निर्जित्य दिक्-चक्रम् अभूत-विग्रहो वरासन-स्थः सम-राज-वन्दितः । गृहेषु मैथुन्य-सुखेषु योषितां krŬÃ-मृगः पूरुष ईश नीयते ॥ BhP_10.51.051 // करोति कर्माणि तपः-सुनिष्ठितो निवृत्त-भोगस् तद्-अपेक्षयाददत् । पुनश् च भूयासम् अहं स्व-rì इति प्रवृद्ध-तर्षो न सुखाय कल्पते ॥ BhP_10.51.052 // भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत सत्-समागमः । सत्-सङ्गमो यर्हि तदैव सद्-गतौ परावरेशे त्वयि जायते मतिः ॥ BhP_10.51.053 // मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिर् एक-चर्यया वनं विविक्षद्भिर् अखण्ड-भूमि-पैः ॥ BhP_10.51.054 // न कामये ऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो । आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम् ॥ BhP_10.51.055 // तस्माद् विसृज्याशिष ईश सर्वतो रजस्-तमः-सत्त्व-गुणानुबन्धनाः । निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञाप्ति-मात्रं पुरुषं व्रजाम्य् अहम् ॥ BhP_10.51.056 // चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर् $ अवितृष-षड्-अमित्रो ऽलब्ध-शान्तिः कथञ्चित् & शरण-द समुपेतस् त्वत्-पदाब्जं परात्मन् % अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ BhP_10.51.057 //* BhP_10.51.058/0 श्री-भगवान् उवाच सार्वभौम महा-राज मतिस् ते विमलोर्जिता । वरैः प्रलोभितस्यापि न कामैर् विहता यतः ॥ BhP_10.51.058 // प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् । न धीर् एकान्त-भक्तानाम् आशीर्भिर् भिद्यते क्वचित् ॥ BhP_10.51.059 // युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः । अक्षीण-वासनं राजन् दृश्यते पुनर् उत्थितम् ॥ BhP_10.51.060 // विचरस्व महीं कामं मय्य् आवेशित-मानसः । अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी ॥ BhP_10.51.061 // क्षात्र-धर्म-स्थितो जन्तून् न्यवधीर् मृगयादिभिः । समाहितस् तत् तपसा जह्य् अघं मद्-उपाश्रितः ॥ BhP_10.51.062 // जन्मन्य् अनन्तरे राजन् सर्व-भूत-सुहृत्तमः । भूत्वा द्विज-वरस् त्वं वै माम् उपैष्यसि केवलम् ॥ BhP_10.51.063 // BhP_10.52.001/0 श्री-शुक उवाच इत्थं सो ऽनग्रहीतो ऽन्ग कृष्णेनेक्ष्वाकु नन्दनः । तं परिक्रम्य सन्नम्य निश्चक्राम गुहा-मुखात् ॥ BhP_10.52.001 // संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्-वनस्पतीन् । मत्वा कलि-युगं प्राप्तं जगाम दिशम् उत्तराम् ॥ BhP_10.52.002 // तपः-श्रद्धा-युतो धीरो निःसङ्गो मुक्त-संशयः । समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् ॥ BhP_10.52.003 // बदर्य्-आश्रमम् आसाद्य नर-नारायणालयम् । सर्व-द्वन्द्व-सहः शान्तस् तपसाराधयद् धरिम् ॥ BhP_10.52.004 // भगवान् पुनर् आव्रज्य पुरीं यवन-वेष्टिताम् । हत्वा म्लेच्छ-बलं निन्ये तदीयं द्वारकां धनम् ॥ BhP_10.52.005 // नीयमाने धने गोभिर् नृभिश् चाच्युत-चोदितैः । आजगाम जरासन्धस् त्रयो-विंशत्य्-अनीक-पः ॥ BhP_10.52.006 // विलोक्य वेग-रभसं रिपु-सैन्यस्य माधवौ । मनुष्य-चेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् ॥ BhP_10.52.007 // विहाय वित्तं प्रचुरम् अभीतौ भीरु-भीत-वत् । पद्भ्यां पलाशाभ्यां चेलतुर् बहु-योजनम् ॥ BhP_10.52.008 // पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली । अन्वधावद् रथानीकैर् ईशयोर् अप्रमाण-वित् ॥ BhP_10.52.009 // प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् । प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ BhP_10.52.010 // गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप । ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् ॥ BhP_10.52.011 // तत उत्पत्य तरसा दह्यमान-तटाद् उभौ । दशैक-योजनात् तुङ्गान् निपेततुर् अधो भुवि ॥ BhP_10.52.012 // अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ । स्व-पुरं पुनर् आयातौ समुद्र-परिखां नृप ॥ BhP_10.52.013 // सो ऽपि दग्धाव् इति मृषा मन्वानो बल-केशवौ । बलम् आकृष्य सु-महन् मगधान् मागधो ययौ ॥ BhP_10.52.014 // आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् । ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् ॥ BhP_10.52.015 // भगवान् अपि गोविन्द उपयेमे कुरूद्वह । वैदर्भीं भीष्मक-सुतां श्रियो मात्रां स्वयं-वरे ॥ BhP_10.52.016 // प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्य-पक्ष-गान् । पश्यतां सर्व-लोकानां तार्क्ष्य-पुत्रः सुधाम् इव ॥ BhP_10.52.017 // BhP_10.52.018/0 श्री-राजोवाच भगवान् भीष्मक-सुतां रुक्मिणीं रुचिराननाम् । राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ BhP_10.52.018 // भगवन् श्रोतुम् इच्छामि कृष्णस्यामित-तेजसः । यथा मागध-शाल्वादीन् जित्वा कन्याम् उपाहरत् ॥ BhP_10.52.019 // ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनाः ॥ BhP_10.52.020 // BhP_10.52.021/0 श्री-बादरायणिर् उवाच राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् । तस्य पन्चाभवन् पुत्राः कन्यैका च वरानना ॥ BhP_10.52.021 // रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती ॥ BhP_10.52.022 // सोपश्रुत्य मुकुन्दस्य रूप-वीर्य-गुण-श्रियः । गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ BhP_10.52.023 // तां बुद्धि-लक्षणौदार्य- रूप-शील-गुणाश्रयाम् । कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ BhP_10.52.024 // बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप । ततो निवार्य कृष्ण-द्विड् रुक्मी चैद्यम् अमन्यत ॥ BhP_10.52.025 // तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् । विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् ॥ BhP_10.52.026 // द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः । अपश्यद् आद्यं पुरुषम् आसीनं käcanÃsane ॥ BhP_10.52.027 // दृष्ट्वा ब्रह्मण्य-देवस् तम् अवरुह्य निजासनात् । उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः ॥ BhP_10.52.028 // तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः । पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत ॥ BhP_10.52.029 // कच्चिद् द्विज-वर-श्रेष्ठ धर्मस् ते वृद्ध-सम्मतः । वर्तते नाति-कृच्छ्रेण सन्तुष्ट-मनसः सदा ॥ BhP_10.52.030 // सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् । अहीयमानः स्वद् धर्मात् स ह्य् अस्याखिल-काम-धुक् ॥ BhP_10.52.031 // असन्तुष्टो ऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः । अकिञ्चनो ऽपि सन्तुष्टः शेते सर्वाङ्ग-विज्वरः ॥ BhP_10.52.032 // विप्रान् स्व-लाभ-सन्तुष्टान् साधून् भूत-सुहृत्तमान् । निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ BhP_10.52.033 // कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः । सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ BhP_10.52.034 // यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्-इच्छया । सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते ॥ BhP_10.52.035 // एवं सम्पृष्ट-सम्प्रश्नो ब्राह्मणः परमेष्ठिना । लीला-गृहीत-देहेन तस्मै सर्वम् अवर्णयत् ॥ BhP_10.52.036 // BhP_10.52.037/0 श्री-रुक्मिण्य् उवाच श्रुत्वा गुणान् भुवन-सुन्दर शृण्वतां ते $ निर्विश्य कर्ण-विवरैर् हरतो ऽङ्ग-तापम् & रूपं दृशां दृशिमताम् अखिलार्थ-लाभं % त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ BhP_10.52.037 //* का त्वा मुकुन्द महती कुल-शील-रूप- $ विद्या-वयो-द्रविण-धामभिर् आत्म-तुल्यम् & धीरा पतिं कुलवती न वृणीत कन्या % काले नृ-सिंह नर-लोक-मनो-'भिरामम् ॥ BhP_10.52.038 //* तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् $ आत्मार्पितश् च भवतो ऽत्र विभो विधेहि & मा वीर-भागम् अभिमर्शतु चैद्य आराद् % गोमायु-वन् मृग-पतेर् बलिम् अम्बुजाक्ष ॥ BhP_10.52.039 //* पूर्तेष्ट-दत्त-नियम-व्रत-देव-विप्र $ गुर्व्-अर्चनादिभिर् अलं भगवान् परेशः & आराधितो यदि गदाग्रज एत्य पाणिं % गृह्णातु मे न दमघोष-सुतादयो ऽन्ये ॥ BhP_10.52.040 //* श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् $ गुप्तः समेत्य पृतना-पतिभिः परीतः & निर्मथ्य चैद्य-मगधेन्द्र-बलं प्रसह्य % मां राक्षसेन विधिनोद्वह वीर्य-शुल्काम् ॥ BhP_10.52.041 //* अन्तः-पुरान्तर-चरीम् अनिहत्य बन्धून् $ त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् & पूर्वे-द्युर् अस्ति महती कुल-देव-यात्रा % यस्यां बहिर् नव-वधूर् गिरिजाम् उपेयात् ॥ BhP_10.52.042 //* यस्याङ्घ्रि-पङ्कज-रजः-स्नपनं महान्तो $ vächanty उमा-पतिर् इवात्म-तमो-'पहत्यै & यर्ह्य् अम्बुजाक्ष न लभेय भवत्-प्रसादं % जह्याम् असून् व्रत-कृशान् शत-जन्मभिः स्यात् ॥ BhP_10.52.043 //* BhP_10.52.044/0 ब्राह्मण उवाच इत्य् एते गुह्य-सन्देशा यदु-देव मयाहृताः । विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् ॥ BhP_10.52.044 // BhP_10.53.001/0 श्री-शुक उवाच वैदर्भ्याः स तु सन्देशं निशम्य यदु-नन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.53.001 // BhP_10.53.002/0 श्री-भगवान् उवाच तथाहम् अपि तच्-चित्तो निद्रां च न लभे निशि । वेदाहम् रुक्मिणा द्वेषान् ममोद्वाहो निवारितः ॥ BhP_10.53.002 // ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्-पराम् अनवद्याङ्गीम् एधसो ऽग्नि-शिखाम् इव ॥ BhP_10.53.003 // BhP_10.53.004/0 श्री-शुक उवाच उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः । रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् ॥ BhP_10.53.004 // स चाश्वैः शैब्य-सुग्रीव- मेघपुष्प-बलाहकैः । युक्तं रथम् उपानीय तस्थौ präjalir अग्रतः ॥ BhP_10.53.005 // आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्ण-गैः । आनर्ताद् एक-रात्रेण विदर्भान् अगमद् धयैः ॥ BhP_10.53.006 // राजा स कुण्डिन-पतिः पुत्र-स्नेह-वशानुगः । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् ॥ BhP_10.53.007 // पुरं सम्मृष्ट-संसिक्त- मार्ग-रथ्या-चतुष्पथम् । चित्र-ध्वज-पताकाभिस् तोरणैः समलङ्कृतम् ॥ BhP_10.53.008 // स्रग्-गन्ध-माल्याभरणैर् विरजो-'म्बर-भूषितैः । जुष्टं स्त्री-पुरुषैः श्रीमद्- गृहैर् अगुरु-धूपितैः ॥ BhP_10.53.009 // पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधि-वन् नृप । भोजयित्वा यथा-न्यायं वाचयाम् आस मङ्गलम् ॥ BhP_10.53.010 // सु-स्नातां सु-दतीं कन्यां कृत-कौतुक-मङ्गलाम् । आहतांशुक-युग्मेन भूषितां भूषणोत्तमैः ॥ BhP_10.53.011 // चक्रुः साम-rg-yajur-mantrair वध्वा रक्षां द्विजोत्तमाः । पुरोहितो ऽथर्व-विद् वै जुहाव ग्रह-शान्तये ॥ BhP_10.53.012 // हिरण्य-रूप्य वासांसि तिलांश् च गुड-मिश्रितान् । प्रादाद् धेनूश् च विप्रेभ्यो राजा विधि-विदां वरः ॥ BhP_10.53.013 // एवं चेदि-पती राजा दमघोषः सुताय वै । कारयाम् आस मन्त्र-ज्ञैः सर्वम् अभ्युदयोचितम् ॥ BhP_10.53.014 // मद-च्युद्भिर् गजानीकैः स्यन्दनैर् हेम-मालिभिः । पत्त्य्-अश्व-सङ्कुलैः सैन्यैः परीतः कुण्दीनं ययौ ॥ BhP_10.53.015 // तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च । निवेशयाम् आस मुदा कल्पितान्य-निवेशने ॥ BhP_10.53.016 // तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः । आजग्मुश् चैद्य-पक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ BhP_10.53.017 // कृष्ण-राम-द्विषो यत्ताः कन्यां चैद्याय साधितुम् । यद्य् आगत्य हरेत् कृष्नो रामाद्यैर् यदुभिर् वृतः ॥ BhP_10.53.018 // योत्स्यामः संहतास् तेन इति निश्चित-मानसाः । आजग्मुर् भू-भुजः सर्वे समग्र-बल-वाहनाः ॥ BhP_10.53.019 // श्रुत्वैतद् भगवान् रामो विपक्षीय नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलह-शङ्कितः ॥ BhP_10.53.020 // बलेन महता सार्धं भ्रातृ-स्नेह-परिप्लुतः । त्वरितः कुण्डिनं प्रागाद् गजाश्व-रथ-पत्तिभिः ॥ BhP_10.53.021 // भीष्म-कन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः । प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा ॥ BhP_10.53.022 // अहो त्रि-यामान्तरित उद्वाहो मे ऽल्प-राधसः । नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् । सो ऽपि नावर्तते ऽद्यापि मत्-सन्देश-हरो द्विजः ॥ BhP_10.53.023 // अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् । मत्-पाणि-ग्रहणे नूनं नायाति हि कृतोद्यमः ॥ BhP_10.53.024 // दुर्भगाया न मे धाता नानुकूलो महेश्वरः । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥ BhP_10.53.025 // एवं चिन्तयती बाला गोविन्द-हृत-मानसा । न्यमीलयत काल-ज्ञा नेत्रे चाश्रु-कलाकुले ॥ BhP_10.53.026 // एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रिय-bhëiïa÷ ॥ BhP_10.53.027 // अथ कृष्ण-विनिर्दिष्टः स एव द्विज-सत्तमः । अन्तःपुर-चरीं देवीं राज-पुत्रीम् ददर्श ह ॥ BhP_10.53.028 // सा तं प्रहृष्ट-वदनम् अव्यग्रात्म-गतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचि-स्मिता ॥ BhP_10.53.029 // तस्या आवेदयत् प्राप्तं शशंस यदु-नन्दनम् । उक्तं च सत्य-वचनम् आत्मोपनयनं प्रति ॥ BhP_10.53.030 // तम् आगतं समाज्ञाय वैदर्भी हृष्ट-मानसा । न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ BhP_10.53.031 // प्राप्तौ श्रुत्वा स्व-दुहितुर् उद्वाह-प्रेक्षणोत्सुकौ । अभ्ययात् तूर्य-घोषेण राम-कृष्णौ समर्हणैः ॥ BhP_10.53.032 // मधु-पर्कम् उपानीय वासांसि विरजांसि सः । उपायनान्य् अभीष्टानि विधि-वत् समपूजयत् ॥ BhP_10.53.033 // तयोर् निवेशनं श्रीमद् उपाकल्प्य महा-मतिः । स-सैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा ॥ BhP_10.53.034 // एवं राज्ञां समेतानां यथा-वीर्यं यथा-वयः । यथा-बलं यथा-वित्तं सर्वैः कामैः समर्हयत् ॥ BhP_10.53.035 // कृष्णम् आगतम् आकर्ण्य विदर्भ-पुर-वासिनः । आगत्य neträjalibhi÷ पपुस् तन्-मुख-पङ्कजम् ॥ BhP_10.53.036 // अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा । असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ BhP_10.53.037 // किञ्चित् सु-चरितं यन् नस् तेन तुष्टस् त्रि-लोक-कृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥ BhP_10.53.038 // एवं प्रेम-कला-बद्धा वदन्ति स्म पुरौकसः । कन्या चान्तः-पुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् ॥ BhP_10.53.039 // पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पाद-पल्लवम् । सा चानुध्यायती सम्यङ् मुकुन्द-चरणाम्बुजम् ॥ BhP_10.53.040 // यत-वाङ् मातृभिः सार्धं सखीभिः परिवारिता । गुप्ता राज-भटैः शूरैः सन्नद्धैर् उद्यतायुधैः । मृडङ्ग-शङ्ख-पणवास् तूर्य-भेर्यश् च जघ्निरे ॥ BhP_10.53.041 // नानोपहार बलिभिर् वारमुख्याः सहस्रशः । स्रग्-गन्ध-वस्त्राभरणैर् द्विज-पत्न्यः स्व्-अलङ्कृताः ॥ BhP_10.53.042 // गायन्त्यश् च स्तुवन्तश् च गायका वाद्य-वादकाः । परिवार्य वधूं जग्मुः सूत-मागध-वन्दिनः ॥ BhP_10.53.043 // आसाद्य देवी-सदनं धौत-पाद-कराम्बुजा । उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ BhP_10.53.044 // तां वै प्रवयसो बालां विधि-ज्ञा विप्र-योषितः । भवानीं वन्दयां चक्रुर् भव-पत्नीं भवान्विताम् ॥ BhP_10.53.045 // नमस्ये त्वाम्बिके ऽभीक्ष्णं स्व-सन्तान-युतां शिवाम् । भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् ॥ BhP_10.53.046 // अद्भिर् गन्धाक्षतैर् धूपैर् वासः-स्रङ्-माल्य भूषणैः । नानोपहार-बलिभिः प्रदीपावलिभिः पृथक् ॥ BhP_10.53.047 // विप्र-स्त्रियः पतिमतीस् तथा तैः समपूजयत् । लवणापूप-ताम्बूल- कण्ठ-सूत्र-फलेक्षुभिः ॥ BhP_10.53.048 // तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः । ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः ॥ BhP_10.53.049 // मुनि-व्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिका-गृहात् । प्रगृह्य पाणिना भृत्यां रत्न-मुद्रोपशोभिना ॥ BhP_10.53.050 // तां देव-मायाम् इव धीर-मोहिनीं सु-मध्यमां कुण्डल-मण्डिताननाम् । श्यामां नितम्बार्पित-रत्न-मेखलां व्यञ्जत्-स्तनीं कुन्तल-शङ्कितेक्षणाम् ॥ BhP_10.53.051 // शुचि-स्मितां बिम्ब-फलाधर-द्युति- शोणायमान-द्विज-कुन्द-कुड्मलाम् । पदा चलन्तीं कल-हंस-गामिनीं सिञ्जत्-कला-नूपुर-धाम-शोभिना ॥ BhP_10.53.052 // विलोक्य वीरा मुमुहुः समागता यशस्विनस् तत्-कृत-हृच्-छयार्दिताः । यां वीक्ष्य ते नृपतयस् तद् उदार-हास- व्रीदावलोक-हृत-चेतस उज्झितास्त्राः ॥ BhP_10.53.053 // पेतुः क्षितौ गज-रथाश्व-गता vimƬhà यात्रा-च्छलेन हरये ऽर्पयतीं स्व-शोभाम् । सैवं शनैश् चलयती चल-पद्म-कोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥ BhP_10.53.054 // उत्सार्य वाम-करजैर् अलकान् अपङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च । तां राज-कन्यां रथम् आरुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ॥ BhP_10.53.055 // रथं समारोप्य सुपर्ण-लक्षणं राजन्य-चक्रं परिभूय माधवः । ततो ययौ राम-पुरोगमः शनैः शृगाल-मध्याद् इव भाग-हृद् धरिः ॥ BhP_10.53.056 // तं मानिनः स्वाभिभवं यशः-क्षयं $ परे जरासन्ध-मुखा न सेहिरे & अहो धिग् अस्मान् यश आत्त-धन्वनां % गोपैर् हृतं केशरिणां मृगैर् इव ॥ BhP_10.53.057 //* BhP_10.54.001/0 श्री-शुक उवाच इति सर्वे सु-संरब्धा वाहान् आरुह्य दंशिताः । स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृत-कार्मुकाः ॥ BhP_10.54.001 // तान् आपतत आलोक्य यादवानीक-यूथपाः । तस्थुस् तत्-सम्मुखा राजन् विस्फूर्ज्य स्व-धनूंषि ते ॥ BhP_10.54.002 // अश्व-पृष्ठे गज-स्कन्धे रथोपस्थे ऽस्त्र कोविदाः । मुमुचुः शर-वर्षाणि मेघा अद्रिष्व् अपो यथा ॥ BhP_10.54.003 // पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा । स-vrŬm ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ BhP_10.54.004 // प्रहस्य भगवान् आह मा स्म भैर् वाम-लोचने । विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् ॥ BhP_10.54.005 // तेषां तद्-विक्रमं वीरा गद-सङ्कर्षनादयः । अमृष्यमाणा नाराचैर् जघ्नुर् हय-गजान् रथान् ॥ BhP_10.54.006 // पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि । स-कुण्डल-किरीटानि सोष्णीषाणि च कोटिशः ॥ BhP_10.54.007 // हस्ताः सासि-गदेष्व्-आसाः करभा ऊरवो ऽङ्घ्रयः । अश्वाश्वतर-नागोष्ट्र- खर-मर्त्य-शिरांसि च ॥ BhP_10.54.008 // हन्यमान-बलानीका वृष्णिभिर् जय-काङ्क्षिभिः । राजानो विमुखा जग्मुर् जरासन्ध-पुरः-सराः ॥ BhP_10.54.009 // शिशुपालं समभ्येत्य हृत-दारम् इवातुरम् । नष्ट-त्विषं गतोत्साहं शुष्यद्-वदनम् अब्रुवन् ॥ BhP_10.54.010 // भो भोः पुरुष-शार्दूल दौर्मनस्यम् इदं त्यज । न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ BhP_10.54.011 // यथा दारु-मयी योषित् नृत्यते कुहकेच्छया । एवम् ईश्वर-तन्त्रो ऽयम् ईहते सुख-दुःखयोः ॥ BhP_10.54.012 // शौरेः सप्त-दशाहं वै संयुगानि पराजितः । त्रयो-विंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् ॥ BhP_10.54.013 // तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैव-युक्तेन जानन् विद्रावितं जगत् ॥ BhP_10.54.014 // अधुनापि वयं सर्वे वीर-यूथप-यूथपाः । पराजिताः फल्गु-तन्त्रैर् यदुभिः कृष्ण-पालितैः ॥ BhP_10.54.015 // रिपवो जिग्युर् अधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥ BhP_10.54.016 // BhP_10.54.017/0 श्री-शुक उवाच एवं प्रबोधितो मित्रैश् चैद्यो ऽगात् सानुगः पुरम् । हत-शेषाः पुनस् ते ऽपि ययुः स्वं स्वं पुरं नृपाः ॥ BhP_10.54.017 // रुक्मी तु राक्षसोद्वाहं कृष्ण-द्विड् असहन् स्वसुः । पृष्ठतो ऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली ॥ BhP_10.54.018 // रुक्म्य् अमर्षी सु-संरब्धः शृण्वतां सर्व-भूभुजाम् । प्रतिजज्ञे महा-बाहुर् दंशितः स-शरासनः ॥ BhP_10.54.019 // अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः ॥ BhP_10.54.020 // इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः । चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत् ॥ BhP_10.54.021 // अद्याहं निशितैर् बाणैर् गोपालस्य सु-दुर्मतेः । नेष्ये वीर्य-मदं येन स्वसा मे प्रसभं हृता ॥ BhP_10.54.022 // विकत्थमानः कुमतिर् ईश्वरस्याप्रमाण-वित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् ॥ BhP_10.54.023 // धनुर् विकृष्य सु-दृढं जघ्ने कृष्णं त्रिभिः शरैः । आह चात्र क्षणं तिष्ठ यदूनां कुल-पांसन ॥ BhP_10.54.024 // यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्ष-वद् धविः । हरिष्ये ऽद्य मदं मन्द मायिनः कूट-योधिनः ॥ BhP_10.54.025 // यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् । स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् ॥ BhP_10.54.026 // अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः । स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः ॥ BhP_10.54.027 // तैस् तादितः शरौघैस् तु चिच्छेद धनुर् अच्युतः । पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः ॥ BhP_10.54.028 // परिघं पट्टिशं शूलं चर्मासी शक्ति-तोमरौ । यद् यद् आयुधम् आदत्त तत् सर्वं सो ऽच्छिनद् धरिः ॥ BhP_10.54.029 // ततो रथाद् अवप्लुत्य खड्ग-पाणिर् जिघांसया । कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् ॥ BhP_10.54.030 // तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः । छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः ॥ BhP_10.54.031 // दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला । पतित्वा पादयोर् भर्तुर् उवाच करुणं सती ॥ BhP_10.54.032 // BhP_10.54.033/0 श्री-रुक्मिण्य् उवाच योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज ॥ BhP_10.54.033 // BhP_10.54.034/0 श्री-शुक उवाच तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया । कातर्य-विस्रंसित-हेम-मालया गृहीत-पादः करुणो न्यवर्तत ॥ BhP_10.54.034 // चैलेन बद्ध्वा तम् असाधु-कारीणं स-श्मश्रु-केशं प्रवपन् व्यरूपयत् । तावन् ममर्दुः पर-सैन्यम् अद्भुतं यदु-प्रवीरा नलिनीं यथा गजाः ॥ BhP_10.54.035 // कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् । तथा-भूतं हत-प्रायं दृष्ट्वा सङ्कर्षणो विभुः । विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् ॥ BhP_10.54.036 // असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्-जुगुप्सितम् । वपनं श्मश्रु-केशानां वैरूप्यं सुहृदो वधः ॥ BhP_10.54.037 // मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्य-चिन्तया । सुख-दुःख-दो न चान्यो ऽस्ति यतः स्व-कृत-भुक् पुमान् ॥ BhP_10.54.038 // बन्धुर् वधार्ह-दोषो ऽपि न बन्धोर् वधम् अर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ BhP_10.54.039 // क्षत्रियाणाम् अयं धर्मः प्रजापति-विनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः ॥ BhP_10.54.040 // राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः । मानिनो ऽन्यस्य वा हेतोः श्री-मदान्धाः क्षिपन्ति हि ॥ BhP_10.54.041 // तवेयं विषमा बुद्धिः सर्व-भूतेषु दुर्हृदाम् । यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञ-वत् ॥ BhP_10.54.042 // आत्म-मोहो नृणाम् एव कल्पते देव-मायया । सुहृद् दुर्हृद् उदासीन इति देहात्म-मानिनाम् ॥ BhP_10.54.043 // एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् । नानेव गृह्यते mƬhair यथा ज्योतिर् यथा नभः ॥ BhP_10.54.044 // देह आद्य्-अन्तवान् एष द्रव्य-प्राण-गुणात्मकः । आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् ॥ BhP_10.54.045 // नात्मनो ऽन्येन संयोगो वियोगश् चसतः सति । तद्-धेतुत्वात् तत्-प्रसिद्धेर् दृग्-रूपाभ्यां यथा रवेः ॥ BhP_10.54.046 // जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् । कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव ॥ BhP_10.54.047 // यथा शयान आत्मानं विषयान् फलम् एव च । अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् ॥ BhP_10.54.048 // तस्माद् अज्ञान-जं शोकम् आत्म-शोष-विमोहनम् । तत्त्व-ज्ञानेन निर्हृत्य स्व-स्था भव शुचि-स्मिते ॥ BhP_10.54.049 // BhP_10.54.050/0 श्री-शुक उवाच एवं भगवता तन्वी रामेण प्रतिबोधिता । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ BhP_10.54.050 // प्राणावशेष उत्सृष्टो द्विड्भिर् हत-बल-प्रभः । स्मरन् विरूप-करणं वितथात्म-मनोरथः । चक्रे भोजकटं नाम निवासाय महत् पुरम् ॥ BhP_10.54.051 // अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् । कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा ॥ BhP_10.54.052 // भगवान् भीष्मक-सुताम् एवं निर्जित्य भूमि-पान् । पुरम् आनीय विधि-वद् उपयेमे कुरूद्वह ॥ BhP_10.54.053 // तदा महोत्सवो नॄणां यदु-पुर्यां गृहे गृहे । अभूद् अनन्य-भावानां कृष्णे यदु-पतौ नृप ॥ BhP_10.54.054 // नरा नार्यश् च मुदिताः प्रमृष्ट-मणि-कुण्डलाः । पारिबर्हम् उपाजह्रुर् वरयोश् चित्र-वाससोः ॥ BhP_10.54.055 // सा वृष्णि-पुर्य् उत्तम्भितेन्द्र-केतुभिर् $ विचित्र-माल्याम्बर-रत्न-तोरणैः & बभौ प्रति-द्वार्य् उपकॢप्त-मङ्गलैर् % आपूर्ण-कुम्भागुरु-धूप-दीपकैः ॥ BhP_10.54.056 //* सिक्त-मार्गा मद-च्युद्भिर् आहूत-प्रेष्ठ-भूभुजाम् । गजैर् द्वाःसु परामृष्ट- रम्भा-पूगोपशोभिता ॥ BhP_10.54.057 // कुरु-सृञ्जय-कैकेय- विदर्भ-यदु-कुन्तयः । मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥ BhP_10.54.058 // रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः । राजानो राज-कन्याश् च बभूवुर् भृश-विस्मिताः ॥ BhP_10.54.059 // द्वारकायाम् अभूद् राजन् महा-मोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ BhP_10.54.060 // BhP_10.55.001/0 श्री-शुक उवाच कामस् तु वासुदेवांशो दग्धः प्राग् रुद्र-मन्युना । देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥ BhP_10.55.001 // स एव जातो वैदर्भ्यां कृष्ण-वीर्य-समुद्भवः । प्रद्युम्न इति विख्यातः सर्वतो ऽनवमः पितुः ॥ BhP_10.55.002 // तं शम्बरः काम-रूपी हृत्वा तोकम् अनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् ॥ BhP_10.55.003 // तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह । वृतो जालेन महता गृहीतो मत्स्य-जीविभिः ॥ BhP_10.55.004 // तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् । सूदा महानसं नीत्वा- वद्यन् सुधितिनाद्भुतम् ॥ BhP_10.55.005 // दृष्ट्वा तद्-उदरे बालम् मायावत्यै न्यवेदयन् । नारदो ऽकथयत् सर्वं तस्याः शङ्कित-चेतसः । बालस्य तत्त्वम् उत्पत्तिं मत्स्योदर-निवेशनम् ॥ BhP_10.55.006 // सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी । पत्युर् निर्दग्ध-देहस्य देहोत्पत्तिम् प्रतीक्षती ॥ BhP_10.55.007 // निरूपिता शम्बरेण सा सूदौदन-साधने । कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ BhP_10.55.008 // नाति-दीर्घेण कालेन स कार्ष्णि rƬha-यौवनः । जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम् ॥ BhP_10.55.009 // सा तम् पतिं पद्म-दलायतेक्षणं प्रलम्ब-बाहुं नर-लोक-सुन्दरम् । स-vrŬa-हासोत्तभित-भ्रुवेक्षती प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः ॥ BhP_10.55.010 // ताम् अह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा । मातृ-भावम् अतिक्रम्य वर्तसे कामिनी यथा ॥ BhP_10.55.011 // BhP_10.55.012/0 रतिर् उवाच भवान् नारायण-सुतः शम्बरेण हृतो गृहात् । अहं ते ऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ BhP_10.55.012 // एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो ऽसुरः । मत्स्यो ऽग्रसीत् तद्-उदराद् इतः प्राप्तो भवान् प्रभो ॥ BhP_10.55.013 // तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः । माया-शत-विदं तं च मायाभिर् मोहनादिभिः ॥ BhP_10.55.014 // परीशोचति ते माता कुररीव गत-प्रजा । पुत्र-स्नेहाकुला दीना विवत्सा गौर् इवातुरा ॥ BhP_10.55.015 // prabhëyaivaæ ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महा-मायां सर्व-माया-विनाशिनीम् ॥ BhP_10.55.016 // स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ BhP_10.55.017 // सो ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदा-पाणिर् अमर्षात् ताम्र-लोचनः ॥ BhP_10.55.018 // गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदन् नादं वज्र-निष्पेष-निष्ठुरम् ॥ BhP_10.55.019 // ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्व-गदां नृप ॥ BhP_10.55.020 // स च मायां समाश्रित्य दैतेयीं मय-दर्शितम् । मुमुचे ऽस्त्र-मयं वर्षं कार्ष्णौ वैहायसो ऽसुरः ॥ BhP_10.55.021 // बाध्यमानो ऽस्त्र-वर्षेण रौक्मिणेयो महा-रथः । सत्त्वात्मिकां महा-विद्यां सर्व-मायोपमर्दिनीम् ॥ BhP_10.55.022 // ततो गौह्यक-गान्धर्व- पैशाचोरग-राक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः ॥ BhP_10.55.023 // निशातम् असिम् उद्यम्य स-किरीटं स-कुण्डलम् । शम्बरस्य शिरः कायात् ताम्र-श्मश्र्व् ओजसाहरत् ॥ BhP_10.55.024 // आकीर्यमाणो दिवि-जैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बर-चारिण्या पुरं नीतो विहायसा ॥ BhP_10.55.025 // अन्तः-पुर-वरं राजन् ललना-शत-सङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः ॥ BhP_10.55.026 // तं दृष्ट्वा जलद-श्यामं पीत-कौशेय-वाससम् । प्रलम्ब-बाहुं ताम्राक्षं सु-स्मितं रुचिराननम् ॥ BhP_10.55.027 // स्व्-अलङ्कृत-मुखाम्भोजं नील-वक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह ॥ BhP_10.55.028 // अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः स-स्त्री रत्नं सु-विस्मिताः ॥ BhP_10.55.029 // अथ तत्रासितापाङ्गी वैदर्भी वल्गु-bhëiïÅ । अस्मरत् स्व-सुतं नष्टं स्नेह-स्नुत-पयोधरा ॥ BhP_10.55.030 // को न्व् अयम् नर-वैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा ॥ BhP_10.55.031 // मम चाप्य् आत्मजो नष्टो नीतो यः सूतिका-गृहात् । एतत्-तुल्य-वयो-रूपो यदि जीवति कुत्रचित् ॥ BhP_10.55.032 // कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्ग-धन्वनः । आकृत्यावयवैर् गत्या स्वर-हासावलोकनैः ॥ BhP_10.55.033 // स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः । अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ BhP_10.55.034 // एवं मीमांसमणायां वैदर्भ्यां देवकी-सुतः । देवक्य्-आनकदुन्दुभ्याम् उत्तमः-श्लोक आगमत् ॥ BhP_10.55.035 // विज्ञातार्थो ऽपि भगवांस् तूष्णीम् आस जनार्दनः । नारदो ऽकथयत् सर्वं शम्बराहरणादिकम् ॥ BhP_10.55.036 // तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तः-पुर-योषितः । अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् ॥ BhP_10.55.037 // देवकी वसुदेवश् च कृष्ण-रामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् ॥ BhP_10.55.038 // नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ BhP_10.55.039 // यं वै मुहुः पितृ-सरूप-निजेश-भावास् $ तन्-मातरो यद् अभजन् रह-rƬha-भावाः & चित्रं न तत् खलु रमास्पद-बिम्ब-बिम्बे % कामे स्मरे ऽक्ष-विषये किम् उतान्य-नार्यः ॥ BhP_10.55.040 //* BhP_10.56.001/0 श्री-शुक उवाच सत्राजितः स्व-तनयां कृष्णाय कृत-किल्बिषः । स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् ॥ BhP_10.56.001 // BhP_10.56.002/0 श्री-राजोवाच सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः । स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः ॥ BhP_10.56.002 // BhP_10.56.003/0 श्री-शुक उवाच आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा । प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥ BhP_10.56.003 // स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः । प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः ॥ BhP_10.56.004 // तं विलोक्य जना दूरात् तेजसा मुष्ट-दृष्टयः । दीव्यते ऽक्षैर् भगवते शशंसुः सूर्य-शङ्किताः ॥ BhP_10.56.005 // नारायण नमस् ते ऽस्तु शङ्ख-चक्र-गदा-धर । दामोदरारविन्दाक्ष गोविन्द यदु-नन्दन ॥ BhP_10.56.006 // एष आयाति सविता त्वां दिदृक्षुर् जगत्-पते । मुष्णन् गभस्ति-चक्रेण नृणां चक्षूंषि तिग्म-गुः ॥ BhP_10.56.007 // नन्व् अन्विच्छन्ति ते मार्गं त्री-लोक्यां विबुधर्षभाः । ज्ञात्वाद्य gƬhaæ यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो ॥ BhP_10.56.008 // BhP_10.56.009/0 श्री-शुक उवाच निशम्य बाल-वचनं प्रहस्याम्बुज-लोचनः । प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् ॥ BhP_10.56.009 // सत्राजित् स्व-गृहं श्रीमत् कृत-कौतुक-मङ्गलम् । प्रविश्य देव-सदने मणिं विप्रैर् न्यवेशयत् ॥ BhP_10.56.010 // दिने दिने स्वर्ण-भारान् अष्टौ स सृजति प्रभो । दुर्भिक्ष-मार्य्-अरिष्टानि सर्पाधि-व्याधयो ऽशुभाः । न सन्ति मायिनस् तत्र यत्रास्ते ऽभ्यर्चितो मणिः ॥ BhP_10.56.011 // स याचितो मणिं क्वापि यदु-राजाय शौरिणा । नैवार्थ-कामुकः प्रादाद् याच्ञा-भङ्गम् अतर्कयन् ॥ BhP_10.56.012 // तम् एकदा मणिं कण्ठे प्रतिमुच्य महा-प्रभम् । प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने ॥ BhP_10.56.013 // प्रसेनं स-हयं हत्वा मणिम् आच्छिद्य केशरी । गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता ॥ BhP_10.56.014 // सो ऽपि चक्रे कुमारस्य मणिं krŬanakaæ बिले । अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ BhP_10.56.015 // प्रायः कृष्णेन निहतो मणि-ग्रीवो वनं गतः । भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णे ऽजपन् जनाः ॥ BhP_10.56.016 // भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि । मार्ष्टुं प्रसेन-पदवीम् अन्वपद्यत नागरैः ॥ BhP_10.56.017 // हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । तं चाद्रि-पृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः ॥ BhP_10.56.018 // ऋक्ष-राज-बिलं भीमम् अन्धेन तमसावृतम् । एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः ॥ BhP_10.56.019 // तत्र दृष्ट्वा मणि-प्रेष्ठं बाल-krŬanakaæ कृतम् । हर्तुं कृत-मतिस् तस्मिन्न् अवतस्थे ऽर्भकान्तिके ॥ BhP_10.56.020 // तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीत-वत् । तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥ BhP_10.56.021 // स वै भगवता तेन युयुधे स्वामीनात्मनः । पुरुषम् प्राकृतं मत्वा कुपितो नानुभाव-वित् ॥ BhP_10.56.022 // द्वन्द्व-युद्धं सु-तुमुलम् उभयोर् विजिगीषतोः । आयुधाश्म-द्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव ॥ BhP_10.56.023 // आसीत् तद् अष्टा-विम्शाहम् इतरेतर-मुष्टिभिः । वज्र-निष्पेष-परुषैर् अविश्रमम् अहर्-निशम् ॥ BhP_10.56.024 // कृष्ण-मुष्टि-विनिष्पात निष्पिष्टाङ्गोरु बन्धनः । क्षीण-सत्त्वः स्विन्न-गात्रस् तम् आहातीव विस्मितः ॥ BhP_10.56.025 // जाने त्वां सऋव-भूतानां प्राण ओजः सहो बलम् । विष्णुं पुराण-पुरुषं प्रभविष्णुम् अधीश्वरम् ॥ BhP_10.56.026 // त्वं हि विश्व-सृजाम् स्रष्टा सृष्टानाम् अपि यच् च सत् । कालः कलयताम् ईशः पर आत्मा तथात्मनाम् ॥ BhP_10.56.027 // यस्येषद्-उत्कलित-रोष-कटाक्ष-मोक्षैर् $ वर्त्मादिशत् क्षुभित-नक्र-तिमिङ्गलो ऽब्धिः & सेतुः कृतः स्व-यश उज्ज्वलिता च लङ्का % रक्षः-शिरांसि भुवि पेतुर् इषु-क्षतानि ॥ BhP_10.56.028 //* इति विज्ञात-viij¤Ãnam ऋक्ष-राजानम् अच्युतः । व्याजहार महा-राज भगवान् देवकी-सुतः ॥ BhP_10.56.029 // अभिमृश्यारविन्दाक्षः पाणिना शं-करेण तम् । कृपया परया भक्तं मेघ-गम्भीरया गिरा ॥ BhP_10.56.030 // मणि-हेतोर् इह प्राप्ता वयम् ऋक्ष-पते बिलम् । मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना ॥ BhP_10.56.031 // इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा । अर्हणार्थम् स मणिना कृष्णायोपजहार ह ॥ BhP_10.56.032 // अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । प्रतीक्ष्य द्वादशाहानि दुःखिताः स्व-पुरं ययुः ॥ BhP_10.56.033 // निशम्य देवकी देवी रक्मिण्य् आनकदुन्दुभिः । सुहृदो ज्ञातयो ऽशोचन् बिलात् कृष्णम् अनिर्गतम् ॥ BhP_10.56.034 // सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः । उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ BhP_10.56.035 // तेषां तु देव्य्-उपस्थानात् प्रत्यादिष्टाशिषा स च । प्रादुर्बभूव सिद्धार्थः स-दारो हर्षयन् हरिः ॥ BhP_10.56.036 // उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् । सह पत्न्या मणि-ग्रीवं सर्वे जात-महोत्सवाः ॥ BhP_10.56.037 // सत्राजितं समाहूय सभायां राज-सन्निधौ । प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ BhP_10.56.038 // स चाति-vrŬito रत्नं गृहीत्वावाङ्-मुखस् ततः । अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना ॥ BhP_10.56.039 // सो ऽनुध्यायंस् तद् एवाघं बलवद्-विग्रहाकुलः । कथं मृजाम्य् आत्म-रजः प्रसीदेद् वाच्युतः कथम् ॥ BhP_10.56.040 // किम् कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा । अदीर्घ-दर्शनं क्षुद्रं mƬhaæ द्रविण-लोलुपम् ॥ BhP_10.56.041 // दास्ये दुहितरं तस्मै स्त्री-रत्नं रत्नम् एव च । उपायो ऽयं समीचीनस् तस्य शान्तिर् न चान्यथा ॥ BhP_10.56.042 // एवं व्यवसितो बुद्ध्या सत्राजित् स्व-सुतां शुभाम् । मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह ॥ BhP_10.56.043 // तां सत्यभामां भगवान् उपयेमे यथा-विधि । बहुभिर् याचितां शील- रूपौदार्य-गुणान्विताम् ॥ BhP_10.56.044 // भगवान् आह न मणिं प्रतीच्छामो वयं नृप । तवास्तां देव-भक्तस्य वयं च फल-भागिनः ॥ BhP_10.56.045 // BhP_10.57.001/0 श्री-बादरायणिर् उवाच विज्ञातार्थो ऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् । कुन्तीं च कुल्य-करणे सह-रामो ययौ कुरून् ॥ BhP_10.57.001 // भीष्मं कृपं स विदुरं गान्धारीं द्रोणम् एव च । तुल्य-दुःखौ च सङ्गम्य हा कष्टम् इति होचतुः ॥ BhP_10.57.002 // लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः । अक्रूर-कृतवर्माणौ मनिः कस्मान् न गृह्यते ॥ BhP_10.57.003 // यो ऽस्मभ्यं सम्प्रतिश्रुत्य कन्या-रत्नं विगर्ह्य नः । कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात् ॥ BhP_10.57.004 // एवं भिन्न-मतिस् ताभ्यां सत्राजितम् असत्तमः । शयानम् अवधील् लोभात् स पापः क्षीण जीवितः ॥ BhP_10.57.005 // स्त्रीणां विक्रोशमानानां क्रन्दन्तीनाम् अनाथ-वत् । हत्वा पशून् सौनिक-वन् मणिम् आदाय जग्मिवान् ॥ BhP_10.57.006 // सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता । व्यलपत् तात तातेति हा हतास्मीति मुह्यती ॥ BhP_10.57.007 // तैल-द्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् । कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम् ॥ BhP_10.57.008 // तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृ-लोकताम् । अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः ॥ BhP_10.57.009 // आगत्य भगवांस् तस्मात् स-भार्यः साग्रजः पुरम् । शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः ॥ BhP_10.57.010 // सो ऽपि कृतोद्यमं ज्ञात्वा भीतः प्राण-परीप्सया । साहाय्ये कृतवर्माणम् अयाचत स चाब्रवीत् ॥ BhP_10.57.011 // नाहम् ईस्वरयोः कुर्यां हेलनं राम-कृष्णयोः । को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् ॥ BhP_10.57.012 // कंसः सहानुगो ऽपीतो यद्-द्वेषात् त्याजितः श्रिया । जरासन्धः सप्तदश- संयुगाद् विरथो गतः ॥ BhP_10.57.013 // प्रत्याख्यातः स चाक्रूरं पार्ष्णि-ग्राहम् अयाचत । सो ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् ॥ BhP_10.57.014 // य इदं लीलया विश्वं सृजत्य् अवति हन्ति च । चेष्टां विश्व-सृजो यस्य न विदुर् मोहिताजया ॥ BhP_10.57.015 // यः सप्त-हायनः शैलम् उत्पाट्यैकेन पाणिना । दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः ॥ BhP_10.57.016 // नमस् तस्मै भगवते कृष्णायाद्भुत-कर्मणे । अनन्तायादि-भूताय कूट-स्थायात्मने नमः ॥ BhP_10.57.017 // प्रत्याख्यातः स तेनापि शतधन्वा महा-मणिम् । तस्मिन् न्यस्याश्वम् आरुह्य शत-योजन-गं ययौ ॥ BhP_10.57.018 // गरुड-ध्वजम् आरुह्य रथं राम-जनार्दनौ । अन्वयातां महा-वेगैर् अश्वै राजन् गुरु-द्रुहम् ॥ BhP_10.57.019 // मिथिलायाम् उपवने विसृज्य पतितं हयम् । पद्भ्याम् अधावत् सन्त्रस्तः कृष्णो ऽप्य् अन्वद्रवद् रुषा ॥ BhP_10.57.020 // पदातेर् भगवांस् तस्य पदातिस् तिग्म-नेमिना । चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम् ॥ BhP_10.57.021 // अलब्ध-मणिर् आगत्य कृष्ण आहाग्रजान्तिकम् । वृथा हतः शतधनुर् मणिस् तत्र न विद्यते ॥ BhP_10.57.022 // तत आह बलो नूनं स मणिः शतधन्वना । कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज ॥ BhP_10.57.023 // अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम । इत्य् उक्त्वा मिथिलां राजन् विवेश यद-नन्दनः ॥ BhP_10.57.024 // तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीत-मानसः । अर्हयां आस विधि-वद् अर्हणीयं समर्हणैः ॥ BhP_10.57.025 // उवास तस्यां कतिचिन् मिथिलायां समा विभुः । मानितः प्रीति-युक्तेन जनकेन महात्मना । ततो ऽशिक्षद् गदां काले dhÃrtarëÂra÷ सुयोधनः ॥ BhP_10.57.026 // केशवो द्वारकाम् एत्य निधनं शतधन्वनः । अप्राप्तिं च मणेः प्राह प्रियायाः प्रिय-कृद् विभुः ॥ BhP_10.57.027 // ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै । साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः ॥ BhP_10.57.028 // अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् । व्यूषतुर् भय-वित्रस्तौ द्वारकायाः प्रयोजकौ ॥ BhP_10.57.029 // अक्रूरे प्रोषिते ऽरिष्टान्य् आसन् वै द्वारकौकसाम् । शारीरा मानसास् तापा मुहुर् दैविक-भौतिकाः ॥ BhP_10.57.030 // इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् । मुनि-वास-निवासे किं घटेतारिष्ट-दर्शनम् ॥ BhP_10.57.031 // देवे ऽवर्षति काशीशः श्वफल्कायागताय वै । स्व-सुतां गाण्दिनीं प्रादात् ततो ऽवर्षत् स्म काशिषु ॥ BhP_10.57.032 // तत्-सुतस् तत्-प्रभावो ऽसाव् अक्रूरो यत्र यत्र ह । देवो ऽभिवर्षते तत्र नोपतापा न मारीकाः ॥ BhP_10.57.033 // इति वृद्ध-वचः श्रुत्वा नैतावद् इह कारणम् । इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥ BhP_10.57.034 // pÆjayitvÃbhibhëyainaæ कथयित्वा प्रियाः कथाः । विज्ञताखिल-चित्त ज्ञः स्मयमान उवाच ह ॥ BhP_10.57.035 // ननु दान-पते न्यस्तस् त्वय्य् आस्ते शतधन्वना । स्यमन्तको मनिः श्रीमान् विदितः पूर्वम् एव नः ॥ BhP_10.57.036 // सत्राजितो ऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः । दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥ BhP_10.57.037 // तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सु-व्रते मणिः । किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति ॥ BhP_10.57.038 // दर्शयस्व महा-भाग बन्धूनां शान्तिम् आवह । अव्युच्छिन्ना मखास् ते ऽद्य वर्तन्ते रुक्म-वेदयः ॥ BhP_10.57.039 // एवं सामभिर् आलब्धः श्वफल्क-तनयो मणिम् । आदाय वाससाच्छन्नः ददौ सूर्य-सम-प्रभम् ॥ BhP_10.57.040 // स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः । विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः ॥ BhP_10.57.041 // यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् $ vÅryìhyaæ वृजिन-हरं सु-मङ्गलं च & आख्यानं पठति शृणोत्य् अनुस्मरेद् वा % दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् ॥ BhP_10.57.042 //* BhP_10.58.001/0 श्री-शुक उवाच एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः । इन्द्रप्रस्थं गतः Ó­ÅmÃn युयुधानादिभिर् वृतः ॥ BhP_10.58.001 // दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् । उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् ॥ BhP_10.58.002 // परिष्वज्याच्युतं वीरा अङ्ग-सङ्ग-हतैनसः । सानुराग-स्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ BhP_10.58.003 // युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् । फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥ BhP_10.58.004 // परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता । नवोढा vrŬità किञ्चिच् छनैर् एत्याभ्यवन्दत ॥ BhP_10.58.005 // तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः । निषसादासने ऽन्ये च पूजिताः पर्युपासत ॥ BhP_10.58.006 // पृथाम् समागत्य कृताभिवादनस् तयाति-हार्दार्द्र-दृशाभिरम्भितः । आपृष्टवांस् तां कुशलं सह-स्नुषां पितृ-ष्वसारम् परिपृष्ट-बान्धवः ॥ BhP_10.58.007 // तम् आह प्रेम-वैक्लव्य- रुद्ध-कण्ठाश्रु-लोचना । स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्म-दर्शनम् ॥ BhP_10.58.008 // तदैव कुशलं नो ऽभूत् स-नाथास् ते कृता वयम् । ज्ञतीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया ॥ BhP_10.58.009 // न ते ऽस्ति स्व-पर-भ्रान्तिर् विश्वस्य सुहृद्-आत्मनः । तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः ॥ BhP_10.58.010 // BhP_10.58.011/0 युधिष्ठिर उवाच किं न आचरितं श्रेयो न वेदाहम् अधीश्वर । योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कु-मेधसाम् ॥ BhP_10.58.011 // इति वै वार्षिकान् मासान् राज्ञा सो ऽभ्यर्थितः सुखम् । जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः ॥ BhP_10.58.012 // एकदा रथम् आरुह्य विजयो वानर-ध्वजम् । गाण्डीवं धनुर् आदाय तूणौ चाक्षय-सायकौ ॥ BhP_10.58.013 // साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहु-व्याल-मृगाकीर्णं प्राविशत् पर-वीर-हा ॥ BhP_10.58.014 // तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् । शरभान् गवयान् खड्गान् हरिणान् शश-शल्लकान् ॥ BhP_10.58.015 // तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते । तृट्-परीतः परिश्रान्तो बिभत्सुर् यमुनाम् अगात् ॥ BhP_10.58.016 // तत्रोपस्पृश्य विशदं पीत्वा वारि महा-रथौ । कृष्णौ ददृशतुः कन्यां चरन्तीं चारु-दर्शनाम् ॥ BhP_10.58.017 // ताम् आसाद्य वरारोहां सु-द्विजां रुचिराननाम् । पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥ BhP_10.58.018 // का त्वं कस्यासि सु-श्रोणि कुतो वा किं चिकीर्षसि । मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने ॥ BhP_10.58.019 // BhP_10.58.020/0 श्री-कालिन्द्य् उवाच अहं देवस्य सवितुर् दुहिता पतिम् इच्छती । विष्णुं वरेण्यं वर-दं तपः परमम् आस्थितः ॥ BhP_10.58.020 // नान्यं पतिं वृणे वीर तम् ऋते श्री-निकेतनम् । तुष्यतां मे स भगवान् मुकुन्दो ऽनाथ-संश्रयः ॥ BhP_10.58.021 // कालिन्दीति समाख्याता वसामि यमुना-जले । निर्मिते भवने पित्रा यावद् अच्युत-दर्शनम् ॥ BhP_10.58.022 // तथावदद् गुडाकेशो वासुदेवाय सो ऽपि ताम् । रथम् आरोप्य तद्-विद्वान् धर्म-राजम् उपागमत् ॥ BhP_10.58.023 // यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् । कारयाम् आस नगरं विचित्रं विश्वकर्मणा ॥ BhP_10.58.024 // भगवांस् तत्र निवसन् स्वानां प्रिय-चिकीर्षया । अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः ॥ BhP_10.58.025 // सो ऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप । अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः ॥ BhP_10.58.026 // मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् । यस्मिन् दुर्योधनस्यासीज् जल-स्थल-दृशि-भ्रमः ॥ BhP_10.58.027 // स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः । आययौ द्वारकां भूयः सात्यकि-प्रमखैर् वृतः ॥ BhP_10.58.028 // अथोपयेमे कालिन्दीं सु-पुण्य-र्त्व्-ऋक्ष ऊर्जिते । वितन्वन् परमानन्दं स्वानां परम-मङ्गलः ॥ BhP_10.58.029 // विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधन-वशानुगौ । स्वयं-वरे स्व-भगिनीं कृष्णे सक्तां न्यषेधताम् ॥ BhP_10.58.030 // राजाधिदेव्यास् तनयां मित्रविन्दां पितृ-ष्वसुः । प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ BhP_10.58.031 // नग्नजिन् नाम कौशल्य आसीद् राजाति-धार्मिकः । तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥ BhP_10.58.032 // न तां शेकुर् नृपा वोढुम् अजित्वा सप्त-गो-वृषान् । तीक्ष्ण-शृङ्गान् सु-दुर्धर्षान् वीर्य-गन्धासहान् खलान् ॥ BhP_10.58.033 // तां श्रुत्वा वृष-जिल्-लभ्यां भगवान् सात्वतां पतिः । जगाम कौशल्य-पुरं सैन्येन महता वृतः ॥ BhP_10.58.034 // स कोशल-पतिः प्रीतः प्रत्युत्थानासनादिभिः । अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥ BhP_10.58.035 // वरं विलोक्याभिमतं समागतं नरेन्द्र-कन्या चकमे रमा-पतिम् । भूयाद् अयं मे पतिर् आशिषो ऽनलः करोतु सत्या यदि मे धृतो व्रतः ॥ BhP_10.58.036 // यत्-पाद-पङ्कज-रजः शिरसा बिभर्ति $ Ó­År अब्य-जः स-गिरिशः सह लोक-पालैः & लीला-तनुः स्व-कृत-सेतु-परीप्सया यः % काले ऽदधत् स भगवान् मम केन तुष्येत् ॥ BhP_10.58.037 //* अर्चितं पुनर् इत्य् आह नारायण जगत्-पते । आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः ॥ BhP_10.58.038 // BhP_10.58.039/0 श्री-शुक उवाच तम् आह भगवान् हृष्टः कृतासन-परिग्रहः । मेघ-गम्भीरया वाचा स-स्मितं कुरु-नन्दन ॥ BhP_10.58.039 // BhP_10.58.040/0 श्री-भगवान् उवाच नरेन्द्र याच्ञा कविभिर् विगर्हिता राजन्य-बन्धोर् निज-धर्म-वर्तिनः । तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्क-दा वयम् ॥ BhP_10.58.040 // BhP_10.58.041/0 श्री-राजोवाच को ऽन्यस् ते ऽभ्यधिको नाथ कन्या-वर इहेप्सितः । गुणैक-धाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी ॥ BhP_10.58.041 // किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ । पुंसां वीर्य-परीक्षार्थं कन्या-वर-परीप्सया ॥ BhP_10.58.042 // सप्तैते गो-वृषा वीर दुर्दान्ता दुरवग्रहाः । एतैर् भग्नाः सु-बहवो भिन्न-गात्रा नृपात्मजाः ॥ BhP_10.58.043 // यद् इमे निगृहीताः स्युस् त्वयैव यदु-नन्दन । वरो भवान् अभिमतो दुहितुर् मे श्रियः-पते ॥ BhP_10.58.044 // एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः । आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् ॥ BhP_10.58.045 // बद्ध्वा तान् दामभिः शौरिर् भग्न-दर्पान् हतौजसः । व्यकर्सल् लीलया बद्धान् बालो दारु-मयान् यथा ॥ BhP_10.58.046 // ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः । तां प्रत्यगृह्णाद् भगवान् विधि-वत् सदृशीं प्रभुः ॥ BhP_10.58.047 // राज-पत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् । लेभिरे परमानन्दं जातश् च परमोत्सवः ॥ BhP_10.58.048 // शङ्ख-भेर्य्-आनका नेदुर् गीत-वाद्य-द्विजाशिषः । नरा नार्यः प्रमुदिताः सुवासः-स्रग्-अलङ्कृताः ॥ BhP_10.58.049 // दश-धेनु-सहस्राणि पारिबर्हम् अदाद् विभुः । युवतीनां त्रि-साहस्रं निष्क-ग्रीव-सुवाससम् ॥ BhP_10.58.050 // नव-नाग-सहस्राणि नागाच् छत-गुणान् रथान् । रथाच् छत-गुणान् अश्वान् अश्वाच् छत-गुणान् नरान् ॥ BhP_10.58.051 // दम्पती रथम् आरोप्य महत्या सेनया वृतौ । स्नेह-प्रक्लिन्न-हृदयो यापयाम् आस कोशलः ॥ BhP_10.58.052 // श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् । भग्न-वीर्याः सु-दुर्मर्षा यदुभिर् गो-वृषैः पुरा ॥ BhP_10.58.053 // तान् अस्यतः शर-व्रातान् बन्धु-प्रिय-कृद् अर्जुनः । गाण्डीवी कालयाम् आस सिंहः क्षुद्र-मृगान् इव ॥ BhP_10.58.054 // पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया । रेमे यदूनाम् ऋषभो भगवान् देवकी-सुतः ॥ BhP_10.58.055 // श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृ-ष्वसुः । कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः ॥ BhP_10.58.056 // सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् यताम् । स्वयं-वरे जहारैकः स सुपर्णः सुधाम् इव ॥ BhP_10.58.057 // अन्याश् चैवं-विधा भार्याः कृष्णस्यासन् सहस्रशः । भौमं हत्वा तन्-निरोधाद् आहृताश् चारु-दर्शनाः ॥ BhP_10.58.058 // श्री-राजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्ग-धन्वनः ॥ BhP_10.59.001 // BhP_10.59.002/0 श्री-शुक उवाच इन्द्रेण हृत-छत्रेण हृत-कुण्डल-बन्धुना । हृतामराद्रि-स्थानेन ज्ञापितो भौम-चेष्टितम् ॥ BhP_10.59.002 // स-भार्यो garu¬ÃrƬha÷ प्राग्-ज्योतिष-पुरं ययौ । गिरि-दुर्गैः शस्त्र-दुर्गैर् जलाग्न्य्-अनिल-दुर्गमम् । मुर-पाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् ॥ BhP_10.59.003 // गदया निर्बिभेदाद्रीन् शस्त्र-दुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुर-पाशांस् तथासिना ॥ BhP_10.59.004 // शङ्ख-नादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ BhP_10.59.005 // päcajanya-ध्वनिं श्रुत्वा युगान्तशनि-भीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्च-शिरा जलात् ॥ BhP_10.59.006 // त्रि-शूलम् उद्यम्य सु-दुर्निरीक्षणो युगान्त-सूर्यानल-रोचिर् उल्बणः । ग्रसंस् त्रि-लोकीम् इव पञ्चभिर् मुखैर् अभ्यद्रवत् तार्क्ष्य-सुतं यथोरगः ॥ BhP_10.59.007 // आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः । स रोदसी सर्व-दिशो ऽम्बरं महान् आपूरयन्न् अण्ड-कटाहम् आवृणोत् ॥ BhP_10.59.008 // तदापतद् वै त्रि-शिखं गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधोजसा । मुखेषु तं चापि शरैर् atìayat तस्मै गदां सो ऽपि रुषा व्यमुञ्चत ॥ BhP_10.59.009 // ताम् आपतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा । उद्यम्य बाहून् अभिधावतो ऽजितः शिरांसि चक्रेण जहार लीलया ॥ BhP_10.59.010 // व्यसुः पपाताम्भसि कृत्त-शीर्षो निकृत्त-शृङ्गो ऽद्रिर् इवेन्द्र-तेजसा । तस्यात्मजाः सप्त पितुर् वधातुराः प्रतिक्रियामर्ष-जुषः समुद्यताः ॥ BhP_10.59.011 // ताम्रो ऽन्तरिक्षः श्रवणो विभावसुर् $ वसुर् नभस्वान् अरुणश् च सप्तमः & पीठं पुरस्कृत्य चमू-पतिं मृधे % भौम-प्रयुक्ता निरगन् धृतायुधाः ॥ BhP_10.59.012 //* प्रायुञ्जतासाद्य शरान् असीन् गदाः शक्त्य्-ऋष्टि-शूलान्य् अजिते रुषोल्बणाः । तच्-छस्त्र-कूटं भगवान् स्व-मार्गणैर् अमोघ-वीर्यस् तिलशश् चकर्त ह ॥ BhP_10.59.013 // तान् पीठ-मुख्यान् अनयद् यम-क्षयं $ निकृत्त-शीर्षोरु-भुजाङ्घ्रि-वर्मणः & स्वानीक-पान् अच्युत-चक्र-सायकैस् % तथा निरस्तान् नरको धरा-सुतः \ निरीक्ष्य दुर्मर्षण आस्रवन्-मदैर् # गजैः पयोधि-प्रभवैर् निराक्रमात् ॥ BhP_10.59.014 //* दृष्ट्वा स-भार्यं गरुडोपरि स्थितं $ सूर्योपरिष्टात् स-तडिद् घनं यथा & कृष्णं स तस्मै व्यसृजच् छत-घ्नीं % योधाश् च सर्वे युगपच् च विव्यधुः ॥ BhP_10.59.015 //* तद् भौम-सैन्यं भगवान् गदाग्रजो $ विचित्र-वाजैर् निशितैः शिलीमुखैः & निकृत्त-बाहूरु-शिरोध्र-विग्रहं % चकार तर्ह्य् एव हताश्व-कुञ्जरम् ॥ BhP_10.59.016 //* यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रीभिः ॥ BhP_10.59.017 // उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् । गुरुत्मता हन्यमानास् तुण्ड-पक्ष-नखेर् गजाः ॥ BhP_10.59.018 // पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत । दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ BhP_10.59.019 // तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः । नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ BhP_10.59.020 // शूलं भौमो ऽच्युतं हन्तुम् आददे वितथोद्यमः । तद्-विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः । अपाहरद् गज-स्थस्य चक्रेण क्षुर-नेमिना ॥ BhP_10.59.021 // स-कुण्डलं चारु-किरीट-भूषणं बभौ पृथिव्यां पतितम् समुज्ज्वलम् । ह हेति साध्व् इत्य् ऋषयः सुरेश्वरा माल्यैर् मुकुन्दं विकिरन्त ईदिरे ॥ BhP_10.59.022 // ततश् च भूः कृष्णम् उपेत्य कुण्डले $ प्रतप्त-जाम्बूनद-रत्न-भास्वरे & स-वैजयन्त्या वन-मालयार्पयत् % प्राचेतसं छत्रम् अथो महा-मणिम् ॥ BhP_10.59.023 //* अस्तौषीद् अथ विश्वेशं देवी देव-वरार्चितम् । präjali÷ प्रणता राजन् भक्ति-प्रवणया धिया ॥ BhP_10.59.024 // BhP_10.59.025/0 भूमिर् उवाच नमस् ते देव-देवेश शङ्ख-चक्र-गदा-धर । भक्तेच्छोपात्त-रूपाय परमात्मन् नमो ऽस्तु ते ॥ BhP_10.59.025 // नमः पङ्कज-नाभाय नमः पङ्कज-मालिने । नमः पङ्कज-नेत्राय नमस् तेपङ्कजाङ्घ्रये ॥ BhP_10.59.026 // नमो भगवते तुभ्यं वासुदेवाय विष्णवे । पुरुषायादि-बीजाय पूर्ण-बोधाय ते नमः ॥ BhP_10.59.027 // अजाय जनयित्रे ऽस्य ब्रह्मणे ऽनन्त-शक्तये । परावरात्मन् भूतात्मन् परमात्मन् नमो ऽस्तु ते ॥ BhP_10.59.028 // त्वं वै सिसृक्षुर् अज उत्कटं प्रभो $ तमो निरोधाय बिभर्ष्य् असंवृतः & स्थानाय सत्त्वं जगतो जगत्-पते % कालः प्रधानं पुरुषो भवान् परः ॥ BhP_10.59.029 //* अहं पयो ज्योतिर् अथानिलो नभो मात्राणि देवा मन इन्द्रियाणि । कर्ता महान् इत्य् अखिलं चराचरं त्वय्य् अद्वितीये भगवन् अयं भ्रमः ॥ BhP_10.59.030 // तस्यात्मजो ऽयं तव पाद-पङ्कजं भीतः प्रपन्नार्ति-हरोपसादितः । तत् पालयैनं कुरु हस्त-पङ्कजं शिरस्य् अमुष्याखिल-कल्मषापहम् ॥ BhP_10.59.031 // BhP_10.59.032/0 श्री-शुक उवाच इति भूम्य्-अर्थितो वाग्भिर् भगवान् भक्ति-नम्रया । दत्त्वाभयं भौम-गृहम् प्राविशत् सकलर्द्धिमत् ॥ BhP_10.59.032 // तत्र राजन्य-कन्यानां षट्-सहस्राधिकायुतम् । भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ BhP_10.59.033 // तम् प्रविष्टं स्त्रियो वीक्ष्य नर-वर्यं विमोहिताः । मनसा वव्रिरे ऽभीष्टं पतिं दैवोपसादितम् ॥ BhP_10.59.034 // भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् । इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ BhP_10.59.035 // ताः प्राहिणोद् द्वारवतीं सु-मृष्ट-विरजो-'म्बराः । नर-यानैर् महा-कोशान् रथाश्वान् द्रविणं महात् ॥ BhP_10.59.036 // ऐरावत-कुलेभांश् च चतुर्-दन्तांस् तरस्विनः । पाण्डुरांश् च चतुः-षष्टिं प्रेरयाम् आस केशवः ॥ BhP_10.59.037 // गत्वा सुरेन्द्र-भवनं दत्त्वादित्यै च कुण्डले । पूजितस् त्रिदशेन्द्रेण महेन्द्र्याण्या च स-प्रियः ॥ BhP_10.59.038 // चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति । आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ BhP_10.59.039 // स्थापितः सत्यभामाया गृहोद्यानोपशोभनः । अन्वगुर् भ्रमराः स्वर्गात् तद्-गन्धासव-लम्पटाः ॥ BhP_10.59.040 // ययाच आनम्य किरीट-कोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थ-साधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिग् ìhyatÃm ॥ BhP_10.59.041 // अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद्-रूप-धरो ऽव्ययः ॥ BhP_10.59.042 // गृहेषु तासाम् अनपाय्य् अतर्क-कृन् निरस्त-साम्यातिशयेष्व् अवस्थितः । रेमे रमाभिर् निज-काम-सम्प्लुतो यथेतरो गार्हक-मेधिकांश् चरन् ॥ BhP_10.59.043 // इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् & भेजुर् मुदाविरतम् एधितयानुराग % हासावलोक-नव-सङ्गम-जल्प-लज्जाः ॥ BhP_10.59.044 //* प्रत्युद्गमासन-वरार्हण-पद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः & केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ BhP_10.59.045 //* BhP_10.60.001/0 श्री-बादरायणिर् उवाच कर्हिचित् सुखम् आसीनं स्व-तल्प-स्थं जगद्-गुरुम् । पतिं पर्यचरद् भैष्मी व्यजनेन सखी-जनैः ॥ BhP_10.60.001 // यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः । स हि जातः स्व-सेतूनां गोपीथाय यदुष्व् अजः ॥ BhP_10.60.002 // तस्मिन् अन्तर्-गृहे भ्राजन्- मुक्ता-दाम-विलम्बिना । विराजिते वितानेन दीपैर् मणि-मयैर् अपि ॥ BhP_10.60.003 // मल्लिका-दामभिः पुष्पैर् द्विरेफ-कुल-नादिते । जाल-रन्ध्र-प्रविष्टैश् च गोभिश् चन्द्रमसो ऽमलैः ॥ BhP_10.60.004 // पारिजात-वनामोद- वायुनोद्यान-शालिना । धूपैर् अगुरु-जै राजन् जाल-रन्ध्र-विनिर्गतैः ॥ BhP_10.60.005 // पयः-फेन-निभे शुभ्रे पर्यङ्के कशिपूत्तमे । उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् ॥ BhP_10.60.006 // वाल-व्यजनम् आदाय रत्न-दण्डं सखी-करात् । तेन वीजयती देवी उपासां चक्र ईश्वरम् ॥ BhP_10.60.007 // सोपाच्युतं क्वणयती मणि-नूपुराभ्यां $ रेजे ऽङ्गुलीय-वलय-व्यजनाग्र-हस्ता & वस्त्रान्त-gƬha-कुच-कुङ्कुम-शोण-हार- % भासा नितम्ब-धृतया च परार्ध्य-käcyà ॥ BhP_10.60.008 //* तां रूपिणीं श्रीयम् अनन्य-गतिं निरीक्ष्य $ या लीलया धृत-तनोर् अनुरूप-रूपा & प्रीतः स्मयन्न् अलक-कुण्डल-निष्क-कण्ठ- % वक्त्रोल्लसत्-स्मित-सुधां हरिर् Ãbabhëe ॥ BhP_10.60.009 //* BhP_10.60.010/0 श्री-भगवान् उवाच राज-पुत्रीप्सिता भूपैर् लोक-पाल-विभूतिभिः । महानुभावैः श्रीमद्भी रूपौदार्य-बलोर्जितैः ॥ BhP_10.60.010 // तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मर-दुर्मदान् । दत्ता भ्रात्रा स्व-पित्रा च कस्मान् नो ववृषे ऽसमान् ॥ BhP_10.60.011 // राजभ्यो बिभ्यतः सु-भ्रु समुद्रं शरणं गतान् । बलवद्भिः कृत-द्वेषान् प्रायस् त्यक्त-नृपासनान् ॥ BhP_10.60.012 // अस्पष्ट-वर्त्मनाम् पुंसाम् अलोक-पथम् ईयुषाम् । आस्थिताः पदवीं सु-भ्रु प्रायः सीदन्ति योषितः ॥ BhP_10.60.013 // निष्किञ्चना वयं शश्वन् निष्किञ्चन-जन-प्रियाः । तस्मा त्प्रायेण न ह्य् ìhyà मां भजन्ति सु-मध्यमे ॥ BhP_10.60.014 // ययोर् आत्म-समं वित्तं जन्मैश्वर्याकृतिर् भवः । तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ BhP_10.60.015 // वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घ-समीक्षया । वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा ॥ BhP_10.60.016 // अथात्मनो ऽनुरूपं वै भजस्व क्षत्रियर्षभम् । येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यसे ॥ BhP_10.60.017 // चैद्य-शाल्व-जरासन्ध दन्तवक्रादयो नृपाः । मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ BhP_10.60.018 // तेषां वीर्य-मदान्धानां दृप्तानां स्मय-नुत्तये । आनितासि मया भद्रे तेजोपहरतासताम् ॥ BhP_10.60.019 // उदासीना वयं नूनं na stry-अपत्यार्थ-कामुकाः । आत्म-लब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्-अक्रियाः ॥ BhP_10.60.020 // BhP_10.60.021/0 श्री-शुक उवाच एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव । मन्यमानाम् अविश्लेषात् तद्-दर्प-घ्न उपारमत् ॥ BhP_10.60.021 // इति त्रिलोकेश-पतेस् तदात्मनः प्रियस्य देव्य् अश्रुत-पूर्वम् अप्रियम् । आश्रुत्य भीता हृदि जात-वेपथुश् चिन्तां दुरन्तां रुदती जगाम ह ॥ BhP_10.60.022 // पदा सु-जातेन नखारुण-श्रीया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः । आसिञ्चती कुङ्कुम-रूषितौ स्तनौ तस्थाव् अधो-मुख्य् अति-दुःख-रुद्ध-वाक् ॥ BhP_10.60.023 // तस्याः सु-दुःख-भय-शोक-विनष्ट-बुद्धेर् $ हस्ताच् छ्लथद्-वलयतो व्यजनं पपात & देहश् च विक्लव-धियः सहसैव मुह्यन् % रम्भेव वायु-विहतो प्रविकीर्य केशान् ॥ BhP_10.60.024 //* तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेम-बन्धनम् । हास्य-प्रौढिम् अजानन्त्याः करुणः सो ऽन्वकम्पत ॥ BhP_10.60.025 // पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्-भुजः । केशान् समुह्य तद्-वक्त्रं प्रामृजत् पद्म-पाणिना ॥ BhP_10.60.026 // प्रमृज्याश्रु-कले नेत्रे स्तनौ चोपहतौ शुचा । आश्लिष्य बाहुना राजन् अनन्य-विषयां सतीम् ॥ BhP_10.60.027 // सान्त्वयाम् आस सान्त्व-ज्ञः कृपया कृपणां प्रभुः । हास्य-प्रौढि-भ्रमच्-चित्ताम् अतद्-अर्हां सतां गतिः ॥ BhP_10.60.028 // BhP_10.60.029/0 श्री-भगवान् उवाच मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्-परायणाम् । त्वद्-वचः श्रोतु-कामेन क्ष्वेल्याचरितम् अङ्गने ॥ BhP_10.60.029 // मुखं च प्रेम-संरम्भ- स्फुरिताधरम् ईक्षितुम् । कटा-क्षेपारुणापाङ्गं सुन्दर-भ्रु-कुटी-तटम् ॥ BhP_10.60.030 // अयं हि परमो लाभो गृहेषु गृह-मेधिनाम् । यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ BhP_10.60.031 // BhP_10.60.032/0 श्री-शुक उवाच सैवं भगवता राजन् वैदर्भी परिसान्त्विता । ज्ञात्वा तत्-परिहासोक्तिं प्रिय-त्याग-भयं जहौ ॥ BhP_10.60.032 // babhëa ऋषभं पुंसां वीक्षन्ती भगवन्-मुखम् । स-vrŬa-हास-रुचिर- स्निग्धापाङ्गेन भारत ॥ BhP_10.60.033 // BhP_10.60.034/0 श्री-रुक्मिण्य् उवाच नन्व् एवम् एतद् अरविन्द-विलोचनाह यद् वै भवान् भगवतो ऽसदृशी विभूम्नः । क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्-अधीशः क्वाहं गुण-प्रकृतिर् अज्ञ-गृहीत-पादा ॥ BhP_10.60.034 // सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः $ शेते समुद्र उपलम्भन-मात्र आत्मा & नित्यं कद्-इन्द्रिय-गणैः कृत-विग्रहस् त्वं % त्वत्-सेवकैर् नृप-पदं विधुतं तमो ऽन्धम् ॥ BhP_10.60.035 //* त्वत्-पाद-पद्म-मकरन्द-जुषां मुनीनां $ वर्त्मास्फुटं न्र्-पशुभिर् ननु दुर्विभाव्यम् & यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य % भूमंस् तवेहितम् अथो अनु ये भवन्तम् ॥ BhP_10.60.036 //* निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् $ यस्मै बलिं बलि-भुजो ऽपि हरन्त्य् अजाद्याः & न त्वा विदन्त्य् असु-तृपो ऽन्तकम् ìhyatÃndhÃ÷ % प्रेष्ठो भवान् बलि-भुजाम् अपि ते ऽपि तुभ्यम् ॥ BhP_10.60.037 //* त्वं वै समस्त-पुरुषार्थ-मयः फलात्मा $ यद्-vächayà सु-मतयो विसृजन्ति कृत्स्नम् & तेषां विभो समुचितो भवतः समाजः % पुंसः स्त्रियाश् च रतयोः सुख-दुःखिनोर् न ॥ BhP_10.60.038 //* त्वं न्यस्त-दण्ड-मुनिभिर् गदितानुभाव $ आत्मात्म-दश् च जगताम् इति मे वृतो ऽसि & हित्वा भवद्-भ्रुव उदीरित-काल-वेग- % ध्वस्ताशिषो ऽब्ज-भव-नाक-पतीन् कुतो ऽन्ये ॥ BhP_10.60.039 //* jìyaæ वचस् तव गदाग्रज यस् तु भूपान् $ विद्राव्य शार्ङ्ग-निनदेन जहर्थ मां त्वम् & सिंहो यथा स्व-बलिम् ईश पशून् स्व-भागं % तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः ॥ BhP_10.60.040 //* यद्-vächayà नृप-शिखामणयो ऽन्ग-वैन्य- $ जायन्त-नाहुष-गयादय ऐक्य-पत्यम् & राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष % सीदन्ति ते ऽनुपदवीं त इहास्थिताः किम् ॥ BhP_10.60.041 //* कान्यं श्रयेत तव पाद-सरोज-गन्धम् $ आघ्राय सन्-मुखरितं जनतापवर्गम् & लक्ष्म्य्-आलयं त्व् अविगणय्य गुणालयस्य % मर्त्या सदोरु-भयम् अर्थ-viviita-दृष्टिः ॥ BhP_10.60.042 //* तं त्वानुरूपम् अभजं जगताम् अधीशम् $ आत्मानम् अत्र च परत्र च काम-पूरम् & स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या % यो वै भजन्तम् उपयात्य् अनृतापवर्गः ॥ BhP_10.60.043 //* तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः $ स्त्रीणां गृहेषु खर-गो-श्व-विडाल-भृत्याः & यत्-कर्ण-मूलम् अन्-कर्षण नोपयायाद् % युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥ BhP_10.60.044 //* त्वक्-श्मश्रु-रोम-नख-केश-पिनद्धम् अन्तर् $ मांसास्थि-रक्त-कृमि-विट्-कफ-पित्त-वातम् & जीवच्-छवं भजति कान्त-मतिर् vimƬhà % या ते पदाब्ज-मकरन्दम् अजिघ्रती स्त्री ॥ BhP_10.60.045 //* अस्त्व् अम्बुजाक्ष मम ते चरणानुराग $ आत्मन् रतस्य मयि चानतिरिक्त-दृष्टेः & यर्ह्य् अस्य वृद्धय उपात्त-रजो-'ति-मात्रो % माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ BhP_10.60.046 //* नैवालीकम् अहं मन्ये वचस् ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥ BhP_10.60.047 // vyƬhÃyÃÓ चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् । बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभय-च्युतः ॥ BhP_10.60.048 // BhP_10.60.049/0 श्री-भगवान् उवाच साध्व्य् एतच्-छ्रोतु-कामैस् त्वं राज-पुत्री प्रलम्भिता । मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि ॥ BhP_10.60.049 // यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि । सन्ति ह्य् एकान्त-भक्तायास् तव कल्याणि नित्यद ॥ BhP_10.60.050 // उपलब्धं पति-प्रेम पाति-व्रत्यं च ते ऽनघे । यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ BhP_10.60.051 // ये मां भजन्ति दाम्पत्ये तपसा व्रत-चर्यया । कामात्मानो ऽपवर्गेशं मोहिता मम मायया ॥ BhP_10.60.052 // मां प्राप्य मानिन्य् अपवर्ग-सम्पदं $ vächanti ये सम्पद एव तत्-पतिम् & ते मन्द-भागा निरये ऽपि ये नृणां % मात्रात्मकत्वात् निरयः सु-सङ्गमः ॥ BhP_10.60.053 //* दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया कृतानुवृत्तिर् भव-मोचनी खलैः । सु-दुष्करासौ सुतरां दुराशिषो ह्य् असुं-भराया निकृतिं जुषः स्त्रियाः ॥ BhP_10.60.054 // न त्वादृशीम् प्रणयिनीं गृहिणीं गृहेषु $ पश्यामि मानिनि यया स्व-विवाह-काले & प्राप्तान् नृपान् न विगणय्य रहो-हरो मे % प्रस्थापितो द्विज उपश्रुत-सत्-कथस्य ॥ BhP_10.60.055 //* भ्रातुर् विरूप-करणं युधि निर्जितस्य $ प्रोद्वाह-पर्वणि च तद्-वधम् अक्ष-गोष्ठ्याम् & दुःखं समुत्थम् असहो ऽस्मद्-अयोग-भीत्या % नैवाब्रवीः किम् अपि तेन वयं जितास् ते ॥ BhP_10.60.056 //* दूतस् त्वयात्म-लभने सु-विविक्त-मन्त्रः $ प्रस्थापितो मयि चिरायति शून्यम् एतत् & मत्वा जिहास इदं अङ्गम् अनन्य-योग्यं % तिष्ठेत तत् त्वयि वयं प्रतिनन्दयामः ॥ BhP_10.60.057 //* BhP_10.60.058/0 श्री-शुक उवाच एवं सौरत-संलापैर् भगवान् जगद्-ईश्वरः । स्व-रतो रमया रेमे नर-लोकं विडम्बयन् ॥ BhP_10.60.058 // तथान्यासाम् अपि विभुर् गृहेसु गृहवान् इव । आस्थितो गृह-मेधीयान् धर्मान् लोक-गुरुर् हरिः ॥ BhP_10.60.059 // BhP_10.61.001/0 श्री-शुक उवाच एकैकशस् ताः कृष्णस्य पुत्रान् दश-दशाबआः । अजीजनन्न् अनवमान् पितुः सर्वात्म-सम्पदा ॥ BhP_10.61.001 // गृहाद् अनपगं वीक्ष्य राज-पुत्र्यो ऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्-तत्त्व-विदः स्त्रियः ॥ BhP_10.61.002 // चार्व्-अब्ज-कोश-वदनायत-बाहु-नेत्र- $ स-प्रेम-हास-रस-वीक्षित-वल्गु-जल्पैः & सम्मोहिता भगवतो न मनो विजेतुं % स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ BhP_10.61.003 //* स्मायावलोक-लव-दर्शित-भाव-हारि $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः & पत्न्यस् तु शोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुम् करणैर् न शेकुः ॥ BhP_10.61.004 //* इत्थं रमा-पतिम् अवाप्य पतिं स्त्रियस् ता $ ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् & भेजुर् मुदाविरतम् एधितयानुराग- % हासावलोक-नव-सङ्गम-लालसाद्यम् ॥ BhP_10.61.005 //* प्रत्युद्गमासन-वरार्हण-पाद-शौच- $ ताम्बूल-विश्रमण-वीजन-गन्ध-माल्यैः & केश-प्रसार-शयन-स्नपनोपहार्यैः % दासी-शता अपि विभोर् विदधुः स्म दास्यम् ॥ BhP_10.61.006 //* तासां या दश-पुत्राणां कृष्ण-स्त्रीणां पुरोदिताः । अष्टौ महिष्यस् तत्-पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ BhP_10.61.007 // चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् । सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः ॥ BhP_10.61.008 // चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः । प्रद्युम्न-प्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ BhP_10.61.009 // भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा । चन्द्रभानुर् बृहद्भानुर् अतिभानुस् tathëÂama÷ ॥ BhP_10.61.010 // श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश । साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् ॥ BhP_10.61.011 // विययश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः । जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृ-सम्मताः ॥ BhP_10.61.012 // वीरश् चन्द्रो ऽश्वसेनश् च चित्रगुर् वेगवान् वृषः । आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः ॥ BhP_10.61.013 // श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः । शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमको ऽवरः ॥ BhP_10.61.014 // प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः । माद्र्याः पुत्रा महाशक्तिः सह ओजो ऽपराजितः ॥ BhP_10.61.015 // वृको हर्षो ऽनिलो गृध्रो वर्धनोन्नाद एव च । महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः ॥ BhP_10.61.016 // सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणो ऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः ॥ BhP_10.61.017 // दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः । प्रद्यम्नाच् चानिरुद्धो ऽभूद् रुक्मवत्यां महा-बलः । पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ॥ BhP_10.61.018 // एतेषां पुत्र-पौत्राश् च बभूवुः कोटिशो नृप । मातरः कृष्ण-जातीनां सहस्राणि च षोडश ॥ BhP_10.61.019 // BhP_10.61.020/0 श्री-राजोवाच कथं रुक्म्य् अरी-पुत्राय प्रादाद् दुहितरं युधि । कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते । एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः ॥ BhP_10.61.020 // अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ BhP_10.61.021 // BhP_10.61.022/0 श्री-शुक उवाच वृतः स्वयं-वरे साक्षाद् अनण्गो ऽण्ग-युतस् तया । राज्ञः समेतान् निर्जित्य जहारैक-रथो युधि ॥ BhP_10.61.022 // यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः । व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ BhP_10.61.023 // रुक्मिण्यास् तनयां राजन् कृतवर्म-सुतो बली । उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ BhP_10.61.024 // दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः । रोचनां बद्ध-वैरो ऽपि स्वसुः प्रिय-चिकीर्षया । जानन्न् अधर्मं तद् यौनं स्नेह-पाशानुबन्धनः ॥ BhP_10.61.025 // तस्मिन्न् अभ्युदये राजन् रुक्मिणी राम-केशवौ । पुरं भोजकटं जग्मुः साम्ब-प्रद्युम्नकादयः ॥ BhP_10.61.026 // तस्मिन् निवृत्त उद्वाहे कालिङ्ग-प्रमुखा नृपाः । दृप्तास् ते रुक्मिणं procur balam अक्षैर् विनिर्जय ॥ BhP_10.61.027 // अनक्ष-ज्ञो ह्य् अयं राजन्न् अपि तद्-व्यसनं महत् । इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत ॥ BhP_10.61.028 // शतं सहस्रम् अयुतं रामस् तत्राददे पणम् । तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् । दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः ॥ BhP_10.61.029 // ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः । जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः ॥ BhP_10.61.030 // मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि । जात्यारुणाक्षो ऽति-रुषा न्यर्बुदं ग्लहम् आददे ॥ BhP_10.61.031 // तं चापि जितवान् रामो धर्मेण छलम् आश्रितः । रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ BhP_10.61.032 // तदाब्रवीन् नभो-वाणी बलेनैव जितो ग्लहः । धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ BhP_10.61.033 // ताम् अनादृत्य वैदर्भो दुष्ट-राजन्य-चोदितः । सङ्कर्षणं परिहसन् babhëe काल-चोदितः ॥ BhP_10.61.034 // नैवाक्ष-कोविदा यूयं गोपाला वन-गोचराः । अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः ॥ BhP_10.61.035 // रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः । क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्ण-संसदि ॥ BhP_10.61.036 // कलिङ्ग-राजं तरसा गृहीत्वा दशमे पदे । दन्तान् अपातयत् क्रुद्धो यो ऽहसद् विवृतैर् द्विजैः ॥ BhP_10.61.037 // अन्ये निर्भिन्न-बाहूरु- शिरसो रुधिरोक्षिताः । राजानो दुद्रवर् भीता बलेन पङ्घार्दिताः ॥ BhP_10.61.038 // निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा । रक्मिणी-बलयो राजन् स्नेह-भङ्ग-भयाद् धरिः ॥ BhP_10.61.039 // ततो ऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् । रामादयो भोजकटाद् दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ BhP_10.61.040 // BhP_10.62.001/0 श्री-राजोवाच बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः । तत्र युद्धम् अभूद् घोरं हरि-शङ्करयोर् महत् । एतत् सर्वं महा-योगिन् समाख्यातुं त्वम् अर्हसि ॥ BhP_10.62.001 // BhP_10.62.002/0 श्री-शुक उवाच बाणः पुत्र-शत-ज्येष्ठो बलेर् आसीन् महात्मनः । येन वामन-रूपाय हरये ऽदायि मेदिनी ॥ BhP_10.62.002 // तस्यौरसः सुतो बानः शिव-भक्ति-रतः सदा । मान्यो वदान्यो धीमांश् च सत्य-सन्धो दृढ-व्रतः ॥ BhP_10.62.003 // शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव ते ऽमराः । सहस्र-बाहुर् वाद्येन ताण्दवे ऽतोषयन् मृडम् ॥ BhP_10.62.004 // भगवान् सर्व-भूतेशः शरण्यो भक्त-वत्सलः । वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् ॥ BhP_10.62.005 // स एकदाह गिरिशं पार्श्व-स्थं वीर्य-दुर्मदः । किरीटेनार्क-वर्णेन संस्पृशंस् तत्-पदाम्बुजम् ॥ BhP_10.62.006 // नमस्ये त्वां महा-देव लोकानां गुरुम् ईश्वरम् । पुंसाम् अपूर्ण-कामानां काम-पूरामराङ्घ्रिपम् ॥ BhP_10.62.007 // दोः-सहस्रं त्वया दत्तं परं भाराय मे ऽभवत् । त्रि-लोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् ॥ BhP_10.62.008 // कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्-गजान् अहम् । आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते ऽपि प्रदुद्रुवुः ॥ BhP_10.62.009 // तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा । त्वद्-दर्प-घ्नं भवेन् mƬha संयुगं मत्-समेन ते ॥ BhP_10.62.010 // इत्य् उक्तः कुमतिर् हृष्टः स्व-गृहं प्राविशन् नृप । प्रतीक्षन् गिरिशादेशं स्व-वीर्य-नशनम् कुधीः ॥ BhP_10.62.011 // तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्ट-श्रुतेन सा ॥ BhP_10.62.012 // सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला vrŬità भृशम् ॥ BhP_10.62.013 // बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्-सुता । सख्य् अपृच्छत् सखीम् ऊषां कौतूहल-समन्विता ॥ BhP_10.62.014 // कं त्वं मृगयसे सु-भ्रु कीदृशस् ते मनोरथः । हस्त-ग्राहं न ते ऽद्यापि राज-पुत्र्य् उपलक्षये ॥ BhP_10.62.015 // दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमल-लोचनः । पीत-वासा बृहद्-बाहुर् योषितां हृदयं-गमः ॥ BhP_10.62.016 // तम् अहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ BhP_10.62.017 // BhP_10.62.016/0 चित्रलेखोवाच व्यसनं ते ऽपकर्षामि त्रि-लोक्यां यदि भाव्यते । तम् आनेष्ये वरं यस् ते मनो-हर्ता तम् आदिश ॥ BhP_10.62.018 // इत्य् उक्त्वा देव-गन्धर्व सिद्ध-चारण-पन्नगान् । दैत्य-विद्याधरान् यक्षान् मनुजांश् च यथालिखत् ॥ BhP_10.62.019 // मनुजेषु च सा वृष्नीन् शूरम् आनकदुन्दुभिम् । व्यलिखद् राम-कृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ BhP_10.62.020 // अनिरुद्धं विलिखितं वीक्ष्योषावाङ्-मुखी ह्रिया । सो ऽसाव् असाव् इति प्राह स्मयमाना मही-पते ॥ BhP_10.62.021 // चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्ण-पालिताम् ॥ BhP_10.62.022 // तत्र सुप्तं सु-पर्यङ्के प्राद्युम्निं योगम् आस्थिता । गृहीत्वा शोणित-पुरं सख्यै प्रियम् अदर्शयत् ॥ BhP_10.62.023 // सा च तं सुन्दर-वरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्व-गृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ BhP_10.62.024 // परार्ध्य-वासः-स्रग्-गन्ध- धूप-दीपासनादिभिः । पान-भोजन-भक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः ॥ BhP_10.62.025 // gƬha÷ कन्या-पुरे शश्वत्- प्रवृद्ध-स्नेहया तया । नाहर्-गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ BhP_10.62.026 // तां तथा यदु-वीरेण भुज्यमानां हत-व्रताम् । हेतुभिर् लक्षयां चक्रुर् Ãp­ÅtÃæ दुरवच्छदैः ॥ BhP_10.62.027 // भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् । विचेष्टितं लक्षयाम कन्यायाः कुल-दूषणम् ॥ BhP_10.62.028 // अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो । कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे ॥ BhP_10.62.029 // ततः प्रव्यथितो बाणो दुहितुः श्रुत-दूषणः । त्वरितः कन्यकागारं प्राप्तो ऽद्राक्षीद् यदूद्वहम् ॥ BhP_10.62.030 // कामात्मजं तं भुवनैक-सुन्दरं श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् । बृहद्-भुजं कुण्डल-कुन्तल-त्विषा स्मितावलोकेन च मण्डिताननम् ॥ BhP_10.62.031 // दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया तद्-अङ्ग-सङ्ग-स्तन-कुङ्कुम-स्रजम् । बाह्वोर् दधानं मधु-मल्लिकाश्रितां तस्याग्र आसीनम् अवेक्ष्य विस्मितः ॥ BhP_10.62.032 // स तं प्रविष्टं वृतम् आततायिभिर् भटैर् अनीकैर् अवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्ड-धरो जिघांसया ॥ BhP_10.62.033 // जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकर-यूथपो ऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्न-मूर्धोरु-भुजाः प्रदुद्रुवुः ॥ BhP_10.62.034 // तं नाग-पाशैर् बलि-नन्दनो बली घ्नन्तं स्व-सैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोक-विषाद-विह्वला बद्धं निशम्याश्रु-कलाक्ष्य् अरौत्सीत् ॥ BhP_10.62.035 // BhP_10.63.001/0 Ó­Å-शुक उवाच अपश्यतां चानिरुद्धं तद्-बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् ॥ BhP_10.63.001 // नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययुः शोणित-पुरं वृष्णयः कृष्ण-दैवताः ॥ BhP_10.63.002 // प्रद्युम्नो युयुधानश् च गदः साम्बो ऽथ सारणः । नन्दोपनन्द-भद्राद्या राम-कृष्णानुवर्तिनः ॥ BhP_10.63.003 // अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् । रुरुधुर् बाण-नगरं समन्तात् सात्वतर्षभाः ॥ BhP_10.63.004 // भज्यमान-पुरोद्यान- प्राकाराट्टाल-गोपुरम् । प्रेक्षमाणो रुषाविष्टस् तुल्य-सैन्यो ऽभिनिर्ययौ ॥ BhP_10.63.005 // बाणार्थे भगवान् रुद्रः स-सुतः प्रमथैर् वृतः । आरुह्य नन्दि-वृषभं युयुधे राम-कृष्णयोः ॥ BhP_10.63.006 // आसीत् सु-तुमुलं युद्धम् अद्भुतं रोम-हर्षणम् । कृष्ण-शङ्करयो राजन् प्रद्युम्न-गुहयोर् अपि ॥ BhP_10.63.007 // कुम्भाण्ड-कूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाण-पुत्रेण बाणेन सह सात्यकेः ॥ BhP_10.63.008 // ब्रह्मादयः सुराधीशा मुनयः सिद्ध-चारणाः । गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् ॥ BhP_10.63.009 // शङ्करानुचरान् शौरिर् भूत-प्रमथ-गुह्यकान् । डाकिनीर् यातुधानांश् च वेतालान् स-विनायकान् ॥ BhP_10.63.010 // प्रेत-मातृ-पिशाचांश् च कुष्माण्डान् ब्रह्म-राक्षसान् । द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्ग-धनुश्-च्युतैः ॥ BhP_10.63.011 // पृथग्-विधानि प्रायुङ्क्त पिणाक्य् अस्त्राणि शार्ङ्गिणे । प्रत्य्-अस्त्रैः शमयाम् आस शार्ङ्ग-पाणिर् अविस्मितः ॥ BhP_10.63.012 // ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ BhP_10.63.013 // मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर् जघानासि-गदेषुभिः ॥ BhP_10.63.014 // स्कन्दः प्रद्युम्न-बाणौघैर् अर्द्यमानः समन्ततः । असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ BhP_10.63.015 // कुम्भाण्ड-कूपकर्णश् च पेततुर् मुषलार्दितौ । दुद्रुवुस् तद्-अनीकनि हत-नाथानि सर्वतः ॥ BhP_10.63.016 // विशीर्यमाणम् स्व-बलं दृष्ट्वा बाणो ऽत्य्-अमर्षितः । कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ BhP_10.63.017 // धनूंष्य् आकृष्य युगपद् बाणः पञ्च-शतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रण-दुर्मदः ॥ BhP_10.63.018 // तानि चिच्छेद भगवान् धनूंसि युगपद् धरिः । सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् ॥ BhP_10.63.019 // तन्-माता कोटरा नाम नग्ना मक्त-शिरोरुहा । पुरो ऽवतस्थे कृष्णस्य पुत्र-प्राण-रिरक्षया ॥ BhP_10.63.020 // ततस् तिर्यङ्-मुखो नग्नाम् अनिरीक्षन् गदाग्रजः । बाणश् च तावद् विरथश् छिन्न-धन्वाविशत् पुरम् ॥ BhP_10.63.021 // विद्राविते भूत-गणे ज्वरस् तु त्री-शिरास् त्री-पात् । अभ्यधावत दाशार्हं दहन्न् इव दिशो दश ॥ BhP_10.63.022 // अथ नारायणः देवः तं दृष्ट्वा व्यसृजज् ज्वरम् । माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ ॥ BhP_10.63.023 // माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः । अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव prayatäjali÷ ॥ BhP_10.63.024 // BhP_10.63.025/0 ज्वर उवाच नमामि त्वानन्त-शक्तिं परेशम् सर्वात्मानं केवलं ज्ञप्ति-मात्रम् । विश्वोत्पत्ति-स्थान-संरोध-हेतुं यत् तद् ब्रह्म ब्रह्म-लिङ्गम् प्रशान्तम् ॥ BhP_10.63.025 // कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्-सङ्घातो बीज-रोह-प्रवाहस् त्वन्-मायैषा तन्-निषेधं प्रपद्ये ॥ BhP_10.63.026 // नाना-भावैर् लीलयैवोपपन्नैर् देवान् साधून् लोक-सेतून् बिभर्षि । हंस्य् उन्मार्गान् हिंसया वर्तमानान् जन्मैतत् ते भार-हाराय भूमेः ॥ BhP_10.63.027 // तप्तो ऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्य्-उल्बणेन ज्वरेण । तावत् तापो देहिनां ते ऽन्घ्रि-मूलं नो सेवेरन् यावद् आशानुबद्धाः ॥ BhP_10.63.028 // BhP_10.63.029/0 श्री-भगवान् उवाच त्रि-शिरस् ते प्रसन्नो ऽस्मि व्येतु ते मज्-ज्वराद् भयम् । यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् ॥ BhP_10.63.029 // इत्य् उक्तो ऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः । बाणस् तु रथम् ÃrƬha÷ प्रागाद् योत्स्यन् जनार्दनम् ॥ BhP_10.63.030 // ततो बाहु-सहस्रेण नानायुध-धरो ऽसुरः । मुमोच परम-क्रुद्धो बाणांश् चक्रायुधे नृप ॥ BhP_10.63.031 // तस्यास्यतो ऽस्त्राण्य् असकृच् चक्रेण क्षुर-नेमिना । चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ BhP_10.63.032 // बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानकम्प्य् उपव्रज्य चक्रायुधम् abhëata ॥ BhP_10.63.033 // BhP_10.63.034/0 श्री-रुद्र उवाच त्वं हि ब्रह्म परं ज्योतिर् gƬhaæ ब्रह्मणि वाङ्-मये । यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् ॥ BhP_10.63.034 // नाभिर् नभो ऽग्निर् मुखम् अम्बु रेतो $ द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी & चन्द्रो मनो यस्य दृग् अर्क आत्मा % अहं समुद्रो जठरं भुजेन्द्रः ॥ BhP_10.63.035 //* रोमाणि यस्यौषधयो ऽम्बु-वाहाः $ केशा विरिञ्चो धिषणा विसर्गः & प्रजा-पतिर् हृदयं यस्य धर्मः % स वै भवान् पुरुषो लोक-कल्पः ॥ BhP_10.63.036 //* तवावतारो ऽयम् अकुण्ठ-धामन् धर्मस्य गुप्त्यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ BhP_10.63.037 // त्वम् एक आद्यः पुरुषो ऽद्वितीयस् तुर्यः स्व-दृग् धेतुर् अहेतुर् ईशः । प्रतीयसे ऽथापि यथा-विकारं स्व-मायया सर्व-गुण-प्रसिद्ध्यै ॥ BhP_10.63.038 // यथैव सूर्यः पिहितश् छायया स्वया $ छायां च रूपाणि च सञ्चकास्ति & एवं गुणेनापिहितो गुणांस् त्वम् % आत्म-प्रदीपो गुणिनश् च भूमन् ॥ BhP_10.63.039 //* यन्-माया-मोहित-धियः पुत्र-दार-गृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ BhP_10.63.040 // देव-दत्तम् इमं लब्ध्वा नृ-लोकम् अजितेन्द्रियः । यो नाद्रियेत त्वत्-पादौ स शोच्यो ह्य् आत्म-वञ्चकः ॥ BhP_10.63.041 // यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् । विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् ॥ BhP_10.63.042 // अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः । सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् ॥ BhP_10.63.043 // तं त्वा जगत्-स्थित्य्-उदयान्त-हेतुं $ समं प्रसान्तं सुहृद्-आत्म-दैवम् & अनन्यम् एकं जगद्-आत्म-केतं % भवापवर्गाय भजाम देवम् ॥ BhP_10.63.044 //* अयं ममेष्टो दयितो ऽनुवर्ती मयाभयं दत्तम् अमुष्य देव । सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्य-पतौ प्रसादः ॥ BhP_10.63.045 // BhP_10.63.046/0 श्री-भगवान् उवाच यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव । भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् ॥ BhP_10.63.046 // अवध्यो ऽयं ममाप्य् एष वैरोचनि-सुतो ऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ BhP_10.63.047 // दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच् च भारायितं भुवः ॥ BhP_10.63.048 // चत्वारो ऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः । पार्षद-मुख्यो भवतो न कुतश्चिद्-भयो ऽसुरः ॥ BhP_10.63.049 // इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथम् आरोप्य स-वध्वो समुपानयत् ॥ BhP_10.63.050 // अक्षौहिण्या परिवृतं सु-वासः-समलङ्कृतम् । स-पत्नीकं पुरस्-कृत्य ययौ रुद्रानुमोदितः ॥ BhP_10.63.051 // स्व-राजधानीं समलङ्कृतां ध्वजैः $ स-तोरणैर् उक्षित-मार्ग-चत्वराम् & विवेश शङ्खानक-दुन्दुभि-स्वनैर् % अभ्युद्यतः पौर-सुहृद्-द्विजातिभिः ॥ BhP_10.63.052 //* य एवं कृष्ण-विजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः ॥ BhP_10.63.053 // BhP_10.64.001/0 श्री-बादरायणिर् उवाच एकदोपवनं राजन् जग्मुर् यदु-कुमारकाः । विहर्तुं साम्ब-प्रद्युम्न चारु-भानु-गदादयः ॥ BhP_10.64.001 // krŬitvà सु-चिरं तत्र विचिन्वन्तः पिपासिताः । जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ BhP_10.64.002 // कृकलासं गिरि-निभं वीक्ष्य विस्मित-मानसाः । तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः ॥ BhP_10.64.003 // चर्म-जैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः । नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः ॥ BhP_10.64.004 // तत्रागत्यारविन्दाक्षो भगवान् विश्व-भावनः । वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ BhP_10.64.005 // स उत्तमः-श्लोक-कराभिमृष्टो विहाय सद्यः कृकलास-रूपम् । सन्तप्त-चामीकर-चारु-वर्णः स्वर्ग्य् अद्भुतालङ्करणाम्बर-स्रक् ॥ BhP_10.64.006 // पप्रच्छ विद्वान् अपि तन्-निदानं जनेषु विख्यापयितुं मुकुन्दः । कस् त्वं महा-भाग वरेण्य-रूपो देवोत्तमं त्वां गणयामि नूनम् ॥ BhP_10.64.007 // दशाम् इमां वा कतमेन कर्मणा सम्प्रापितो ऽस्य् अतद्-अर्हः सु-भद्र । आत्मानम् आख्याहि विवित्सतां नो यन् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ BhP_10.64.008 // BhP_10.64.009/0 श्री-शुक उवाच इति स्म राजा सम्पृष्टः कृष्णेनानन्त-मूर्तिना । माधवं प्रणिपत्याह किरीटेनार्क-वर्चसा ॥ BhP_10.64.009 // BhP_10.64.010/0 नृग उवाच नृगो नाम नरेन्द्रो ऽहम् इक्ष्वाकु-तनयः प्रभो । दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ BhP_10.64.010 // किं नु ते ऽविदितं नाथ सर्व-भूतात्म-साक्षिणः । कालेनाव्याहत-दृशो वक्ष्ये ऽथापि तवाज्ञया ॥ BhP_10.64.011 // यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः । यावत्यो वर्ष-धाराश् च तावतीर् अददं स्म गाः ॥ BhP_10.64.012 // पयस्विनीस् तरुणीः शील-रूप- गुणोपपन्नाः कपिला हेम-सृङ्गीः । न्यायार्जिता रूप्य-खुराः स-वत्सा दुकूल-मालाभरणा ददाव् अहम् ॥ BhP_10.64.013 // स्व्-अलङ्कृतेभ्यो गुण-शीलवद्भ्यः सीदत्-कुटुम्बेभ्य ऋत-व्रतेभ्यः । तपः-श्रुत-ब्रह्म-वदान्य-सद्भ्यः प्रादां युवभ्यो द्विज-पुङ्गवेभ्यः ॥ BhP_10.64.014 // गो-भू-हिरण्यायतनाश्व-हस्तिनः कन्याः स-दासीस् तिल-रूप्य-शय्याः । वासांसि रत्नानि परिच्छदान् रथान् इष्टं च यज्ञैश् चरितं च पूर्तम् ॥ BhP_10.64.015 // कस्यचिद् द्विज-मुख्यस्य भ्रष्टा गौर् मम गो-धने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ BhP_10.64.016 // तां नीयमानां तत्-स्वामी दृष्ट्रोवाच ममेति तम् । ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति ॥ BhP_10.64.017 // विप्रौ विवदमानौ माम् ऊचतुः स्वार्थ-साधकौ । भवान् दातापहर्तेति तच् छ्रुत्वा मे ऽभवद् भ्रमः ॥ BhP_10.64.018 // अनुनीताव् उभौ विप्रौ धर्म-कृच्छ्र-गतेन वै । गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् ॥ BhP_10.64.019 // भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः । समुद्धरतं मां कृच्छ्रात् पतन्तं निरये ऽशुचौ ॥ BhP_10.64.020 // नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् । नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ ॥ BhP_10.64.021 // एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यम-क्षयम् । यमेन पृष्टस् तत्राहं देव-देव जगत्-पते ॥ BhP_10.64.022 // पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ BhP_10.64.023 // पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो ॥ BhP_10.64.024 // ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर् नाद्यापि विध्वस्ता भवत्-सन्दर्शनार्थिनः ॥ BhP_10.64.025 // स त्वं कथं मम विभो ऽक्षि-पथः परात्मा $ योगेश्वरः श्रुति-दृशामल-हृद्-विभाव्यः & साक्षाद् अधोक्षज उरु-व्यसनान्ध-बुद्धेः % स्यान् मे ऽनुदृश्य इह यस्य भवापवर्गः ॥ BhP_10.64.026 //* देव-देव जगन्-नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्य-श्लोकाच्युताव्यय ॥ BhP_10.64.027 // अनुजानीहि मां कृष्ण यान्तं देव-गतिं प्रभो । यत्र क्वापि सतश् चेतो भूयान् मे त्वत्-पदास्पदम् ॥ BhP_10.64.028 // नमस् ते सर्व-भावाय ब्रह्मणे ऽनन्त-शक्तये । कृष्णाय वासुदेवाय योगानां पतये नमः ॥ BhP_10.64.029 // इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्व-मौलिना । अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् ॥ BhP_10.64.030 // कृष्णः परिजनं प्राह भगवान् देवकी-सुतः । ब्रह्मण्य-देवो धर्मात्मा राजन्यान् अनुशिक्षयन् ॥ BhP_10.64.031 // दुर्जरं बत ब्रह्म-स्वं भुक्तम् अग्नेर् मनाग् अपि । तेजीयसो ऽपि किम् उत राज्ञां ईश्वर-मानिनाम् ॥ BhP_10.64.032 // नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्म-स्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि ॥ BhP_10.64.033 // हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति । कुलं स-मूलं दहति ब्रह्म-स्वारणि-पावकः ॥ BhP_10.64.034 // ब्रह्म-स्वं दुरनुज्ञातं भुक्तं हन्ति त्रि-पूरुषम् । प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥ BhP_10.64.035 // राजानो राज-लक्ष्म्यान्धा नात्म-पातं विचक्षते । निरयं ये ऽभिमन्यन्ते ब्रह्म-स्वं साधु बालिशाः ॥ BhP_10.64.036 // गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रु-बिन्दवः । विप्राणां हृत-वृत्तीनाम् वदान्यानां कुटुम्बिनाम् ॥ BhP_10.64.037 // राजानो राज-कुल्याश् च तावतो ऽब्दान् निरङ्कुशाः । कुम्भी-पाकेषु पच्यन्ते ब्रह्म-दायापहारिणः ॥ BhP_10.64.038 // स्व-दत्तां पर-दत्तां वा ब्रह्म-वृत्तिं हरेच् च यः । षष्टि-वर्ष-सहस्राणि विष्ठायां जायते कृमिः ॥ BhP_10.64.039 // न मे ब्रह्म-धनं भूयाद् यद् गृध्वाल्पायुषो नराः । पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनो ऽहयः ॥ BhP_10.64.040 // विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः । घ्नन्तं बहु शपन्तं वा नमस्-कुरुत नित्यशः ॥ BhP_10.64.041 // यथाहं प्रणमे विप्रान् अनुकालं समाहितः । तथा नमत यूयं च यो ऽन्यथा मे स दण्ड-भाक् ॥ BhP_10.64.042 // ब्राह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः । अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मण-गौर् इव ॥ BhP_10.64.043 // एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः । पावनः सर्व-लोकानां विवेश निज-मन्दिरम् ॥ BhP_10.64.044 // BhP_10.65.001/0 श्री-शुक उवाच बलभद्रः कुरु-श्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्-दिदृक्षुर् उत्कण्ठः प्रययौ नन्द-गोकुलम् ॥ BhP_10.65.001 // परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च । रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ BhP_10.65.002 // चिरं नः पाहि दाशार्ह सानुजो जगद्-ईश्वरः । इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ BhP_10.65.003 // गोप-वृद्धांश् च विधि-वद् यविष्ठैर् अभिवन्दितः । यथा-वयो यथा-सख्यं यथा-सम्बन्धम् आत्मनः ॥ BhP_10.65.004 // समुपेत्याथ गोपालान् हास्य-हस्त-ग्रहादिभिः । विश्रान्तम् सुखम् आसीनं पप्रच्छुः पर्युपागताः ॥ BhP_10.65.005 // पृष्टाश् चानामयं स्वेषु प्रेम-गद्गदया गिरा । कृष्णे कमल-पत्राक्षे सन्न्यस्ताखिल-राधसः ॥ BhP_10.65.006 // कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते । कच्चित् स्मरथ नो राम यूयं दार-सुतान्विताः ॥ BhP_10.65.007 // दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्-जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ BhP_10.65.008 // गोप्यो हसन्त्यः पप्रच्छू राम-सन्दर्शनादृताः । कच्चिद् आस्ते सुखं कृष्णः पुर-स्त्री-जन-वल्लभः ॥ BhP_10.65.009 // कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः । अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति । अपि वा स्मरते ऽस्माकम् अनुसेवां महा-भुजः ॥ BhP_10.65.010 // मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्-अर्थे जहिम दाशार्ह दुस्त्यजान् स्व-जनान् प्रभो ॥ BhP_10.65.011 // ता नः सद्यः परित्यज्य गतः सञ्छिन्न-सौहृदः । कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत bhëitam ॥ BhP_10.65.012 // कथं नु गृह्णन्त्य् अनवस्थितात्मनो $ वचः कृत-घ्नस्य बुधाः पुर-स्त्रियः & गृह्णन्ति वै चित्र-कथस्य सुन्दर- % स्मितावलोकोच्छ्वसित-स्मरातुराः ॥ BhP_10.65.013 //* किं नस् तत्-कथया गोप्यः कथाः कथयतापराः । यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥ BhP_10.65.014 // इति प्रहसितं शौरेर् जल्पितं चारु-वीक्षितम् । गतिं प्रेम-परिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ BhP_10.65.015 // सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयं-गमैः । सान्त्वयाम् आस भगवान् नानानुनय-कोविदः ॥ BhP_10.65.016 // द्वौ मासौ तत्र चावात्सीन् मधुं माधवं एव च । रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् ॥ BhP_10.65.017 // पूर्ण-चन्द्र-कला-मृष्टे कौमुदी-गन्ध-वायुना । यमुनोपवने रेमे सेविते स्त्री-गणैर् वृतः ॥ BhP_10.65.018 // वरुण-प्रेषिता देवी वारुणी वृक्ष-कोटरात् । पतन्ती तद् वनं सर्वं स्व-गन्धेनाध्यवासयत् ॥ BhP_10.65.019 // तं गन्धं मधु-धाराया वायुनोपहृतं बलः । आघ्रायोपगतस् तत्र ललनाभिः समं पपौ ॥ BhP_10.65.020 // उपगीयमानो गन्धर्वैर् वनिता-शोभि-मण्डले । रेमे करेणु-यूथेशो माहेन्द्र इव वारणः ॥ BhP_10.65.021 // नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा । गन्धर्वा मुनयो रामं तद्-वीर्यैर् Ŭire तदा ॥ BhP_10.65.022 // उपगीयमान-चरितो वनिताभिर् हलायुध । वनेषु व्यचरत् क्षीवो मद-विह्वल-लोचनः ॥ BhP_10.65.023 // स्रग्व्य् एक-कुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत् स्मित-मुखाम्भोजं स्वेद-प्रालेय-भूषितम् ॥ BhP_10.65.024 // स आजुहाव यमुनां जल-krŬÃrtham ईश्वरः । निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः ॥ BhP_10.65.025 // अनागतां हलाग्रेण कुपितो विचकर्ष ह । पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा काम-चारिणीम् ॥ BhP_10.65.026 // एवं निर्भर्त्सिता भीता यमुना यदु-नन्दनम् । उवाच चकिता वाचं पतिता पादयोर् नृप ॥ BhP_10.65.027 // राम राम महा-बाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ BhP_10.65.028 // परं भावं भगवतो भगवन् माम् अजानतीम् । मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्त-वत्सल ॥ BhP_10.65.029 // ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिर् इवेभ-रा॥ BhP_10.65.030 // कामं विहृत्य सलिलाद् उत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ BhP_10.65.031 // वसित्वा वाससी नीले मालां आमुच्य käcanÅm । रेये स्व्-अलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ BhP_10.65.032 // अद्यापि दृश्यते राजन् यमुनाकृष्ट-वर्त्मना । बलस्यानन्त-वीर्यस्य वीर्यं सूचयतीव हि ॥ BhP_10.65.033 // एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्त-चित्तस्य माधुर्यैर् व्रज-योषिताम् ॥ BhP_10.65.034 // BhP_10.66.001/0 श्री-शुक उवाच नन्द-व्रजं गते रामे करूषाधिपतिर् नृप । वासुदेवो ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् ॥ BhP_10.66.001 // त्वं वासुदेवो भगवान् अवतीऋनो जगत्-पतिः । इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् ॥ BhP_10.66.002 // दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्त-वर्त्मने । द्वारकायां यथा बालो नृपो बाल-कृतो ऽबुधः ॥ BhP_10.66.003 // दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् । कृष्णं कमल-पत्राक्षं राज-सन्देशम् अब्रवीत् ॥ BhP_10.66.004 // वासुदेवो ऽवतीर्नो ऽहम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ BhP_10.66.005 // यानि त्वम् अस्मच्-चिह्नानि मौढ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम् ॥ BhP_10.66.006 // BhP_10.66.007/0 श्री-शुक उवाच कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्प-मेधसः । उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ BhP_10.66.007 // उवाच दूतं भगवान् परिहास-कथाम् अनु । उत्स्रक्ष्ये mƬha चिह्नानि यैस् त्वम् एवं विकत्थसे ॥ BhP_10.66.008 // मुखं तद् अपिधायाज्ञ कङ्क-गृध्र-वटैर् वृतः । शयिष्यसे हतस् तत्र भविता शरणं शुनाम् ॥ BhP_10.66.009 // इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् । कृष्णो ऽपि रथम् आस्थाय काशीम् उपजगाम ह ॥ BhP_10.66.010 // पौण्ड्रको ऽपि तद्-उद्योगम् उपलभ्य महा-रथः । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ BhP_10.66.011 // तस्य काशी-पतिर् मित्रं पार्ष्णि-ग्राहो ऽन्वयान् नृप । अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः ॥ BhP_10.66.012 // शङ्खार्य्-असि-गदा-शार्ङ्ग- श्रीवत्साद्य्-उपलक्षितम् । बिभ्राणं कौस्तुभ-मणिं वन-माला-विभूषितम् ॥ BhP_10.66.013 // कौशेय-वाससी पीते वसानं गरुड-ध्वजम् । अमूल्य-मौल्य्-आभरणं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.66.014 // दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् । यथा नटं रङ्ग-गतं विजहास भृशं हरीः ॥ BhP_10.66.015 // शुलैर् गदाभिः परिघैः शक्त्य्-ऋष्टि-प्रास-तोमरैः । असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् ॥ BhP_10.66.016 // कृष्णस् तु तत् पौण्ड्रक-काशिराजयोर् $ बलं गज-स्यन्दन-वाजि-पत्ति-मत् & गदासि-चक्रेषुभिर् आर्दयद् भृशं % यथा युगान्ते हुत-भुक् पृथक् प्रजाः ॥ BhP_10.66.017 //* आयोधनं तद् रथ-वाजि-कुञ्जर- द्विपत्-खरोष्ट्रैर् अरिणावखण्डितैः । बभौ चितं मोद-वहं मनस्विनाम् ÃkrŬanaæ भूत-पतेर् इवोल्बणम् ॥ BhP_10.66.018 // अथाह पौण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् । दूत-वाक्येन माम् आह तान्य् अस्त्रण्य् उत्सृजामि ते ॥ BhP_10.66.019 // त्याजयिष्ये ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् । व्रजामि शरनं ते ऽद्य यदि नेच्छामि संयुगम् ॥ BhP_10.66.020 // इति क्षिप्त्वा शितैर् बाणैर् विरथी-कृत्य पौण्ड्रकम् । शिरो ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ BhP_10.66.021 // तथा काशी-पतेः कायाच् छिर उत्कृत्य पत्रिभिः । न्यपातयत् काशी-पुर्यां पद्म-कोशम् इवानिलः ॥ BhP_10.66.022 // एवं मत्सरिणम् हत्वा पौण्ड्रकं स-सखं हरिः । द्वारकाम् आविशत् सिद्धैर् गीयमान-कथामृतः ॥ BhP_10.66.023 // स नित्यं भगवद्-ध्यान- प्रध्वस्ताखिल-बन्धनः । बिभ्राणश् च हरे राजन् स्वरूपं तन्-मयो ऽभवत् ॥ BhP_10.66.024 // शिरः पतितम् आलोक्य राज-द्वारे स-कुण्डलम् । किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः ॥ BhP_10.66.025 // राज्ञः काशी-पतेर् ज्ञात्वा महिष्यः पुत्र-बान्धवाः । पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ BhP_10.66.026 // सुदक्षिणस् तस्य सुतः कृत्वा संस्था-विधिं पतेः । निहत्य पितृ-हन्तारं यास्याम्य् अपचितिं पितुः ॥ BhP_10.66.027 // इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सु-दक्षिणो ऽर्चयाम् आस परमेण समाधिना ॥ BhP_10.66.028 // प्रीतो ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः । पितृ-हन्तृ-वधोपायं स वव्रे वरम् ईप्सितम् ॥ BhP_10.66.029 // दक्षिणाग्निं परिचर ब्राह्मणैः समम् ऋत्विजम् । अभिचार-विधानेन स चाग्निः प्रमथैर् वृतः ॥ BhP_10.66.030 // साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः । इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती ॥ BhP_10.66.031 // ततो ऽग्निर् उत्थितः कुण्डान् मूर्तिमान् अति-भीषणः । तप्त-ताम्र-शिखा-श्मश्रुर् अङ्गारोद्गारि-लोचनः ॥ BhP_10.66.032 // दंष्ट्रोग्र-भ्रु-कुटी-दण्ड- कठोरास्यः स्व-जिह्वया । आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रि-शिखं ज्वलत् ॥ BhP_10.66.033 // पद्भ्यां ताल-प्रमाणाभ्यां कम्पयन्न् अवनी-तलम् । सो ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः ॥ BhP_10.66.034 // तम् आभिचार-दहनम् आयान्तं द्वारकौकसः । विलोक्य तत्रसुः सर्वे वन-दाहे मृगा यथा ॥ BhP_10.66.035 // अक्षैः सभायां krŬantaæ भगवन्तं भयातुराः । त्राहि त्राहि त्रि-लोकेश वह्नेः प्रदहतः पुरम् ॥ BhP_10.66.036 // श्रुत्वा तज् जन-वैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् । शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् ॥ BhP_10.66.037 // सर्वस्यान्तर्-बहिः-साक्षी कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्-विघातार्थं पार्श्व-स्थं चक्रम् आदिशत् ॥ BhP_10.66.038 // तत् सूर्य-कोटि-प्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानल-प्रभम् । स्व-तेजसा खं ककुभो ऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निम् आर्दयत् ॥ BhP_10.66.039 // कृत्यानलः प्रतिहतः स रथान्ग-पाणेर् $ अस्त्रौजसा स नृप भग्न-मुखो निवृत्तः & वाराणसीं परिसमेत्य सुदक्षिणं तं % सर्त्विग्-जनं समदहत् स्व-कृतो ऽभिचारः ॥ BhP_10.66.040 //* चक्रं च विष्णोस् तद्-अनुप्रविष्टं वारानसीं साट्ट-सभालयापणाम् । स-गोपुराट्टालक-कोष्ठ-सङ्कुलां स-कोश-हस्त्य्-अश्व-रथान्न-शालिनीम् ॥ BhP_10.66.041 // दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् । भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्ट-कर्मणः ॥ BhP_10.66.042 // य एनं श्रावयेन् मर्त्य उत्तमः-श्लोक-विक्रमम् । समाहितो वा ӭणुयात् सर्व-पापैः प्रमुच्यते ॥ BhP_10.66.043 // BhP_10.67.001/0 श्री-राजोवाच भुयो ऽहं श्रोतुम् इच्छामि रामस्याद्भुत-कर्मणः । अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः ॥ BhP_10.67.001 // BhP_10.67.002/0 श्री-शुक उवाच नरकस्य सखा कश्चिद् द्विविदो नाम वानरः । सुग्रीव-सचिवः सो ऽथ भ्राता मैन्दस्य वीर्यवान् ॥ BhP_10.67.002 // सख्युः सो ऽपचितिं कुर्वन् वानरो rëÂra-विप्लवम् । पुर-ग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥ BhP_10.67.003 // क्वचित् स शैलान् उत्पाट्य तैर् देशान् समचूर्णयत् । आनर्तान् सुतराम् एव यत्रास्ते मित्र-हा हरिः ॥ BhP_10.67.004 // क्वचित् समुद्र-मध्य-स्थो दोर्भ्याम् उत्क्षिप्य तज्-जलम् । देशान् नागायुत-प्राणो वेला-कूले न्यमज्जयत् ॥ BhP_10.67.005 // आश्रमान् ऋषि-मुख्यानां कृत्वा भग्न-वनस्पतीन् । अदूषयच् छकृन्-मूत्रैर् अग्नीन् वैतानिकान् खलः ॥ BhP_10.67.006 // पुरुषान् योषितो दृप्तः क्ष्माभृद्-द्रोनी-गुहासु सः । निक्षिप्य चाप्यधाच् छैलैः पेशष्कारीव कीटकम् ॥ BhP_10.67.007 // एवं देशान् विप्रकुर्वन् दूषयंश् च कुल-स्त्रियः । श्रुत्वा सु-ललितं गीतं गिरिं रैवतकं ययौ ॥ BhP_10.67.008 // तत्रापश्यद् यदु-पतिं रामं पुष्कर-मालिनम् । सुदर्शनीय-सर्वाङ्गं ललना-यूथ-मध्य-गम् ॥ BhP_10.67.009 // गायन्तं वारुणीं पीत्वा मद-विह्वल-लोचनम् । विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् ॥ BhP_10.67.010 // दुष्टः शाखा-मृगः शाखाम् ÃrƬha÷ कम्पयन् द्रुमान् । चक्रे किलकिला-शब्दम् आत्मानं सम्प्रदर्शयन् ॥ BhP_10.67.011 // तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जाति-चापलाः । हास्य-प्रिया विजहसुर् बलदेव-परिग्रहाः ॥ BhP_10.67.012 // ता हेलयाम् आस कपिर् भ्रू-क्षेपैर् सम्मुखादिभिः । दर्शयन् स्व-गुदं तासां रामस्य च निरीक्षितः ॥ BhP_10.67.013 // तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः । स वञ्चयित्वा ग्रावाणं मदिरा-कलशं कपिः ॥ BhP_10.67.014 // गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् । निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् ॥ BhP_10.67.015 // कदर्थी-कृत्य बलवान् विप्रचक्रे मदोद्धतः । तं तस्याविनयं दृष्ट्वा देशांश् च तद्-उपद्रुतान् ॥ BhP_10.67.016 // क्रुद्धो मुषलम् आदत्त हलं चारि-जिघांसया । द्विविदो ऽपि महा-वीर्यः शालम् उद्यम्य पाणिना ॥ BhP_10.67.017 // अभ्येत्य तरसा तेन बलं मूर्धन्य् atìayat । तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा ॥ BhP_10.67.018 // प्रतिजग्राह बलवान् सुनन्देनाहनच् च तम् । मूषलाहत-मस्तिष्को विरेजे रक्त-धारया ॥ BhP_10.67.019 // गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् । पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥ BhP_10.67.020 // तेनाहनत् सु-सङ्क्रुद्धस् तं बलः शतधाच्छिनत् । ततो ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ BhP_10.67.021 // एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः । आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् ॥ BhP_10.67.022 // ततो ऽमुञ्चच् छिला-वर्षं बलस्योपर्य् अमर्षितः । तत् सर्वं चूर्णयां आस लीलया मुषलायुधः ॥ BhP_10.67.023 // स बाहू ताल-सङ्काशौ मुष्टी-कृत्य कपीश्वरः । आसाद्य रोहिणी-पुत्रं ताभ्यां वक्षस्य् अरूरुजत् ॥ BhP_10.67.024 // यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषल-लाङ्गले । जत्राव् अभ्यर्दयत् क्रुद्धः सो ऽपतद् रुधिरं वमन् ॥ BhP_10.67.025 // चकम्पे तेन पतता स-टङ्कः स-वनस्पतिः । पर्वतः कुरु-शार्दूल वायुना नौर् इवाम्भसि ॥ BhP_10.67.026 // जय-शब्दो नमः-शब्दः साधु साध्व् इति चाम्बरे । सुर-सिद्ध-मुनीन्द्राणाम् आसीत् कुसुम-वर्षिणाम् ॥ BhP_10.67.027 // एवं निहत्य द्विविदं जगद्-व्यतिकरावहम् । संस्तूयमानो भगवान् जनैः स्व-पुरम् आविशत् ॥ BhP_10.67.028 // BhP_10.68.001/0 श्री-शुक उवाच दुर्योधन-सुतां राजन् लक्ष्मणां समितिं-जयः । स्वयंवर-स्थाम् अहरत् साम्बो जाम्बवती-सुतः ॥ BhP_10.68.001 // कौरवाः कुपिता ऊचुर् दुर्विनीतो ऽयम् अर्भकः । कदर्थी-कृत्य नः कन्याम् अकामाम् अहरद् बलात् ॥ BhP_10.68.002 // बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः । ये ऽस्मत्-प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ BhP_10.68.003 // निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः । भग्न-दर्पाः शमं यान्ति प्राणा इव सु-संयताः ॥ BhP_10.68.004 // इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः । साम्बम् आरेभिरे योद्धुं कुरु-वृद्धानुमोदिताः ॥ BhP_10.68.005 // दृष्ट्वानुधावतः साम्बो dhÃrtarëÂrÃn महा-रथः । प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ BhP_10.68.006 // तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति bhëiïa÷ / आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ BhP_10.68.007 // सो ऽपविद्धः कुरु-श्रेष्ठ कुरुभिर् यदु-नन्दनः । नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्र-मृगैर् इव ॥ BhP_10.68.008 // विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः । कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक् ॥ BhP_10.68.009 // चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् । रथिनश् च महेष्वासांस् तस्य तत् ते ऽभ्यपूजयन् ॥ BhP_10.68.010 // तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् । एकस् तु सारथिं जघ्ने चिच्छेदण्यः शरासनम् ॥ BhP_10.68.011 // तं बद्ध्वा विरथी-कृत्य कृच्छ्रेण कुरवो युधि । कुमारं स्वस्य कन्यां च स्व-पुरं जयिनो ऽविशन् ॥ BhP_10.68.012 // तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जात-मन्यवः । कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेन-प्रचोदिताः ॥ BhP_10.68.013 // सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णि-पुङ्गवान् । नैच्छत् कुरूणां वृष्णीनां कलिं कलि-मलापहः ॥ BhP_10.68.014 // जगाम हास्तिन-पुरं रथेनादित्य-वर्चसा । ब्राह्मणैः कुल-वृद्धैश् च वृतश् चन्द्र इव ग्रहैः ॥ BhP_10.68.015 // गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः । उद्धवं प्रेषयाम् आस dh­tarëÂraæ बुभुत्सया ॥ BhP_10.68.016 // सो ऽभिवन्द्याम्बिका-पुत्रं भीष्मं द्रोणं च बाह्लिकम् । दुर्योधनं च विधि-वद् रामम् आगतं अब्रवीत् ॥ BhP_10.68.017 // ते ऽति-प्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्-तमम् । तम् अर्चयित्वाभिययुः सर्वे मङ्गल-पाणयः ॥ BhP_10.68.018 // तं सङ्गम्य यथा-न्यायं गाम् अर्घ्यं च न्यवेदयन् । तेषां ये तत्-प्रभाव-ज्ञाः प्रणेमुः शिरसा बलम् ॥ BhP_10.68.019 // बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् । परस्परम् अथो रामो babhëe ऽविक्लवं वचः ॥ BhP_10.68.020 // उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः । तद् अव्यग्र-धियः श्रुत्वा कुरुध्वम् अविलम्बितम् ॥ BhP_10.68.021 // यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्य-काम्यया ॥ BhP_10.68.022 // वीर्य-शौर्य-बलोन्नद्धम् आत्म-शक्ति-समं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ BhP_10.68.023 // अहो महच् चित्रम् इदं काल-गत्या दुरत्यया । आरुरुक्षत्य् उपानद् वै शिरो मुकुट-सेवितम् ॥ BhP_10.68.024 // एते यौनेन सम्बद्धाः सह-शय्यासनाशनाः । वृष्णयस् तुल्यतां नीता अस्मद्-दत्त-नृपासनाः ॥ BhP_10.68.025 // चामर-व्यजने शङ्खम् आतपत्रं च पाण्डुरम् । किरीटम् आसनं शय्यां भुञ्जते ऽस्मद्-उपेक्षया ॥ BhP_10.68.026 // अलं यदूनां नरदेव-lächanair दातुः प्रतीपैः फणिनाम् इवामृतम् । ये ऽस्मत्-प्रसादोपचिता हि यादवा आज्ञापयन्त्य् अद्य गत-त्रपा बत ॥ BhP_10.68.027 // कथम् इन्द्रो ऽपि कुरुभिर् भीष्म-द्रोणार्जुनादिभिः । अदत्तम् अवरुन्धीत सिंह-ग्रस्तम् इवोरणः ॥ BhP_10.68.028 // BhP_10.68.029/0 श्री-बादरायणिर् उवाच जन्म-बन्धु-श्रीयोन्नद्ध- मदास् ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् ॥ BhP_10.68.029 // दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः । अवोचत् कोप-संरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ BhP_10.68.030 // नूनं नाना-मदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः । तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ BhP_10.68.031 // अहो यदून् सु-संरब्धान् कृष्णं च कुपितं शनैः । सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः ॥ BhP_10.68.032 // त इमे मन्द-मतयः कलहाभिरताः खलाः । तं माम् अवज्ञाय मुहुर् durbhëÃn मानिनो ऽब्रुवन् ॥ BhP_10.68.033 // नोग्रसेनः किल विभुर् भोज-वृष्ण्य्-अन्धकेश्वरः । शक्रादयो लोक-पाला यस्यादेशानुवर्तिनः ॥ BhP_10.68.034 // सुधर्माक्रम्यते येन पारिजातो ऽमराङ्घ्रिपः । आनीय भुज्यते सो ऽसौ न किलाध्यासनार्हणः ॥ BhP_10.68.035 // यस्य पाद-युगं साक्षाच् छ्रीर् उपास्ते ऽखिलेश्वरी । स नार्हति किल श्रीशो नरदेव-परिच्छदान् ॥ BhP_10.68.036 // यस्याङ्घ्रि-पङ्कज-रजो ऽखिल-लोक-पालैर् $ मौल्य्-उत्तमैर् धृतम् उपासित-तीर्थ-तीर्थम् & ब्रह्मा भवो ऽहम् अपि यस्य कलाः कलायाः % श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व ॥ BhP_10.68.037 //* भुञ्जते कुरुभिर् दत्तं भू-खण्डं वृष्णयः किल । उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ BhP_10.68.038 // अहो ऐश्वर्य-मत्तानां मत्तानाम् इव मानिनाम् । असम्बद्धा gi­o रुक्षाः कः सहेतानुशासीता ॥ BhP_10.68.039 // अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः । गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्-त्रयम् ॥ BhP_10.68.040 // लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः ॥ BhP_10.68.041 // जल-यानम् इवाघूर्णं गङ्गायां नगरं पतत् । आकृष्यमाणम् आलोक्य कौरवाः जात-सम्भ्रमाः ॥ BhP_10.68.042 // तम् एव शरणं जग्मुः स-कुटुम्बा जिजीविषवः । स-लक्ष्मणं पुरस्-कृत्य साम्बं präjalaya÷ प्रभुम् ॥ BhP_10.68.043 // राम रामाखिलाधार प्रभावं न विदाम ते । mƬhÃnÃæ नः कु-बुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् ॥ BhP_10.68.044 // स्थित्य्-उत्पत्त्य्-अप्ययानां त्वम् एको हेतुर् निराश्रयः । लोकान् krŬanakÃn ईश krŬatas ते वदन्ति हि ॥ BhP_10.68.045 // त्वम् एव मूर्ध्नीदम् अनन्त लीलया भू-मण्डलं बिभर्षि सहस्र-मूर्धन् । अन्ते च यः स्वात्म-निरुद्ध-विश्वः शेषे ऽद्वितीयः परिशिष्यमाणः ॥ BhP_10.68.046 // कोपस् ते ऽखिल-शिक्षार्थं न द्वेषान् न च मत्सरात् । बिभ्रतो भगवन् सत्त्वं स्थिति-पालन-तत्परः ॥ BhP_10.68.047 // नमस् ते सर्व-भूतात्मन् सर्व-शक्ति-धराव्यय । विश्व-कर्मन् नमस् ते ऽस्तु त्वां वयं शरणं गताः ॥ BhP_10.68.048 // BhP_10.68.049/0 श्री-शुक उवाच एवं प्रपन्नैः संविग्नैर् वेपमानायनैर् बलः । प्रसादितः सु-प्रसन्नो मा भैष्टेत्य् अभयं ददौ ॥ BhP_10.68.049 // दुर्योधनः पारिबर्हं कुञ्जरान् षष्टि-हायनान् । ददौ च द्वादश-शतान्य् अयुतानि तुरङ्गमान् ॥ BhP_10.68.050 // रथानां षट्-सहस्राणि रौक्माणां सूर्य-वर्चसाम् । दासीनां निष्क-कण्ठीनां सहस्रं दुहितृ-वत्सलः ॥ BhP_10.68.051 // प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः । स-सुतः स-स्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः ॥ BhP_10.68.052 // ततः प्रविष्टः स्व-पुरं हलायुधः $ समेत्य बन्धून् अनुरक्त-चेतसः & शशंस सर्वं यदु-पुङ्गवानां % मध्ये सभायां कुरुषु स्व-चेष्टितम् ॥ BhP_10.68.053 //* अद्यापि च पुरं ह्य् एतत् सूचयद् राम-विक्रमम् । समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते ॥ BhP_10.68.054 // BhP_10.69.001/0 श्री-शुक उवाच नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद्-दिदृक्षुः स्म नारदः ॥ BhP_10.69.001 // चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥ BhP_10.69.002 // इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् । पुष्पितोपवनाराम- द्विजालि-कुल-नादिताम् ॥ BhP_10.69.003 // उत्फुल्लेन्दीवराम्भोज- कह्लार-कुमुदोत्पलैः । छुरितेषु सरःसूच्चैः कूजितां हंस-सारसैः ॥ BhP_10.69.004 // प्रासाद-लक्षैर् नवभिर् जुष्टां स्फाटिक-राजतैः । महा-मरकत-प्रख्यैः स्वर्ण-रत्न-परिच्छदैः ॥ BhP_10.69.005 // विभक्त-रथ्या-पथ-चत्वरापणैः शाला-सभाभी रुचिरां सुरालयैः । संसिक्त-मार्गाङ्गन-वीथि-देहलीं पतत्-पताक-ध्वज-वारितातपाम् ॥ BhP_10.69.006 // तस्याम् अन्तः-पुरं श्रीमद् अर्चितं सर्व-धिष्ण्य-पैः । हरेः स्व-कौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ BhP_10.69.007 // तत्र षोडशभिः सद्म- सहस्रैः समलङ्कृतम् । विवेशैकतोमं शौरेः पत्नीनां भवनं महत् ॥ BhP_10.69.008 // विष्टब्धं विद्रुम-स्तम्भैर् वैदूर्य-फलकोत्तमैः । इन्द्रनील-मयैः कुड्यैर् जगत्या चाहत-त्विषा ॥ BhP_10.69.009 // वितानैर् निर्मितैस् त्वष्ट्रा मुक्ता-दाम-विलम्बिभिः । दान्तैर् आसन-पर्यङ्कैर् मण्य्-उत्तम-परिष्कृतैः ॥ BhP_10.69.010 // दासीभिर् निष्क-कण्ठीभिः सु-वासोभिर् अलङ्कृतम् । पुम्भिः स-कञ्चुकोष्णीष सु-वस्त्र-मणि-कुण्डलैः ॥ BhP_10.69.011 // रत्न-प्रदीप-निकर-द्युतिभिर् निरस्त- ध्वान्तं विचित्र-वलभीषु शिखण्डिनो ऽङ्ग । नृत्यन्ति यत्र विहितागुरु-धूपम् अक्षैर् निर्यान्तम् ईक्ष्य घन-बुद्धय उन्नदन्तः ॥ BhP_10.69.012 // तस्मिन् समान-गुण-रूप-वयः-सु-वेष- $ दासी-सहस्र-युतयानुसवं गृहिण्या & विप्रो ददर्श चमर-व्यजनेन रुक्म- % दण्डेन सात्वत-पतिं परिवीजयन्त्या ॥ BhP_10.69.013 //* तं सन्निरीक्ष्य भगवान् सहसोत्थित-श्री- $ पर्यङ्कतः सकल-धर्म-भृतां वरिष्ठः & आनम्य पाद-युगलं शिरसा किरीट- % जुष्टेन säjalir अवीविशद् आसने स्वे ॥ BhP_10.69.014 //* तस्यावनिज्य चरणौ तद्-अपः स्व-मूर्ध्ना $ बिभ्रज् जगद्-गुरुतमो ऽपि सतां पतिर् हि & ब्रह्मण्य-देव इति यद् गुण-नाम युक्तं % तस्यैव यच्-चरण-शौचम् अशेष-तीर्थम् ॥ BhP_10.69.015 //* सम्पूज्य देव-ऋषि-वर्यम् ऋषिः पुराणो $ नारायणो नर-सखो विधिनोदितेन & vÃïyÃbhibhëya मितयामृत-मिष्टया तं % प्राह प्रभो भगवते करवाम हे किम् ॥ BhP_10.69.016 //* BhP_10.69.017/0 श्री-नारद उवाच नैवाद्भुतं त्वयि विभो ऽखिल-लोक-नाथे $ मैत्री जनेषु सकलेषु दमः खलानाम् & निःश्रेयसाय हि जगत्-स्थिति-रक्षणाभ्यां % स्वैरावतार उरुगाय विदाम सुष्ठु ॥ BhP_10.69.017 //* दृष्टं तवाङ्घ्रि-युगलं जनतापवर्गं $ ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाध-बोधैः & संसार-कूप-पतितोत्तरणावलम्बं % ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ BhP_10.69.018 //* ततो ऽन्यद् आविशद् गेहं कृष्ण-पत्न्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योग-माया-विवित्सया ॥ BhP_10.69.019 // दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ BhP_10.69.020 // पृष्टश् चाविदुषेवासौ कदायातो भवान् इति । क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्-आदिभिः ॥ BhP_10.69.021 // अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् ॥ BhP_10.69.022 // तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततो ऽन्यस्मिन् गृहे ऽपश्यन् मज्जनाय कृतोद्यमम् ॥ BhP_10.69.023 // जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः । भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् ॥ BhP_10.69.024 // क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्-यतम् । एकत्र चासि-चर्माभ्यां चरन्तम् असि-वर्त्मसु ॥ BhP_10.69.025 // अश्वैर् गजइ रथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ BhP_10.69.026 // मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः । जल-krŬÃ-रतं क्वापि वारमुख्याबलावृतम् ॥ BhP_10.69.027 // कुत्रचिद् द्विज-मुख्येभ्यो ददतं गाः स्व्-अलङ्कृताः । इतिहास-पुराणानि शृण्वन्तं मङ्गलानि च ॥ BhP_10.69.028 // हसन्तं हास-कथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानम् अर्थ-कामौ च कुत्रचित् ॥ BhP_10.69.029 // ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया ॥ BhP_10.69.030 // कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ BhP_10.69.031 // पुत्राणां दुहितॄणां च काले विध्य्-उपयापनम् । दारैर् वरैस् तत्-सदृशैः कल्पयन्तं विभूतिभिः ॥ BhP_10.69.032 // प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ BhP_10.69.033 // यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराम-मठादिभिः ॥ BhP_10.69.034 // चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदु-पुङ्गवैः ॥ BhP_10.69.035 // अव्यक्त-लिन्गं प्रकृतिष्व् अन्तः-पुर-गृहादिषु । क्वचिच् चरन्तं योगेशं तत्-तद्-भाव-बुभुत्सया ॥ BhP_10.69.036 // अथोवाच हृषीकेशं नारदः प्रहसन्न् इव । योग-मायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ BhP_10.69.037 // विदाम योग-मायास् ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्-पाद-निषेवया ॥ BhP_10.69.038 // अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवन-पावनीः ॥ BhP_10.69.039 // BhP_10.69.040/0 श्री-भगवान् उवाच ब्रह्मन् धन्नस्य वक्ताहं कर्ता तद्-अनुमोदिता । तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ BhP_10.69.040 // BhP_10.69.041/0 श्री-शुक उवाच इत्य् आचरन्तं सद्-धर्मान् पावनान् गृह-मेधिनाम् । तम् एव सर्व-गेहेषु सन्तम् एकं ददर्श ह ॥ BhP_10.69.041 // कृष्णस्यानन्त-वीर्यस्य योग-माया-महोदयम् । मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जात-कौतुकः ॥ BhP_10.69.042 // इत्य् अर्थ-काम-धर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ ॥ BhP_10.69.043 // एवं मनुष्य-पदवीम् अनुवर्तमानो नारायणो ऽखिल-भवाय गृहीत-शक्तिः । रेमे ऽण्ग षोडश-सहस्र-वराङ्गनानां स-vrŬa-सौहृद-निरीक्षण-हास-जुष्टः ॥ BhP_10.69.044 // यानीह विश्व-विलयोद्भव-वृत्ति-हेतुः $ कर्माण्य् अनन्य-विषयाणि हरीश् चकार & यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा % भक्तिर् भवेद् भगवति ह्य् अपवर्ग-मार्गे ॥ BhP_10.69.045 //* BhP_10.70.001/0 श्री-शुक उवाच अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतो ऽशपन् । गृहीत-कण्ठ्यः पतिभिर् माधव्यो विरहातुराः ॥ BhP_10.70.001 // वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः । गायत्स्व् अलिष्व् अनिद्राणि मन्दार-वन-वायुभिः ॥ BhP_10.70.002 // मुहूर्तं तं तु वैदर्भी नामृष्यद् अति-शोभनम् । परिरम्भण-विश्लेषात् प्रिय-बाह्व्-अन्तरं गता ॥ BhP_10.70.003 // ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः । दध्यौ प्रसन्न-करण आत्मानं तमसः परम् ॥ BhP_10.70.004 // एकं स्वयं-ज्योतिर् अनन्यम् अव्ययं स्व-संस्थया नित्य-निरस्त-कल्मषम् । ब्रह्माख्यम् अस्योद्भव-नाश-हेतुभिः स्व-शक्तिभिर् लक्षित-भाव-निर्वृतिम् ॥ BhP_10.70.005 // अथाप्लुतो ऽम्भस्य् अमले यथा-विधि $ क्रिया-कलापं परिधाय वाससी & चकार सन्ध्योपगमादि सत्तमो % हुतानलो ब्रह्म जजाप वाग्-यतः ॥ BhP_10.70.006 //* उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् ॥ BhP_10.70.007 // धेनूनां रुक्म-शृङ्गीनां साध्वीनां मौक्तिक-स्रजाम् । पयस्विनीनां गृष्टीनां स-वत्सानां सु-वाससाम् ॥ BhP_10.70.008 // ददौ रूप्य-खुराग्राणां क्षौमाजिन-तिलैः सह । अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ BhP_10.70.009 // गो-विप्र-देवता-वृद्ध- गुरून् भूतानि सर्वशः । नमस्कृत्यात्म-सम्भूतीर् मङ्गलानि समस्पृशत् ॥ BhP_10.70.010 // आत्मानं भूषयाम् आस नर-लोक-विभूषणम् । वासोभिर् भूषणैः स्वीयैर् दिव्य-स्रग्-अनुलेपनैः ॥ BhP_10.70.011 // अवेक्ष्याज्यं तथादर्शं गो-वृष-द्विज-देवताः । कामांश् च सर्व-वर्णानां पौरान्तः-पुर-चारिणाम् । प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ BhP_10.70.012 // संविभज्याग्रतो विप्रान् स्रक्-ताम्बूलानुलेपनैः । सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् ॥ BhP_10.70.013 // तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् । सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितो ऽग्रतः ॥ BhP_10.70.014 // गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् । सात्यक्य्-उद्धव-संयुक्तः पूर्वाद्रिम् इव भास्करः ॥ BhP_10.70.015 // ईक्षितो ऽन्तः-पुर-स्त्रीणां स-vrŬa-प्रेम-वीक्षितैः । कृच्छ्राद् विसृष्टो निरगाज् जात-हासो हरन् मनः ॥ BhP_10.70.016 // सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः । प्राविशद् यन्-निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः ॥ BhP_10.70.017 // तत्रोपविस्तः परमासने विभुर् बभौ स्व-भासा ककुभो ऽवभासयन् । वृतो नृ-सिंहैर् यदुभिर् यदूत्तमो यथोडु-राजो दिवि तारका-गणैः ॥ BhP_10.70.018 // तत्रोपमन्त्रिणो राजन् नाना-हास्य-रसैर् विभुम् । उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् ॥ BhP_10.70.019 // मृदङ्ग-वीणा-मुरज- वेणु-ताल-दर-स्वनैः । ननृतुर् जगुस् तुष्टुवुश् च सूत-मागध-वन्दिनः ॥ BhP_10.70.020 // तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्म-वादिनः । पूर्वेषां पुण्य-यशसां राज्ञां चाकथयन् कथाः ॥ BhP_10.70.021 // तत्रैकः पुरुषो राजन्न् आगतो ऽपूर्व-दर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ BhP_10.70.022 // स नमस्कृत्य कृष्णाय परेशाय k­täjali÷ / राज्ञाम् आवेदयद् दुःखं जरासन्ध-निरोध-जम् ॥ BhP_10.70.023 // ये च दिग्-विजये तस्य सन्नतिं न ययुर् नृपाः । प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे ॥ BhP_10.70.024 // BhP_10.70.025/0 राजान ऊचुः कृष्ण कृष्णाप्रमेयात्मन् प्रपन्न-भय-भञ्जन । वयं त्वां शरणं यामो भव-भीताः पृथग्-धियः ॥ BhP_10.70.025 // लोको विकर्म-निरतः कुशले प्रमत्तः $ कर्मण्य् अयं त्वद्-उदिते भवद्-अर्चने स्वे & यस् तावद् अस्य बलवान् इह जीविताशां % सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ BhP_10.70.026 //* लोके bhavä जगद्-इनः कलयावतीर्णः $ सद्-रक्षणाय खल-निग्रहणाय चान्यः & कश्चित् त्वदीयम् अतियाति निदेशम् ईश % किं वा जनः स्व-कृतम् ऋच्छति तन् न विद्मः ॥ BhP_10.70.027 //* स्वप्नायितं नृप-सुखं पर-तन्त्रम् ईश $ शश्वद्-भयेन मृतकेन धुरं वहामः & हित्वा तद् आत्मनि सुखं त्वद्-अनीह-लभ्यं % क्लिश्यामहे ऽति-कृपणास् तव माययेह ॥ BhP_10.70.028 //* तन् नो भवान् प्रणत-शोक-हराङ्घ्रि-युग्मो $ बद्धान् वियुङ्क्ष्व मगधाह्वय-कर्म-पाशात् & यो भू-भुजो ऽयुत-मतङ्गज-वीर्यम् एको % बिभ्रद् रुरोध भवने मृग-rì इवावीः ॥ BhP_10.70.029 //* यो वै त्वया द्वि-नव-कृत्व उदात्त-चक्र $ भग्नो मृधे खलु भवन्तम् अनन्त-वीर्यम् & जित्वा नृ-लोक-निरतं सकृद् Ƭha-दर्पो % युष्मत्-प्रजा रुजति नो ऽजित तद् विधेहि ॥ BhP_10.70.030 //* BhP_10.70.031/0 दूत उवाच इति मागध-संरुद्धा भवद्-दर्शन-कङ्क्षिणः । प्रपन्नाः पाद-मूलं ते दीनानां शं विधीयताम् ॥ BhP_10.70.031 // BhP_10.70.032/0 श्री-शुक उवाच राज-दूते ब्रुवत्य् एवं देवर्षिः परम-द्युतिः । बिभ्रत् पिङ्ग-जटा-भारं प्रादुरासीद् यथा रविः ॥ BhP_10.70.032 // तं दृष्ट्वा भगवान् कृष्णः सर्व-लोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा स-सभ्यः सानुगो मुदा ॥ BhP_10.70.033 // सभाजयित्वा विधि-वत् कृतासन-परिग्रहम् । babhëe सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ BhP_10.70.034 // अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतो-भयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ BhP_10.70.035 // न हि ते ऽविदितं किञ्चिल् लोकेष्व् ईश्वर-कर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ BhP_10.70.036 // BhP_10.70.037/0 श्री-नारद उवाच दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्व-सृजश् च मायिनः । भूतेषु भूमंश् चरतः स्व-शक्तिभिर् वह्नेर् इव च्छन्न-रुचो न मे ऽद्भुतम् ॥ BhP_10.70.037 // तवेहितं को ऽर्हति साधु वेदितुं स्व-माययेदं सृजतो नियच्छतः । यद् विद्यमानात्मतयावभासते तस्मै नमस् ते स्व-विलक्षणात्मने ॥ BhP_10.70.038 // जीवस्य यः संसरतो विमोक्षणं न जानतो ऽनर्थ-वहाच् छरीरतः । लीलावतारैः स्व-यशः प्रदीपकं प्राज्वालयत् त्वा तम् अहं प्रपद्ये ॥ BhP_10.70.039 // अथाप्य् आश्रावये ब्रह्म नर-लोक-विडम्बनम् । राज्ञः पैतृ-ष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ BhP_10.70.040 // यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्य-कामो नृपतिस् तद् भवान् अनुमोदताम् ॥ BhP_10.70.041 // तस्मिन् देव क्रतु-वरे भवन्तं वै सुरादयः । दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः ॥ BhP_10.70.042 // श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते ऽन्ते-वसायिनः । तव ब्रह्म-मयस्येश किम् उतेक्षाभिमर्शिनः ॥ BhP_10.70.043 // यस्यामलं दिवि यशः प्रथितं रसायां $ भूमौ च ते भुवन-मङ्गल दिग्-वितानम् & मन्दाकिनीति दिवि भोगवतीति चाधो % गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ BhP_10.70.044 //* BhP_10.70.045/0 श्री-शुक उवाच तत्र तेष्व् आत्म-पक्षेष्व् a- गृणत्सु विजिगीषया । वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः ॥ BhP_10.70.045 // BhP_10.70.046/0 श्री-भगवान् उवाच त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थ-तत्त्व-वित् । अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ BhP_10.70.046 // इत्य् उपामन्त्रितो भर्त्रा सर्व-ज्ञेनापि मुग्ध-वत् । निदेशं शिरसाधाय उद्धवः pratyabhëata ॥ BhP_10.70.047 // BhP_10.71.001/0 श्री-शुक उवाच इत्य् उदीरितम् आकर्ण्य देवऋषेर् उद्धवो ऽब्रवीत् । सभ्यानां मतम् आज्ञाय कृष्णस्य च महा-मतिः ॥ BhP_10.71.001 // BhP_10.71.002/0 श्री-उद्धव उवाच यद् उक्तम् ऋषिना देव साचिव्यं यक्ष्यतस् त्वया । कार्यं पैतृ-ष्वस्रेयस्य रक्षा च शरणैषिणाम् ॥ BhP_10.71.002 // यष्टव्यम् राजसूयेन दिक्-चक्र-जयिना विभो । अतो जरा-सुत-जय उभयार्थो मतो मम ॥ BhP_10.71.003 // अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति । यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ BhP_10.71.004 // स वै दुर्विषहो राजा नागायुत-समो बले । बलिनाम् अपि चान्येषां भीमं सम-बलं विना ॥ BhP_10.71.005 // द्वै-रथे स तु जेतव्यो मा शताक्षौहिणी-युतः । ब्राह्मण्यो ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् ॥ BhP_10.71.006 // ब्रह्म-वेष-धरो गत्वा तं भिक्षेत वृकोदरः । हनिष्यति न सन्देहो द्वै-रथे तव सन्निधौ ॥ BhP_10.71.007 // निमित्तं परम् ईशस्य विश्व-सर्ग-निरोधयोः । हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव ॥ BhP_10.71.008 // गायन्ति ते विशद-कर्म गृहेषु देव्यो $ राज्ञां स्व-शत्रु-वधम् आत्म-विमोक्षणं च & गोप्यश् च कुञ्जर-पतेर् जनकात्मजायाः % पित्रोश् च लब्ध-शरणा मुनयो वयं च ॥ BhP_10.71.009 //* जरासन्ध-वधः कृष्ण भूर्य्-अर्थायोपकल्पते । प्रायः पाक-विपाकेन तव चाभिमतः क्रतुः ॥ BhP_10.71.010 // BhP_10.71.011/0 श्री-शुक उवाच इत्य् उद्धव-वचो राजन् सर्वतो-भद्रम् अच्युतम् । देवर्षिर् यदु-वृद्धाश् च कृष्णश् च प्रत्यपूजयन् ॥ BhP_10.71.011 // अथादिशत् प्रयाणाय भगवान् देवकी-सुतः । भृत्यान् दारुक-जैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ BhP_10.71.012 // निर्गमय्यावरोधान् स्वान् स-सुतान् स-परिच्छदान् । सङ्कर्षणम् अनुज्ञाप्य यदु-राजं च शत्रु-हन् । सूतोपनीतं स्व-रथम् आरुहद् गरुड-ध्वजम् ॥ BhP_10.71.013 // ततो रथ-द्विप-भट-सादि-नायकैः $ करालया परिवृत आत्म-सेनया & मृदङ्ग-भेर्य्-आनक-शङ्ख-गोमुखैः % प्रघोष-घोषित-ककुभो निरक्रमत् ॥ BhP_10.71.014 //* नृ-वाजि-käcana-शिबिकाभिर् अच्युतं सहात्मजाः पतिम् अनु सु-व्रता ययुः । वराम्बराभरण-विलेपन-स्रजः सु-संवृता नृभिर् असि-चर्म-पाणिभिः ॥ BhP_10.71.015 // नरोष्ट्र-गो-महिष-खराश्वतर्य्-अनः $ करेणुभिः परिजन-वार-योषितः & स्व्-अलङ्कृताः कट-कुटि-कम्बलाम्बराद्य्- % उपस्करा ययुर् अधियुज्य सर्वतः ॥ BhP_10.71.016 //* बलं बृहद्-ध्वज-पट-छत्र-चामरैर् $ वरायुधाभरण-किरीट-वर्मभिः & दिवांशुभिस् तुमुल-रवं बभौ रवेर् % यथार्णवः क्षुभित-तिमिङ्गिलोर्मिभिः ॥ BhP_10.71.017 //* अथो मुनिर् यदु-पतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्-व्यवसितम् आहृतार्हणो मुकुन्द-सन्दरशन-निर्वृतेन्द्रियः ॥ BhP_10.71.018 // राज-दूतम् उवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ BhP_10.71.019 // इत्य् उक्तः प्रस्थितो दूतो यथा-वद् अवदन् नृपान् । ते ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः ॥ BhP_10.71.020 // आनर्त-सौवीर-मरूंस् तीर्त्वा विनशनं हरिः । गिरीन् नदीर् अतीयाय पुर-ग्राम-व्रजाकरान् ॥ BhP_10.71.021 // ततो दृषद्वतीं तीर्त्वा मुकुन्दो ऽथ सरस्वतीम् । पञ्चालान् अथ मत्स्यांश् च शक्र-प्रस्थम् अथागमत् ॥ BhP_10.71.022 // तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृनाम् । अजात-शत्रुर् निरगात् सोपध्यायः सुहृद्-वृतः ॥ BhP_10.71.023 // गीत-वादित्र-घोषेण ब्रह्म-घोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः ॥ BhP_10.71.024 // दृष्ट्वा विक्लिन्न-हृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजे ऽथ पुनः पुनः ॥ BhP_10.71.025 // दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्द-गात्रं नृ-पतिर् हताशुभः । लेभे परां निर्वृतिम् अश्रु-लोचनो हृष्यत्-तनुर् विस्मृत-लोक-विभ्रमः ॥ BhP_10.71.026 // तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेम-जलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्ध-bëpÃ÷ परिरेभिरे ऽच्युतम् ॥ BhP_10.71.027 // अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः । मानिनो मानयाम् आस कुरु-सृञ्जय-कैकयान् ॥ BhP_10.71.028 // सूत-मागध-गन्धर्वा वन्दिनश् चोपमन्त्रिणः । मृदङ्ग-शङ्ख-पटह वीणा-पणव-गोमुखैः । ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः ॥ BhP_10.71.029 // एवं सुहृद्भिः पर्यस्तः पुण्य-श्लोक-शिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ BhP_10.71.030 // संसिक्त-वर्त्म करिणां मद-गन्ध-तोयैश् $ चित्र-ध्वजैः कनक-तोरण-पूर्ण-कुम्भैः & मृष्टात्मभिर् नव-दुकूल-विभूषण-स्रग्- % गन्धैर् नृभिर् युवतिभिश् च विराजमानम् ॥ BhP_10.71.031 //* उद्दीप्त-दीप-बलिभिः प्रति-सद्म जाल $ निर्यात-धूप-रुचिरं विलसत्-पताकम् & मूर्धन्य-हेम-कलशै रजतोरु-शृङ्गैर् % जुष्टं ददर्श भवनैः कुरु-राज-धाम ॥ BhP_10.71.032 //* प्राप्तं निशम्य नर-लोचन-पान-पात्रम् $ औत्सुक्य-विश्लथित-केश-दुकूल-बन्धाः & सद्यो विसृज्य गृह-कर्म पतींश् च तल्पे % द्रष्टुं ययुर् युवतयः स्म नरेन्द्र-मार्गे ॥ BhP_10.71.033 //* तस्मिन् सु-सङ्कुल इभाश्व-रथ-द्विपद्भिः $ कृष्णम् स-भार्यम् उपलभ्य g­hÃdhirƬhÃ÷ & नार्यो विकीर्य कुसुमैर् मनसोपगुह्य % सु-स्वागतं विदधुर् उत्स्मय-वीक्षितेन ॥ BhP_10.71.034 //* ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्द-पत्नीस् $ तारा यथोडुप-सहाः किम् अकार्य् अमूभिः & यच् चक्षुषां पुरुष-मौलिर् उदार-हास % लीलावलोक-कलयोत्सवम् आतनोति ॥ BhP_10.71.035 //* तत्र तत्रोपसङ्गम्य पौरा मङ्गल-पाणयः । चक्रुः सपर्यां कृष्णाय श्रेणी-मुख्या हतैनसः ॥ BhP_10.71.036 // अन्तः-पुर-जनैः प्रीत्या मुकुन्दः फुल्ल-लोचनैः । स-सम्भ्रमैर् अभ्युपेतः प्राविशद् राज-मन्दिरम् ॥ BhP_10.71.037 // पृथा विलोक्य भ्रात्रेयं कृष्णं त्रि-भुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात् स-स्नुषा परिषस्वजे ॥ BhP_10.71.038 // गोविन्दं गृहम् आनीय देव-देवेशम् आदृतः । पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ BhP_10.71.039 // पितृ-स्वसुर् गुरु-स्त्रीणां कृष्णश् चक्रे ऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ BhP_10.71.040 // श्वशृवा सञ्चोदिता कृष्णा कृष्ण-पत्नीश् च सर्वशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ BhP_10.71.041 // कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश् चाभ्यागता यास् तु वासः-स्रङ्-मण्डनादिभिः ॥ BhP_10.71.042 // सुखं निवासयाम् आस धर्म-राजो जनार्दनम् । स-सैन्यं सानुगामत्यं स-भार्यं च नवं नवम् ॥ BhP_10.71.043 // तर्पयित्वा खाण्डवेन वह्निं फाल्गुन-संयुतः । मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ BhP_10.71.044 // उवास कतिचिन् मासान् राज्ञः प्रिय-चिकीर्षया । विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः ॥ BhP_10.71.045 // BhP_10.72.001/0 श्री-शुक उवाच एकदा तु सभा-मध्य आस्थितो मुनिभिर् वृतः । ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः ॥ BhP_10.72.001 // आचार्यैः कुल-वृद्धैश् च ज्ञाति-सम्बन्धि-बान्धवैः । शृण्वताम् एव चैतेषाम् Ãbhëyedam उवाच ह ॥ BhP_10.72.002 // BhP_10.72.003/0 श्री-युधिष्ठिर उवाच क्रतु-राजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ BhP_10.72.003 // त्वत्-पादुके अविरतं परि ये चरन्ति $ ध्यायन्त्य् अभद्र-नशने शुचयो गृणन्ति & विन्दन्ति ते कमल-नाभ भवापवर्गम् % आशासते यदि त आशिष ईश नान्ये ॥ BhP_10.72.004 //* तद् देव-देव भवतश् चरणारविन्द- $ सेवानुभावम् इह पश्यतु लोक एषः & ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां % निष्ठां प्रदर्शय विभो कुरु-सृञ्जयानाम् ॥ BhP_10.72.005 //* न ब्रह्मणः स्व-पर-भेद-मतिस् तव स्यात् $ सर्वात्मनः सम-दृशः स्व-सुखानुभूतेः & संसेवतां सुर-तरोर् इव ते प्रसादः % सेवानुरूपम् उदयो न विपर्ययो ऽत्र ॥ BhP_10.72.006 //* BhP_10.72.007/0 श्री-भगवान् उवाच सम्यग् व्यवसितं राजन् भवता शत्रु-कर्शन । कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति ॥ BhP_10.72.007 // ऋषीणां पितृ-देवानां सुहृदाम् अपि नः प्रभो । सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतु-rì अयम् ॥ BhP_10.72.008 // विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्व-सम्भारान् आहरस्व महा-क्रतुम् ॥ BhP_10.72.009 // एते ते भ्रातरो राजंल् लोक-पालांश-सम्भवाः । जितो ऽस्म्य् आत्मवता ते ऽहं दुर्जयो यो ऽकृतात्मभिः ॥ BhP_10.72.010 // न कश्चिन् मत्-परं लोके तेजसा यशसा श्रिया । विभूतिभिर् वाभिभवेद् देवो ऽपि किम् उ पार्थिवः ॥ BhP_10.72.011 // BhP_10.72.012/0 श्री-शुक उवाच निशम्य भगवद्-गीतं प्रीतः फुल्ल-मुखाम्बुजः । भ्रातॄन् दिग्-विजये ऽयुङ्क्त विष्णु-तेजोपबृंहितान् ॥ BhP_10.72.012 // सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ BhP_10.72.013 // ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा । अजात-शत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ BhP_10.72.014 // श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः । आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ BhP_10.72.015 // भीमसेनो ऽर्जुनः कृष्णो ब्रह्म-लिन्ग-धरास् त्रयः । जग्मुर् गिरिव्रजं तात बृहद्रथ-सुतो यतः ॥ BhP_10.72.016 // ते गत्वातिथ्य-वेलायां गृहेषु गृह-मेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्म-लिङ्गिनः ॥ BhP_10.72.017 // राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् । तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे ॥ BhP_10.72.018 // किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः । किं न देयं वदान्यानां कः परः सम-दर्शिनाम् ॥ BhP_10.72.019 // यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ BhP_10.72.020 // हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः । व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ BhP_10.72.021 // BhP_10.72.022/0 श्री-शुक उवाच स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्या-हतैर् अपि । राजन्य-बन्धून् विज्ञाय दृष्ट-पूर्वान् अचिन्तयत् ॥ BhP_10.72.022 // राजन्य-बन्धवो ह्य् एते ब्रह्म-लिङ्गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् ॥ BhP_10.72.023 // बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा । ऐश्वर्याद् भ्रंशितस्यापि विप्र-व्याजेन विष्णुना ॥ BhP_10.72.024 // श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विज-रूपिणे । जानन्न् अपि महीम् प्रादाद् वार्यमाणो ऽपि दैत्य-रा॥ BhP_10.72.025 // जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्र-बन्धुना । देहेन पतमानेन नेहता विपुलं यशः ॥ BhP_10.72.026 // इत्य् उदार-मतिः प्राह कृष्णार्जुन-वृकोदरान् । हे विप्रा व्रियतां कामो ददाम्य् आत्म-शिरो ऽपि वः ॥ BhP_10.72.027 // BhP_10.72.028/0 श्री-भगवान् उवाच युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्य-काङ्क्षिणः ॥ BhP_10.72.028 // असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् । अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ BhP_10.72.029 // एवम् आवेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ BhP_10.72.030 // न त्वया भीरुणा योत्स्ये युधि विक्लव-तेजसा । मथुरां स्व-पुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ BhP_10.72.031 // अयं तु वयसातुल्यो नाति-सत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस् तुल्य-बलो मम ॥ BhP_10.72.032 // इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः ॥ BhP_10.72.033 // ततः समेखले वीरौ संयुक्ताव् इतरेतरम् । जघ्नतुर् वज्र-कल्पाभ्यां गदाभ्यां रण-दुर्मदौ ॥ BhP_10.72.034 // मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च । चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः ॥ BhP_10.72.035 // ततश् चट-चटा-शब्दो वज्र-निष्पेस-सन्निभः । गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः ॥ BhP_10.72.036 // ते वै गदे भुज-जवेन निपात्यमाने $ अन्योन्यतो ऽंस-कटि-पाद-करोरु-जत्रुम् & चूर्णी-बभूवतुर् उपेत्य यथार्क-शाखे % संयुध्यतोर् द्विरदयोर् इव दीप्त-मन्व्योः ॥ BhP_10.72.037 //* इत्थं तयोः प्रहतयोर् गदयोर् नृ-वीरौ $ क्रुद्धौ स्व-मुष्टिभिर् अयः-स्परशैर् अपिष्टाम् & शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् % निर्घात-वज्र-परुषस् तल-tìanottha÷ ॥ BhP_10.72.038 //* तयोर् एवं प्रहरतोः सम-शिक्षा-बलौजसोः । निर्विशेषम् अभूद् युद्धम् अक्षीण-जवयोर् नृप ॥ BhP_10.72.039 // शत्रोर् जन्म-मृती vidvä जीवितं च जरा-कृतम् । पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः ॥ BhP_10.72.040 // सञ्चिन्त्यारी-वधोपायं भीमस्यामोघ-दर्शनः । दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया ॥ BhP_10.72.041 // तद् विज्ञाय महा-सत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयाम् आस भू-तले ॥ BhP_10.72.042 // एकम् पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः । गुदतः पाटयाम् आस शाखम् इव महा-गजः ॥ BhP_10.72.043 // एक-पादोरु-वृषण- कटि-पृष्ठ-स्तनांसके । एक-बाह्व्-अक्षि-भ्रू-कर्णे शकले ददृशुः प्रजाः ॥ BhP_10.72.044 // हाहा-कारो महान् आसीन् निहते मगधेश्वरे । पूजयाम् आसतुर् भीमं परिरभ्य जयाच्यतौ ॥ BhP_10.72.045 // सहदेवं तत्-तनयं भगवान् भूत-भावनः । अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः । मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये ॥ BhP_10.72.046 // BhP_10.73.001/0 श्री-शुक उवाच अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः । ते निर्गता गिरिद्रोण्यां मलिना मल-वाससः ॥ BhP_10.73.001 // क्षुत्-क्षामाः शुष्क-वदनाः संरोध-परिकर्शिताः । ददृशुस् ते घन-श्यामं पीत-कौशेय-वाससम् ॥ BhP_10.73.002 // श्रीवत्साङ्कं चतुर्-बाहुं पद्म-गर्भारुणेक्षणम् । चारु-प्रसन्न-वदनं स्फुरन्-मकर-कुण्डलम् ॥ BhP_10.73.003 // पद्म-हस्तं गदा-शङ्ख रथाङ्गैर् उपलक्षितम् । किरीट-हार-कटक- कटि-sÆtrÃÇgadäcitam // BhP_10.73.004 // भ्राजद्-वर-मणि-ग्रीवं निवीतं वन-मालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ BhP_10.73.005 // जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर् हत-पाप्मानो मूर्धभिः पादयोर् हरेः ॥ BhP_10.73.006 // कृष्ण-सन्दर्शनाह्लाद ध्वस्त-संरोधन-क्लमाः । प्रशशंसुर् हृषीकेशं गीर्भिः präjalayo नृपाः ॥ BhP_10.73.007 // BhP_10.73.008/0 राजान ऊचुः नमस् ते देव-देवेश प्रपन्नार्ति-हराव्यय । प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोर-संसृतेः ॥ BhP_10.73.008 // नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्य-च्युतिर् विभो ॥ BhP_10.73.009 // राज्यैश्वर्य-मदोन्नद्धो न श्रेयो विन्दते नृपः । त्वन्-माया-मोहितो ऽनित्या मन्यते सम्पदो ऽचलाः ॥ BhP_10.73.010 // मृग-तृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते ॥ BhP_10.73.011 // वयं पुरा श्री-मद-नष्ट-दृष्टयो जिगीषयास्या इतरेतर-स्पृधः । घ्नन्तः प्रजाः स्वा अति-निर्घृणाः प्रभो मृत्युं पुरस् त्वाविगणय्य दुर्मदाः ॥ BhP_10.73.012 // त एव कृष्णाद्य गभीर-रंहसा दुरन्ते-वीर्येण विचालिताः श्रियः । कालेन तन्वा भवतो ऽनुकम्पया विनष्ट-दर्पाश् चरणौ स्मराम ते ॥ BhP_10.73.013 // अथो न राज्यम् मृग-तृष्णि-रूपितं देहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभो क्रिया-फलं प्रेत्य च कर्ण-रोचनम् ॥ BhP_10.73.014 // तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ BhP_10.73.015 // कृष्णाय वासुदेवाय हरये परमात्मने । प्रणत-क्लेश-नाशाय गोविन्दाय नमो नमः ॥ BhP_10.73.016 // BhP_10.73.017/0 श्री-शुक उवाच संस्तूयमानो भगवान् राजभिर् मुक्त-बन्धनैः । तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा ॥ BhP_10.73.017 // BhP_10.73.018/0 श्री-भगवान् उवाच अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे । सु-दृढा जायते भक्तिर् bìham आशंसितं तथा ॥ BhP_10.73.018 // दिष्ट्या व्यवसितं भूपा भवन्त ऋत-bhëiïa÷ / श्रीय्-ऐश्वर्य-मदोन्नाहं पश्य उन्मादकं नृणाम् ॥ BhP_10.73.019 // हैहयो नहुषो वेणो रावणो नरको ऽपरे । श्री-मदाद् भ्रंशिताः स्थानाद् देव-दैत्य-नरेश्वराः ॥ BhP_10.73.020 // भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्त-वत् । मां यजन्तो ऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ ॥ BhP_10.73.021 // सन्तन्वन्तः प्रजा-तन्तून् सुखं दुःखं भवाभवौ । प्राप्तं प्राप्तं च सेवन्तो मच्-चित्ता विचरिष्यथ ॥ BhP_10.73.022 // उदासीनाश् च देहादाव् आत्मारामा धृत-व्रताः । मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ ॥ BhP_10.73.023 // BhP_10.73.024/0 श्री-शुक उवाच इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः । तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जन-कर्मणि ॥ BhP_10.73.024 // सपर्यां कारयाम् आस सहदेवेन भारत । नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्-विलेपनैः ॥ BhP_10.73.025 // भोजयित्वा वरान्नेन सु-स्नातान् समलङ्कृतान् । भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः ॥ BhP_10.73.026 // ते पूजिता मुकुन्देन राजानो मृष्ट-कुण्डलाः । विरेजुर् मोचिताः क्लेशात् प्रावृड्-अन्ते यथा ग्रहाः ॥ BhP_10.73.027 // रथान् सद्-अश्वान् आरोप्य मणि-käcana-भूषितान् । प्रीणय्य सुनृतैर् वाक्यैः स्व-देशान् प्रत्ययापयत् ॥ BhP_10.73.028 // त एवं मोचिताः कृच्छ्रात् कृष्णेन सु-महात्मना । ययुस् तम् एव ध्यायन्तः कृतानि च जगत्-पतेः ॥ BhP_10.73.029 // जगदुः प्रकृतिभ्यस् ते महा-पुरुष-चेष्टितम् । यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः ॥ BhP_10.73.030 // जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ BhP_10.73.031 // गत्वा ते खाण्डव-प्रस्थं शङ्खान् दध्मुर् जितारयः । हर्षयन्तः स्व-सुहृदो दुर्हृदां चासुखावहाः ॥ BhP_10.73.032 // तच् छ्रुत्वा प्रीत-मनस इन्द्रप्रस्थ-निवासिनः । मेनिरे मागधं शान्तं राजा चाप्त-मनोरथः ॥ BhP_10.73.033 // अभिवन्द्याथ राजानं भीमार्जुन-जनार्दनाः । सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् ॥ BhP_10.73.034 // निशम्य धर्म-राजस् तत् केशवेनानुकम्पितम् । आनन्दाश्रु-कलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ BhP_10.73.035 // BhP_10.74.001/0 श्री-शुक उवाच एवं युधिष्ठिरो राजा जरासन्ध-वधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् ॥ BhP_10.74.001 // BhP_10.74.002/0 श्री-युधिष्ठिर उवाच ये स्युस् त्रै-लोक्य-गुरवः सर्वे लोका महेश्वराः । वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् ॥ BhP_10.74.002 // स भवान् अरविन्दाक्षो दीनानाम् ईश-मानिनाम् । धत्ते ऽनुशासनं भूमंस् तद् अत्यन्त-विडम्बनम् ॥ BhP_10.74.003 // न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः ॥ BhP_10.74.004 // न वै ते ऽजित भक्तानां ममाहम् इति माधव । त्वं तवेति च नाना-धीः पशूनाम् इव वैकृती ॥ BhP_10.74.005 // BhP_10.74.006/0 श्री-शुक उवाच इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्म-वादिनः ॥ BhP_10.74.006 // द्वैपायनो भरद्वाजः सुमन्तुर् गोतमो ऽसितः । वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः ॥ BhP_10.74.007 // विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च ॥ BhP_10.74.008 // अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनो ऽकृतव्रणः ॥ BhP_10.74.009 // उपहूतास् तथा चान्ये द्रोण-भीष्म-कृपादयः । dh­tarëÂra÷ सह-सुतो विदुरश् च महा-मतिः ॥ BhP_10.74.010 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञ-दिदृक्षवः । तत्रेयुः सर्व-राजानो राज्ञां प्रकृतयो नृप ॥ BhP_10.74.011 // ततस् ते देव-यजनं ब्राह्मणाः स्वर्ण-लाङ्गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ BhP_10.74.012 // हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोक-पाला विरिञ्चि-भव-संयुताः ॥ BhP_10.74.013 // स-गणाः सिद्ध-गन्धर्वा विद्याधर-महोरगाः । मुनयो यक्ष-रक्षांसि खग-किन्नर-चारणाः ॥ BhP_10.74.014 // राजानश् च समाहूता राज-पत्न्यश् च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डु-सुतस्य वै । मेनिरे कृष्ण-भक्तस्य सूपपन्नम् अविस्मिताः ॥ BhP_10.74.015 // अयाजयन् महा-राजं याजका देव-वर्चसः । राजसूयेन विधि-वत् प्रचेतसम् इवामराः ॥ BhP_10.74.016 // सूत्ये ऽहन्य् अवनी-पालो याजकान् सदसस्-पतीन् । अपूजयन् महा-भागान् यथा-वत् सु-समाहितः ॥ BhP_10.74.017 // सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभा-सदः । नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् ॥ BhP_10.74.018 // अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः । एष वै देवताः सर्वा देश-काल-धनादयः ॥ BhP_10.74.019 // यद्-आत्मकम् इदं विश्वं क्रतवश् च यद्-आत्मकाः । अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्-परः ॥ BhP_10.74.020 // एक एवाद्वितीयो ऽसाव् ऐतद्-आत्म्यम् इदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः ॥ BhP_10.74.021 // विविधानीह कर्माणि जनयन् यद्-अवेक्षया । ईहते यद् अयं सर्वः श्रेयो धर्मादि-लक्षणम् ॥ BhP_10.74.022 // तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत् सर्व-भूतानाम् आत्मनश् चार्हणं भवेत् ॥ BhP_10.74.023 // सर्व-भूतात्म-भूताय कृष्णायानन्य-दर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता ॥ BhP_10.74.024 // इत्य् उक्त्वा सहदेवो ऽभूत् तूष्णीं कृष्णानुभाव-वित् । तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः ॥ BhP_10.74.025 // श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभा-सदाम् । समर्हयद् धृषीकेशं प्रीतः प्रणय-विह्वलः ॥ BhP_10.74.026 // तत्-पादाव् अवनिज्यापः शिरसा लोक-पावनीः । स-भार्यः सानुजामात्यः स-कुटुम्बो वहन् मुदा ॥ BhP_10.74.027 // वासोभिः पीत-कौषेयैर् भूषणैश् च महा-धनैः । अर्हयित्वाश्रु-पूर्णाक्षो नाशकत् समवेक्षितुम् ॥ BhP_10.74.028 // इत्थं सभाजितं वीक्ष्य सर्वे präjalayo जनाः । नमो जयेति नेमुस् तं निपेतुः पुष्प-वृष्टयः ॥ BhP_10.74.029 // इत्थं निशम्य दमघोष-सुतः स्व-पीठाद् $ उत्थाय कृष्ण-गुण-वर्णन-जात-मन्युः & उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी % संश्रावयन् भगवते परुषाण्य् अभीतः ॥ BhP_10.74.030 //* ईशो दुरत्ययः काल इति सत्यवती स्रुतिः । वृद्धानाम् अपि यद् बुद्धिर् बाल-वाक्यैर् विभिद्यते ॥ BhP_10.74.031 // यूयं पात्र-विदां श्रेष्ठा मा मन्ध्वं बाल-bhëÅtam । सदसस्-पतयः सर्वे कृष्णो यत् सम्मतो ऽर्हणे ॥ BhP_10.74.032 // तपो-विद्या-व्रत-धरान् ज्ञान-विध्वस्त-कल्मषान् । परमऋषीन् ब्रह्म-निष्ठांल् लोक-पालैश् च पूजितान् ॥ BhP_10.74.033 // सदस्-पतीन् अतिक्रम्य गोपालः कुल-पांसनः । यथा काकः पुरोडाशं सपर्यां कथम् अर्हति ॥ BhP_10.74.034 // वर्णाश्रम-कुलापेतः सर्व-धर्म-बहिष्-कृतः । स्वैर-वर्ती गुणैर् हीनः सपर्यां कथम् अर्हति ॥ BhP_10.74.035 // ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्-कृतम् । वृथा-पान-रतं शश्वत् सपर्यां कथम् अर्हति ॥ BhP_10.74.036 // ब्रह्मर्षि-सेवितान् देशान् हित्वैते ऽब्रह्म-वर्चसम् । समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः ॥ BhP_10.74.037 // एवम्-आदीन्य् अभद्राणि babhëe नष्ट-मङ्गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवा-रुतम् ॥ BhP_10.74.038 // भगवन्-निन्दनं श्रुत्वा दुःसहं तत् सभा-सदः । कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदि-पं रुषा ॥ BhP_10.74.039 // निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ BhP_10.74.040 // ततः पाण्डु-सुताः क्रुद्धा मत्स्य-कैकय-सृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपाल-जिघांसवः ॥ BhP_10.74.041 // ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्ग-चर्मणी । भर्त्सयन् कृष्ण-पक्षीयान् राज्ञः सदसि भारत ॥ BhP_10.74.042 // तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्त-चक्रेण जहार पततो रिपोः ॥ BhP_10.74.043 // शब्दः कोलाहलो ऽथासीच् छिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः ॥ BhP_10.74.044 // चैद्य-देहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् । पश्यतां सर्व-भूतानाम् उल्केव भुवि खाच् च्युता ॥ BhP_10.74.045 // जन्म-त्रयानुगुणित- वैर-संरब्धया धिया । ध्यायंस् तन्-मयतां यातो भावो हि भव-कारणम् ॥ BhP_10.74.046 // ऋत्विग्भ्यः स-सदस्येभ्यो दक्षिनां विपुलाम् अदात् । सर्वान् सम्पूज्य विधि-वच् चक्रे ऽवभृथम् एक-रा॥ BhP_10.74.047 // साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः ॥ BhP_10.74.048 // ततो ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः । ययौ स-भार्यः सामात्यः स्व-पुरं देवकी-सुतः ॥ BhP_10.74.049 // वर्णितं तद् उपाख्यानं मया ते बहु-विस्तरम् । वैकुण्ठ-वासिनोर् जन्म विप्र-शापात् पुनः पुनः ॥ BhP_10.74.050 // राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्म-क्षत्र-सभा-मध्ये शुशुभे सुर-rì इव ॥ BhP_10.74.051 // राज्ञा सभाजिताः सर्वे सुर-मानव-खेचराः । कृष्णं क्रतुं च शंसन्तः स्व-धामानि ययुर् मुदा ॥ BhP_10.74.052 // दुर्योधनम् ऋते पापं कलिं कुरु-कुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डु-सुतस्य ताम् ॥ BhP_10.74.053 // य इदं कीर्तयेद् विष्णोः कर्म चैद्य-वधादिकम् । राज-मोक्षं वितानं च सर्व-पापैः प्रमुच्यते ॥ BhP_10.74.054 // BhP_10.75.001/0 श्री-राजोवाच अजात-शत्रोस् तम् दृष्ट्वा राजसूय-महोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृ-देवा ये समागताः ॥ BhP_10.75.001 // दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः । इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् ॥ BhP_10.75.002 // BhP_10.75.003/0 श्री-बादरायणिर् उवाच पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेम-बन्धनाः ॥ BhP_10.75.003 // भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः । सहदेवस् तु पूजायां नकुलो द्रव्य-साधने ॥ BhP_10.75.004 // गुरु-शुश्रूषणे जिष्णुः कृष्णः पादावनेजने । परिवेषणे द्रुपद-जा कर्णो दाने महा-मनाः ॥ BhP_10.75.005 // युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः । बाह्लीक-पुत्रा भूर्य्-आद्या ये च सन्तर्दनादयः ॥ BhP_10.75.006 // निरूपिता महा-यज्ञे नाना-कर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रिय-चिकीर्षवः ॥ BhP_10.75.007 // ऋत्विक्-सदस्य-बहु-वित्सु सुहृत्तमेषु $ स्व्-इष्टेषु सूनृत-समर्हण-दक्षिणाभिः & चैद्ये च सात्वत-पतेश् चरणं प्रविष्टे % चक्रुस् ततस् त्व् अवभृथ-स्नपनं द्यु-नद्याम् ॥ BhP_10.75.008 //* मृदङ्ग-शङ्ख-पणव- धुन्धुर्य्-आनक-गोमुखाः । वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे ॥ BhP_10.75.009 // नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः । वीणा-वेणु-तलोन्नादस् तेषां स दिवम् अस्पृशत् ॥ BhP_10.75.010 // चित्र-ध्वज-पताकाग्रैर् इभेन्द्र-स्यन्दनार्वभिः । स्व्-अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्म-मालिनः ॥ BhP_10.75.011 // यदु-सृञ्जय-काम्बोज- कुरु-केकय-कोशलाः । कम्पयन्तो भुवं सैन्यैर् ययमान-पुरः-सराः ॥ BhP_10.75.012 // सदस्यर्त्विग्-द्विज-श्रेष्ठा ब्रह्म-घोषेण भूयसा । देवर्षि-पितृ-गन्धर्वास् तुष्टुवुः पुष्प-वर्षिणः ॥ BhP_10.75.013 // स्व्-अलण्कृता नरा नार्यो गन्ध-स्रग्-भूषणाम्बरैः । विलिम्पन्त्यो ऽभिसिञ्चन्त्यो विजह्रुर् विविधै रसैः ॥ BhP_10.75.014 // तैल-गोरस-गन्धोद- हरिद्रा-सान्द्र-कुङ्कुमैः । पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वार-योषितः ॥ BhP_10.75.015 // गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् $ देव्यो यथा दिवि विमान-वरैर् नृ-देव्यो & ता मातुलेय-सखिभिः परिषिच्यमानाः % स-vrŬa-हास-विकसद्-वदना विरेजुः ॥ BhP_10.75.016 //* ता देवरान् उत सखीन् सिषिचुर् दृतीभिः $ क्लिन्नाम्बरा विवृत-गात्र-कुचोरु-मध्याः & औत्सुक्य-मुक्त-कवराच् च्यवमान-माल्याः % क्षोभं दधुर् मल-धियां रुचिरैर् विहारैः ॥ BhP_10.75.017 //* स samrì रथम् आरुढः सद्-अश्वं रुक्म-मालिनम् । व्यरोचत स्व-पत्नीभिः क्रियाभिः क्रतु-rì इव ॥ BhP_10.75.018 // पत्नी-सम्याजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः । आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया ॥ BhP_10.75.019 // देव-दुन्दुभयो नेदुर् नर-दुन्दुभिभिः समम् । मुमुचुः पुष्प-वर्षाणि देवर्षि-पितृ-मानवाः ॥ BhP_10.75.020 // सस्नुस् तत्र ततः सर्वे वर्णाश्रम-युता नराः । महा-पातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् ॥ BhP_10.75.021 // अथ राजाहते क्षौमे परिधाय स्व्-अलङ्कृतः । ऋत्विक्-सदस्य-विप्रादीन् आनर्चाभरणाम्बरैः ॥ BhP_10.75.022 // bandhƤ ज्ञातीन् नृपान् मित्र- सुहृदो ऽन्यांश् च सर्वशः । अभीक्ष्नं पूजयाम् आस नारायण-परो नृपः ॥ BhP_10.75.023 // सर्वे जनाः सुर-रुचो मणि-कुण्डल-स्रग्- $ उष्णीष-कञ्चुक-दुकूल-महार्घ्य-हाराः & नार्यश् च कुण्डल-युगालक-वृन्द-जुष्ट- % वक्त्र-श्रियः कनक-मेखलया विरेजुः ॥ BhP_10.75.024 //* अथर्त्विजो महा-शीलाः सदस्या ब्रह्म-वादिनः । ब्रह्म-क्षत्रिय-विट्-शुद्रा- राजानो ये समागताः ॥ BhP_10.75.025 // देवर्षि-पितृ-भूतानि लोक-पालाः सहानुगाः । पूजितास् तम् अनुज्ञाप्य स्व-धामानि ययुर् नृप ॥ BhP_10.75.026 // हरि-दासस्य राजर्षे राजसूय-महोदयम् । नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो ऽमृतं यथा ॥ BhP_10.75.027 // ततो युधिष्ठिरो राजा सुहृत्-सम्बन्धि-बान्धवान् । प्रेम्णा निवारयाम् आस कृष्णं च त्याग-कातरः ॥ BhP_10.75.028 // भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्-प्रियं-करः । प्रस्थाप्य यदु-वीरांश् च साम्बादींश् च कुशस्थलीम् ॥ BhP_10.75.029 // इत्थं राजा धर्म-सुतो मनोरथ-महार्णवम् । सु-दुस्तरं समुत्तीर्य कृष्णेनासीद् गत-ज्वरः ॥ BhP_10.75.030 // एकदान्तः-पुरे तस्य वीक्ष्य दुर्योधनः श्रियम् । अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ BhP_10.75.031 // यस्मिंस् नरेन्द्र-दितिजेन्द्र-सुरेन्द्र-लक्ष्मीर् $ नाना विभान्ति किल विश्व-सृजोपकॢप्ताः & ताभिः पतीन् द्रुपद-राज-सुतोपतस्थे % यस्यां विषक्त-हृदयः कुरु-rì अतप्यत् ॥ BhP_10.75.032 //* यस्मिन् तदा मधु-पतेर् महिषी-सहस्रं $ श्रोणी-भरेण शनकैः क्वणद्-अङ्घ्रि-शोभम् & मध्ये सु-चारु कुच-कुङ्कुम-शोण-हारं % श्रीमन्-मुखं प्रचल-कुण्डल-kuntalìhyam ॥ BhP_10.75.033 //* सभायां मय-कॢप्तायां क्वापि धर्म-सुतो ऽधिरा/ वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्व-चक्षुषा ॥ BhP_10.75.034 // आसीनः käcane साक्षाद् आसने मघवान् इव । पारमेष्ठ्य-श्रीया जुष्टः स्तूयमानश् च वन्दिभिः ॥ BhP_10.75.035 // तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप । किरीट-माली न्यविशद् असि-हस्तः क्षिपन् रुषा ॥ BhP_10.75.036 // स्थले ऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थले ऽपतत् । जले च स्थल-वद् भ्रान्त्या मय-माया-विमोहितः ॥ BhP_10.75.037 // जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः ॥ BhP_10.75.038 // स vrŬito ऽवग्-वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हा-हेति शब्दः सु-महान् अभूत् सताम् अजात-शत्रुर् विमना इवाभवत् । बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर् भ्रमति स्म यद्-दृशा ॥ BhP_10.75.039 // एतत् ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया । सुयोधनस्य दौरात्म्यं राजसूये महा-क्रतौ ॥ BhP_10.75.040 // BhP_10.76.001/0 श्री-शुक उवाच अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप । krŬÃ-नर-शरीरस्य यथा सौभ-पतिर् हतः ॥ BhP_10.76.001 // शिशुपाल-सखः शाल्वो रुक्मिण्य्-उद्वाह आगतः । यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा ॥ BhP_10.76.002 // शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्व-भूभुजाम् । अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ BhP_10.76.003 // इति mƬha÷ प्रतिज्ञाय देवं पशु-पतिं प्रभुम् । आराधयाम् आस नृपः पांशु-मुष्टिं सकृद् ग्रसन् ॥ BhP_10.76.004 // संवत्सरान्ते भगवान् आशु-तोष उमा-पतिः । वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम् ॥ BhP_10.76.005 // देवासुर-मनुष्याणां गन्धर्वोरग-रक्षसाम् । अभेद्यं काम-गं वव्रे स यानं वृष्णि-भीषणम् ॥ BhP_10.76.006 // तथेति गिरिशादिष्टो मयः पर-पुरं-जयः । पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्-मयम् ॥ BhP_10.76.007 // स लब्ध्वा काम-गं यानं तमो-धाम दुरासदम् । ययस् द्वारवतीं शाल्वो वैरं वृष्णि-कृतं स्मरन् ॥ BhP_10.76.008 // निरुध्य सेनया शाल्वो महत्या भरतर्षभ । पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः ॥ BhP_10.76.009 // स-गोपुराणि द्वाराणि प्रासादाट्टाल-तोलिकाः । विहारान् स विमानाग्र्यान् निपेतुः शस्त्र-वृष्टयः ॥ BhP_10.76.010 // शिला-द्रुमाश् चाशनयः सर्पा आसार-शर्कराः । प्रचण्डश् चक्रवातो ऽभूद् रजसाच्छादिता दिशः ॥ BhP_10.76.011 // इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजंस् त्रि-पुरेण यथा मही ॥ BhP_10.76.012 // प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः । म भैष्टेत्य् अभ्यधाद् वीरो rathÃrƬho महा-यशाः ॥ BhP_10.76.013 // सात्यकिश् चारुदेष्णश् च साम्बो ऽक्रूरः सहानुजः । हार्दिक्यो भानुविन्दश् च गदश् च शुक-सारणौ ॥ BhP_10.76.014 // अपरे च महेष्व्-आसा रथ-यूथप-यूथपाः । निर्ययुर् दंशिता गुप्ता रथेभाश्व-पदातिभिः ॥ BhP_10.76.015 // ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैस् तुमुलं लोम-हर्षणम् ॥ BhP_10.76.016 // ताश् च सौभ-पतेर् माया दिव्यास्त्रै रुक्मिणी-सुतः । क्षणेन नाशयाम् आस नैशं तम इवोष्ण-गुः ॥ BhP_10.76.017 // विव्याध पञ्च-विंशत्या स्वर्ण-पुङ्खैर् अयो-मुखैः । शाल्वस्य ध्वजिनी-पालं शरैः सन्नत-पर्वभिः ॥ BhP_10.76.018 // ÓatenÃtìayac छाल्वम् एकैकेनास्य सैनिकान् । दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः ॥ BhP_10.76.019 // तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयाम् आसुः सर्वे स्व-पर-सैनिकाः ॥ BhP_10.76.020 // बहु-रूपैक-रूपं तद् दृश्यते न च दृश्यते । माया-मयं मय-कृतं दुर्विभाव्यं परैर् अभूत् ॥ BhP_10.76.021 // क्वचिद् भूमौ क्वचिद् व्योम्नि गिरि-मूर्ध्नि जले क्वचित् । अलात-चक्र-वद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ BhP_10.76.022 // यत्र यत्रोपलक्ष्येत स-सौभः सह-सैनिकः । शाल्वस् ततस् ततो ऽमुञ्चञ् छरान् सात्वत-यूथपाः ॥ BhP_10.76.023 // शरैर् अग्न्य्-अर्क-संस्पर्शैर् आशी-विष-दुरासदैः । pŬyamÃna-पुरानीकः शाल्वो ऽमुह्यत् परेरितैः ॥ BhP_10.76.024 // शाल्वानीकप-शस्त्रौघैर् वृष्णि-वीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोक-द्वय-जिगीषवः ॥ BhP_10.76.025 // शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्रक् prapŬita÷ / आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥ BhP_10.76.026 // प्रद्युम्नं गदया सीर्ण- वक्षः-स्थलम् अरिं-दमम् । अपोवाह रणात् सूतो धर्म-विद् दारुकात्मजः ॥ BhP_10.76.027 // लब्ध-सम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् । अहो असाध्व् इदं सूत यद् रणान् मे ऽपसर्पणम् ॥ BhP_10.76.028 // न यदूनां कुले जातः श्रूयते रण-विच्युतः । विना मत् क्लीब-चित्तेन सूतेन प्राप्त-किल्बिषात् ॥ BhP_10.76.029 // किं नु वक्ष्ये ऽभिसङ्गम्य पितरौ राम-केशवौ । युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् ॥ BhP_10.76.030 // व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृ-जामयः । क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ BhP_10.76.031 // BhP_10.76.032/0 सारथिर् उवाच धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो । सूतः कृच्छ्र-गतं रक्षेद् रथिनं सारथिं रथी ॥ BhP_10.76.032 // एतद् विदित्वा तु भवान् मयापोवाहितो रणात् । उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ BhP_10.76.033 // BhP_10.77.001/0 श्री-शुक उवाच स उपस्पृश्य सलिलं दंशितो धृत-कार्मुकः । नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् ॥ BhP_10.77.001 // विधमन्तं स्व-सैन्यानि द्युमन्तं रुक्मिणी-सुतः । प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् ॥ BhP_10.77.002 // चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् । द्वाभ्यं धनुश् च केतुं च शरेणान्येन वै शिरः ॥ BhP_10.77.003 // गद-सात्यकि-साम्बाद्या जघ्नुः सौभ-पतेर् बलम् । पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्न-कन्धराः ॥ BhP_10.77.004 // एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् । युद्धं त्रि-नव-रात्रं तद् अभूत् तुमुलम् उल्बणम् ॥ BhP_10.77.005 // इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्म-सूनुना । राजसूये ऽथ निवृत्ते शिशुपाले च संस्थिते ॥ BhP_10.77.006 // कुरु-वृद्धान् अनुज्ञाप्य मुनींश् च स-सुतां पृथाम् । निमित्तान्य् अति-घोराणि पश्यन् द्वारवतीं ययौ ॥ BhP_10.77.007 // आह चाहम् इहायात आर्य-मिश्राभिसङ्गतः । राजन्याश् चैद्य-पक्षीया नूनं हन्युः पुरीं मम ॥ BhP_10.77.008 // वीक्ष्य तत् कदनं स्वानां निरूप्य पुर-रक्षणम् । सौभं च शाल्व-राजं च दारुकं प्राह केशवः ॥ BhP_10.77.009 // रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै । सम्भ्रमस् ते न कर्तव्यो मायावी सौभ-rì अयम् ॥ BhP_10.77.010 // इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ BhP_10.77.011 // शाल्वश् च कृष्णम् आलोक्य हत-प्राय-बलेश्वरः । प्राहरत् कृष्ण-सूतय शक्तिं भीम-रवां मृधे ॥ BhP_10.77.012 // ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ BhP_10.77.013 // तं च षोडशभिर् विद्ध्वा बानैः सौभं च खे भ्रमत् । अविध्यच् छर-सन्दोहैः खं सूर्य इव रश्मिभिः ॥ BhP_10.77.014 // शाल्वः शौरेस् तु दोः सव्यं स-शार्ङ्गं शार्ङ्ग-धन्वनः । बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् ॥ BhP_10.77.015 // हाहा-कारो महान् आसीद् भूतानां तत्र पश्यताम् । निनद्य सौभ-rì उच्चैर् इदम् आह जनार्दनम् ॥ BhP_10.77.016 // यत् त्वया mƬha नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् । प्रमत्तः स सभा-मध्ये त्वया व्यापादितः सखा ॥ BhP_10.77.017 // तं त्वाद्य निशितैर् बाणैर् अपराजित-मानिनम् । नयाम्य् अपुनर्-आवृत्तिं यदि तिष्ठेर् ममाग्रतः ॥ BhP_10.77.018 // BhP_10.77.019/0 श्री-भगवान् उवाच वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिके ऽन्तकम् । पौरुसं दर्शयन्ति स्म शूरा न बहु-bhëiïa÷ ॥ BhP_10.77.019 // इत्य् उक्त्वा bhagavä छाल्वं गदया भीम-वेगया । tatìa जत्रौ संरब्धः स चकम्पे वमन्न् असृक् ॥ BhP_10.77.020 // गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत । ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् । देवक्या प्रहितो ऽस्मीति नत्वा प्राह वचो रुदन् ॥ BhP_10.77.021 // कृष्ण कृष्ण महा-बाहो पिता ते पितृ-वत्सल । बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ BhP_10.77.022 // निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद् babhëe प्राकृतो यथा ॥ BhP_10.77.023 // कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः । शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ BhP_10.77.024 // इति ब्रुवाणे गोविन्दे सौभ-राप्रत्युपस्थितः । वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः ॥ BhP_10.77.025 // एष ते जनिता तातो यद्-अर्थम् इह जीवसि । वधिष्ये वीक्षतस् ते ऽमुम् ईशश् चेत् पाहि बालिश ॥ BhP_10.77.026 // एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः । उत्कृत्य शिर आदाय ख-स्थं सौभं समाविशत् ॥ BhP_10.77.027 // ततो मुहूर्तं प्रकृताव् उपप्लुतः स्व-बोध आस्ते स्व-जनानुषङ्गतः । महानुभावस् तद् अबुध्यद् आसुरीं मायां स शाल्व-प्रसृतां मयोदिताम् ॥ BhP_10.77.028 // न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यद् अच्युतः । स्वाप्नं यथा चाम्बर-चारिणं रिपुं सौभ-स्थम् आलोक्य निहन्तुम् उद्यतः ॥ BhP_10.77.029 // एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्व-वाचो विरुध्येत नूनं ते न स्मरन्त्य् उत ॥ BhP_10.77.030 // क्व शोक-मोहौ स्नेहो वा भयं वा ये ऽज्ञ-सम्भवाः । क्व चाखण्डित-विज्ञान- ज्ञानैश्वर्यस् त्व् अखण्डितः ॥ BhP_10.77.031 // यत्-पाद-सेवोर्जितयात्म-विद्यया हिन्वन्त्य् अनाद्यात्म-विपर्यय-ग्रहम् । लभन्त आत्मीयम् अनन्तम् ऐश्वरं कुतो नु मोहः परमस्य सद्-गतेः ॥ BhP_10.77.032 // तं शस्त्र-पूगैः प्रहरन्तम् ओजसा $ शाल्वं शरैः शौरिर् अमोघ-विक्रमः & विद्ध्वाच्छिनद् वर्म धनुः शिरो-मणिं % सौभं च शत्रोर् गदया रुरोज ह ॥ BhP_10.77.033 //* तत् कृष्ण-हस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भू-तलम् आस्थितो गदाम् उद्यम्य शाल्वो ऽच्युतम् अभ्यगाद् द्रुतम् ॥ BhP_10.77.034 // आधावतः स-गदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् । वधाय शाल्वस्य लयार्क-सन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः ॥ BhP_10.77.035 // जहार तेनैव शिरः स-कुण्डलं किरीट-युक्तं पुरु-मायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस् तदा नृणाम् ॥ BhP_10.77.036 // तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर् दुन्दुभयो राजन् दिवि देव-गणेरिताः । सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ BhP_10.77.037 // BhP_10.78.001/0 श्री-शुक उवाच शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । पर-लोक-गतानां च कुर्वन् पारोक्ष्य-सौहृदम् ॥ BhP_10.78.001 // एकः पदातिः सङ्क्रुद्धो गदा-पाणिः प्रकम्पयन् । पद्भ्याम् इमां महा-राज महा-सत्त्वो व्यदृश्यत ॥ BhP_10.78.002 // तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः । अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ BhP_10.78.003 // गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः । दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टि-पथं गतः ॥ BhP_10.78.004 // त्वं मातुलेयो नः कृष्ण मित्र-ध्रुङ् मां जिघांससि । अतस् त्वां गदया मन्द हनिष्ये वज्र-कल्पया ॥ BhP_10.78.005 // तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्र-वत्सलः । बन्धु-रूपम् अरिं हत्वा व्याधिं देह-चरं यथा ॥ BhP_10.78.006 // एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् । gadayÃtìayan मूर्ध्नि सिंह-वद् व्यनदच् च सः ॥ BhP_10.78.007 // गदयाभिहतो ऽप्य् आजौ न चचाल यदूद्वहः । कृष्णो ऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ BhP_10.78.008 // गदा-निर्भिन्न-हृदय उद्वमन् रुधिरं मुखात् । प्रसार्य केश-बाह्व्-अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः ॥ BhP_10.78.009 // ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् । पश्यतां सर्व-भूतानां यथा चैद्य-वधे नृप ॥ BhP_10.78.010 // विदूरथस् तु तद्-भ्राता भ्रातृ-शोक-परिप्लुतः । आगच्छद् असि-चर्माभ्याम् उच्छ्वसंस् तज्-जिघांसया ॥ BhP_10.78.011 // तस्य चापततः कृष्णश् चक्रेण क्षुर-नेमिना । शिरो जहार राजेन्द्र स-किरीटं स-कुण्डलम् ॥ BhP_10.78.012 // एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहान् अन्यैर् Ŭita÷ सुर-मानवैः ॥ BhP_10.78.013 // मुनिभिः सिद्ध-गन्धर्वैर् विद्याधर-महोरगैः । अप्सरोभिः पितृ-गणैर् यक्षैः किन्नर-चारणैः ॥ BhP_10.78.014 // उपगीयमान-विजयः कुसुमैर् अभिवर्षितः । वृतश् च वृष्णि-प्रवरैर् विवेशालङ्कृतां पुरीम् ॥ BhP_10.78.015 // एवं योगेश्वरः कृष्णो भगवान् जगद्-ईश्वरः । ईयते पशु-दृष्टीनां निर्जितो जयतीति सः ॥ BhP_10.78.016 // श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेक-व्याजेन मध्य-स्थः प्रययौ किल ॥ BhP_10.78.017 // स्नात्वा प्रभासे सन्तर्प्य देवर्षि-पितृ-मानवान् । सरस्वतीं प्रति-स्रोतं ययौ ब्राह्मण-संवृतः ॥ BhP_10.78.018 // पृथूदकं बिन्दु-सरस् त्रितकूपं सुदर्शनम् । विशालं ब्रह्म-तीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ BhP_10.78.019 // यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत । जगाम नैमिषं यत्र ऋषयः सत्रम् आसते ॥ BhP_10.78.020 // तम् आगतम् अभिप्रेत्य मुनयो दीर्घ-सत्रिणः । अभिनन्द्य यथा-न्यायं प्रणम्योत्थाय चार्चयन् ॥ BhP_10.78.021 // सो ऽर्चितः स-परीवारः कृतासन-परिग्रहः । रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत ॥ BhP_10.78.022 // अप्रत्युत्थायिनं सूतम् अकृत-prahvaïäjalim । अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः ॥ BhP_10.78.023 // यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोम-जः । धर्म-पालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः ॥ BhP_10.78.024 // ऋषेर् भगवतो भूत्वा शिष्यो ऽधीत्य बहूनि च । सेतिहास-पुराणानि धर्म-शास्त्राणि सर्वशः ॥ BhP_10.78.025 // अदान्तस्याविनीतस्य वृथा पण्डित-मानिनः । न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ BhP_10.78.026 // एतद्-अर्थो हि लोके ऽस्मिन्न् अवतारो मया कृतः । वध्या मे धर्म-ध्वजिनस् ते हि पातकिनो ऽधिकाः ॥ BhP_10.78.027 // एतावद् उक्त्वा भगवान् निवृत्तो ऽसद्-वधाद् अपि । भावित्वात् तं कुशाग्रेण कर-स्थेनाहनत् प्रभुः ॥ BhP_10.78.028 // हाहेति-वादिनः सर्वे मुनयः खिन्न-मानसाः । ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो ॥ BhP_10.78.029 // अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदु-नन्दन । आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥ BhP_10.78.030 // अजानतैवाचरितस् त्वया ब्रह्म-वधो यथा । योगेश्वरस्य भवतो नाम्नायो ऽपि नियामकः ॥ BhP_10.78.031 // यद्य् एतद्-ब्रह्म-हत्यायाः पावनं लोक-पावन । चरिष्यति भवांल् लोक- सङ्ग्रहो ऽनन्य-चोदितः ॥ BhP_10.78.032 // BhP_10.78.033/0 श्री-भगवान् उवाच चरिष्ये वध-निर्वेशं लोकानुग्रह-काम्यया । नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ BhP_10.78.033 // दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च । आशासितं यत् तद् ब्रूते साधये योग-मायया ॥ BhP_10.78.034 // BhP_10.78.035/0 ऋषय ऊचुः अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च । यथा भवेद् वचः सत्यं तथा राम विधीयताम् ॥ BhP_10.78.035 // BhP_10.78.036/0 श्री-भगवान् उवाच आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्माद् अस्य भवेद् वक्ता आयुर्-इन्द्रिय-सत्त्व-वान् ॥ BhP_10.78.036 // किं वः कामो मुनि-श्रेष्ठा ब्रूताहं करवाण्य् अथ । अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः ॥ BhP_10.78.037 // BhP_10.78.038/0 ऋषय ऊचुः इल्वलस्य सुतो घोरो बल्वलो नाम दानवः । स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि ॥ BhP_10.78.038 // तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् । पूय-शोणित-विन्-मूत्र- सुरा-मांसाभिवर्षिणम् ॥ BhP_10.78.039 // ततश् च भारतं वर्षं परीत्य सु-समाहितः । चरित्वा द्वादश-मासांस् तीर्थ-स्नायी विशुध्यसि ॥ BhP_10.78.040 // BhP_10.79.001/0 श्री-शुक उवाच ततः पर्वण्य् उपावृत्ते प्रचण्डः पांशु-वर्षणः । भीमो वायुर् अभूद् राजन् पूय-गन्धस् तु सर्वशः ॥ BhP_10.79.001 // ततो ऽमेध्य-मयं वर्षं बल्वलेन विनिर्मितम् । अभवद् यज्ञ-शालायां सो ऽन्वदृश्यत शूल-धृक् ॥ BhP_10.79.002 // तं विलोक्य बृहत्-कायं bhinnäjana-चयोपमम् । तप्त-ताम्र-शिखा-श्मश्रुं दंष्ट्रोग्र-भ्रु-कुटी-मुखम् ॥ BhP_10.79.003 // सस्मार मूषलं रामः पर-सैन्य-विदारणम् । हलं च दैत्य-दमनं ते तूर्णम् उपतस्थतुः ॥ BhP_10.79.004 // तम् आकृष्य हलाग्रेण बल्वलं गगने-चरम् । मूषलेनाहनत् क्रुद्धो मूर्ध्नि ब्रह्म-द्रुहं बलः ॥ BhP_10.79.005 // सो ऽपतद् भुवि निर्भिन्न- ललाटो ऽसृक् समुत्सृजन् । मुञ्चन्न् आर्त-स्वरं शैलो यथा वज्र-हतो ऽरुणः ॥ BhP_10.79.006 // संस्तुत्य मुनयो रामं प्रयुज्यावितथाशिषः । अभ्यषिञ्चन् महा-भागा वृत्र-घ्नं विबुधा यथा ॥ BhP_10.79.007 // वैजयन्तीं ददुर् मालां श्री-धामाम्लान-पङ्कजां । रामाय वाससी दिव्ये दिव्यान्य् आभरणानि च ॥ BhP_10.79.008 // अथ तैर् अभ्यनुज्ञातः कौशिकीम् एत्य ब्राह्मणैः । स्नात्वा सरोवरम् अगाद् यतः सरयूर् आस्रवत् ॥ BhP_10.79.009 // अनु-स्रोतेन सरयूं प्रयागम् उपगम्य सः । स्नात्वा सन्तर्प्य देवादीन् जगाम पुलहाश्रमम् ॥ BhP_10.79.010 // गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः । गयां गत्वा पितॄन् इष्ट्वा गङ्गा-सागर-सङ्गमे ॥ BhP_10.79.011 // उपस्पृश्य महेन्द्राद्रौ रामं दृष्ट्वाभिवाद्य च । सप्त-गोदावरीं वेणां पम्पां भीमरथीं ततः ॥ BhP_10.79.012 // स्कन्दं दृष्ट्वा ययौ रामः श्री-शैलं गिरिशालयम् । द्रविडेषु महा-पुण्यं दृष्ट्वाद्रिं वेङ्कटं प्रभुः ॥ BhP_10.79.013 // काम-कोष्णीं पुरीं käcÅæ कावेरीं च सरिद्-वराम् । श्री-रन्गाख्यं महा-पुण्यं यत्र सन्निहितो हरिः ॥ BhP_10.79.014 // ऋषभाद्रिं हरेः क्षेत्रं दक्षिणां मथुरां तथा । सामुद्रं सेतुम् अगमत् महा-पातक-नाशनम् ॥ BhP_10.79.015 // तत्रायुतम् अदाद् धेनूर् ब्राह्मणेभ्यो हलायुधः । कृतमालां ताम्रपर्णीं मलयं च कुलाचलम् ॥ BhP_10.79.016 // तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च । योजितस् तेन चाशीर्भिर् अनुज्ञातो गतो ऽर्णवम् । दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श सः ॥ BhP_10.79.017 // ततः फाल्गुनम् आसाद्य पञ्चाप्सरसम् उत्तमम् । विष्णुः सन्निहितो यत्र स्नात्वास्पर्शद् गवायुतम् ॥ BhP_10.79.018 // ततो ऽभिव्रज्य भगवान् केरलांस् तु त्रिगर्तकान् । गोकर्णाख्यं शिव-क्षेत्रं सान्निध्यं यत्र धूर्जटेः ॥ BhP_10.79.019 // आर्यां द्वैपायनीं दृष्ट्वा शूर्पारकम् अगाद् बलः । तापीं पयोष्णीं निर्विन्ध्याम् उपस्पृश्याथ दण्डकम् ॥ BhP_10.79.020 // प्रविश्य रेवाम् अगमद् यत्र माहिष्मती पुरी । मनु-तीर्थम् उपस्पृश्य प्रभासं पुनर् आगमत् ॥ BhP_10.79.021 // श्रुत्वा द्विजैः कथ्यमानं कुरु-पाण्डव-संयुगे । सर्व-राजन्य-निधनं भारं मेने हृतं भुवः ॥ BhP_10.79.022 // स भीम-दुर्योधनयोर् गदाभ्यां युध्यतोर् मृधे । वारयिष्यन् विनशनं जगाम यदु-नन्दनः ॥ BhP_10.79.023 // युधिष्ठिरस् तु तं दृष्ट्वा यमौ कृष्णार्जुनाव् अपि । अभिवाद्याभवंस् तुष्णीं किं विवक्षुर् इहागतः ॥ BhP_10.79.024 // गदा-पाणी उभौ दृष्ट्वा संरब्धौ विजयैषिणौ । मण्डलानि विचित्राणि चरन्ताव् इदम् अब्रवीत् ॥ BhP_10.79.025 // युवां तुल्य-बलौ वीरौ हे राजन् हे वृकोदर । एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् ॥ BhP_10.79.026 // तस्माद् एकतरस्येह युवयोः सम-वीर्ययोः । न लक्ष्यते जयो ऽन्यो वा विरमत्व् अफलो रणः ॥ BhP_10.79.027 // न तद्-वाक्यं जगृहतुर् बद्ध-वैरौ नृपार्थवत् । अनुस्मरन्ताव् अन्योन्यं दुरुक्तं दुष्कृतानि च ॥ BhP_10.79.028 // दिष्टं तद् अनुमन्वानो रामो द्वारवतीं ययौ । उग्रसेनादिभिः प्रीतैर् ज्ञातिभिः समुपागतः ॥ BhP_10.79.029 // तं पुनर् नैमिषं प्राप्तम् ऋषयो ऽयाजयन् मुदा । क्रत्व्-अङ्गं क्रतुभिः सर्वैर् निवृत्ताखिल-विग्रहम् ॥ BhP_10.79.030 // तेभ्यो विशुद्धं विज्ञानं भगवान् व्यतरद् विभुः । येनैवात्मन्य् अदो विश्वम् आत्मानं विश्व-गं विदुः ॥ BhP_10.79.031 // स्व-पत्यावभृथ-स्नातो ज्ञाति-बन्धु-सुहृद्-वृतः । रेजे स्व-ज्योत्स्नयेवेन्दुः सु-वासाः सुष्ठ्व् अलङ्कृतः ॥ BhP_10.79.032 // ईदृग्-विधान्य् असङ्ख्यानि बलस्य बल-शालिनः । अनन्तस्याप्रमेयस्य माया-मर्त्यस्य सन्ति हि ॥ BhP_10.79.033 // यो ऽनुस्मरेत रामस्य कर्माण्य् अद्भुत-कर्मणः । सायं प्रातर् अनन्तस्य विष्णोः स दयितो भवेत् ॥ BhP_10.79.034 // BhP_10.80.001/0 श्री-राजोवाच भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः । वीर्याण्य् अनन्त-वीर्यस्य श्रोतुम् इच्छामि हे प्रभो ॥ BhP_10.80.001 // को नु श्रुत्वासकृद् ब्रह्मन्न् उत्तमःश्लोक-सत्-कथाः । विरमेत विशेष-ज्ञो विषण्णः काम-मार्गणैः ॥ BhP_10.80.002 // सा वाग् यया तस्य गुणान् गृणीते करौ च तत्-कर्म-करौ मनश् च । स्मरेद् वसन्तं स्थिर-जङ्गमेषु शृणोति तत्-पुण्य-कथाः स कर्णः ॥ BhP_10.80.003 // शिरस् तु तस्योभय-लिङ्गम् आनमेत् तद् एव यत् पश्यति तद् धि चक्षुः । अङ्गानि विष्णोर् अथ तज्-जनानां पादोदकं यानि भजन्ति नित्यम् ॥ BhP_10.80.004 // BhP_10.80.005/0 सूत उवाच विष्णु-रातेन सम्पृष्टो भगवान् बादरायणिः । वासुदेवे भगवति निमग्न-हृदयो ऽब्रवीत् ॥ BhP_10.80.005 // BhP_10.80.006/0 श्री-शुक उवाच कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्म-वित्तमः । विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः ॥ BhP_10.80.006 // यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी । तस्य भार्या कु-चैलस्य क्षुत्-क्षामा च तथा-विधा ॥ BhP_10.80.007 // पति-व्रता पतिं प्राह म्लायता वदनेन सा । दरिद्रं सीदमाना वै वेपमानाभिगम्य च ॥ BhP_10.80.008 // ननु ब्रह्मन् भगवतः सखा साक्षाच् छ्रियः पतिः । ब्रह्मण्यश् च शरण्यश् च भगवान् सात्वतर्षभः ॥ BhP_10.80.009 // तम् उपैहि महा-भाग साधूनां च परायणम् । दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने ॥ BhP_10.80.010 // आस्ते ऽधुना द्वारवत्यां भोज-वृष्ण्य्-अन्धकेश्वरः । स्मरतः पाद-कमलम् आत्मानम् अपि यच्छति । किं न्व् अर्थ-कामान् भजतो नात्य्-अभीष्टान् जगद्-गुरुः ॥ BhP_10.80.011 // स एवं भार्यया विप्रो बहुशः प्रार्थितो मुहुः । अयं हि परमो लाभ उत्तमःश्लोक-दर्शनम् ॥ BhP_10.80.012 // इति सञ्चिन्त्य मनसा गमनाय मतिं दधे । अप्य् अस्त्य् उपायनं किञ्चिद् गृहे कल्याणि दीयताम् ॥ BhP_10.80.013 // याचित्वा चतुरो मुष्टीन् विप्रान् पृथुक-तण्डुलान् । चैल-खण्डेन तान् बद्ध्वा भर्त्रे प्रादाद् उपायनम् ॥ BhP_10.80.014 // स तान् आदाय विप्राग्र्यः प्रययौ द्वारकां किल । कृष्ण-सन्दर्शनं मह्यं कथं स्याद् इति चिन्तयन् ॥ BhP_10.80.015 // त्रीणि गुल्मान्य् अतीयाय तिस्रः कक्षाश् च स-द्विजः । विप्रो ऽगम्यान्धक-वृष्णीनां गृहेष्व् अच्युत-धर्मिणाम् ॥ BhP_10.80.016 // गृहं द्व्य्-अष्ट-सहस्राणां महिषीणां हरेर् द्विजः । विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा ॥ BhP_10.80.017 // तं विलोक्याच्युतो दूरात् प्रिया-पर्यङ्कम् आस्थितः । सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन् मुदा ॥ BhP_10.80.018 // सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः । प्रीतो व्यमुञ्चद् अब्-बिन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ BhP_10.80.019 // अथोपवेश्य पर्यङ्के स्वयम् सख्युः समर्हणम् । उपहृत्यावनिज्यास्य पादौ पादावनेजनीः ॥ BhP_10.80.020 // अग्रहीच् छिरसा राजन् भगवांल् लोक-पावनः । व्यलिम्पद् दिव्य-गन्धेन चन्दनागुरु-कुङ्कमैः ॥ BhP_10.80.021 // धूपैः सुरभिभिर् मित्रं प्रदीपावलिभिर् मुदा । अर्चित्वावेद्य ताम्बूलं गां च स्वागतम् अब्रवीत् ॥ BhP_10.80.022 // कु-चैलं मलिनं क्षामं द्विजं धमनि-सन्ततम् । देवी पर्यचरत् साक्षाच् चामर-व्यजनेन वै ॥ BhP_10.80.023 // अन्तः-पुर-जनो दृष्ट्वा कृष्णेनामल-कीर्तिना । विस्मितो ऽभूद् अति-प्रीत्या अवधूतं सभाजितम् ॥ BhP_10.80.024 // किम् अनेन कृतं पुण्यम् अवधूतेन भिक्षुणा । श्रिया हीनेन लोके ऽस्मिन् गर्हितेनाधमेन च ॥ BhP_10.80.025 // यो ऽसौ त्रि-लोक-गुरुणा श्री-निवासेन सम्भृतः । पर्यङ्क-स्थां श्रियं हित्वा परिष्वक्तो ऽग्र-जो यथा ॥ BhP_10.80.026 // कथयां चक्रतुर् गाथाः पूर्वा गुरु-कुले सतोः । आत्मनोर् ललिता राजन् करौ गृह्य परस्परम् ॥ BhP_10.80.027 // BhP_10.80.028/0 श्री-भगवान् उवाच अपि ब्रह्मन् गुरु-कुलाद् भवता लब्ध-दक्षिणात् । समावृत्तेन धर्म-ज्ञ भार्योढा सदृशी न वा ॥ BhP_10.80.028 // प्रायो गृहेषु ते चित्तम् अकाम-विहितं तथा । नैवाति-प्रीयसे विद्वन् धनेषु विदितं हि मे ॥ BhP_10.80.029 // केचित् कुर्वन्ति कर्माणि कामैर् अहत-चेतसः । त्यजन्तः प्रकृतीर् दैवीर् यथाहं लोक-सङ्ग्रहम् ॥ BhP_10.80.030 // कच्चिद् गुरु-कुले वासं ब्रह्मन् स्मरसि नौ यतः । द्विजो विज्ञाय विज्ञेयं तमसः पारम् अश्नुते ॥ BhP_10.80.031 // स वै सत्-कर्मणां साक्षाद् द्विजातेर् इह सम्भवः । आद्यो ऽङ्ग यत्राश्रमिणां यथाहं ज्ञान-दो गुरुः ॥ BhP_10.80.032 // नन्व् अर्थ-कोविदा ब्रह्मन् वर्णाश्रम-वताम् इह । ये मया गुरुणा वाचा तरन्त्य् अञ्जो भवार्णवम् ॥ BhP_10.80.033 // नाहम् इज्या-प्रजातिभ्यां तपसोपशमेन वा । तुष्येयं सर्व-भूतात्मा गुरु-शुश्रूषया यथा ॥ BhP_10.80.034 // अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ । गुरु-दारैश् चोदितानाम् इन्धनानयने क्वचित् ॥ BhP_10.80.035 // प्रविष्टानां महारण्यम् अपर्तौ सु-महद् द्विज । वात-वर्षम् अभूत् तीव्रं निष्ठुराः स्तनयित्नवः ॥ BhP_10.80.036 // सूर्यश् चास्तं गतस् तावत् तमसा चावृता दिशः । निम्नं कूलं जल-मयं न प्राज्ञायत किञ्चन ॥ BhP_10.80.037 // वयं भृशम् तत्र महानिलाम्बुभिर् निहन्यमाना महुर् अम्बु-सम्प्लवे । दिशो ऽविदन्तो ऽथ परस्परं वने गृहीत-हस्ताः परिबभ्रिमातुराः ॥ BhP_10.80.038 // एतद् विदित्वा उदिते रवौ सान्दीपनिर् गुरुः । अन्वेषमाणो नः शिष्यान् आचार्यो ऽपश्यद् आतुरान् ॥ BhP_10.80.039 // अहो हे पुत्रका यूयम् अस्मद्-अर्थे ऽति-दुःखिताः । आत्मा वै प्राणिनाम् प्रेष्ठस् तम् अनादृत्य मत्-पराः ॥ BhP_10.80.040 // एतद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥ BhP_10.80.041 // तुष्टो ऽहं भो द्विज-श्रेष्ठाः सत्याः सन्तु मनोरथाः । छन्दांस्य् अयात-यामानि भवन्त्व् इह परत्र च ॥ BhP_10.80.042 // इत्थं-विधान्य् अनेकानि वसतां गुरु-वेश्मनि । गुरोर् अनुग्रहेणैव पुमान् पूर्णः प्रशान्तये ॥ BhP_10.80.043 // BhP_10.80.044/0 श्री-ब्राह्मण उवाच किम् अस्माभिर् अनिर्वृत्तं देव-देव जगद्-गुरो । भवता सत्य-कामेन येषां वासो गुरोर् अभूत् ॥ BhP_10.80.044 // यस्य च्छन्दो-मयं ब्रह्म देह आवपनं विभो । श्रेयसां तस्य गुरुषु वासो ऽत्यन्त-विडम्बनम् ॥ BhP_10.80.045 // BhP_10.81.001/0 श्री-शुक उवाच स इत्थं द्विज-मुख्येन सह सङ्कथयन् हरिः । सर्व-भूत-मनो-'भिज्ञः स्मयमान उवाच तम् ॥ BhP_10.81.001 // ब्रह्मण्यो ब्राह्मणं कृष्णो भगवान् प्रहसन् प्रियम् । प्रेम्णा निरीक्षणेनैव प्रेक्षन् खलु सतां गतिः ॥ BhP_10.81.002 // BhP_10.81.003/0 श्री-भगवान् उवाच किम् उपायनम् आनीतं ब्रह्मन् मे भवता गृहात् । अण्व् अप्य् उपाहृतं भक्तैः प्रेम्णा भुर्य् एव मे भवेत् । भूर्य् अप्य् अभक्तोपहृतं न मे तोषाय कल्पते ॥ BhP_10.81.003 // पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्य्-उपहृतम् अश्नामि प्रयतात्मनः ॥ BhP_10.81.004 // इत्य् उक्तो ऽपि द्वियस् तस्मै vrŬita÷ पतये श्रियः । पृथुक-प्रसृतिं राजन् न प्रायच्छद् अवाङ्-मुखः ॥ BhP_10.81.005 // सर्व-भूतात्म-दृक् साक्षात् तस्यागमन-कारणम् । विज्ङायाचिन्तयन् नायं श्री-कामो माभजत् पुरा ॥ BhP_10.81.006 // पत्न्याः पति-व्रतायास् तु सखा प्रिय-चिकीर्षया । प्राप्तो माम् अस्य दास्यामि सम्पदो ऽमर्त्य-दुर्लभाः ॥ BhP_10.81.007 // इत्थं विचिन्त्य वसनाच् चीर-बद्धान् द्वि-जन्मनः । स्वयं जहार किम् इदम् इति पृथुक-तण्डुलान् ॥ BhP_10.81.008 // नन्व् एतद् उपनीतं मे परम-प्रीणनं सखे । तर्पयन्त्य् अङ्ग मां विश्वम् एते पृथुक-तण्डुलाः ॥ BhP_10.81.009 // इति मुष्टिं सकृज् जग्ध्वा द्वितीयां जग्धुम् आददे । तावच् छ्रीर् जगृहे हस्तं तत्-परा परमेष्ठिनः ॥ BhP_10.81.010 // एतावतालं विश्वात्मन् सर्व-सम्पत्-समृद्धये । अस्मिन् लोके ऽथ वामुष्मिन् पुंसस् त्वत्-तोष-कारणम् ॥ BhP_10.81.011 // ब्राह्मणस् तां तु रजनीम् उषित्वाच्युत-मन्दिरे । भुक्त्वा पीत्वा सुखं मेने आत्मानं स्वर्-गतं यथा ॥ BhP_10.81.012 // श्वो-भूते विश्व-भावेन स्व-सुखेनाभिवन्दितः । जगाम स्वालयं तात पथ्य् अनव्रज्य नन्दितः ॥ BhP_10.81.013 // स चालब्ध्वा धनं कृष्णान् न तु याचितवान् स्वयम् । स्व-गृहान् vrŬito ऽगच्छन् महद्-दर्शन-निर्वृतः ॥ BhP_10.81.014 // अहो ब्रह्मण्य-देवस्य दृष्टा ब्रह्मण्यता मया । यद् दरिद्रतमो लक्ष्मीम् आश्लिष्टो बिभ्रतोरसि ॥ BhP_10.81.015 // क्वाहं दरिद्रः पापीयान् क्व कृष्णः श्री-निकेतनः । ब्रह्म-बन्धुर् इति स्माहं बाहुभ्यां परिरम्भितः ॥ BhP_10.81.016 // निवासितः प्रिया-जुष्टे पर्यङ्के भ्रातरो यथा । महिष्या वीजितः श्रान्तो बाल-व्यजन-हस्तया ॥ BhP_10.81.017 // शुश्रूषया परमया पाद-संवाहनादिभिः । पूजितो देव-देवेन विप्र-देवेन देव-वत् ॥ BhP_10.81.018 // स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् । सर्वासाम् अपि सिद्धीनां मूलं तच्-चरणार्चनम् ॥ BhP_10.81.019 // अधनो ऽयं धनं प्राप्य माद्यन्न् उच्चैर् न मां स्मरेत् । इति कारुणिको नूनं धनं मे ऽभूरि नाददात् ॥ BhP_10.81.020 // इति तच् चिन्तयन्न् अन्तः प्राप्तो निय-गृहान्तिकम् । सूर्यानलेन्दु-सङ्काशैर् विमानैः सर्वतो वृतम् ॥ BhP_10.81.021 // विचित्रोपवनोद्यानैः कूजद्-द्विज-कुलाकुलैः । प्रोत्फुल्ल-कमुदाम्भोज- कह्लारोत्पल-वारिभिः ॥ BhP_10.81.022 // जुष्टं स्व्-अलङ्कृतैः पुम्भिः स्त्रीभिश् च हरिणाक्षिभिः । किम् इदं कस्य वा स्थानं कथं तद् इदम् इत्य् अभूत् ॥ BhP_10.81.023 // एवं मीमांसमानं तं नरा नार्यो ऽमर-प्रभाः । प्रत्यगृह्णन् महा-भागं गीत-वाद्येन भूयसा ॥ BhP_10.81.024 // पतिम् आगतम् आकर्ण्य पत्न्य् उद्धर्षाति-सम्भ्रमा । निश्चक्राम गृहात् तूर्णं रूपिणी श्रीर् इवालयात् ॥ BhP_10.81.025 // पति-व्रता पतिं दृष्ट्वा प्रेमोत्कण्ठाश्रु-लोचना । मीलिताक्ष्य् अनमद् बुद्ध्या मनसा परिषस्वजे ॥ BhP_10.81.026 // पत्नीं वीक्ष्य विस्फुरन्तीं देवीं वैमानिकीम् इव । दासीनां निष्क-कण्ठीनां मध्ये भान्तीं स विस्मितः ॥ BhP_10.81.027 // प्रीतः स्वयं तया युक्तः प्रविष्टो निज-मन्दिरम् । मणि-स्तम्भ-शतोपेतं महेन्द्र-भवनं यथा ॥ BhP_10.81.028 // पयः-फेन-निभाः शय्या दान्ता रुक्म-परिच्छदाः । पर्यङ्का हेम-दण्डानि चामर-व्यजनानि च ॥ BhP_10.81.029 // आसनानि च हैमानि मृदूपस्तरणानि च । मुक्तादाम-विलम्बीनि वितानानि द्युमन्ति च ॥ BhP_10.81.030 // स्वच्छ-स्फटिक-कुड्येषु महा-मारकतेषु च । रत्न-दीपान् भ्राजमानान् ललना रत्न-संयुताः ॥ BhP_10.81.031 // विलोक्य ब्राह्मणस् तत्र समृद्धीः सर्व-सम्पदाम् । तर्कयाम् आस निर्व्यग्रः स्व-समृद्धिम् अहइतुकीम् ॥ BhP_10.81.032 // नूनं बतैतन् मम दुर्भगस्य शश्वद् दरिद्रस्य समृद्धि-हेतुः । महा-विभूतेर् अवलोकतो ऽन्यो नैवोपपद्येत यदूत्तमस्य ॥ BhP_10.81.033 // नन्व् अब्रुवाणो दिशते समक्षं याचिष्णवे भूर्य् अपि भूरि-भोजः । पर्जन्य-वत् तत् स्वयम् ईक्षमाणो दाशार्हकाणाम् ऋषभः सखा मे ॥ BhP_10.81.034 // किञ्चित् करोत्य् उर्व् अपि यत् स्व-दत्तं $ सुहृत्-कृतं फल्ग्व् अपि भूरि-कारी & मयोपणीतं पृथुकैक-मुष्टिं % प्रत्यग्रहीत् प्रीति-युतो महात्मा ॥ BhP_10.81.035 //* तस्यैव मे सौहृद-सख्य-मैत्री- दास्यं पुनर् जन्मनि जन्मनि स्यात् । महानुभावेन गुणालयेन विषज्जतस् तत्-पुरुष-प्रसङ्गः ॥ BhP_10.81.036 // भक्ताय चित्रा भगवान् हि सम्पदो राज्यं विभूतीर् न समर्थयत्य् अजः । अदीर्घ-बोधाय विचक्षणः स्वयं पश्यन् निपातं धनिनां मदोद्भवम् ॥ BhP_10.81.037 // इत्थं व्यवसितो बुद्ध्या भक्तो ऽतीव जनार्दने । विषयान् जायया त्यक्ष्यन् बुभुजे नाति-लम्पटः ॥ BhP_10.81.038 // तस्य वै देव-देवस्य हरेर् यज्ञ-पतेः प्रभोः । ब्राह्मणाः प्रभवो दैवं न तेभ्यो विद्यते परम् ॥ BhP_10.81.039 // एवं स विप्रो भगवत्-सुहृत् तदा दृष्ट्वा स्व-भृत्यैर् अजितं पराजितम् । तद्-ध्यान-वेगोद्ग्रथितात्म-बन्धनस् तद्-धाम लेभे ऽचिरतः सतां गतिम् ॥ BhP_10.81.040 // एतद् ब्रह्मण्य-देवस्य श्रुत्वा ब्रह्मण्यतां नरः । लब्ध-भावो भगवति कर्म-बन्धाद् विमुच्यते ॥ BhP_10.81.041 // BhP_10.82.001/0 श्री-शुक उवाच अथैकदा द्वारवत्यां वसतो राम-कृष्णयोः । सूर्योपरागः सु-महान् आसीत् कल्प-क्षये यथा ॥ BhP_10.82.001 // तं ज्ञात्वा मनुजा राजन् पुरस्ताद् एव सर्वतः । समन्त-पञ्चकं क्षेत्रं ययुः श्रेयो-विधित्सया ॥ BhP_10.82.002 // निःक्षत्रियां महीं कुर्वन् रामः शस्त्र-भृतां वरः । नृपाणां रुधिरौघेण यत्र चक्रे महा-ह्रदान् ॥ BhP_10.82.003 // ईजे च भगवान् रामो यत्रास्पृष्टो ऽपि कर्मणा । लोकं सङ्ग्राहयन्न् ईशो यथान्यो ऽघापनुत्तये ॥ BhP_10.82.004 // महत्यां तीर्थ-यात्रायां तत्रागन् भारतीः प्रजाः । वृष्णयश् च तथाक्रूर- वसुदेवाहुकादयः ॥ BhP_10.82.005 // ययुर् भारत तत् क्षेत्रं स्वम् अघं क्षपयिष्णवः । गद-प्रद्युम्न-साम्बाद्याः सुचन्द्र-शुक-सारणैः । आस्ते ऽनिरुद्धो रक्षायां कृतवर्मा च यूथ-पः ॥ BhP_10.82.006 // ते रथैर् देव-धिष्ण्याभैर् हयैश् च तरल-प्लवैः । गजैर् नदद्भिर् अभ्राभैर् नृभिर् विद्याधर-द्युभिः ॥ BhP_10.82.007 // व्यरोचन्त महा-तेजाः पथि käcana-मालिनः । दिव्य-स्रग्-वस्त्र-सन्नाहाः कलत्रैः खे-चरा इव ॥ BhP_10.82.008 // तत्र स्नात्वा महा-भागा उपोष्य सु-समाहिताः । ब्राह्मणेभ्यो ददुर् धेनूर् वासः-स्रग्-रुक्म-मालिनीः ॥ BhP_10.82.009 // राम-ह्रदेषु विधि-वत् पुनर् आप्लुत्य वृष्णयः । ददः स्व्-अन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिर् अस्त्व् इति ॥ BhP_10.82.010 // स्वयं च तद्-अनुज्ञाता वृष्णयः कृष्ण-देवताः । भुक्त्वोपविविशुः कामं स्निग्ध-च्छायाङ्घ्रिपाङ्घ्रिषु ॥ BhP_10.82.011 // तत्रागतांस् ते ददृशुः सुहृत्-सम्बन्धिनो नृपान् । मत्स्योशीनर-कौशल्य- विदर्भ-कुरु-सृञ्जयान् ॥ BhP_10.82.012 // काम्बोज-कैकयान् मद्रान् कुन्तीन् आनर्त-केरलान् । अन्यांश् चैवात्म-पक्षीयान् परांश् च शतशो नृप । नन्दादीन् सुहृदो गोपान् गोपीश् चोत्कण्ठिताश् चिरम् ॥ BhP_10.82.013 // अन्योन्य-सन्दर्शन-हर्ष-रंहसा प्रोत्फुल्ल-हृद्-वक्त्र-सरोरुह-श्रियः । आश्लिष्य gìhaæ नयनैः स्रवज्-जला हृष्यत्-त्वचो रुद्ध-गिरो ययुर् मुदम् ॥ BhP_10.82.014 // स्त्रियश् च संवीक्ष्य मिथो ऽति-सौहृद- $ स्मितामलापाङ्ग-दृशो ऽभिरेभिरे & स्तनैः स्तनान् कुङ्कुम-पङ्क-रूषितान् % निहत्य दोर्भिः प्रणयाश्रु-लोचनाः ॥ BhP_10.82.015 //* ततो ऽभिवाद्य ते वृद्धान् यविष्ठैर् अभिवादिताः । स्व्-आगतं कुशलं पृष्ट्वा चक्रुः कृष्ण-कथा मिथः ॥ BhP_10.82.016 // पृथा भ्रातॄन् स्वसॄर् वीक्ष्य तत्-पुत्रान् पितराव् अपि । भ्रातृ-पत्नीर् मुकुन्दं च जहौ सङ्कथया शुचः ॥ BhP_10.82.017 // BhP_10.82.018/0 कुन्त्य् उवाच आर्य भ्रातर् अहं मन्ये आत्मानम् अकृताशिषम् । यद् वा आपत्सु मद्-वार्तां नानुस्मरथ सत्तमाः ॥ BhP_10.82.018 // सुहृदो ज्ञातयः पुत्रा भ्रातरः पितराव् अपि । नानुस्मरन्ति स्व-जनं यस्य दैवम् अदक्षिणम् ॥ BhP_10.82.019 // BhP_10.82.020/0 श्री-वसुदेव उवाच अम्ब मास्मान् असूयेथा दैव-krŬanakÃn नरान् । ईशस्य हि वशे लोकः कुरुते कार्यते ऽथ वा ॥ BhP_10.82.020 // कंस-प्रतापिताः सर्वे वयं याता दिशं दिशम् । एतर्ह्य् एव पुनः स्थानं दैवेनासादिताः स्वसः ॥ BhP_10.82.021 // BhP_10.82.022/0 श्री-शुक उवाच वसुदेवोग्रसेनाद्यैर् यदुभिस् ते ऽर्चिता नृपाः । आसन्न् अच्युत-सन्दर्श- परमानन्द-निर्वृताः ॥ BhP_10.82.022 // भीष्मो द्रोणो ऽम्बिका-पुत्रो गान्धारी स-सुता तथा । स-दाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः ॥ BhP_10.82.023 // कुन्तीभोजो विराटश् च भीष्मको नग्नजिन् महान् । पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः स काशि-रा॥ BhP_10.82.024 // दमघोषो विशालाक्षो मैथिलो मद्र-केकयौ । युधामन्युः सुशर्मा च स-सुता बाह्लिकादयः ॥ BhP_10.82.025 // राजानो ये च राजेन्द्र युधिष्ठिरम् अनुव्रताः । श्री-निकेतं वपुः शौरेः स-स्त्रीकं वीक्ष्य विस्मिताः ॥ BhP_10.82.026 // अथ ते राम-कृष्णाभ्यां सम्यक् प्राप्त-समर्हणाः । प्रशशंसुर् मुदा युक्ता वृष्णीन् कृष्ण-परिग्रहान् ॥ BhP_10.82.027 // अहो भोज-पते यूयं जन्म-भाजो नृणाम् इह । यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥ BhP_10.82.028 // यद्-विश्रुतिः श्रुति-नुतेदम् अलं पुनाति $ पादावनेजन-पयश् च वचश् च शास्त्रम् & भूः काल-भर्जित-भगापि यद्-अङ्घ्रि-पद्म- % स्पर्शोत्थ-शक्तिर् अभिवर्षति नो ऽखिलार्थान् ॥ BhP_10.82.029 //* तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प- $ शय्यासनाशन-सयौन-सपिण्ड-बन्धः & येषां गृहे निरय-वर्त्मनि वर्ततां वः % स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ BhP_10.82.030 //* BhP_10.82.031/0 श्री-शुक उवाच नन्दस् तत्र यदून् प्राप्तान् ज्ञात्वा कृष्ण-पुरोगमान् । तत्रागमद् वृतो गोपैर् अनः-स्थार्थैर् दिदृक्षया ॥ BhP_10.82.031 // तं दृष्ट्वा वृष्णयो हृष्टास् तन्वः प्राणम् इवोत्थिताः । परिषस्वजिरे gìhaæ चिर-दर्शन-कातराः ॥ BhP_10.82.032 // वसुदेवः परिष्वज्य सम्प्रीतः प्रेम-विह्वलः । स्मरन् कंस-कृतान् क्लेशान् पुत्र-न्यासं च गोकुले ॥ BhP_10.82.033 // कृष्ण-रामौ परिष्वज्य पितराव् अभिवाद्य च । न किञ्चनोचतुः प्रेम्णा साश्रु-कण्ठौ कुरूद्वह ॥ BhP_10.82.034 // ताव् आत्मासनम् आरोप्य बाहुभ्यां परिरभ्य च । यशोदा च महा-भागा सुतौ विजहतुः शुचः ॥ BhP_10.82.035 // रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् । स्मरन्त्यौ तत्-कृतां मैत्रीं bëpa-कण्ठ्यौ समूचतुः ॥ BhP_10.82.036 // का विस्मरेत वां मैत्रीम् अनिवृत्तां व्रजेश्वरि । अवाप्याप्य् ऐन्द्रम् ऐश्वर्यं यस्या नेह प्रतिक्रिया ॥ BhP_10.82.037 // एताव् अदृष्ट-पितरौ युवयोः स्म पित्रोः $ सम्प्रीणनाभ्युदय-पोषण-पालनानि & प्राप्योषतुर् भवति पक्ष्म ह यद्वद् अक्ष्णोर् % न्यस्ताव् अकुत्र च भयौ न सतां परः स्वः ॥ BhP_10.82.038 //* BhP_10.82.039/0 श्री-शुक उवाच गोप्यश् च कृष्णम् उपलभ्य चिराद् अभीष्टं $ यत्-प्रेक्षणे दृशिषु पक्ष्म-कृतं शपन्ति & दृग्भिर् हृदी-कृतम् अलं परिरभ्य सर्वास् % तद्-भावम् आपुर् अपि नित्य-युजां दुरापम् ॥ BhP_10.82.039 //* भगवांस् तास् तथा-भूता विविक्त उपसङ्गतः । आश्लिष्यानामयं पृष्ट्वा प्रहसन्न् इदम् अब्रवीत् ॥ BhP_10.82.040 // अपि स्मरथ नः सख्यः स्वानाम् अर्थ-चिकीर्षया । गतांश् cirÃyitä छत्रु- पक्ष-क्षपण-चेतसः ॥ BhP_10.82.041 // अप्य् अवध्यायथास्मान् स्विद् अकृत-ज्ञाविशङ्कया । नूनं भूतानि भगवान् युनक्ति वियुनक्ति च ॥ BhP_10.82.042 // वायुर् यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस् तथा भूतानि भूत-कृत् ॥ BhP_10.82.043 // मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्-स्नेहो भवतीनां मद्-आपनः ॥ BhP_10.82.044 // अहं हि सर्व-भूतानाम् आदिर् अन्तो ऽन्तरं बहिः । भौतिकानां यथा खं वार् भूर् वायुर् ज्योतिर् अङ्गनाः ॥ BhP_10.82.045 // एवं ह्य् एतानि भूतानि भूतेष्व् आत्मात्मना ततः । उभयं मय्य् अथ परे पश्यताभातम् अक्षरे ॥ BhP_10.82.046 // BhP_10.82.047/0 श्री-शुक उवाच अध्यात्म-शिक्षया गोप्य एवं कृष्णेन शिक्षिताः । तद्-अनुस्मरण-ध्वस्त- जीव-कोशास् तम् अध्यगन् ॥ BhP_10.82.047 // आहुश् च ते नलिन-नाभ पदारविन्दं $ योगेश्वरैर् हृदि विचिन्त्यम् अगाध-बोधैः & संसार-कूप-पतितोत्तरणावलम्बं % गेहं जुषाम् अपि मनस्य् उदियात् सदा नः ॥ BhP_10.82.048 //* BhP_10.83.001/0 श्री-शुक उवाच तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः । युधिष्ठिरम् अथापृच्छत् सर्वांश् च सुहृदो ऽव्ययम् ॥ BhP_10.83.001 // त एवं लोक-नाथेन परिपृष्टाः सु-सत्-कृताः । प्रत्यूचुर् हृष्ट-मनसस् तत्-पादेक्षा-हतांहसः ॥ BhP_10.83.002 // कुतो ऽशिवं त्वच्-चरणाम्बुजासवं महन्-मनस्तो मुख-निःसृतं क्वचित् । पिबन्ति ये कर्ण-पुटैर् अलं प्रभो देहं-भृतां देह-कृद्-अस्मृति-च्छिदम् ॥ BhP_10.83.003 // हि त्वात्म धाम-विधुतात्म-कृत-त्र्य्-अवस्थाम् $ आनन्द-सम्प्लवम् अखण्डम् अकुण्ठ-बोधम् & कालोपसृष्ट-निगमावन आत्त-योग- % मायाकृतिं परमहंस-गतिं नताः स्म ॥ BhP_10.83.004 //* BhP_10.83.005/0 श्री-ऋषिर् उवाच इत्य् उत्तमः-श्लोक-शिखा-मणिं जनेष्व् $ अभिष्टुवत्स्व् अन्धक-कौरव-स्त्रियः & समेत्य गोविन्द-कथा मिथो ऽगृनंस् % त्रि-लोक-गीताः शृणु वर्णयामि ते ॥ BhP_10.83.005 //* BhP_10.83.006/0 श्री-द्रौपद्य् उवाच हे वैदर्भ्य् अच्युतो भद्रे हे जाम्बवति कौशले । हे सत्यभामे कालिन्दि शैब्ये रोहिणि लक्ष्मणे ॥ BhP_10.83.006 // हे कृष्ण-पत्न्य एतन् नो ब्रूते वो भगवान् स्वयम् । उपयेमे यथा लोकम् अनुकुर्वन् स्व-मायया ॥ BhP_10.83.007 // BhP_10.83.008/0 श्री-रुक्मिण्य् उवाच चैद्याय मार्पयितुम् उद्यत-कार्मुकेषु $ राजस्व् अजेय-भट-शेखरिताङ्घ्रि-रेणुः & निन्ये मृगेन्द्र इव भागम् अजावि-यूथात् % तच्-छ्री-निकेत-चरणो ऽस्तु ममार्चनाय ॥ BhP_10.83.008 //* BhP_10.83.009/0 श्री-सत्यभामोवाच यो मे सनाभि-वध-तप्त-हृदा ततेन $ लिप्ताभिशापम् अपमार्ष्टुम् उपाजहार & जित्वर्क्ष-राजम् अथ रत्नम् अदात् स तेन % भीतः पितादिशत मां प्रभवे ऽपि दत्ताम् ॥ BhP_10.83.009 //* BhP_10.83.010/0 श्री-जाम्बवत्य् उवाच प्राज्ञाय देह-कृद् अमुं निज-नाथ-दैवं $ सीता-पतिं त्रि-नवहान्य् अमुनाभ्ययुध्यत् & ज्ञात्वा परीक्षित उपाहरद् अर्हणं मां % पादौ प्रगृह्य मणिनाहम् अमुष्य दासी ॥ BhP_10.83.010 //* BhP_10.83.011/0 श्री-कालिन्द्य् उवाच तपश् चरन्तीम् आज्ञाय स्व-पाद-स्पर्शनाशया । सख्योपेत्याग्रहीत् पाणिं यो ऽहं तद्-गृह-मार्जनी ॥ BhP_10.83.011 // BhP_10.83.012/0 श्री-मित्रविन्दोवाच यो मां स्वयं-वर उपेत्य विजित्य भू-पान् $ निन्ये श्व-यूथ-गं इवात्म-बलिं द्विपारिः & भ्रातॄंश् च मे ऽपकुरुतः स्व-पुरं श्रियौकस् % तस्यास्तु मे ऽनु-भवम् अङ्घ्र्य्-अवनेजनत्वम् ॥ BhP_10.83.012 //* BhP_10.83.013/0 श्री-सत्योवाच सप्तोक्षणो ऽति-बल-वीर्य-सु-तीक्ष्ण-शृङ्गान् $ पित्रा कृतान् क्षितिप-वीर्य-परीक्षणाय & तान् वीर-दुर्मद-हनस् तरसा निगृह्य % krŬan बबन्ध ह यथा शिशवो ऽज-तोकान् ॥ BhP_10.83.013 //* य इत्थं वीर्य-शुल्कां मां $ दासीभिश् चतुर्-अन्गिणीम् & पथि निर्जित्य राजन्यान् % निन्ये तद्-दास्यम् अस्तु मे ॥ BhP_10.83.014 //* BhP_10.83.015/0 श्री-भद्रोवाच पिता मे मातुलेयाय स्वयम् आहूय दत्तवान् । कृष्णे कृष्णाय तच्-चित्ताम् अक्षौहिण्या सखी-जनैः ॥ BhP_10.83.015 // अस्य मे पाद-संस्पर्शो भवेज् जन्मनि जन्मनि । कर्मभिर् भ्राम्यमाणाया येन तच् छ्रेय आत्मनः ॥ BhP_10.83.016 // BhP_10.83.017/0 श्री-लक्ष्मणोवाच ममापि राज्ञ्य् अच्युत-जन्म-कर्म श्रुत्वा मुहुर् नारद-गीतम् आस ह । चित्तं मुकुन्दे किल पद्म-हस्तया वृतः सु-सम्मृश्य विहाय लोक-पान् ॥ BhP_10.83.017 // ज्ञात्वा मम मतं साध्वि पिता दुहितृ-वत्सलः । बृहत्सेन इति ख्यातस् तत्रोपायम् अचीकरत् ॥ BhP_10.83.018 // यथा स्वयं-वरे राज्ञि मत्स्यः पार्थेप्सया कृतः । अयं तु बहिर् आच्छन्नो दृश्यते स जले परम् ॥ BhP_10.83.019 // श्रुत्वैतत् सर्वतो भू-पा आययुर् मत्-पितुः पुरम् । सर्वास्त्र-शस्त्र-तत्त्व-ज्ञाः सोपाध्यायाः सहस्रशः ॥ BhP_10.83.020 // पित्रा सम्पूजिताः सर्वे यथा-वीर्यं यथा-वयः । आददुः स-शरं चापं वेद्धुं पर्षदि मद्-धियः ॥ BhP_10.83.021 // आदाय व्यसृजन् केचित् सज्यं कर्तुम् अनीश्वराः । Ã-कोष्ठं ज्यां समुत्कृष्य पेतुर् एके ऽमुनाहताः ॥ BhP_10.83.022 // सज्यं कृत्वापरे वीरा मागधाम्बष्ठ-चेदिपाः । भीमो दुर्योधनः कर्णो नाविदंस् तद्-अवस्थितिम् ॥ BhP_10.83.023 // मत्स्याभासं जले वीक्ष्य ज्ञात्वा च तद्-अवस्थितिम् । पार्थो यत्तो ऽसृजद् बाणं नाच्छिनत् पस्पृशे परम् ॥ BhP_10.83.024 // राजन्येषु निवृत्तेषु भग्न-मानेषु मानिषु । भगवान् धनुर् आदाय सज्यं कृत्वाथ लीलया ॥ BhP_10.83.025 // तस्मिन् सन्धाय विशिखं मत्स्यं वीक्ष्य सकृज् जले । छित्त्वेषुणापातयत् तं सूर्ये चाभिजिति स्थिते ॥ BhP_10.83.026 // दिवि दुन्दुभयो नेदुर् जय-शब्द-युता भुवि । देवाश् च कुसुमासारान् मुमुचुर् हर्ष-विह्वलाः ॥ BhP_10.83.027 // तद् रङ्गम् आविशम् अहं कल-नूपुराभ्यां $ पद्भ्यां प्रगृह्य कनकोइज्वल-रत्न-मालाम् & नूत्ने निवीय परिधाय च कौशिकाग्र्ये % स-vrŬa-हास-वदना कवरी-धृत-स्रक् ॥ BhP_10.83.028 //* उन्नीय वक्त्रम् उरु-कुन्तल-कुण्डल-त्विड्- $ गण्ड-स्थलं शिशिर-हास-कटाक्ष-मोक्षैः & राज्ञो निरीक्ष्य परितः शनकैर् मुरारेर् % अंसे ऽनुरक्त-हृदया निदधे स्व-मालाम् ॥ BhP_10.83.029 //* तावन् मृदङ्ग-पटहाः शङ्ख-भेर्य्-आनकादयः । निनेदुर् नट-नर्तक्यो ननृतुर् गायका जगुः ॥ BhP_10.83.030 // एवं वृते भगवति मयेशे नृप-यूथपाः । न सेहिरे याज्ञसेनि स्पर्धन्तो हृच्-छयातुराः ॥ BhP_10.83.031 // मां तावद् रथम् आरोप्य हय-रत्न-चतुष्टयम् । शार्ङ्गम् उद्यम्य सन्नद्धस् तस्थाव् आजौ चतुर्-भुजः ॥ BhP_10.83.032 // दारुकश् चोदयाम् आस käcanopaskaraæ रथम् । मिषतां भू-भुजां राज्ञि मृगाणां मृग-rì इव ॥ BhP_10.83.033 // ते ऽन्वसज्जन्त राजन्या निषेद्धुं पथि केचन । संयत्ता उद्धृतेष्व्-आसा ग्राम-सिंहा यथा हरिम् ॥ BhP_10.83.034 // ते शार्ङ्ग-च्युत-बाणौघैः कृत्त-बाह्व्-अङ्घ्रि-कन्धराः । निपेतुः प्रधने केचिद् एके सन्त्यज्य दुद्रुवुः ॥ BhP_10.83.035 // ततः पुरीं यदु-पतिर् अत्य्-अलङ्कृतां $ रवि-च्छद-ध्वज-पट-चित्र-तोरणाम् & कुशस्थलीं दिवि भुवि चाभिसंस्तुतां % समाविशत् तरणिर् इव स्व-केतनम् ॥ BhP_10.83.036 //* पिता मे पूजयाम् आस सुहृत्-सम्बन्धि-बान्धवान् । महार्ह-वासो-'लङ्कारैः शय्यासन-परिच्छदैः ॥ BhP_10.83.037 // दासीभिः सर्व-सम्पद्भिर् भटेभ-रथ-वाजिभिः । आयुधानि महार्हाणि ददौ पूर्णस्य भक्तितः ॥ BhP_10.83.038 // आत्मारामस्य तस्येमा वयं वै गृह-दासिकाः । सर्व-सङ्ग-निवृत्त्याद्धा तपसा च बभूविम ॥ BhP_10.83.039 // BhP_10.83.040/0 महिष्य ऊचुः भौमं निहत्य स-गणं युधि तेन रुद्धा $ ज्ञात्वाथ नः क्षिति-जये जित-राज-कन्याः & निर्मुच्य संसृति-विमोक्षम् अनुस्मरन्तीः % पादाम्बुजं परिणिनाय य आप्त-कामः ॥ BhP_10.83.040 //* न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यम् अप्य् उत । वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरेः पदम् ॥ BhP_10.83.041 // कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः । कुच-कुङ्कुम-gandhìhyaæ मूर्ध्ना वोढुं गदा-भृतः ॥ BhP_10.83.042 // व्रज-स्त्रियो यद् vächanti पुलिन्द्यस् तृण-वीरुधः । गावश् चारयतो गोपाः पद-स्पर्शं महात्मनः ॥ BhP_10.83.043 // BhP_10.84.001/0 श्री-शुक उवाच श्रुत्वा पृथा सुबल-पुत्र्य् अथ याज्ञसेनी $ माधव्य् अथ क्षितिप-पत्न्य उत स्व-गोप्यः & कृष्णे ऽखिलात्मनि हरौ प्रणयानुबन्धं % सर्वा विसिस्म्युर् अलम् अश्रु-कलाकुलाक्ष्यः ॥ BhP_10.84.001 //* इति sambhëamÃïÃsu स्त्रीभिः स्त्रीषु नृभिर् नृषु । आययुर् मुनयस् तत्र कृष्ण-राम-दिदृक्षया ॥ BhP_10.84.002 // द्वैपायनो नारदश् च च्यवनो देवलो ऽसितः । विश्वामित्रः शतानन्दो भरद्वाजो ऽथ गौतमः ॥ BhP_10.84.003 // रामः स-शिष्यो भगवान् वसिष्ठो गालवो भृगुः । पुलस्त्यः कश्यपो ऽत्रिश् च मार्कण्डेयो बृहस्पतिः ॥ BhP_10.84.004 // द्वितस् त्रितश् चैकतश् च ब्रह्म-पुत्रास् तथाङ्गिराः । अगस्त्यो याज्ञवल्क्यश् च वामदेवादयो ऽपरे ॥ BhP_10.84.005 // तान् दृष्ट्वा सहसोत्थाय प्राग् आसीना नृपादयः । पाण्डवाः कृष्ण-रामौ च प्रणेमुर् विश्व-वन्दितान् ॥ BhP_10.84.006 // तान् आनर्चुर् यथा सर्वे सह-रामो ऽच्युतो ऽर्चयत् । स्वागतासन-पाद्यार्घ्य- माल्य-धूपानुलेपनैः ॥ BhP_10.84.007 // उवाच सुखम् आसीनान् भगवान् धर्म-गुप्-तनुः । सदसस् तस्य महतो यत-वाचो ऽनुशृण्वतः ॥ BhP_10.84.008 // BhP_10.84.009/0 श्री-भगवान् उवाच अहो वयं जन्म-भृतो लब्धं कार्त्स्न्येन तत्-फलम् । देवानाम् अपि दुष्प्रापं यद् योगेश्वर-दर्शनम् ॥ BhP_10.84.009 // किं स्वल्प-तपसां नॄणाम् अर्चायां देव-चक्षुषाम् । दर्शन-स्पर्शन-प्रश्न- प्रह्व-पादार्चनादिकम् ॥ BhP_10.84.010 // न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ BhP_10.84.011 // नाग्निर् न सूर्यो न च चन्द्र-तारका $ न भूर् जलं खं श्वसनो ऽथ वाङ् मनः & उपासिता भेद-कृतो हरन्त्य् अघं % विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥ BhP_10.84.012 //* यस्यात्म-बुद्धिः कुणपे त्रि-धातुके $ स्व-धीः कलत्रादिषु भौम इज्य-धीः & यत्-तीर्थ-बुद्धिः सलिले न कर्हिचिज् % जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ BhP_10.84.013 //* BhP_10.84.014/0 श्री-शुक उवाच निशम्येत्थं भगवतः कृष्णस्याकुण्थ-मेधसः । वचो दुरन्वयं विप्रास् तूष्णीम् आसन् भ्रमद्-धियः ॥ BhP_10.84.014 // चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् । जन-सङ्ग्रह इत्य् ऊचुः स्मयन्तस् तं जगद्-गुरुम् ॥ BhP_10.84.015 // BhP_10.84.016/0 श्री-मुनय ऊचुः यन्-मायया तत्त्व-विद्-उत्तमा वयं विमोहिता विश्व-सृजाम् अधीश्वराः । यद् ईशितव्यायति gƬha ईहया अहो विचित्रम् भगवद्-विचेष्टितम् ॥ BhP_10.84.016 // अनीह एतद् बहुधैक आत्मना सृजत्य् अवत्य् अत्ति न बध्यते यथा । भौमैर् हि भूमिर् बहु-नाम-रूपिणी अहो विभूम्नश् चरितं विडम्बनम् ॥ BhP_10.84.017 // अथापि काले स्व-जनाभिगुप्तये बिभर्षि सत्त्वं खल-निग्रहाय च । स्व-लीलया वेद-पथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान् ॥ BhP_10.84.018 // ब्रह्म ते हृदयं शुक्लं तपः-स्वाध्याय-संयमैः । यत्रोपलब्धं सद् व्यक्तम् अव्यक्तं च ततः परम् ॥ BhP_10.84.019 // तस्माद् ब्रह्म-कुलं ब्रह्मन् शास्त्र-योनेस् त्वम् आत्मनः । सभाजयसि सद् धाम तद् ब्रह्मण्याग्रणीर् भवान् ॥ BhP_10.84.020 // अद्य नो जन्म-साफल्यं विद्यायास् तपसो दृशः । त्वया सङ्गम्य सद्-गत्या यद् अन्तः श्रेयसां परः ॥ BhP_10.84.021 // नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे । स्व-योगमाययाच्छन्न- महिम्ने परमात्मने ॥ BhP_10.84.022 // न यं विदन्त्य् अमी भू-पा एकारामाश् च वृष्णयः । माया-जवनिकाच्छन्नम् आत्मानं कालम् ईश्वरम् ॥ BhP_10.84.023 // यथा शयानः पुरुष आत्मानं गुण-तत्त्व-दृक् । नाम-मात्रेन्द्रियाभातं न वेद रहितं परम् ॥ BhP_10.84.024 // एवं त्वा नाम-मात्रेषु विषयेष्व् इन्द्रियेहया । मायया विभ्रमच्-चित्तो न वेद स्मृत्य्-उपप्लवात् ॥ BhP_10.84.025 // तस्याद्य ते ददृशिमाङ्घ्रिम् अघौघ-मर्ष- $ तीर्थास्पदं हृदि कृतं सु-विपक्व-योगैः & उत्सिक्त-भक्त्य्-उपहताशय जीव-कोशा % आपुर् भवद्-गतिम् अथानुगृहान भक्तान् ॥ BhP_10.84.026 //* BhP_10.84.027/0 श्री-शुक उवाच इत्य् अनुज्ञाप्य दाशार्हं dh­tarëÂraæ युधिष्ठिरम् । राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः ॥ BhP_10.84.027 // तद् वीक्ष्य तान् उपव्रज्य वसुदेवो महा-यशाः । प्रणम्य चोपसङ्गृह्य babhëedaæ सु-यन्त्रितः ॥ BhP_10.84.028 // BhP_10.84.029/0 श्री-वसुदेव उवाच नमो वः सर्व-देवेभ्य ऋषयः श्रोतुम् अर्हथ । कर्मणा कर्म-निर्हारो यथा स्यान् नस् तद् उच्यताम् ॥ BhP_10.84.029 // BhP_10.84.030/0 श्री-नारद उवाच नाति-चित्रम् इदं विप्रा वसुदेवो बुभुत्सया । कृष्णम् मत्वार्भकं यन् नः पृच्छति श्रेय आत्मनः ॥ BhP_10.84.030 // सन्निकर्षो ऽत्र मर्त्यानाम् अनादरण-कारणम् । गाङ्गं हित्वा यथान्याम्भस् तत्रत्यो याति शुद्धये ॥ BhP_10.84.031 // यस्यानुभूतिः कालेन लयोत्पत्त्य्-आदिनास्य वै । स्वतो ऽन्यस्माच् च गुणतो न कुतश्चन रिष्यति ॥ BhP_10.84.032 // तं क्लेश-कर्म-परिपाक-गुण-प्रवाहैर् अव्याहतानुभवम् ईश्वरम् अद्वितीयम् । प्राणादिभिः स्व-विभवैर् upagƬham अन्यो मन्येत सूर्यम् इव मेघ-हिमोपरागैः ॥ BhP_10.84.033 // अथोचुर् मुनयो राजन्न् ÃbhëyÃnalsadundabhim / सर्वेषां शृण्वतां राज्ञां तथैवाच्युत-रामयोः ॥ BhP_10.84.034 // कर्मणा कर्म-निर्हार एष साधु-निरूपितः । यच् छ्रद्धया यजेद् विष्णुं सर्व-यज्ञेश्वरं मखैः ॥ BhP_10.84.035 // चित्तस्योपशमो ऽयं वै कविभिः शास्त्र-चक्षुसा । दर्शितः सु-गमो योगो धर्मश् चात्म-मुद्-आवहः ॥ BhP_10.84.036 // अयं स्वस्त्य्-अयनः पन्था द्वि-जातेर् गृह-मेधिनः । यच् छ्रद्धयाप्त-वित्तेन शुक्लेनेज्येत पूरुषः ॥ BhP_10.84.037 // वित्तैषणां यज्ञ-दानैर् गृहैर् दार-सुतैषणाम् । आत्म-लोकैषणां देव कालेन विसृजेद् बुधः । ग्रामे त्यक्तैषणाः सर्वे ययुर् धीरास् तपो-वनम् ॥ BhP_10.84.038 // ऋणैस् त्रिभिर् द्विजो जातो देवर्षि-पितॄणां प्रभो । यज्ञाध्ययन-पुत्रैस् तान्य् अनिस्तीर्य त्यजन् पतेत् ॥ BhP_10.84.039 // त्वं त्व् अद्य मुक्तो द्वाभ्यां वै ऋषि-पित्रोर् महा-मते । यज्ञैर् देवर्णम् उन्मुच्य निरृणो ऽशरणो भव ॥ BhP_10.84.040 // वसुदेव भवान् नूनं भक्त्या परमया हरिम् । जगताम् ईश्वरं प्रार्चः स यद् वां पुत्रतां गतः ॥ BhP_10.84.041 // BhP_10.84.042/0 श्री-शुक उवाच इति तद्-वचनं श्रुत्वा वसुदेवो महा-मनाः । तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नानम्य प्रसाद्य च ॥ BhP_10.84.042 // त एनम् ऋषयो राजन् वृता धर्मेण धार्मिकम् । तस्मिन्न् अयाजयन् क्षेत्रे मखैर् उत्तम-कल्पकैः ॥ BhP_10.84.043 // तद्-दीक्षायां प्रवृत्तायां वृष्णयः पुष्कर-स्रजः । स्नाताः सु-वाससो राजन् राजानः सुष्ठ्व्-अलङ्कृताः ॥ BhP_10.84.044 // तन्-महिष्यश् च मुदिता निष्क-कण्ठ्यः सु-वाससः । दीक्षा-शालाम् उपाजग्मुर् आलिप्ता वस्तु-पाणयः ॥ BhP_10.84.045 // नेदुर् मृदङ्ग-पटह- शङ्ख-भेर्य्-आनकादयः । ननृतुर् नट-नर्तक्यस् तुष्टुवुः सूत-मागधाः । जगुः सु-कण्ठ्यो गन्धर्व्यः सङ्गीतं सह-भर्तृकाः ॥ BhP_10.84.046 // तम् अभ्यषिञ्चन् विधि-वद् अक्तम् अभ्यक्तम् ऋत्विजः । पत्नीभिर् अष्टा-दशभिः सोम-राजम् इवोडुभिः ॥ BhP_10.84.047 // ताभिर् दुकूल-वलयैर् हार-नूपुर-कुण्डलैः । स्व्-अलङ्कृताभिर् विबभौ दीक्षितो ऽजिन-संवृतः ॥ BhP_10.84.048 // तस्यर्त्विजो महा-राज रत्न-कौशेय-वाससः । स-सदस्या विरेजुस् ते यथा वृत्र-हणो ऽध्वरे ॥ BhP_10.84.049 // तदा रामश् च कृष्णश् च स्वैः स्वैर् बन्धुभिर् अन्वितौ । रेजतुः स्व-सुतैर् दारैर् जीवेशौ स्व-विभूतिभिः ॥ BhP_10.84.050 // ईजे ऽनु-यज्ञं विधिना अग्नि-होत्रादि-लक्षणैः । प्राकृतैर् वैकृतैर् यज्ञैर् द्रव्य-ज्ञान-क्रियेश्वरम् ॥ BhP_10.84.051 // अथर्त्विग्भ्यो ऽददात् काले यथाम्नातं स दक्षिणाः । स्व्-अलङ्कृतेभ्यो ऽलङ्कृत्य गो-भू-कन्या महा-धनाः ॥ BhP_10.84.052 // पत्नी-संयाजावभृथ्यैश् चरित्वा ते महर्षयः । सस्नू राम-ह्रदे विप्रा यजमान-पुरः-सराः ॥ BhP_10.84.053 // स्नातो ऽलङ्कार-वासांसि वन्दिभ्यो ऽदात् तथा स्त्रियः । ततः स्व्-अलङ्कृतो वर्णान् Ã-श्वभ्यो ऽन्नेन पूजयत् ॥ BhP_10.84.054 // बन्धून् स-दारान् स-सुतान् पारिबर्हेण भूयसा । विदर्भ-कोशल-कुरून् काशि-केकय-सृञ्जयान् ॥ BhP_10.84.055 // सदस्यर्त्विक्-सुर-गणान् नृ-भूत-पितृ-चारणान् । श्री-निकेतम् अनुज्ञाप्य शंसन्तः प्रययुः क्रतुम् ॥ BhP_10.84.056 // dh­tarëÂro ऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ । नारदो भगवान् व्यासः सुहृत्-सम्बन्धि-बान्धवाः ॥ BhP_10.84.057 // बन्धून् परिष्वज्य यदून् सौहृदाक्लिन्न-चेतसः । ययुर् विरह-कृच्छ्रेण स्व-देशांश् चापरे जनाः ॥ BhP_10.84.058 // नन्दस् तु सह गोपालैर् बृहत्या पूजयार्चितः । कृष्ण-रामोग्रसेनाद्यैर् न्यवात्सीद् बन्धु-वत्सलः ॥ BhP_10.84.059 // वसुदेवो ऽञ्जसोत्तीर्य मनोरथ-महार्णवम् । सुहृद्-वृतः प्रीत-मना नन्दम् आह करे स्पृशन् ॥ BhP_10.84.060 // BhP_10.84.061/0 श्री-वसुदेव उवाच भ्रातर् ईश-कृतः पाशो नृनां यः स्नेह-संज्ञितः । तं दुस्त्यजम् अहं मन्ये शूराणाम् अपि योगिनाम् ॥ BhP_10.84.061 // अस्मास्व् अप्रतिकल्पेयं यत् कृताज्ञेषु सत्तमैः । मैत्र्य् अर्पिताफला चापि न निवर्तेत कर्हिचित् ॥ BhP_10.84.062 // प्राग् अकल्पाच् च कुशलं भ्रातर् वो नाचराम हि । अधुना श्री-मदान्धाक्षा न पश्यामः पुरः सतः ॥ BhP_10.84.063 // मा राज्य-श्रीर् अभूत् पुंसः श्रेयस्-कामस्य मान-द । स्व-जनान् उत बन्धून् वा न पश्यति ययान्ध-दृक् ॥ BhP_10.84.064 // BhP_10.84.065/0 श्री-शुक उवाच एवं सौहृद-शैथिल्य- चित्त आनकदुन्दुभिः । रुरोद तत्-कृतां मैत्रीं स्मरन्न् अश्रु-विलोचनः ॥ BhP_10.84.065 // नन्दस् तु सख्युः प्रिय-कृत् प्रेम्णा गोविन्द-रामयोः । अद्य श्व इति मासांस् त्रीन् यदुभिर् मानितो ऽवसत् ॥ BhP_10.84.066 // ततः कामैः पूर्यमाणः स-व्रजः सह-बान्धवः । परार्ध्याभरण-क्षौम- नानानर्घ्य-परिच्छदैः ॥ BhP_10.84.067 // वसुदेवोग्रसेनाभ्यां कृष्णोद्धव-बलादिभिः । दत्तम् आदाय पारिबर्हं यापितो यदुभिर् ययौ ॥ BhP_10.84.068 // नन्दो गोपाश् च गोप्यश् च गोविन्द-चरणाम्बुजे । मनः क्षिप्तं पुनर् हर्तुम् अनीशा मथुरां ययुः ॥ BhP_10.84.069 // बन्धुषु प्रतियातेषु वृष्णयः कृष्ण-देवताः । वीक्ष्य प्रावृषम् आसन्नाद् ययुर् द्वारवतीं पुनः ॥ BhP_10.84.070 // जनेभ्यः कथयां चक्रुर् यदु-देव-महोत्सवम् । यद् आसीत् तीर्थ-यात्रायां सुहृत्-सन्दर्शनादिकम् ॥ BhP_10.84.071 // BhP_10.85.001/0 श्री-बादरायणिर् उवाच अथैकदात्मजौ प्राप्तौ कृत-पादाभिवन्दनौ । वसुदेवो ऽभिनन्द्याह प्रीत्या सङ्कर्षणाच्युतौ ॥ BhP_10.85.001 // मुनीनां स वचः श्रुत्वा पुत्रयोर् धाम-सूचकम् । तद्-वीर्यैर् जात-विश्रम्भः paribhëyÃbhyabhëata // BhP_10.85.002 // कृष्ण कृष्ण महा-योगिन् सङ्कर्षण सनातन । जाने वाम् अस्य यत् साक्षात् प्रधान-पुरुषौ परौ ॥ BhP_10.85.003 // यत्र येन यतो यस्य यस्मै यद् यद् यथा यदा । स्याद् इदं भगवान् साक्षात् प्रधान-पुरुषेश्वरः ॥ BhP_10.85.004 // एतन् नाना-विधं विश्वम् आत्म-सृष्टम् अधोक्षज । आत्मनानुप्रविश्यात्मन् प्राणो जीवो बिभर्ष्य् अज ॥ BhP_10.85.005 // प्राणादीनां विश्व-सृजां शक्तयो याः परस्य ताः । पारतन्त्र्याद् वैसादृष्याद् द्वयोश् चेष्टैव चेष्टताम् ॥ BhP_10.85.006 // कान्तिस् तेजः प्रभा सत्ता चन्द्राग्न्य्-अर्कर्क्ष-विद्युताम् । यत् स्थैर्यं भू-भृतां भूमेर् वृत्तिर् गन्धो ऽर्थतो भवान् ॥ BhP_10.85.007 // तर्पणं प्राणनम् अपां देव त्वं ताश् च तद्-रसः । ओजः सहो बलं चेष्टा गतिर् वायोस् तवेश्वर ॥ BhP_10.85.008 // दिशां त्वम् अवकाशो ऽसि दिशः खं स्फोट आश्रयः । नादो वर्णस् त्वम् ओं-कार आकृतीनां पृथक्-कृतिः ॥ BhP_10.85.009 // इन्द्रियं त्व् इन्द्रियाणां त्वं देवाश् च तद्-अनुग्रहः । अवबोधो भवान् बुद्धेर् जीवस्यानुस्मृतिः सती ॥ BhP_10.85.010 // भूतानाम् असि भूतादिर् इन्द्रियाणां च तैजसः । वैकारिको विकल्पानां प्रधानम् अनुशायिनम् ॥ BhP_10.85.011 // नश्वरेष्व् इह भावेषु तद् असि त्वम् अनश्वरम् । यथा द्रव्य-विकारेषु द्रव्य-मात्रं निरूपितम् ॥ BhP_10.85.012 // सत्त्वम् रजस् तम इति गुणास् तद्-वृत्तयश् च याः । त्वय्य् अद्धा ब्रह्मणि परे कल्पिता योग-मायया ॥ BhP_10.85.013 // तस्मान् न सन्त्य् अमी भावा यर्हि त्वयि विकल्पिताः । त्वं चामीषु विकारेषु ह्य् अन्यदाव्यावहारिकः ॥ BhP_10.85.014 // गुण-प्रवाह एतस्मिन्न् अबुधास् त्व् अखिलात्मनः । गतिं सूक्ष्माम् अबोधेन संसरन्तीह कर्मभिः ॥ BhP_10.85.015 // यदृच्छया नृतां प्राप्य सु-कल्पाम् इह दुर्लभाम् । स्वार्थे प्रमत्तस्य वयो गतं त्वन्-माययेश्वर ॥ BhP_10.85.016 // असाव् अहम् ममैवैते देहे चास्यान्वयादिषु । स्नेह-पाशैर् निबध्नाति भवान् सर्वम् इदं जगत् ॥ BhP_10.85.017 // युवां न नः सुतौ साक्षात् प्रधान-पुरुषेश्वरौ । भू-भार-क्षत्र-क्षपण अवतीर्णौ तथात्थ ह ॥ BhP_10.85.018 // तत् ते गतो ऽस्म्य् अरणम् अद्य पदारविन्दम् $ आपन्न-संसृति-भयापहम् आर्त-बन्धो & एतावतालम् अलम् इन्द्रिय-लालसेन % मर्त्यात्म-दृक् त्वयि परे यद् अपत्य-बुद्धिः ॥ BhP_10.85.019 //* सूती-गृहे ननु जगाद भवान् अजो नौ $ सञ्जज्ञ इत्य् अनु-युगं निज-धर्म-गुप्त्यै & नाना-तनूर् गगन-वद् विदधज् जहासि % को वेद भूम्न उरु-गाय विभूति-मायाम् ॥ BhP_10.85.020 //* BhP_10.85.021/0 श्री-शुक उवाच आकर्ण्येत्थं पितुर् वाक्यं भगवान् सात्वतर्षभः । प्रत्याह प्रश्रयानम्रः प्रहसन् श्लक्ष्णया गिरा ॥ BhP_10.85.021 // BhP_10.85.022/0 श्री-भगवान् उवाच वचो वः समवेतार्थं तातैतद् उपमन्महे । यन् नः पुत्रान् समुद्दिश्य तत्त्व-ग्राम उदाहृतः ॥ BhP_10.85.022 // अहं यूयम् असाव् आर्य इमे च द्वारकाउकसः । सर्वे ऽप्य् एवं यदु-श्रेष्ठ विमृग्याः स-चराचरम् ॥ BhP_10.85.023 // आत्मा ह्य् एकः स्वयं-ज्योतिर् नित्यो ऽन्यो निर्गुणो गुणैः । आत्म-सृष्टैस् तत्-कृतेषु भूतेषु बहुधेयते ॥ BhP_10.85.024 // खं वायुर् ज्योतिर् आपो भूस् तत्-कृतेषु यथाशयम् । आविस्-तिरो-'ल्प-भूर्य् एको नानात्वं यात्य् असाव् अपि ॥ BhP_10.85.025 // BhP_10.85.026/0 श्री-शुक उवाच एवं भगवता राजन् वसुदेव उदाहृतः । श्रुत्वा विनष्ट-नाना-धीस् तूष्णीं प्रीत-मना अभूत् ॥ BhP_10.85.026 // अथ तत्र कुरु-श्रेष्ठ देवकी सर्व-देवता । श्रुत्वानीतं गुरोः पुत्रम् आत्मजाभ्यां सु-विस्मिता ॥ BhP_10.85.027 // कृष्ण-रामौ समाश्राव्य पुत्रान् कंस-विहिंसितान् । स्मरन्ती कृपणं प्राह वैक्लव्याद् अश्रु-लोचना ॥ BhP_10.85.028 // BhP_10.85.029/0 श्री-देवक्य् उवाच राम रामाप्रमेयात्मन् कृष्ण योगेश्वरेश्वर । वेदाहं वां विश्व-सृजाम् ईश्वराव् आदि-पूरुषौ ॥ BhP_10.85.029 // कल-विध्वस्त-सत्त्वानां राज्ञाम् उच्छास्त्र-वर्तिनाम् । भूमेर् भारायमाणानाम् अवतीर्णौ किलाद्य मे ॥ BhP_10.85.030 // यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः । भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ BhP_10.85.031 // चिरान् मृत-सुतादाने गुरुणा किल चोदितौ । आनिन्यथुः पितृ-स्थानाद् गुरवे गुरु-दक्षिणाम् ॥ BhP_10.85.032 // तथा मे कुरुतं कामं युवां योगेश्वरेश्वरौ । भोज-राज-हतान् पुत्रान् कामये द्रष्टुम् आहृतान् ॥ BhP_10.85.033 // BhP_10.85.034/0 ऋषिर् उवाच एवं सञ्चोदितौ मात्रा रामः कृष्णश् च भारत । सुतलं संविविशतुर् योग-मायाम् उपाश्रितौ ॥ BhP_10.85.034 // तस्मिन् प्रविष्टाव् उपलभ्य दैत्य-rì $ विश्वात्म-दैवं सुतरां तथात्मनः & तद्-दर्शनाह्लाद-परिप्लुताशयः % सद्यः समुत्थाय ननाम सान्वयः ॥ BhP_10.85.035 //* तयोः समानीय वरासनं मुदा निविष्टयोस् तत्र महात्मनोस् तयोः । दधार पादाव् अवनिज्य तज् जलं स-वृन्द Ã-ब्रह्म पुनद् यद् अम्बु ह ॥ BhP_10.85.036 // समर्हयाम् आस स तौ विभूतिभिर् महार्ह-वस्त्राभरणानुलेपनैः । ताम्बूल-दीपामृत-भक्षणादिभिः स्व-गोत्र-वित्तात्म-समर्पणेन च ॥ BhP_10.85.037 // स इन्द्रसेनो भगवत्-पदाम्बुजं बिभ्रन् मुहुः प्रेम-विभिन्नया धिया । उवाच हानन्द-जलाकुलेक्षणः प्रहृष्ट-रोमा नृप गद्गदाक्षरम् ॥ BhP_10.85.038 // BhP_10.85.039/0 बलिर् उवाच नमो ऽनन्ताय बृहते नमः कृष्णाय वेधसे । साङ्ख्य-योग-वितानाय ब्रह्मणे परमात्मने ॥ BhP_10.85.039 // दर्शनं वां हि भूतानां दुष्प्रापं चाप्य् अदुर्लभम् । रजस्-तमः-स्वभावानां यन् नः प्राप्तौ यदृच्छया ॥ BhP_10.85.040 // दैत्य-दानव-गन्धर्वाः सिद्ध-विद्याध्र-चारणाः । यक्ष-रक्षः-पिशाचाश् च भूत-प्रमथ-नायकाः ॥ BhP_10.85.041 // विशुद्ध-सत्त्व-धाम्न्य् अद्धा त्वयि शास्त्र-शरीरिणि । नित्यं निबद्ध-वैरास् ते वयं चान्ये च तादृशाः ॥ BhP_10.85.042 // केचनोद्बद्ध-वैरेण भक्त्या केचन कामतः । न तथा सत्त्व-संरब्धाः सन्निकृष्टाः सुरादयः ॥ BhP_10.85.043 // इदम् इत्थम् इति प्रायस् तव योगेश्वरेश्वर । न विदन्त्य् अपि योगेशा योग-मायां कुतो वयम् ॥ BhP_10.85.044 // तन् नः प्रसीद निरपेक्ष-विमृग्य-युष्मत् $ पादारविन्द-धिषणान्य-गृहान्ध-कूपात् & निष्क्रम्य विश्व-शरणाङ्घ्र्य्-उपलब्ध-वृत्तिः % शान्तो यथैक उत सर्व-सखैश् चरामि ॥ BhP_10.85.045 //* शाध्य् अस्मान् ईशितव्येश निष्पापान् कुरु नः प्रभो । पुमान् यच् छ्रद्धयातिष्ठंश् चोदनाया विमुच्यते ॥ BhP_10.85.046 // BhP_10.85.047/0 श्री-भगवान् उवाच आसन् मरीचेः ष पुत्रा ऊर्णायां प्रथमे ऽन्तरे । देवाः कं जहसुर् वीक्ष्य सुतं यभितुम् उद्यतम् ॥ BhP_10.85.047 // तेनासुरीम् अगन् योनिम् अधुनावद्य-कर्मणा । हिरण्यकशिपोर् जाता नीतास् ते योग-मायया ॥ BhP_10.85.048 // देवक्या उदरे जाता राजन् कंस-विहिंसिताः । सा तान् शोचत्य् आत्मजान् स्वांस् त इमे ऽध्यासते ऽन्तिके ॥ BhP_10.85.049 // इत एतान् प्रणेष्यामो मातृ-शोकापनुत्तये । ततः शापाद् विनिर्मक्ता लोकं यास्यन्ति विज्वराः ॥ BhP_10.85.050 // स्मरोद्गीथः परिष्वङ्गः पतङ्गः क्षुद्रभृद् घृणी । षड् इमे मत्-प्रसादेन पुनर् यास्यन्ति सद्-गतिम् ॥ BhP_10.85.051 // इत्य् उक्त्वा तान् समादाय इन्द्रसेनेन पूजितौ । पुनर् द्वारवतीम् एत्य मातुः पुत्रान् अयच्छताम् ॥ BhP_10.85.052 // तान् दृष्ट्वा बालकान् देवी पुत्र-स्नेह-स्नुत-स्तनी । परिष्वज्याङ्कम् आरोप्य मूर्ध्न्य् अजिघ्रद् अभीक्ष्णशः ॥ BhP_10.85.053 // अपाययत् स्तनं प्रीता सुत-स्पर्श-परिस्नुतम् । मोहिता मायया विष्णोर् यया सृष्टिः प्रवर्तते ॥ BhP_10.85.054 // पीत्वामृतं पयस् तस्याः पीत-शेषं गदा-भृतः । नारायणाङ्ग-संस्पर्श- प्रतिलब्धात्म-दर्शनाः ॥ BhP_10.85.055 // ते नमस्कृत्य गोविन्दं देवकीं पितरं बलम् । मिषतां सर्व-भूतानां ययुर् धाम दिवौकसाम् ॥ BhP_10.85.056 // तं दृष्ट्वा देवकी देवी मृतागमन-निर्गमम् । मेने सु-विस्मिता मायां कृष्णस्य रचितां नृप ॥ BhP_10.85.057 // एवं-विधान्य् अद्भुतानि कृष्णस्य परमात्मनः । वीर्याण्य् अनन्त-वीर्यस्य सन्त्य् अनन्तानि भारत ॥ BhP_10.85.058 // BhP_10.85.059/0 श्री-सूत उवाच य इदम् अनुशृणोति श्रावयेद् वा मुरारेश् $ चरितम् अमृत-कीर्तेर् वर्णितं व्यास-पुत्रैः & जगद्-अघ-भिद् अलं तद्-भक्त-सत्-कर्ण-पूरं % भगवति कृत-चित्तो याति तत्-क्षेम-धाम ॥ BhP_10.85.059 //* BhP_10.86.001/0 श्री-राजोवाच ब्रह्मन् वेदितुम् इच्छामः स्वसारां राम-कृष्णयोः । यथोपयेमे विजयो या ममासीत् पितामही ॥ BhP_10.86.001 // BhP_10.86.002/0 श्री-शुक उवाच अर्जुनस् तीर्थ-यात्रायां पर्यटन्न् अवनीं प्रभुः । गतः प्रभासम् अशृणोन् मातुलेयीं स आत्मनः ॥ BhP_10.86.002 // दुर्योधनाय रामस् तां दास्यतीति न चापरे । तल्-लिप्सुः स यतिर् भूत्वा त्रि-दण्डी द्वारकाम् अगात् ॥ BhP_10.86.003 // तत्र वै वार्षितान् मासान् अवात्सीत् स्वार्थ-साधकः । पौरैः सभाजितो ऽभीक्ष्णं रामेणाजानता च सः ॥ BhP_10.86.004 // एकदा गृहम् आनीय आतिथ्येन निमन्त्र्य तम् । श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल ॥ BhP_10.86.005 // सो ऽपश्यत् तत्र महतीं कन्यां वीर-मनो-हराम् । प्रीत्य्-उत्फुल्लेक्षणस् तस्यां भाव-क्षुब्धं मनो दधे ॥ BhP_10.86.006 // सापि तं चकमे वीक्ष्य नारीणां हृदयं-गमम् । हसन्ती vrŬitÃpaÇgÅ तन्-न्यस्त-हृदयेक्षणा ॥ BhP_10.86.007 // तां परं समनुध्यायन्न् अन्तरं प्रेप्सुर् अर्जुनः । न लेभे शं भ्रमच्-चित्तः कामेनाति-बलीयसा ॥ BhP_10.86.008 // महत्यां देव-यात्रायां रथ-स्थां दुर्ग-निर्गतां । जहारानुमतः पित्रोः कृष्णस्य च महा-रथः ॥ BhP_10.86.009 // रथ-स्थो धनुर् आदाय शूरांश् चारुन्धतो भटान् । विद्राव्य क्रोशतां स्वानां स्व-भागं मृग-rì इव ॥ BhP_10.86.010 // तच् छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः । गृहीत-पादः कृष्णेन सुहृद्भिश् चानुसान्त्वितः ॥ BhP_10.86.011 // प्राहिणोत् पारिबर्हाणि वर-वध्वोर् मुदा बलः । महा-धनोपस्करेभ- रथाश्व-नर-योषितः ॥ BhP_10.86.012 // BhP_10.86.013/0 श्री-शुक उवाच कृष्णस्यासीद् द्विज-श्रेष्ठः श्रुतदेव इति श्रुतः । कृष्णैक-भक्त्या पूर्णार्थः शान्तः कविर् अलम्पतः ॥ BhP_10.86.013 // स उवास विदेहेषु मिथिलायां गृहाश्रमी । अनीहयागताहार्य- निर्वर्तित-निज-क्रियः ॥ BhP_10.86.014 // यात्रा-मात्रं त्व् अहर् अहर् दैवाद् उपनमत्य् उत । नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः ॥ BhP_10.86.015 // तथा तद्-rëÂra-पालो ऽङ्ग बहुलाश्व इति श्रुतः । मैथिलो निरहम्-मान उभाव् अप्य् अच्युत-प्रियौ ॥ BhP_10.86.016 // तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् । आरुह्य साकं मुनिभिर् विदेहान् प्रययौ प्रभुः ॥ BhP_10.86.017 // नारदो वामदेवो ऽत्रिः कृष्णो रामो ऽसितो ऽरुणिः । अहं बृहस्पतिः कण्वो मैत्रेयश् च्यवनादयः ॥ BhP_10.86.018 // तत्र तत्र तम् आयान्तं पौरा जानपदा नृप । उपतस्थुः सार्घ्य-हस्ता ग्रहैः सूर्यम् इवोदितम् ॥ BhP_10.86.019 // आनर्त-धन्व-कुरु-जाङ्गल-कङ्क-मत्स्य- $ päcÃla-कुन्ति-मधु-केकय-कोशलार्णाः & अन्ये च तन्-मुख-सरोजम् उदार-हास- % स्निग्धेक्षणं नृप पपुर् दृशिभिर् न्र्-नार्यः ॥ BhP_10.86.020 //* तेभ्यः स्व-वीक्षण-विनष्ट-तमिस्र-दृग्भ्यः $ क्षेमं त्रि-लोक-गुरुर् अर्थ-दृशं च यच्छन् & शृण्वन् दिग्-अन्त-धवलं स्व-यशो ऽशुभ-घ्नं % गीतं सुरैर् नृभिर् अगाच् छनकैर् विदेहान् ॥ BhP_10.86.021 //* ते ऽच्युतं प्राप्तम् आकर्ण्य पौरा जानपदा नृप । अभीयुर् मुदितास् तस्मै गृहीतार्हण-पाणयः ॥ BhP_10.86.022 // दृष्ट्वा त उत्तमः-श्लोकं प्रीत्य्-उत्फुलाननाशयाः । कैर् dh­täjalibhir नेमुः श्रुत-पूर्वांस् तथा मुनीन् ॥ BhP_10.86.023 // स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्-गुरुम् । मैथिलः श्रुतदेवश् च पादयोः पेततुः प्रभोः ॥ BhP_10.86.024 // न्यमन्त्रयेतां दाशार्हम् आतिथ्येन सह द्विजैः । मैथिलः श्रुतदेवश् च युगपत् saæhatäjalÅ ॥ BhP_10.86.025 // भगवांस् तद् अभिप्रेत्य द्वयोः प्रिय-चिकीर्षया । उभयोर् आविशद् गेहम् उभाभ्यां तद्-अलक्षितः ॥ BhP_10.86.026 // श्रान्तान् अप्य् अथ तान् दूराज् जनकः स्व-गृहागतान् । आनीतेष्व् आसनाग्र्येषु सुखासीनान् महा-मनाः ॥ BhP_10.86.027 // प्रवृद्ध-भक्त्या उद्धर्ष- हृदयास्राविलेक्षणः । नत्वा तद्-अङ्घ्रीन् प्रक्षाल्य तद्-अपो लोक-पावनीः ॥ BhP_10.86.028 // स-कुटुम्बो वहन् मूर्ध्ना पूजयां चक्र ईश्वरान् । गन्ध-माल्याम्बराकल्प- धूप-दीपार्घ्य-गो-वृषैः ॥ BhP_10.86.029 // वाचा मधुरया प्रीणन्न् इदम् आहान्न-तर्पितान् । पादाव् अङ्क-गतौ विष्णोः संस्पृशञ् छनकैर् मुदा ॥ BhP_10.86.030 // BhP_10.86.031/0 श्री-बहुलाश्व उवाच भवान् हि सर्व-भूतानाम् आत्मा साक्षी स्व-दृग् विभो । अथ नस् त्वत्-पदाम्भोजं स्मरतां दर्शनं गतः ॥ BhP_10.86.031 // स्व-वचस् तद् ऋतं कर्तुम् अस्मद्-दृग्-गोचरो भवान् । यद् आत्थैकान्त-भक्तान् मे नानन्तः श्रीर् अजः प्रियः ॥ BhP_10.86.032 // को नु त्वच्-चरणाम्भोजम् एवं-विद् विसृजेत् पुमान् । निष्किञ्चनानां शान्तानां मुनीनां यस् त्वम् आत्म-दः ॥ BhP_10.86.033 // यो ऽवतीर्य यदोर् वंशे नृणां संसरताम् इह । यशो वितेने तच्-छान्त्यै त्रै-लोक्य-वृजिनापहम् ॥ BhP_10.86.034 // नमस् तुभ्यं भगवते कृष्णायाकुण्ठ-मेधसे । नारायणाय ऋषये सु-शान्तं तप ईयुषे ॥ BhP_10.86.035 // दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः । समेतः पाद-रजसा पुनीहीदं निमेः कुलम् ॥ BhP_10.86.036 // इत्य् उपामन्त्रितो राज्ञा भगवांल् लोक-भावनः । उवास कुर्वन् कल्याणं मिथिला-नर-योषिताम् ॥ BhP_10.86.037 // श्रुतदेवो ऽच्युतं प्राप्तं स्व-g­hä जनको यथा । नत्वा मुनीन् सु-संहृष्टो धुन्वन् वासो ननर्त ह ॥ BhP_10.86.038 // तृण-पीठ-बृषीष्व् एतान् आनीतेषूपवेश्य सः । स्वागतेनाभिनन्द्याङ्घ्रीन् स-भार्यो ऽवनिजे मुदा ॥ BhP_10.86.039 // तद्-अम्भसा महा-भाग आत्मानं स-गृहान्वयम् । स्नापयां चक्र उद्धर्षो लब्ध-सर्व-मनोरथः ॥ BhP_10.86.040 // फलार्हणोशीर-शिवामृताम्बुभिर् मृदा सुरभ्या तुलसी-कुशाम्बुयैः । आराधयाम् आस यथोपपन्नया सपर्यया सत्त्व-विवर्धनान्धसा ॥ BhP_10.86.041 // स तर्कयाम् आस कुतो ममान्व् अभूत् गृहान्ध-कुपे पतितस्य सङ्गमः । यः सर्व-तीर्थास्पद-पाद-रेणुभिः कृष्णेन चास्यात्म-निकेत-भूसुरैः ॥ BhP_10.86.042 // सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः । स-भार्य-स्वजनापत्य उवाचाङ्घ्र्य्-अभिमर्शनः ॥ BhP_10.86.043 // BhP_10.86.044/0 श्रुतदेव उवाच नाद्य नो दर्शनं प्राप्तः परं परम-पूरुषः । यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्य् आत्म-सत्तया ॥ BhP_10.86.044 // यथा शयानः पुरुषो मनसैवात्म-मायया । सृष्ट्वा लोकं परं स्वाप्नम् अनुविश्यावभासते ॥ BhP_10.86.045 // शृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् । णृणां संवदताम् अन्तर् हृदि भास्य् अमलात्मनाम् ॥ BhP_10.86.046 // हृदि-स्थो ऽप्य् अति-दूर-स्थः कर्म-विक्षिप्त-चेतसाम् । आत्म-शक्तिभिर् अग्राह्यो ऽप्य् अन्त्य् उपेत-गुणात्मनाम् ॥ BhP_10.86.047 // नमो ऽस्तु ते ऽध्यात्म-विदां परात्मने $ अनात्मने स्वात्म-विभक्त-मृत्यवे & स-कारणाकारण-लिङ्गम् ईयुषे % स्व-माययासंवृत-रुद्ध-दृष्टये ॥ BhP_10.86.048 //* स त्वं शाधि स्व-भृत्यान् नः किं देव करवाम हे । एतद्-अन्तो नृणां क्लेशो यद् भवान् अक्षि-गोचरः ॥ BhP_10.86.049 // BhP_10.86.050/0 श्री-शुक उवाच तद्-उक्तम् इत्य् उपाकर्ण्य भगवान् प्रणतार्ति-हा । गृहीत्वा पाणिना पाणिं प्रहसंस् तम् उवाच ह ॥ BhP_10.86.050 // BhP_10.86.051/0 श्री-भगवान् उवाच ब्रह्मंस् ते ऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्य् अमून् मुनीन् । सञ्चरन्ति मया लोकान् पुनन्तः पाद-रेणुभिः ॥ BhP_10.86.051 // देवाः क्षेत्राणि तीर्थानि दर्शन-स्पर्शनार्चनैः । शनैः पुनन्ति कालेन तद् अप्य् अर्हत्तमेक्षया ॥ BhP_10.86.052 // ब्राह्मणो जन्मना श्रेयान् सर्वेषाम् प्राणिनाम् इह । तपसा विद्यया तुष्ट्या किम् उ मत्-कलया युतः ॥ BhP_10.86.053 // न ब्राह्मणान् मे दयितं रूपम् एतच् चतुर्-भुजम् । सर्व-वेद-मयो विप्रः सर्व-देव-मयो ह्य् अहम् ॥ BhP_10.86.054 // दुष्प्रज्ञा अविदित्वैवम् अवजानन्त्य् असूयवः । गुरुं मां विप्रम् आत्मानम् अर्चादाव् इज्य-दृष्टयः ॥ BhP_10.86.055 // चराचरम् इदं विश्वं भावा ये चास्य हेतवः । मद्-रूपाणीति चेतस्य् आधत्ते विप्रो मद्-ईक्षया ॥ BhP_10.86.056 // तस्माद् ब्रह्म-ऋषीन् एतान् ब्रह्मन् मच्-छ्रद्धयार्चय । एवं चेद् अर्चितो ऽस्म्य् अद्धा नान्यथा भूरि-भूतिभिः ॥ BhP_10.86.057 // BhP_10.86.058/0 श्री-शुक उवाच स इत्थं प्रभुनादिष्टः सह-कृष्णान् द्विजोत्तमान् । आराध्यैकात्म-भावेन मैथिलश् चाप सद्-गतिम् ॥ BhP_10.86.058 // एवं स्व-भक्तयो राजन् भगवान् भक्त-भक्तिमान् । उषित्वादिश्य सन्-मार्गं पुनर् द्वारवतीम् अगात् ॥ BhP_10.86.059 // BhP_10.87.001/0 श्री-परीक्षिद् उवाच ब्रह्मन् ब्रह्मण्य् अनिर्देश्ये निर्गुणे गुण-वृत्तयः । कथं चरन्ति श्रुतयः साक्षात् सद्-असतः परे ॥ BhP_10.87.001 // BhP_10.87.002/0 श्री-शुक उवाच बुद्धीन्द्रिय-मनः-प्राणान् जनानाम् असृजत् प्रभुः । मात्रार्थं च भवार्थं च आत्मने ऽकल्पनाय च ॥ BhP_10.87.002 // सैषा ह्य् उपनिषद् ब्राह्मी पूर्वेशां पूर्व-जैर् धृता । श्र्रद्धया धारयेद् यस् तां क्षेमं गच्छेद् अकिञ्चनः ॥ BhP_10.87.003 // अत्र ते वर्णयिष्यामि गाथां नारायणान्विताम् । नारदस्य च संवादम् ऋषेर् नारायणस्य च ॥ BhP_10.87.004 // एकदा नारदो लोकान् पर्यटन् भगवत्-प्रियः । सनातनम् ऋषिं द्रष्टुं ययौ नारायणाश्रमम् ॥ BhP_10.87.005 // यो वै भारत-वर्षे ऽस्मिन् क्षेमाय स्वस्तये नृणाम् । धर्म-ज्ञान-शमोपेतम् Ã-कल्पाद् आस्थितस् तपः ॥ BhP_10.87.006 // तत्रोपविष्टम् ऋषिभिः कलाप-ग्राम-वासिभिः । परीतं प्रणतो ऽपृच्छद् इदम् एव कुरूद्वह ॥ BhP_10.87.007 // तस्मै ह्य् अवोचद् भगवान् ऋषीणां शृण्वताम् इदम् । यो ब्रह्म-वादः पूर्वेषां जन-लोक-निवासिनाम् ॥ BhP_10.87.008 // BhP_10.87.009/0 श्री-भगवान् उवाच स्वायम्भुव ब्रह्म-सत्रं जन-लोके ऽभवत् पुरा । तत्र-स्थानां मानसानां मुनीनाम् ऊर्ध्व-रेतसाम् ॥ BhP_10.87.009 // श्वेतद्वीपं गतवति त्वयि द्रष्टुं तद्-ईश्वरम् । ब्रह्म-वादः सु-संवृत्तः श्रुतयो यत्र शेरते । तत्र हायम् अभूत् प्रश्नस् त्वं मां यम् अनुपृच्छसि ॥ BhP_10.87.010 // तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः । अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे ॥ BhP_10.87.011 // BhP_10.87.012/0 श्री-सनन्दन उवाच स्व-सृष्टम् इदम् आपीय शयानं सह शक्तिभिः । तद्-अन्ते बोधयां चक्रुस् तल्-लिङ्गैः श्रुतयः परम् ॥ BhP_10.87.012 // यथा शयानं संराजं वन्दिनस् तत्-पराक्रमैः । प्रत्यूषे ऽभेत्य सु-श्लोकैर् बोधयन्त्य् अनुजीविनः ॥ BhP_10.87.013 // BhP_10.87.014/0 श्री-श्रुतय ऊचुः जय जय जह्य् अजाम् अजित दोष-गृभीत-गुणां $ त्वम् असि यद् आत्मना समवरुद्ध-समस्त-भगः & अग-जगद्-ओकसाम् अखिल-शक्त्य्-अवबोधक ते % क्वचिद् अजयात्मना च चरतो ऽनुचरेन् निगमः ॥ BhP_10.87.014 //* बृहद् उपलब्धम् एतद् अवयन्त्य् अवशेषतया $ यत उदयास्तम्-अयौ विकृतेर् मृदि वाविकृतात् & अत ऋषयो दधुस् त्वयि मनो-वचनाचरितं % कथम् अयथा भवन्ति भुवि दत्त-पदानि नृणाम् ॥ BhP_10.87.015 //* इति तव सूरयस् त्र्य्-अधिपते ऽखिल-लोक-मल- $ क्षपण-कथामृताब्धिम् अवगाह्य तपांसि जहुः & किम् उत पुनः स्व-धाम-विधुताशय-काल-गुणाः % परम भजन्ति ये पदम् अजस्र-सुखानुभवम् ॥ BhP_10.87.016 //* दृतय इव श्वसन्त्य् असु-भृतो यदि ते ऽनुविधा $ महद्-अहम्-आदयो ऽण्डम् असृजन् यद्-अनुग्रहतः & पुरुष-विधो ऽन्वयो ऽत्र चरमो ऽन्न-मयादिषु यः % सद्-असतः परं त्वम् अथ यद् एष्व् अवशेषम् ऋतम् ॥ BhP_10.87.017 //* उदरम् उपासते य ऋषि-वर्त्मसु कूर्प-दृशः $ परिसर-पद्धतिं हृदयम् आरुणयो दहरम् & तत उदगाद् अनन्त तव धाम शिरः परमं % पुनर् इह यत् समेत्य न पतन्ति कृतान्त-मुखे ॥ BhP_10.87.018 //* स्व-कृत-विचित्र-योनिषु विशन्न् इव हेतुतया $ तरतमतश् चकास्स्य् अनल-वत् स्व-कृतानुकृतिः & अथ वितथास्व् अमूष्व् अवितथां तव धाम समं % विरज-धियो ऽनुयन्त्य् अभिविपण्यव एक-रसम् ॥ BhP_10.87.019 //* स्व-कृत-पुरेष्व् अमीष्व् अबहिर्-अन्तर-संवरणं $ तव पुरुषं वदन्त्य् अखिल-शक्ति-धृतो ऽंश-कृतम् & इति नृ-गतिं विविच्य कवयो निगमावपनं % भवत उपासते ऽङ्घ्रिम् अभवम् भुवि विश्वसिताः ॥ BhP_10.87.020 //* दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश् $ चरित-महामृताब्धि-परिवर्त-परिश्रमणाः & न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते % चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ BhP_10.87.021 //* त्वद्-अनुपथं कुलायम् इदम् आत्म-सुहृत्-प्रिय-वच् $ चरति तथोन्मुखे त्वयि हिते प्रिय आत्मनि च & न बत रमन्त्य् अहो असद्-उपासनयात्म-हनो % यद्-अनुशया भ्रमन्त्य् उरु-भये कु-शरीर-भृतः ॥ BhP_10.87.022 //* निभृत-मरुन्-मनो-'क्ष-दृढ-योग-युजो हृदि यन् $ मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् & स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो % वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥ BhP_10.87.023 //* क इह नु वेद बतावर-जन्म-लयो ऽग्र-सरं $ यत उदगाद् ऋषिर् यम् अनु देव-गणा उभये & तर्हि न सन् न चासद् उभयं न च काल-जवः % किम् अपि न तत्र शास्त्रम् अवकृष्य शयीत यदा ॥ BhP_10.87.024 //* जनिम् असतः सतो मृतिम् उतात्मनि ये च भिदां $ विपणम् ऋतं स्मरन्त्य् उपदिशन्ति त आरुपितैः & त्रि-गुण-मयः पुमान् इति भिदा यद् अबोध-कृता % त्वयि न ततः परत्र स भवेद् अवबोध-रसे ॥ BhP_10.87.025 //* सद् इव मनस् त्रि-वृत् त्वयि विभात्य् असद् Ã-मनुजात् $ सद् अभिमृशन्त्य् अशेषम् इदम् आत्मतयात्म-विदः & न हि विकृतिं त्यजन्ति कनकस्य तद्-आत्मतया % स्व-कृतम् अनुप्रविष्टम् इदम् आत्मतयावसितम् ॥ BhP_10.87.026 //* तव परि ये चरन्त्य् अखिल-सत्त्व-निकेततया $ त उत पदाक्रमन्त्य् अविगणय्य शिरो निरृतेः & परिवयसे पशून् इव गिरा विबुधान् अपि तांस् % त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ BhP_10.87.027 //* त्वम् अकरणः स्व-rì अखिल-कारक-शक्ति-धरस् $ तव बलिम् उद्वहन्ति समदन्त्य् अजयानिमिषाः & वर्ष-भुजो ऽखिल-क्षिति-पतेर् इव विश्व-सृजो % विदधति यत्र ये त्व् अधिकृता भवतश् चकिताः ॥ BhP_10.87.028 //* स्थिर-चर-जातयः स्युर् अजयोत्थ-निमित्त-युजो $ विहर उदीक्षया यदि परस्य विमुक्त ततः & न हि परमस्य कश्चिद् अपरो न परश् च भवेद् % वियत इवापदस्य तव शून्य-तुलां दधतः ॥ BhP_10.87.029 //* अपरिमिता ध्रुवास् तनु-भृतो यदि सर्व-गतास् $ तर्हि न शास्यतेति नियमो ध्रव नेतरथा & अजनि च यन्-मयं तद् अविमुच्य नियन्तृ भवेत् % समम् अनुजानतां यद् अमतं मत-दुष्टतया ॥ BhP_10.87.030 //* न घटत उद्भवः प्रकृति-पूरुषयोर् अजयोर् $ उभय-युजा भवन्त्य् असु-भृतो जल-बुद्बुद-वत् & त्वयि त इमे ततो विविध-नाम-गुणैः परमे % सरित इवार्णवे मधुनि लिल्युर् अशेष-रसाः ॥ BhP_10.87.031 //* नृषु तव मयया भ्रमम् अमीष्व् अवगत्य भृशं $ त्वयि सु-धियो ऽभवे दधति भावम् अनुप्रभवम् & कथम् अनुवर्ततां भव-भयं तव यद् भ्रु-कुटिः % सृजति मुहुस् त्रि-नेमिर् अभवच्-छरणेषु भयम् ॥ BhP_10.87.032 //* विजित-हृषीक-वायुभिर् अदान्त-मनस् तुर-गं $ य इह यतन्ति यन्तुम् अति-लोलम् उपाय-खिदः & व्यसन-शतान्विताः समवहाय गुरोश् चरणं % वणिज इवाज सन्त्य् अकृत-कर्ण-धरा जलधौ ॥ BhP_10.87.033 //* स्वजन-सुतात्म-दार-धन-धाम-धरासु-रथैस् $ त्वयि सति किं नृणाम् श्रयत आत्मनि सर्व-रसे & इति सद् अजानतां मिथुनतो रतये चरतां % सुखयति को न्व् इह स्व-विहते स्व-निरस्त-भगे ॥ BhP_10.87.034 //* भुवि पुरु-पुण्य-तीर्थ-सदनान्य् ऋषयो विमदास् $ त उत भवत्-पदाम्बुज-हृदो ऽघ-भिद्-अङ्घ्रि-जलाः & दधति सकृन् मनस् त्वयि य आत्मनि नित्य-सुखे % न पुनर् उपासते पुरुष-सार-हरावसथान् ॥ BhP_10.87.035 //* सत इदं उत्थितं सद् इति चेन् ननु तर्क-हतं $ व्यभिचरति क्व च क्व च मृषा न तथोभय-युक् & व्यवहृतये विकल्प इषितो ऽन्ध-परम्परया % भ्रमयति भारती त उरु-वृत्तिभिर् उक्थ-जडान् ॥ BhP_10.87.036 //* न यद् इदम् अग्र आस न भविष्यद् अतो निधनाद् $ अनु मितम् अन्तरा त्वयि विभाति मृषैक-रसे & अत उपमीयते द्रविण-जाति-विकल्प-पथैर् % वितथ-मनो-विलासम् ऋतम् इत्य् अवयन्त्य् अबुधाः ॥ BhP_10.87.037 //* स यद् अजया त्व् अजाम् अनुशयीत गुणांश् च जुषन् $ भजति सरूपतां तद् अनु मृत्युम् अपेत-भगः & त्वम् उत जहासि ताम् अहिर् इव त्वचम् आत्त-भगो % महसि महीयसे ऽष्ट-गुणिते ऽपरिमेय-भगः ॥ BhP_10.87.038 //* यदि न समुद्धरन्ति यतयो हृदि काम-जटा $ दुरधिगमो ऽसतां हृदि गतो ऽस्मृत-कण्ठ-मणिः & असु-तृप-योगिनाम् उभयतो ऽप्य् असुखं भगवन्न् % अनपगतान्तकाद् anadhirƬha-पदाद् भवतः ॥ BhP_10.87.039 //* त्वद् अवगमी न वेत्ति भवद्-उत्थ-शुभाशुभयोर् $ गुण-विगुणान्वयांस् तर्हि देह-भृतां च गिरः & अनु-युगम् अन्व्-अहं स-गुण गीत-परम्परया % श्रवण-भृतो यतस् त्वम् अपवर्ग-गतिर् मनु-जैः ॥ BhP_10.87.040 //* द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया $ त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः & ख इव रजांसि वान्ति वयसा सह यच् छ्रुतयस् % त्वयि हि फलन्त्य् अतन्-निरसनेन भवन्-निधनाः ॥ BhP_10.87.041 //* BhP_10.87.042/0 श्री-भगवान् उवाच इत्य् एतद् ब्रह्मणः पुत्रा आश्रुत्यात्मानुशासनम् । सनन्दनम् अथानर्चुः सिद्धा ज्ञात्वात्मनो गतिम् ॥ BhP_10.87.042 // इत्य् अशेष-समाम्नाय- पुराणोपनिषद्-रसः । समुद्धृतः पूर्व-जातैर् व्योम-यानैर् महात्मभिः ॥ BhP_10.87.043 // त्वं चैतद् ब्रह्म-दायाद श्रद्धयात्मानुशासनम् । धारयंश् चर गां कामं कामानां भर्जनं नृणाम् ॥ BhP_10.87.044 // BhP_10.87.045/0 श्री-शुक उवाच एवं स ऋषिणादिष्टं गृहीत्वा श्रद्धयात्मवान् । पूर्णः श्रुत-धरो राजन्न् आह वीर-व्रतो मुनिः ॥ BhP_10.87.045 // BhP_10.87.046/0 श्री-नारद उवाच नमस् तस्मै भगवते कृष्णायामल-कीर्तये । यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥ BhP_10.87.046 // इत्य् आद्यम् ऋषिम् आनम्य तच्-छिष्यांश् च महात्मनः । ततो ऽगाद् आश्रमं साक्षात् पितुर् द्वैपायनस्य मे ॥ BhP_10.87.047 // सभाजितो भगवता कृतासन-परिग्रहः । तस्मै तद् वर्णयाम् आस नारायण-मुखाच् छ्रुतम् ॥ BhP_10.87.048 // इत्य् एतद् वर्णितं राजन् यन् नः प्रश्नः कृतस् त्वया । यथा ब्रह्मण्य् अनिर्देश्ये नीऋगुणे ऽपि मनश् चरेत् ॥ BhP_10.87.049 // यो ऽस्योत्प्रेक्षक आदि-मध्य-निधने यो ऽव्यक्त-जीवेश्वरो $ यः सृष्ट्वेदम् अनुप्रविश्य ऋषिणा चक्रे पुरः शास्ति ताः & यं सम्पद्य जहात्य् अजाम् अनुशयी सुप्तः कुलायं यथा % तं कैवल्य-निरस्त-योनिम् अभयं ध्यायेद् अजस्रं हरिम् ॥ BhP_10.87.050 //* BhP_10.88.001/0 श्री-राजोवाच देवासुर-मनुष्येसु ये भजन्त्य् अशिवं शिवम् । प्रायस् ते धनिनो भोजा न तु लक्ष्म्याः पतिं हरिम् ॥ BhP_10.88.001 // एतद् वेदितुम् इच्छामः सन्देहो ऽत्र महान् हि नः । विरुद्ध-शीलयोः प्रभ्वोर् विरुद्धा भजतां गतिः ॥ BhP_10.88.002 // BhP_10.88.003/0 श्री-शुक उवाच शिवः शक्ति-युतः शश्वत् त्रि-लिङ्गो गुण-संवृतः । वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रिधा ॥ BhP_10.88.003 // ततो विकारा अभवन् षोडशामीषु कञ्चन । उपधावन् विभूतीनां सर्वासाम् अश्नुते गतिम् ॥ BhP_10.88.004 // हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ BhP_10.88.005 // निवृत्तेष्व् अश्व-मेधेषु राजा युष्मत्-पितामहः । शृण्वन् भगवतो धर्मान् अपृच्छद् इदम् अच्युतम् ॥ BhP_10.88.006 // स आह भगवांस् तस्मै प्रीतः शुश्रूषवे प्रभुः । नृणां निःश्रेयसार्थाय यो ऽवतीर्णो यदोः कुले ॥ BhP_10.88.007 // BhP_10.88.008/0 श्री-भगवान् उवाच यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः । ततो ऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ BhP_10.88.008 // स यदा वितथोद्योगो निर्विण्णः स्याद् धनेहया । मत्-परैः कृत-मैत्रस्य करिष्ये मद्-अनुग्रहम् ॥ BhP_10.88.009 // तद् ब्रह्म परमं सूक्ष्मं चिन्-मात्रं सद् अनन्तकम् । विज्ञायात्मतया धीरः संसारात् परिमुच्यते ॥ BhP_10.88.010 // अतो मां सु-दुराराध्यं हित्वान्यान् भजते जनः । ततस् त आशु-तोषेभ्यो लब्ध-राज्य-श्रियोद्धताः । मत्ताः प्रमत्ता वर-दान् विस्मयन्त्य् अवजानते ॥ BhP_10.88.011 // BhP_10.88.012/0 श्री-शुक उवाच शाप-प्रसादयोर् ईशा ब्रह्म-विष्णु-शिवादयः । सद्यः शाप-प्रसादो ऽङ्ग शिवो ब्रह्मा न चाच्युतः ॥ BhP_10.88.012 // अत्र चोदाहरन्तीमम् इतिहासं पुरातनम् । वृकासुराय गिरिशो वरं दत्त्वाप सङ्कटम् ॥ BhP_10.88.013 // वृको नामासुरः पुत्रः शकुनेः पथि नारदम् । दृष्ट्वाशु-तोषं पप्रच्छ देवेषु त्रिषु दुर्मतिः ॥ BhP_10.88.014 // स आह देवं गिरिशम् उपाधावाशु सिद्ध्यसि । यो ऽल्पाभ्यां गुण-दोषाभ्याम् आशु तुष्यति कुप्यति ॥ BhP_10.88.015 // दशास्य-बाणयोस् तुष्टः स्तुवतोर् वन्दिनोर् इव । ऐश्वर्यम् अतुलं दत्त्वा तत आप सु-सङ्कटम् ॥ BhP_10.88.016 // इत्य् आदिष्टस् तम् असुर उपाधावत् स्व-गात्रतः । केदार आत्म-क्रव्येण जुह्वानो ग्नि-मुखं हरम् ॥ BhP_10.88.017 // देवोपलब्धिम् अप्राप्य निर्वेदात् सप्तमे ऽहनि । शिरो ऽवृश्चत् सुधितिना तत्-तीर्थ-क्लिन्न-मूर्धजम् ॥ BhP_10.88.018 // तदा महा-कारुणिको स धूर्जटिर् यथा वयं चाग्निर् इवोत्थितो ऽनलात् । निगृह्य दोर्भ्यां भुजयोर् न्यवारयत् तत्-स्पर्शनाद् भूय उपस्कृताकृतिः ॥ BhP_10.88.019 // तम् आह चाङ्गालम् अलं वृणीष्व मे यथाभिकामं वितरामि ते वरम् । प्रीयेय तोयेन नृणां प्रपद्यताम् अहो त्वयात्मा भृशम् अर्द्यते वृथा ॥ BhP_10.88.020 // देवं स वव्रे पापीयान् वरं भूत-भयावहम् । यस्य यस्य करं शीर्ष्णि धास्ये स म्रियताम् इति ॥ BhP_10.88.021 // तच् छ्रुत्वा भगवान् रुद्रो दुर्मना इव भारत । ओं इति प्रहसंस् तस्मै ददे ऽहेर् अमृतं यथा ॥ BhP_10.88.022 // स तद्-वर-परीक्षार्थं शम्भोर् मूर्ध्नि किलासुरः । स्व-हस्तं धातुम् आरेभे सो ऽबिभ्यत् स्व-कृताच् छिवः ॥ BhP_10.88.023 // तेनोपसृष्टः सन्त्रस्तः पराधावन् स-वेपथुः । यावद् अन्तं दिवो भूमेः कष्ठानाम् उदगाद् उदक् ॥ BhP_10.88.024 // अजानन्तः प्रति-विधिं तूष्णीम् आसन् सुरेश्वराः । ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् ॥ BhP_10.88.025 // यत्र नारायणः साक्षान् न्यासिनां परमो गतिः । शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ॥ BhP_10.88.026 // तं तथा व्यसनं दृष्ट्वा भगवान् वृजिनार्दनः । दूरात् प्रत्युदियाद् भूत्वा बटुको योग-मायया ॥ BhP_10.88.027 // मेखलाजिन-दण्डाक्षैस् तेजसाग्निर् इव ज्वलन् । अभिवादयाम् आस च तं कुश-पाणिर् विनीत-वत् ॥ BhP_10.88.028 // BhP_10.88.029/0 श्री-भगवान् उवाच शाकुनेय भवान् व्यक्तं श्रान्तः किं दूरम् आगतः । क्षणं विश्रम्यतां पुंस आत्मायं सर्व-काम-धुक् ॥ BhP_10.88.029 // यदि नः श्रवणायालं युष्मद्-व्यवसितं विभो । भण्यतां प्रायशः पुम्भिर् धृतैः स्वार्थान् समीहते ॥ BhP_10.88.030 // BhP_10.88.031/0 श्री-शुक उवाच एवं भगवता पृष्टो वचसामृत-वर्षिणा । गत-क्लमो ऽब्रवीत् तस्मै यथा-पूर्वम् अनुष्ठितम् ॥ BhP_10.88.031 // BhP_10.88.032/0 श्री-भगवान् उवाच एवं चेत् तर्हि तद्-वाक्यं न वयं श्रद्दधीमहि । यो दक्ष-शापात् पैशाच्यं प्राप्तः प्रेत-पिशाच-रा॥ BhP_10.88.032 // यदि वस् तत्र विश्रम्भो दानवेन्द्र जगद्-गुरौ । तर्ह्य् अङ्गाशु स्व-शिरसि हस्तं न्यस्य प्रतीयताम् ॥ BhP_10.88.033 // यद्य् असत्यं वचः शम्भोः कथञ्चिद् दानवर्षभ । तदैनं जह्य् असद्-वाचं न यद् वक्तानृतं पुनः ॥ BhP_10.88.034 // इत्थं भगवतश् चित्रैर् वचोभिः स सु-पेशलैः । भिन्न-धीर् विस्मृतः शीर्ष्णि स्व-हस्तं कुमतिर् न्यधात् ॥ BhP_10.88.035 // अथापतद् भिन्न-शिराः व्रजाहत इव क्षणात् । जय-शब्दो नमः-शब्दः साधु-शब्दो ऽभवद् दिवि ॥ BhP_10.88.036 // मुमुचुः पुष्प-वर्षाणि हते पापे वृकासुरे । देवर्षि-पितृ-गन्धर्वा मोचितः सङ्कटाच् छिवः ॥ BhP_10.88.037 // मुक्तं गिरिशम् अभ्याह भगवान् पुरुषोत्तमः । अहो देव महा-देव पापो ऽयं स्वेन पाप्मना ॥ BhP_10.88.038 // हतः को नु महत्स्व् ईश जन्तुर् वै कृत-किल्बिषः । क्षेमी स्यात् किम् उ विश्वेशे कृतागस्को जगद्-गुरौ ॥ BhP_10.88.039 // य एवम् अव्याकृत-शक्त्य्-उदन्वतः परस्य साक्षात् परमात्मनो हरेः । गिरित्र-मोक्षं कथयेच् छृणोति वा विमुच्यते संसृतिभिस् तथारिभिः ॥ BhP_10.88.040 // BhP_10.89.001/0 श्री-शुक उवाच सरस्वत्यास् तटे राजन्न् ऋषयः सत्रम् आसत । वितर्कः समभूत् तेषां त्रिष्व् अधीशेषु को महान् ॥ BhP_10.89.001 // तस्य जिज्ञासया ते वै भृगुं ब्रह्म-सुतं नृप । तज्-ज्ञप्त्यै प्रेषयाम् आसुः सो ऽभ्जगाद् ब्रह्मणः सभाम् ॥ BhP_10.89.002 // न तस्मै प्रह्वणं स्तोत्रं चक्रे सत्त्व-परीक्षया । तस्मै चुक्रोध भगवान् प्रज्वलन् स्वेन तेजसा ॥ BhP_10.89.003 // स आत्मन्य् उत्थितम् मन्युम् आत्मजायात्मना प्रभुः । अशीशमद् यथा वह्निं स्व-योन्या वारिणात्म-भूः ॥ BhP_10.89.004 // ततः कैलासम् अगमत् स तं देवो महेश्वरः । परिरब्धुं समारेभ उत्थाय भ्रातरं मुदा ॥ BhP_10.89.005 // नैच्छत् त्वम् अस्य् उत्पथ-ग इति देवश् चुकोप ह । शूलम् उद्यम्य तं हन्तुम् आरेभे तिग्म-लोचनः ॥ BhP_10.89.006 // पतित्वा पादयोर् देवी सान्त्वयाम् आस तं गिरा । अथो जगाम वैकुण्ठं यत्र देवो जनार्दनः ॥ BhP_10.89.007 // शयानं श्रिय उत्सङ्गे पदा वक्षस्य् atìayat । तत उत्थाय भगवान् सह लक्ष्म्या सतां गतिः ॥ BhP_10.89.008 // स्व-तल्पाद् अवरुह्याथ ननाम शिरसा मुनिम् । आह ते स्वागतं ब्रह्मन् निषीदात्रासने क्षणम् । अजानताम् आगतान् वः क्षन्तुम् अर्हथ नः प्रभो ॥ BhP_10.89.009 // पुनीहि सह-लोकं मां लोक-पालांश् च मद्-गतान् । पादोदकेन भवतस् तीर्थानां तीर्थ-कारिणा ॥ BhP_10.89.010 // अद्याहं भगवंल् लक्ष्म्या आसम् एकान्त-भाजनम् । वत्स्यत्य् उरसि मे भूतिर् भवत्-पाद-हतांहसः ॥ BhP_10.89.011 // BhP_10.89.012/0 श्री-शुक उवाच एवं ब्रुवाणे वैकुण्ठे भृगुस् तन्-मन्द्रया गिरा । निर्वृतस् तर्पितस् तूष्णीं भक्त्य्-उत्कण्ठो ऽश्रु-लोचनः ॥ BhP_10.89.012 // पुनश् च सत्रम् आव्रज्य मुनीनां ब्रह्म-वादिनाम् । स्वानुभूतम् अशेषेण राजन् भृगुर् अवर्णयत् ॥ BhP_10.89.013 // तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतो ऽभयम् ॥ BhP_10.89.014 // धर्मः साक्षाद् यतो ज्ञानं वैराग्यं च तद्-अन्वितम् । ऐश्वर्यं cëÂadhà यस्माद् यशश् चात्म-मलापहम् ॥ BhP_10.89.015 // मुनीनां न्यस्त-दण्डानां शान्तानां सम-चेतसाम् । अकिञ्चनानां साधूनां यम् आहुः परमां गतिम् ॥ BhP_10.89.016 // सत्त्वं यस्य प्रिया मूर्तिर् ब्राह्मणास् त्व् इष्ट-देवताः । भजन्त्य् अनाशिषः शान्ता यं वा निपुण-बुद्धयः ॥ BhP_10.89.017 // त्रि-विधाकृतयस् तस्य राक्षसा असुराः सुराः । गुणिन्या मायया सृष्टाः सत्त्वं तत् तीर्थ-साधनम् ॥ BhP_10.89.018 // BhP_10.89.019/0 श्री-शुक उवाच इत्थं सारस्वता विप्रा नृणाम् संशय-नुत्तये । पुरुषस्य पदाम्भोज- सेवया तद्-गतिं गताः ॥ BhP_10.89.019 // BhP_10.89.020/0 श्री-सूत उवाच इत्य् एतन् मुनि-तनयास्य-पद्म-गन्ध $ पीयूषं भव-भय-भित् परस्य पुंसः & सु-श्लोकं श्रवण-पुटैः पिबत्य् अभीक्ष्णम् % पान्थो ऽध्व-भ्रमण-परिश्रमं जहाति ॥ BhP_10.89.020 //* BhP_10.89.021/0 श्री-शुक उवाच एकदा द्वारवत्यां तु विप्र-पत्न्याः कुमारकः । जात-मात्रो भुवं स्पृष्ट्वा ममार किल भारत ॥ BhP_10.89.021 // विप्रो गृहीत्वा मृतकं राज-द्वार्य् उपधाय सः । इदं प्रोवाच विलपन्न् आतुरो दीन-मानसः ॥ BhP_10.89.022 // ब्रह्म-द्विषः शठ-धियो लुब्धस्य विषयात्मनः । क्षत्र-बन्धोः कर्म-दोषात् पञ्चत्वं मे गतो ऽर्भकः ॥ BhP_10.89.023 // हिंसा-विहारं नृपतिं दुःशीलम् अजितेन्द्रियम् । प्रजा भजन्त्यः सीदन्ति दरिद्रा नित्य-दुःखिताः ॥ BhP_10.89.024 // एवं द्वितीयं विप्रर्षिस् तृतीयं त्व् एवम् एव च । विसृज्य स नृप-द्वारि तां गाथां समगायत ॥ BhP_10.89.025 // ताम् अर्जुन उपश्रुत्य कर्हिचित् केशवान्तिके । परेते नवमे बाले ब्राह्मणं samabhëata ॥ BhP_10.89.026 // किं स्विद् ब्रह्मंस् त्वन्-निवासे इह नास्ति धनुर्-धरः । राजन्य-बन्धुर् एते वै ब्राह्मणाः सत्रम् आसते ॥ BhP_10.89.027 // धन-दारात्मजापृक्ता यत्र शोचन्ति ब्राह्मणाः । ते वै राजन्य-वेषेण नटा जीवन्त्य् असुम्-भराः ॥ BhP_10.89.028 // अहं प्रजाः वां भगवन् रक्षिष्ये दीनयोर् इह । अनिस्तीर्ण-प्रतिज्ञो ऽग्निं प्रवेक्ष्ये हत-कल्मषः ॥ BhP_10.89.029 // BhP_10.89.030/0 श्री-ब्राह्मण उवाच सङ्कर्षणो वासुदेवः प्रद्युम्नो धन्विनां वरः । अनिरुद्धो ऽप्रति-रथो न त्रातुं शक्नुवन्ति यत् ॥ BhP_10.89.030 // तत् कथं नु भवान् कर्म दुष्करं जगद्-ईश्वरैः । त्वं चिकीर्षसि बालिश्यात् तन् न श्रद्दध्महे वयम् ॥ BhP_10.89.031 // BhP_10.89.032/0 श्री-अर्जुन उवाच नाहं सङ्कर्षणो ब्रह्मन् न कृष्णः कार्ष्णिर् एव च । अहं वा अर्जुनो नाम गाण्डीवं यस्य वै धनुः ॥ BhP_10.89.032 // मावमंस्था मम ब्रह्मन् वीर्यं त्र्यम्बक-तोषणम् । मृत्युं विजित्य प्रधने आनेष्ये ते प्रजाः प्रभो ॥ BhP_10.89.033 // एवं विश्रम्भितो विप्रः फाल्गुनेन परन्तप । जगाम स्व-गृहं प्रीतः पार्थ-वीर्यं निशामयन् ॥ BhP_10.89.034 // प्रसूति-काल आसन्ने भार्याया द्विज-सत्तमः । पाहि पाहि प्रजां मृत्योर् इत्य् आहार्जुनम् आतुरः ॥ BhP_10.89.035 // स उपस्पृश्य शुच्य् अम्भो नमस्कृत्य महेश्वरम् । दिव्यान्य् अस्त्राणि संस्मृत्य सज्यं गाण्डीवम् आददे ॥ BhP_10.89.036 // न्यरुणत् सूतिकागारं शरैर् नानास्त्र-योजितैः । तिर्यग् ऊर्ध्वम् अधः पार्थश् चकार शर-पञ्जरम् ॥ BhP_10.89.037 // ततः कुमारः सञ्जातो विप्र-पत्न्या रुदन् मुहुः । सद्यो ऽदर्शनम् आपेदे स-शरीरो विहायसा ॥ BhP_10.89.038 // तदाह विप्रो विजयं विनिन्दन् कृष्ण-सन्निधौ । मौढ्यं पश्यत मे यो ऽहं श्रद्दधे क्लीब-कत्थनम् ॥ BhP_10.89.039 // न प्रद्युम्नो नानिरुद्धो न रामो न च केशवः । यस्य शेकुः परित्रातुं को ऽन्यस् तद्-अवितेश्वरः ॥ BhP_10.89.040 // धिग् अर्जुनं मृषा-वादं धिग् आत्म-श्लाघिनो धनुः । दैवोपसृष्टं यो मौढ्याद् आनिनीषति दुर्मतिः ॥ BhP_10.89.041 // एवं शपति विप्रर्षौ विद्याम् आस्थाय फाल्गुनः । ययौ संयमनीम् आशु यत्रास्ते भगवान् यमः ॥ BhP_10.89.042 // विप्रापत्यम् अचक्षाणस् तत ऐन्द्रीम् अगात् पुरीम् । आग्नेयीं नैरृतीं सौम्यां वायव्यां वारुणीम् अथ ॥ BhP_10.89.043 // रसातलं नाक-पृष्ठं धिष्ण्यान्य् अन्यान्य् उदायुधः । ततो ऽलब्ध-द्विज-सुतो ह्य् अनिस्तीर्ण-प्रतिश्रुतः । अग्निं विविक्षुः कृष्णेन प्रत्युक्तः प्रतिषेधता ॥ BhP_10.89.044 // दर्शये द्विज-सूनूंस् ते मावज्ञात्मानम् आत्मना । ये ते नः कीर्तिं विमलां मनुष्याः स्थापयिष्यन्ति ॥ BhP_10.89.045 // इति sambhëya भगवान् अर्जुनेन सहेश्वरः । दिव्यं स्व-रथम् आस्थाय प्रतीचीं दिशम् आविशत् ॥ BhP_10.89.046 // सप्त द्वीपान् स-सिन्धूंश् च सप्त सप्त गिरीन् अथ । लोकालोकं तथातीत्य विवेश सु-महत् तमः ॥ BhP_10.89.047 // तत्राश्वाः शैब्य-सुग्रीव- मेघपुष्प-बलाहकाः । तमसि भ्रष्ट-गतयो बभूवुर् भरतर्षभ ॥ BhP_10.89.048 // तान् दृष्ट्वा भगवान् कृष्णो महा-योगेश्वरेश्वरः । सहस्रादित्य-सङ्काशं स्व-चक्रं प्राहिणोत् पुरः ॥ BhP_10.89.049 // तमः सु-घोरं गहनं कृतं महद् $ विदारयद् भूरि-तरेण रोचिषा & मनो-जवं निर्विविशे सुदर्शनं % गुण-च्युतो राम-शरो यथा चमूः ॥ BhP_10.89.050 //* द्वारेण चक्रानुपथेन तत् तमः परं परं ज्योतिर् अनन्त-पारम् । समश्नुवानं प्रसमीक्ष्य फाल्गुनः pratìitÃk«o पिदधे ऽक्षिणी उभे ॥ BhP_10.89.051 // ततः प्रविष्टः सलिलं नभस्वता बलीयसैजद्-बृहद्-ऊर्मि-भूषणम् । तत्राद्भुतं वै भवनं द्युमत्-तमं भ्राजन्-मणि-स्तम्भ-सहस्र-शोभितम् ॥ BhP_10.89.052 // तस्मिन् महा-भोगम् अनन्तम् अद्भुतं $ सहस्र-मूर्धन्य-फणा-मणि-द्युभिः & विभ्राजमानं द्वि-गुणेक्षणोल्बणं % सिताचलाभं शिति-कण्ठ-जिह्वम् ॥ BhP_10.89.053 //* ददर्श तद्-भोग-सुखासनं विभुं $ महानुभावं पुरुषोत्तमोत्तमम् & सान्द्राम्बुदाभं सु-पिशङ्ग-वाससं % प्रसन्न-वक्त्रं रुचिरायतेक्षणम् ॥ BhP_10.89.054 //* महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् & प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ BhP_10.89.055 //* महा-मणि-व्रात-किरीट-कुण्डल $ प्रभा-परिक्षिप्त-सहस्र-कुन्तलम् & प्रलम्ब-चार्व्-अष्ट-भुजं स-कौस्तुभं % श्रीवत्स-लक्ष्मं वन-मालयावृतम् ॥ BhP_10.89.056 //* ववन्द आत्मानम् अनन्तम् अच्युतो जिष्णुश् च तद्-दर्शन-जात-साध्वसः । ताव् आह भूमा परमेष्ठिनां प्रभुर् beddhäjalÅ स-स्मितम् ऊर्जया गिरा ॥ BhP_10.89.057 // द्विजात्मजा मे युवयोर् दिदृक्षुणा मयोपनीता भुवि धर्म-गुप्तये । कलावतीर्णाव् अवनेर् भरासुरान् हत्वेह भूयस् त्वरयेतम् अन्ति मे ॥ BhP_10.89.058 // पूर्ण-कामाव् अपि युवां नर-नारायणाव् ऋषी । धर्मम् आचरतां स्थित्यै ऋषभौ लोक-सङ्ग्रहम् ॥ BhP_10.89.059 // इत्य् आदिष्टौ भगवता तौ कृष्णौ परमे-ष्ठिना । ओं इत्य् आनम्य भूमानम् आदाय द्विज-दारकान् ॥ BhP_10.89.060 // न्यवर्तेतां स्वकं धाम सम्प्रहृष्टौ यथा-गतम् । विप्राय ददतुः पुत्रान् यथा-रूपं यथा-वयः ॥ BhP_10.89.061 // निशाम्य वैष्णवं धाम पार्थः परम-विस्मितः । यत् किञ्चित् पौरुषं पुंसां मेने कृष्णानुकम्पितम् ॥ BhP_10.89.062 // इतीदृशान्य् अनेकानि वीर्याणीह प्रदर्शयन् । बुभुजे विषयान् ग्राम्यान् ईजे चात्य्-उर्जितैर् मखैः ॥ BhP_10.89.063 // प्रववर्षाखिलान् कामान् प्रजासु ब्राह्मणादिषु । यथा-कालं यथैवेन्द्रो भगवान् श्रैष्ठ्यम् आस्थितः ॥ BhP_10.89.064 // हत्वा नृपान् अधर्मिष्ठान् घाटयित्वार्जुनादिभिः । अञ्जसा वर्तयाम् आस धर्मं धर्म-सुतादिभिः ॥ BhP_10.89.065 // BhP_10.90.001/0 श्री-शुक उवाच सुखं स्व-पुर्यां निवसन् द्वारकायां श्रियः पतिः । सर्व-सम्पत्-समृद्धायां जुष्टायां वृष्णि-पुङ्गवैः ॥ BhP_10.90.001 // स्त्रीभिश् चोत्तम-वेषाभिर् नव-यौवन-कान्तिभिः । कन्दुकादिभिर् हर्म्येषु krŬantÅbhis तडिद्-द्युभिः ॥ BhP_10.90.002 // नित्यं सङ्कुल-मार्गायां मद-च्युद्भिर् मतङ्-गजैः । स्व्-अलङ्कृतैर् भटैर् अश्वै रथैश् च कनकोज्ज्वलैः ॥ BhP_10.90.003 // udyÃnopavanìhyÃyÃæ पुष्पित-द्रुम-राजिषु । निर्विशद्-भृङ्ग-विहगैर् नादितायां समन्ततः ॥ BhP_10.90.004 // रेमे षोडश-साहस्र- पत्नीनां एक-वल्लभः । तावद् विचित्र-रूपो ऽसौ तद्-गेहेषु महर्द्धिषु ॥ BhP_10.90.005 // प्रोत्फुल्लोत्पल-कह्लार- कुमुदाम्भोज-रेणुभिः । वासितामल-तोयेषु कूजद्-द्विज-कुलेषु च ॥ BhP_10.90.006 // विजहार विगाह्याम्भो ह्रदिनीषु महोदयः । कुच-कुङ्कुम-लिप्ताङ्गः परिरब्धश् च योषिताम् ॥ BhP_10.90.007 // उपगीयमानो गन्धर्वैर् मृदङ्ग-पणवानकान् । वादयद्भिर् मुदा वीणां सूत-मागध-वन्दिभिः ॥ BhP_10.90.008 // सिच्यमानो ऽच्युतस् ताभिर् हसन्तीभिः स्म रेचकैः । प्रतिषिञ्चन् vicikrŬe यक्षीभिर् यक्ष-rì इव ॥ BhP_10.90.009 // ताः क्लिन्न-वस्त्र-विवृतोरु-कुच-प्रदेशाः $ सिञ्चन्त्य उद्धृत-बृहत्-कवर-प्रसूनाः & कान्तं स्म रेचक-जिहीर्षययोपगुह्य % जात-स्मरोत्स्मय-लसद्-वदना विरेजुः ॥ BhP_10.90.010 //* कृष्णस् तु तत्-स्तन-विषज्जित-कुङ्कुम-स्रक् $ krŬÃbhi«aÇga-धुत-कुन्तल-वृन्द-बन्धः & सिञ्चन् मुहुर् युवतिभिः प्रतिषिच्यमानो % रेमे करेणुभिर् इवेभ-पतिः परीतः ॥ BhP_10.90.011 //* नटानां नर्तकीनां च गीत-वाद्योपजीविनाम् । krŬÃlaÇkÃra-वासांसि कृष्णो ऽदात् तस्य च स्त्रियः ॥ BhP_10.90.012 // कृष्णस्यैवं विहरतो गत्य्-आलापेक्षित-स्मितैः । नर्म-क्ष्वेलि-परिष्वङ्गैः स्त्रीणां किल हृता धियः ॥ BhP_10.90.013 // ऊचुर् मुकुन्दैक-धियो गिर उन्मत्त-वज् जडम् । चिन्तयन्त्यो ऽरविन्दाक्षं तानि मे गदतः शृणु ॥ BhP_10.90.014 // BhP_10.90.015/0 महिष्य ऊचुः कुररि विलपसि त्वं वीत-निद्रा न शेषे $ स्वपिति जगति रात्र्याम् ईश्वरो गुप्त-बोधः & वयम् इव सखि कच्चिद् gìha-निर्विद्ध-चेता % नलिन-नयन-हासोदार-लीलेक्षितेन ॥ BhP_10.90.015 //* नेत्रे निमीलयसि नक्तम् अदृष्ट-बन्धुस् $ त्वं रोरवीषि करुणं बत चक्रवाकि & दास्यं गत वयम् इवाच्युत-पाद-जुष्टां % किं वा स्रजं स्पृहयसे कवरेण वोढुम् ॥ BhP_10.90.016 //* भो भोः सदा निष्टनसे उदन्वन्न् अलब्ध-निद्रो ऽधिगत-प्रजागरः । किम् वा मुकुन्दापहृतात्म-lächana÷ प्राप्तां दशां त्वं च गतो दुरत्ययाम् ॥ BhP_10.90.017 // त्वं यक्ष्मणा बलवतासि गृहीत इन्दो $ क्षीणस् तमो न निज-दीधितिभिः क्षिणोषि & कच्चिन् मुकुन्द-गदितानि यथा वयं त्वं % विस्मृत्य भोः स्थगित-गीर् उपलक्ष्यसे नः ॥ BhP_10.90.018 //* किं न्व् आचरितम् अस्माभिर् मलयानिल ते ऽप्रियम् । गोविन्दापाङ्ग-निर्भिन्ने हृदीरयसि नः स्मरम् ॥ BhP_10.90.019 // मेघ श्रीमंस् त्वम् असि दयितो यादवेन्द्रस्य नूनं $ श्रीवत्साङ्कं वयम् इव भवान् ध्यायति प्रेम-बद्धः & अत्य्-उत्कण्ठः शवल-हृदयो ऽस्मद्-विधो bëpa-धाराः % स्मृत्वा स्मृत्वा विसृजसि मुहुर् दुःख-दस् तत्-प्रसङ्गः ॥ BhP_10.90.020 //* प्रिय-राव-पदानि bhëase मृत-सञ्जीविकयानया गिरा । करवाणि किम् अद्य ते प्रियं वद मे वल्गित-कण्ठ कोकिल ॥ BhP_10.90.021 // न चलसि न वदस्य् उदार-बुद्धे क्षिति-धर चिन्तयसे महान्तम् अर्थम् । अपि बत वसुदेव-नन्दनाङ्घ्रिं वयम् इव कामयसे स्तनैर् विधर्तुम् ॥ BhP_10.90.022 // शुष्यद्-ध्रदाः करशिता बत सिन्धु-पत्न्यः $ सम्प्रत्य् अपास्त-कमल-श्रिय इष्ट-भर्तुः & यद्वद् वयं मधु-पतेः प्रणयावलोकम् % अप्राप्य मुष्ट-हृदयाः पुरु-कर्शिताः स्म ॥ BhP_10.90.023 //* हंस स्वागतम् आस्यतां पिब पयो ब्रूह्य् अङ्ग शौरेः कथां $ दूतं त्वां नु विदाम कच्चिद् अजितः स्वस्त्य् आस्त उक्तं पुरा & किं वा नश् चल-सौहृदः स्मरति तं कस्माद् भजामो वयं % क्षौद्रालापय काम-दं श्रियम् ऋते सैवैक-निष्ठा स्त्रियाम् ॥ BhP_10.90.024 //* BhP_10.90.025/0 श्री-शुक उवाच इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे । क्रियमाणेन माधव्यो लेभिरे परमां गतिम् ॥ BhP_10.90.025 // श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ BhP_10.90.026 // याः सम्पर्यचरन् प्रेम्णा पाद-संवाहनादिभिः । जगद्-गुरुं भर्तृ-बुद्ध्या तासां किम् वर्ण्यते तपः ॥ BhP_10.90.027 // एवं वेदोदितं धर्मम् अनुतिष्ठन् सतां गतिः । गृहं धर्मार्थ-कामानां मुहुश् चादर्शयत् पदम् ॥ BhP_10.90.028 // आस्थितस्य परं धर्मं कृष्णस्य गृह-मेधिनाम् । आसन् षोडश-साहस्रं महिष्यश् च शताधिकम् ॥ BhP_10.90.029 // तासां स्त्री-रत्न-भूतानाम् अष्टौ याः प्राग् उदाहृताः । रुक्मिणी-प्रमुखा राजंस् तत्-पुत्राश् चानुपूर्वशः ॥ BhP_10.90.030 // एकैकस्यां दश दश कृष्णो ऽजीजनद् आत्मजान् । यावत्य आत्मनो भार्या अमोघ-गतिर् ईश्वरः ॥ BhP_10.90.031 // तेषाम् उद्दाम-वीर्याणाम् अष्टा-दश महा-रथाः । आसन्न् उदार-यशसस् तेषां नामानि मे शृणु ॥ BhP_10.90.032 // प्रद्युम्नश् चानिरुद्धश् च दीप्तिमान् भानुर् एव च । साम्बो मधुर् बृहद्भानुश् चित्रभानुर् वृको ऽरुणः ॥ BhP_10.90.033 // पुष्करो वेदबाहुश् च श्रुतदेवः सुनन्दनः । चित्रबाहुर् विरूपश् च कविर् न्यग्रोध एव च ॥ BhP_10.90.034 // एतेषाम् अपि राजेन्द्र तनु-जानां मधु-द्विषः । प्रद्युम्न आसीत् प्रथमः पितृ-वद् रुक्मिणी-सुतः ॥ BhP_10.90.035 // स रुक्मिणो दुहितरम् उपयेमे महा-रथः । तस्यां ततो ऽनिरुद्धो ऽभूत् नागायत-बलान्वितः ॥ BhP_10.90.036 // स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः । वज्रस् तस्याभवद् यस् तु मौषलाद् अवशेषितः ॥ BhP_10.90.037 // प्रतिबाहुर् अभूत् तस्मात् सुबाहुस् तस्य चात्मजः । सुबाहोः शान्तसेनो ऽभूच् छतसेनस् तु तत्-सुतः ॥ BhP_10.90.038 // न ह्य् एतस्मिन् कुले जाता अधना अबहु-प्रजाः । अल्पायुषो ऽल्प-वीर्याश् च अब्रह्मण्याश् च जज्ञिरे ॥ BhP_10.90.039 // यदु-वंश-प्रसूतानां पुंसां विख्यात-कर्मणाम् । सङ्ख्या न शक्यते कर्तुम् अपि वर्षायुतैर् नृप ॥ BhP_10.90.040 // तिस्रः कोट्यः सहस्राणाम् अष्टाशीति-शतानि च । आसन् यदु-कुलाचार्याः कुमाराणाम् इति श्रुतम् ॥ BhP_10.90.041 // सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् । यत्रायुतानाम् अयुत- लक्षेणास्ते स आहुकः ॥ BhP_10.90.042 // देवासुराहव-हता दैतेया ये सु-दारुणाः । ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे ॥ BhP_10.90.043 // तन्-निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले । अवतीर्णाः कुल-शतं तेषाम् एकाधिकं नृप ॥ BhP_10.90.044 // तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद् धरिः । ये चानुवर्तिनस् तस्य ववृधुः सर्व-यादवाः ॥ BhP_10.90.045 // शय्यासनाटनालाप- krŬÃ-स्नानादि-कर्मसु । न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥ BhP_10.90.046 // तीर्थं चक्रे नृपोनं यद् अजनि यदुषु स्वः-सरित् पाद-शौचं $ विद्विट्-स्निग्धाः स्वरूपं ययुर् अजित-पर श्रीर् यद्-अर्थे ऽन्य-यत्नः & यन्-नामामङ्गल-घ्नं श्रुतम् अथ गदितं यत्-कृतो गोत्र-धर्मः % कृष्णस्यैतन् न चित्रं क्षिति-भर-हरणं काल-चक्रायुधस्य ॥ BhP_10.90.047 //* जयति जन-निवासो देवकी-जन्म-वादो $ यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम् & स्थिर-चर-वृजिन-घ्नः सु-स्मित-श्री-मुखेन % व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥ BhP_10.90.048 //* इत्थं परस्य निज-वर्त्म-रिरक्षयात्त- $ लीला-तनोस् तद्-अनुरूप-विडम्बनानि & कर्माणि कर्म-कषणानि यदूत्तमस्य % श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ BhP_10.90.049 //* मर्त्यस् तयानुसवम् एधितया मुकुन्द $ श्रीमत्-कथा-श्रवण-कीर्तन-चिन्तयैति & तद् धाम दुस्तर-कृतान्त-जवापवर्गं % ग्रामाद् वनं क्षिति-भुजो ऽपि ययुर् यद्-अर्थाः ॥ BhP_10.90.050 //* BhP_11.01.001/0 श्री-शुक उवाच कृत्वा दैत्य-वधं कृष्णः स-रामो यदुभिर् वृतः । भुवो ऽवतारयद् भारं जविष्ठं जनयन् कलिम् ॥ BhP_11.01.001 // ये कोपिताः सु-बहु पाण्डु-सुताः सपत्नैर् $ दुर्द्यूत-हेलन-कच-ग्रहणादिभिस् तान् & कृत्वा निमित्तम् इतरेतरतः समेतान् % हत्वा नृपान् निरहरत् क्षिति-भारम् ईशः ॥ BhP_11.01.002 //* भू-भार-राज-पृतना यदुभिर् निरस्य $ गुप्तैः स्व-बाहुभिर् अचिन्तयद् अप्रमेयः & मन्ये ऽवनेर् ननु गतो ऽप्य् अगतं हि भारं % यद् यादवं कुलम् अहो अविषह्यम् आस्ते ॥ BhP_11.01.003 //* नैवान्यतः परिभवो ऽस्य भवेत् कथञ्चिन् $ मत्-संश्रयस्य विभवोन्नहनस्य नित्यम् & अन्तः कलिं यदु-कुलस्य विधाय वेणु- % स्तम्बस्य वह्निम् इव शान्तिम् उपैमि धाम ॥ BhP_11.01.004 //* एवं व्यवसितो राजन् सत्य-सङ्कल्प ईश्वरः । शाप-व्याजेन विप्राणां सञ्जह्रे स्व-कुलं विभुः ॥ BhP_11.01.005 // स्व-मूर्त्या लोक-लावण्य- निर्मुक्त्या लोचनं नृणाम् । गीर्भिस् ताः स्मरतां चित्तं पदैस् तान् ईक्षतां क्रियाः ॥ BhP_11.01.006 // आच्छिद्य कीर्तिं सु-श्लोकां वितत्य ह्य् अञ्जसा नु कौ । तमो ऽनया तरिष्यन्तीत्य् अगात् स्वं पदम् ईश्वरः ॥ BhP_11.01.007 // BhP_11.01.008/0 श्री-राजोवाच ब्रह्मण्यानां वदान्यानां नित्यं वृद्धोपसेविनाम् । विप्र-शापः कथम् अभूद् वृष्णीनां कृष्ण-चेतसाम् ॥ BhP_11.01.008 // यन्-निमित्तः स वै शापो यादृशो द्विज-सत्तम । कथम् एकात्मनां भेद एतत् सर्वं वदस्व मे ॥ BhP_11.01.009 // BhP_11.01.010/0 श्री-बादरायणिर् उवाच बिभ्रद् वपुः सकल-सुन्दर-सन्निवेशं $ कर्माचरन् भुवि सु-मङ्गलम् आप्त-कामः & आस्थाय धाम रममाण उदार-कीऋतिः % संहर्तुम् ऐच्छत कुलं स्थित-कृत्य-शेषः ॥ BhP_11.01.010 //* कर्मानि पुण्य-निवहानि सु-मङ्गलानि $ गायज्-जगत्-कलि-मलापहराणि कृत्वा & कालात्मना निवसता यदु-देव-गेहे % पिण्डारकं समगमन् मुनयो निसृष्टाः ॥ BhP_11.01.011 //* विश्वामित्रो ऽसितः कण्वो $ दुर्वासा भृगुर् अङ्गिराः & कश्यपो वामदेवो ऽत्रिर् % वसिष्ठो नारदादयः ॥ BhP_11.01.012 //* krŬantas तान् उपव्रज्य कुमारा यदु-नन्दनाः । उपसङ्गृह्य पप्रच्छुर् अविनीता विनीत-वत् ॥ BhP_11.01.013 // ते वेषयित्वा स्त्री-वेषैः साम्बं जाम्बवती-सुतम् । एषा पृच्छति वो विप्रा अन्तर्वत्न्य् असितेक्षणा ॥ BhP_11.01.014 // प्रष्टुं विलज्जती साक्षात् प्रब्रूतामोघ-दर्शनाः । प्रसोष्यन्ती पुत्र-कामा किं स्वित् सञ्जनयिष्यति ॥ BhP_11.01.015 // एवं प्रलब्धा मुनयस् तान् ऊचुः कुपिता नृप । जनयिष्यति वो मन्दा मुषलं कुल-नाशनम् ॥ BhP_11.01.016 // तच् छ्रुत्वा ते ऽति-सन्त्रस्ता विमुच्य सहसोदरम् । साम्बस्य ददृशुस् तस्मिन् मुषलं खल्व् अयस्मयम् ॥ BhP_11.01.017 // किं कृतं मन्द-भाग्यैर् नः किं वदिष्यन्ति नो जनाः । इति विह्वलिता गेहान् आदाय मुषलं ययुः ॥ BhP_11.01.018 // तच् चोपनीय सदसि परिम्लान-मुख-श्रियः । राज्ञ आवेदयां चक्रुः सर्व-यादव-सन्निधौ ॥ BhP_11.01.019 // श्रुत्वामोघं विप्र-शापं दृष्ट्वा च मुषलं नृप । विस्मिता भय-सन्त्रस्ता बभूवुर् द्वारकौकसः ॥ BhP_11.01.020 // तच् चूर्णयित्वा मुषलं यदु-राजः स आहुकः । समुद्र-सलिले प्रास्यल् लोहं चास्यावशेषितम् ॥ BhP_11.01.021 // कश्चिन् मत्स्यो ऽग्रसील् लोहं चूर्णानि तरलैस् ततः । उह्यमानानि वेलायां लग्नान्य् आसन् किलैरकाः ॥ BhP_11.01.022 // मत्स्यो गृहीतो मत्स्य-घ्नैर् जालेनान्यैः सहार्णवे । तस्योदर-गतं लोहं स शल्ये लुब्धको ऽकरोत् ॥ BhP_11.01.023 // भगवान् ज्ञात-सर्वार्थ ईश्वरो ऽपि तद्-अन्यथा । कर्तुं नैच्छद् विप्र-शापं काल-रूप्य् अन्वमोदत ॥ BhP_11.01.024 // BhP_11.02.001/0 श्री-शुक उवाच गोविन्द-भुज-गुप्तायां द्वारवत्यां कुरूद्वह । अवात्सीन् नारदो ऽभीक्ष्णं कृष्णोपासन-लालसः ॥ BhP_11.02.001 // को नु राजन्न् इन्द्रियवान् मुकुन्द-चरणाम्बुजम् । न भजेत् सर्वतो-मृत्युर् उपास्यम् अमरोत्तमैः ॥ BhP_11.02.002 // तम् एकदा तु देवर्षिं वसुदेवो गृहागतम् । अर्चितं सुखम् आसीनम् अभिवाद्येदम् अब्रवीत् ॥ BhP_11.02.003 // BhP_11.02.004/0 श्री-वसुदेव उवाच भगवन् भवतो यात्रा स्वस्तये सर्व-देहिनाम् । कृपणानां यथा पित्रोर् उत्तम-श्लोक-वर्त्मनाम् ॥ BhP_11.02.004 // भूतानां देव-चरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् ॥ BhP_11.02.005 // भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ BhP_11.02.006 // ब्रह्मंस् तथापि पृच्छामो धर्मान् भागवतांस् तव । यान् श्रुत्वा श्रद्धया मर्त्यो मुच्यते सर्वतो भयात् ॥ BhP_11.02.007 // अहं किल पुरानन्तं प्रजार्थो भुवि मुक्ति-दम् । अपूजयं न मोक्षाय मोहितो देव-मायया ॥ BhP_11.02.008 // यथा विचित्र-व्यसनाद् भवद्भिर् विश्वतो-भयात् । मुच्येम ह्य् अञ्जसैवाद्धा तथा नः शाधि सु-व्रत ॥ BhP_11.02.009 // BhP_11.02.010/0 श्री-शुक उवाच राजन्न् एवं कृत-प्रश्नो वसुदेवेन धीमता । प्रीतस् तम् आह देवर्षिर् हरेः संस्मारितो गुणैः ॥ BhP_11.02.010 // BhP_11.02.011/0 श्री-नारद उवाच सम्यग् एतद् व्यवसितं भवता सात्वतर्षभ । यत् पृच्छसे भागवतान् धर्मांस् त्वं विश्व-भावनान् ॥ BhP_11.02.011 // श्रुतो ऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि ॥ BhP_11.02.012 // त्वया परम-कल्याणः पुण्य-श्रवण-कीर्तनः । स्मारितो भगवान् अद्य देवो नारायणो मम ॥ BhP_11.02.013 // अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । आर्षभाणां च संवादं विदेहस्य महात्मनः ॥ BhP_11.02.014 // प्रियव्रतो नाम सुतो मनोः स्वायम्भुवस्य यः । तस्याग्नीध्रस् ततो नाभिर् ऋषभस् तत्-सुतः स्मृतः ॥ BhP_11.02.015 // तम् आहुर् वासुदेवांशं मोक्ष-धर्म-विवक्षया । अवतीर्णं सुत-शतं तस्यासीद् ब्रह्म-पारगम् ॥ BhP_11.02.016 // तेषां वै भरतो ज्येष्ठो नारायण-परायणः । विख्यातं वर्षम् एतद् यन्- नाम्ना भारतम् अद्भुतम् ॥ BhP_11.02.017 // स भुक्त-भोगां त्यक्त्वेमां निर्गतस् तपसा हरिम् । उपासीनस् तत्-पदवीं लेभे वै जनृनभिस् त्रिभिः ॥ BhP_11.02.018 // तेषां नव नव-द्वीप- पतयो ऽस्य समन्ततः । कर्म-तन्त्र-प्रणेतार एकाशीतिर् द्विजातयः ॥ BhP_11.02.019 // नवाभवन् महा-भागा मुनयो ह्य् अर्थ-शंसिनः । श्रमणा वात-रसना आत्म-विद्या-विशारदाः ॥ BhP_11.02.020 // कविर् हविर् अन्तरीक्षः प्रबुद्धः पिप्पलायनः । आविर्होत्रो ऽथ द्रुमिलश् चमसः करभाजनः ॥ BhP_11.02.021 // त एते भगवद्-रूपं विश्वं सद्-असद्-आत्मकम् । आत्मनो ऽव्यतिरेकेण पश्यन्तो व्यचरन् महीम् ॥ BhP_11.02.022 // अव्याहतेष्ट-गतयः सुर-सिद्ध-साध्य- $ गन्धर्व-यक्ष-नर-किन्नर-नाग-लोकान् & मुक्ताश् चरन्ति मुनि-चारण-भूतनाथ- % विद्याधर-द्विज-गवां भुवनानि कामम् ॥ BhP_11.02.023 //* त एकदा निमेः सत्रम् उपजग्मुर् यदृच्छया । वितायमानम् ऋषिभिर् अजनाभे महात्मनः ॥ BhP_11.02.024 // तान् दृष्ट्वा सूर्य-सङ्काशान् महा-भागवतान् नृप । यजमानो ऽग्नयो विप्राः सर्व एवोपतस्थिरे ॥ BhP_11.02.025 // विदेहस् तान् अभिप्रेत्य नारायण-परायणान् । प्रीतः सम्पूजयां चक्रे आसन-स्थान् यथार्हतः ॥ BhP_11.02.026 // तान् रोचमानान् स्व-रुचा ब्रह्म-पुत्रोपमान् नव । पप्रच्छ परम-प्रीतः प्रश्रयावनतो नृपः ॥ BhP_11.02.027 // BhP_11.02.028/0 श्री-विदेह उवाच मन्ये भगवतः साक्षात् पार्षदान् वो मधु-द्विसः । विष्णोर् भूतानि लोकानां पावनाय चरन्ति हि ॥ BhP_11.02.028 // दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ BhP_11.02.029 // अत आत्यन्तिकं क्षेमं पृच्छामो भवतो ऽनघाः । संसारे ऽस्मिन् क्षणार्धो ऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥ BhP_11.02.030 // धर्मान् भागवतान् ब्रूत यदि नः श्रुतये क्षमम् । यैः प्रसन्नः प्रपन्नाय दास्यत्य् आत्मानम् अप्य् अजः ॥ BhP_11.02.031 // BhP_11.02.032/0 श्री-नारद उवाच एवं ते निमिना पृष्टा वसुदेव महत्तमाः । प्रतिपूज्याब्रुवन् प्रीत्या स-सदस्यर्त्विजं नृपम् ॥ BhP_11.02.032 // BhP_11.02.033/0 श्री-कविर् उवाच मन्ये ऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् । उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः ॥ BhP_11.02.033 // ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ BhP_11.02.034 // यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ BhP_11.02.035 // कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥ BhP_11.02.036 // भयं द्वितीयाभिनिवेशतः स्याद् ईशाद् अपेतस्य विपर्ययो ऽस्मृतिः । तन्-माययातो बुध आभजेत् तं भक्त्यैकयेशं गुरु-देवतात्मा ॥ BhP_11.02.037 // अविद्यमानो ऽप्य् अवभाति हि द्वयो ध्यातुर् धिया स्वप्न-मनोरथौ यथा । तत् कर्म-सङ्कल्प-विकल्पकं मनो बुधो निरुन्ध्याद् अभयं ततः स्यात् ॥ BhP_11.02.038 // शृण्वन् सु-भद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ BhP_11.02.039 // एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ BhP_11.02.040 // खं वायुम् अग्निं सलिलं महीं च ज्योतींषि सत्त्वानि दिशो द्रुमादीन् । सरित्-समुद्रांश् च हरेः शरीरं यत् किं च भूतं प्रणमेद् अनन्यः ॥ BhP_11.02.041 // भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः । प्रपद्यमानस्य यथाश्नतः स्युस् तुष्टिः पुष्टिः क्षुद्-अपायो ऽनु-घासम् ॥ BhP_11.02.042 // इत्य् अच्युताङ्घ्रिं भजतो ऽनुवृत्त्या भक्तिर् विरक्तिर् भगवत्-प्रबोधः । भवन्ति वै भागवतस्य राजंस् ततः परां शान्तिम् उपैति साक्षात् ॥ BhP_11.02.043 // BhP_11.02.044/0 श्री-राजोवाच अथ भागवतं ब्रूत यद्-धर्मो यादृशो नृणाम् । यथाचरति यद् ब्रूते यैर् लिङ्गैर् भगवत्-प्रियः ॥ BhP_11.02.044 // BhP_11.02.045/0 श्री-हविर् उवाच सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥ BhP_11.02.045 // ईस्वरे तद्-अधीनेषु बालिशेषु द्विषत्सु च । प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः ॥ BhP_11.02.046 // अर्चायाम् एव हरये पूजां यः श्रद्धयेहते । न तद्-भक्तेषु चान्येषु स भक्तः प्राकृतः स्मृतः ॥ BhP_11.02.047 // गृहीत्वापीन्द्रियैर् अर्थान् यो न द्वेष्टि न हृष्यति । विष्णोर् मायाम् इदं पश्यन् स वै भागवतोत्तमः ॥ BhP_11.02.048 // देहेन्द्रिय-प्राण-मनो-धियां यो जन्माप्यय-क्षुद्-भय-तर्ष-कृच्छ्रैः । संसार-धर्मैर् अविमुह्यमानः स्मृत्या हरेर् भागवत-प्रधानः ॥ BhP_11.02.049 // न काम-कर्म-बीजानां यस्य चेतसि सम्भवः । वासुदेवैक-निलयः स वै भागवतोत्तमः ॥ BhP_11.02.050 // न यस्य जन्म-कर्मभ्यां न वर्णाश्रम-जातिभिः । सज्जते ऽस्मिन्न् अहं-भावो देहे वै स हरेः प्रियः ॥ BhP_11.02.051 // न यस्य स्वः पर इति वित्तेष्व् आत्मनि वा भिदा । सर्व-भूत-समः शान्तः स वै भागवतोत्तमः ॥ BhP_11.02.052 // त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ- $ स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् & न चलति भगवत्-पदारविन्दाल् % लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ BhP_11.02.053 //* भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥ BhP_11.02.054 // विसृजति हृदयं न यस्य साक्षाद् धरिर् अवशाभिहितो ऽप्य् अघौघ-नाशः । प्रणय-रसनया धृताङ्घ्रि-पद्मः स भवति भागवत-प्रधान उक्तः ॥ BhP_11.02.055 // BhP_11.03.001/0 श्री-राजोवाच परस्य विष्णोर् ईशस्य मायिनाम् अपि मोहिनीम् । मायां वेदितुम् इच्छामो भगवन्तो ब्रुवन्तु नः ॥ BhP_11.03.001 // नानुतृप्ये जुषन् युष्मद्- वचो हरि-कथामृतम् । संसार-ताप-निस्तप्तो मर्त्यस् तत्-ताप-भेषजम् ॥ BhP_11.03.002 // BhP_11.03.003/0 श्री-अन्तरीक्ष उवाच एभिर् भूतानि भूतात्मा महा-भूतैर् महा-भुज । ससर्जोच्चावचान्य् आद्यः स्व-मात्रात्म-प्रसिद्धये ॥ BhP_11.03.003 // एवं सृष्टानि भूतानि प्रविष्टः पञ्च-धातुभिः । एकधा दशधात्मानं विभजन् जुषते गुणान् ॥ BhP_11.03.004 // गुणैर् गुणान् स भुञ्जान आत्म-प्रद्योतितैः प्रभुः । मन्यमान इदं सृष्टम् आत्मानम् इह सज्जते ॥ BhP_11.03.005 // कर्माणि कर्मभिः कुर्वन् स-निमित्तानि देह-भृत् । तत् तत् कर्म-फलं गृह्णन् भ्रमतीह सुखेतरम् ॥ BhP_11.03.006 // इत्थं कर्म-गतीर् गच्छन् बह्व्-अभद्र-वहाः पुमान् । आभूत-सम्प्लवात् सर्ग- प्रलयाव् अश्नुते ऽवशः ॥ BhP_11.03.007 // धातूपप्लव आसन्ने व्यक्तं द्रव्य-गुणात्मकम् । अनादि-निधनः कालो ह्य् अव्यक्तायापकर्षति ॥ BhP_11.03.008 // शत-वर्षा ह्य् अनावृष्टिर् भविष्यत्य् उल्बणा भुवि । तत्-कालोपचितोष्णार्को लोकांस् त्रीन् प्रतपिष्यति ॥ BhP_11.03.009 // पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः । दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः ॥ BhP_11.03.010 // संवर्तको मेघ-गणो वर्षति स्म शतं समाः । धाराभिर् हस्ति-हस्ताभिर् लीयते सलिले विरा॥ BhP_11.03.011 // ततो विराजम् उत्सृज्य् वैराजः पुरुषो नृप । अव्यक्तं विशते सूक्ष्मं निरिन्धन इवानलः ॥ BhP_11.03.012 // वायुना हृत-गन्धा भूः सलिलत्वाय कल्पते । सलिलं तद्-धृत-रसं ज्योतिष्ट्वायोपकल्पते ॥ BhP_11.03.013 // हृत-रूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृत-स्पर्शो ऽवकाशेन वायुर् नभसि लीयते । कालात्मना हृत-गुणं नभ आत्मनि लीयते ॥ BhP_11.03.014 // इन्द्रियाणि मनो बुद्धिः सह वैकारिकैर् नृप । प्रविशन्ति ह्य् अहङ्कारं स्व-गुणैर् अहम् आत्मनि ॥ BhP_11.03.015 // एषा माया भगवतः सर्ग-स्थित्य्-अन्त-कारिणी । त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ BhP_11.03.016 // BhP_11.03.017/0 श्री-राजोवाच यथैताम् ऐश्वरीं मायां दुस्तराम् अकृतात्मभिः । तरन्त्य् अञ्जः स्थूल-धियो महर्ष इदम् उच्यताम् ॥ BhP_11.03.017 // BhP_11.03.018/0 श्री-प्रबुद्ध उवाच कर्माण्य् आरभमाणानां दुःख-हत्यै सुखाय च । पश्येत् पाक-विपर्यासं मिथुनी-चारिणां नृणाम् ॥ BhP_11.03.018 // नित्यार्तिदेन वित्तेन दुर्लभेनात्म-मृत्युना । गृहापत्याप्त-पशुभिः का प्रीतिः साधितैश् चलैः ॥ BhP_11.03.019 // एवं लोकं परम् विद्यान् नश्वरं कर्म-निर्मितम् । स-तुल्यातिशय-ध्वंसं यथा मण्डल-वर्तिनाम् ॥ BhP_11.03.020 // तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ BhP_11.03.021 // तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः । अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ BhP_11.03.022 // सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ BhP_11.03.023 // शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्मचर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥ BhP_11.03.024 // सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥ BhP_11.03.025 // श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥ BhP_11.03.026 // श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः । जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम् ॥ BhP_11.03.027 // इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ BhP_11.03.028 // एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ BhP_11.03.029 // परस्परानुकथनं पावनं भगवद्-यशः । mitho ratir mithas तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ BhP_11.03.030 // स्मरन्तः स्मारयन्तश् च मिथो ऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ BhP_11.03.031 // क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् $ धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः & नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं % भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ BhP_11.03.032 //* इति भागवतान् धर्मान् शिक्षन् भक्त्या तद्-उत्थया । नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ BhP_11.03.033 // BhP_11.03.034/0 श्री-राजोवाच नारायणाभिधानस्य ब्रह्मणः परमात्मनः । निष्ठाम् अर्हथ नो वक्तुं यूयं हि ब्रह्म-वित्तमाः ॥ BhP_11.03.034 // BhP_11.03.035/0 श्री-पिप्पलायन उवाच स्थित्य्-उद्भव-प्रलय-हेतुर् अहेतुर् अस्य $ यत् स्वप्न-जागर-सुषुप्तिषु सद् बहिश् च & देहेन्द्रियासु-हृदयानि चरन्ति येन % सञ्जीवितानि तद् अवेहि परं नरेन्द्र ॥ BhP_11.03.035 //* नैतन् मनो विशति वाग् उत चक्षुर् आत्मा $ प्राणेन्द्रियाणि च यथानलम् अर्चिषः स्वाः & शब्दो ऽपि बोधक-निषेधतयात्म-मूलम् % अर्थोक्तम् आह यद्-ऋते न निषेध-सिद्धिः ॥ BhP_11.03.036 //* सत्त्वं रजस् तम इति त्रि-वृद् एकम् आदौ $ सूत्रं महान् अहम् इति प्रवदन्ति जीवम् & ज्ञान-क्रियार्थ-फल-रूपतयोरु-शक्ति % ब्रह्मैव भाति सद् असच् च तयोः परं यत् ॥ BhP_11.03.037 //* नात्मा जजान न मरिष्यति नैधते ऽसौ $ न क्षीयते सवन-विद् व्यभिचारिणां हि & सर्वत्र शश्वद् अनपाय्य् उपलब्धि-मात्रं % प्राणो यथेन्द्रिय-बलेन विकल्पितं सत् ॥ BhP_11.03.038 //* अण्डेषु पेशिषु तरुष्व् अविनिश्चितेषु प्राणो हि जीवम् उपधावति तत्र तत्र । सन्ने यद् इन्द्रिय-गणे ऽहमि च प्रसुप्ते कूट-स्थ आशयम् ऋते तद्-अनुस्मृतिर् नः ॥ BhP_11.03.039 // यर्ह्य् अब्ज-नाभ-चरणैषणयोरु-भक्त्या $ चेतो-मलानि विधमेद् गुण-कर्म-जानि & तस्मिन् विशुद्ध उपलभ्यत आत्म-तत्त्वं % शाक्षाद् यथामल-दृशोः सवितृ-प्रकाशः ॥ BhP_11.03.040 //* BhP_11.03.041/0 श्री-राजोवाच कर्म-योगं वदत नः पुरुषो येन संस्कृतः । विधूयेहाशु कर्माणि नैष्कर्म्यं विन्दते परम् ॥ BhP_11.03.041 // एवं प्रश्नम् ऋषीन् पूर्वम् अपृच्छं पितुर् अन्तिके । नाब्रुवन् ब्रह्मणः पुत्रास् तत्र कारणम् उच्यताम् ॥ BhP_11.03.042 // BhP_11.03.043/0 श्री-आविर्होत्र उवाच कर्माकर्म विकर्मेति वेद-वादो न लौकिकः । वेदस्य चेश्वरात्मत्वात् तत्र मुह्यन्ति सूरयः ॥ BhP_11.03.043 // परोक्ष-वादो वेदो ऽयं बालानाम् अनुशासनम् । कर्म-मोक्षाय कर्माणि विधत्ते ह्य् अगदं यथा ॥ BhP_11.03.044 // नाचरेद् यस् तु वेदोक्तं स्वयम् अज्ञो ऽजितेन्द्रियः । विकर्मणा ह्य् अधर्मेण मृत्योर् मृत्युम् उपैति सः ॥ BhP_11.03.045 // वेदोक्तम् एव कुर्वाणो निःसङ्गो ऽर्पितम् ईश्वरे । नैष्कर्म्यं लभते सिद्धिं रोचनार्था फल-श्रुतिः ॥ BhP_11.03.046 // य आशु हृदय-ग्रन्थिं निर्जिहीऋषुः परात्मनः । विधिनोपचरेद् देवं तन्त्रोक्तेन च केशवम् ॥ BhP_11.03.047 // लब्ध्वानुग्रह आचार्यात् तेन सन्दर्शितागमः । महा-पुरुषम् अभ्यर्चेन् मूर्त्याभिमतयात्मनः ॥ BhP_11.03.048 // शुचिः सम्मुखम् आसीनः प्राण-संयमनादिभिः । पिण्डं विशोध्य सन्न्यास- कृत-रक्षो ऽर्चयेद् धरिम् ॥ BhP_11.03.049 // अर्चादौ हृदये चापि यथा-लब्धोपचारकैः । द्रव्य-क्षित्य्-आत्म-लिण्गानि निष्पाद्य प्रोक्ष्य चासनम् ॥ BhP_11.03.050 // पाद्यादीन् उपकल्प्याथ सन्निधाप्य समाहितः । हृद्-आदिभिः कृत-न्यासो मूल-मन्त्रेण चार्चयेत् ॥ BhP_11.03.051 // साङ्गोपाङ्गां स-पार्षदां तां तां मूर्तिं स्व-मन्त्रतः । पाद्यार्घ्याचमनीयाद्यैः स्नान-वासो-विभूषणैः ॥ BhP_11.03.052 // गन्ध-माल्याक्षत-स्रग्भिर् धूप-दीपोपहारकैः । साङ्गम् सम्पूज्य विधिवत् स्तवैः स्तुत्वा नमेद् धरिम् ॥ BhP_11.03.053 // आत्मानम् तन्-मयम् ध्यायन् मूर्तिं सम्पूजयेद् धरेः । शेषाम् आधाय शिरसा स्व-धाम्न्य् उद्वास्य सत्-कृतम् ॥ BhP_11.03.054 // एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः । यजतीश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ BhP_11.03.055 // BhP_11.04.001/0 श्री-राजोवाच यानि यानीह कर्माणि यैर् यैः स्वच्छन्द-जन्मभिः । चक्रे करोति कर्ता वा हरिस् तानि ब्रुवन्तु नः ॥ BhP_11.04.001 // BhP_11.04.002/0 श्री-द्रुमिल उवाच यो वा अनन्तस्य गुनान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः । रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः ॥ BhP_11.04.002 // भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः $ पुरं विराजं विरचय्य तस्मिन् & स्वांशेन विष्टः पुरुषाभिधानम् % अवाप नारायण आदि-देवः ॥ BhP_11.04.003 //* यत्-काय एष भुवन-त्रय-सन्निवेशो $ यस्येन्द्रियैस् तनु-भृताम् उभयेन्द्रियाणि & ज्ञानं स्वतः श्वसनतो बलम् ओज ईहा % सत्त्वादिभिः स्थिति-लयोद्भव आदि-कर्ता ॥ BhP_11.04.004 //* आदाव् अभूच् छत-धृती रजसास्य सर्गे $ विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः & रुद्रो ऽप्ययाय तमसा पुरुषः स आद्य % इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ BhP_11.04.005 //* धर्मस्य दक्ष-दुहितर्य् अजनिष्ट मूर्त्यां $ नारायणो नर ऋषि-प्रवरः प्रशान्तः & नैष्कर्म्य-लक्षणम् उवाच चचार कर्म % यो ऽद्यापि चास्त ऋषि-वर्य-निषेविताङ्घ्रिः ॥ BhP_11.04.006 //* इन्द्रो विशङ्क्य मम धाम जिघृक्षतीति $ कामं न्ययुङ्क्त स-गणं स बदर्य्-उपाख्यम् & गत्वाप्सरो-गण-वसन्त-सुमन्द-वातैः % स्त्री-प्रेक्षणेषुभिर् अविध्यद् अतन्-महि-ज्ञः ॥ BhP_11.04.007 //* विज्ञाय शक्र-कृतम् अक्रमम् आदि-देवः $ प्राह प्रहस्य गत-विस्मय एजमानान् & मा भैर् विभो मदन मारुत देव-वध्वो % गृह्णीत नो बलिम् अशून्यम् इमं कुरुध्वम् ॥ BhP_11.04.008 //* इत्थं ब्रुवत्य् अभय-दे नर-देव देवाः $ स-vrŬa-नम्र-शिरसः स-घृणं तम् ऊचुः & नैतद् विभो त्वयि परे ऽविकृते विचित्रं % स्वाराम-धीर-निकरानत-पाद-पद्मे ॥ BhP_11.04.009 //* त्वां सेवतां सुर-कृता बहवो ऽन्तरायाः $ स्वौको विलङ्घ्य परमं व्रजतां पदं ते & नान्यस्य बर्हिषि बलीन् ददतः स्व-भागान् % धत्ते पदं त्वम् अविता यदि विघ्न-मूर्ध्नि ॥ BhP_11.04.010 //* क्षुत्-तृट्-त्रि-काल-गुण-मारुत-जैह्व-शैष्णान् $ अस्मान् अपार-जलधीन् अतितीर्य केचित् & क्रोधस्य यान्ति विफलस्य वशं पदे गोर् % मज्जन्ति दुश्चर-तपश् च वृथोत्सृजन्ति ॥ BhP_11.04.011 //* इति प्रगृणतां तेषां स्त्रियो ऽत्य्-अद्भुत-दर्शनाः । दर्शयाम् आस शुश्रूषां स्व्-अर्चिताः कुर्वतीर् विभुः ॥ BhP_11.04.012 // ते देवानुचरा दृष्ट्वा स्त्रियः श्रीर् इव रूपिणीः । गन्धेन मुमुहुस् तासां रूपौदार्य-हत-श्रियः ॥ BhP_11.04.013 // तान् आह देव-देवेशः प्रणतान् प्रहसन्न् इव । आसाम् एकतमां वृङ्ध्वं स-वर्णां स्वर्ग-भूषणाम् ॥ BhP_11.04.014 // ओम् इत्य् आदेशम् आदाय नत्वा तं सुर-वन्दिनः । उर्वशीम् अप्सरः-श्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ BhP_11.04.015 // इन्द्रायानम्य सदसि शृण्वतां त्रि-दिवौकसाम् । ऊचुर् नारायण-बलं शक्रस् तत्रास विस्मितः ॥ BhP_11.04.016 // हंस-स्वरूप्य् अवदद् अच्युत आत्म-योगं $ दत्तः कुमार ऋषभो भगवान् पिता नः & विष्णुः शिवाय जगतां कलयावतिर्णस् % तेनाहृता मधु-भिदा श्रुतयो हयास्ये ॥ BhP_11.04.017 //* गुप्तो ऽप्यये मनुर् इलौषधयश् च मात्स्ये $ क्रौडे हतो दिति-ज उद्धरताम्भसः क्ष्माम् & कौर्मे धृतो ऽद्रिर् अमृतोन्मथने स्व-पृष्ठे % ग्राहात् प्रपन्नम् इभ-राजम् अमुञ्चद् आर्तम् ॥ BhP_11.04.018 //* संस्तुन्वतो निपतितान् श्रमणान् ऋषींश् च $ शक्रं च वृत्र-वधतस् तमसि प्रविष्टम् & देव-स्त्रियो ऽसुर-गृहे पिहिता अनाथा % जघ्ने ऽसुरेन्द्रम् अभयाय सतां नृसिंहे ॥ BhP_11.04.019 //* देवासुरे युधि च दैत्य-पतीन् सुरार्थे $ हत्वान्तरेषु भुवनान्य् अदधात् कलाभिः & भूत्वाथ वामन इमाम् अहरद् बलेः क्ष्मां % याच्ञा-च्छलेन समदाद् अदितेः सुतेभ्यः ॥ BhP_11.04.020 //* निःक्षत्रियाम् अकृत गां च त्रिः-सप्त-कृत्वो $ रामस् तु हैहय-कुलाप्यय-भार्गवाग्निः & सो ऽब्धिं बबन्ध दश-वक्त्रम् अहन् स-लङ्कं % सीता-पतिर् जयति लोक-मल-घ्न-कीऋतिः ॥ BhP_11.04.021 //* भूमेर् भरावतरणाय यदुष्व् अजन्मा $ जातः करिष्यति सुरैर् अपि दुष्कराणि & वादैर् विमोहयति यज्ञ-कृतो ऽतद्-अर्हान् % शूद्रान् कलौ क्षिति-भुजो न्यहनिष्यद् अन्ते ॥ BhP_11.04.022 //* एवं-विधानि जन्मानि कर्माणि च जगत्-पतेः । भूरीणि भूरि-यशसो वर्णितानि महा-भुज ॥ BhP_11.04.023 // BhP_11.05.001/0 श्री-राजोवाच भगवन्तं हरिं प्रायो न भजन्त्य् आत्म-वित्तमाः । तेषाम् अशान्त-कामानां क निष्ठाविजितात्मनाम् ॥ BhP_11.05.001 // BhP_11.05.002/0 श्री-चमस उवाच मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ BhP_11.05.002 // य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ BhP_11.05.003 // दूरे हरि-कथाः केचिद् दूरे चाच्युत-कीर्तनाः । स्त्रियः शूद्रादयश् चैव ते ऽनुकम्प्या भवादृशाम् ॥ BhP_11.05.004 // विप्रो राजन्य-वैश्यौ वा हरेः प्राप्ताः पदान्तिकम् । श्रौतेन जन्मनाथापि मुह्यन्त्य् आम्नाय-वादिनः ॥ BhP_11.05.005 // कर्मण्य् अकोविदाः स्तब्धा मूर्खाः पण्डित-मानिनः । वदन्ति चाटुकान् mƬhà यया माध्व्या गिरोत्सुकाः ॥ BhP_11.05.006 // रजसा घोर-सङ्कल्पाः कामुका अहि-मन्यवः । दाम्भिका मानिनः पापा विहसन्त्य् अच्युत-प्रियान् ॥ BhP_11.05.007 // वदन्ति ते ऽन्योन्यम् उपासित-स्त्रियो गृहेषु मैथुन्य-परेषु चाशिषः । यजन्त्य् असृष्टान्न-विधान-दक्षिणं वृत्त्यै परं घ्नन्ति पशून् अतद्-विदः ॥ BhP_11.05.008 // श्रिया विभूत्याभिजनेन विद्यया त्यागेन रूपेण बलेन कर्मणा । जात-स्मयेनान्ध-धियः सहेश्वरान् सतो ऽवमन्यन्ति हरि-प्रियान् खलाः ॥ BhP_11.05.009 // सर्वेषु शश्वत् तनु-भृत्स्व् अवस्थितं $ यथा खम् आत्मानम् अभीष्टम् ईश्वरम् & वेदोपगीतं च न शृण्वते ऽबुधा % मनो-रथानां प्रवदन्ति वार्तया ॥ BhP_11.05.010 //* लोके व्यवायामिष-मद्य-सेवा नित्या हि जन्तोर् न हि तत्र चोदना । व्यवस्थितिस् तेषु विवाह-यज्ञ सुरा-ग्रहैर् आसु निवृत्तिर् इष्टा ॥ BhP_11.05.011 // धनं च धर्मैक-फलं यतो वै $ ज्ञानं स-विज्ञानम् अनुप्रशान्ति & गृहेषु युञ्जन्ति कलेवरस्य % मृत्युं न पश्यन्ति दुरन्त-वीर्यम् ॥ BhP_11.05.012 //* यद् घ्राण-भक्षो विहितः सुरायास् तथा पशोर् आलभनं न हिंसा । एवं व्यवायः प्रजया न रत्या इमं विशुद्धं न विदुः स्व-धर्मम् ॥ BhP_11.05.013 // ये त्व् अनेवं-विदो ऽसन्तः स्तब्धाः सद्-अभिमानिनः । पशून् द्रुह्यन्ति विश्रब्धाः प्रेत्य खादन्ति ते च तान् ॥ BhP_11.05.014 // द्विषन्तः पर-कायेषु स्वात्मानं हरिम् ईश्वरम् । मृतके सानुबन्धे ऽस्मिन् बद्ध-स्नेहाः पतन्त्य् अधः ॥ BhP_11.05.015 // ये कैवल्यम् असम्प्राप्ता ये चातीताश् च mƬhatÃm । त्रै-वर्गिका ह्य् अक्षणिका आत्मानं घातयन्ति ते ॥ BhP_11.05.016 // एत आत्म-हनो ऽशान्ता अज्ञाने ज्ञान-मानिनः । सीदन्त्य् अकृत-कृत्या वै काल-ध्वस्त-मनोरथाः ॥ BhP_11.05.017 // हित्वात्म-माया-रचिता गृहापत्य-सुहृत्-स्त्रियः । तमो विशन्त्य् अनिच्छन्तो वासुदेव-पराङ्-मुखाः ॥ BhP_11.05.018 // BhP_11.05.019/0 श्री राजोवाच कस्मिन् काले स भगवान् किं वर्णः कीदृशो नृभिः । नाम्ना वा केन विधिना पूज्यते तद् इहोच्यताम् ॥ BhP_11.05.019 // BhP_11.05.020/0 श्री-करभाजन उवाच कृतं त्रेता द्वापरं च कलिर् इत्य् एषु केशवः । नाना-वर्णाभिधाकारो नानैव विधिनेज्यते ॥ BhP_11.05.020 // कृते शुक्लश् चतुर्-बाहुर् जटिलो वल्कलाम्बरः । कृष्णाजिनोपवीताक्षान् बिभ्रद् दण्ड-कमण्डलू ॥ BhP_11.05.021 // मनुष्यास् तु तदा शान्ता निर्वैराः सुहृदः समाः । यजन्ति तपसा देवं शमेन च दमेन च ॥ BhP_11.05.022 // हंसः सुपर्णो वैकुण्ठो धर्मो योगेश्वरो ऽमलः । ईश्वरः पुरुषो ऽव्यक्तः परमात्मेति गीयते ॥ BhP_11.05.023 // त्रेतायां रक्त-वर्णो ऽसौ चतुर्-बाहुस् त्रि-मेखलः । हिरण्य-केशस् त्रय्य्-आत्मा स्रुक्-स्रुवाद्य्-उपलक्षणः ॥ BhP_11.05.024 // तं तदा मनुजा देवं सर्व-देव-मयं हरिम् । यजन्ति विद्यया त्रय्या धर्मिष्ठा ब्रह्म-वादिनः ॥ BhP_11.05.025 // विष्णुर् यज्ञः पृश्निगर्भः सर्वदेव उरुक्रमः । वृषाकपिर् जयन्तश् च उरुगाय इतीर्यते ॥ BhP_11.05.026 // द्वापरे bhagavä श्यामः पीत-वासा निजायुधः । श्रीवत्सादिभिर् अङ्कैश् च लक्षणैर् उपलक्षितः ॥ BhP_11.05.027 // तं तदा पुरुषं मर्त्या महा-राजोपलक्षणम् । यजन्ति वेद-तन्त्राभ्यां परं जिज्ञासवो नृप ॥ BhP_11.05.028 // नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायानिरुद्धाय तुभ्यं भगवते नमः ॥ BhP_11.05.029 // नारायणाय ऋषये पुरुषाय महात्मने । विश्वेश्वराय विश्वाय सर्व-भूतात्मने नमः ॥ BhP_11.05.030 // इति द्वापर उर्व्-ईश स्तुवन्ति जगद्-ईश्वरम् । नाना-तन्त्र-विधानेन कलाव् अपि तथा ӭणु ॥ BhP_11.05.031 // कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ BhP_11.05.032 // ध्येयं सदा परिभव-घ्नम् अभीष्ट-दोहं $ तीर्थास्पदं शिव-विरिञ्चि-नुतं शरण्यम् & भृत्यार्ति-हं प्रणत-पाल भवाब्धि-पोतं % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ BhP_11.05.033 //* त्यक्त्वा सु-दुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं $ धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् & माया-मृगं दयितयेप्सितम् अन्वधावद् % वन्दे महा-पुरुष ते चरणारविन्दम् ॥ BhP_11.05.034 //* एवं युगानुरूपाभ्यां भगवान् युग-वर्तिभिः । मनुजैर् इज्यते राजन् श्रेयसाम् ईश्वरो हरिः ॥ BhP_11.05.035 // कलिं सभाजयन्त्य् आर्या गुण ज्ञाः सार-भागिनः । यत्र सङ्कीर्तनेनैव सर्व-स्वार्थो ऽभिलभ्यते ॥ BhP_11.05.036 // न ह्य् अतः परमो लाभो देहिनां भ्राम्यताम् इह । यतो विन्देत परमां शान्तिं नश्यति संसृतिः ॥ BhP_11.05.037 // कृतादिषु प्रजा राजन् कलाव् इच्छन्ति सम्भवम् । कलौ खलु भविष्यन्ति नारायण-परायणाः ॥ BhP_11.05.038 // क्वचित् क्वचिन् महा-राज द्रविडेषु च भूरिशः । ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी ॥ BhP_11.05.039 // कावेरी च महा-पुण्या प्रतीची च महा-नदी । ये पिबन्ति जलं तासां मनुजा मनुजेश्वर । प्रायो भक्ता भगवति वासुदेवे ऽमलाशयाः ॥ BhP_11.05.040 // देवर्षि-भूताप्त-नृणां पितॄणां न किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ BhP_11.05.041 // स्व-पाद-मूलम् भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ BhP_11.05.042 // BhP_11.05.043/0 श्री-नारद उवाच धर्मान् भागवतान् इत्थं श्रुत्वाथ मिथिलेश्वरः । जायन्तेयान् मुनीन् प्रीतः सोपाध्यायो ह्य् अपूजयत् ॥ BhP_11.05.043 // ततो ऽन्तर्दधिरे सिद्धाः सर्व-लोकस्य पश्यतः । राजा धर्मान् उपातिष्ठन्न् अवाप परमां गतिम् ॥ BhP_11.05.044 // त्वम् अप्य् एतान् महा-भाग धर्मान् भागवतान् श्रुतान् । आस्थितः श्रद्धया युक्तो निःसङ्गो यास्यसे परम् ॥ BhP_11.05.045 // युवयोः खलु दम्पत्योर् यशसा पूरितं जगत् । पुत्रताम् अगमद् यद् वां भगवान् ईश्वरो हरिः ॥ BhP_11.05.046 // दर्शनालिङ्गनालापैः शयनासन-भोजनैः । आत्मा वां पावितः कृष्णे पुत्र-स्नेहं प्रकुर्वतोः ॥ BhP_11.05.047 // वैरेण यं नृपतयः शिशुपाल-पौण्ड्र- $ शाल्वादयो गति-विलास-विलोकनाद्यैः & ध्यायन्त आकृत-धियः शयनासनादौ % तत्-साम्यम् आपुर् अनुरक्त-धियां पुनः किम् ॥ BhP_11.05.048 //* मापत्य-बुद्धिम् अकृथाः कृष्णे सर्वात्मनीश्वरे । माया-मनुष्य-भावेन gƬhaiÓvarye परे ऽव्यये ॥ BhP_11.05.049 // भू-भारासुर-राजन्य- हन्तवे गुप्तये सताम् । अवतीर्णस्य निर्वृत्यै यशो लोके वितन्यते ॥ BhP_11.05.050 // BhP_11.05.051/0 श्री-शुक उवाच एतच् छ्रुत्वा महा-भागो वसुदेवो ऽति-विस्मितः । देवकी च महा-भागा जहतुर् मोहम् आत्मनः ॥ BhP_11.05.051 // इतिहासम् इमं पुण्यं धारयेद् यः समाहितः । स विधूयेह शमलं ब्रह्म-भूयाय कल्पते ॥ BhP_11.05.052 // BhP_11.06.001/0 श्री-शुक उवाच अथ ब्रह्मात्म-जैः देवैः प्रजेशैर् आवृतो ऽभ्यगात् । भवश् च भूत-भव्येशो ययौ भूत-गणैर् वृतः ॥ BhP_11.06.001 // इन्द्रो मरुद्भिर् भगवान् आदित्या वसवो ऽश्विनौ । ऋभवो ऽङ्गिरसो रुद्रा विश्वे साध्याश् च देवताः ॥ BhP_11.06.002 // गन्धर्वाप्सरसो नागाः सिद्ध-चारण-गुह्यकाः । ऋषयः पितरश् चैव स-विद्याधर-किन्नराः ॥ BhP_11.06.003 // द्वारकाम् उपसञ्जग्मुः सर्वे कृष्ण-दिदृक्षवः । वपुषा येन भगवान् नर-लोक-मनोरमः । यशो वितेने लोकेषु सर्व-लोक-मलापहम् ॥ BhP_11.06.004 // तस्यां विभ्राजमानायां समृद्धायां महर्द्धिभिः । व्यचक्षतावितृप्ताक्षाः कृष्णम् अद्भुत-दर्शनम् ॥ BhP_11.06.005 // स्वर्गोद्यानोपगैर् माल्यैश् छादयन्तो युदूत्तमम् । गीर्भिश् चित्र-पदार्थाभिस् तुष्टुवुर् जगद्-ईश्वरम् ॥ BhP_11.06.006 // BhP_11.06.007/0 श्री-देवा ऊचुः नताः स्म ते नाथ पदारविन्दं बुद्धीन्द्रिय-प्राण-मनो-वचोभिः । यच् चिन्त्यते ऽन्तर् हृदि भाव-युक्तैर् मुमुक्षुभिः कर्म-मयोरु-पाशात् ॥ BhP_11.06.007 // त्वं मायया त्रि-गुणयात्मनि दुर्विभाव्यं $ व्यक्तं सृजस्य् अवसि लुम्पसि तद्-गुण-स्थः & नैतैर् भवान् अजित कर्मभिर् अज्यते वै % यत् स्वे सुखे ऽव्यवहिते ऽभिरतो ऽनवद्यः ॥ BhP_11.06.008 //* शुद्धिर् नृणां न तु तथेड्य दुराशयानां $ विद्या-श्रुताध्ययन-दान-तपः-क्रियाभिः & सत्त्वात्मनाम् ऋषभ ते यशसि प्रवृद्ध- % सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ BhP_11.06.009 //* स्यान् नस् तवाङ्घ्रिर् अशुभाशय-धूमकेतुः $ क्षेमाय यो मुनिभिर् आर्द्र-हृदोह्यमानः & यः सात्वतैः सम-विभूतय आत्मवद्भिर् % व्यूहे ऽर्चितः सवनशः स्वर्-अतिक्रमाय ॥ BhP_11.06.010 //* यस् चिन्त्यते प्रयत-पाणिभिर् अध्वराग्नौ $ त्रय्या निरुक्त-विधिनेश हविर् गृहीत्वा & अध्यात्म-योग उत योगिभिर् आत्म-मायां % जिज्ञासुभिः परम-भागवतैः परीष्टः ॥ BhP_11.06.011 //* पर्युष्टया तव विभो वन-मालयेयं $ संस्पार्धिनी भगवती प्रतिपत्नी-वच् छ्रीः & यः सु-प्रणीतम् अमुयार्हणम् आददन् नो % भूयात् सदाङ्घ्रिर् अशुभाशय-धूमकेतुः ॥ BhP_11.06.012 //* केतुस् त्रि-विक्रम-युतस् त्रि-पतत्-पताको $ यस् ते भयाभय-करो ऽसुर-देव-चम्वोः & स्वर्गाय साधुषु खलेष्व् इतराय भूमन् % पदः पुनातु भगवन् भजताम् अघं नः ॥ BhP_11.06.013 //* नस्य् ओत-गाव इव यस्य वशे भवन्ति $ ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः & कालस्य ते प्रकृति-पूरुषयोः परस्य % शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥ BhP_11.06.014 //* अस्यासि हेतुर् उदय-स्थिति-संयमानाम् $ अव्यक्त-जीव-महताम् अपि कालम् आहुः & सो ऽयं त्रि-णाभिर् अखिलापचये प्रवृत्तः % कालो गभीर-रय उत्तम-पूरुषस् त्वम् ॥ BhP_11.06.015 //* त्वत्तः पुमान् समधिगम्य ययास्य वीर्यं $ धत्ते महान्तम् इव गर्भम् अमोघ-वीर्यः & सो ऽयं तयानुगत आत्मन आण्ड-कोशं % हैमं ससर्ज बहिर् आवरणैर् उपेतम् ॥ BhP_11.06.016 //* तत् तस्थूषश् च जगतश् च भवान् अधीशो $ यन् माययोत्थ-गुण-विक्रिययोपनीतान् & arthä जुषन्न् अपि हृषीक-पते न लिप्तो % ये ऽन्ये स्वतः परिहृताद् अपि बिभ्यति स्म ॥ BhP_11.06.017 //* स्मायावलोक-लव-दर्शित-भाव-हारि- $ भ्रू-मण्डल-प्रहित-सौरत-मन्त्र-शौण्डैः & पत्न्यस् तु षोडश-सहस्रम् अनङ्ग-बाणैर् % यस्येन्द्रियं विमथितुं करणैर् न विभ्व्यः ॥ BhP_11.06.018 //* विभ्व्यस् तवामृत-कथोद-वहास् त्रि-लोक्याः $ पादावने-ज-सरितः शमलानि हन्तुम् & आनुश्रवं श्रुतिभिर् अङ्घ्रि-जम् अङ्ग-सङ्गैस् % तीर्थ-द्वयं शुचि-षदस् त उपस्पृशन्ति ॥ BhP_11.06.019 //* BhP_11.06.020/0 श्री-बादरायणिर् उवाच इत्य् अभिष्टूय विबुधैः सेशः शत-धृतिर् हरिम् । abhyabhëata गोविन्दं प्रणम्याम्बरम् आश्रितः ॥ BhP_11.06.020 // BhP_11.06.021/0 श्री-ब्रह्मोवाच भूमेर् भारावताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् ॥ BhP_11.06.021 // धर्मश् च स्थापितः सत्सु सत्य-सन्धेषु वै त्वया । कीर्तिश् च दिक्षु विक्षिप्ता सर्व-लोक-मलापहा ॥ BhP_11.06.022 // अवतीर्य यदोर् वंशे बिभ्रद् रूपम् अनुत्तमम् । कर्माण्य् उद्दाम-वृत्तानि हिताय जगतो ऽकृथाः ॥ BhP_11.06.023 // यानि ते चरितानीश मनुष्याः साधवः कलौ । शृण्वन्तः कीर्तयन्तश् च तरिष्यन्त्य् अञ्जसा तमः ॥ BhP_11.06.024 // यदु-वंशे ऽवतीर्णस्य भवतः पुरुषोत्तम । शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो ॥ BhP_11.06.025 // नाधुना ते ऽखिलाधार देव-कार्यावशेषितम् । कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् ॥ BhP_11.06.026 // ततः स्व-धाम परमं विशस्व यदि मन्यसे । स-लोकाल् लोक-पालान् नः पाहि वैकुण्ठ-किङ्करान् ॥ BhP_11.06.027 // BhP_11.06.028/0 श्री-भगवान् उवाच अवधारितम् एतन् मे यद् आत्थ विबुधेश्वर । कृतं वः कार्यम् अखिलं भूमेर् भारो ऽवतारितः ॥ BhP_11.06.028 // तद् इदं यादव-कुलं वीर्य-शौर्य-श्रियोद्धतम् । लोकं जिघृक्षद् रुद्धं मे वेलयेव महार्णवः ॥ BhP_11.06.029 // यद्य् असंहृत्य दृप्तानां यदूनां विपुलं कुलम् । गन्तास्म्य् अनेन लोको ऽयम् उद्वेलेन विनङ्क्ष्यति ॥ BhP_11.06.030 // इदानीं नाश आरब्धः कुलस्य द्विज-शाप-जः । यास्यामि भवनं ब्रह्मन्न् एतद्-अन्ते तवानघ ॥ BhP_11.06.031 // BhP_11.06.032/0 श्री-शुक उवाच इत्य् उक्तो लोक-नाथेन स्वयम्-भूः प्रणिपत्य तम् । सह देव-गणैर् देवः स्व-धाम समपद्यत ॥ BhP_11.06.032 // अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् । विलोक्य भगवान् आह यदु-वृद्धान् समागतान् ॥ BhP_11.06.033 // BhP_11.06.034/0 श्री-भगवान् उवाच एते वै सु-महोत्पाता व्युत्तिष्ठन्तीह सर्वतः । शापश् च नः कुलस्यासीद् ब्राह्मणेभ्यो दुरत्ययः ॥ BhP_11.06.034 // न वस्तव्यम् इहास्माभिर् जिजीविषुभिर् आर्यकाः । प्रभासं सु-महत्-पुण्यं यास्यामो ऽद्यैव मा चिरम् ॥ BhP_11.06.035 // यत्र स्नात्वा दक्ष-शापाद् गृहीतो यक्ष्मणोदु-रा/ विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् ॥ BhP_11.06.036 // वयं च तस्मिन्न् आप्लुत्य तर्पयित्वा पितॄन् सुरान् । भोजयित्वोषिजो विप्रान् नाना-गुणवतान्धसा ॥ BhP_11.06.037 // तेषु दानानि पात्रेषु श्रद्धयोप्त्वा महान्ति वै । वृजिनानि तरिष्यामो दानैर् नौभिर् इवार्णवम् ॥ BhP_11.06.038 // BhP_11.06.039/0 श्री-शुक उवाच एवं भगवतादिष्टा यादवाः कुरु-नन्दन । गन्तुं कृत-धियस् तीर्थं स्यन्दनान् समयूयुजन् ॥ BhP_11.06.039 // तन् निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् । दृष्ट्वारिष्टानि घोराणि नित्यं कृष्णम् अनुव्रतः ॥ BhP_11.06.040 // विविक्त उपसङ्गम्य जगताम् ईश्वरेश्वरम् । प्रणम्य शिरिसा पादौ präjalis तम् abhëata ॥ BhP_11.06.041 // BhP_11.06.042/0 श्री-उद्धव उवाच देव-देवेश योगेश पुण्य-श्रवण-कीर्तन । संहृत्यैतत् कुलं नूनं लोकं सन्त्यक्ष्यते भवान् । विप्र-शापं समर्थो ऽपि प्रत्यहन् न यद् ईश्वरः ॥ BhP_11.06.042 // नाहं तवाङ्घ्रि-कमलं क्षणार्धम् अपि केशव । त्यक्तुं समुत्सहे नाथ स्व-धाम नय माम् अपि ॥ BhP_11.06.043 // तव vikrŬitaæ कृष्ण नृनां परम-मङ्गलम् । कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ BhP_11.06.044 // शय्यासनाटन-स्थान- स्नान-krŬÃÓanÃdi«u । कथं त्वां प्रियम् आत्मानं वयं भक्तास् त्यजेम हि ॥ BhP_11.06.045 // त्वयोपभुक्त-स्रग्-गन्ध- वासो-'लङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेम हि ॥ BhP_11.06.046 // वात-वसना य ऋषयः श्रमणा ऊर्ध्र-मन्थिनः । ब्रह्माख्यं धाम ते यान्ति शान्ताः सन्न्यासीनो ऽमलाः ॥ BhP_11.06.047 // वयं त्व् इह महा-योगिन् भ्रमन्तः कर्म-वर्त्मसु । त्वद्-वार्तया तरिष्यामस् तावकैर् दुस्तरं तमः ॥ BhP_11.06.048 // स्मरन्तः कीर्तयन्तस् ते कृतानि गदितानि च । गत्य्-उत्स्मितेक्षण-क्ष्वेलि यन् नृ-लोक-विडम्बनम् ॥ BhP_11.06.049 // BhP_11.06.050/0 श्री-शुक उवाच एवं विज्ञापितो राजन् भगवान् देवकी-सुतः । एकान्तिनं प्रियं भृत्यम् उद्धवं samabhëata ॥ BhP_11.06.050 // BhP_11.07.001/0 श्री-भगवान् उवाच यद् आत्थ मां महा-भाग तच्-चिकीर्षितम् एव मे । ब्रह्मा भवो लोक-पालाः स्वर्-वासं मे ऽभिकाङ्क्षिणः ॥ BhP_11.07.001 // मया निष्पादितं ह्य् अत्र देव-कार्यम् अशेषतः । यद्-अर्थम् अवतीर्णो ऽहम् अंशेन ब्रह्मणार्थितः ॥ BhP_11.07.002 // कुलं वै शाप-निर्दग्धं नङ्क्ष्यत्य् अन्योन्य-विग्रहात् । समुद्रः सप्तमे ह्य् एनां पुरीं च प्लावयिष्यति ॥ BhP_11.07.003 // यर्ह्य् एवायं मया त्यक्तो लोको ऽयं नष्ट-मङ्गलः । भविष्यत्य् अचिरात् साधो कलिनापि निराकृतः ॥ BhP_11.07.004 // न वस्तव्यं त्वयैवेह मया त्यक्ते मही-तले । जनो ऽभद्र-रुचिर् भद्र भविष्यति कलौ युगे ॥ BhP_11.07.005 // त्वं तु सर्वं परित्यज्य स्नेहं स्व-जन-बन्धुषु । मय्य् आवेश्य मनः संयक् सम-दृग् विचरस्व गाम् ॥ BhP_11.07.006 // यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् ॥ BhP_11.07.007 // पुंसो ऽयुक्तस्य नानार्थो भ्रमः स गुण-दोष-भाक् । कर्माकर्म-विकर्मेति गुण-दोष-धियो भिदा ॥ BhP_11.07.008 // तस्माद् युक्तेन्द्रिय-ग्रामो युक्त-चित्त इदम् जगत् । आत्मनीक्षस्व विततम् आत्मानं मय्य् अधीश्वरे ॥ BhP_11.07.009 // ज्ञान-विज्ञान-संयुक्त आत्म-भूतः शरीरिणाम् । अत्मानुभव-तुष्टात्मा नान्तरायैर् विहन्यसे ॥ BhP_11.07.010 // दोष-बुद्ध्योभयातीतो निषेधान् न निवर्तते । गुण-बुद्ध्या च विहितं न करोति यथार्भकः ॥ BhP_11.07.011 // सर्व-भूत-सुहृच् छान्तो ज्ञान-विज्ञान-निश्चयः । पश्यन् मद्-आत्मकं विश्वं न विपद्येत वै पुनः ॥ BhP_11.07.012 // BhP_11.07.013/0 श्री-शुक उवाच इत्य् आदिष्टो भगवता महा-भागवतो नृप । उद्धवः प्रणिपत्याह तत्त्वं जिज्ञासुर् अच्युतम् ॥ BhP_11.07.013 // BhP_11.07.014/0 श्री-उद्धव उवाच योगेश योग-विन्यास योगात्मन् योग-सम्भव । निःश्रेयसाय मे प्रोक्तस् त्यागः सन्न्यास-लक्षणः ॥ BhP_11.07.014 // त्यागो ऽयं दुष्करो भूमन् कामानां विषयात्मभिः । सुतरां त्वयि सर्वात्मन्न् अभक्तैर् इति मे मतिः ॥ BhP_11.07.015 // सो ऽहं ममाहम् इति mƬha-मतिर् vigìhas $ त्वन्-मायया विरचितात्मनि सानुबन्धे & तत् त्व् अञ्जसा निगदितं भवता यथाहं % संसाधयामि भगवन्न् अनुशाधि भृत्यम् ॥ BhP_11.07.016 //* सत्यस्य ते स्व-दृश आत्मन आत्मनो ऽन्यं $ वक्तारम् ईश विबुधेष्व् अपि नानुचक्षे & सर्वे विमोहित-धियस् तव माययेमे % ब्रह्मादयस् तनु-भृतो बहिर्-अर्थ-भावाः ॥ BhP_11.07.017 //* तस्माद् भवन्तम् अनवद्यम् अनन्त-पारं $ सर्व-ज्ञम् ईश्वरम् अकुण्ठ-विकुण्ठ-धिष्ण्यम् & निर्विण्ण-धीर् अहम् उ हे वृजिनाभितप्तो % नारायणं नर-सखं शरणं प्रपद्ये ॥ BhP_11.07.018 //* BhP_11.07.019/0 श्री-भगवान् उवाच प्रायेण मनुजा लोके लोक-तत्त्व-विचक्षणाः । समुद्धरन्ति ह्य् आत्मानम् आत्मनैवाशुभाशयात् ॥ BhP_11.07.019 // आत्मनो गुरुर् आत्मैव पुरुषस्य विशेषतः । यत् प्रत्यक्षानुमानाभ्यां श्रेयो ऽसाव् अनुविन्दते ॥ BhP_11.07.020 // पुरुषत्वे च मां धीराः साङ्ख्य-योग-विशारदाः । आविस्तरां प्रपश्यन्ति सर्व-शक्त्य्-उपबृंहितम् ॥ BhP_11.07.021 // एक-द्वि-त्रि-चतुस्-पादो बहु-पादस् तथापदः । बह्व्यः सन्ति पुरः सृष्टास् तासां मे पौरुषी प्रिया ॥ BhP_11.07.022 // अत्र मां मृगयन्त्य् अद्धा युक्ता हेतुभिर् ईश्वरम् । गृह्यमाणैर् गुणैर् लिङ्गैर् अग्राह्यम् अनुमानतः ॥ BhP_11.07.023 // अत्राप्य् उदाहरन्तीमम् इतिहासं पुरातनम् । अवधूतस्य संवादं यदोर् अमित-तेजसः ॥ BhP_11.07.024 // अवधूतं द्वियं कञ्चिच् चरन्तम् अकुतो-भयम् । कविं निरीक्ष्य तरुणं यदुः पप्रच्छ धर्म-वित् ॥ BhP_11.07.025 // BhP_11.07.026/0 श्री-यदुर् उवाच कुतो बुद्धिर् इयं ब्रह्मन्न् अकर्तुः सु-विशारदा । याम् आसाद्य भवाल् लोकं विद्वांश् चरति बाल-वत् ॥ BhP_11.07.026 // प्रायो धर्मार्थ-कामेषु विवित्सायां च मानवाः । हेतुनैव समीहन्त आयुषो यशसः श्रियः ॥ BhP_11.07.027 // त्वं तु कल्पः कविर् दक्षः सु-भगो ऽमृत-bhëaïa÷ / न कर्ता नेहसे किञ्चिज् जडोन्मत्त-पिशाच-वत् ॥ BhP_11.07.028 // जनेषु दह्यमानेषु काम-लोभ-दवाग्निना । न तप्यसे ऽग्निना मुक्तो गङ्गाम्भः-स्थ इव द्विपः ॥ BhP_11.07.029 // त्वं हि नः पृच्छतां ब्रह्मन्न् आत्मन्य् आनन्द-कारणम् । ब्रूहि स्पर्श-विहीनस्य भवतः केवलात्मनः ॥ BhP_11.07.030 // BhP_11.07.031/0 श्री-भगवान् उवाच यदुनैवं महा-भागो ब्रह्मण्येन सु-मेधसा । पृष्टः सभाजितः प्राह प्रश्रयावनतं द्विजः ॥ BhP_11.07.031 // BhP_11.07.032/0 श्री-ब्राह्मण उवाच सन्ति मे गुरवो राजन् बहवो बुद्ध्य्-उपश्रिताः । यतो बुद्धिम् उपादाय मुक्तो ऽटामीह तान् शृणु ॥ BhP_11.07.032 // पृथिवी वायुर् आकाशम् आपो ऽग्निश् चन्द्रमा रविः । कपोतो ऽजगरः सिन्धुः पतङ्गो मधुकृद् गजः ॥ BhP_11.07.033 // मधु-हा हरिणो मीनः पिङ्गला कुररो ऽर्भकः । कुमारी शर-कृत् सर्प ऊर्णनाभिः सुपेशकृत् ॥ BhP_11.07.034 // एते मे गुरवो राजन् चतुर्-विंशतिर् आश्रिताः । शिक्षा वृत्तिभिर् एतेषाम् अन्वशिक्षम् इहात्मनः ॥ BhP_11.07.035 // यतो यद् अनुशिक्षामि यथा वा नाहुषात्मज । तत् तथा पुरुष-व्याघ्र निबोध कथयामि ते ॥ BhP_11.07.036 // भूतैर् आक्रम्यमाणो ऽपि धीरो दैव-वशानुगैः । तद् विद्वान् न चलेन् मार्गाद् अन्वशिक्षं क्षितेर् व्रतम् ॥ BhP_11.07.037 // शश्वत् परार्थ-सर्वेहः परार्थैकान्त-सम्भवः । साधुः शिक्षेत भू-भृत्तो नग-शिष्यः परात्मताम् ॥ BhP_11.07.038 // प्राण-वृत्त्यैव सन्तुष्येन् मुनिर् नैवेन्द्रिय-प्रियैः । ज्ञानं यथा न नश्येत नावकीर्येत वाङ्-मनः ॥ BhP_11.07.039 // विषयेष्व् आविशन् योगी नाना-धर्मेषु सर्वतः । गुण-दोष-व्यपेतात्मा न विषज्जेत वायु-वत् ॥ BhP_11.07.040 // पार्थिवेष्व् इह देहेषु प्रविष्टस् तद्-गुणाश्रयः । गुणैर् न युज्यते योगी गन्धैर् वायुर् इवात्म-दृक् ॥ BhP_11.07.041 // अन्तर्हितश् च स्थिर-जङ्गमेषु ब्रह्मात्म-भावेन समन्वयेन । व्याप्त्याव्यवच्छेदम् असङ्गम् आत्मनो मुनिर् नभस्त्वं विततस्य भावयेत् ॥ BhP_11.07.042 // तेजो-'b-अन्न-मयैर् भावैर् मेघाद्यैर् वायुनेरितैः । न स्पृश्यते नभस् तद्वत् काल-सृष्टैर् गुणैः पुमान् ॥ BhP_11.07.043 // स्वच्छः प्रकृतितः स्निग्धो माधुर्यस् तीर्थ-भूर् नृणाम् । मुनिः पुनात्य् अपां मित्रम् ईक्षोपस्पर्श-कीर्तनैः ॥ BhP_11.07.044 // तेजस्वी तपसा दीप्तो दुर्धर्षोदर-भाजनः । सर्व-भक्ष्यो ऽपि युक्तात्मा नादत्ते मलम् अग्नि-वत् ॥ BhP_11.07.045 // क्वचिच् छन्नः क्वचित् स्पष्ट उपास्यः श्रेय इच्छताम् । भुङ्क्ते सर्वत्र दातृणां दहन् प्राग्-उत्तराशुभम् ॥ BhP_11.07.046 // स्व-मायया सृष्टम् इदं सद्-असल्-लक्षणं विभुः । प्रविष्ट ईयते तत्-तत्- स्वरूपो ऽग्निर् इवैधसि ॥ BhP_11.07.047 // विसर्गाद्याः श्मशानान्ता भावा देहस्य नात्मनः । कलानाम् इव चन्द्रस्य कालेनाव्यक्त-वर्त्मना ॥ BhP_11.07.048 // कालेन ह्य् ओघ-वेगेन भूतानां प्रभवाप्ययौ । नित्याव् अपि न दृश्येते आत्मनो ऽग्नेर् यथार्चिषाम् ॥ BhP_11.07.049 // गुणैर् गुणान् उपादत्ते यथा-कालं विमुञ्चति । न तेषु युज्यते योगी गोभिर् गा इव गो-पतिः ॥ BhP_11.07.050 // बुध्यते स्वे न भेदेन व्यक्ति-स्थ इव तद्-गतः । लक्ष्यते स्थूल-मतिभिर् आत्मा चावस्थितो ऽर्क-वत् ॥ BhP_11.07.051 // नाति-स्नेहः प्रसङ्गो वा कर्तव्यः क्वापि केनचित् । कुर्वन् विन्देत सन्तापं कपोत इव दीन-धीः ॥ BhP_11.07.052 // कपोतः कश्चनारण्ये कृत-nŬo वनस्पतौ । कपोत्या भार्यया सार्धम् उवास कतिचित् समाः ॥ BhP_11.07.053 // कपोतौ स्नेह-गुणित- हृदयौ गृह-धर्मिणौ । दृष्टिं दृष्ट्याङ्गम् अङ्गेन बुद्धिं बुद्ध्या बबन्धतुः ॥ BhP_11.07.054 // शय्यासनाटन-स्थान वार्ता-krŬÃÓanÃdikam । मिथुनी-भूय विश्रब्धौ चेरतुर् वन-राजिषु ॥ BhP_11.07.055 // यं यं vächati सा राजन् तर्पयन्त्य् अनुकम्पिता । तं तं समनयत् कामं कृच्छ्रेणाप्य् अजितेन्द्रियः ॥ BhP_11.07.056 // कपोती प्रथमं गर्भं गृह्णन्ती काल आगते । अण्डानि सुषुवे nŬe स्त-पत्युः सन्निधौ सती ॥ BhP_11.07.057 // तेषु काले व्यजायन्त रचितावयवा हरेः । शक्तिभिर् दुर्विभाव्याभिः कोमलाङ्ग-तनूरुहाः ॥ BhP_11.07.058 // प्रजाः पुपुषतुः प्रीतौ दम्पती पुत्र-वत्सलौ । शृण्वन्तौ कूजितं तासां निर्वृतौ कल-bhëitai÷ ॥ BhP_11.07.059 // तासां पतत्रैः सु-स्पर्शैः कूजितैर् मुग्ध-चेष्टितैः । प्रत्युद्गमैर् अदीनानां पितरौ मुदम् आपतुः ॥ BhP_11.07.060 // स्नेहानुबद्ध-हृदयाव् अन्योन्यं विष्णु-मायया । विमोहितौ दीन-धियौ शिशून् पुपुषतुः प्रजाः ॥ BhP_11.07.061 // एकदा जग्मतुस् तासाम् अन्नार्थं तौ कुटुम्बिनौ । परितः कानने तस्मिन्न् अर्थिनौ चेरतुश् चिरम् ॥ BhP_11.07.062 // दृष्ट्वा तान् लुब्धकः कश्चिद् यदृच्छातो वने-चरः । जगृहे जालम् आतत्य चरतः स्वालयान्तिके ॥ BhP_11.07.063 // कपोतश् च कपोती च प्रजा-पोषे सदोत्सुकौ । गतौ पोषणम् आदाय स्व-nŬam उपजग्मतुः ॥ BhP_11.07.064 // कपोती स्वात्मजान् वीक्ष्य बालकान् जाल-सम्वृतान् । तान् अभ्यधावत् क्रोशन्ती क्रोशतो भृश-दुःखिता ॥ BhP_11.07.065 // सासकृत् स्नेह-गुणिता दीन-चित्ताज-मायया । स्वयं चाबध्यत शिचा बद्धान् पश्यन्त्य् अपस्मृतिः ॥ BhP_11.07.066 // कपोतः स्वात्मजान् बद्धान् आत्मनो ऽप्य् अधिकान् प्रियान् । भार्यां चात्म-समां दीनो विललापाति-दुःखितः ॥ BhP_11.07.067 // अहो मे पश्यतापायम् अल्प-पुण्यस्य दुर्मतेः । अतृप्तस्याकृतार्थस्य गृहस् त्रै-वर्गिको हतः ॥ BhP_11.07.068 // अनुरूपानुकूला च यस्य मे पति-देवता । शून्ये गृहे मां सन्त्यज्य पुत्रैः स्वर् याति साधुभिः ॥ BhP_11.07.069 // सो ऽहं शून्ये गृहे दीनो मृत-दारो मृत-प्रजः । जिजीविषे किम् अर्थं वा विधुरो दुःख-जीवितः ॥ BhP_11.07.070 // तांस् तथैवावृतान् शिग्भिर् मृत्यु-ग्रस्तान् विचेष्टतः । स्वयं च कृपणः शिक्षु पश्यन्न् अप्य् अबुधो ऽपतत् ॥ BhP_11.07.071 // तं लब्ध्वा लुब्धकः क्रूरः कपोतं गृह-मेधिनम् । कपोतकान् कपोतीं च सिद्धार्थः प्रययौ गृहम् ॥ BhP_11.07.072 // एवं कुटुम्ब्य् अशान्तात्मा द्वन्द्वारामः पतत्रि-वत् । पुष्णन् कुटुम्बं कृपणः सानुबन्धो ऽवसीदति ॥ BhP_11.07.073 // यः प्राप्य मानुषं लोकं मुक्ति-द्वारम् अपावृतम् । गृहेषु खग-वत् सक्तस् तम् ÃrƬha-च्युतं विदुः ॥ BhP_11.07.074 // BhP_11.08.001/0 श्री-ब्राह्मण उवाच सुखम् ऐन्द्रियकं राजन् स्वर्गे नरक एव च । देहिनां यद् यथा दुःखं तस्मान् नेच्छेत तद्-बुधः ॥ BhP_11.08.001 // ग्रासं सु-मृष्टं विरसं महान्तं स्तोकम् एव वा । यदृच्छयैवापतितं ग्रसेद् आजगरो ऽक्रियः ॥ BhP_11.08.002 // शयीताहानि भूरीणि निराहारो ऽनुपक्रमः । यदि नोपनयेद् ग्रासो महाहिर् इव दिष्ट-भुक् ॥ BhP_11.08.003 // ओजः-सहो-बल-युतं बिभ्रद् देहम् अकर्मकम् । शयानो वीत-निद्रश् च नेहेतेन्द्रियवान् अपि ॥ BhP_11.08.004 // मुनिः प्रसन्न-गम्भीरो दुर्विगाह्यो दुरत्ययः । अनन्त-पारो ह्य् अक्षोभ्यः स्तिमितोद इवार्णवः ॥ BhP_11.08.005 // समृद्ध-कामो हीनो वा नारायण-परो मुनिः । नोत्सर्पेत न शुष्येत सरिद्भिर् इव सागरः ॥ BhP_11.08.006 // दृष्ट्वा स्त्रियं देव-मायां तद्-भावैर् अजितेन्द्रियः । प्रलोभितः पतत्य् अन्धे तमस्य् अग्नौ पतङ्ग-वत् ॥ BhP_11.08.007 // योषिद्-धिरण्याभरणाम्बरादि- द्रव्येषु माया-रचितेषु mƬha÷ / प्रलोभितात्मा ह्य् उपभोग-बुद्ध्या पतङ्ग-वन् नश्यति नष्ट-दृष्टिः ॥ BhP_11.08.008 // स्तोकं स्तोकं ग्रसेद् ग्रासं देहो वर्तेत यावता । गृहान् अहिंसन्न् आतिष्ठेद् वृत्तिं माधुकरीं मुनिः ॥ BhP_11.08.009 // अणुभ्यश् च महद्भ्यश् च शास्त्रेभ्यः कुशलो नरः । सर्वतः सारम् आदद्यात् पुष्पेभ्य इव षट्पदः ॥ BhP_11.08.010 // सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षितम् । पाणि-पात्रोदरामत्रो मक्षिकेव न सङ्ग्रही ॥ BhP_11.08.011 // सायन्तनं श्वस्तनं वा न सङ्गृह्णीत भिक्षुकः । मक्षिका इव सङ्गृह्णन् सह तेन विनश्यति ॥ BhP_11.08.012 // पदापि युवतीं भिक्षुर् न स्पृशेद् दारवीम् अपि । स्पृशन् करीव बध्येत करिण्या अङ्ग-सङ्गतः ॥ BhP_11.08.013 // नाधिगच्छेत् स्त्रियं प्राज्ञः कर्हिचिन् मृत्युम् आत्मनः । बलाधिकैः स हन्येत गजैर् अन्यैर् गजो यथा ॥ BhP_11.08.014 // न देयं नोपभोग्यं च लुब्धैर् यद् दुःख-सञ्चितम् । भुङ्क्ते तद् अपि तच् चान्यो मधु-हेवार्थविन् मधु ॥ BhP_11.08.015 // सु-दुःखोपार्जितैर् वित्तैर् आशासानां गृहाशिषः । मधु-हेवाग्रतो भुङ्क्ते यतिर् वै गृह-मेधिनाम् ॥ BhP_11.08.016 // ग्राम्य-गीतं न शृणुयाद् यतिर् वन-चरः क्वचित् । शिक्षेत हरिणाद् बद्धान् मृगयोर् गीत-मोहितात् ॥ BhP_11.08.017 // नृत्य-वादित्र-गीतानि जुषन् ग्राम्याणि योषिताम् । आसां krŬanako वश्य ऋष्यशृङ्गो मृगी-सुतः ॥ BhP_11.08.018 // जिह्वयाति-प्रमाथिन्या जनो रस-विमोहितः । मृत्युम् ऋच्छत्य् असद्-बुद्धिर् मीनस् तु बडिशैर् यथा ॥ BhP_11.08.019 // इन्द्रियाणि जयन्त्य् आशु निराहारा मनीषिणः । वर्जयित्वा तु रसनं तन् निरन्नस्य वर्धते ॥ BhP_11.08.020 // तावज् जितेन्द्रियो न स्याद् विजितान्येन्द्रियः पुमान् । न जयेद् रसनं यावज् जितं सर्वं जिते रसे ॥ BhP_11.08.021 // पिङ्गला नाम वेश्यासीद् विदेह-नगरे पुरा । तस्या मे शिक्षितं किञ्चिन् निबोध नृप-नन्दन ॥ BhP_11.08.022 // सा स्वैरिण्य् एकदा कान्तं सङ्केत उपनेष्यती । अभूत् काले बहिर् द्वारे बिभ्रती रूपम् उत्तमम् ॥ BhP_11.08.023 // मार्ग आगच्छतो वीक्ष्य पुरुषान् पुरुषर्षभ । तान् शुल्क-दान् वित्तवतः कान्तान् मेने ऽर्थ-कामुकी ॥ BhP_11.08.024 // आगतेष्व् अपयातेषु सा सङ्केतोपजीविनी । अप्य् अन्यो वित्तवान् को ऽपि माम् उपैष्यति भूरि-दः ॥ BhP_11.08.025 // एवं दुराशया ध्वस्त- निद्रा द्वार्य् अवलम्बती । निर्गच्छन्ती प्रविशती निशीथं समपद्यत ॥ BhP_11.08.026 // तस्या वित्ताशया शुष्यद्- वक्त्राया दीन-चेतसः । निर्वेदः परमो जज्ञे चिन्ता-हेतुः सुखावहः ॥ BhP_11.08.027 // तस्या निर्विण्ण-चित्ताया गीतं शृणु यथा मम । निर्वेद आशा-पाशानां पुरुषस्य यथा ह्य् असिः ॥ BhP_11.08.028 // न ह्य् अङ्गाजात-निर्वेदो देह-बन्धं जिहासति । यथा विज्ञान-रहितो मनुजो ममतां नृप ॥ BhP_11.08.029 // BhP_11.08.030/0 पिङ्गलोवाच अहो मे मोह-विततिं पश्यताविजितात्मनः । या कान्ताद् असतः कामं कामये येन बालिशा ॥ BhP_11.08.030 // सन्तं समीपे रमणं रति-प्रदं वित्त-प्रदं नित्यम् इमं विहाय । अकाम-दं दुःख-भयाधि-शोक- मोह-प्रदं तुच्छम् अहं भजे ऽज्ञा ॥ BhP_11.08.031 // अहो मयात्मा परितापितो वृथा साङ्केत्य-वृत्त्याति-विगर्ह्य-वार्तया । स्त्रैणान् नराद् यार्थ-तृषो ऽनुशोच्यात् क्रीतेन वित्तं रतिम् आत्मनेच्छती ॥ BhP_11.08.032 // यद् अस्थिभिर् निर्मित-वंश-वंस्य- $ स्थूणं त्वचा रोम-नखैः पिनद्धम् & क्षरन्-नव-द्वारम् अगारम् एतद् % विण्-मूत्र-पूर्णं मद् उपैति कान्या ॥ BhP_11.08.033 //* विदेहानां पुरे ह्य् अस्मिन्न् अहम् एकैव mƬha-धीः । यान्यम् इच्छन्त्य् असत्य् अस्माद् आत्म-दात् कामम् अच्युतात् ॥ BhP_11.08.034 // सुहृत् प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम् । तं विक्रीयात्मनैवाहं रमे ऽनेन यथा रमा ॥ BhP_11.08.035 // कियत् प्रियं ते व्यभजन् कामा ये काम-दा नराः । आद्य्-अन्तवन्तो भार्याया देवा वा काल-विद्रुताः ॥ BhP_11.08.036 // नूनं मे भगवान् प्रीतो विष्णुः केनापि कर्मणा । निर्वेदो ऽयं दुराशाया यन् मे जातः सुखावहः ॥ BhP_11.08.037 // मैवं स्युर् मन्द-भाग्यायाः क्लेशा निर्वेद-हेतवः । येनानुबन्धं निर्हृत्य पुरुषः शमम् ऋच्छति ॥ BhP_11.08.038 // तेनोपकृतम् आदाय शिरसा ग्राम्य-सङ्गताः । त्यक्त्वा दुराशाः शरणं व्रजामि तम् अधीश्वरम् ॥ BhP_11.08.039 // सन्तुष्टा श्रद्दधत्य् एतद् यथा-लाभेन जीवती । विहराम्य् अमुनैवाहम् आत्मना रमणेन वै ॥ BhP_11.08.040 // संसार-कूपे पतितं विषयैर् मुषितेक्षणम् । ग्रस्तं कालाहिनात्मानं को ऽन्यस् त्रातुम् अधीश्वरः ॥ BhP_11.08.041 // आत्मैव ह्य् आत्मनो गोप्ता निर्विद्येत यदाखिलात् । अप्रमत्त इदं पश्येद् ग्रस्तं कालाहिना जगत् ॥ BhP_11.08.042 // BhP_11.08.043/0 श्री-ब्राह्मण उवाच एवं व्यवसित-मतिर् दुराशां कान्त-तर्ष-जाम् । छित्त्वोपशमम् आस्थाय शय्याम् उपविवेश सा ॥ BhP_11.08.043 // आशा हि परमं दुःखं नैराश्यं परमं सुखम् । यथा सञ्छिद्य कान्ताशां सुखं सुष्वाप पिङ्गला ॥ BhP_11.08.044 // BhP_11.09.001/0 श्री-ब्राह्मण उवाच परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् । अनन्तं सुखम् आप्नोति तद् विद्वान् यस् त्व् अकिञ्चनः ॥ BhP_11.09.001 // सामिषं कुररं जघ्नुर् बलिनो ऽन्ये निरामिषाः । तदामिषं परित्यज्य स सुखं समविन्दत ॥ BhP_11.09.002 // न मे मानापमानौ स्तो न चिन्ता गेह-पुत्रिणाम् । आत्म-krŬa आत्म-रतिर् विचरामीह बाल-वत् ॥ BhP_11.09.003 // द्वाव् एव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ॥ BhP_11.09.004 // क्वचित् कुमारी त्व् आत्मानं वृणानान् गृहम् आगतान् । स्वयं तान् अर्हयाम् आस क्वापि यातेषु बन्धुषु ॥ BhP_11.09.005 // तेषाम् अभ्यवहारार्थं शालीन् रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठ-स्थाश् चक्रुः शङ्खाः स्वनं महत् ॥ BhP_11.09.006 // सा तज् जुगुप्सितं मत्वा महती v­Å¬ità ततः । बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योर् अशेषयत् ॥ BhP_11.09.007 // उभयोर् अप्य् अभूद् घोषो ह्य् अवघ्नन्त्याः स्व-शङ्खयोः । तत्राप्य् एकं निरभिदद् एकस्मान् नाभवद् ध्वनिः ॥ BhP_11.09.008 // अन्वशिक्षम् इमं तस्या उपदेशम् अरिन्दम । लोकान् अनुचरन्न् एतान् लोक-तत्त्व-विवित्सया ॥ BhP_11.09.009 // वासे बहूनां कलहो भवेद् वार्ता द्वयोर् अपि । एक एव वसेत् तस्मात् कुमार्या इव कङ्कणः ॥ BhP_11.09.010 // मन एकत्र संयुञ्ज्याज् जित-श्वासो जितासनः । वैराग्याभ्यास-योगेन ध्रियमाणम् अतन्द्रितः ॥ BhP_11.09.011 // यस्मिन् मनो लब्ध-पदं यद् एतच् छनैः शनैर् मुञ्चति कर्म-रेणून् । सत्त्वेन वृद्धेन रजस् तमश् च विधूय निर्वाणम् उपैत्य् अनिन्धनम् ॥ BhP_11.09.012 // तदैवम् आत्मन्य् अवरुद्ध-चित्तो न वेद किञ्चिद् बहिर् अन्तरं वा । यथेषु-कारो नृपतिं व्रजन्तम् इषौ गतात्मा न ददर्श पार्श्वे ॥ BhP_11.09.013 // एक-चार्य् अनिकेतः स्याद् अप्रमत्तो गुहाशयः । अलक्ष्यमाण आचारैर् मुनिर् एको ऽल्प-bhëaïa÷ ॥ BhP_11.09.014 // गृहारम्भो हि दुःखाय विफलश् चाध्रुवात्मनः । सर्पः पर-कृतं वेश्म प्रविश्य सुखम् एधते ॥ BhP_11.09.015 // एको नारायणो देवः पूर्व-सृष्टं स्व-मायया । संहृत्य काल-कलया कल्पान्त इदम् ईश्वरः । एक एवाद्वितीयो ऽभूद् आत्माधारो ऽखिलाश्रयः ॥ BhP_11.09.016 // कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु । सत्त्वादिष्व् आदि-पुरुषः प्रधान-पुरुषेश्वरः ॥ BhP_11.09.017 // परावराणां परम आस्ते कैवल्य-संज्ञितः । केवलानुभवानन्द- सन्दोहो निरुपाधिकः ॥ BhP_11.09.018 // केवलात्मानुभावेन स्व-मायां त्रि-गुणात्मिकाम् । सङ्क्षोभयन् सृजत्य् आदौ तया सूत्रम् अरिन्दम ॥ BhP_11.09.019 // ताम् आहुस् त्रि-गुण-व्यक्तिं सृजन्तीं विश्वतो-मुखम् । यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान् ॥ BhP_11.09.020 // यथोर्णनाभिर् हृदयाद् ऊर्णां सन्तत्य वक्त्रतः । तया विहृत्य भूयस् तां ग्रसत्य् एवं महेश्वरः ॥ BhP_11.09.021 // यत्र यत्र मनो देही धारयेत् सकलं धिया । स्नेहाद् द्वेषाद् भयाद् वापि याति तत्-तत्-स्वरूपताम् ॥ BhP_11.09.022 // कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः । याति तत्-सात्मतां राजन् पूर्व-रूपम् असन्त्यजन् ॥ BhP_11.09.023 // एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः । स्वात्मोपशिक्षितां बुद्धिं शृणु मे वदतः प्रभो ॥ BhP_11.09.024 // देहो गुरुर् मम विरक्ति-विवेक-हेतुर् $ बिभ्रत् स्म सत्त्व-निधनं सततार्त्य्-उदर्कम् & तत्त्वान्य् अनेन विमृशामि यथा तथापि % पारक्यम् इत्य् अवसितो विचराम्य् असङ्गः ॥ BhP_11.09.025 //* जायात्मजार्थ-पशु-भृत्य-गृहाप्त-वर्गान् $ पुष्नाति यत्-प्रिय-चिकीर्षया वितन्वन् & स्वान्ते स-कृच्छ्रम् अवरुद्ध-धनः स देहः % सृष्ट्वास्य बीजम् अवसीदति वृक्ष-धर्मः ॥ BhP_11.09.026 //* जिह्वैकतो ऽमुम् अपकर्षति कर्हि तर्षा $ शिश्नो ऽन्यतस् त्वग् उदरं श्रवणं कुतश्चित् & घ्राणो ऽन्यतश् चपल-दृक् क्व च कर्म-शक्तिर् % बह्व्यः सपत्न्य इव गेह-पतिं लुनन्ति ॥ BhP_11.09.027 //* सृष्ट्वा पुराणि विविधान्य् अजयात्म-शक्त्या $ वृक्षान् सरीसृप-पशून् खग-दन्दशूकान् & तैस् तैर् अतुष्ट-हृदयः पुरुषं विधाय % ब्रह्मावलोक-धिषणं मुदम् आप देवः ॥ BhP_11.09.028 //* लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते $ मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः & तूर्णं yateta na pated anu-मृत्यु यावन् % निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥ BhP_11.09.029 //* एवं सञ्जात-वैराग्यो विज्ञानालोक आत्मनि । विचरामि महीम् एतां मुक्त-सङ्गो ऽनहङ्कृतः ॥ BhP_11.09.030 // न ह्य् एकस्माद् गुरोर् ज्ञानं सु-स्थिरं स्यात् सु-पुष्कलम् । ब्रह्मैतद् अद्वितीयं वै गीयते बहुधर्षिभिः ॥ BhP_11.09.031 // BhP_11.09.032/0 श्री-भगवान् उवाच इत्य् उक्त्वा स यदुं विप्रस् तम् आमन्त्र्य गभीर-धीः । वन्दितः स्व्-अर्चितो राज्ञा ययौ प्रीतो यथागतम् ॥ BhP_11.09.032 // अवधूत-वचः श्रुत्वा पूर्वेषां नः स पूर्व-जः । सर्व-सङ्ग-विनिर्मुक्तः सम-चित्तो बभूव ह ॥ BhP_11.09.033 // BhP_11.10.001/0 श्री-भगवान् उवाच मयोदितेष्व् अवहितः स्व-धर्मेषु मद्-आश्रयः । वर्णाश्रम-कुलाचारम् अकामात्मा समाचरेत् ॥ BhP_11.10.001 // अन्वीक्षेत विशुद्धात्मा देहिनां विषयात्मनाम् । गुणेषु तत्त्व-ध्यानेन सर्वारम्भ-विपर्ययम् ॥ BhP_11.10.002 // सुप्तस्य विषयालोको ध्यायतो वा मनोरथः । नानात्मकत्वाद् विफलस् तथा भेदात्म-धीर् गुणैः ॥ BhP_11.10.003 // निवृत्तं कर्म सेवेत प्रवृत्तं मत्-परस् त्यजेत् । जिज्ञासायां सम्प्रवृत्तो नाद्रियेत् कर्म-चोदनाम् ॥ BhP_11.10.004 // यमान् अभीक्ष्णं सेवेत नियमान् मत्-परः क्वचित् । मद्-अभिज्ञं गुरुं शान्तम् उपासीत मद्-आत्मकम् ॥ BhP_11.10.005 // अमान्य् अमत्सरो दक्षो निर्ममो दृढ-सौहृदः । असत्वरो ऽर्थ-जिज्ञासुर् अनसूयुर् अमोघ-वाक् ॥ BhP_11.10.006 // जायापत्य-गृह-क्षेत्र- स्वजन-द्रविणादिषु । उदासीनः समं पश्यन् सर्वेष्व् अर्थम् इवात्मनः ॥ BhP_11.10.007 // विलक्षणः स्थूल-सूक्ष्माद् देहाद् आत्मेक्षिता स्व-दृक् । यथाग्निर् दारुणो दाह्याद् दाहको ऽन्यः प्रकाशकः ॥ BhP_11.10.008 // निरोधोत्पत्त्य्-अणु-बृहन्- नानात्वं तत्-कृतान् गुणान् । अन्तः प्रविष्ट आधत्त एवं देह-गुणान् परः ॥ BhP_11.10.009 // यो ऽसौ गुणैर् विरचितो देहो ऽयं पुरुषस्य हि । संसारस् तन्-निबन्धो ऽयं पुंसो विद्या च्छिद् आत्मनः ॥ BhP_11.10.010 // तस्माज् जिज्ञासयात्मानम् आत्म-स्थं केवलं परम् । सङ्गम्य निरसेद् एतद् वस्तु-बुद्धिं यथा-क्रमम् ॥ BhP_11.10.011 // आचार्यो ऽरणिर् आद्यः स्याद् अन्ते-वास्य् उत्तरारणिः । तत्-सन्धानं प्रवचनं विद्या-सन्धिः सुखावहः ॥ BhP_11.10.012 // वैशारदी साति-विशुद्ध-बुद्धिर् धुनोति मायां गुण-सम्प्रसूताम् । गुनांश् च सन्दह्य यद्-आत्मम् एतत् स्वयं च शांयत्य् असमिद् यथाग्निः ॥ BhP_11.10.013 // अथैषाम् कर्म-कर्तॄणां भोक्तॄणां सुख-दुःखयोः । नानात्वम् अथ नित्यत्वं लोक-कालागमात्मनाम् ॥ BhP_11.10.014 // मन्यसे सर्व-भावानां संस्था ह्य् औत्पत्तिकी यथा । तत्-तद्-आकृति-भेदेन जायते भिद्यते च धीः ॥ BhP_11.10.015 // एवम् अप्य् अङ्ग सर्वेषां देहिनां देह-योगतः । कालावयवतः सन्ति भावा जन्मादयो ऽसकृत् ॥ BhP_11.10.016 // तत्रापि कर्मणां कर्तुर् अस्वातन्त्र्यं च लक्ष्यते । भोक्तुश् च दुःख-सुखयोः को न्व् अर्थो विवशं भजेत् ॥ BhP_11.10.017 // न देहिनां सुखं किञ्चिद् विद्यते विदुषाम् अपि । तथा च दुःखं mƬhÃnÃæ वृथाहङ्करणं परम् ॥ BhP_11.10.018 // यदि प्राप्तिं विघातं च जानन्ति सुख-दुःखयोः । ते ऽप्य् अद्धा न विदुर् योगं मृत्युर् न प्रभवेद् यथा ॥ BhP_11.10.019 // को ऽन्व् अर्थः सुखयत्य् एनं कामो वा मृत्युर् अन्तिके । आघातं नीयमानस्य वध्यस्येव न तुष्टि-दः ॥ BhP_11.10.020 // श्रुतं च दृष्ट-वद् दुष्टं स्पर्धासूयात्यय-व्ययैः । बह्व्-अन्तराय-कामत्वात् कृषि-वच् चापि निष्फलम् ॥ BhP_11.10.021 // अन्तरायैर् अविहितो यदि धर्मः स्व्-अनुष्ठितः । तेनापि निर्जितं स्थानं यथा गच्छति तच् छृणु ॥ BhP_11.10.022 // इष्ट्वेह देवता यज्ञैः स्वर्-लोकं याति याज्ञिकः । भुञ्जीत देव-वत् तत्र भोगान् दिव्यान् निजार्जितान् ॥ BhP_11.10.023 // स्व-पुण्योपचिते शुभ्रे विमान उपगीयते । गन्धर्वैर् विहरन् मध्ये देवीनां हृद्य-वेष-धृक् ॥ BhP_11.10.024 // स्त्रीभिः कामग-यानेन किङ्किनी-जाल-मालिना । krŬan न वेदात्म-पातं surÃkrŬe«u निर्वृतः ॥ BhP_11.10.025 // तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीण-पुन्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः ॥ BhP_11.10.026 // यद्य् अधर्म-रतः सङ्गाद् असतां वाजितेन्द्रियः । कामात्मा कृपणो लुब्धः स्त्रैणो भूत-विहिंसकः ॥ BhP_11.10.027 // पशून् अविधिनालभ्य प्रेत-भूत-गणान् यजन् । नरकान् अवशो जन्तुर् गत्वा यात्य् उल्बणं तमः ॥ BhP_11.10.028 // कर्माणि दुःखोदर्काणि कुर्वन् देहेन तैः पुनः । देहम् आभजते तत्र किं सुखं मर्त्य-धर्मिणः ॥ BhP_11.10.029 // लोकानां लोक-पालानां मद् भयं कल्प-जीविनाम् । ब्रह्मणो ऽपि भयं मत्तो द्वि-परार्ध-परायुषः ॥ BhP_11.10.030 // गुणाः सृजन्ति कर्माणि गुणो ऽनुसृजते गुणान् । जीवस् तु गुण-संयुक्तो भुङ्क्ते कर्म-फलान्य् असौ ॥ BhP_11.10.031 // यावत् स्याद् गुण-वैषम्यं तावन् नानात्वम् आत्मनः । नानात्वम् आत्मनो यावत् पारतन्त्र्यं तदैव हि ॥ BhP_11.10.032 // यावद् अस्यास्वतन्त्रत्वं तावद् ईश्वरतो भयम् । य एतत् समुपासीरंस् ते मुह्यन्ति शुचार्पिताः ॥ BhP_11.10.033 // काल आत्मागमो लोकः स्वभावो धर्म एव च । इति मां बहुधा प्राहुर् गुण-व्यतिकरे सति ॥ BhP_11.10.034 // BhP_11.10.035/0 श्री-उद्धव उवाच गुणेषु वर्तमानो ऽपि देह-जेष्व् अनपावृतः । गुणैर् न बध्यते देही बध्यते वा कथं विभो ॥ BhP_11.10.035 // कथं वर्तेत विहरेत् कैर् वा ज्ञायेत लक्षणैः । किं भुञ्जीतोत विसृजेच् छयीतासीत याति वा ॥ BhP_11.10.036 // एतद् अच्युत मे ब्रूहि प्रश्नं प्रश्न-विदां वर । नित्य-बद्धो नित्य-मुक्त एक एवेति मे भ्रमः ॥ BhP_11.10.037 // BhP_11.11.001/0 श्री-भगवान् उवाच बद्धो मुक्त इति व्याख्या गुणतो मे न वस्तुतः । गुणस्य माया-मूलत्वान् न मे मोक्षो न बन्धनम् ॥ BhP_11.11.001 // शोक-मोहौ सुखं दुःखं देहापत्तिश् च मायया । स्वप्नो यथात्मनः ख्यातिः संसृतिर् न तु वास्तवी ॥ BhP_11.11.002 // विद्याविद्ये मम तनू विद्ध्य् उद्धव शरीरिणाम् । मोक्ष-बन्ध-करी आद्ये मायया मे विनिर्मिते ॥ BhP_11.11.003 // एकस्यैव ममांशस्य जीवस्यैव महा-मते । बन्धो ऽस्याविद्ययानादिर् विद्यया च तथेतरः ॥ BhP_11.11.004 // अथ बद्धस्य मुक्तस्य वैलक्षण्यं वदामि ते । विरुद्ध-धर्मिणोस् तात स्थितयोर् एक-धर्मिणि ॥ BhP_11.11.005 // सुपर्णाव् एतौ सदृशौ सखायौ यदृच्छयैतौ कृत-nŬau च वृक्षे । एकस् तयोः खादति पिप्पलान्नम् अन्यो निरन्नो ऽपि बलेन भूयान् ॥ BhP_11.11.006 // आत्मानम् अन्यं च स वेद विद्वान् अपिप्पलादो न तु पिप्पलादः । यो ऽविद्यया युक् स तु नित्य-बद्धो विद्या-मयो यः स तु नित्य-मुक्तः ॥ BhP_11.11.007 // देह-स्थो ऽपि न देह-स्थो विद्वान् स्वप्नाद् यथोत्थितः । अदेह-स्थो ऽपि देह-स्थः कुमतिः स्वप्न-दृग् यथा ॥ BhP_11.11.008 // इन्द्रियैर् इन्द्रियार्थेषु गुणैर् अपि गुणेषु च । गृह्यमाणेष्व् अहं कुर्यान् न विद्वान् यस् त्व् अविक्रियः ॥ BhP_11.11.009 // दैवाधीने शरीरे ऽस्मिन् गुण-भाव्येन कर्मणा । वर्तमानो ऽबुधस् तत्र कर्तास्मीति निबध्यते ॥ BhP_11.11.010 // एवं विरक्तः शयन आसनाटन-मज्जने । दर्शन-स्पर्शन-घ्राण- भोजन-श्रवणादिषु । न तथा बध्यते विद्वान् तत्र तत्रादयन् गुणान् ॥ BhP_11.11.011 // प्रकृति-स्थो ऽप्य् असंसक्तो यथा खं सवितानिलः । वैशारद्येक्षयासङ्ग- शितया छिन्न-संशयः । प्रतिबुद्ध इव स्वप्नान् नानात्वाद् विनिवर्तते ॥ BhP_11.11.012 // यस्य स्युर् वीत-सङ्कल्पाः प्राणेन्द्रिय-र्ननो-धियाम् । वृत्तयः स विनिर्मुक्तो देह-स्थो ऽपि हि तद्-गुणैः ॥ BhP_11.11.014 // यस्यात्मा हिंस्यते हिंस्रैर् येन किञ्चिद् यदृच्छया । अर्च्यते वा क्वचित् तत्र न व्यतिक्रियते बुधः ॥ BhP_11.11.015 // न स्तुवीत न निन्देत कुर्वतः साध्व् असाधु वा । वदतो गुण-दोषाभ्यां वर्जितः सम-दृङ् मुनिः ॥ BhP_11.11.016 // न कुर्यान् न वदेत् किञ्चिन् न ध्यायेत् साध्व् असाधु वा । आत्मारामो ऽनया वृत्त्या विचरेज् जड-वन् मुनिः ॥ BhP_11.11.017 // शब्द-ब्रह्मणि निष्णातो न निष्णायात् परे यदि । श्रमस् तस्य श्रम-फलो ह्य् अधेनुम् इव रक्षतः ॥ BhP_11.11.018 // गां दुग्ध-दोहाम् असतीं च भार्यां देहं पराधीनम् असत्-प्रजां च । वित्तं त्व् अतीर्थी-कृतम् अङ्ग वाचं हीनां मया रक्षति दुःख-दुःखी ॥ BhP_11.11.019 // यस्यां न मे पावनम् अङ्ग कर्म स्थित्य्-उद्भव-प्राण-निरोधम् अस्य । लीलावतारेप्सित-जन्म वा स्याद् वन्ध्यां गिरं तां बिभृयान् न धीरः ॥ BhP_11.11.020 // एवं जिज्ञासयापोह्य नानात्व-भ्रमम् आत्मनि । उपारमेत विरजं मनो मय्य् अर्प्य सर्व-गे ॥ BhP_11.11.021 // यद्य् अनीशो धारयितुं मनो ब्रह्मणि निश्चलम् । मयि सर्वाणि कर्माणि निरपेक्षः समाचर ॥ BhP_11.11.022 // श्रद्धालुर् मत्-कथाः शृण्वन् सु-भद्रा लोक-पावनीः । गायन्न् अनुस्मरन् कर्म जन्म चाभिनयन् मुहुः ॥ BhP_11.11.023 // मद्-अर्थे धर्म-कामार्थान् आचरन् मद्-अपाश्रयः । लभते निश्चलां भक्तिं मय्य् उद्धव सनातने ॥ BhP_11.11.024 // सत्-सङ्ग-लब्धया भक्त्या मयि मां स उपासिता । स वै मे दर्शितं सद्भिर् अञ्जसा विन्दते पदम् ॥ BhP_11.11.025 // BhP_11.11.026/0 श्री-उद्धव उवाच साधुस् तवोत्तम-श्लोक मतः कीदृग्-विधः प्रभो । भक्तिस् त्वय्य् उपयुज्येत कीदृशी सद्भिर् आदृता ॥ BhP_11.11.026 // एतन् मे पुरुषाध्यक्ष लोकाध्यक्ष जगत्-प्रभो । प्रणतायानुरक्ताय प्रपन्नाय च कथ्यताम् ॥ BhP_11.11.027 // त्वं ब्रह्म परमं व्योम पुरुषः प्रकृतेः परः । अवतीर्नो ऽसि भगवन् स्वेच्छोपात्त-पृथग्-वपुः ॥ BhP_11.11.028 // BhP_11.11.029/0 श्री-भगवान् उवाच कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥ BhP_11.11.029 // कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥ BhP_11.11.030 // अप्रमत्तो गभीरात्मा dh­timä जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥ BhP_11.11.031 // आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ BhP_11.11.032 // ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्ततमा मताः ॥ BhP_11.11.033 // मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥ BhP_11.11.034 // मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव । सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥ BhP_11.11.035 // मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् । गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥ BhP_11.11.036 // यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ BhP_11.11.037 // ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः । udyÃnopavanÃkrŬa- पुर-मन्दिर-कर्मणि ॥ BhP_11.11.038 // सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥ BhP_11.11.039 // अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ BhP_11.11.040 // यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ BhP_11.11.041 // सूर्यो ऽग्निर् ब्राह्मणा गावो वैष्णवः खं मरुज् जलम् । भूर् आत्मा सर्व-भूतानि भद्र पूजा-पदानि मे ॥ BhP_11.11.042 // सूर्ये तु विद्यया त्रय्या हविषाग्नौ यजेत माम् । आतिथ्येन तु विप्राग्र्ये गोष्व् अङ्ग यवसादिना ॥ BhP_11.11.043 // वैष्णवे बन्धु-सत्-कृत्या हृदि खे ध्यान-निष्ठया । वायौ मुख्य-धिया तोये द्रव्यैस् तोय-पुरःसरैः ॥ BhP_11.11.044 // स्थण्डिले मन्त्र-हृदयैर् भोगैर् आत्मानम् आत्मनि । क्षेत्र-ज्ञं सर्व-भूतेषु समत्वेन यजेत माम् ॥ BhP_11.11.045 // धिष्ण्येष्व् इत्य् एषु मद्-रूपं शङ्ख-चक्र-गदाम्बुजैः । युक्तं चतुर्-भुजं शान्तं ध्यायन्न् अर्चेत् समाहितः ॥ BhP_11.11.046 // इष्टा-पूर्तेन माम् एवं यो यजेत समाहितः । लभते मयि सद्-भक्तिं मत्-स्मृतिः साधु-सेवया ॥ BhP_11.11.047 // प्रायेण भक्ति-योगेन सत्-सङ्गेन विनोद्धव । नोपायो विद्यते सम्यक् प्रायणं हि सताम् अहम् ॥ BhP_11.11.048 // अथैतत् परमं गुह्यं शृण्वतो यदु-नन्दन । सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ BhP_11.11.049 // BhP_11.12.001/0 श्री-भगवान् उवाच न रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ BhP_11.12.001 // व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ BhP_11.12.002 // सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥ BhP_11.12.003 // विद्याधरा मनुष्येषु वैश्याः शूद्राः स्त्रियो ऽन्त्य-जाः । रजस्-तमः-प्रकृतयस् तस्मिंस् तस्मिन् युगे युगे ॥ BhP_11.12.004 // बहवो मत्-पदं प्राप्तास् tvëÂra-कायाधवादयः । वृषपर्वा बलिर् बाणो मयश् चाथ विभीषणः ॥ BhP_11.12.005 // सुग्रीवो हनुमान् ऋक्षो गजो गृध्रो वणिक्पथः । व्याधः कुब्जा व्रजे गोप्यो यज्ञ-पत्न्यस् तथापरे ॥ BhP_11.12.006 // ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः । अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः ॥ BhP_11.12.007 // केवलेन हि भावेन गोप्यो गावो नगा मृगाः । ये ऽन्ये mƬha-धियो नागाः सिद्धा माम् ईयुर् अञ्जसा ॥ BhP_11.12.008 // यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ BhP_11.12.009 // रामेण सार्धं मथुरां प्रणीते श्वाफल्किना मय्य् अनुरक्त-चित्ताः । vigìha-भावेन न मे वियोग- तीव्राधयो ऽन्यं ददृशुः सुखाय ॥ BhP_11.12.010 // तास् ताः क्षपाः प्रेष्ठतमेन नीता मयैव वृन्दावन-गोचरेण । क्षणार्ध-वत् ताः पुनर् अङ्ग तासां हीना मया कल्प-समा बभूवुः ॥ BhP_11.12.011 // ता नाविदन् मय्य् अनुषङ्ग-बद्ध- धियः स्वम् आत्मानम् अदस् तथेदम् । यथा समाधौ मुनयो ऽब्धि-तोये नद्यः प्रविष्टा इव नाम-रूपे ॥ BhP_11.12.012 // मत्-कामा रमणं जारम् अस्वरूप-विदो ऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच् छत-सहस्रशः ॥ BhP_11.12.013 // तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ BhP_11.12.014 // माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ BhP_11.12.015 // BhP_11.12.016/0 श्री-उद्धव उवाच संशयः शृण्वतो वाचं तव योगेश्वरेश्वर । न निवर्तत आत्म-स्थो येन भ्राम्यति मे मनः ॥ BhP_11.12.016 // BhP_11.12.017/0 श्री-भगवान् उवाच स एष जीवो विवर-प्रसूतिः प्राणेन घोषेण गुहां प्रविष्टः । मनो-मयं सूक्ष्मम् उपेत्य रूपं मात्रा स्वरो वर्ण इति स्थविष्ठः ॥ BhP_11.12.017 // यथानलः खे ऽनिल-बन्धुर् उष्मा बलेन दारुण्य् अधिमथ्यमानः । अणुः प्रजातो हविषा समेधते तथैव मे व्यक्तिर् इयं हि वाणी ॥ BhP_11.12.018 // एवं गदिः कर्म गतिर् विसर्गो घ्राणो रसो दृक् स्पर्शः श्रुतिश् च । सङ्कल्प-विज्ञानम् अथाभिमानः सूत्रं रजः-सत्त्व-तमो-विकारः ॥ BhP_11.12.019 // अयं हि जीवस् त्रि-वृद् अब्ज-योनिर् अव्यक्त एको वयसा स आद्यः । विश्लिष्ट-शक्तिर् बहुधेव भाति बीजानि योनिं प्रतिपद्य यद्वत् ॥ BhP_11.12.020 // यस्मिन्न् इदं प्रोतम् अशेषम् ओतं पटो यथा तन्तु-वितान-संस्थः । य एष संसार-तरुः पुराणः कर्मात्मकः पुष्प-फले प्रसूते ॥ BhP_11.12.021 // द्वे अस्य बीजे शत-मूलस् त्रि-नालः पञ्च-स्कन्धः पञ्च-रस-प्रसूतिः । दशैक-शाखो द्वि-सुपर्ण-nŬas त्रि-वल्कलो द्वि-फलो ऽर्कं प्रविष्टः ॥ BhP_11.12.022 // अदन्ति चैकं फलम् अस्य गृध्रा ग्रामे-चरा एकम् अरण्य-वासाः । हंसा य एकं बहु-रूपम् इज्यैर् माया-मयं वेद स वेद वेदम् ॥ BhP_11.12.023 // एवं गुरूपासनयैक-भक्त्या विद्या-कुठारेण शितेन धीरः । विवृश्च्य जीवाशयम् अप्रमत्तः सम्पद्य चात्मानम् अथ त्यजास्त्रम् ॥ BhP_11.12.024 // BhP_11.13.001/0 श्री-भगवान् उवाच सत्त्वं रजस् तम इति गुणा बुद्धेर् न चात्मनः । सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि ॥ BhP_11.13.001 // सत्त्वाद् धर्मो भवेद् वृद्धात् पुंसो मद्-भक्ति-लक्षणः । सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते ॥ BhP_11.13.002 // धर्मो रजस् तमो हन्यात् सत्त्व-वृद्धिर् अनुत्तमः । आशु नश्यति तन्-मूलो ह्य् अधर्म उभये हते ॥ BhP_11.13.003 // आगमो ऽपः प्रजा देशः कालः कर्म च जन्म च । ध्यानं मन्त्रो ऽथ संस्कारो दशैते गुण-हेतवः ॥ BhP_11.13.004 // तत् तत् सात्त्विकम् एवैषां यद् यद् वृद्धाः प्रचक्षते । निन्दन्ति तामसं तत् तद् राजसं तद्-उपेक्षितम् ॥ BhP_11.13.005 // सात्त्विकान्य् एव सेवेत पुमान् सत्त्व-विवृद्धये । ततो धर्मस् ततो ज्ञानं यावत् स्मृतिर् अपोहनम् ॥ BhP_11.13.006 // वेणु-सङ्घर्ष-जो वह्निर् दग्ध्वा शाम्यति तद्-वनम् । एवं गुण-व्यत्यय-जो देहः शाम्यति तत्-क्रियः ॥ BhP_11.13.007 // BhP_11.13.008/0 श्री-उद्धव उवाच विदन्ति मर्त्याः प्रायेण विषयान् पदम् आपदाम् । तथापि भुञ्जते कृष्ण तत् कथं श्व-खराज-वत् ॥ BhP_11.13.008 // BhP_11.13.009/0 श्री-भगवान् उवाच अहम् इत्य् अन्यथा-बुद्धिः प्रमत्तस्य यथा हृदि । उत्सर्पति रजो घोरं ततो वैकारिकं मनः ॥ BhP_11.13.009 // रजो-युक्तस्य मनसः सङ्कल्पः स-विकल्पकः । ततः कामो गुण-ध्यानाद् दुःसहः स्याद् धि दुर्मतेः ॥ BhP_11.13.010 // करोति काम-वश-गः कर्माण्य् अविजितेन्द्रियः । दुःखोदर्काणि सम्पश्यन् रजो-वेग-विमोहितः ॥ BhP_11.13.011 // रजस्-तमोभ्यां यद् अपि विद्वान् विक्षिप्त-धीः पुनः । अतन्द्रितो मनो युञ्जन् दोष-दृष्टिर् न सज्जते ॥ BhP_11.13.012 // अप्रमत्तो ऽनुयुञ्जीत मनो मय्य् अर्पयञ् छनैः । अनिर्विण्णो यथा-कालं जित-श्वासो जितासनः ॥ BhP_11.13.013 // एतावान् योग आदिष्टो मच्-छिष्यैः सनकादिभिः । सर्वतो मन आकृष्य मय्य् अद्धावेश्यते यथा ॥ BhP_11.13.014 // BhP_11.13.015/0 श्री-उद्धव उवाच यदा त्वं सनकादिभ्यो येन रूपेण केशव । योगम् आदिष्टवान् एतद् रूपम् इच्छामि वेदितुम् ॥ BhP_11.13.015 // BhP_11.13.016/0 श्री-भगवान् उवाच पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः । पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीम् गतिम् ॥ BhP_11.13.016 // BhP_11.13.017/0 सनकादय ऊचुः गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रभो । कथम् अन्योन्य-सन्त्यागो मुमुक्षोर् अतितितीर्षोः ॥ BhP_11.13.017 // BhP_11.13.018/0 श्री-भगवान् उवाच एवं पृष्टो महा-देवः स्वयम्भूर् भूत-भावनः । ध्यायमानः प्रश्न-बीजं नाभ्यपद्यत कर्म-धीः ॥ BhP_11.13.018 // स माम् अचिन्तयद् देवः प्रश्न-पार-तितीर्षया । तस्याहं हंस-रूपेण सकाशम् अगमं तदा ॥ BhP_11.13.019 // दृष्ट्वा माम् त उपव्रज्य कृत्व पादाभिवन्दनम् । ब्रह्माणम् अग्रतः कृत्वा पप्रच्छुः को भवान् इति ॥ BhP_11.13.020 // इत्य् अहं मुनिभिः पृष्टस् तत्त्व-जिज्ञासुभिस् तदा । यद् अवोचम् अहं तेभ्यस् तद् उद्धव निबोध मे ॥ BhP_11.13.021 // वस्तुनो यद्य् अनानात्व आत्मनः प्रश्न ईदृशः । कथं घटेत वो विप्रा वक्तुर् वा मे क आश्रयः ॥ BhP_11.13.022 // पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः । को भवान् इति वः प्रश्नो वाचारम्भो ह्य् अनर्थकः ॥ BhP_11.13.023 // मनसा वचसा दृष्ट्या गृह्यते ऽन्यैर् अपीन्द्रियैः । अहम् एव न मत्तो ऽन्यद् इति बुध्यध्वम् अञ्जसा ॥ BhP_11.13.024 // गुणेष्व् आविशते चेतो गुणाश् चेतसि च प्रजाः । जीवस्य देह उभयं गुणाश् चेतो मद्-आत्मनः ॥ BhP_11.13.025 // गुणेषु चाविशच् चित्तम् अभीक्ष्णं गुण-सेवया । गुणाश् च चित्त-प्रभवा मद्-रूप उभयं त्यजेत् ॥ BhP_11.13.026 // जाग्रत् स्वप्नः सुषुप्तं च गुणतो बुद्धि-वृत्तयः । तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः ॥ BhP_11.13.027 // यर्हि संसृति-बन्धो ऽयम् आत्मनो गुण-वृत्ति-दः । मयि तुर्ये स्थितो जह्यात् त्यागस् तद् गुण-चेतसाम् ॥ BhP_11.13.028 // अहङ्कार-कृतं बन्धम् आत्मनो ऽर्थ-विपर्ययम् । विद्वान् निर्विद्य संसार- चिन्तां तुर्ये स्थितस् त्यजेत् ॥ BhP_11.13.029 // यावन् नानार्थ-धीः पुंसो न निवर्तेत युक्तिभिः । जागर्त्य् अपि स्वपन्न् अज्ञः स्वप्ने जागरणं यथा ॥ BhP_11.13.030 // असत्त्वाद् आत्मनो ऽन्येषां भावानां तत्-कृता भिदा । गतयो हेतवश् चास्य मृषा स्वप्न-दृशो यथा ॥ BhP_11.13.031 // यो जागरे बहिर् अनुक्षण-धर्मिणो ऽर्थान् $ भुङ्क्ते समस्त-करणैर् हृदि तत्-सदृक्षान् & स्वप्ने सुषुप्त उपसंहरते स एकः % स्मृत्य्-अन्वयात् त्रि-गुण-वृत्ति-दृग् इन्द्रियेशः ॥ BhP_11.13.032 //* एवं विमृश्य गुणतो manasas try-अवस्था $ मन्-मायया मयि कृता इति निश्चितार्थाः & सञ्छिद्य हार्दम् अनुमान-सद्-उक्ति-तीक्ष्ण % ज्ञानासिना भजत माखिल-संशयाधिम् ॥ BhP_11.13.033 //* ईक्षेत विभ्रमम् इदं मनसो विलासं $ दृष्टं विनष्टम् अति-लोलम् अलात-चक्रम् & विज्ञानम् एकम् उरुधेव विभाति माया % स्वप्नस् त्रिधा गुण-विसर्ग-कृतो विकल्पः ॥ BhP_11.13.034 //* दृष्टिम् ततः प्रतिनिवर्त्य निवृत्त-तृष्णस् $ तूष्णीं भवेन् निज-सुखानुभवो निरीहः & सन्दृश्यते क्व च यदीदम् अवस्तु-बुद्ध्या % त्यक्तं भ्रमाय न भवेत् स्मृतिर् Ã-निपातात् ॥ BhP_11.13.035 //* देहं च नश्वरम् अवस्थितम् उत्थितं वा $ सिद्धो न पश्यति यतो ऽध्यगमत् स्वरूपम् & दैवाद् अपेतम् अथ दैव-वशाद् उपेतं % वासो यथा परिकृतं मदिरा-मदान्धः ॥ BhP_11.13.036 //* देहो ऽपि दैव-वश-गः खलु कर्म यावत् $ स्वारम्भकं प्रतिसमीक्षत एव सासुः & तं स-प्रपञ्चम् adhirƬha-समाधि-योगः % स्वाप्नं पुनर् न भजते प्रतिबुद्ध-वस्तुः ॥ BhP_11.13.037 //* मयैतद् उक्तं वो विप्रा गुह्यं यत् साङ्ख्य-योगयोः । जानीत मागतं यज्ञं युष्मद्-धर्म-विवक्षया ॥ BhP_11.13.038 // अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः । परायणं द्विज-श्रेष्ठाः श्रियः कीर्तेर् दमस्य च ॥ BhP_11.13.039 // मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् । सुहृदं प्रियम् आत्मानं साम्यासङ्गादयो ऽगुणाः ॥ BhP_11.13.040 // इति मे छिन्न-सन्देहा मुनयः सनकादयः । सभाजयित्वा परया भक्त्यागृणत संस्तवैः ॥ BhP_11.13.041 // तैर् अहं पूजितः संयक् संस्तुतः परमर्षिभिः । प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः ॥ BhP_11.13.042 // BhP_11.14.001/0 श्री-उद्धव उवाच वदन्ति कृष्ण श्रेयांसि बहूनि ब्रह्म-वादिनः । तेषां विकल्प-प्राधान्यम् उताहो एक-मुख्यता ॥ BhP_11.14.001 // भवतोदाहृतः स्वामिन् भक्ति-योगो ऽनपेक्षितः । निरस्य सर्वतः सङ्गं येन त्वय्य् आविशेन् मनः ॥ BhP_11.14.002 // BhP_11.14.003/0 श्री-भगवान् उवाच कालेन नष्टा प्रलये वाणीयं वेद-संज्ञिता । मयादौ ब्रह्मणे प्रोक्ता धर्मो यस्यां मद्-आत्मकः ॥ BhP_11.14.003 // तेन प्रोक्ता स्व-पुत्राय मनवे पूर्व-जाय सा । ततो भृग्व्-आदयो ऽगृह्णन् सप्त ब्रह्म-महर्षयः ॥ BhP_11.14.004 // तेभ्यः पितृभ्यस् तत्-पुत्रा देव-दानव-गुह्यकाः । मनुष्याः सिद्ध-गन्धर्वाः स-विद्याधर-चारणाः ॥ BhP_11.14.005 // किन्देवाः किन्नरा नागा रक्षः-किम्पुरुषादयः । बह्व्यस् तेषां प्रकृतयो रजः-सत्त्व-तमो-भुवः ॥ BhP_11.14.006 // याभिर् भूतानि भिद्यन्ते भूतानां पतयस् तथा । यथा-प्रकृति सर्वेषां चित्रा वाचः स्रवन्ति हि ॥ BhP_11.14.007 // एवं प्रकृति-वैचित्र्याद् भिद्यन्ते मतयो नृणाम् । पारम्पर्येण केषाञ्चित् pëaï¬a-मतयो ऽपरे ॥ BhP_11.14.008 // मन्-माया-मोहित-धियः पुरुषाः पुरुषर्षभ । श्रेयो वदन्त्य् अनेकान्तं यथा-कर्म यथा-रुचि ॥ BhP_11.14.009 // धर्मम् एके यशश् चान्ये कामं सत्यं दमं शमम् । अन्ये वदन्ति स्वार्थं वा ऐश्वर्यं त्याग-भोजनम् । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ BhP_11.14.010 // आद्य्-अन्त-वन्त एवैषां लोकाः कर्म-विनिर्मिताः । दुःखोदर्कास् तमो-निष्ठाः क्षुद्रा मन्दाः शुचार्पिताः ॥ BhP_11.14.011 // मय्य् अर्पितात्मनः सभ्य निरपेक्षस्य सर्वतः । मयात्मना सुखं यत् तत् कुतः स्याद् विषयात्मनाम् ॥ BhP_11.14.012 // अकिञ्चनस्य दान्तस्य शान्तस्य सम-चेतसः । मया सन्तुष्ट-मनसः सर्वाः सुख-मया दिशः ॥ BhP_11.14.013 // न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं $ न सार्वभौमं न रसाधिपत्यम् & न योग-सिद्धीर् अपुनर्-भवं वा % मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ BhP_11.14.014 //* न तथा मे प्रियतम आत्म-योनिर् न शङ्करः । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥ BhP_11.14.015 // निरपेक्षं मुनिं शान्तं निर्वैरं सम-दर्शनम् । अनुव्रजाम्य् अहं नित्यं पूयेयेत्य् अङ्घ्रि-रेणुभिः ॥ BhP_11.14.016 // निष्किञ्चना मय्य् अनुरक्त-चेतसः शान्ता महान्तो ऽखिल-जीव-वत्सलाः । कामैर् अनालब्ध-धियो जुषन्ति ते यन् नैरपेक्ष्यं न विदुः सुखं मम ॥ BhP_11.14.017 // बाध्यमानो ऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ BhP_11.14.018 // यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ BhP_11.14.019 // न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ BhP_11.14.020 // भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । भक्तिः पुनाति मन्-निष्ठा श्व-पाकान् अपि सम्भवात् ॥ BhP_11.14.021 // धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ BhP_11.14.022 // कथं विना रोम-हर्षं द्रवता चेतसा विना । विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ BhP_11.14.023 // वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ BhP_11.14.024 // यथाग्निना हेम मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ BhP_11.14.025 // यथा यथात्मा परिमृज्यते ऽसौ मत्-पुण्य-गाथा-श्रवणाभिधानैः । तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर् yathaiväjana-सम्प्रयुक्तम् ॥ BhP_11.14.026 // विषयान् ध्यायतश् चित्तं विषयेषु विषज्जते । माम् अनुस्मरतश् चित्तं मय्य् एव प्रविलीयते ॥ BhP_11.14.027 // तस्माद् असद्-अभिध्यानं यथा स्वप्न-मनोरथम् । हित्वा मयि समाधत्स्व मनो मद्-भाव-भावितम् ॥ BhP_11.14.028 // स्त्रीणां स्त्री-सङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् । क्षेमे विविक्त आसीनश् चिन्तयेन् माम् अतन्द्रितः ॥ BhP_11.14.029 // न तथास्य भवेत् क्लेशो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ BhP_11.14.030 // BhP_11.14.031/0 श्री-उद्धव उवाच यथा त्वाम् अरविन्दाक्ष यादृशं वा यद्-आत्मकम् । ध्यायेन् मुमुक्षुर् एतन् मे ध्यानं त्वं वक्तुम् अर्हसि ॥ BhP_11.14.031 // BhP_11.14.032/0 श्री-भगवान् उवाच सम आसन आसीनः सम-कायो यथा-सुखम् । हस्ताव् उत्सङ्ग आधाय स्व-नासाग्र-कृतेक्षणः ॥ BhP_11.14.032 // प्राणस्य शोधयेन् मार्गं पूर-कुम्भक-रेचकैः । विपर्ययेणापि शनैर् अभ्यसेन् निर्जितेन्द्रियः ॥ BhP_11.14.033 // हृद्य् अविच्छिनम् ओंकारं घण्टा-नादं बिसोर्ण-वत् । प्राणेनोदीर्य तत्राथ पुनः संवेशयेत् स्वरम् ॥ BhP_11.14.034 // एवं प्रणव-संयुक्तं प्राणम् एव समभ्यसेत् । दश-कृत्वस् त्रि-षवणं मासाद् अर्वाग् जितानिलः ॥ BhP_11.14.035 // हृत्-पुण्डरीकम् अन्तः-स्थम् ऊर्ध्व-नालम् अधो-मुखम् । ध्यात्वोर्ध्व-मुखम् उन्निद्रम् अष्ट-पत्रं स-कर्णिकम् ॥ BhP_11.14.036 // कर्णिकायां न्यसेत् सूर्य- सोमाग्नीन् उत्तरोत्तरम् । वह्नि-मध्ये स्मरेद् रूपं ममैतद् ध्यान-मङ्गलम् ॥ BhP_11.14.037 // समं प्रशान्तं सु-मुखं दीर्घ-चारु-चतुर्-भुजम् । सु-चारु-सुन्दर-ग्रीवं सु-कपोलं शुचि-स्मितम् ॥ BhP_11.14.038 // समान-कर्ण-विन्यस्त- स्फुरन्-मकर-कुण्डलम् । हेमाम्बरं घन-श्यामं श्रीवत्स-श्री-निकेतनम् ॥ BhP_11.14.039 // शङ्ख-चक्र-गदा-पद्म- वनमाला-विभूषितम् । नूपुरैर् विलसत्-पादं कौस्तुभ-प्रभया युतम् ॥ BhP_11.14.040 // द्युमत्-किरीट-कटक- कटि-सूत्राङ्गदायुतम् । सर्वाङ्ग-सुन्दरं हृद्यं प्रसाद-सुमुखेक्षनम् ॥ BhP_11.14.041 // सु-कुमारम् अभिध्यायेत् सर्वाङ्गेषु मनो दधत् । इन्द्रियाणीन्द्रियार्थेभ्यो मनसाकृष्य तन् मनः । बुद्ध्या सारथिना धीरः प्रणयेन् मयि सर्वतः ॥ BhP_11.14.042 // तत् सर्व-व्यापकं चित्तम् आकृष्यैकत्र धारयेत् । नान्यानि चिन्तयेद् भूयः सु-स्मितं भावयेन् मुखम् ॥ BhP_11.14.043 // तत्र लब्ध-पदं चित्तम् आकृष्य व्योम्नि धारयेत् । तच् च त्यक्त्वा मद्-आरोहो न किञ्चिद् अपि चिन्तयेत् ॥ BhP_11.14.044 // एवं समाहित-मतिर् माम् एवात्मानम् आत्मनि । विचष्टे मयि सर्वात्मन् ज्योतिर् ज्योतिषि संयुतम् ॥ BhP_11.14.045 // ध्यानेनेत्थं सु-तीव्रेण युञ्जतो योगिनो मनः । संयास्यत्य् आशु निर्वाणं द्रव्य ज्ञान-क्रिया-भ्रमः ॥ BhP_11.14.046 // BhP_11.15.001/0 श्री-भगवान् उवाच जितेन्द्रियस्य युक्तस्य जित-श्वासस्य योगिनः । मयि धारयतश् चेत उपतिष्ठन्ति सिद्धयः ॥ BhP_11.15.001 // BhP_11.15.002/0 श्री-उद्धव उवाच कया धारणया का स्वित् कथं वा सिद्धिर् अच्युत । कति वा सिद्धयो ब्रूहि योगिनां सिद्धि-दो भवान् ॥ BhP_11.15.002 // BhP_11.15.003/0 श्री-भगवान् उवाच सिद्धयो ऽष्टादश प्रोक्ता धारणा योग-पार-गैः । तासाम् अष्टौ मत्-प्रधाना दशैव गुण-हेतवः ॥ BhP_11.15.003 // अणिमा महिमा मूर्तेर् लघिमा प्राप्तिर् इन्द्रियैः । प्राकाम्यं श्रुत-दृष्टेषु शक्ति-प्रेरणम् ईशिता ॥ BhP_11.15.004 // गुणेष्व् असङ्गो वशिता यत्-कामस् तद् अवस्यति । एता मे सिद्धयः सौम्य अष्टाव् औत्पत्तिका मताः ॥ BhP_11.15.005 // अनूर्मिमत्त्वं देहे ऽस्मिन् दूर-श्रवण-दर्शनम् । मनो-जवः काम-रूपं पर-काय-प्रवेशनम् ॥ BhP_11.15.006 // स्वच्छन्द-मृत्युर् देवानां सह-krŬÃnudarÓanam । यथा-सङ्कल्प-संसिद्धिर् आज्ञाप्रतिहता गतिः ॥ BhP_11.15.007 // त्रि-काल-ज्ञत्वम् अद्वन्द्वं पर-चित्ताद्य्-अभिज्ञता । अग्न्य्-अर्काम्बु-विषादीनां प्रतिष्टम्भो ऽपराजयः ॥ BhP_11.15.008 // एताश् चोद्देशतः प्रोक्ता योग-धारण-सिद्धयः । यया धारणया या स्याद् यथा वा स्यान् निबोध मे ॥ BhP_11.15.009 // भूत-सूक्ष्मात्मनि मयि तन्-मात्रं धारयेन् मनः । अणिमानम् अवाप्नोति तन्-मात्रोपासको मम ॥ BhP_11.15.010 // महत्-तत्त्वात्मनि मयि यथा-संस्थं मनो दधत् । महिमानम् अवाप्नोति भूतानां च पृथक् पृथक् ॥ BhP_11.15.011 // परमाणु-मये चित्तं भूतानां मयि रञ्जयन् । काल-सूक्ष्मार्थतां योगी लघिमानम् अवाप्नुयात् ॥ BhP_11.15.012 // धारयन् मय्य् अहं-तत्त्वे मनो वैकारिके ऽखिलम् । सर्वेन्द्रियाणाम् आत्मत्वं प्राप्तिं प्राप्नोति मन्-मनाः ॥ BhP_11.15.013 // महत्य् आत्मनि यः सूत्रे धारयेन् मयि मानसम् । प्राकाम्यं पारमेष्ठ्यं मे विन्दते ऽव्यक्त-जन्मनः ॥ BhP_11.15.014 // विष्णौ त्र्य्-अधीश्वरे चित्तं धारयेत् काल-विग्रहे । स ईशित्वम् अवाप्नोति क्षेत्रज्ञ-क्षेत्र-चोदनाम् ॥ BhP_11.15.015 // नारायणे तुरीयाख्ये भगवच्-छब्द-शब्दिते । मनो मय्य् आदधद् योगी मद्-धर्मा वशिताम् इयात् ॥ BhP_11.15.016 // निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दम् आप्नोति यत्र कामो ऽवसीयते ॥ BhP_11.15.017 // श्वेतद्वीप-पतौ चित्तं शुद्धे धर्म-मये मयि । धारयञ् छ्वेततां याति षड्-ऊर्मि-रहितो नरः ॥ BhP_11.15.018 // मय्य् आकाशात्मनि प्राणे मनसा घोषम् उद्वहन् । तत्रोपलब्धा भूतानां हंसो वाचः शृणोत्य् असौ ॥ BhP_11.15.019 // चक्षुस् त्वष्टरि संयोज्य त्वष्टारम् अपि चक्षुषि । मां तत्र मनसा ध्यायन् विश्वं पश्यति दूरतः ॥ BhP_11.15.020 // मनो मयि सु-संयोज्य देहं तद्-अनुवायुना । मद्-धारणानुभावेन तत्रात्मा यत्र वै मनः ॥ BhP_11.15.021 // यदा मन उपादाय यद् यद् रूपं बुभूषति । तत् तद् भवेन् मनो-रूपं मद्-योग-बलम् आश्रयः ॥ BhP_11.15.022 // पर-कायं विशन् सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत् प्राणो वायु-भूतः षडङ्घ्रि-वत् ॥ BhP_11.15.023 // pÃr«ïyÃpŬya गुदं प्राणं हृद्-उरः-कण्ठ-मूर्धसु । आरोप्य ब्रह्म-रन्ध्रेण ब्रह्म नीत्वोत्सृजेत् तनुम् ॥ BhP_11.15.024 // विहरिष्यन् surÃkrŬe मत्-स्थं सत्त्वं विभावयेत् । विमानेनोपतिष्ठन्ति सत्त्व-वृत्तीः सुर-स्त्रियः ॥ BhP_11.15.025 // यथा सङ्कल्पयेद् बुद्ध्या यदा वा मत्-परः पुमान् । मयि सत्ये मनो युञ्जंस् तथा तत् समुपाश्नुते ॥ BhP_11.15.026 // यो वै मद्-भावम् आपन्न ईशितुर् वशितुः पुमान् । कुतश्चिन् न विहन्येत तस्य चाज्ञा यथा मम ॥ BhP_11.15.027 // मद्-भक्त्या शुद्ध-सत्त्वस्य योगिनो धारणा-विदः । तस्य त्रै-कालिकी बुद्धिर् जन्म-मृत्यूपबृंहिता ॥ BhP_11.15.028 // अग्न्य्-आदिभिर् न हन्येत मुनेर् योग-मयं वपुः । मद्-योग-शान्त-चित्तस्य यादसाम् उदकं यथा ॥ BhP_11.15.029 // मद्-विभूतीर् अभिध्यायन् श्रीवत्सास्त्र-विभूषिताः । ध्वजातपत्र-व्यजनैः स भवेद् अपराजितः ॥ BhP_11.15.030 // उपासकस्य माम् एवं योग-धारणया मुनेः । सिद्धयः पूर्व-कथिता उपतिष्ठन्त्य् अशेषतः ॥ BhP_11.15.031 // जितेन्द्रियस्य दान्तस्य जित-श्वासात्मनो मुनेः । मद्-धारणां धारयतः का सा सिद्धिः सु-दुर्लभा ॥ BhP_11.15.032 // अन्तरायान् वदन्त्य् एता युञ्जतो योगम् उत्तमम् । मया सम्पद्यमानस्य काल-क्षपण-हेतवः ॥ BhP_11.15.033 // जन्मौषधि-तपो-मन्त्रैर् यावतीर् इह सिद्धयः । योगेनाप्नोति ताः सर्वा नान्यैर् योग-गतिं व्रजेत् ॥ BhP_11.15.034 // सर्वासाम् अपि सिद्धीनां हेतुः पतिर् अहं प्रभुः । अहं योगस्य साङ्ख्यस्य धर्मस्य ब्रह्म-वादिनाम् ॥ BhP_11.15.035 // अहम् आत्मान्तरो बाह्यो ऽनावृतः सर्व-देहिनाम् । यथा भूतानि भूतेषु बहिर् अन्तः स्वयं तथा ॥ BhP_11.15.036 // BhP_11.16.001/0 श्री-उद्धव उवाच त्वं ब्रह्म परमं साक्षाद् अनाद्य्-अन्तम् अपावृतम् । सर्वेषाम् अपि भावानां त्राण-स्थित्य्-अप्ययोद्भवः ॥ BhP_11.16.001 // उच्चावचेषु भूतेषु दुर्ज्ञेयम् अकृतात्मभिः । उपासते त्वां भगवन् याथा-तथ्येन ब्राह्मणाः ॥ BhP_11.16.002 // येषु येषु च भूतेषु भक्त्या त्वां परमर्षयः । उपासीनाः प्रपद्यन्ते संसिद्धिं तद् वदस्व मे ॥ BhP_11.16.003 // gƬhaÓ चरसि भूतात्मा भूतानां भूत-भावन । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ॥ BhP_11.16.004 // याः काश् च भूमौ दिवि वै रसायां विभूतयो दिक्षु महा-विभूते । ता मह्यम् आख्याह्य् अनुभावितास् ते नमामि ते तीर्थ-पदाङ्घ्रि-पद्मम् ॥ BhP_11.16.005 // BhP_11.16.006/0 श्री-भगवान् उवाच एवम् एतद् अहं पृष्टः प्रश्नं प्रश्न-विदां वर । युयुत्सुना विनशने सपत्नैर् अर्जुनेन वै ॥ BhP_11.16.006 // ज्ञात्वा ज्ञाति-वधं गर्ह्यम् अधर्मं राज्य-हेतुकम् । ततो निवृत्तो हन्ताहं हतो ऽयम् इति लौकिकः ॥ BhP_11.16.007 // स तदा पुरुष-व्याघ्रो युक्त्या मे प्रतिबोधितः । abhyabhëata माम् एवं यथा त्वं रण-मूर्धनि ॥ BhP_11.16.008 // अहम् आत्मोद्धवामीषां भूतानां सुहृद् ईश्वरः । अहं सर्वाणि भूतानि तेषां स्थित्य्-उद्भवाप्ययः ॥ BhP_11.16.009 // अहं गतिर् गतिमतां कालः कलयताम् अहम् । गुनाणां चाप्य् अहं साम्यं गुणिन्य् औत्पत्तिको गुणः ॥ BhP_11.16.010 // गुणिनाम् अप्य् अहं सूत्रं महतां च महान् अहम् । सूक्ष्माणाम् अप्य् अहं जीवो दुर्जयानाम् अहं मनः ॥ BhP_11.16.011 // हिरण्यगर्भो वेदानां मन्त्राणां प्रणवस् त्रि-वृत् । अक्षराणाम् a-कारो ऽस्मि पदानि च्छन्दुसाम् अहम् ॥ BhP_11.16.012 // इन्द्रो ऽहं सर्व-देवानां वसूनाम् अस्मि हव्य-वा/ आदित्यानाम् अहं विष्णू रुद्राणां नील-लोहितः ॥ BhP_11.16.013 // ब्रह्मर्षीणां भृगुर् अहं राजर्षीणाम् अहं मनुः । देवर्षीणां नारदो ऽहं हविर्धान्य् अस्मि धेनुषु ॥ BhP_11.16.014 // सिद्धेश्वराणां कपिलः सुपर्णो ऽहं पतत्रिणाम् । प्रजापतीनां दक्षो ऽहं पितॄणाम् अहम् अर्यमा ॥ BhP_11.16.015 // मां विद्ध्य् उद्धव दैत्यानां प्रह्लादम् असुरेश्वरम् । सोमं नक्षत्रौषधीनां धनेशं यक्ष-रक्षसाम् ॥ BhP_11.16.016 // ऐरावतं गजेन्द्राणां यादसां वरुणं प्रभुम् । तपतां द्युमतां सूर्यं मनुष्याणां च भू-पतिम् ॥ BhP_11.16.017 // उच्चैःश्रवास् तुरङ्गाणां धातूनाम् अस्मि käcanam । यमः संयमतां चाहम् सर्पाणाम् अस्मि वासुकिः ॥ BhP_11.16.018 // नागेन्द्राणाम् अनन्तो ऽहं मृगेन्द्रः शृङ्गि-दंष्ट्रिणाम् । आश्रमाणाम् अहं तुर्यो वर्णानां प्रथमो ऽनघ ॥ BhP_11.16.019 // तीर्थानां स्रोतसां गङ्गा समुद्रः सरसाम् अहम् । आयुधानां धनुर् अहं त्रिपुर-घ्नो धनुष्मताम् ॥ BhP_11.16.020 // धिष्ण्यानाम् अस्म्य् अहं मेरुर् गहनानां हिमालयः । वनस्पतीनाम् अश्वत्थ ओषधीनाम् अहं यवः ॥ BhP_11.16.021 // पुरोधसां वसिष्ठो ऽहं ब्रह्मिष्ठानां बृहस्पतिः । स्कन्दो ऽहं सर्व-सेनान्याम् अग्रण्यां भगवान् अजः ॥ BhP_11.16.022 // यज्ञानां ब्रह्म-यज्ञो ऽहं व्रतानाम् अविहिंसनम् । वाय्व्-अग्न्य्-अर्काम्बु-वाग्-आत्मा शुचीनाम् अप्य् अहं शुचिः ॥ BhP_11.16.023 // योगानाम् आत्म-संरोधो मन्त्रो ऽस्मि विजिगीषताम् । आन्वीक्षिकी कौशलानां विकल्पः ख्याति-वादिनाम् ॥ BhP_11.16.024 // स्त्रीणां तु शतरूपाहं पुंसां स्वायम्भुवो मनुः । नारायणो मुनीनां च कुमारो ब्रह्मचारिणाम् ॥ BhP_11.16.025 // धर्माणाम् अस्मि सन्न्यासः क्षेमाणाम् अबहिर्-मतिः । गुह्यानां सु-नृतं मौनं मिथुनानाम् अजस् त्व् अहम् ॥ BhP_11.16.026 // संवत्सरो ऽस्म्य् अनिमिषाम् ऋतूनां मधु-माधवौ । मासानां मार्गशीर्षो ऽहं नक्षत्राणां तथाभिजित् ॥ BhP_11.16.027 // अहं युगानां च कृतं धीराणां देवलो ऽसितः । द्वैपायनो ऽस्मि व्यासानां कवीनां काव्य आत्मवान् ॥ BhP_11.16.028 // वासुदेवो भगवतां त्वं तु भागवतेष्व् अहम् । किम्पुरुषानां हनुमान् विद्याध्राणां सुदर्शनः ॥ BhP_11.16.029 // रत्नानां पद्म-रागो ऽस्मि पद्म-कोशः सु-पेशसाम् । कुशो ऽस्मि दर्भ-जातीनां गव्यम् आज्यं हविःष्व् अहम् ॥ BhP_11.16.030 // व्यवसायिनाम् अहं लक्ष्मीः कितवानां छल-ग्रहः । तितिक्षास्मि तितिक्षूणां सत्त्वं सत्त्ववताम् अहम् ॥ BhP_11.16.031 // ओजः सहो बलवतां कर्माहं विद्धि सात्वताम् । सात्वतां नव-मूर्तीनाम् आदि-मूर्तिर् अहं परा ॥ BhP_11.16.032 // विश्वावसुः पूर्वचित्तिर् गन्धर्वाप्सरसाम् अहम् । भूधराणाम् अहं स्थैर्यं गन्ध-मात्रम् अहं भुवः ॥ BhP_11.16.033 // अपां रसश् च परमस् तेजिष्ठानां विभावसुः । प्रभा सूर्येन्दु-ताराणां शब्दो ऽहं नभसः परः ॥ BhP_11.16.034 // ब्रह्मण्यानां बलिर् अहं वीराणाम् अहम् अर्जुनः । भूतानां स्थितिर् उत्पत्तिर् अहं वै प्रतिसङ्क्रमः ॥ BhP_11.16.035 // गत्य्-उक्त्य्-उत्सर्गोपादानम् आनन्द-स्पर्श-लक्षनम् । आस्वाद-श्रुत्य्-अवघ्राणम् अहं सर्वेन्द्रियेन्द्रियम् ॥ BhP_11.16.036 // पृथिवी वायुर् आकाश आपो ज्योतिर् अहं महान् । विकारः पुरुषो ऽव्यक्तं रजः सत्त्वं तमः परम् । अहम् एतत् प्रसङ्ख्यानं ज्ञानं तत्त्व-विनिश्चयः ॥ BhP_11.16.037 // मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ॥ BhP_11.16.038 // सङ्ख्यानं परमाणूनां कालेन क्रियते मया । न तथा मे विभूतीनां सृजतो ऽण्डानि कोटिशः ॥ BhP_11.16.039 // तेजः श्रीः कीर्तिर् ऐश्वर्यं ह्रीस् त्यागः सौभगं भगः । वीर्यं तितिक्षा विज्ञानं यत्र यत्र स मे ऽंशकः ॥ BhP_11.16.040 // एतास् ते कीर्तिताः सर्वाः सङ्क्षेपेण विभूतयः । मनो-विकारा एवैते यथा वाचाभिधीयते ॥ BhP_11.16.041 // वाचं यच्छ मनो यच्छ प्राणान् यच्छेद्रियाणि च । आत्मानम् आत्मना यच्छ न भूयः कल्पसे ऽध्वने ॥ BhP_11.16.042 // यो वै वाङ्-मनसी संयग् असंयच्छन् धिया यतिः । तस्य व्रतं तपो दानं स्रवत्य् आम-घटाम्बु-वत् ॥ BhP_11.16.043 // तस्माद् वचो मनः प्राणान् नियच्छेन् मत्-परायणः । मद्-भक्ति-युक्तया बुद्ध्या ततः परिसमाप्यते ॥ BhP_11.16.044 // BhP_11.17.001/0 श्री-उद्धव उवाच यस् त्वयाभिहितः पूर्वं धर्मस् त्वद्-भक्ति-लक्षणः । वर्णाशमाचारवतां सर्वेषां द्वि-पदाम् अपि ॥ BhP_11.17.001 // यथानुष्ठीयमानेन त्वयि भक्तिर् नृणां भवेत् । स्व-धर्मेणारविन्दाक्ष तन् ममाख्यातुम् अर्हसि ॥ BhP_11.17.002 // पुरा किल महा-बाहो धर्मं परमकं प्रभो । यत् तेन हंस-रूपेण ब्रह्मणे ऽभ्यात्थ माधव ॥ BhP_11.17.003 // स इदानीं सु-महता कालेनामित्र-कर्शन । न प्रायो भविता मर्त्य- लोके प्राग् अनुशासितः ॥ BhP_11.17.004 // वक्ता कर्ताविता नान्यो धर्मस्याच्युत ते भुवि । सभायाम् अपि वैरिञ्च्यां यत्र मूर्ति-धराः कलाः ॥ BhP_11.17.005 // कर्त्रावित्रा प्रवक्त्रा च भवता मधुसूदन । त्यक्ते मही-तले देव विनष्टं कः प्रवक्ष्यति ॥ BhP_11.17.006 // तत् त्वं नः सर्व-धर्म-ज्ञ धर्मस् त्वद्-भक्ति-लक्षणः । यथा यस्य विधीयेत तथा वर्णय मे प्रभो ॥ BhP_11.17.007 // BhP_11.17.008/0 श्री-शुक उवाच इत्थं स्व-भृत्य-मुख्येन पृष्टः स भगवान् हरिः । प्रीतः क्षेमाय मर्त्यानां धर्मान् आह सनातनान् ॥ BhP_11.17.008 // BhP_11.17.009/0 श्री-भगवान् उवाच धर्म्य एष तव प्रश्नो नैःश्रेयस-करो नृणाम् । वर्णाश्रमाचारवतां तम् उद्धव निबोध मे ॥ BhP_11.17.009 // आदौ कृत-युगे वर्णो नृणां हंस इति स्मृतः । कृत-कृत्याः प्रजा जात्या तस्मात् कृत-युगं विदुः ॥ BhP_11.17.010 // वेदः प्रणव एवाग्रे धर्मो ऽहं वृष-रूप-धृक् । उपासते तपो-निष्ठा हंसं मां मुक्त-किल्बिषाः ॥ BhP_11.17.011 // त्रेता-मुखे महा-भाग प्राणान् मे हृदयात् त्रयी । विद्या प्रादुरभूत् तस्या अहम् आसं त्रि-वृन् मखः ॥ BhP_11.17.012 // विप्र-क्षत्रिय-विट्-शूद्रा मुख-बाहूरु-पाद-जाः । वैराजात् पुरुषाज् जाता य आत्माचार-लक्षणाः ॥ BhP_11.17.013 // गृहाश्रमो जघनतो ब्रह्मचर्यं हृदो मम । वक्षः-स्थलाद् वने-वासः सन्न्यासः शिरसि स्थितः ॥ BhP_11.17.014 // वर्णानाम् आश्रमाणां च जन्म-भूम्य्-अनुसारिणीः । आसन् प्रकृतयो नॄनां नीचैर् नीचोत्तमोत्तमाः ॥ BhP_11.17.015 // शमो दमस् तपः शौचं सन्तोषः क्षान्तिर् आर्जवम् । मद्-भक्तिश् च दया सत्यं ब्रह्म-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.016 // तेजो बलं धृतिः शौर्यं तितिक्षौदार्यम् उद्यमः । स्थैर्यं ब्रह्मन्यम् ऐश्वर्यं क्षत्र-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.017 // आस्तिक्यं दान-निष्ठा च अदम्भो ब्रह्म-सेवनम् । अतुष्टिर् अर्थोपचयैर् वैश्य-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.018 // शुश्रूषणं द्विज-गवां देवानां चाप्य् अमायया । तत्र लब्धेन सन्तोषः शूद्र-प्रकृतयस् त्व् इमाः ॥ BhP_11.17.019 // अशौचम् अनृतं स्तेयं नास्तिक्यं शुष्क-विग्रहः । कामः क्रोधश् च तर्षश् च स भावो ऽन्त्यावसायिनाम् ॥ BhP_11.17.020 // अहिंसा सत्यम् अस्तेयम् अकाम-क्रोध-लोभता । भूत-प्रिय-हितेहा च धर्मो ऽयं सार्व-वर्णिकः ॥ BhP_11.17.021 // द्वितीयं प्राप्यानुपूर्व्याज् जन्मोपनयनं द्विजः । वसन् गुरु-कुले दान्तो ब्रह्माधीयीत चाहूतः ॥ BhP_11.17.022 // मेखलाजिन-दण्डाक्ष- ब्रह्म-सूत्र-कमण्डलून् । जटिलो ऽधौत-दद्-वासो ऽरक्त-पीठः कुशान् दधत् ॥ BhP_11.17.023 // स्नान-भोजन-होमेषु जपोच्चारे च वाग्-यतः । न च्छिन्द्यान् नख-रोमाणि कक्षोपस्थ-गतान्य् अपि ॥ BhP_11.17.024 // रेतो नावकिरेज् जातु ब्रह्म-व्रत-धरः स्वयम् । अवकीर्णे ऽवगाह्याप्सु यतासुस् त्रि-पदां जपेत् ॥ BhP_11.17.025 // अग्न्य्-अर्काचार्य-गो-विप्र- गुरु-वृद्ध-surä शुचिः । समाहित उपासीत सन्ध्ये द्वे यत-वाग् जपन् ॥ BhP_11.17.026 // आचार्यं मां विजानीयान् नावन्मन्येत कर्हिचित् । न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ BhP_11.17.027 // सायं प्रातर् उपानीय भैक्ष्यं तस्मै निवेदयेत् । यच् चान्यद् अप्य् अनुज्ञातम् उपयुञ्जीत संयतः ॥ BhP_11.17.028 // शुश्रूषमाण आचार्यं सदोपासीत नीच-वत् । यान-शय्यासन-स्थानैर् नाति-दूरे k­täjali÷ ॥ BhP_11.17.029 // एवं-वृत्तो गुरु-कुले वसेद् भोग-विवर्जितः । विद्या समाप्यते यावद् बिभ्रद् व्रतम् अखण्डितम् ॥ BhP_11.17.030 // यद्य् असौ छन्दसां लोकम् आरोक्ष्यन् ब्रह्म-विष्टपम् । गुरवे विन्यसेद् देहं स्वाध्यायार्थं बृहद्-व्रतः ॥ BhP_11.17.031 // अग्नौ गुराव् आत्मनि च सर्व-भूतेषु मां परम् । अपृथग्-धीर् उपसीत ब्रह्म-वर्चस्व्य् अकल्मषः ॥ BhP_11.17.032 // स्त्रीणां निरीक्षण-स्पर्श- संलाप-क्ष्वेलनादिकम् । प्राणिनो मिथुनी-भूतान् अगृहस्थो ऽग्रतस् त्यजेत् ॥ BhP_11.17.033 // शौचम् आचमनं स्नानं सन्ध्योपास्तिर् ममार्चनम् । तीर्थ-सेवा जपो ऽस्पृश्या- bhak«yÃsambhëya-वर्जनम् ॥ BhP_11.17.034 // सर्वाश्रम-प्रयुक्तो ऽयं नियमः कुल-नन्दन । मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-संयमः ॥ BhP_11.17.035 // एवं बृहद्-व्रत-धरो ब्राह्मणो ऽग्निर् इव ज्वलन् । मद्-भक्तस् तीव्र-तपसा दग्ध-कर्माशयो ऽमलः ॥ BhP_11.17.036 // अथानन्तरम् आवेक्ष्यन् यथा-जिज्ञासितागमः । गुरवे दक्षिणां दत्त्वा स्नायाद् गुर्व्-अनुमोदितः ॥ BhP_11.17.037 // गृहं वनं वोपविशेत् प्रव्रजेद् वा द्विजोत्तमः । आश्रमाद् आश्रमं गच्छेन् नान्यथामत्-परश् चरेत् ॥ BhP_11.17.038 // गृहार्थी सदृशीं भार्याम् उद्वहेद् अजुगुप्सिताम् । यवीयसीं तु वयसा यं स-वर्णाम् अनु क्रमात् ॥ BhP_11.17.039 // इज्याध्ययन-दानानि सर्वेषां च द्वि-जन्मनाम् । प्रतिग्रहो ऽध्यापनं च ब्राह्मणस्यैव याजनम् ॥ BhP_11.17.040 // प्रतिग्रहं मन्यमानस् तपस्-तेजो-यशो-नुदम् । अन्याभ्याम् एव जीवेत शिलैर् वा दोष-दृक् तयोः ॥ BhP_11.17.041 // ब्राह्मणस्य हि देहो ऽयं क्षुद्र-कामाय नेष्यते । कृच्छ्राय तपसे चेह प्रेत्यानन्त-सुखाय च ॥ BhP_11.17.042 // शिलोञ्छ-वृत्त्या परितुष्ट-चित्तो धर्मं महान्तं विरजं जुषाणः । मय्य् अर्पितात्मा गृह एव तिष्ठन् नाति-प्रसक्तः समुपैति शान्तिम् ॥ BhP_11.17.043 // समुद्धरन्ति ये विप्रं सीदन्तं मत्-परायणम् । तान् उद्धरिष्ये न चिराद् आपद्भ्यो नौर् इवार्णवात् ॥ BhP_11.17.044 // सर्वाः समुद्धरेद् राजा पितेव व्यसनात् प्रजाः । आत्मानम् आत्मना धीरो यथा गज-पतिर् गजान् ॥ BhP_11.17.045 // एवं-विधो नर-पतिर् विमानेनार्क-वर्चसा । विधूयेहाशुभं कृत्स्नम् इन्द्रेण सह मोदते ॥ BhP_11.17.046 // सीदन् विप्रो वणिग्-वृत्त्या पण्यैर् एवापदं तरेत् । खड्गेन वापदाक्रान्तो न श्व-वृत्त्या कथञ्चन ॥ BhP_11.17.047 // वैश्य-वृत्त्या तु राजन्यो जीवेन् मृगययापदि । चरेद् वा विप्र-रूपेण न श्व-वृत्त्या कथञ्चन ॥ BhP_11.17.048 // शूद्र-वृत्तिं भजेद् वैश्यः शूद्रः कारु-कट-क्रियाम् । कृच्छ्रान् मुक्तो न गर्ह्येण वृत्तिं लिप्सेत कर्मणा ॥ BhP_11.17.049 // वेदाध्याय-स्वधा-स्वाहा- बल्य्-अन्नाद्यैर् यथोदयम् । देवर्षि-पितृ-भूतानि मद्-रूपाण्य् अन्व्-अहं यजेत् ॥ BhP_11.17.050 // यदृच्छयोपपन्नेन शुक्लेनोपार्जितेन वा । dhanenÃpŬayan भृत्यान् न्यायेनैवाहरेत् क्रतून् ॥ BhP_11.17.051 // कुटुम्बेषु न सज्जेत न प्रमाद्येत् कुटुम्ब्य् अपि । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ BhP_11.17.052 // पुत्र-दाराप्त-बन्धूनां सङ्गमः पान्थ-सङ्गमः । अनु-देहं वियन्त्य् एते स्वप्नो निद्रानुगो यथा ॥ BhP_11.17.053 // इत्थं परिमृशन् मुक्तो गृहेष्व् अतिथि-वद् वसन् । न गृहैर् अनुबध्येत निर्ममो निरहङ्कृतः ॥ BhP_11.17.054 // कर्मभिर् गृह-मेधीयैर् इष्ट्वा माम् एव भक्तिमान् । तिष्ठेद् वनं वोपविशेत् प्रजावान् वा परिव्रजेत् ॥ BhP_11.17.055 // यस् त्व् आसक्त-मतिर् गेहे पुत्र-वित्तैषणातुरः । स्त्रैणः कृपण-धीर् mƬho ममाहम् इति बध्यते ॥ BhP_11.17.056 // अहो मे पितरौ वृद्धौ भार्या बालात्मजात्मजाः । अनाथा माम् ऋते दीनाः कथं जीवन्ति दुःखिताः ॥ BhP_11.17.057 // एवं गृहाशयाक्षिप्त- हृदयो mƬha-धीर् अयम् । अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः ॥ BhP_11.17.058 // BhP_11.18.001/0 श्री-भगवान् उवाच वनं विविक्षुः पुत्रेषु भार्यां न्यस्य सहैव वा । वन एव वसेच् छान्तस् तृतीयं भागम् आयुषः ॥ BhP_11.18.001 // कन्द-मूल-फलैर् वन्यैर् मेध्यैर् वृत्तिं प्रकल्पयेत् । वसीत वल्कलं वासस् तृण-पर्णाजिनानि वा ॥ BhP_11.18.002 // केश-रोम-नख-श्मश्रु- मलानि बिभृयाद् दतः । न धावेद् अप्सु मज्जेत त्रि कालं स्थण्डिले-शयः ॥ BhP_11.18.003 // ग्रीष्मे तप्येत पञ्चाग्नीन् वर्षास्व् आसार-षाड् जले । आकण्थ-मग्नः शिशिर एवं वृत्तस् तपश् चरेत् ॥ BhP_11.18.004 // अग्नि-पक्वं समश्नीयात् काल-पक्वम् अथापि वा । उलूखलाश्म-कुट्टो वा दन्तोलूखल एव वा ॥ BhP_11.18.005 // स्वयं सञ्चिनुयात् सर्वम् आत्मनो वृत्ति-कारणम् । देश-काल-बलाभिज्ञो नाददीतान्यदाहृतम् ॥ BhP_11.18.006 // वन्यैश् चरु-पुरोडाशैर् निर्वपेत् काल-चोदितान् । न तु श्रौतेन पशुना मां यजेत वनाश्रमी ॥ BhP_11.18.007 // अग्निहोत्रं च दर्शश् च पौर्णमासश् च पूर्व-वत् । चातुर्मास्यानि च मुनेर् आम्नातानि च नैगमैः ॥ BhP_11.18.008 // एवं चीर्णेन तपसा मुनिर् धमनि-सन्ततः । मां तपो-मयम् आराध्य ऋषि-लोकाद् उपैति माम् ॥ BhP_11.18.009 // यस् त्व् एतत् कृच्छ्रतश् चीर्णं तपो निःश्रेयसं महत् । कामायाल्पीयसे युञ्ज्याद् बालिशः को ऽपरस् ततः ॥ BhP_11.18.010 // यदासौ नियमे ऽकल्पो जरया जात-वेपथुः । आत्मन्य् अग्नीन् समारोप्य मच्-चित्तो ऽग्निं समाविशेत् ॥ BhP_11.18.011 // यदा कर्म-विपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत् ततः ॥ BhP_11.18.012 // इष्ट्वा यथोपदेशं मां दत्त्वा सर्व-स्वम् ऋत्विजे । अग्नीन् स्व-प्राण आवेश्य निरपेक्षः परिव्रजेत् ॥ BhP_11.18.013 // विप्रस्य वै सन्न्यसतो देवा दारादि-रूपिणः । विघ्नान् कुर्वन्त्य् अयं ह्य् अस्मान् आक्रम्य समियात् परम् ॥ BhP_11.18.014 // बिभृयाच् चेन् मुनिर् वासः कौपीनाच्छादनं परम् । त्यक्तं न दण्ड-पात्राभ्याम् अन्यत् किञ्चिद् अनापदि ॥ BhP_11.18.015 // दृष्टि-पूतं न्यसेत् पादं वस्त्र-पूतं पिबेज् जलम् । सत्य-पूतां वदेद् वाचं मनः-पूतं समाचरेत् ॥ BhP_11.18.016 // मौनानीहानिलायामा दण्डा वाग्-देह-चेतसाम् । न ह्य् एते यस्य सन्त्य् अङ्ग वेणुभिर् न भवेद् यतिः ॥ BhP_11.18.017 // भिक्षां चतुर्षु वर्णेषु विगर्ह्यान् वर्जयंश् चरेत् । सप्तागारान् असङ्कॢप्तांस् तुष्येल् लब्धेन तावता ॥ BhP_11.18.018 // बहिर् जलाशयं गत्वा तत्रोपस्पृश्य वाग्-यतः । विभज्य पावितं शेषं भुञ्जीताशेषम् आहृतम् ॥ BhP_11.18.019 // एकश् चरेन् महीम् एतां निःसङ्गः संयतेन्द्रियः । आत्म-krŬa आत्म-रत आत्म-वान् सम-दर्शनः ॥ BhP_11.18.020 // विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः । आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ BhP_11.18.021 // अन्वीक्षेतात्मनो बन्धं मोक्षं च ज्ञान-निष्ठया । बन्ध इन्द्रिय-विक्षेपो मोक्ष एषां च संयमः ॥ BhP_11.18.022 // तस्मान् नियम्य षड्-वर्गं मद्-भावेन चरेन् मुनिः । विरक्तः क्षुद्र-कामेभ्यो लब्ध्वात्मनि सुखं महत् ॥ BhP_11.18.023 // पुर-ग्राम-व्रजान् सार्थान् भिक्षार्थं प्रविशंश् चरेत् । पुण्य-देश-सरिच्-छैल- वनाश्रम-वतीं महीम् ॥ BhP_11.18.024 // वानप्रस्थाश्रम-पदेष्व् अभीक्ष्णं भैक्ष्यम् आचरेत् । संसिध्यत्य् आश्व् असम्मोहः शुद्ध-सत्त्वः शिलान्धसा ॥ BhP_11.18.025 // नैतद् वस्तुतया पश्येद् दृश्यमानं विनश्यति । असक्त-चित्तो विरमेद् इहामुत्र-चिकीर्षितात् ॥ BhP_11.18.026 // यद् एतद् आत्मनि जगन् मनो-वाक्-प्राण-संहतम् । सर्वं मायेति तर्केण स्व-स्थस् त्यक्त्वा न तत् स्मरेत् ॥ BhP_11.18.027 // ज्ञान-निष्ठो विरक्तो वा मद्-भक्तो वानपेक्षकः । स-लिङ्गान् आश्रमांस् त्यक्त्वा चरेद् अविधि-गोचरः ॥ BhP_11.18.028 // बुधो बालक-वत् krŬet कुशलो जड-vac caret । vaded unmatta-vad विद्वान् गो-चर्यां नैगमश् चरेत् ॥ BhP_11.18.029 // वेद-वाद-रतो न स्यान् न pëaï¬Å न हैतुकः । शुष्क-वाद-विवादे न कञ्चित् पक्षं समाश्रयेत् ॥ BhP_11.18.030 // नोद्विजेत जनाद् धीरो जनं चोद्वेजयेन् न तु । अति-वादांस् तितिक्षेत नावमन्येत कञ्चन । देहम् उद्दिश्य पशु-वद् वैरं कुर्यान् न केनचित् ॥ BhP_11.18.031 // एक एव परो ह्य् आत्मा भूतेष्व् आत्मन्य् अवस्थितः । यथेन्दुर् उद-पात्रेषु भूतान्य् एकात्मकानि च ॥ BhP_11.18.032 // अलब्ध्वा न विषीदेत काले काले ऽशनं क्वचित् । लब्ध्वा न हृष्येद् धृतिमान् उभयं दैव-तन्त्रितम् ॥ BhP_11.18.033 // आहारार्थं समीहेत युक्तं तत्-प्राण-धारणम् । तत्त्वं विमृश्यते तेन तद् विज्ञाय विमुच्यते ॥ BhP_11.18.034 // यदृच्छयोपपन्नान्नम् अद्याच् छ्रेष्ठम् उतापरम् । तथा वासस् तथा शय्यां प्राप्तं प्राप्तं भजेन् मुनिः ॥ BhP_11.18.035 // शौचम् आचमनं स्नानं न तु चोदनया चरेत् । अन्यांश् च niyamä ज्ञानी यथाहं लीलयेश्वरः ॥ BhP_11.18.036 // न हि तस्य विकल्पाख्या या च मद्-वीक्षया हता । Ã-देहान्तात् क्वचित् ख्यातिस् ततः सम्पद्यते मया ॥ BhP_11.18.037 // दुःखोदर्केषु कामेषु जात-निर्वेद आत्मवान् । अज्ज्ञासित-मद्-धर्मो मुनिं गुरुम् उपव्रजेत् ॥ BhP_11.18.038 // तावत् परिचरेद् भक्तः श्रद्धावान् अनसूयकः । यावद् ब्रह्म विजानीयान् माम् एव गुरुम् आदृतः ॥ BhP_11.18.039 // यस् त्व् असंयत-षड्-वर्गः प्रचण्डेन्द्रिय-सारथिः । ज्ञान-वैराग्य-रहितस् त्रि-दण्डम् उपजीवति ॥ BhP_11.18.040 // सुरान् आत्मानम् आत्म-स्थं निह्नुते मां च धर्म-हा । अविपक्व-कषायो ऽस्माद् अमुष्माच् च विहीयते ॥ BhP_11.18.041 // भिक्षोर् धर्मः शमो ऽहिंसा तप ईक्षा वनौकसः । गृहिणो भूत-रक्षेज्या द्विजस्याचार्य-सेवनम् ॥ BhP_11.18.042 // ब्रह्मचर्यं तपः शौचं सन्तोषो भूत-सौहृदम् । गृहस्थस्याप्य् ऋतौ गन्तुः सर्वेषां मद्-उपासनम् ॥ BhP_11.18.043 // इति मां यः स्व-धर्मेण भजेन् नित्यम् अनन्य-भाक् । सर्व-भूतेषु मद्-भावो मद्-भक्तिं विन्दते दृढाम् ॥ BhP_11.18.044 // भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् । सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ BhP_11.18.045 // इति स्व-धर्म-निर्णिक्त- सत्त्वो निर्ज्ञात-मद्-गतिः । ज्ञान-विज्ञान-सम्पन्नो न चिरात् समुपैति माम् ॥ BhP_11.18.046 // वर्णाश्रमवतां धर्म एष आचार-लक्षणः । स एव मद्-भक्ति-युतो निःश्रेयस-करः परः ॥ BhP_11.18.047 // एतत् ते ऽभिहितं साधो भवान् पृच्छति यच् च माम् । यथा स्व-धर्म-संयुक्तो भक्तो मां समियात् परम् ॥ BhP_11.18.048 // BhP_11.19.001/0 श्री-भगवान् उवाच यो विद्या-श्रुत-सम्पन्नः आत्मवान् नानुमानिकः । मया-मात्रम् इदं ज्ञात्वा ज्ञानं च मयि सन्न्यसेत् ॥ BhP_11.19.001 // ज्ञानिनस् त्व् अहम् एवेष्टः स्वार्थो हेतुश् च सम्मतः । स्वर्गश् चैवापवर्गश् च नान्यो ऽर्थो मद्-ऋते प्रियः ॥ BhP_11.19.002 // ज्ञान-विज्ञान-संसिद्धाः पदं श्रेष्ठं विदुर् मम । ज्ञानी प्रियतमो ऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ BhP_11.19.003 // तपस् तीर्थं जपो दानं पवित्राणीतराणि च । नालं कुर्वन्ति तां सिद्धिं या ज्ञान-कलया कृता ॥ BhP_11.19.004 // तस्माज् ज्ञानेन सहितं ज्ञात्वा स्वात्मानम् उद्धव । ज्ञान-विज्ञान-सम्पन्नो भज मां भक्ति-भावतः ॥ BhP_11.19.005 // ज्ञान-विज्ञान-यज्ञेन माम् इष्ट्वात्मानम् आत्मनि । सर्व-यज्ञ-पतिं मां वै संसिद्धिं मुनयो ऽगमन् ॥ BhP_11.19.006 // त्वय्य् उद्धवाश्रयति यस् त्रि-विधो विकारो $ मायान्तरापतति नाद्य्-अपवर्गयोर् यत् & जन्मादयो ऽस्य यद् अमी तव तस्य किं स्युर् % आद्य्-अन्तयोर् यद् असतो ऽस्ति तद् एव मध्ये ॥ BhP_11.19.007 //* BhP_11.19.008/0 श्री-उद्धव उवाच ज्ञानं विशुद्धं विपुलं यथैतद् वैराग्य-विज्ञान-युतं पुराणम् । आख्याहि विश्वेश्वर विश्व-मूर्ते त्वद्-भक्ति-योगं च महद्-विमृग्यम् ॥ BhP_11.19.008 // ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ BhP_11.19.009 // दष्टं जनं सम्पतितं बिले ऽस्मिन् कालाहिना क्षुद्र-सुखोरु-तर्षम् । समुद्धरैनं कृपयापवर्ग्यैर् वचोभिर् आसिञ्च महानुभाव ॥ BhP_11.19.010 // BhP_11.19.011/0 श्री-भगवान् उवाच इत्थम् एतत् पुरा राजा भीष्मं धर्म-भृतां वरम् । अजात-शत्रुः पप्रच्छ सर्वेषां नो ऽनुशृण्वताम् ॥ BhP_11.19.011 // निवृत्ते भारते युद्धे सुहृन्-निधन-विह्वलः । श्रुत्वा धर्मान् बहून् पश्चान् मोक्ष-धर्मान् अपृच्छत ॥ BhP_11.19.012 // तान् अहं ते ऽभिधास्यामि देव-व्रत-मखाच् छ्रुतान् । ज्ञान-वैराग्य-विज्ञान- श्रद्धा-भक्त्य्-उपबृंहितान् ॥ BhP_11.19.013 // नवैकादश पञ्च त्रीन् भावान् भूतेषु येन वै । ईक्षेताथाइकम् अप्य् एषु तज् ज्ञानं मम निश्चितम् ॥ BhP_11.19.014 // एतद् एव हि विज्ञानं न तथैकेन येन यत् । स्थित्य्-उत्पत्त्य्-अप्ययान् पश्येद् भावानां त्रि-गुणात्मनाम् ॥ BhP_11.19.015 // आदाव् अन्ते च मध्ये च सृज्यात् सृज्यं यद् अन्वियात् । पुनस् तत्-प्रतिसङ्क्रामे यच् छिष्येत तद् एव सत् ॥ BhP_11.19.016 // श्रुतिः प्रत्यक्षम् ऐतिह्यम् अनुमानं चतुष्टयम् । प्रमाणेष्व् अनवस्थानाद् विकल्पात् स विरज्यते ॥ BhP_11.19.017 // कर्मणां परिणामित्वाद् Ã-विरिञ्च्याद् अमङ्गलम् । विपश्चिन् नश्वरं पश्येद् अदृष्टम् अपि दृष्ट-वत् ॥ BhP_11.19.018 // भक्ति-योगः पुरैवोक्तः प्रीयमाणाय ते ऽनघ । पुनश् च कथयिष्यामि मद्-भक्तेः कारणं परं ॥ BhP_11.19.019 // श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ BhP_11.19.020 // आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥ BhP_11.19.021 // मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् । मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥ BhP_11.19.022 // मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ BhP_11.19.023 // एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् । मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते ॥ BhP_11.19.024 // यदात्मन्य् अर्पितं चित्तं शान्तं सत्त्वोपबृंहितम् । धर्मं ज्ञानं स वैराग्यम् ऐश्वर्यं चाभिपद्यते ॥ BhP_11.19.025 // यद् अर्पितं तद् विकल्पे इन्द्रियैः परिधावति । रजस्-वलं चासन्-निष्ठं चित्तं विद्धि विपर्ययम् ॥ BhP_11.19.026 // धर्मो मद्-भक्ति-कृत् प्रोक्तो ज्ञानं चैकात्म्य-दर्शनम् । गुणेस्व् असङ्गो वैराग्यम् ऐश्वर्यं चाणिमादयः ॥ BhP_11.19.027 // श्री-उद्धव उवाच यमः कति-विधः प्रोक्तो । नियमो वारि-कर्षण कः शमः को दमः कृष्ण ॥ BhP_11.19.028 // का तितिक्षा धृतिः प्रभो किं दानं किं तपः शौर्यं । किम् सत्यम् ऋतम् उच्यते कस् त्यागः किं धनं चेष्टं ॥ BhP_11.19.029 // को यज्ञः का च दक्षिणा पुंसः किं स्विद् बलं श्रीमन् । भगो लाभश् च केशव का विद्या ह्रीः परा का श्रीः ॥ BhP_11.19.030 // किं सुखं दुःखम् एव च कः पण्डितः कश् च मूर्खः । कः पन्था उत्पथश् च कः कः स्वर्गो नरकः कः स्वित् ॥ BhP_11.19.031 // को बन्धुर् उत किं गृहम् क ìhya÷ को दरिद्रो वा । कृपणः कः क ईश्वरः एतान् प्रश्नान् मम ब्रूहि । विपरीतांश् च सत्-पते श्री-भगवान् उवाच ॥ BhP_11.19.032 // अहिंसा सत्यम् अस्तेयम् असङ्गो ह्रीर् असञ्चयः । आस्तिक्यं ब्रह्मचर्यं च मौनं स्थैर्यं क्षमाभयम् ॥ BhP_11.19.033 // शौचं जपस् तपो होमः श्रद्धातिथ्यं मद्-अर्चनम् । तीर्थाटनं परार्थेहा तुष्टिर् आचार्य-सेवनम् ॥ BhP_11.19.034 // एते यमाः स-नियमा उभयोर् द्वादश स्मृताः । पुंसाम् उपासितास् तात यथा-कामं दुहन्ति हि ॥ BhP_11.19.035 // शमो मन्-निष्ठता बुद्धेर् दम इन्द्रिय-संयमः । तितिक्षा दुःख-सम्मर्षो जिह्वोपस्थ-जयो धृतिः ॥ BhP_11.19.036 // दण्ड-न्यासः परं दानं काम-त्यागस् तपः स्मृतम् । स्वभाव-विजयः शौर्यं सत्यं च सम-दर्शनम् ॥ BhP_11.19.037 // अन्यच् च सुनृता वाणी कविभिः परिकीर्तिता । कर्मस्व् असङ्गमः शौचं त्यागः सन्न्यास उच्यते ॥ BhP_11.19.038 // धर्म इष्टं धनं नॄणां यज्ञो ऽहं भगवत्तमः । दक्षिणा ज्ञान-सन्देशः प्राणायामः परं बलम् ॥ BhP_11.19.039 // भगो म ऐश्वरो भावो लाभो मद्-भक्तिर् उत्तमः । विद्यात्मनि भिदा-बाधो जुगुप्सा ह्रीर् अकर्मसु ॥ BhP_11.19.040 // श्रीर् गुणा नैरपेक्ष्याद्याः सुखं दुःख-सुखात्ययः । दुःखं काम-सुखापेक्षा पण्डितो बन्ध-मोक्ष-वित् ॥ BhP_11.19.041 // मूर्खो देहाद्य्-अहं-बुद्धिः पन्था मन्-निगमः स्मृतः । उत्पथश् चित्त-विक्षेपः स्वर्गः सत्त्व-गुणोदयः ॥ BhP_11.19.042 // नरकस् तम-उन्नाहो बन्धुर् गुरुर् अहं सखे । गृहं शरीरं मानुष्यं guïìhyo ह्य् ìhya उच्यते ॥ BhP_11.19.043 // दरिद्रो यस् त्व् असन्तुष्टः कृपणो यो ऽजितेन्द्रियः । गुणेष्व् असक्त-धीर् ईशो गुण-सङ्गो विपर्ययः ॥ BhP_11.19.044 // एत उद्धव ते प्रश्नाः सर्वे साधु निरूपिताः । किं वर्णितेन बहुना लक्षणं गुण-दोषयोः । गुण-दोष-दृशिर् दोषो गुणस् तूभय-वर्जितः ॥ BhP_11.19.045 // BhP_11.20.001/0 श्री-उद्धव उवाच विधिश् च प्रतिषेधश् च निगमो हीश्वरस्य ते । अवेक्षते ऽरविण्डाक्ष गुणं दोषं च कर्मणाम् ॥ BhP_11.20.001 // वर्णाश्रम-विकल्पं च प्रतिलोमानुलोमजम् । द्रव्य-देश-वयः-कालान् स्वर्गं नरकम् एव च ॥ BhP_11.20.002 // गुण-दोष-भिदा-दृष्टिम् अन्तरेण वचस् तव । निःश्रेयसं कथं नॄणां निषेध-विधि-लक्षणम् ॥ BhP_11.20.003 // पितृ-देव-मनुष्यानां वेदश् चक्षुस् तवेश्वर । श्रेयस् त्व् अनुपलब्धे ऽर्थे साध्य-साधनयोर् अपि ॥ BhP_11.20.004 // गुण-दोष-भिदा-दृष्टिर् निगमात् ते न हि स्वतः । निगमेनापवादश् च भिदाया इति ह भ्रमः ॥ BhP_11.20.005 // BhP_11.20.006/0 श्री-भगवान् उवाच योगास् त्रयो मया प्रोक्ता नॄणां श्रेयो-विधित्सया । ज्ञानं कर्म च भक्तिश् च नोपायो ऽन्यो ऽस्ति कुत्रचित् ॥ BhP_11.20.006 // निर्विण्णानां ज्ञान-योगो न्यासिनाम् इह कर्मसु । तेष्व् अनिर्विण्ण-चित्तानां कर्म-योगस् तु कामिनाम् ॥ BhP_11.20.007 // यदृच्छया मत्-कथादौ जात-श्रद्धस् तु यः पुमान् । न निर्विण्णो नाति-सक्तो भक्ति-योगो ऽस्य सिद्धि-दः ॥ BhP_11.20.008 // तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ BhP_11.20.009 // स्व-धर्म-स्थो यजन् यज्ञैर् अनाशीः-काम उद्धव । न याति स्वर्ग-नरकौ यद्य् अन्यन् न समाचरेत् ॥ BhP_11.20.010 // अस्मिंल् लोके वर्तमानः स्व-धर्म-स्थो ऽनघः शुचिः । ज्ञानं विशुद्धम् आप्नोति मद्-भक्तिं वा यदृच्छया ॥ BhP_11.20.011 // स्वर्गिणो ऽप्य् एतम् इच्छन्ति लोकं निरयिणस् तथा । साधकं ज्ञान-भक्तिभ्याम् उभयं तद्-असाधकम् ॥ BhP_11.20.012 // न नरः स्वर्-गतिं काङ्क्षेन् नारकीं वा विचक्षणः । नेमं लोकं च काङ्क्षेत देहावेशात् प्रमाद्यति ॥ BhP_11.20.013 // एतद् विद्वान् पुरा मृत्योर् अभवाय घटेत सः । अप्रमत्त इदं ज्ञात्वा मर्त्यम् अप्य् अर्थ-सिद्धि-दम् ॥ BhP_11.20.014 // छिद्यमानं यमैर् एतैः कृत-nŬaæ वनस्पतिम् । खगः स्व-केतम् उत्सृज्य क्षेमं याति ह्य् अलम्पटः ॥ BhP_11.20.015 // अहो-रात्रैश् छिद्यमानं बुद्ध्वायुर् भय-वेपथुः । मुक्त-सङ्गः परं बुद्ध्वा निरीह उपशाम्यति ॥ BhP_11.20.016 // नृ-देहम् आद्यं सु-लभं सु-दुर्लभं $ प्लवं सु-कल्पं गुरु-कर्णधारम् & मयानुकूलेन नभस्वतेरितं % पुमान् भवाब्धिं न तरेत् स आत्म-हा ॥ BhP_11.20.017 //* यदारम्भेषु निर्विण्णो विरक्तः संयतेन्द्रियः । अभ्यासेनात्मनो योगी धारयेद् अचलं मनः ॥ BhP_11.20.018 // धार्यमाणं मनो यर्हि भ्राम्यद् अश्व् अनवस्थितम् । अतन्द्रितो ऽनुरोधेन मार्गेणात्म-वशं नयेत् ॥ BhP_11.20.019 // मनो-गतिं न विसृजेज् जित-प्राणो जितेन्द्रियः । सत्त्व-सम्पन्नया बुद्ध्या मन आत्म-वशं नयेत् ॥ BhP_11.20.020 // एष वै परमो योगो मनसः सङ्ग्रहः स्मृतः । हृदय-ज्ञत्वम् अन्विच्छन् दम्यस्येवार्वतो मुहुः ॥ BhP_11.20.021 // साङ्ख्येन सर्व-भावानां प्रतिलोमानुलोमतः । भवाप्ययाव् अनुध्यायेन् मनो यावत् प्रसीदति ॥ BhP_11.20.022 // निर्विण्णस्य विरक्तस्य पुरुषस्योक्त-वेदिनः । मनस् त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥ BhP_11.20.023 // यमादिभिर् योग-पथैर् आन्वीक्षिक्या च विद्यया । ममार्चोपासनाभिर् वा नान्यैर् योग्यं स्मरेन् मनः ॥ BhP_11.20.024 // यदि कुर्यात् प्रमादेन योगी कर्म विगर्हितम् । योगेनैव दहेद् अंहो नान्यत् तत्र कदाचन ॥ BhP_11.20.025 // स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । कर्मणां जात्य्-अशुद्धानाम् अनेन नियमः कृतः । गुण-दोष-विधानेन सङ्गानां त्याजनेच्छया ॥ BhP_11.20.026 // जात-श्रद्धो मत्-कथासु निर्विण्णः सर्व-कर्मसु । वेद दुःखात्मकान् कामान् परित्यागे ऽप्य् अनीश्वरः ॥ BhP_11.20.027 // ततो भजेत मां प्रीतः श्रद्धालुर् दृढ-निश्चयः । जुषमाणश् च तान् कामान् दुःखोदर्कांश् च गर्हयन् ॥ BhP_11.20.028 // प्रोक्तेन भक्ति-योगेन भजतो मासकृन् मुनेः । कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ BhP_11.20.029 // भिद्यते हृदय-ग्रन्थिश् छिद्यन्ते सर्व-संशयाः । क्षीयन्ते चास्य कर्माणि मयि दृष्टे ऽखिलात्मनि ॥ BhP_11.20.030 // तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ BhP_11.20.031 // यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दान-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ BhP_11.20.032 // सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि vächati ॥ BhP_11.20.033 // न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । vächanty अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ BhP_11.20.034 // नैरपेक्ष्यं परं प्राहुर् निःश्रेयसम् अनल्पकम् । तस्मान् निराशिषो भक्तिर् निरपेक्षस्य मे भवेत् ॥ BhP_11.20.035 // न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ BhP_11.20.036 // एवम् एतान् मया दिष्टान् अनुतिष्ठन्ति मे पथः । क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ BhP_11.20.037 // BhP_11.21.001/0 श्री-भगवान् उवाच य एतान् मत्-पथो हित्वा भक्ति-ज्ञान-क्रियात्मकान् । क्षुद्रान् कामांश् चलैः प्राणैर् जुषन्तः संसरन्ति ते ॥ BhP_11.21.001 // स्वे स्वे ऽधिकारे या निष्ठा स गुणः परिकीर्तितः । विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ BhP_11.21.002 // शुद्ध्य्-अशुद्धी विधीयेते समानेष्व् अपि वस्तुषु । द्रव्यस्य विचिकित्सार्थं गुण-दोषौ शुभाशुभौ ॥ BhP_11.21.003 // धर्मार्थं व्यवहारार्थं यात्रार्थम् इति चानघ । दर्शितो ऽयं मयाचारो धर्मम् उद्वहतां धुरम् ॥ BhP_11.21.004 // भूम्य्-अम्ब्व्-अग्न्य्-अनिलाकाशा भूतानां पञ्च-धातवः । Ã-ब्रह्म-स्थावरादीनां शारीरा आत्म-संयुताः ॥ BhP_11.21.005 // वेदेन नाम-रूपाणि विषमाणि समेष्व् अपि । धातुषूद्धव कल्प्यन्त एतेषां स्वार्थ-सिद्धये ॥ BhP_11.21.006 // देश-कालादि-भावानां वस्तूनां मम सत्तम । गुण-दोषौ विधीयेते नियमार्थं हि कर्मणाम् ॥ BhP_11.21.007 // अकृष्ण-सारो देशानाम् अब्रह्मण्यो ऽसुचिर् भवेत् । कृष्ण-सारो ऽप्य् असौवीर- कीकटासंस्कृतेरिणम् ॥ BhP_11.21.008 // कर्मण्यो गुणवान् कालो द्रव्यतः स्वत एव वा । यतो निवर्तते कर्म स दोषो ऽकर्मकः स्मृतः ॥ BhP_11.21.009 // द्रव्यस्य शुद्ध्य्-अशुद्धी च द्रव्येण वचनेन च । संस्कारेणाथ कालेन महत्वाल्पतयाथ वा ॥ BhP_11.21.010 // शक्त्याशक्त्याथ वा बुद्ध्या समृद्ध्या च यद् आत्मने । अघं कुर्वन्ति हि यथा देशावस्थानुसारतः ॥ BhP_11.21.011 // धान्य-दार्व्-अस्थि-तन्तूनां रस-तैजस-चर्मणाम् । काल-वाय्व्-अग्नि-मृत्-तोयैः पार्थिवानां युतायुतैः ॥ BhP_11.21.012 // अमेध्य-लिप्तं यद् येन गन्ध-लेपं व्यपोहति । भजते प्रकृतिं तस्य तच् छौचं तावद् इष्यते ॥ BhP_11.21.013 // स्नान-दान-तपो-'वस्था- वीर्य-संस्कार-कर्मभिः । मत्-स्मृत्या चात्मनः शौचं शुद्धः कर्माचरेद् द्विजः ॥ BhP_11.21.014 // मन्त्रस्य च परिज्ञानं कर्म-शुद्धिर् मद्-अर्पणम् । धर्मः सम्पद्यते षड्भिर् अधर्मस् तु विपर्ययः ॥ BhP_11.21.015 // क्वचिद् गुणो ऽपि दोषः स्याद् दोषो ऽपि विधिना गुणः । गुण-दोषार्थ-नियमस् तद्-भिदाम् एव बाधते ॥ BhP_11.21.016 // समान-कर्माचरणं पतितानां न पातकम् । औत्पत्तिको गुणः सङ्गो न शयानः पतत्य् अधः ॥ BhP_11.21.017 // यतो यतो निवर्तेत विमुच्येत ततस् ततः । एष धर्मो नृणां क्षेमः शोक-मोह-भयापहः ॥ BhP_11.21.018 // विषयेषु गुणाध्यासात् पुंसः सङ्गस् ततो भवेत् । सङ्गात् तत्र भवेत् कामः कामाद् एव कलिर् नृणाम् ॥ BhP_11.21.019 // कलेर् दुर्विषहः क्रोधस् तमस् तम् अनुवर्तते । तमसा ग्रस्यते पुंसश् चेतना व्यापिनी द्रुतम् ॥ BhP_11.21.020 // तया विरहितः साधो जन्तुः शून्याय कल्पते । ततो ऽस्य स्वार्थ-विभ्रंशो मूर्च्छितस्य मृतस्य च ॥ BhP_11.21.021 // विषयाभिनिवेशेन नात्मानं वेद नापरम् । वृक्ष जीविकया जीवन् व्यर्थं भस्त्रेव यः श्वसन् ॥ BhP_11.21.022 // फल-श्रुतिर् इयं नॄणां न श्रेयो रोचनं परम् । श्रेयो-विवक्षया प्रोक्तं यथा भैषज्य-रोचनम् ॥ BhP_11.21.023 // उत्पत्त्यैव हि कामेषु प्राणेषु स्व-जनेषु च । आसक्त-मनसो मर्त्या आत्मनो ऽनर्थ-हेतुषु ॥ BhP_11.21.024 // नतान् अविदुषः स्वार्थं भ्राम्यतो वृजिनाध्वनि । कथं युञ्ज्यात् पुनस् तेषु तांस् तमो विशतो बुधः ॥ BhP_11.21.025 // एवं व्यवसितं केचिद् अविज्ञाय कुबुद्धयः । फल-श्रुतिं कुसुमितां न वेद-ज्ञा वदन्ति हि ॥ BhP_11.21.026 // कामिनः कृपणा लुब्धाः पुष्पेषु फल-बुद्धयः । अग्नि-मुग्धा धूम-तान्ताः स्वं लोकं न विदन्ति ते ॥ BhP_11.21.027 // न ते माम् अङ्ग जानन्ति हृदि-स्थं य इदं यतः । उक्थ-शस्त्रा ह्य् असु-तृपो यथा नीहार-चक्षुषः ॥ BhP_11.21.028 // ते मे मतम् अविज्ञाय परोक्षं विषयात्मकाः । हिंसायां यदि रागः स्याद् यज्ञ एव न चोदना ॥ BhP_11.21.029 // हिंसा-विहारा ह्य् आलब्धैः पशुभिः स्व-सुखेच्छया । यजन्ते देवता यज्ञैः पितृ-भूत-पतीन् खलाः ॥ BhP_11.21.030 // स्वप्नोपमम् अमुं लोकम् असन्तं श्रवण-प्रियम् । आशिषो हृदि सङ्कल्प्य त्यजन्त्य् अर्थान् यथा वणिक् ॥ BhP_11.21.031 // रजः-सत्त्व-तमो-निष्ठा रजः-सत्त्व-तमो-जुषः । उपासत इन्द्र-मुख्यान् देवादीन् न यथैव माम् ॥ BhP_11.21.032 // इष्ट्वेह देवता यज्ञैर् गत्वा रंस्यामहे दिवि । तस्यान्त इह भूयास्म महा-शाला महा-कुलाः ॥ BhP_11.21.033 // एवं पुष्पितया वाचा व्याक्षिप्त-मनसां नृणाम् । मानिनां चाति-लुब्धानां मद्-वार्तापि न रोचते ॥ BhP_11.21.034 // वेदा ब्रह्मात्म-विषयास् त्रि-काण्ड-विषया इमे । परोक्ष-वादा ऋषयः परोक्षं मम च प्रियम् ॥ BhP_11.21.035 // शब्द-ब्रह्म सु-दुर्बोधं प्राणेन्द्रिय-मनो-मयम् । अनन्त-पारं गम्भीरं दुर्विगाह्यं समुद्र-वत् ॥ BhP_11.21.036 // मयोपबृंहितं भूम्ना ब्रह्मणानन्त-शक्तिना । भूतेषु घोष-रूपेण विसेषूर्णेव लक्ष्यते ॥ BhP_11.21.037 // यथोर्णनाभिर् हृदयाद् ऊर्णाम् उद्वमते मुखात् । आकाशाद् घोषवान् प्राणो मनसा स्पर्श-रूपिणा ॥ BhP_11.21.038 // छन्दो-मयो ऽमृत-मयः सहस्र-पदवीं प्रभुः । ओंकाराद् व्यञ्जित-स्पर्श- स्वरोष्मान्तस्थ-भूषिताम् ॥ BhP_11.21.039 // विचित्र-bhëÃ-विततां छन्दोभिश् चतुर्-उत्तरैः । अनन्त-पारां बृहतीं सृजत्य् आक्षिपते स्वयम् ॥ BhP_11.21.040 // गायत्र्य् उष्णिग् अनुष्टुप् च बृहती पङ्क्तिर् एव च । त्रिष्टुब् जगत्य् अतिच्छन्दो ह्य् अत्यष्ट्य्-अतिजगद्-विरा॥ BhP_11.21.041 // किं विधत्ते किम् आचष्टे किम् अनूद्य विकल्पयेत् । इत्य् अस्या हृदयं लोके नान्यो मद् वेद कश्चन ॥ BhP_11.21.042 // मां विधत्ते ऽभिधत्ते मां विकल्प्यापोह्यते त्व् अहम् । एतावान् सर्व-वेदार्थः शब्द आस्थाय मां भिदाम् । माया-मात्रम् अनूद्यान्ते प्रतिषिध्य प्रसीदति ॥ BhP_11.21.043 // BhP_11.22.001/0 श्री-उद्धव उवाच कति तत्त्वानि विश्वेश सङ्ख्यातान्य् ऋषिभिः प्रभो । नवैकादश पञ्च त्रीण्य् आत्थ त्वम् इह शुश्रुम ॥ BhP_11.22.001 // केचित् षड्-विंशतिं प्राहुर् अपरे पञ्च-विंशतिं । सप्तैके नव ष केचिच् चत्वार्य् एकादशापरे । केचित् सप्तदश प्राहुः षोडशैके त्रयोदश ॥ BhP_11.22.002 // एतावत्त्वं हि सङ्ख्यानाम् ऋषयो यद्-विवक्षया । गायन्ति पृथग् आयुष्मन्न् इदं नो वक्तुम् अर्हसि ॥ BhP_11.22.003 // BhP_11.22.004/0 श्री-भगवान् उवाच युक्तं च सन्ति सर्वत्र bhëante ब्राह्मणा यथा । मायां मदीयाम् उद्गृह्य वदतां किं नु दुर्घटम् ॥ BhP_11.22.004 // नैतद् एवं यथात्थ त्वं यद् अहं वच्मि तत् तथा । एवं विवदतां हेतुं शक्तयो मे दुरत्ययाः ॥ BhP_11.22.005 // यासां व्यतिकराद् आसीद् विकल्पो वदतां पदम् । प्राप्ते शम-दमे ऽप्येति वादस् तम् अनु शाम्यति ॥ BhP_11.22.006 // परस्परानुप्रवेशात् तत्त्वानां पुरुषर्षभ । पौर्वापर्य-प्रसङ्ख्यानं यथा वक्तुर् विवक्षितम् ॥ BhP_11.22.007 // एकस्मिन्न् अपि दृश्यन्ते प्रविष्टानीतराणि च । पूर्वस्मिन् वा परस्मिन् वा तत्त्वे तत्त्वानि सर्वशः ॥ BhP_11.22.008 // पौर्वापर्यम् अतो ऽमीषां प्रसङ्ख्यानम् अभीप्सताम् । यथा विविक्तं यद्-वक्त्रं गृह्णीमो युक्ति-सम्भवात् ॥ BhP_11.22.009 // अनाद्य्-अविद्या-युक्तस्य पुरुषस्यात्म-वेदनम् । स्वतो न सम्भवाद् अन्यस् तत्त्व-ज्ञो ज्ञान-दो भवेत् ॥ BhP_11.22.010 // पुरुषेश्वरयोर् अत्र न वैलक्षण्यम् अण्व् अपि । तद्-अन्य-कल्पनापार्था ज्ञानं च प्रकृतेर् गुणः ॥ BhP_11.22.011 // प्रकृतिर् गुण-साम्यं वै प्रकृतेर् नात्मनो गुणाः । सत्त्वं रजस् तम इति स्थित्य्-उत्पत्त्य्-अन्त-हेतवः ॥ BhP_11.22.012 // सत्त्वं ज्ञानं रजः कर्म तमो ऽज्ञानम् इहोच्यते । गुण-व्यतिकरः कालः स्वभावः सूत्रम् एव च ॥ BhP_11.22.013 // पुरुषः प्रकृतिर् व्यक्तम् अहङ्कारो नभो ऽनिलः । ज्योतिर् आपः क्षितिर् इति तत्त्वान्य् उक्तानि मे नव ॥ BhP_11.22.014 // श्रोत्रं त्वग् दर्शनं घ्राणो जिह्वेति ज्ञान-शक्तयः । वाक्-पाण्य्-उपस्थ-पाय्व्-अङ्घ्रिः कर्माण्य् अङ्गोभयं मनः ॥ BhP_11.22.015 // शब्दः स्पर्शो रसो गन्धो रूपं चेत्य् अर्थ-जातयः । गत्य्-उक्त्य्-उत्सर्ग-शिल्पानि कर्मायतन-सिद्धयः ॥ BhP_11.22.016 // सर्गादौ प्रकृतिर् ह्य् अस्य कार्य-कारण-रूपिणी । सत्त्वादिभिर् गुणैर् धत्ते पुरुषो ऽव्यक्त ईक्षते ॥ BhP_11.22.017 // व्यक्तादायो विकुर्वाणा धातवः पुरुषेक्षया । लब्ध-वीर्याः सृजन्त्य् अण्डं संहताः प्रकृतेर् बलात् ॥ BhP_11.22.018 // सप्तैव धातव इति तत्रार्थाः पञ्च खादयः । ज्ञानम् आत्मोभयाधारस् ततो देहेन्द्रियासवः ॥ BhP_11.22.019 // षड् इत्य् अत्रापि भूतानि पञ्च षष्ठः परः पुमान् । तैर् युइत आत्म-सम्भूतैः सृष्ट्वेदं समपाविशत् ॥ BhP_11.22.020 // चत्वार्य् एवेति तत्रापि तेज आपो ऽन्नम् आत्मनः । जातानि तैर् इदं जातं जन्मावयविनः खलु ॥ BhP_11.22.021 // सङ्ख्याने सप्तदशके भूत-मात्रेन्द्रियाणि च । पञ्च पञ्चैक-मनसा आत्मा सप्तदशः स्मृतः ॥ BhP_11.22.022 // तद्वत् षोडश-सङ्ख्याने आत्मैव मन उच्यते । भूतेन्द्रियाणि पञ्चैव मन आत्मा त्रयोदश ॥ BhP_11.22.023 // एकादशत्व आत्मासौ महा-भूतेन्द्रियाणि च । अष्टौ प्रकृतयश् चैव पुरुषश् च नवेत्य् अथ ॥ BhP_11.22.024 // इति नाना-प्रसङ्ख्यानं तत्त्वानाम् ऋषिभिः कृतम् । सर्वं न्याय्यं युक्तिमत्त्वाद् विदुषां किम् अशोभनम् ॥ BhP_11.22.025 // BhP_11.22.026/0 श्री-उद्धव उवाच प्रकृतिः पुरुषश् चोभौ यद्य् अप्य् आत्म-विलक्षणौ । अन्योन्यापाश्रयात् कृष्ण दृश्यते न भिदा तयोः । प्रकृतौ लक्ष्यते ह्य् आत्मा प्रकृतिश् च तथात्मनि ॥ BhP_11.22.026 // एवं मे पुण्डरीकाक्ष महान्तं संशयं हृदि । छेत्तुम् अर्हसि सर्व-ज्ञ वचोभिर् नय-नैपुणैः ॥ BhP_11.22.027 // त्वत्तो ज्ञानं हि जीवानां प्रमोषस् ते ऽत्र शक्तितः । त्वम् एव ह्य् आत्म-मायाया गतिं वेत्थ न चापरः ॥ BhP_11.22.028 // BhP_11.22.029/0 श्री-भगवान् उवाच प्रकृतिः पुरुषश् चेति विकल्पः पुरुषर्षभ । एष वैकारिकः सर्गो गुण-व्यतिकरात्मकः ॥ BhP_11.22.029 // ममाङ्ग माया गुण-मय्य् अनेकधा विकल्प-बुद्धीश् च गुणैर् विधत्ते । वैकारिकस् त्रि-विधो ऽध्यात्मम् एकम् अथाधिदैवम् अधिभूतम् अन्यत् ॥ BhP_11.22.030 // दृग् रूपम् आर्कं वपुर् अत्र रन्ध्रे परस्परं सिध्यति यः स्वतः खे । आत्मा यद् एषाम् अपरो य आद्यः स्वयानुभूत्याखिल-सिद्ध-सिद्धिः ॥ BhP_11.22.031 // एवं त्वग्-आदि श्रवणादि चक्षुर् जिह्वादि नासादि च चित्त-युक्तम् ॥ BhP_11.22.032 // यो ऽसौ गुण-क्षोभ-कृतो विकारः प्रधान-मूलान् महतः प्रसूतः । अहं त्रि-वृन् मोह-विकल्प-हेतुर् वैकारिकस् तामस ऐन्द्रियश् च ॥ BhP_11.22.033 // आत्मापरिज्ञान-मयो विवादो ह्य् अस्तीति नास्तीति भिदार्थ-निष्ठः । व्यर्थो ऽपि नैवोपरमेत पुंसां मत्तः परावृत्त-धियां स्व-लोकात् ॥ BhP_11.22.034 // BhP_11.22.035/0 श्री-उद्धव उवाच त्वत्तः परावृत्त-धियः स्व-कृतैः कर्मभिः प्रभो । उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च ॥ BhP_11.22.035 // तन् ममाख्याहि गोविन्द दुर्विभाव्यम् अनात्मभिः । न ह्य् एतत् प्रायशो लोके विद्वांसः सन्ति वञ्चिताः ॥ BhP_11.22.036 // BhP_11.22.037/0 श्री-भगवान् उवाच मनः कर्म-मयं णॄणाम् इन्द्रियैः पञ्चभिर् युतम् । लोकाल् लोकं प्रयात्य् अन्य आत्मा तद् अनुवर्तते ॥ BhP_11.22.037 // ध्यायन् मनो ऽनु विषयान् दृष्टान् वानुश्रुतान् अथ । उद्यत् सीदत् कर्म-तन्त्रं स्मृतिस् तद् अनु शाम्यति ॥ BhP_11.22.038 // विषयाभिनिवेशेन नात्मानं यत् स्मरेत् पुनः । जन्तोर् वै कस्यचिद् धेतोर् मृत्युर् अत्यन्त-विस्मृतिः ॥ BhP_11.22.039 // जन्म त्व् आत्मतया पुंसः सर्व-भावेन भूरि-द । विषय-स्वीकृतिं प्राहुर् यथा स्वप्न-मनोरथः ॥ BhP_11.22.040 // स्वप्नं मनोरथं चेत्थं प्राक्तनं न स्मरत्य् असौ । तत्र पूर्वम् इवात्मानम् अपूर्वम् चानुपश्यति ॥ BhP_11.22.041 // इन्द्रियायन-सृष्ट्येदं त्रै-विध्यं भाति वस्तुनि । बहिर्-अन्तर्-भिदा-हेतुर् जनो ऽसज्-जन-कृद् यथा ॥ BhP_11.22.042 // नित्यदा ह्य् अङ्ग भूतानि भवन्ति न भवन्ति च । कालेनालक्ष्य-वेगेन सूक्ष्मत्वात् तन् न दृश्यते ॥ BhP_11.22.043 // यथार्चिषां स्रोतसां च फलानां वा वनस्पतेः । तथैव सर्व-भूतानां वयो-'वस्थादयः कृताः ॥ BhP_11.22.044 // सो ऽयं दीपो ऽर्चिषां यद्वत् स्रोतसां तद् इदं जलम् । सो ऽयं पुमान् इति नृणां मृषा गीर् धीर् मृषायुषाम् ॥ BhP_11.22.045 // मा स्वस्य कर्म-बीजेन जायते सो ऽप्य् अयं पुमान् । म्रियते वामरो भ्रान्त्या यथाग्निर् दारु-संयुतः ॥ BhP_11.22.046 // निषेक-गर्भ-जन्मानि बाल्य-कौमार-यौवनम् । वयो-मध्यं जरा मृत्युर् इत्य् अवस्थास् तनोर् नव ॥ BhP_11.22.047 // एता मनोरथ-मयीर् हान्यस्योच्चावचास् तनूः । गुण-सङ्गाद् उपादत्ते क्वचित् कश्चिज् जहाति च ॥ BhP_11.22.048 // आत्मनः पितृ-पुत्राभ्याम् अनुमेयौ भवाप्ययौ । न भवाप्यय-वस्तूनाम् अभिज्ञो द्वय-लक्षणः ॥ BhP_11.22.049 // तरोर् बीज-विपाकाभ्यां यो vidvä जन्म-संयमौ । तरोर् विलक्षणो द्रष्टा एवं द्रष्टा तनोः पृथक् ॥ BhP_11.22.050 // प्रकृतेर् एवम् आत्मानम् अविविच्याबुधः पुमान् । तत्त्वेन स्पर्श-sammƬha÷ संसारं प्रतिपद्यते ॥ BhP_11.22.051 // सत्त्व-सङ्गाद् ऋषीन् देवान् रजसासुर-मानुषान् । तमसा भूत-तिर्यक्त्वं भ्रामितो याति कर्मभिः ॥ BhP_11.22.052 // नृत्यतो गायतः पश्यन् यथैवानुकरोति तान् । एवं बुद्धि-गुणान् पश्यन्न् अनीहो ऽप्य् अनुकार्यते ॥ BhP_11.22.053 // यथाम्भसा प्रचलता तरवो ऽपि चला इव । चक्षुसा भ्राम्यमाणेन दृश्यते भ्रमतीव भूः ॥ BhP_11.22.054 // यथा मनोरथ-धियो विषय्षानुभवो मृषा । स्वप्न-दृष्टाश् च दाशार्ह तथा संसार आत्मनः ॥ BhP_11.22.055 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_11.22.056 // तस्माद् उद्धव मा भुङ्क्ष्व विषयान् असद्-इन्द्रियैः । आत्माग्रहण-निर्भातं पश्य वैकल्पिकं भ्रमम् ॥ BhP_11.22.057 // क्षिप्तो ऽवमानितो ऽसद्भिः प्रलब्धो ऽसूयितो ऽथ वा । tìita÷ सन्निरुद्धो वा वृत्त्या वा परिहापितः ॥ BhP_11.22.058 // निष्ठ्युतो मूत्रितो वाज्ञैर् बहुधैवं प्रकम्पितः । श्रेयस्-कामः कृच्छ्र-गत आत्मनात्मानम् उद्धरेत् ॥ BhP_11.22.059 // BhP_11.22.060/0 श्री-उद्धव उवाच यथैवम् अनुबुध्येयं वद नो वदतां वर । सु-दुःषहम् इमं मन्य आत्मन्य् असद्-अतिक्रमम् ॥ BhP_11.22.060 // विदुषाम् अपि विश्वात्मन् प्रकृतिर् हि बलीयसी । ऋते त्वद्-धर्म-निरतान् शान्तांस् ते चरणालयान् ॥ BhP_11.22.061 // BhP_11.23.001/0 श्री-बादरायणिर् उवाच स एवम् आशंसित उद्धवेन भागवत-मुख्येन दाशार्ह-मुख्यः । सभाजयन् भृत्य-वचो मुकुन्दस् तम् Ãbabhëe श्रवणीय-वीर्यः ॥ BhP_11.23.001 // BhP_11.23.002/0 श्री-भगवान् उवाच बार्हस्पत्य स नास्त्य् अत्र साधुर् वै दुर्जनेरितैः । दुरक्तैर् भिन्नम् आत्मानं यः समाधातुम् ईश्वरः ॥ BhP_11.23.002 // न तथा तप्यते विद्धः पुमान् बाणैस् तु मर्म-गैः । यथा तुदन्ति मर्म-स्था ह्य् असतां परुषेषवः ॥ BhP_11.23.003 // कथयन्ति महत् पुण्यम् इतिहासम् इहोद्धव । तम् अहं वर्णयिष्यामि निबोध सु-समाहितः ॥ BhP_11.23.004 // केनचिद् भिक्षुणा गीतं परिभूतेन दुर्जनैः । स्मरता धृति-युक्तेन विपाकं निज-कर्मणाम् ॥ BhP_11.23.005 // अवन्तिषु द्विजः कश्चिद् आसीद् ìhyatama÷ श्रिया । वार्ता-वृत्तिः कदर्यस् तु कामी लुब्धो ऽति-कोपनः ॥ BhP_11.23.006 // ज्ञातयो ऽतिथयस् तस्य वाङ्-मात्रेणापि नार्चिताः । शून्यावसथ आत्मापि काले कामैर् अनर्चितः ॥ BhP_11.23.007 // दुह्शीलस्य कदर्यस्य द्रुह्यन्ते पुत्र-बान्धवाः । दारा दुहितरो भृत्या विषण्णा नाचरन् प्रियम् ॥ BhP_11.23.008 // तस्यैवं यक्ष-वित्तस्य च्युतस्योभय-लोकतः । धर्म-काम-विहीनस्य चुक्रुधुः पञ्च-भागिनः ॥ BhP_11.23.009 // तद्-अवध्यान-विस्रस्त- पुण्य-स्कन्धस्य भूरि-द । अर्थो ऽप्य् अगच्छन् निधनं बह्व्-आयास-परिश्रमः ॥ BhP_11.23.010 // ज्ञात्यो जगृहुः किञ्चित् किञ्चिद् दस्यव उद्धव । दैवतः कालतः किञ्चिद् ब्रह्म-बन्धोर् नृ-पार्थिवात् ॥ BhP_11.23.011 // स एवं द्रविणे नष्टे धर्म-काम-विवर्जितः । उपेक्षितश् च स्व-जनैश् चिन्ताम् आप दुरत्ययाम् ॥ BhP_11.23.012 // तस्यैवं ध्यायतो दीर्घं नष्ट-रायस् तपस्विनः । खिद्यतो bëpa-कण्ठस्य निर्वेदः सु-महान् अभूत् ॥ BhP_11.23.013 // स चाहेदम् अहो कष्टं वृथात्मा मे ऽनुतापितः । न धर्माय न कामाय यस्यार्थायास ईदृशः ॥ BhP_11.23.014 // प्रायेणाथाः कदर्याणां न सुखाय कदाचन । इह चात्मोपतापाय मृतस्य नरकाय च ॥ BhP_11.23.015 // यशो यशस्विनां शुद्धं श्लाघ्या ये गुणिनां गुणाः । लोभः स्व्-अल्पो ऽपि तान् हन्ति श्वित्रो रूपम् इवेप्सितम् ॥ BhP_11.23.016 // अर्थस्य साधने सिद्धे उत्कर्षे रक्षणे व्यये । नाशोपभोग आयासस् त्रासश् चिन्ता भ्रमो नृणाम् ॥ BhP_11.23.017 // स्तेयं हिंसानृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरम् अविश्वासः संस्पर्धा व्यसनानि च ॥ BhP_11.23.018 // एते पञ्चदशानर्था ह्य् अर्थ-मूला मता नृणाम् । तस्माद् अनर्थम् अर्थाख्यं श्रेयो-'र्थी दूरतस् त्यजेत् ॥ BhP_11.23.019 // भिद्यन्ते भ्रातरो दाराः पितरः सुहृदस् तथा । एकास्निग्धाः काकिणिना सद्यः सर्वे ऽरयः कृताः ॥ BhP_11.23.020 // अर्थेनाल्पीयसा ह्य् एते संरब्धा दीप्त-मन्यवः । त्यजन्त्य् आशु स्पृधो घ्नन्ति सहसोत्सृज्य सौहृदम् ॥ BhP_11.23.021 // लब्ध्वा जन्मामर-प्रार्थ्यं मानुष्यं तद् द्विजाग्र्यताम् । तद् अनादृत्य ये स्वार्थं घ्नन्ति यान्त्य् अशुभां गतिम् ॥ BhP_11.23.022 // स्वर्गापवर्गयोर् द्वारं प्राप्य लोकम् इमं पुमान् । द्रविणे को ऽनुषज्जेत मर्त्यो ऽनर्थस्य धामनि ॥ BhP_11.23.023 // देवर्षि-पितृ-भूतानि ज्ञातीन् बन्धूंश् च भागिनः । असंविभज्य चात्मानं यक्ष-वित्तः पतत्य् अधः ॥ BhP_11.23.024 // व्यर्थयार्थेहया वित्तं प्रमत्तस्य वयो बलम् । कुशला येन सिध्यन्ति जरठः किं नु साधये ॥ BhP_11.23.025 // कस्मात् सङ्क्लिश्यते विद्वान् व्यर्थयार्थेहयासकृत् । कस्यचिन् मायया नूनं लोको ऽयं सु-विमोहितः ॥ BhP_11.23.026 // किं धनैर् धन-दैर् वा किं कामैर् वा काम-दैर् उत । मृत्युना ग्रस्यमानस्य कर्मभिर् वोत जन्म-दैः ॥ BhP_11.23.027 // नूनं मे भगवांस् तुष्टः सर्व-देव-मयो हरिः । येन नीतो दशाम् एतां निर्वेदश् चात्मनः प्लवः ॥ BhP_11.23.028 // सो ऽहं कालावशेषेण शोषयिष्ये ऽङ्गम् आत्मनः । अप्रमत्तो ऽखिल-स्वार्थे यदि स्यात् सिद्ध आत्मनि ॥ BhP_11.23.029 // तत्र माम् अनुमोदेरन् देवास् त्रि-भुवनेश्वराः । मुहूर्तेन ब्रह्म-लोकं खट्वाङ्गः समसाधयत् ॥ BhP_11.23.030 // BhP_11.23.031/0 श्री-भगवान् उवाच इत्य् अभिप्रेत्य मनसा ह्य् आवन्त्यो द्विज-सत्तमः । उन्मुच्य हृदय-ग्रन्थीन् शान्तो भिक्षुर् अभून् मुनिः ॥ BhP_11.23.031 // स चचार महीम् एतां संयतात्मेन्द्रियानिलः । भिक्षार्थं नगर-ग्रामान् असङ्गो ऽलक्षितो ऽविशत् ॥ BhP_11.23.032 // तं वै प्रवयसं भिक्षुम् अवधूतम् असज्-जनाः । दृष्ट्वा पर्यभवन् भद्र बह्वीभिः परिभूतिभिः ॥ BhP_11.23.033 // केचित् त्रि-वेणुं जगृहुर् एके पात्रं कमण्डलुम् । पीठं चैके ऽक्ष-सूत्रं च कन्थां चीराणि केचन । प्रदाय च पुनस् तानि दर्शितान्य् आददुर् मुनेः ॥ BhP_11.23.034 // अन्नं च भैक्ष्य-सम्पन्नं भुञ्जानस्य सरित्-तटे । मूत्रयन्ति च पापिष्ठाः ष्ठीवन्त्य् अस्य च मूर्धनि ॥ BhP_11.23.035 // यत-वाचं वाचयन्ति tìayanti न वक्ति चेत् । तर्जयन्त्य् अपरे वाग्भिः स्तेनो ऽयम् इति वादिनः । बध्नन्ति रज्ज्वा तं केचिद् बध्यतां बध्यताम् इति ॥ BhP_11.23.036 // क्षिपन्त्य् एके ऽवजानन्त एष धर्म-ध्वजः शठः । क्षीण-वित्त इमां वृत्तिम् अग्रहीत् स्व-जनोज्झितः ॥ BhP_11.23.037 // अहो एष महा-सारो धृतिमान् गिरि-rì इव । मौनेन साधयत्य् अर्थं बक-वद् दृढ-निश्चयः ॥ BhP_11.23.038 // इत्य् एके विहसन्त्य् एनम् एके दुर्वातयन्ति च । तं बबन्धुर् निरुरुधुर् यथा krŬanakaæ द्विजम् ॥ BhP_11.23.039 // एवं स भौतिकं दुःखं दैविकं दैहिकं च यत् । भोक्तव्यम् आत्मनो दिष्टं प्राप्तं प्राप्तम् अबुध्यत ॥ BhP_11.23.040 // परिभूत इमां गाथाम् अगायत नराधमैः । पातयद्भिः स्व धर्म-स्थो धृतिम् आस्थाय सात्त्विकीम् ॥ BhP_11.23.041 // BhP_11.23.042/0 द्विज उवाच नायं जनो मे सुख-दुःख-हेतुर् न देवतात्मा ग्रह-कर्म-कालाः । मनः परं कारणम् आमनन्ति संसार-चक्रं परिवर्तयेद् यत् ॥ BhP_11.23.042 // मनो गुणान् वै सृजते बलीयस् ततश् च कर्माणि विलक्षणानि । शुक्लानि कृष्णान्य् अथ लोहितानि तेभ्यः स-वर्णाः सृतयो भवन्ति ॥ BhP_11.23.043 // अनीह आत्मा मनसा समीहता हिरण्-मयो मत्-सख उद्विचष्टे । मनः स्व-लिङ्गं परिगृह्य कामान् जुषन् निबद्धो गुण-सङ्गतो ऽसौ ॥ BhP_11.23.044 // दानं स्व-धर्मो नियमो यमश् च श्रुतं च कर्माणि च सद्-व्रतानि । सर्वे मनो-निग्रह-लक्षणान्ताः परो हि योगो मनसः समाधिः ॥ BhP_11.23.045 // समाहितं यस्य मनः प्रशान्तं दानादिभिः किं वद तस्य कृत्यम् । असंयतं यस्य मनो विनश्यद् दानादिभिश् चेद् अपरं किम् एभिः ॥ BhP_11.23.046 // मनो-वशे ऽन्ये ह्य् अभवन् स्म देवा मनश् च नान्यस्य वशं समेति । भीष्मो हि देवः सहसः सहीयान् युञ्ज्याद् वशे तं स हि देव-देवः ॥ BhP_11.23.047 // तम् दुर्जयं शत्रुम् असह्य-वेगम् अरुन्-तुदं तन् न विजित्य केचित् । कुर्वन्त्य् असद्-विग्रहम् अत्र मर्त्यैर् मित्राण्य् उदासीन-रिपून् vimƬhÃ÷ ॥ BhP_11.23.048 // देहं मनो-मात्रम् इमं गृहीत्वा ममाहम् इत्य् अन्ध-धियो मनुष्याः । एषो ऽहम् अन्यो ऽयम् इति भ्रमेण दुरन्त-पारे तमसि भ्रमन्ति ॥ BhP_11.23.049 // जनस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनश् चात्र हि भौमयोस् तत् । जिह्वां क्वचित् सन्दशति स्व-दद्भिस् तद्-वेदनायां कतमाय कुप्येत् ॥ BhP_11.23.050 // दुःखस्य हेतुर् यदि देवतास् तु किम् आत्मनस् तत्र विकारयोस् तत् । यद् अङ्गम् अङ्गेन निहन्यते क्वचित् क्रुध्येत कस्मै पुरुषः स्व-देहे ॥ BhP_11.23.051 // आत्मा यदि स्यात् सुख-दुःख-हेतुः किम् अन्यतस् तत्र निज-स्वभावः । न ह्य् आत्मनो ऽन्यद् यदि तन् मृषा स्यात् क्रुध्येत कस्मान् न सुखं न दुःखम् ॥ BhP_11.23.052 // ग्रहा निमित्तं सुख-दुःखयोश् चेत् किम् आत्मनो ऽजस्य जनस्य ते वै । ग्रहैर् ग्रहस्यैव वदन्ति pŬÃæ क्रुध्येत कस्मै पुरुषस् ततो ऽन्यः ॥ BhP_11.23.053 // कर्मास्तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तद् धि जडाजडत्वे । देहस् त्व् अचित् पुरुषो ऽयं सुपर्णः क्रुध्येत कस्मै न हि कर्म मूलम् ॥ BhP_11.23.054 // कालस् तु हेतुः सुख-दुःखयोश् चेत् किम् आत्मनस् तत्र तद्-आत्मको ऽसौ । नाग्नेर् हि तापो न हिमस्य तत् स्यात् क्रुध्येत कस्मै न परस्य द्वन्द्वम् ॥ BhP_11.23.055 // न केनचित् क्वापि कथञ्चनास्य द्वन्द्वोपरागः परतः परस्य । यथाहमः संसृति-रूपिणः स्याद् एवं प्रबुद्धो न बिभेति भूतैः ॥ BhP_11.23.056 // एतां स आस्थाय परात्म-निष्ठाम् अध्यासितां पूर्वतमैर् महर्षिभिः । अहं तरिष्यामि दुरन्त-पारं तमो मुकुन्दाङ्घ्रि-निषेवयैव ॥ BhP_11.23.057 // BhP_11.23.058/0 श्री-भगवान् उवाच निर्विद्य नष्ट-द्रविणे गत-क्लमः प्रव्रज्य गां पर्यटमान इत्थम् । निराकृतो ऽसद्भिर् अपि स्व-धर्माद् अकम्पितो ऽमूं मुनिर् आह गाथाम् ॥ BhP_11.23.058 // सुख-दुःख-प्रदो नान्यः पुरुषस्यात्म-विभ्रमः । मित्रोदासीन-रिपवः संसारस् तमसः कृतः ॥ BhP_11.23.059 // तस्मात् सर्वात्मना तात निगृहाण मनो धिया । मय्य् आवेशितया युक्त एतावान् योग-सङ्ग्रहः ॥ BhP_11.23.060 // य एतां भिक्षुणा गीतां ब्रह्म-निष्ठां समाहितः । धारयञ् छ्रावयञ् छृण्वन् द्वन्द्वैर् नैवाभिभूयते ॥ BhP_11.23.061 // BhP_11.24.001/0 श्री-भगवान् उवाच अथ ते सम्प्रवक्ष्यामि साङ्ख्यं पूर्वैर् विनिश्चितम् । यद् विज्ञाय पुमान् सद्यो जह्याद् वैकल्पिकं भ्रमम् ॥ BhP_11.24.001 // आसीज् ज्ञानम् अथो अर्थ एकम् एवाविकल्पितम् । यदा विवेक-निपुणा आदौ कृत-युगे ऽयुगे ॥ BhP_11.24.002 // तन् माया-फल-रूपेण केवलं निर्विकल्पितम् । वाङ्-मनो-'गोचरं सत्यं द्विधा समभवद् बृहत् ॥ BhP_11.24.003 // तयोर् एकतरो ह्य् अर्थः प्रकृतिः सोभयात्मिका । ज्ञानं त्व् अन्यतमो भावः पुरुषः सो ऽभिधीयते ॥ BhP_11.24.004 // तमो रजः सत्त्वम् इति प्रकृतेर् अभवन् गुणाः । मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च ॥ BhP_11.24.005 // तेभ्यः समभवत् सूत्रं महान् सूत्रेण संयुतः । ततो विकुर्वतो जातो यो ऽहङ्कारो विमोहनः ॥ BhP_11.24.006 // वैकारिकस् तैजसश् च तामसश् चेत्य् अहं त्रि-वृत् । तन्-मात्रेन्द्रिय-मनसां कारणं चिद्-अचिन्-मयः ॥ BhP_11.24.007 // अर्थस् तन्-मात्रिकाज् जज्ञे तामसाद् इन्द्रियाणि च । तैजसाद् देवता आसन्न् एकादश च वैकृतात् ॥ BhP_11.24.008 // मया सञ्चोदिता भावाः सर्वे संहत्य-कारिणः । अण्डम् उत्पादयाम् आसुर् ममायतनम् उत्तमम् ॥ BhP_11.24.009 // तस्मिन्न् अहं समभवम् अण्डे सलिल-संस्थितौ । मम नाभ्याम् अभूत् पद्मं विश्वाख्यं तत्र चात्म-भूः ॥ BhP_11.24.010 // सो ऽसृजत् तपसा युक्तो रजसा मद्-अनुग्रहात् । लोकान् स-पालान् विश्वात्मा भूर् भुवः स्वर् इति त्रिधा ॥ BhP_11.24.011 // देवानाम् ओक आसीत् स्वर् भूतानां च भुवः पदम् । मर्त्यादीनां च भूर् लोकः सिद्धानां त्रितयात् परम् ॥ BhP_11.24.012 // अधो ऽसुराणां नागानां भूमेर् ओको ऽसृजत् प्रभुः । त्रि-लोक्यां गतयः सर्वाः कर्मणां त्रि-गुणात्मनाम् ॥ BhP_11.24.013 // योगस्य तपसश् चैव न्यासस्य गतयो ऽमलाः । महर् जनस् तपः सत्यं भक्ति-योगस्य मद्-गतिः ॥ BhP_11.24.014 // मया कालात्मना धात्रा कर्म-युक्तम् इदं जगत् । गुण-प्रवाह एतस्मिन्न् उन्मज्जति निमज्जति ॥ BhP_11.24.015 // अणुर् बृहत् कृशः स्थूलो यो यो भावः प्रसिध्यति । सर्वो ऽप्य् उभय-संयुक्तः प्रकृत्या पुरुषेण च ॥ BhP_11.24.016 // यस् तु यस्यादिर् अन्तश् च स वै मध्यं च तस्य सन् । विकारो व्यवहारार्थो यथा तैजस-पार्थिवाः ॥ BhP_11.24.017 // यद् उपादाय पूर्वस् तु भावो विकुरुते ऽपरम् । आदिर् अन्तो यदा यस्य तत् सत्यम् अभिधीयते ॥ BhP_11.24.018 // प्रकृतिर् यस्योपादानम् आधारः पुरुषः परः । सतो ऽभिव्यञ्जकः कालो ब्रह्म तत् त्रितयं त्व् अहम् ॥ BhP_11.24.019 // सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः । महान् गुण-विसर्गार्थः स्थित्य्-अन्तो यावद् ईक्षणम् ॥ BhP_11.24.020 // विरां मयासाद्यमानो लोक-कल्प-विकल्पकः । पञ्चत्वाय विशेषाय कल्पते भुवनैः सह ॥ BhP_11.24.021 // अन्ने प्रलीयते मर्त्यम् अन्नं धानासु लीयते । धाना भूमौ प्रलीयन्ते भूमिर् गन्धे प्रलीयते ॥ BhP_11.24.022 // अप्सु प्रलीयते गन्ध आपश् च स्व-गुणे रसे । लीयते ज्योतिषि रसो ज्योती रूपे प्रलीयते ॥ BhP_11.24.023 // रूपं वायौ स च स्पर्शे लीयते सो ऽपि चाम्बरे । अम्बरं शब्द-तन्-मात्र इन्द्रियाणि स्व-योनिषु ॥ BhP_11.24.024 // योनिर् वैकारिके सौम्य लीयते मनसीश्वरे । शब्दो भूतादिम् अप्येति भूतादिर् महति प्रभुः ॥ BhP_11.24.025 // स लीयते महान् स्वेषु गुणेसु गुण-वत्तमः । ते ऽव्यक्ते सम्प्रलीयन्ते तत् काले लीयते ऽव्यये ॥ BhP_11.24.026 // कालो माया-मये जीवे जीव आत्मनि मय्य् अजे । आत्मा केवल आत्म-स्थो विकल्पापाय-लक्षणः ॥ BhP_11.24.027 // एवम् अन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः । मनसो हृदि तिष्ठेत व्योम्नीवार्कोदये तमः ॥ BhP_11.24.028 // एष साङ्ख्य-विधिः प्रोक्तः संशय-ग्रन्थि-भेदनः । प्रतिलोमानुलोमाभ्यां परावर-दृश मया ॥ BhP_11.24.029 // BhP_11.25.001/0 श्री-भगवान् उवाच गुणानाम् असम्मिश्राणां पुमान् येन यथा भवेत् । तन् मे पुरुष-वर्येदम् उपधारय शंसतः ॥ BhP_11.25.001 // शमो दमस् तितिक्षेक्षा तपः सत्यं दया स्मृतिः । तुष्टिस् त्यागो ऽस्पृहा श्रद्धा ह्रीर् दयादिः स्व-निर्वृतिः ॥ BhP_11.25.002 // काम ईहा मदस् तृष्णा स्तम्भ आशीर् भिदा सुखम् । मदोत्साहो यशः-प्रीतिर् हास्यं वीर्यं बलोद्यमः ॥ BhP_11.25.003 // क्रोधो लोभो ऽनृतं हिंसा याच्ञा दम्भः क्लमः कलिः । शोक-मोहौ विषादार्ती निद्राशा भीर् अनुद्यमः ॥ BhP_11.25.004 // सत्त्वस्य रजसश् चैतास् तमसश् चानुपूर्वशः । वृत्तयो वर्णित-प्रायाः सन्निपातम् अथो शृणु ॥ BhP_11.25.005 // सन्निपातस् त्व् अहम् इति ममेत्य् उद्धव या मतिः । व्यवहारः सन्निपातो मनो-मात्रेन्द्रियासुभिः ॥ BhP_11.25.006 // धर्मे चार्थे च कामे च यदासौ परिनिष्ठितः । गुणानां सन्निकर्षो ऽयं श्रद्धा-रति-धनावहः ॥ BhP_11.25.007 // प्रवृत्ति-लक्षणे निष्ठा पुमान् यर्हि गृहाश्रमे । स्व-धर्मे चानु तिष्ठेत गुणानां समितिर् हि सा ॥ BhP_11.25.008 // पुरुषं सत्त्व-संयुक्तम् अनुमीयाच् छमादिभिः । कामादिभी रजो-युक्तं क्रोधाद्यैस् तमसा युतम् ॥ BhP_11.25.009 // यदा भजति मां भक्त्या निरपेक्षः स्व-कर्मभिः । तं सत्त्व-प्रकृतिं विद्यात् पुरुषं स्त्रियम् एव वा ॥ BhP_11.25.010 // यदा आशिष आशास्य मां भजेत स्व-कर्मभिः । तं रजः-प्रकृतिं विद्यात् हिंसाम् आशास्य तामसम् ॥ BhP_11.25.011 // सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे । चित्त-जा यैस् तु भूतानां सज्जमानो निबध्यते ॥ BhP_11.25.012 // यदेतरौ जयेत् सत्त्वं भास्वरं विशदं शिवम् । तदा सुखेन युज्येत धर्म-ज्ञानादिभिः पुमान् ॥ BhP_11.25.013 // यदा जयेत् तमः सत्त्वं रजः सङ्गं भिदा चलम् । तदा दुःखेन युज्येत कर्मणा यशसा श्रिया ॥ BhP_11.25.014 // यदा जयेद् रजः सत्त्वं तमो mƬhaæ लयं जडम् । युज्येत शोक-मोहाभ्यां निद्रया हिंसयाशया ॥ BhP_11.25.015 // यदा चित्तं प्रसीदेत इन्द्रियाणां च निर्वृतिः । देहे ऽभयं मनो-'सङ्गं तत् सत्त्वं विद्धि मत्-पदम् ॥ BhP_11.25.016 // विकुर्वन् क्रियया चा-धीर् अनिवृत्तिश् च चेतसाम् । गात्रास्वास्थ्यं मनो भ्रान्तं रज एतैर् निशामय ॥ BhP_11.25.017 // सीदच् चित्तं विलीयेत चेतसो ग्रहणे ऽक्षमम् । मनो नष्टं तमो ग्लानिस् तमस् तद् उपधारय ॥ BhP_11.25.018 // एधमाने गुणे सत्त्वे देवानां बलम् एधते । असुराणां च रजसि तमस्य् उद्धव रक्षसाम् ॥ BhP_11.25.019 // सत्त्वाज् जागरणं विद्याद् रजसा स्वप्नम् आदिशेत् । प्रस्वापं तमसा जन्तोस् तुरीयं त्रिषु सन्ततम् ॥ BhP_11.25.020 // उपर्य् उपरि गच्छन्ति सत्त्वेन ब्राह्मणा जनाः । तमसाधो ऽध Ã-मुख्याद् रजसान्तर-चारिणः ॥ BhP_11.25.021 // सत्त्वे प्रलीनाः स्वर् यान्ति नर-लोकं रजो-लयाः । तमो-लयास् तु निरयं यान्ति माम् एव निर्गुणाः ॥ BhP_11.25.022 // मद्-अर्पणं निष्फलं वा सात्त्विकं निज-कर्म तत् । राजसं फल-सङ्कल्पं हिंसा-प्रायादि तामसम् ॥ BhP_11.25.023 // कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं च यत् । प्राकृतं तामसं ज्ञानं मन्-निष्ठं निर्गुणं स्मृतम् ॥ BhP_11.25.024 // वनं तु सात्त्विको वासो ग्रामो राजस उच्यते । तामसं द्यूत-सदनं मन्-निकेतं तु निर्गुणम् ॥ BhP_11.25.025 // सात्त्विकः कारको ऽसङ्गी रागान्धो राजसः स्मृतः । तामसः स्मृति-विभ्रष्टो निर्गुणो मद्-अपाश्रयः ॥ BhP_11.25.026 // सात्त्विक्य् आध्यात्मिकी श्रद्धा कर्म-श्रद्धा तु राजसी । तामस्य् अधर्मे या श्रद्धा मत्-सेवायां तु निर्गुणा ॥ BhP_11.25.027 // पथ्यं पूतम् अनायस्तम् आहार्यं सात्त्विकं स्मृतम् । राजसं चेन्द्रिय-प्रेष्ठं तामसं चार्ति-दाशुचि ॥ BhP_11.25.028 // सात्त्विकं सुखम् आत्मोत्थं विषयोत्थं तु राजसम् । तामसं मोह-दैन्योत्थं निर्गुणं मद्-अपाश्रयम् ॥ BhP_11.25.029 // द्रव्यं देशः फलं कालो ज्ञानं कर्म च कारकः । श्रद्धावस्थाकृतिर् निष्ठा त्रै-गुण्यः सर्व एव हि ॥ BhP_11.25.030 // सर्वे गुण-मया भावाः पुरुषाव्यक्त-धिष्ठिताः । दृष्टं श्रुतं अनुध्यातं बुद्ध्या वा पुरुषर्षभ ॥ BhP_11.25.031 // एताः संसृतयः पुंसो गुण-कर्म-निबन्धनाः । येनेमे निर्जिताः सौम्य गुणा जीवेन चित्त-जाः । भक्ति-योगेन मन्-निष्ठो मद्-भावाय प्रपद्यते ॥ BhP_11.25.032 // तस्माद् देहम् इमं लब्ध्वा ज्ञान-विज्ञान-सम्भवम् । गुण-सङ्गं विनिर्धूय मां भजन्तु विचक्षणाः ॥ BhP_11.25.033 // निःसङ्गो मां भजेद् विद्वान् अप्रमत्तो जितेन्द्रियः । रजस् तमश् चाभिजयेत् सत्त्व-संसेवया मुनिः ॥ BhP_11.25.034 // सत्त्वं चाभिजयेद् युक्तो नैरपेक्ष्येण शान्त-धीः । सम्पद्यते गुणैर् मुक्तो जीवो जीवं विहाय माम् ॥ BhP_11.25.035 // जीवो जीव-विनिर्मुक्तो गुणैश् चाशय-सम्भवैः । मयैव ब्रह्मणा पूर्णो न बहिर् नान्तरश् चरेत् ॥ BhP_11.25.036 // BhP_11.26.001/0 श्री-भगवान् उवाच मल्-लक्षणम् इमं कायं लब्ध्वा मद्-धर्म आस्थितः । आनन्दं परमात्मानम् आत्म-स्थं समुपैति माम् ॥ BhP_11.26.001 // गुण-मय्या जीव-योन्या विमुक्तो ज्ञान-निष्ठया । गुणेषु माया-मात्रेषु दृश्यमानेष्व् अवस्तुतः । वर्तमानो ऽपि न पुमान् युज्यते ऽवस्तुभिर् गुणैः ॥ BhP_11.26.002 // सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् । तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् ॥ BhP_11.26.003 // ऐलः samrì इमां गाथाम् अगायत बृहच्-छ्रवाः । उर्वशी-विरहान् मुह्यन् निर्विण्णः शोक-संयमे ॥ BhP_11.26.004 // त्यक्त्वात्मानं व्रयन्तीं तां नग्न उन्मत्त-वन् नृपः । विलपन्न् अन्वगाज् जाये घोरे तिष्ठेति विक्लवः ॥ BhP_11.26.005 // कामान् अतृप्तो ऽनुजुषन् क्षुल्लकान् वर्ष-यामिनीः । न वेद यान्तीर् नायान्तीर् उर्वश्य्-आकृष्ट-चेतनः ॥ BhP_11.26.006 // BhP_11.26.007/0 ऐल उवाच अहो मे मोह-विस्तारः काम-कश्मल-चेतसः । देव्या गृहीत-कण्ठस्य नायुः-खण्डा इमे स्मृताः ॥ BhP_11.26.007 // नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितो ऽमुया । मूषितो वर्ष-पूगानां बताहानि गतान्य् उत ॥ BhP_11.26.008 // अहो मे आत्म-सम्मोहो येनात्मा योषितां कृतः । krŬÃ-मृगश् चक्रवर्ती नरदेव-शिखामणिः ॥ BhP_11.26.009 // स-परिच्छदम् आत्मानं हित्वा तृणम् इवेश्वरम् । यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्त-वद् रुदन् ॥ BhP_11.26.010 // कुतस् तस्यानुभावः स्यात् तेज ईशत्वम् एव वा । यो ऽन्वगच्छं स्त्रियं यान्तीं खर-वत् पाद-tìita÷ ॥ BhP_11.26.011 // किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा । किं विविक्तेन मौनेन स्त्रीभिर् यस्य मनो हृतम् ॥ BhP_11.26.012 // स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डित-मानिनम् । यो ऽहम् ईश्वरतां प्राप्य स्त्रीभिर् गो-खर-वज् जितः ॥ BhP_11.26.013 // सेवतो वर्ष-पूगान् मे उर्वश्या अधरासवम् । न तृप्यत्य् आत्म-भूः कामो वह्निर् आहुतिभिर् यथा ॥ BhP_11.26.014 // पुंश्चल्यापहृतं चित्तं को न्व् अन्यो मोचितुं प्रभुः । आत्मारामेश्वरम् ऋते भगवन्तम् अधोक्षजम् ॥ BhP_11.26.015 // बोधितस्यापि देव्या मे सूक्त-वाक्येन दुर्मतेः । मनो-गतो महा-मोहो नापयात्य् अजितात्मनः ॥ BhP_11.26.016 // किम् एतया नो ऽपकृतं रज्ज्वा वा सर्प-चेतसः । द्रष्टुः स्वरूपाविदुषो यो ऽहं यद् अजितेन्द्रियः ॥ BhP_11.26.017 // क्वायं मलीमसः कायो दौर्गन्ध्याद्य्-आत्मको ऽशुचिः । क्व गुणाः सौमनस्याद्या ह्य् अध्यासो ऽविद्यया कृतः ॥ BhP_11.26.018 // पित्रोः किं स्वं नु भार्यायाः स्वामिनो ऽग्नेः श्व-गृध्रयोः । किम् आत्मनः किं सुहृदाम् इति यो नावसीयते ॥ BhP_11.26.019 // तस्मिन् कलेवरे ऽमेध्ये तुच्छ-निष्ठे विषज्जते । अहो सु-भद्रं सु-नसं सु-स्मितं च मुखं स्त्रियः ॥ BhP_11.26.020 // त्वङ्-मांस-रुधिर-स्नायु- मेदो-मज्जास्थि-संहतौ । विण्-मूत्र-पूये रमतां कृमीणां कियद् अन्तरम् ॥ BhP_11.26.021 // अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थ-वित् । विषयेन्द्रिय-संयोगान् मनः क्षुभ्यति नान्यथा ॥ BhP_11.26.022 // अदृष्टाद् अश्रुताद् भावान् न भाव उपजायते । असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः ॥ BhP_11.26.023 // तस्मात् सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः । विदुषां चाप्य् अविस्रब्धः षड्-वर्गः किम् उ मादृशाम् ॥ BhP_11.26.024 // BhP_11.26.025/0 श्री-भगवान् उवाच एवं प्रगायन् नृप-देव-देवः स उर्वशी-लोकम् अथो विहाय । आत्मानम् आत्मन्य् अवगम्य मां वै उपारमज् ज्ञाअन-विधूत-मोहः ॥ BhP_11.26.025 // ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः ॥ BhP_11.26.026 // सन्तो ऽनपेक्षा मच्-चित्ताः प्रशान्ताः सम-दर्शिनः । निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः ॥ BhP_11.26.027 // तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः । सम्भवन्ति हि ता नॄणां जुषतां प्रपुनन्त्य् अघम् ॥ BhP_11.26.028 // ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः । मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥ BhP_11.26.029 // भक्तिं लब्धवतः साधोः किम् अन्यद् अवशिष्यते । मय्य् अनन्त-गुणे ब्रह्मण्य् आनन्दानुभवात्मनि ॥ BhP_11.26.030 // यथोपश्रयमाणस्य भगवन्तं विभावसुम् । शीतं भयं तमो ऽप्येति साधून् संसेवतस् तथा ॥ BhP_11.26.031 // निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायणम् । सन्तो ब्रह्म-विदः शान्ता नौर् दृढेवाप्सु मज्जताम् ॥ BhP_11.26.032 // अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्व् अहम् । धर्मो वित्तं नृणां प्रेत्य सन्तो ऽर्वाग् बिभ्यतो ऽरणम् ॥ BhP_11.26.033 // सन्तो दिशन्ति चक्षूंसि बहिर् अर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥ BhP_11.26.034 // वैतसेनस् ततो ऽप्य् एवम् उर्वश्या लोक-निष्पृहः । मुक्त-सङ्गो महीम् एताम् आत्मारामश् चचार ह ॥ BhP_11.26.035 // BhP_11.27.001/0 श्री-उद्धव उवाच क्रिया-योगं समाचक्ष्व भवद्-आराधनं प्रभो । यस्मात् त्वां ये यथार्चन्ति सात्वताः सात्वतर्षभ ॥ BhP_11.27.001 // एतद् वदन्ति मुनयो मुहुर् निःश्रेयसं नृणाम् । नारदो भगवान् व्यास आचार्यो ऽङ्गिरसः सुतः ॥ BhP_11.27.002 // निःसृतं ते मुखाम्भोजाद् यद् आह भगवान् अजः । पुत्रेभ्यो भृगु-मुख्येभ्यो देव्यै च भगवान् भवः ॥ BhP_11.27.003 // एतद् वै सर्व-वर्णानाम् आश्रमाणां च सम्मतम् । श्रेयसाम् उत्तमं मन्ये स्त्री-शूद्राणां च मान-द ॥ BhP_11.27.004 // एतत् कमल-पत्राक्ष कर्म-बन्ध-विमोचनम् । भक्ताय चानुरक्ताय ब्रूहि विश्वेश्वरेश्वर ॥ BhP_11.27.005 // BhP_11.27.006/0 श्री-भगवान् उवाच न ह्य् अन्तो ऽनन्त-पारस्य कर्म-काण्डस्य चोद्धव । सङ्क्षिप्तं वर्णयिष्यामि यथावद् अनुपूर्वशः ॥ BhP_11.27.006 // वैदिकस् तान्त्रिको मिश्र इति मे त्रि-विधो मखः । त्रयाणाम् ईप्सितेनैव विधिना मां समर्चरेत् ॥ BhP_11.27.007 // यदा स्व-निगमेनोक्तं द्विजत्वं प्राप्य पूरुषः । यथा यजेत मां भक्त्या श्रद्धया तन् निबोध मे ॥ BhP_11.27.008 // अर्चायां स्थण्डिले ऽग्नौ वा सूर्ये वाप्सु हृदि द्विजः । द्रव्येण भक्ति-युक्तो ऽर्चेत् स्व-गुरुं माम् अमायया ॥ BhP_11.27.009 // पूर्वं स्नानं प्रकुर्वीत धौत-दन्तो ऽङ्ग-शुद्धये । उभयैर् अपि च स्नानं मन्त्रैर् मृद्-ग्रहणादिना ॥ BhP_11.27.010 // सन्ध्योपास्त्यादि-कर्माणि वेदेनाचोदितानि मे । पूजां तैः कल्पयेत् सम्यक्- सङ्कल्पः कर्म-पावनीम् ॥ BhP_11.27.011 // शैली दारु-मयी लौही लेप्या लेख्या च सैकती । मनो-मयी मणि-मयी pratimëÂa-विधा स्मृता ॥ BhP_11.27.012 // चलाचलेति द्वि-विधा प्रतिष्ठा जीव-मन्दिरम् । उद्वासावाहने न स्तः स्थिरायाम् उद्धवार्चने ॥ BhP_11.27.013 // अस्थिरायां विकल्पः स्यात् स्थण्डिले तु भवेद् द्वयम् । स्नपनं त्व् अविलेप्यायाम् अन्यत्र परिमार्जनम् ॥ BhP_11.27.014 // द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥ BhP_11.27.015 // स्नानालङ्करणं प्रेष्ठम् अर्चायाम् एव तूद्धव । स्थण्डिले तत्त्व-विन्यासो वह्नाव् आज्य-प्लुतं हविः ॥ BhP_11.27.016 // सूर्ये चाभ्यर्हणं प्रेष्ठं सलिले सलिलादिभिः । श्रद्धयोपाहृतं प्रेष्ठं भक्तेन मम वार्य् अपि ॥ BhP_11.27.017 // भूर्य् अप्य् अभक्तोपाहृतं न मे तोषाय कल्पते । गन्धो धूपः सुमनसो दीपो ऽन्नाद्यं च किं पुनः ॥ BhP_11.27.018 // शुचिः सम्भृत-सम्भारः प्राग्-दर्भैः कल्पितासनः । आसीनः प्राग् उदग् वार्चेद् अर्चायां त्व् अथ सम्मुखः ॥ BhP_11.27.019 // कृत-न्यासः कृत-न्यासां मद्-अर्चां पाणिनामृजेत् । कलशं प्रोक्षणीयं च यथावद् उपसाधयेत् ॥ BhP_11.27.020 // तद्-अद्भिर् देव-यजनं द्रव्याण्य् आत्मानम् एव च । प्रोक्ष्य पात्राणि त्रीण्य् अद्भिस् तैस् तैर् द्रव्यैश् च साधयेत् ॥ BhP_11.27.021 // पाद्यार्घ्याचमनीयार्थं त्रीणि पात्राणि देशिकः । हृदा शीर्ष्णाथ शिखया गायत्र्या चाभिमन्त्रयेत् ॥ BhP_11.27.022 // पिण्डे वाय्व्-अग्नि-संशुद्धे हृत्-पद्म-स्थां परां मम । अण्वीं जीव-कलां ध्यायेन् नादान्ते सिद्ध-भाविताम् ॥ BhP_11.27.023 // तयात्म-भूतया पिण्डे व्याप्ते सम्पूज्य तन्-मयः । आवाह्यार्चादिषु स्थाप्य न्यस्ताङ्गं मां प्रपूजयेत् ॥ BhP_11.27.024 // पाद्योपस्पर्शार्हणादीन् उपचारान् प्रकल्पयेत् । धर्मादिभिश् च नवभिः कल्पयित्वासनं मम ॥ BhP_11.27.025 // पद्मम् अष्ट-दलं तत्र कर्णिका-केसरोज्ज्वलम् । उभाभ्यां वेद-तन्त्राभ्यां मह्यं तूभय-सिद्धये ॥ BhP_11.27.026 // सुदर्शनं päcajanyaæ गदासीषु-धनुर्-हलान् । मुषलं कौस्तुभं मालां श्रीवत्सं चानुपूजयेत् ॥ BhP_11.27.027 // नन्दं सुनन्दं गरुडं प्रचण्डं चण्डं एव च । महाबलं बलं चैव कुमुदं कमुदेक्षणम् ॥ BhP_11.27.028 // दुर्गां विनायकं व्यासं विष्वक्षेनं गुरून् सुरान् । स्वे स्वे स्थाने त्व् अभिमुखान् पूजयेत् प्रोक्षणादिभिः ॥ BhP_11.27.029 // चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥ BhP_11.27.030 // स्वर्ण-घर्मानुवाकेन महापुरुष-विद्यया । पौरुषेणापि सूक्तेन सामभी राजनादिभिः ॥ BhP_11.27.031 // वस्त्रोपवीताभरण- पत्र-स्रग्-गन्ध-लेपनैः । अलङ्कुर्वीत स-प्रेम मद्-भक्तो मां यथोचितम् ॥ BhP_11.27.032 // पाद्यम् आचमनीयं च गन्धं सुमनसो ऽक्षतान् । धूप-दीपोपहार्याणि दद्यान् मे श्रद्धयार्चकः ॥ BhP_11.27.033 // गुड-पायस-सर्पींषि शष्कुल्य्-आपूप-मोदकान् । संयाव-दधि-सूपांश् च नैवेद्यं सति कल्पयेत् ॥ BhP_11.27.034 // अभ्यङ्गोन्मर्दनादर्श- दन्त-धावाभिषेचनम् । अन्नाद्य-गीत-नृत्यानि पर्वणि स्युर् उतान्व्-अहम् ॥ BhP_11.27.035 // विधिना विहिते कुण्डे मेखला-गर्त-वेदिभिः । अग्निम् आधाय परितः समूहेत् पाणिनोदितम् ॥ BhP_11.27.036 // परिस्तीर्याथ पर्युक्षेद् अन्वाधाय यथा-विधि । प्रोक्षण्यासाद्य द्रव्याणि प्रोक्ष्याग्नौ भावयेत माम् ॥ BhP_11.27.037 // तप्त-जाम्बूनद-प्रख्यं शङ्ख-चक्र-गदाम्बुजैः । लसच्-चतुर्-भुजं शान्तं पद्म-किञ्जल्क-वाससम् ॥ BhP_11.27.038 // स्फुरत्-किरीट-कटक कटि-सूत्र-वराङ्गदम् । श्रीवत्स-वक्षसं भ्राजत्- कौस्तुभं वन-मालिनम् ॥ BhP_11.27.039 // ध्यायन्न् अभ्यर्च्य दारूणि हविषाभिघृतानि च । प्रास्याज्य-भागाव् आघारौ दत्त्वा चाज्य-प्लुतं हविः ॥ BhP_11.27.040 // जुहुयान् मूल-मन्त्रेण षोडशर्चावदानतः । धर्मादिभ्यो यथा-न्यायं मन्त्रैः स्विष्टि-कृतं बुधः ॥ BhP_11.27.041 // अभ्यर्च्याथ नमस्कृत्य पार्षदेभ्यो बलिं हरेत् । मूल-मन्त्रं जपेद् ब्रह्म स्मरन् नारायणात्मकम् ॥ BhP_11.27.042 // दत्त्वाचमनम् उच्छेषं विष्वक्षेनाय कल्पयेत् । मुख-वासं सुरभिमत् ताम्बूलाद्यम् अथार्हयेत् ॥ BhP_11.27.043 // उपगायन् गृणन् नृत्यन् कर्माण्य् अभिनयन् मम । मत्-कथाः श्रावयन् शृण्वन् मुहूर्तं क्षणिको भवेत् ॥ BhP_11.27.044 // स्तवैर् उच्चावचैः स्तोत्रैः पौराणैः प्राकृतैर् अपि । स्तुत्वा प्रसीद भगवन्न् इति वन्देत दण्ड-वत् ॥ BhP_11.27.045 // शिरो मत्-पादयोः कृत्वा बाहुभ्यां च परस्परम् । प्रपन्नं पाहि माम् ईश भीतं मृत्यु-ग्रहार्णवात् ॥ BhP_11.27.046 // इति शेषां मया दत्तां शिरस्य् आधाय सादरम् । उद्वासयेच् चेद् उद्वास्यं ज्योतिर् ज्योतिषि तत् पुनः ॥ BhP_11.27.047 // अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्व-भूतेष्व् आत्मनि च सर्वात्माहम् अवस्थितः ॥ BhP_11.27.048 // एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ BhP_11.27.049 // मद्-अर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजा-यात्रोत्सवाश्रितान् ॥ BhP_11.27.050 // पूजादीनां प्रवाहार्थं महा-पर्वस्व् अथान्व्-अहम् । क्षेत्रापण-पुर-ग्रामान् दत्त्वा मत्-सार्ष्टिताम् इयात् ॥ BhP_11.27.051 // प्रतिष्ठया सार्वभौमं सद्मना भुवन-त्रयम् । पूजादिना ब्रह्म-लोकं त्रिभिर् मत्-साम्यताम् इयात् ॥ BhP_11.27.052 // माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति । भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ BhP_11.27.053 // यः स्व-दत्तां परैर् दत्तां हरेत सुर-विप्रयोः । वृत्तिं स जायते विड्-भुग् वर्षाणाम् अयुतायुतम् ॥ BhP_11.27.054 // कर्तुश् च सारथेर् हेतोर् अनुमोदितुर् एव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्-फलम् ॥ BhP_11.27.055 // BhP_11.28.001/0 श्री-भगवान् उवाच पर-स्वभाव-कर्माणि न प्रशंसेन् न गर्हयेत् । विश्वम् एकामकं पश्यन् प्रकृत्या पुरुषेण च ॥ BhP_11.28.001 // पर-स्वभाव-कर्माणि यः प्रशंसति निन्दति । स आशु भ्रश्यते स्वार्थाद् असत्य् अभिनिवेशतः ॥ BhP_11.28.002 // तैजसे निद्रयापन्ने पिण्ड-स्थो नष्ट-चेतनः । मायां प्राप्नोति मृत्युं वा तद्वन् नानार्थ-दृक् पुमान् ॥ BhP_11.28.003 // किं भद्रं किम् अभद्रं वा द्वैतस्यावस्तुनः कियत् । वाचोदितं तद् अनृतं मनसा ध्यातम् एव च ॥ BhP_11.28.004 // छाया-प्रत्याह्वयाभासा ह्य् असन्तो ऽप्य् अर्थ-कारिणः । एवं देहादयो भावा यच्छन्त्य् Ã-मृत्युतो भयम् ॥ BhP_11.28.005 // आत्मैव तद् इदं विश्वं सृज्यते सृजति प्रभुः । त्रायते त्राति विश्वात्मा ह्रियते हरतीश्वरः ॥ BhP_11.28.006 // तस्मान् न ह्य् आत्मनो ऽन्यस्माद् अन्यो भावो निरूपितः । निरूपिते ऽयं त्रि-विधा निर्मूल भातिर् आत्मनि । इदं गुण-मयं विद्धि त्रि-विधं मायया कृतम् ॥ BhP_11.28.007 // एतद् विद्वान् मद्-उदितं ज्ञान-विज्ञान-नैपुणम् । न निन्दति न च स्तौति लोके चरति सूर्य-वत् ॥ BhP_11.28.008 // प्रत्यक्षेणानुमानेन निगमेनात्म-संविदा । आद्य्-अन्तवद् असज् ज्ञात्वा निःसङ्गो विचरेद् इह ॥ BhP_11.28.009 // BhP_11.28.010/0 श्री-उद्धव उवाच नैवात्मनो न देहस्य संसृतिर् द्रष्टृ-दृश्ययोः । अनात्म-स्व-दृशोर् ईश कस्य स्याद् उपलभ्यते ॥ BhP_11.28.010 // आत्माव्ययो ऽगुणः शुद्धः स्वयं-ज्योतिर् अनावृतः । अग्नि-वद् दारु-वद् अचिद् देहः कस्येह संसृतिः ॥ BhP_11.28.011 // BhP_11.28.012/0 श्री-भगवान् उवाच यावद् देहेन्द्रिय-प्राणैर् आत्मनः सन्निकर्षणम् । संसारः फलवांस् तावद् अपार्थो ऽप्य् अविवेकिनः ॥ BhP_11.28.012 // अर्थे ह्य् अविद्यमाने ऽपि संसृतिर् न निवर्तते । ध्यायतो विषयान् अस्य स्वप्ने ऽनर्थागमो यथा ॥ BhP_11.28.013 // यथा ह्य् अप्रतिबुद्धस्य प्रस्वापो बह्व्-अनर्थ-भृत् । स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ BhP_11.28.014 // शोक-हर्ष-भय-क्रोध- लोभ-मोह-स्पृहादयः । अहङ्कारस्य दृश्यन्ते जन्म-मृत्युश् च नात्मनः ॥ BhP_11.28.015 // देहेन्द्रिय-प्राण-मनो-'भिमानो जीवो ऽन्तर्-आत्मा गुण-कर्म-मूर्तिः । सूत्रं महान् इत्य् उरुधेव गीतः संसार आधावति काल-तन्त्रः ॥ BhP_11.28.016 // अमूलम् एतद् बहु-रूप-रूपितं मनो-वचः-प्राण-शरीर-कर्म । ज्ञानासिनोपासनया शितेन च्छित्त्वा मुनिर् गां विचरत्य् अतृष्णः ॥ BhP_11.28.017 // ज्ञानं विवेको निगमस् तपश् च प्रत्यक्षम् ऐतिह्यम् अथानुमानम् । आद्य्-अन्तयोर् अस्य यद् एव केवलं कालश् च हेतुश् च तद् एव मध्ये ॥ BhP_11.28.018 // यथा हिरण्यं स्व्-अकृतं पुरस्तात् पश्चाच् च सर्वस्य हिरण्-मयस्य । तद् एव मध्ये व्यवहार्यमाणं नानापदेशैर् अहम् अस्य तद्वत् ॥ BhP_11.28.019 // विज्ञानम् एतत् त्रिय्-अवस्थम् अङ्ग गुण-त्रयं कारण-कर्य-कर्तृ । समन्वयेन व्यतिरेकतश् च येनैव तुर्येण तद् एव सत्यम् ॥ BhP_11.28.020 // न यत् पुरस्ताद् उत यन् न पश्चान् मध्ये च तन् न व्यपदेश-मात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तद् एव तत् स्याद् इति मे मनीषा ॥ BhP_11.28.021 // अविद्यमानो ऽप्य् अवभासते यो वैकारिको राजस-सर्ग एसः । ब्रह्म स्वयं ज्योतिर् अतो विभाति ब्रह्मेन्द्रियार्थात्म-विकार-चित्रम् ॥ BhP_11.28.022 // एवं स्फुतं ब्रह्म-विवेक-हेतुभिः $ परापवादेन विशारदेन & छित्त्वात्म-सन्देहम् उपारमेत % स्वानन्द-तुष्टो ऽखिल-कामुकेभ्यः ॥ BhP_11.28.023 //* नात्मा वपुः पार्थिवम् इन्द्रियाणि देवा ह्य् असुर् वायुर् जलम् हुताशः । मनो ऽन्न-मात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिर् अर्थ-साम्यम् ॥ BhP_11.28.024 // समाहितैः कः करणैर् गुणात्मभिर् $ गुणो भवेन् मत्-सुविविक्त-धाम्नः & विक्षिप्यमाणैर् उत किं नु दूषणं % घनैर् उपेतैर् विगतै रवेः किम् ॥ BhP_11.28.025 //* यथा नभो वाय्व्-अनलाम्बु-भू-गुणैर् $ गतागतैर् वर्तु-गुणैर् न सज्जते & तथाक्षरं सत्त्व-रजस्-तमो-मलैर् % अहं-मतेः संसृति-हेतुभिः परम् ॥ BhP_11.28.026 //* तथापि सङ्गः परिवर्जनीयो गुणेषु माया-रचितेषु तावत् । मद्-भक्ति-योगेन दृढेन यावद् रजो निरस्येत मनः-कषायः ॥ BhP_11.28.027 // यथामयो ऽसाधु चिकित्सितो नृणां पुनः पुनः सन्तुदति प्ररोहन् । एवं मनो ऽपक्व-कषाय-कर्म कुयोगिनं विध्यति सर्व-सङ्गम् ॥ BhP_11.28.028 // कुयोगिनो ये विहितान्तरायैर् मनुष्य-भूतैस् त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यास-बलेन भूयो युञ्जन्ति योगं न तु कर्म-तन्त्रम् ॥ BhP_11.28.029 // करोति कर्म क्रियते च जन्तुः केनाप्य् असौ चोदित Ã-निपतात् । न तत्र विद्वान् प्रकृतौ स्थितो ऽपि निवृत्त-तृष्णः स्व-सुखानुभूत्या ॥ BhP_11.28.030 // तिष्ठन्तम् आसीनम् उत व्रजन्तं शयानम् उक्षन्तम् अदन्तम् अन्नम् । स्वभावम् अन्यत् किम् अपीहमानम् आत्मानम् आत्म-स्थ-मतिर् न वेद ॥ BhP_11.28.031 // यदि स्म पश्यत्य् असद्-इन्द्रियार्थं नानानुमानेन विरुद्धम् अन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम् ॥ BhP_11.28.032 // पूर्वं गृहीतं गुण-कर्म-चित्रम् अज्ञानम् आत्मन्य् अविविक्तम् अङ्ग । निवर्तते तत् पुनर् ईक्षयैव न गृह्यते नापि विसृय्य आत्मा ॥ BhP_11.28.033 // यथा हि भानोर् उदयो नृ-चक्षुषां तमो निहन्यान् न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात् तमिस्रं पुरुषस्य बुद्धेः ॥ BhP_11.28.034 // एष स्वयं-ज्योतिर् अजो ऽप्रमेयो महानुभूतिः सकलानुभूतिः । एको ऽद्वितीयो वचसां विरामे येनेषिता वाग्-असवश् चरन्ति ॥ BhP_11.28.035 // एतावान् आत्म-सम्मोहो यद् विकल्पस् तु केवले । आत्मन् ऋते स्वम् आत्मानम् अवलम्बो न यस्य हि ॥ BhP_11.28.036 // यन् नामाकृतिभिर् ग्राह्यं पञ्च-वर्णम् अबाधितम् । व्यर्थेनाप्य् अर्थ-वादो ऽयं द्वयं पण्डित-मानिनाम् ॥ BhP_11.28.037 // योगिनो ऽपक्व-योगस्य युञ्जतः काय उत्थितैः । उपसर्गैर् विहन्येत तत्रायं विहितो विधिः ॥ BhP_11.28.038 // योग-धारणया कांश्चिद् आसनैर् धारणान्वितैः । तपो-मन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत् ॥ BhP_11.28.039 // कांश्चिन् ममानुध्यानेन नाम-सङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभ-दान् शनैः ॥ BhP_11.28.040 // केचिद् देहम् इमं धीराः सु-कल्पं वयसि स्थिरम् । विधाय विविधोपायैर् अथ युञ्जन्ति सिद्धये ॥ BhP_11.28.041 // न हि तत् कुशलादृत्यं तद्-आयासो ह्य् अपार्थकः । अन्तवत्त्वाच् छरीरस्य फलस्येव वनस्पतेः ॥ BhP_11.28.042 // योगं निषेवतो नित्यं कायश् चेत् कल्पताम् इयात् । तच् छ्रद्दध्यान् न मतिमान् योगम् उत्सृज्य मत्-परः ॥ BhP_11.28.043 // योग-चर्याम् इमां योगी विचरन् मद्-अपाश्रयः । नान्तरायैर् विहन्येत निःस्पृहः स्व-सुखानुभूः ॥ BhP_11.28.044 // BhP_11.29.001/0 श्री-उद्धव उवाच सु-दुस्तराम् इमां मन्ये योग-चर्याम् अनात्मनः । yathäjasà पुमान् सिद्ध्येत् तन् मे ब्रूह्य् अञ्जसाच्युत ॥ BhP_11.29.001 // प्रायशः पुण्दरीकाक्ष युञ्यन्तो योगिनो मनः । विषीदन्त्य् असमाधानान् मनो-निग्रह-कर्शिताः ॥ BhP_11.29.002 // अथात आनन्द-दुघं पदाम्बुजं हंसाः श्रयेरन्न् अरविन्द-लोचन । सुखं नु विश्वेश्वर योग-कर्मभिस् त्वन्-माययामी विहता न मानिनः ॥ BhP_11.29.003 // किं चित्रम् अच्युत तवैतद् अशेष-बन्धो दासेष्व् अनन्य-शरणेसु यद् आत्म-सात्त्वम् । यो ऽरोचयत् सह मृगैः स्वयम् ईश्वराणां श्रीमत्-किरीट-तट-pŬita-पाद-पीठः ॥ BhP_11.29.004 // तं त्वाखिलात्म-दयितेश्वरम् आश्रितानां $ सर्वार्थ-दं स्व-कृत-विद् विसृजेत को नु & को वा भजेत् किम् अपि विस्मृतये ऽनु भूत्यै % किं वा भवेन् न तव पाद-रजो-जुषां नः ॥ BhP_11.29.005 //* नैवोपयन्त्य् अपचितिं कवयस् तवेश $ ब्रह्मायुषापि कृतम् ऋद्ध-मुदः स्मरन्तः & यो ऽन्तर् बहिस् तनु-भृताम् अशुभं विधुन्वन्न् % आचार्य-चैत्त्य-वपुषा स्व-गतिं व्यनक्ति ॥ BhP_11.29.006 //* BhP_11.29.007/0 श्री-शुक उवाच इत्य् उद्धवेनात्य्-अनुरक्त-चेतसा पृष्टो जगत्-krŬanaka÷ स्व-शक्तिभिः । गृहीत-मूर्ति-त्रय ईश्वरेश्वरो जगाद स-प्रेम-मनोहर-स्मितः ॥ BhP_11.29.007 // BhP_11.29.008/0 श्री-भगवान् उवाच हन्त ते कथयिष्यामि मम धर्मान् सु-मङ्गलान् । यान् श्रद्धयाचरन् मर्त्यो मृत्युं जयति दुर्जयम् ॥ BhP_11.29.008 // कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् । मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः ॥ BhP_11.29.009 // देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् । देवासुर-मनुष्येषु मद्-भक्ताचरितानि च ॥ BhP_11.29.010 // पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् । कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः ॥ BhP_11.29.011 // माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् । ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ BhP_11.29.012 // इति सर्वाणि भूतानि मद्-भावेन महा-द्युते । सभाजयन् मन्यमानो ज्ञानं केवलम् आश्रितः ॥ BhP_11.29.013 // ब्राह्मणे पुक्कसे स्तेने ब्रह्मण्ये ऽर्के स्फुलिङ्गके । अक्रूरे क्रूरके चैव सम-दृक् पण्डितो मतः ॥ BhP_11.29.014 // नरेष्व् अभीक्ष्णं मद्-भावं पुंसो भावयतो ऽचिरात् । स्पर्धासूया-तिरस्काराः साहङ्कारा वियन्ति हि ॥ BhP_11.29.015 // विसृज्य स्मयमानान् स्वान् दृशं vrŬÃæ च दैहिकीम् । प्रणमेद् दण्ड-वद् भूमाव् Ã-श्व-चाण्डाल-गो-खरम् ॥ BhP_11.29.016 // यावत् सर्वेषु भूतेषु मद्-भावो नोपजायते । तावद् एवम् उपासीत वाङ्-मनः-काय-वृत्तिभिः ॥ BhP_11.29.017 // सर्वं ब्रह्मात्मकं तस्य विद्ययात्म-मनीषया । परिपश्यन्न् उपरमेत् सर्वतो मुइत-संशयः ॥ BhP_11.29.018 // अयं हि सर्व-कल्पानां सध्रीचीनो मतो मम । मद्-भावः सर्व-भूतेषु मनो-वाक्-काय-वृत्तिभिः ॥ BhP_11.29.019 // न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि । मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ BhP_11.29.020 // यो यो मयि परे धर्मः कल्प्यते निष्फलाय चेत् । तद्-आयासो निरर्थः स्याद् भयादेर् इव सत्तम ॥ BhP_11.29.021 // एषा बुद्धिमतां बुद्धिर् मनीषा च मनीषिणाम् । यत् सत्यम् अनृतेनेह मर्त्येनाप्नोति मामृतम् ॥ BhP_11.29.022 // एष ते ऽभिहितः कृत्स्नो ब्रह्म-वादस्य सङ्ग्रहः । समास-व्यास-विधिना देवानाम् अपि दुर्गमः ॥ BhP_11.29.023 // अभीक्ष्णशस् ते गदितं ज्ञानं विस्पष्ट-युक्तिमत् । एतद् विज्ञाय मुच्येत पुरुषो नष्ट-संशयः ॥ BhP_11.29.024 // सु-विविक्तं तव प्रश्नं मयैतद् अपि धारयेत् । सनातनं ब्रह्म-गुह्यं परं ब्रह्माधिगच्छति ॥ BhP_11.29.025 // य एतन् मम भक्तेषु सम्प्रदद्यात् सु-पुष्कलम् । तस्याहं ब्रह्म-दायस्य ददाम्य् आत्मानम् आत्मना ॥ BhP_11.29.026 // य एतत् समधीयीत पवित्रं परमं शुचि । स पूयेताहर् अहर् मां ज्ञान-दीपेन दर्शयन् ॥ BhP_11.29.027 // य एतच् छ्रद्धया नित्यम् अव्यग्रः शृणुयान् नरः । मयि भक्तिं परां कुर्वन् कर्मभिर् न स बध्यते ॥ BhP_11.29.028 // अप्य् उद्धव त्वया ब्रह्म सखे समवधारितम् । अपि ते विगतो मोहः शोकश् चासौ मनो-भवः ॥ BhP_11.29.029 // नैतत् त्वया दाम्भिकाय नास्तिकाय शठाय च । अशुश्रूषोर् अभक्ताय दुर्विनीताय दीयताम् ॥ BhP_11.29.030 // एतैर् दोषैर् विहीनाय ब्रह्मण्याय प्रियाय च । साधवे शुचये ब्रूयाद् भक्तिः स्याच् छूद्र-योषिताम् ॥ BhP_11.29.031 // नैतद् विज्ञाय जिज्ञासोर् ज्ञातव्यम् अवशिष्यते । पीत्वा पीयूषम् अमृतं पातव्यं नावशिष्यते ॥ BhP_11.29.032 // ज्ञाने कर्मणि योगे च वार्तायां दण्ड-धारणे । यावान् अर्थो नृणां तात तावांस् ते ऽहं चतुर्-विधः ॥ BhP_11.29.033 // मर्त्यो यदा त्यक्त-समस्त-कर्मा निवेदितात्मा विचिकीर्षितो मे । तदामृतत्वं प्रतिपद्यमानो मयात्म-भूयाय च कल्पते वै ॥ BhP_11.29.034 // BhP_11.29.035/0 श्री-शुक उवाच स एवम् आदर्शित-योग-मार्गस् तदोत्तमःश्लोक-वचो निशम्य । baddhäjali÷ प्रीत्य्-उपरुद्ध-कण्ठो न किञ्चिद् ऊचे ऽश्रु-परिप्लुताक्षः ॥ BhP_11.29.035 // विष्टभ्य चित्तं प्रणयावघूर्णं धैर्येण राजन् बहु-मन्यमानः । k­täjali÷ प्राह यदु-प्रवीरं शीर्ष्णा स्पृशंस् तच्-चरणारविन्दम् ॥ BhP_11.29.036 // BhP_11.29.037/0 श्री-उद्धव उवाच विद्रावितो मोह-महान्धकारो य आश्रितो मे तव सन्निधानात् । विभावसोः किं नु समीप-गस्य शीतं तमो भीः प्रभवन्त्य् अजाद्य ॥ BhP_11.29.037 // प्रत्यर्पितो मे भवतानुकम्पिना भृत्याय विज्ञान-मयः प्रदीपः । हित्वा कृत-ज्ञस् तव पाद-मूलं को ऽन्यं समीयाच् छरणं त्वदीयम् ॥ BhP_11.29.038 // वृक्णश् च मे सु-दृढः स्नेह-पाशो दाशार्ह-वृष्ण्य्-अन्धक-सात्वतेषु । प्रसारितः सृष्टि-विवृद्धये त्वया स्व-मायया ह्य् आत्म-सुबोध-हेतिना ॥ BhP_11.29.039 // नमो ऽस्तु ते महा-योगिन् प्रपन्नम् अनुशाधि माम् । यथा त्वच्-चरणाम्भोजे रतिः स्याद् अनपायिनी ॥ BhP_11.29.040 // BhP_11.29.041/0 श्री-भगवान् उवाच गच्छोद्धव मयादिष्टो बदर्य्-आख्यं ममाश्रमम् । तत्र मत्-पाद-तीर्थोदे स्नानोपस्पर्शनैः शुचिः ॥ BhP_11.29.041 // ईक्षयालकनन्दाया विधूताशेष-कल्मषः । वसानो वल्कलान्य् अङ्ग वन्य-भुक् सुख-निःस्पृहः ॥ BhP_11.29.042 // तितिक्षुर् द्वन्द्व-मात्राणां सुशीलः संयतेन्द्रियः । शान्तः समाहित-धिया ज्ञान-विज्ञान-संयुतः ॥ BhP_11.29.043 // मत्तो ऽनुशिक्षितं यत् ते विविक्तम् अनुभावयन् । मय्य् आवेशित-वाक्-चित्तो मद्-धर्म-निरतो भव । अतिव्रज्य गतीस् तिस्रो माम् एष्यसि ततः परम् ॥ BhP_11.29.044 // BhP_11.29.045/0 श्री-शुक उवाच स एवम् उक्तो हरि-मेधसोद्धवः प्रदक्षिणं तं परिसृत्य पादयोः । शिरो निधायाश्रु-कलाभिर् आर्द्र-धीर् न्यषिञ्चद् अद्वन्द्व-परो ऽप्य् अपक्रमे ॥ BhP_11.29.045 // सु-दुस्त्यज-स्नेह-वियोग-कातरो न शक्नुवंस् तं परिहातुम् आतुरः । कृच्छ्रं ययौ मूर्धनि भर्तृ-पादुके बिभ्रन् नमस्कृत्य ययौ पुनः पुनः ॥ BhP_11.29.046 // ततस् तम् अन्तर् हृदि सन्निवेश्य गतो महा-भागवतो विशालाम् । यथोपदिष्टां जगद्-एक-बन्धुना तपः समास्थाय हरेर् अगाद् गतिम् ॥ BhP_11.29.047 // य एतद् आनन्द-समुद्र-सम्भृतं ज्ञानामृतं भागवताय bhëitam । कृष्णेन योगेश्वर-सेविताङ्घ्रिणा सच्-छ्रद्धयासेव्य जगद् विमुच्यते ॥ BhP_11.29.048 // भव-भयम् अपहन्तुं ज्ञान-विज्ञान-सारं $ निगम-कृद् उपजह्रे भृङ्ग-वद् वेद-सारम् & अमृतम् उदधितश् चापाययद् भृत्य-वर्गान् % पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतो ऽस्मि ॥ BhP_11.29.049 //* BhP_11.30.001/0 श्री-राजोवाच ततो महा-भागवत उद्धवे निर्गते वनम् । द्वारवत्यां किम् अकरोद् भगवान् भूत-भावनः ॥ BhP_11.30.001 // ब्रह्म-शापोपसंसृष्टे स्व-कुले यादवर्षभः । प्रेयसीं सर्व-नेत्राणां तनुं स कथम् अत्यजत् ॥ BhP_11.30.002 // प्रत्याक्रष्टुं नयनम् अबला यत्र लग्नं न शेकुः $ कर्णाविष्टं न सरति ततो यत् सताम् आत्म-लग्नम् & यच्-छ्रीर् वाचां जनयति रतिं किं नु मानं कवीनां % दृष्ट्वा जिष्णोर् युधि रथ-गतं यच् च तत्-साम्यम् ईयुः ॥ BhP_11.30.003 //* BhP_11.30.004/0 श्री ऋषिर् उवाच दिवि भुव्य् अन्तरिक्षे च महोत्पातान् समुत्थितान् । दृष्ट्वासीनान् सु-धर्मायां कृष्णः प्राह यदून् इदम् ॥ BhP_11.30.004 // BhP_11.30.005/0 श्री-भगवान् उवाच एते घोरा महोत्पाता द्वार्वत्यां यम-केतवः । मुहूर्तम् अपि न स्थेयम् अत्र नो यदु-पुङ्गवाः ॥ BhP_11.30.005 // स्त्रियो बालाश् च वृद्धाश् च शङ्खोद्धारं व्रजन्त्व् इतः । वयं प्रभासं यास्यामो यत्र प्रत्यक् सरस्वती ॥ BhP_11.30.006 // तत्राभिषिच्य शुचय उपोष्य सु-समाहिताः । देवताः पूजयिष्यामः स्नपनालेपनार्हणैः ॥ BhP_11.30.007 // ब्राह्मणांस् तु महा-भागान् कृत-स्वस्त्ययना वयम् । गो-भू-हिरण्य-वासोभिर् गजाश्व-रथ-वेश्मभिः ॥ BhP_11.30.008 // विधिर् एष ह्य् अरिष्ट-घ्नो मङ्गलायनम् उत्तमम् । देव-द्विज-गवां पूजा भूतेषु परमो भवः ॥ BhP_11.30.009 // इति सर्वे समाकर्ण्य यदु-वृद्धा मधु-द्विषः । तथेति नौभिर् उत्तीर्य प्रभासं प्रययू रथैः ॥ BhP_11.30.010 // तस्मिन् भगवतादिष्टं यदु-देवेन यादवाः । चक्रुः परमया भक्त्या सर्व-श्रेयोपबृंहितम् ॥ BhP_11.30.011 // ततस् तस्मिन् महा-पानं पपुर् मैरेयकं मधु । दिष्ट-विभ्रंशित-धियो यद्-द्रवैर् भ्रश्यते मतिः ॥ BhP_11.30.012 // महा-पानाभिमत्तानां वीराणां दृप्त-चेतसाम् । कृष्ण-माया-vimƬhÃnÃæ सङ्घर्षः सु-महान् अभूत् ॥ BhP_11.30.013 // युयुधुः क्रोध-संरब्धा वेलायाम् आततायिनः । धनुर्भिर् असिभिर् भल्लैर् गदाभिस् तोमरर्ष्टिभिः ॥ BhP_11.30.014 // पतत्-पताकै रथ-कुञ्जरादिभिः खरोष्ट्र-गोभिर् महिषैर् नरैर् अपि । मिथः समेत्याश्वतरैः सु-दुर्मदा न्यहन् शरैर् दद्भिर् इव द्विपा वने ॥ BhP_11.30.015 // प्रद्युम्न-साम्बौ युधि rƬha-मत्सराव् $ अक्रूर-भोजाव् अनिरुद्ध-सात्यकी & सुभद्र-सङ्ग्रामजितौ सु-दारुणौ % गदौ सुमित्रा-सुरथौ समीयतुः ॥ BhP_11.30.016 //* अन्ये च ये वै निशठोल्मुकादयः सहस्रजिच्-छतजिद्-भानु-मुख्याः । अन्योन्यम् आसाद्य मदान्ध-कारिता जघ्नुर् मुकुन्देन विमोहिता भृशम् ॥ BhP_11.30.017 // दाशार्ह-वृष्ण्य्-अन्धक-भोज-सात्वता $ मध्व्-अर्बुदा माथुर-शूरसेनाः & विसर्जनाः कुकुराः कुन्तयश् च % मिथस् तु जघ्नुः सु-विसृज्य सौहृदम् ॥ BhP_11.30.018 //* पुत्रा अयुध्यन् पितृभिर् भ्रातृभिश् च $ स्वस्रीय-दौहित्र-पितृव्य-मातुलैः & मित्राणि मित्रैः सुहृदः सुहृद्भिर् % ज्ञातींस् त्व् अहन् ज्ञातय एव mƬhÃ÷ ॥ BhP_11.30.019 //* शरेषु हीयमाएषु भज्यमानेसु धन्वसु । शस्त्रेषु क्षीयमानेषु मुष्टिभिर् जह्रुर् एरकाः ॥ BhP_11.30.020 // ता वज्र-कल्पा ह्य् अभवन् परिघा मुष्टिना भृताः । जघ्नुर् द्विषस् तैः कृष्णेन वार्यमाणास् तु तं च ते ॥ BhP_11.30.021 // प्रत्यनीकं मन्यमाना बलभद्रं च मोहिताः । हन्तुं कृत-धियो राजन्न् आपन्ना आततायिनः ॥ BhP_11.30.022 // अथ ताव् अपि सङ्क्रुद्धाव् उद्यम्य कुरु-नन्दन । एरका-मुष्टि-परिघौ चरन्तौ जघ्नतुर् युधि ॥ BhP_11.30.023 // ब्रह्म-शापोपसृष्टानां कृष्ण-मायावृतात्मनाम् । स्पर्धा-क्रोधः क्षयं निन्ये वैणवो ऽग्निर् यथा वनम् ॥ BhP_11.30.024 // एवं नष्टेषु सर्वेषु कुलेषु स्वेषु केशवः । अवतारितो भुवो भार इति मेने ऽवशेषितः ॥ BhP_11.30.025 // रामः समुद्र-वेलायां योगम् आस्थाय पौरुषम् । तत्याज लोकं मानुष्यं संयोज्यात्मानम् आत्मनि ॥ BhP_11.30.026 // राम-निर्याणम् आलोक्य भगवान् देवकी-सुतः । निषसाद धरोपस्थे तुष्णीम् आसाद्य पिप्पलम् ॥ BhP_11.30.027 // बिभ्रच् चतुर्-भुजं रूपं भ्रायिष्णु प्रभया स्वया । दिशो वितिमिराः कुर्वन् विधूम इव पावकः ॥ BhP_11.30.028 // श्रीवत्साङ्कं घन-श्यामं तप्त-हाटक-वर्चसम् । कौशेयाम्बर-युग्मेन परिवीतं सु-मङ्गलम् ॥ BhP_11.30.029 // सुन्दर-स्मित-वक्त्राब्जं नील-कुन्तल-मण्डितम् । पुण्डरीकाभिरामाक्षं स्फुरन् मकर-कुण्डलम् ॥ BhP_11.30.030 // कटि-सूत्र-ब्रह्म-सूत्र- किरीट-कटकाङ्गदैः । हार-नूपुर-मुद्राभिः कौस्तुभेन विराजितम् ॥ BhP_11.30.031 // वन-माला-परीताङ्गं मूर्तिमद्भिर् निजायुधैः । कृत्वोरौ दक्षिणे पादम् आसीनं पङ्कजारुणम् ॥ BhP_11.30.032 // मुषलावशेषायः-खण्ड- कृतेषुर् लुब्धको जरा । मृगास्याकारं तच्-चरणं विव्याध मृग-शङ्कया ॥ BhP_11.30.033 // चतुर्-भुजं तं पुरुषं दृष्ट्वा स कृत-किल्बिषः । भीतः पपात शिरसा पादयोर् असुर-द्विषः ॥ BhP_11.30.034 // अजानता कृतम् इदं पापेन मधुसूदन । क्षन्तुम् अर्हसि पापस्य उत्तमःश्लोक मे ऽनघ ॥ BhP_11.30.035 // यस्यानुस्मरणं नृणाम् अज्ञान-ध्वान्त-नाशनम् । वदन्ति तस्य ते विष्णो मयासाधु कृतं प्रभो ॥ BhP_11.30.036 // तन् माशु जहि वैकुण्ठ पाप्मानं मृग-लुब्धकम् । यथा पुनर् अहं त्व् एवं न कुर्यां सद्-अतिक्रमम् ॥ BhP_11.30.037 // यस्यात्म-योग-रचितं न विदुर् विरिञ्चो $ रुद्रादयो ऽस्य तनयाः पतयो गिरां ये & त्वन्-मायया पिहित-दृष्टय एतद् अञ्जः % किं तस्य ते वयम् असद्-गतयो गृणीमः ॥ BhP_11.30.038 //* BhP_11.30.039/0 श्री-भगवान् उवाच मा भैर् जरे त्वम् उत्तिष्ठ काम एष कृतो हि मे । याहि त्वं मद्-अनुज्ञातः स्वर्गं सु-कृतिनां पदम् ॥ BhP_11.30.039 // इत्य् आदिष्टो भगवता कृष्णेनेच्छा-शरीरिणा । त्रिः परिक्रम्य तं नत्वा विमानेन दिवं ययौ ॥ BhP_11.30.040 // दारुकः कृष्ण-पदवीम् अन्विच्छन्न् अधिगम्य ताम् । वायुं तुलसिकामोदम् आघ्रायाभिमुखं ययौ ॥ BhP_11.30.041 // तं तत्र तिग्म-द्युभिर् आयुधैर् वृतं $ ह्य् अश्वत्थ-मूले कृत-केतनं पतिम् & स्नेह-प्लुतात्मा निपपात पादयो % रथाद् अवप्लुत्य स-bëpa-लोचनः ॥ BhP_11.30.042 //* अपश्यतस् त्वच्-चरणाम्बुजं प्रभो दृष्टिः प्रणष्टा तमसि प्रविष्टा । दिशो न जाने न लभे च शान्तिं यथा निशायाम् उडुपे प्रणष्टे ॥ BhP_11.30.043 // इति ब्रुवति सूते वै रथो गरुड-lächana÷ / खम् उत्पपात राजेन्द्र साश्व-ध्वज उदीक्षतः ॥ BhP_11.30.044 // तम् अन्वगच्छन् दिव्यानि विष्णु-प्रहरणानि च । तेनाति-विस्मितात्मानं सूतम् आह जनार्दनः ॥ BhP_11.30.045 // गच्छ द्वारवतीं सूत ज्ञातीनां निधनं मिथः । सङ्कर्षणस्य निर्याणं बन्धुभ्यो ब्रूहि मद्-दशाम् ॥ BhP_11.30.046 // द्वारकायां च न स्थेयं भवद्भिश् च स्व-बन्धुभिः । मया त्यक्तां यदु-पुरीं समुद्रः प्लावयिष्यति ॥ BhP_11.30.047 // स्वं स्वं परिग्रहं सर्वे आदाय पितरौ च नः । अर्जुनेनाविताः सर्व इन्द्रप्रस्थं गमिष्यथ ॥ BhP_11.30.048 // त्वं तु मद्-धर्मम् आस्थाय ज्ञान-निष्ठ उपेक्षकः । मन्-माया-रचिताम् एतां विज्ञयोपशमं व्रज ॥ BhP_11.30.049 // इत्य् उक्तस् तं परिक्रम्य नमस्कृत्य पुनः पुनः । तत्-पादौ शीर्ष्ण्य् उपाधाय दुर्मनाः प्रययौ पुरीम् ॥ BhP_11.30.050 // BhP_11.31.001/0 श्री-शुक उवाच अथ तत्रागमद् ब्रह्मा भवान्या च समं भवः । महेन्द्र-प्रमुखा देवा मुनयः स-प्रजेश्वराः ॥ BhP_11.31.001 // पितरः सिद्ध-गन्धर्वा विद्याधर-महोरगाः । चारणा यक्ष-रक्षांसि किन्नराप्सरसो द्विजाः ॥ BhP_11.31.002 // द्रष्टु-कामा भगवतो निर्याणं परमोत्सुकाः । गायन्तश् च गृणन्तश् च शौरेः कर्माणि जन्म च ॥ BhP_11.31.003 // ववृषुः पुष्प-वर्षाणि विमानावलिभिर् नभः । कुर्वन्तः सङ्कुलं राजन् भक्त्या परमया युताः ॥ BhP_11.31.004 // भगवान् पितामहं वीक्ष्य विभूतीर् आत्मनो विभुः । संयोज्यात्मनि चात्मानं पद्म-नेत्रे न्यमीलयत् ॥ BhP_11.31.005 // लोकाभिरामां स्व-तनुं धारणा-ध्यान-मङ्गलम् । योग-धारणयाग्नेय्या- दग्ध्वा धामाविशत् स्वकम् ॥ BhP_11.31.006 // दिवि दुन्दुभयो नेदुः पेतुः सुमनसश् च खात् । सत्यं धर्मो धृतिर् भूमेः कीर्तिः श्रीश् चानु तं ययुः ॥ BhP_11.31.007 // देवादयो ब्रह्म-मुख्या न विशन्तं स्व-धामनि । अविज्ञात-गतिं कृष्णं ददृशुश् चाति-विस्मिताः ॥ BhP_11.31.008 // सौदामन्या यथाक्लाशे यान्त्या हित्वाभ्र-मण्डलम् । गतिर् न लक्ष्यते मर्त्यैस् तथा कृष्णस्य दैवतैः ॥ BhP_11.31.009 // ब्रह्म-रुद्रादयस् ते तु दृष्ट्वा योग-गतिं हरेः । विस्मितास् तां प्रशंसन्तः स्वं स्वं लोकं ययुस् तदा ॥ BhP_11.31.010 // राजन् परस्य तनु-भृज्-जननाप्ययेहा $ माया-विडम्बनम् अवेहि यथा नटस्य & सृष्ट्वात्मनेदम् अनुविश्य विहृत्य चान्ते % संहृत्य चात्म-महिनोपरतः स आस्ते ॥ BhP_11.31.011 //* मर्त्येन यो गुरु-सुतं यम-लोक-नीतं $ त्वां चानयच् छरण-दः परमास्त्र-दग्धम् & जिग्ये ऽन्तकान्तकम् अपीशम् असाव् अनीशः % किं स्वावने स्वर् अनयन् मृगयुं स-देहम् ॥ BhP_11.31.012 //* तथाप्य् अशेष-स्थिति-सम्भवाप्ययेष्व् $ अनन्य-हेतुर् यद् अशेष-शक्ति-धृक् & नैच्छत् प्रणेतुं वपुर् अत्र शेषितं % मर्त्येन किं स्व-स्थ-गतिं प्रदर्शयन् ॥ BhP_11.31.013 //* य एतां प्रातर् उत्थाय कृष्णस्य पदवीं पराम् । प्रयतः कीर्तयेद् भक्त्या ताम् एवाप्नोत्य् अनुत्तमाम् ॥ BhP_11.31.014 // दारुको द्वारकाम् एत्य वसुदेवोग्रसेनयोः । पतित्वा चरणाव् अस्रैर् न्यषिञ्चत् कृष्ण-विच्युतः ॥ BhP_11.31.015 // कथयाम् आस निधनं वृष्णीनां कृत्स्नशो नृप । तच् छ्रुत्वोद्विग्न-हृदया जनाः शोक-विर्मूर्च्छिताः ॥ BhP_11.31.016 // तत्र स्म त्वरिता जग्मुः कृष्ण-विश्लेष-विह्वलाः । व्यसवः शेरते यत्र ज्ञातयो घ्नन्त आननम् ॥ BhP_11.31.017 // देवकी रोहिणी चैव वसुदेवस् तथा सुतौ । कृष्ण-रामाव् अपश्यन्तः शोकार्ता विजहुः स्मृतिम् ॥ BhP_11.31.018 // प्राणांश् च विजहुस् तत्र भगवद्-विरहातुराः । उपगुह्य पतींस् तात चिताम् आरुरुहुः स्त्रियः ॥ BhP_11.31.019 // राम-पत्न्यश् च तद्-देहम् उपगुह्याग्निम् आविशन् । वसुदेव-पत्न्यस् तद्-गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्ण-पत्न्यो ऽविशन्न् अग्निं रुक्मिण्य्-आद्यास् तद्-आत्मिकाः ॥ BhP_11.31.020 // अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः । आत्मानं सान्त्वयाम् आस कृष्ण-गीतैः सद्-उक्तिभिः ॥ BhP_11.31.021 // बन्धूनां नष्ट-गोत्राणाम् अर्जुनः साम्परायिकम् । हतानां कारयाम् आस यथा-वद् अनुपूर्वशः ॥ BhP_11.31.022 // द्वारकां हरिणा त्यक्तां समुद्रो ऽप्लावयत् क्षणात् । वर्जयित्वा महा-राज श्रीमद्-भगवद्-आलयम् ॥ BhP_11.31.023 // नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः । स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ॥ BhP_11.31.024 // स्त्री-बाल-वृद्धान् आदाय हत-शेषान् धनञ्जयः । इन्द्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत् ॥ BhP_11.31.025 // श्रुत्वा सुहृद्-वधं राजन्न् अर्जुनात् ते पितामहाः । त्वां तु वंश-धरं कृत्वा जग्मुः सर्वे महा-पथम् ॥ BhP_11.31.026 // य एतद् देव-देवस्य विष्णोः कर्माणि जन्म च । कीर्तयेच् छ्रद्धया मर्त्यः सर्व-पापैः प्रमुच्यते ॥ BhP_11.31.027 // इत्थं हरेर् भगवतो रुचिरावतार- $ वीर्याणि बाल-चरितानि च शन्तमानि & अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो % भक्तिं परां परमहंस-गतौ लभेत ॥ BhP_11.31.028 //* BhP_12.01.001/0 श्री-शुक उवाच यो ऽन्त्यः पुरञ्जयो नाम भविष्यो बारहद्रथः । तस्यामात्यस् तु शुनको हत्वा स्वामिनम् आत्म-जम् ॥ BhP_12.01.001 // प्रद्योत-संज्ञं राजानं कर्ता यत्-पालकः सुतः । विशाखयूपस् तत्-पुत्रो भविता राजकस् ततः ॥ BhP_12.01.002 // नन्दिवर्धनस् तत्-पुत्रः पञ्च प्रद्योतना इमे । अष्ट-त्रिंशोत्तर-शतं भोक्ष्यन्ति पृथिवीं नृपाः ॥ BhP_12.01.003 // शिशुनागस् ततो भाव्यः काकवर्णस् तु तत्-सुतः । क्षेमधर्मा तस्य सुतः क्षेत्रज्ञः क्षेमधर्म-जः ॥ BhP_12.01.004 // विधिसारः सुतस् तस्या- जातशत्रुर् भविष्यति । दर्भकस् तत्-सुतो भावी दर्भकस्याजयः स्मृतः ॥ BhP_12.01.005 // नन्दिवर्धन आजेयो महानन्दिः सुतस् ततः । शिशुनागा दशैवैते सष्ट्य्-उत्तर-शत-त्रयम् ॥ BhP_12.01.006 // समा भोक्ष्यन्ति पृथिवीं कुरु-श्रेष्ठ कलौ नृपाः । महानन्दि-सुतो राजन् शूद्रा-गर्भोद्भवो बली ॥ BhP_12.01.007 // महापद्म-पतिः कश्चिन् नन्दः क्षत्र-विनाश-कृत् । ततो नृपा भविष्यन्ति शूद्र-प्रायास् त्व् अधार्मिकाः ॥ BhP_12.01.008 // स एक-च्छत्रां पृथिवीम् अनुल्लङ्घित-शासनः । शासिष्यति महापद्मो द्वितीय इव भार्गवः ॥ BhP_12.01.009 // तस्य cëÂau भविष्यन्ति सुमाल्य-प्रमुखाः सुताः । य इमां भोक्ष्यन्ति महीं राजानश् च शतं समाः ॥ BhP_12.01.010 // नव नन्दान् द्विजः कश्चित् प्रपन्नान् उद्धरिष्यति । तेषां अभावे जगतीं मौर्या भोक्ष्यन्ति वै कलौ ॥ BhP_12.01.011 // स एव चन्द्रगुप्तं वै द्विजो राज्ये ऽभिषेक्ष्यति । तत्-सुतो वारिसारस् तु ततश् चाशोकवर्धनः ॥ BhP_12.01.012 // सुयशा भविता तस्य सङ्गतः सुयशः-सुतः । शालिशूकस् ततस् तस्य सोमशर्मा भविष्यति । शतधन्वा ततस् तस्य भविता तद्-बृहद्रथः ॥ BhP_12.01.013 // मौर्या ह्य् एते दश नृपाः सप्त-त्रिंशच्-छतोत्तरम् । समा भोक्ष्यन्ति पृथिवीं कलौ कुरु-कुलोद्वह ॥ BhP_12.01.014 // अग्निमित्रस् ततस् तस्मात् सुज्येष्ठो भविता ततः । वसुमित्रो भद्रकश् च पुलिन्दो भविता सुतः ॥ BhP_12.01.015 // ततो घोषः सुतस् तस्माद् वज्रमित्रो भविष्यति । ततो भागवतस् तस्माद् देवभूतिः कुरूद्वह ॥ BhP_12.01.016 // शुङ्गा दशैते भोक्ष्यन्ति भूमिं वर्ष-शताधिकम् । ततः काण्वान् इयं भूमिर् यास्यत्य् अल्प-गुणान् नृप ॥ BhP_12.01.017 // शुङ्गं हत्वा देवभूतिं काण्वो ऽमात्यस् तु कामिनम् । स्वयं करिष्यते राज्यं वसुदेवो महा-मतिः ॥ BhP_12.01.018 // तस्य पुत्रस् तु भूमित्रस् तस्य नारायणः सुतः । काण्वायना इमे भूमिं चत्वारिंशच् च पञ्च च । शतानि त्रीणि भोक्ष्यन्ति वर्षाणां च कलौ युगे ॥ BhP_12.01.019 // हत्वा काण्वं सुशर्माणं तद्-भृत्यो वृषलो बली । गां भोक्ष्यत्य् अन्ध्र-जातीयः कञ्चित् कालम् असत्तमः ॥ BhP_12.01.020 // कृष्ण-नामाथ तद्-भ्राता भविता पृथिवी-पतिः । श्री-शान्तकर्णस् तत्-पुत्रः पौर्णमासस् तु तत्-सुतः ॥ BhP_12.01.021 // लम्बोदरस् तु तत्-पुत्रस् तस्माच् चिबिलको नृपः । मेघस्वातिश् चिबिलकाद् अटमानस् तु तस्य च ॥ BhP_12.01.022 // अनिष्टकर्मा हालेयस् तलकस् तस्य चात्म-जः । पुरीषभीरुस् तत्-पुत्रस् ततो राजा सुनन्दनः ॥ BhP_12.01.023 // चकोरो बहवो यत्र शिवस्वातिर् अरिन्-दमः । तस्यापि गोमती पुत्रः पुरीमान् भविता ततः ॥ BhP_12.01.024 // मेदशिराः शिवस्कन्दो यज्ञश्रीस् तत्-सुतस् ततः । विजयस् तत्-सुतो भाव्यश् चन्द्रविज्ञः स-लोमधिः ॥ BhP_12.01.025 // एते त्रिंशन् नृपतयश् चत्वार्य् अब्द-शतानि च । षट्-पञ्चाशच् च पृथिवीं भोक्ष्यन्ति कुरु-नन्दन ॥ BhP_12.01.026 // सप्ताभीरा आवभृत्या दश गर्दभिनो नृपाः । कङ्काः षोडश भू-पाला भविष्यन्त्य् अति-लोलुपाः ॥ BhP_12.01.027 // ततो ऽष्टौ यवना भाव्याश् चतुर्दश तुरुष्ककाः । भूयो दश गुरुण्डाश् च मौला एकादशैव तु ॥ BhP_12.01.028 // एते भोक्ष्यन्ति पृथिवीं दश वर्ष-शतानि च । नवाधिकां च नवतिं मौला एकादश क्षितिम् ॥ BhP_12.01.029 // भोक्ष्यन्त्य् अब्द-शतान्य् अङ्ग त्रीणि तैः संस्थिते ततः । किलकिलायां नृपतयो भूतनन्दो ऽथ वङ्गिरिः ॥ BhP_12.01.030 // शिशुनन्दिश् च तद्-भ्राता यशोनन्दिः प्रवीरकः । इत्य् एते वै वर्ष-शतं भविष्यन्त्य् अधिकानि ष ॥ BhP_12.01.031 // तेषां त्रयोदश सुता भवितारश् च बाह्लिकाः । पुष्पमित्रो ऽथ राजन्यो दुर्मित्रो ऽस्य तथैव च ॥ BhP_12.01.032 // एक-काला इमे भू-पाः सप्तान्ध्राः सप्त कौशलाः । विदूर-पतयो भाव्या निषधास् तत एव हि ॥ BhP_12.01.033 // मागधानां तु भविता विश्वस्फूर्जिः पुरञ्जयः । करिष्यत्य् अपरो वर्णान् पुलिन्द-यदु-मद्रकान् ॥ BhP_12.01.034 // प्रजाश् चाब्रह्म-भूयिष्ठाः स्थापयिष्यति दुर्मतिः । वीर्यवान् क्षत्रम् उत्साद्य पद्मवत्यां स वै पुरि । अनु-गङ्गम् Ã-प्रयागं गुप्तां भोक्ष्यति मेदिनीम् ॥ BhP_12.01.035 // saurëÂrÃvanty-आभीराश् च शूरा अर्बुद-मालवाः । व्रात्या द्विजा भविष्यन्ति शूद्र-प्राया जनाधिपाः ॥ BhP_12.01.036 // सिन्धोस् तटं चन्द्रभागां कौन्तीं काश्मीर-मण्डलम् । भोक्ष्यन्ति शूद्रा व्रात्याद्या म्लेच्छाश् चाब्रह्म-वर्चसः ॥ BhP_12.01.037 // तुल्य-काला इमे राजन् म्लेच्छ-प्रायाश् च भू-भृतः । एते ऽधर्मानृत-पराः फल्गु-दास् तीव्र-मन्यवः ॥ BhP_12.01.038 // स्त्री-बाल-गो-द्विज-घ्नाश् च पर-दार-धनादृताः । उदितास्त-मित-प्राया अल्प-सत्त्वाल्पकायुषः ॥ BhP_12.01.039 // असंस्कृताः क्रिया-हीना रजसा तमसावृताः । प्रजास् ते भक्षयिष्यन्ति म्लेच्छा राजन्य-रूपिणः ॥ BhP_12.01.040 // तन्-नाथास् ते जनपदास् तच्-छीलाचार-वादिनः । अन्योन्यतो राजभिश् च क्षयं यास्यन्ति pŬitÃ÷ ॥ BhP_12.01.041 // BhP_12.02.001/0 श्री-शुक उवाच ततश् चानु-दिनं धर्मः सत्यं शौचं क्षमा दया । कालेन बलिना राजन् नङ्क्ष्यत्य् आयुर् बलं स्मृतिः ॥ BhP_12.02.001 // वित्तम् एव कलौ नॄणां जन्माचार-गुणोदयः । धर्म-न्याय-व्यवस्थायां कारणं बलम् एव हि ॥ BhP_12.02.002 // दाम्पत्ये ऽभिरुचिर् हेतुर् मायैव व्यावहारिके । स्त्रीत्वे पुंस्त्वे च हि रतिर् विप्रत्वे सूत्रम् एव हि ॥ BhP_12.02.003 // लिङ्गं एवाश्रम-ख्याताव् अन्योन्यापत्ति-कारणम् । अवृत्त्या न्याय-दौर्बल्यं पाण्डित्ये चापलं वचः ॥ BhP_12.02.004 // anìhyataivÃsÃdhutve साधुत्वे दम्भ एव तु । स्वीकार एव चोद्वाहे स्नानम् एव प्रसाधनम् ॥ BhP_12.02.005 // दूरे वार्य्-अयनं तीर्थं लावण्यं केश-धारणम् । उदरं-भरता स्वार्थः सत्यत्वे धार्ष्ट्यम् एव हि ॥ BhP_12.02.006 // दाक्ष्यं कुटुम्ब-भरणं यशो ऽर्थे धर्म-सेवनम् । एवं प्रजाभिर् दुष्टाभिर् आकीर्णे क्षिति-मण्डले ॥ BhP_12.02.007 // ब्रह्म-विट्-क्षत्र-शूद्राणां यो बली भविता नृपः । प्रजा हि लुब्धै राजन्यैर् निर्घृणैर् दस्यु-धर्मभिः ॥ BhP_12.02.008 // आच्छिन्न-दार-द्रविणा यास्यन्ति गिरि-काननम् । शाक-मूलामिष-क्षौद्र- फल-pu«pëÂi-भोजनाः ॥ BhP_12.02.009 // अनावृष्ट्या विनङ्क्ष्यन्ति दुर्भिक्ष-कर-pŬitÃ÷ / शीत-वातातप-प्रावृड्- हिमैर् अन्योन्यतः प्रजाः ॥ BhP_12.02.010 // क्षुत्-तृड्भ्यां व्याधिभिश् चैव सन्तप्स्यन्ते च चिन्तया । त्रिंशद् विंशति वर्षाणि परमायुः कलौ नृणाम् ॥ BhP_12.02.011 // क्षीयमाणेषु देहेषु देहिनां कलि-दोषतः । वर्णाश्रमवतां धर्मे नष्टे वेद-पथे नृणाम् ॥ BhP_12.02.012 // pëaï¬a-प्रचुरे धर्मे दस्यु-प्रायेषु राजसु । चौर्यानृत-वृथा-हिंसा- नाना-वृत्तिषु वै नृषु ॥ BhP_12.02.013 // शूद्र-प्रायेषु वर्णेषु च्छाग-प्रायासु धेनुषु । गृह-प्रायेष्व् आश्रमेषु यौन-प्रायेषु बन्धुषु ॥ BhP_12.02.014 // अणु-प्रायास्व् ओषधीषु शमी-प्रायेषु स्थास्नुषु । विद्युत्-प्रायेषु मेघेषु शून्य-प्रायेषु सद्मसु ॥ BhP_12.02.015 // इत्थं कलौ गत-प्राये जनेषु खर-धर्मिषु । धर्म-त्राणाय सत्त्वेन भगवान् अवतरिष्यति ॥ BhP_12.02.016 // चराचर-गुरोर् विष्णोर् ईश्वरस्याखिलात्मनः । धर्म-त्राणाय साधूनां जन्म कर्मापनुत्तये ॥ BhP_12.02.017 // शम्भल-ग्राम-मुख्यस्य ब्राह्मणस्य महात्मनः । भवने विष्णुयशसः कल्किः प्रादुर्भविष्यति ॥ BhP_12.02.018 // अश्वम् आशु-गम् आरुह्य देवदत्तं जगत्-पतिः । असिनासाधु-दमनम् अष्टैश्वर्य-गुणान्वितः ॥ BhP_12.02.019 // विचरन्न् आशुना क्षौण्यां हयेनाप्रतिम-द्युतिः । नृप-लिङ्ग-च्छदो दस्यून् कोटिशो निहनिष्यति ॥ BhP_12.02.020 // अथ तेषां भविष्यन्ति मनांसि विशदानि वै । वासुदेवाङ्ग-रागाति- पुण्य-गन्धानिल-स्पृशाम् । पौर-जानपदानां वै हतेष्व् अखिल-दस्युषु ॥ BhP_12.02.021 // तेषां प्रजा-विसर्गश् च स्थविष्ठः सम्भविष्यति । वासुदेवे भगवति सत्त्व-मूर्तौ हृदि स्थिते ॥ BhP_12.02.022 // यदावतीर्णो भगवान् कल्किर् धर्म-पतिर् हरिः । कृतं भविष्यति तदा प्रजा-सूतिश् च सात्त्विकी ॥ BhP_12.02.023 // यदा चन्द्रश् च सूर्यश् च तथा तिष्य-बृहस्पती । एक-राशौ समेष्यन्ति भविष्यति तदा कृतम् ॥ BhP_12.02.024 // ये ऽतीता वर्तमाना ये भविष्यन्ति च पार्थिवाः । ते त उद्देशतः प्रोक्ता वंशीयाः सोम-सूर्ययोः ॥ BhP_12.02.025 // आरभ्य भवतो जन्म यावन् नन्दाभिषेचनम् । एतद् वर्ष-सहस्रं तु शतं पञ्चदशोत्तरम् ॥ BhP_12.02.026 // सप्तर्षीणां तु यौ पूर्वौ दृश्येते उदितौ दिवि । तयोस् तु मध्ये नक्षत्रं दृश्यते यत् समं निशि ॥ BhP_12.02.027 // तेनैव ऋषयो युक्तास् तिष्ठन्त्य् अब्द-शतं नृणाम् । ते त्वदीये द्विजाः काल अधुना चाश्रिता मघाः ॥ BhP_12.02.028 // विष्णोर् भगवतो भानुः कृष्णाख्यो ऽसौ दिवं गतः । तदाविशत् कलिर् लोकं पापे यद् रमते जनः ॥ BhP_12.02.029 // यावत् स पाद-पद्माभ्यां स्पृशन् आस्ते रमा-पतिः । तावत् कलिर् वै पृथिवीं पराक्रन्तुं न चाशकत् ॥ BhP_12.02.030 // यदा देवर्षयः सप्त मघासु विचरन्ति हि । तदा प्रवृत्तस् तु कलिर् द्वादशाब्द-शतात्मकः ॥ BhP_12.02.031 // यदा मघाभ्यो यास्यन्ति pÆrvëìhÃæ महर्षयः । तदा नन्दात् प्रभृत्य् एष कलिर् वृद्धिं गमिष्यति ॥ BhP_12.02.032 // यस्मिन् कृष्णो दिवं यातस् तस्मिन्न् एव तदाहनि । प्रतिपन्नं कलि-युगम् इति प्राहुः पुरा-विदः ॥ BhP_12.02.033 // दिव्याब्दानां सहस्रान्ते चतुर्थे तु पुनः कृतम् । भविष्यति तदा नॄणां मन आत्म-प्रकाशकम् ॥ BhP_12.02.034 // इत्य् एष मानवो वंशो यथा सङ्ख्यायते भुवि । तथा विट्-शूद्र-विप्राणां तास् ता ज्ञेया युगे युगे ॥ BhP_12.02.035 // एतेषां नाम-लिङ्गानां पुरुषाणां महात्मनाम् । कथा-मात्रावशिष्टानां कीर्तिर् एव स्थिता भुवि ॥ BhP_12.02.036 // देवापिः शान्तनोर् भ्राता मरुश् चेक्ष्वाकु-वंश-जः । कलाप-ग्राम आसाते महा-योग-बलान्वितौ ॥ BhP_12.02.037 // ताव् इहैत्य कलेर् अन्ते वासुदेवानुशिक्षितौ । वर्णाश्रम-युतं धर्मं पूर्व-वत् प्रथयिष्यतः ॥ BhP_12.02.038 // कृतं त्रेता द्वापरं च कलिश् चेति चतुर्-युगम् । अनेन क्रम-योगेन भुवि प्राणिषु वर्तते ॥ BhP_12.02.039 // राजन्न् एते मया प्रोक्ता नर-देवास् तथापरे । भूमौ ममत्वं कृत्वान्ते हित्वेमां निधनं गताः ॥ BhP_12.02.040 // कृमि-विड्-भस्म-संज्ञान्ते राज-नाम्नो ऽपि यस्य च । भूत-ध्रुक् तत्-कृते स्वार्थं किं वेद निरयो यतः ॥ BhP_12.02.041 // कथं सेयम् अखण्डा भूः पूर्वैर् मे पुरुषैर् धृता । मत्-पुत्रस्य च पौत्रस्य मत्-पूर्वा वंश-जस्य वा ॥ BhP_12.02.042 // तेजो-'b-अन्न-मयं कायं गृहीत्वात्मतयाबुधाः । महीं ममतया चोभौ हित्वान्ते ऽदर्शनं गताः ॥ BhP_12.02.043 // ये ये भू-पतयो राजन् भुञ्जते भुवम् ओजसा । कालेन ते कृताः सर्वे कथा-मात्राः कथासु च ॥ BhP_12.02.044 // BhP_12.03.001/0 श्री-शुक उवाच दृष्ट्वात्मनि जये व्यग्रान् नृपान् हसति भूर् इयम् । अहो मा विजिगीषन्ति मृत्योः krŬanakà नृपाः ॥ BhP_12.03.001 // काम एष नरेन्द्राणां मोघः स्याद् विदुषाम् अपि । येन फेनोपमे पिण्डे ये ऽति-विश्रम्भिता नृपाः ॥ BhP_12.03.002 // पूर्वं निर्जित्य षड्-वर्गं जेष्यामो राज-मन्त्रिणः । ततः सचिव-पौराप्त- करीन्द्रान् अस्य कण्टकान् ॥ BhP_12.03.003 // एवं क्रमेण जेष्यामः पृथ्वीं सागर-मेखलाम् । इत्य् आशा-बद्ध-हृदया न पश्यन्त्य् अन्तिके ऽन्तकम् ॥ BhP_12.03.004 // समुद्रावरणां जित्वा मां विशन्त्य् अब्धिम् ओजसा । कियद् आत्म-जयस्यैतन् मुक्तिर् आत्म-जये फलम् ॥ BhP_12.03.005 // यां विसृज्यैव मनवस् तत्-सुताश् च कुरूद्वह । गता यथागतं युद्धे तां मां जेष्यन्त्य् अबुद्धयः ॥ BhP_12.03.006 // मत्-कृते पितृ-पुत्राणां भ्रातृणां चापि विग्रहः । जायते ह्य् असतां राज्ये ममता-बद्ध-चेतसाम् ॥ BhP_12.03.007 // ममैवेयं मही कृत्स्ना न ते mƬheti वादिनः । स्पर्धमाना मिथो घ्नन्ति म्रियन्ते मत्-कृते नृपाः ॥ BhP_12.03.008 // पृथुः पुरूरवा गाधिर् नहुषो भरतो ऽर्जुनः । मान्धाता सगरो रामः खट्वाङ्गो धुन्धुहा रघुः ॥ BhP_12.03.009 // तृणबिन्दुर् ययातिश् च शर्यातिः शन्तनुर् गयः । भगीरथः कुवलयाश्वः ककुत्स्थो नैषधो नृगः ॥ BhP_12.03.010 // हिरण्यकशिपुर् वृत्रो रावणो लोक-रावणः । नमुचिः शम्बरो भौमो हिरण्याक्षो ऽथ तारकः ॥ BhP_12.03.011 // अन्ये च बहवो दैत्या राजानो ये महेश्वराः । सर्वे सर्व-विदः शूराः सर्वे सर्व-जितो ऽजिताः ॥ BhP_12.03.012 // ममतां मय्य् अवर्तन्त कृत्वोच्चैर् मर्त्य-धर्मिणः । कथावशेषाः कालेन ह्य् अकृतार्थाः कृता विभो ॥ BhP_12.03.013 // कथा इमास् ते कथिता महीयसां विताय लोकेषु यशः परेयुषाम् । विज्ञान-वैराग्य-विवक्षया विभो वचो-विभूतीर् न तु पारमार्थ्यम् ॥ BhP_12.03.014 // यस् तूत्तमः-श्लोक-गुणानुवादः सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः । तम् एव नित्यं शृणुयाद् अभीक्ष्णं कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ BhP_12.03.015 // BhP_12.03.016/0 श्री-राजोवाच केनोपायेन भगवन् कलेर् दोषान् कलौ जनाः । विधमिष्यन्त्य् उपचितांस् तन् मे ब्रूहि यथा मुने ॥ BhP_12.03.016 // युगानि युग-धर्मांश् च मानं प्रलय-कल्पयोः । कालस्येश्वर-रूपस्य गतिं विष्णोर् महात्मनः ॥ BhP_12.03.017 // BhP_12.03.018/0 श्री-शुक उवाच कृते प्रवर्तते धर्मश् चतुष्-पात् तज्-जनैर् धृतः । सत्यं दया तपो दानम् इति पादा विभोर् नृप ॥ BhP_12.03.018 // सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास् तितिक्षवः । आत्मारामाः सम-दृशः प्रायशः श्रमणा जनाः ॥ BhP_12.03.019 // त्रेतायां धर्म-पादानां तुर्यांशो हीयते शनैः । अधर्म-पादैर् अनृत- हिंषासन्तोष-विग्रहैः ॥ BhP_12.03.020 // तदा क्रिया-तपो-निष्ठा नाति-हिंस्रा न लम्पटाः । त्रै-वर्गिकास् त्रयी-वृद्धा वर्णा ब्रह्मोत्तरा नृप ॥ BhP_12.03.021 // तपः-सत्य-दया-दानेष्व् अर्धं ह्रस्वति द्वापरे । हिंसातुष्ट्य्-अनृत-द्वेषैर् धर्मस्याधर्म-लक्षणैः ॥ BhP_12.03.022 // यशस्विनो महा-शीलाः स्वाध्यायाध्ययने रताः । आध्याः कुटुम्बिनो हृष्टा वर्णाः क्षत्र-द्विजोत्तराः ॥ BhP_12.03.023 // कलौ तु धर्म-पादानां तुर्यांशो ऽधर्म-हेतुभिः । एधमानैः क्षीयमाणो ह्य् अन्ते सो ऽपि विनङ्क्ष्यति ॥ BhP_12.03.024 // तस्मिन् लुब्धा दुराचारा निर्दयाः शुष्क-वैरिणः । दुर्भगा भूरि-तर्षाश् च शूद्र-दासोत्तराः प्रजाः ॥ BhP_12.03.025 // सत्त्वं रजस् तम इति दृश्यन्ते पुरुषे गुणाः । काल-सञ्चोदितास् ते वै परिवर्तन्त आत्मनि ॥ BhP_12.03.026 // प्रभवन्ति यदा सत्त्वे मनो-बुद्धीन्द्रियाणि च । तदा कृत-युगं विद्याज् ज्ञाने तपसि यद् रुचिः ॥ BhP_12.03.027 // यदा कर्मसु काम्येषु भक्तिर् यशसि देहिनाम् । तदा त्रेता रजो-वृत्तिर् इति जानीहि बुद्धिमन् ॥ BhP_12.03.028 // यदा लोभस् त्व् असन्तोषो मानो दम्भो ऽथ मत्सरः । कर्मणां चापि काम्यानां द्वापरं तद् रजस्-तमः ॥ BhP_12.03.029 // यदा मायानृतं तन्द्रा निद्रा हिंसा विषादनम् । शोक-मोहौ भयं दैन्यं स कलिस् तामसः स्मृतः ॥ BhP_12.03.030 // तस्मात् क्षुद्र-दृशो मर्त्याः क्षुद्र-भाग्या महाशनाः । कामिनो वित्त-हीनाश् च स्वैरिण्यश् च स्त्रियो ऽसतीः ॥ BhP_12.03.031 // दस्यूत्कृष्टा जनपदा वेदाः pëaï¬a-दूषिताः । राजानश् च प्रजा-भक्षाः शिश्नोदर-परा द्विजाः ॥ BhP_12.03.032 // अव्रता बटवो ऽशौचा भिक्षवश् च कुटुम्बिनः । तपस्विनो ग्राम-वासा न्यासिनो ऽत्यर्थ-लोलुपाः ॥ BhP_12.03.033 // ह्रस्व-काया महाहारा भूर्य्-अपत्या गत-ह्रियः । शश्वत् कटुक-bhëiïyaÓ चौर्य-मायोरु-साहसाः ॥ BhP_12.03.034 // पणयिष्यन्ति वै क्षुद्राः किराटाः कूट-कारिणः । अनापद्य् अपि मंस्यन्ते वार्तां साधु जुगुप्सिताम् ॥ BhP_12.03.035 // पतिं त्यक्ष्यन्ति निर्द्रव्यं भृत्या अप्य् अखिलोत्तमम् । भृत्यं विपन्नं पतयः कौलं गाश् चापयस्विनीः ॥ BhP_12.03.036 // पितृ-भ्रातृ-सुहृज्-ज्ञातीन् हित्वा सौरत-सौहृदाः । ननान्दृ-श्याल-संवादा दीनाः स्त्रैणाः कलौ नराः ॥ BhP_12.03.037 // शूद्राः प्रतिग्रहीष्यन्ति तपो-वेषोपजीविनः । धर्मं वक्ष्यन्त्य् अधर्म-ज्ञा अधिरुह्योत्तमासनम् ॥ BhP_12.03.038 // नित्यं उद्विग्न-मनसो दुर्भिक्ष-कर-कर्शिताः । निरन्ने भू-तले राजन् अनावृष्टि-भयातुराः ॥ BhP_12.03.039 // वासो-'न्न-पान-शयन- व्यवाय-स्नान-भूषणैः । हीनाः पिशाच-सन्दर्शा भविष्यन्ति कलौ प्रजाः ॥ BhP_12.03.040 // कलौ काकिणिके ऽप्य् अर्थे विगृह्य त्यक्त-सौहृदाः । त्यक्ष्यन्ति च प्रियान् प्राणान् हनिष्यन्ति स्वकान् अपि ॥ BhP_12.03.041 // न रक्षिष्यन्ति मनुजाः स्थविरौ पितराव् अपि । पुत्रान् भार्यां च कुल-जां क्षुद्राः शिश्नोदरं-भराः ॥ BhP_12.03.042 // कलौ न राजन् जगतां परं गुरुं त्रि-लोक-नाथानत-पाद-पङ्कजम् । प्रायेण मर्त्या भगवन्तम् अच्युतं यक्ष्यन्ति pëaï¬a-विभिन्न-चेतसः ॥ BhP_12.03.043 // यन्-नामधेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ BhP_12.03.044 // पुंसां कलि-कृतान् दोषान् द्रव्य-देशात्म-सम्भवान् । सर्वान् हरति चित्त-स्थो भगवान् पुरुषोत्तमः ॥ BhP_12.03.045 // श्रुतः सङ्कीर्तितो ध्यातः पूजितश् चादृतो ऽपि वा । नृणां धुनोति भगवान् हृत्-स्थो जन्मायुताशुभम् ॥ BhP_12.03.046 // यथा हेम्नि स्थितो वह्निर् दुर्वर्णं हन्ति धातु-जम् । एवम् आत्म-गतो विष्णुर् योगिनाम् अशुभाशयम् ॥ BhP_12.03.047 // विद्या-तपः-प्राण-निरोध-मैत्री- तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते ऽन्तरात्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥ BhP_12.03.048 // तस्मात् सर्वात्मना राजन् हृदि-स्थं कुरु केशवम् । म्रियमाणो ह्य् अवहितस् ततो यासि परां गतिम् ॥ BhP_12.03.049 // म्रियमाणैर् अभिध्येयो भगवान् परमेश्वरः । आत्म-भावं नयत्य् अङ्ग सर्वात्मा सर्व-संश्रयः ॥ BhP_12.03.050 // कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः । कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ BhP_12.03.051 // कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ BhP_12.03.052 // BhP_12.04.001/0 श्री-शुक उवाच कालस् ते परमाण्व्-आदिर् द्वि-परार्धावधिर् नृप । कथितो युग-मानं च शृणु कल्प-लयाव् अपि ॥ BhP_12.04.001 // चतुर्-युग-सहस्रं तु ब्रह्मणो दिनम् उच्यते । स कल्पो यत्र मनवश् चतुर्दश विशाम्-पते ॥ BhP_12.04.002 // तद्-अन्ते प्रलयस् तावान् ब्राह्मी रात्रिर् उदाहृता । त्रयो लोका इमे तत्र कल्पन्ते प्रलयाय हि ॥ BhP_12.04.003 // एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्व-सृक् । शेते ऽनन्तासनो विश्वम् आत्मसात्-कृत्य चात्म-भूः ॥ BhP_12.04.004 // द्वि-परार्धे त्व् अतिक्रान्ते ब्रह्मणः परमेष्ठिनः । तदा प्रकृतयः सप्त कल्पन्ते प्रलयाय वै ॥ BhP_12.04.005 // एष प्राकृतिको राजन् प्रलयो यत्र लीयते । अण्ड-कोषस् तु सङ्घातो विघाट उपसादिते ॥ BhP_12.04.006 // पर्जन्यः शत-वर्षाणि भूमौ राजन् न वर्षति । तदा निरन्ने ह्य् अन्योन्यं भक्ष्यमाणाः क्षुधार्दिताः ॥ BhP_12.04.007 // क्षयं यास्यन्ति शनकैः कालेनोपद्रुताः प्रजाः । सामुद्रं दैहिकं भौमं रसं सांवर्तको रविः ॥ BhP_12.04.008 // रश्मिभिः पिबते घोरैः सर्वं नैव विमुञ्चति । ततः संवर्तको वह्निः सङ्कर्षण-मुखोत्थितः ॥ BhP_12.04.009 // दहत्य् अनिल-वेगोत्थः शून्यान् भू-विवरान् अथ । उपर्य् अधः समन्ताच् च शिखाभिर् वह्नि-सूर्ययोः ॥ BhP_12.04.010 // दह्यमानं विभात्य् अण्डं दग्ध-गोमय-पिण्ड-वत् । ततः प्रचण्ड-पवनो वर्षाणाम् अधिकं शतम् ॥ BhP_12.04.011 // परः सांवर्तको वाति धूम्रं खं रजसावृतम् । ततो मेघ-कुलान्य् अङ्ग चित्र वर्णान्य् अनेकशः ॥ BhP_12.04.012 // शतं वर्षाणि वर्षन्ति नदन्ति रभस-स्वनैः । तत एकोदकं विश्वं ब्रह्माण्ड-विवरान्तरम् ॥ BhP_12.04.013 // तदा भूमेर् गन्ध-गुणं ग्रसन्त्य् आप उद-प्लवे । ग्रस्त-गन्धा तु पृथिवी प्रलयत्वाय कल्पते ॥ BhP_12.04.014 // अपां रसम् अथो तेजस् ता लीयन्ते ऽथ नीरसाः । ग्रसते तेजसो रूपं वायुस् तद्-रहितं तदा ॥ BhP_12.04.015 // लीयते चानिले तेजो वायोः खं ग्रसते गुणम् । स वै विशति खं राजंस् ततश् च नभसो गुणम् ॥ BhP_12.04.016 // शब्दं ग्रसति भूतादिर् नभस् तम् अनु लीयते । तैजसश् चेन्द्रियाण्य् अङ्ग देवान् वैकारिको गुणैः ॥ BhP_12.04.017 // महान् ग्रसत्य् अहङ्कारं गुणाः सत्त्वादयश् च तम् । ग्रसते ऽव्याकृतं राजन् गुणान् कालेन चोदितम् ॥ BhP_12.04.018 // न तस्य कालावयवैः परिणामादयो गुणाः । अनाद्य् अनन्तम् अव्यक्तं नित्यं कारणम् अव्ययम् ॥ BhP_12.04.019 // न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महद्-आदयो ऽमी । न प्राण-बुद्धीन्द्रिय-देवता वा न सन्निवेशः खलु लोक-कल्पः ॥ BhP_12.04.020 // न स्वप्न-जाग्रन् न च तत् सुषुप्तं न खं जलं भूर् अनिलो ऽग्निर् अर्कः । संसुप्त-वच् छून्य-वद् अप्रतर्क्यं तन् मूल-भूतं पदम् आमनन्ति ॥ BhP_12.04.021 // लयः प्राकृतिको ह्य् एष पुरुषाव्यक्तयोर् यदा । शक्तयः सम्प्रलीयन्ते विवशाः काल-विद्रुताः ॥ BhP_12.04.022 // बुद्धीन्द्रियार्थ-रूपेण ज्ञानं भाति तद्-आश्रयम् । दृश्यत्वाव्यतिरेकाभ्याम् आद्य्-अन्तवद् अवस्तु यत् ॥ BhP_12.04.023 // दीपश् चक्षुश् च रूपं च ज्योतिषो न पृथग् भवेत् । एवं धीः खानि मात्राश् च न स्युर् अन्यतमाद् ऋतात् ॥ BhP_12.04.024 // बुद्धेर् जागरणं स्वप्नः सुषुप्तिर् इति चोच्यते । माया-मात्रम् इदं राजन् नानात्वं प्रत्यग्-आत्मनि ॥ BhP_12.04.025 // यथा जल-धरा व्योम्नि भवन्ति न भवन्ति च । ब्रह्मणीदं तथा विश्वम् अवयव्य् उदयाप्ययात् ॥ BhP_12.04.026 // सत्यं ह्य् अवयवः प्रोक्तः सर्वावयविनाम् इह । विनार्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ BhP_12.04.027 // यत् सामान्य-विशेषाभ्याम् उपलभ्येत स भ्रमः । अन्योन्यापाश्रयात् सर्वम् आद्य्-अन्तवद् अवस्तु यत् ॥ BhP_12.04.028 // विकारः ख्यायमानो ऽपि प्रत्यग्-आत्मानम् अन्तरा । न निरूप्यो ऽस्त्य् अणुर् अपि स्याच् चेच् चित्-सम आत्म-वत् ॥ BhP_12.04.029 // न हि सत्यस्य नानात्वम् अविद्वान् यदि मन्यते । नानात्वं छिद्रयोर् यद्वज् ज्योतिषोर् वातयोर् इव ॥ BhP_12.04.030 // यथा हिरण्यं बहुधा समीयते नृभिः क्रियाभिर् व्यवहार-वर्त्मसु । एवं वचोभिर् भगवान् अधोक्षजो व्याख्यायते लौकिक-वैदिकैर् जनैः ॥ BhP_12.04.031 // यथा घनो ऽर्क-प्रभवो ऽर्क-दर्शितो $ ह्य् अर्कांश-भूतस्य च चक्षुषस् तमः & एवं त्व् अहं ब्रह्म-गुणस् तद्-ईक्षितो % ब्रह्मांशकस्यात्मन आत्म-बन्धनः ॥ BhP_12.04.032 //* घनो यदार्क-प्रभवो विदीर्यते चक्षुः स्वरूपं रविम् ईक्षते तदा । यदा ह्य् अहङ्कार उपाधिर् आत्मनो जिज्ञासया नश्यति तर्ह्य् अनुस्मरेत् ॥ BhP_12.04.033 // यदैवम् एतेन विवेक-हेतिना माया-मयाहङ्करणात्म-बन्धनम् । छित्त्वाच्युतात्मानुभवो ऽवतिष्ठते तम् आहुर् आत्यन्तिकम् अङ्ग सम्प्लवम् ॥ BhP_12.04.034 // नित्यदा सर्व-भूतानां ब्रह्मादीनां परन्तप । उत्पत्ति-प्रलयाव् एके सूक्ष्म-ज्ञाः सम्प्रचक्षते ॥ BhP_12.04.035 // काल-स्रोतो-जवेनाशु ह्रियमाणस्य नित्यदा । परिणामिनां अवस्थास् ता जन्म-प्रलय-हेतवः ॥ BhP_12.04.036 // अनाद्य्-अन्तवतानेन कालेनेश्वर-मूर्तिना । अवस्था नैव दृश्यन्ते वियति ज्योतिषां इव ॥ BhP_12.04.037 // नित्यो नैमित्तिकश् चैव तथा प्राकृतिको लयः । आत्यन्तिकश् च कथितः कालस्य गतिर् ईदृशी ॥ BhP_12.04.038 // एताः कुरु-श्रेष्ठ जगद्-विधातुर् नारायणस्याखिल-सत्त्व-धाम्नः । लीला-कथास् ते कथिताः समासतः कार्त्स्न्येन नाजो ऽप्य् अभिधातुम् ईशः ॥ BhP_12.04.039 // संसार-सिन्धुम् अति-दुस्तरम् उत्तितीर्षोर् $ नान्यः प्लवो भगवतः पुरुषोत्तमस्य & लीला-कथा-रस-निषेवणम् अन्तरेण % पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ BhP_12.04.040 //* पुराण-संहिताम् एताम् ऋषिर् नारायणो ऽव्ययः । नारदाय पुरा प्राह कृष्ण-द्वैपायनाय सः ॥ BhP_12.04.041 // स वै मह्यं महा-राज भगवान् बादरायणः । इमां भागवतीं प्रीतः संहितां वेद-सम्मिताम् ॥ BhP_12.04.042 // इमां वक्ष्यत्य् असौ सूत ऋषिभ्यो नैमिषालये । दीर्घ-सत्रे कुरु-श्रेष्ठ सम्पृष्टः शौनकादिभिः ॥ BhP_12.04.043 // BhP_12.05.001/0 श्री-शुक उवाच अत्रानुवर्ण्यते ऽभीक्ष्णं विश्वात्मा भगवान् हरिः । यस्य प्रसाद-जो ब्रह्मा रुद्रः क्रोध-समुद्भवः ॥ BhP_12.05.001 // त्वं तु राजन् मरिष्येति पशु-बुद्धिम् इमां जहि । न जातः प्राग् अभूतो ऽद्य देह-वत् त्वं न नङ्क्ष्यसि ॥ BhP_12.05.002 // न भविष्यसि भूत्वा त्वं पुत्र-पौत्रादि-रूपवान् । बीजाङ्कुर-वद् देहादेर् व्यतिरिक्तो यथानलः ॥ BhP_12.05.003 // स्वप्ने यथा शिरश्-छेदं पञ्चत्वाद्य् आत्मनः स्वयम् । यस्मात् पश्यति देहस्य तत आत्मा ह्य् अजो ऽमरः ॥ BhP_12.05.004 // घटे भिन्ने घटाकाश आकाशः स्याद् यथा पुरा । एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः ॥ BhP_12.05.005 // मनः सृजति वै देहान् गुणान् कर्माणि चात्मनः । तन् मनः सृजते माया ततो जीवस्य संसृतिः ॥ BhP_12.05.006 // स्नेहाधिष्ठान-वर्त्य्-अग्नि- संयोगो यावद् ईयते । तावद् दीपस्य दीपत्वम् एवं देह-कृतो भवः । रजः-सत्त्व-तमो-वृत्त्या जायते ऽथ विनश्यति ॥ BhP_12.05.007 // न तत्रात्मा स्वयं-ज्योतिर् यो व्यक्ताव्यक्तयोः परः । आकाश इव चाधारो ध्रुवो ऽनन्तोपमस् ततः ॥ BhP_12.05.008 // एवम् आत्मानम् आत्म-स्थम् आत्मनैवामृश प्रभो । बुद्ध्यानुमान-गर्भिण्या वासुदेवानुचिन्तया ॥ BhP_12.05.009 // चोदितो विप्र-वाक्येन न त्वां धक्ष्यति तक्षकः । मृत्यवो नोपधक्ष्यन्ति मृत्यूनां मृत्युम् ईश्वरम् ॥ BhP_12.05.010 // अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् । एवं समीक्ष्य चात्मानम् आत्मन्य् आधाय निष्कले ॥ BhP_12.05.011 // दशन्तं तक्षकं पादे लेलिहानं विषाननैः । न द्रक्ष्यसि शरीरं च विश्वं च पृथग् आत्मनः ॥ BhP_12.05.012 // एतत् ते कथितं तात यद् आत्मा पृष्टवान् नृप । हरेर् विश्वात्मनश् चेष्टां किं भूयः श्रोतुम् इच्छसि ॥ BhP_12.05.013 // BhP_12.06.001/0 सूत उवाच एतन् निशम्य मुनिनाभिहितं परीक्षिद् $ व्यासात्मजेन निखिलात्म-दृशा समेन & तत्-पाद-मूलम् उपसृत्य नतेन मूर्ध्ना % baddhäjalis तम् इदम् आह स विष्णुरातः ॥ BhP_12.06.001 //* BhP_12.06.002/0 राजोवाच सिद्धो ऽस्म्य् अनुगृहीतो ऽस्मि भवता करुणात्मना । श्रावितो यच् च मे साक्षाद् अनादि-निधनो हरिः ॥ BhP_12.06.002 // नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः ॥ BhP_12.06.003 // पुराण-संहिताम् एताम् अश्रौष्म भवतो वयम् । यस्यां खलूत्तमः-श्लोको भगवान् अनवर्ण्यते ॥ BhP_12.06.004 // भगवंस् तक्षकादिभ्यो मृत्युभ्यो न बिभेम्य् अहम् । प्रविष्टो ब्रह्म निर्वाणम् अभयं दर्शितं त्वया ॥ BhP_12.06.005 // अनुजानीहि मां ब्रह्मन् वाचं यच्छाम्य् अधोक्षजे । मुक्त-कामाशयं चेतः प्रवेश्य विसृजाम्य् असून् ॥ BhP_12.06.006 // अज्ञानं च निरस्तं मे ज्ञान-विज्ञान-निष्ठया । भवता दर्शितं क्षेमं परं भगवतः पदम् ॥ BhP_12.06.007 // BhP_12.06.008/0 सूत उवाच इत्य् उक्तस् तम् अनुज्ञाप्य भगवान् बादरायणिः । जगाम भिक्षुभिः साकं नर-देवेन पूजितः ॥ BhP_12.06.008 // परीक्षिद् अपि राजर्षिर् आत्मन्य् आत्मानम् आत्मना । समाधाय परं दध्याव् अस्पन्दासुर् यथा तरुः ॥ BhP_12.06.009 // प्राक्-कूले बर्हिष्य् आसीनो गङ्गा-कूल उदङ्-मुखः । ब्रह्म-भूतो महा-योगी निःसङ्गश् छिन्न-संशयः ॥ BhP_12.06.010 // तक्षकः प्रहितो विप्राः क्रुद्धेन द्विज-सूनुना । हन्तु-कामो नृपं गच्छन् ददर्श पथि कश्यपम् ॥ BhP_12.06.011 // तं तर्पयित्वा द्रविणैर् निवर्त्य विष-हारिणम् । द्विज-रूप-प्रतिच्छन्नः काम-रूपो ऽदशन् नृपम् ॥ BhP_12.06.012 // ब्रह्म-भूतस्य राजर्षेर् देहो ऽहि-गरलाग्निना । बभूव भस्मसात् सद्यः पश्यतां सर्व-देहिनाम् ॥ BhP_12.06.013 // हाहा-कारो महान् आसीद् भुवि खे दिक्षु सर्वतः । विस्मिता ह्य् अभवन् सर्वे देवासुर-नरादयः ॥ BhP_12.06.014 // देव-दुन्दुभयो नेदुर् गन्धर्वाप्सरसो जगुः । ववृषुः पुष्प-वर्षाणि विबुधाः साधु-वादिनः ॥ BhP_12.06.015 // जन्मेजयः स्व-पितरं श्रुत्वा तक्षक-भक्षितम् । यथाजुहाव सन्क्रुद्धो नागान् सत्रे सह द्विजैः ॥ BhP_12.06.016 // सर्प-सत्रे समिद्धाग्नौ दह्यमानान् महोरगान् । दृष्ट्वेन्द्रं भय-संविग्नस् तक्षकः शरणं ययौ ॥ BhP_12.06.017 // अपश्यंस् तक्षकं तत्र राजा पारीक्षितो द्विजान् । उवाच तक्षकः कस्मान् न दह्येतोरगाधमः ॥ BhP_12.06.018 // तं गोपायति राजेन्द्र शक्रः शरणम् आगतम् । तेन संस्तम्भितः सर्पस् तस्मान् नाग्नौ पतत्य् असौ ॥ BhP_12.06.019 // पारीक्षित इति श्रुत्वा प्राहर्त्विज उदार-धीः । सहेन्द्रस् तक्षको विप्रा नाग्नौ किम् इति पात्यते ॥ BhP_12.06.020 // तच् छ्रुत्वाजुहुवुर् विप्राः सहेन्द्रं तक्षकं मखे । तक्षकाशु पतस्वेह सहेन्द्रेण मरुत्वता ॥ BhP_12.06.021 // इति ब्रह्मोदिताक्षेपैः स्थानाद् इन्द्रः प्रचालितः । बभूव सम्भ्रान्त-मतिः स-विमानः स-तक्षकः ॥ BhP_12.06.022 // तं पतन्तं विमानेन सह-तक्षकम् अम्बरात् । विलोक्याङ्गिरसः प्राह राजानं तं बृहस्पतिः ॥ BhP_12.06.023 // नैष त्वया मनुष्येन्द्र वधम् अर्हति सर्प-रा/ अनेन पीतम् अमृतम् अथ वा अजरामरः ॥ BhP_12.06.024 // जीवितं मरणं जन्तोर् गतिः स्वेनैव कर्मणा । राजंस् ततो ऽन्यो नास्त्य् अस्य प्रदाता सुख-दुःखयोः ॥ BhP_12.06.025 // सर्प-चौराग्नि-विद्युद्भ्यः क्षुत्-तृद्-व्याध्य्-आदिभिर् नृप । पञ्चत्वम् ऋच्छते जन्तुर् भुङ्क्त आरब्ध-कर्म तत् ॥ BhP_12.06.026 // तस्मात् सत्रम् इदं राजन् संस्थीयेताभिचारिकम् । सर्पा अनागसो दग्धा जनैर् दिष्टं हि भुज्यते ॥ BhP_12.06.027 // BhP_12.06.028/0 सूत उवाच इत्य् उक्तः स तथेत्य् आह महर्षेर् मानयन् वचः । सर्प-सत्राद् उपरतः पूजयाम् आस वाक्-पतिम् ॥ BhP_12.06.028 // सैषा विष्णोर् महा-माया- बाध्ययालक्षणा यया । मुह्यन्त्य् अस्यैवात्म-भूता भूतेषु गुण-वृत्तिभिः ॥ BhP_12.06.029 // न यत्र दम्भीत्य् अभया विराजिता मायात्म-वादे ऽसकृद् आत्म-वादिभिः । न यद् विवादो विविधस् तद्-आश्रयो मनश् च सङ्कल्प-विकल्प-वृत्ति यत् ॥ BhP_12.06.030 // न यत्र सृज्यं सृजतोभयोः परं श्रेयश् च जीवस् त्रिभिर् अन्वितस् त्व् अहम् । तद् एतद् उत्सादित-बाध्य-बाधकं निषिध्य चोर्मीन् विरमेत तन् मुनिः ॥ BhP_12.06.031 // परं पदं वैष्णवम् आमनन्ति तद् यन् नेति नेतीत्य् अतद्-उत्सिसृक्षवः । विसृज्य दौरात्म्यम् अनन्य-सौहृदा हृदोपगुह्यावसितं समाहितैः ॥ BhP_12.06.032 // त एतद् अधिगच्छन्ति विष्णोर् यत् परमं पदम् । अहं ममेति दौर्जन्यं न येषां देह-गेह-जम् ॥ BhP_12.06.033 // अतिवादांस् तितिक्षेत नावमन्येत कञ्चन । न चेमं देहम् आश्रित्य वैरं कुर्वीत केनचित् ॥ BhP_12.06.034 // नमो भगवते तस्मै कृष्णायाकुण्ठ-मेधसे । यत्-पादाम्बुरुह-ध्यानात् संहिताम् अध्यगाम् इमाम् ॥ BhP_12.06.035 // BhP_12.06.036/0 श्री-शौनक उवाच पैलादिभिर् व्यास-शिष्यैर् वेदाचार्यैर् महात्मभिः । वेदाश् च कथिता व्यस्ता एतत् सौम्याभिधेहि नः ॥ BhP_12.06.036 // BhP_12.06.037/0 सूत उवाच समाहितात्मनो ब्रह्मन् ब्रह्मणः परमेष्ठिनः । हृद्य् आकाशाद् अभून् नादो वृत्ति-रोधाद् विभाव्यते ॥ BhP_12.06.037 // यद्-उपासनया ब्रह्मन् योगिनो मलम् आत्मनः । द्रव्य-क्रिया-कारकाख्यं धूत्वा यान्त्य् अपुनर्-भवम् ॥ BhP_12.06.038 // ततो ऽभूत् त्रि-वृद् ओंकारो यो ऽव्यक्त-प्रभवः स्व-रा/ यत् तल् लिङ्गं भगवतो ब्रह्मणः परमात्मनः ॥ BhP_12.06.039 // शृणोति य इमं स्फोटं सुप्त-श्रोत्रे च शून्य-दृक् । येन वाग् व्यज्यते यस्य व्यक्तिर् आकाश आत्मनः ॥ BhP_12.06.040 // स्व-धाम्नो ब्राह्मणः साक्षाद् वाचकः परमात्मनः । स सर्व-मन्त्रोपनिषद् वेद-बीजं सनातनम् ॥ BhP_12.06.041 // तस्य ह्य् आसंस् त्रयो वर्णा a-काराद्या भृगूद्वह । धार्यन्ते यैस् त्रयो भावा गुण-नामार्थ-वृत्तयः ॥ BhP_12.06.042 // ततो ऽक्षर-समाम्नायम् असृजद् भगवान् अजः । अन्तस्थोष्म-स्वर-स्पर्श- ह्रस्व-दीर्घादि-लक्षणम् ॥ BhP_12.06.043 // तेनासौ चतुरो वेदांश् चतुर्भिर् वदनैर् विभुः । स-व्याहृतिकान् सोंकारांश् चातुर्-होत्र-विवक्षया ॥ BhP_12.06.044 // पुत्रान् अध्यापयत् तांस् तु ब्रह्मर्षीन् ब्रह्म-कोविदान् । ते तु धर्मोपदेष्टारः स्व-पुत्रेभ्यः समादिशन् ॥ BhP_12.06.045 // ते परम्परया प्राप्तास् तत्-तच्-छिष्यैर् धृत-व्रतैः । चतुर्-युगेष्व् अथ व्यस्ता द्वापरादौ महर्षिभिः ॥ BhP_12.06.046 // क्षीणायुषः क्षीण-सत्त्वान् दुर्मेधान् वीक्ष्य कालतः । वेदान् ब्रह्मर्षयो व्यस्यन् हृदि-स्थाच्युत-चोदिताः ॥ BhP_12.06.047 // अस्मिन्न् अप्य् अन्तरे ब्रह्मन् भगवान् लोक-भावनः । ब्रह्मेशाद्यैर् लोक-पालैर् याचितो धर्म-गुप्तये ॥ BhP_12.06.048 // पराशरात् सत्यवत्याम् अंशांश-कलया विभुः । अवतीर्णो महा-भाग वेदं चक्रे चतुर्-विधम् ॥ BhP_12.06.049 // ऋग्-अथर्व-यजुः-साम्नां राशीर् उद्धृत्य वर्गशः । चतस्रः संहिताश् चक्रे मन्त्रैर् मणि-गणा इव ॥ BhP_12.06.050 // तासां स चतुरः शिष्यान् उपाहूय महा-मतिः । एकैकां संहितां ब्रह्मन्न् एकैकस्मै ददौ विभुः ॥ BhP_12.06.051 // पैलाय संहिताम् आद्यां बह्वृचाख्यां उवाच ह । वैशम्पायन-संज्ञाय निगदाख्यं यजुर्-गणम् ॥ BhP_12.06.052 // साम्नां जैमिनये प्राह तथा छन्दोग-संहिताम् । अथर्वाङ्गिरसीं नाम स्व-शिष्याय सुमन्तवे ॥ BhP_12.06.053 // पैलः स्व-संहिताम् ऊचे इन्द्रप्रमितये मुनिः । bëkalÃya च सो ऽप्य् आह शिष्येभ्यः संहितां स्वकाम् ॥ BhP_12.06.054 // चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव । पराशरायाग्निमित्र इन्द्रप्रमितिर् आत्मवान् ॥ BhP_12.06.055 // अध्यापयत् संहितां स्वां माण्डूकेयम् ऋषिं कविम् । तस्य शिष्यो देवमित्रः सौभर्य्-आदिभ्य ऊचिवान् ॥ BhP_12.06.056 // शाकल्यस् तत्-सुतः स्वां तु पञ्चधा व्यस्य संहिताम् । वात्स्य-मुद्गल-शालीय- गोखल्य-शिशिरेष्व् अधात् ॥ BhP_12.06.057 // जातूकर्ण्यश् च तच्-छिष्यः स-निरुक्तां स्व-संहिताम् । बलाक-पैल-जाबाल- विरजेभ्यो ददौ मुनिः ॥ BhP_12.06.058 // bëkali÷ प्रति-शाखाभ्यो वालखिल्याख्य-संहिताम् । चक्रे वालायनिर् भज्यः काशारश् चैव तां दधुः ॥ BhP_12.06.059 // बह्वृचाः संहिता ह्य् एता एभिर् ब्रह्मर्षिभिर् धृताः । श्रुत्वैतच्-छन्दसां व्यासं सर्व-पापैः प्रमुच्यते ॥ BhP_12.06.060 // वैशम्पायन-शिष्या वै चरकाध्वर्यवो ऽभवन् । यच् चेरुर् ब्रह्म-हत्यांहः क्षपणं स्व-गुरोर् व्रतम् ॥ BhP_12.06.061 // याज्ञवल्क्यश् च तच्-छिष्य आहाहो भगवन् कियत् । चरितेनाल्प-साराणां चरिष्ये ऽहं सु-दुश्चरम् ॥ BhP_12.06.062 // इत्य् उक्तो गुरुर् अप्य् आह कुपितो याह्य् अलं त्वया । विप्रावमन्त्रा शिष्येण मद्-अधीतं त्यजाश्व् इति ॥ BhP_12.06.063 // देवरात-सुतः सो ऽपि छर्दित्वा यजुषां गणम् । ततो गतो ऽथ मुनयो ददृशुस् तान् यजुर्-गणान् ॥ BhP_12.06.064 // यजूंषि तित्तिरा भूत्वा तल्-लोलुपतयाददुः । तैत्तिरीया इति यजुः- शाखा आसन् सु-पेशलाः ॥ BhP_12.06.065 // याज्ञवल्क्यस् ततो ब्रह्मंश् छन्दांस्य् अधि गवेषयन् । गुरोर् अविद्यमानानि सूपतस्थे ऽर्कम् ईश्वरम् ॥ BhP_12.06.066 // BhP_12.06.067/0 श्री-याज्ञवल्क्य उवाच ओं नमो भगवते आदित्यायाखिल-जगताम् आत्म-स्वरूपेण काल-स्वरूपेण चतुर्-विध-भूत-निकायानां ब्रह्मादि-स्तम्ब-पर्यन्तानाम् अन्तर्-हृदयेषु बहिर् अपि चाकाश इवोपाधिनाव्यवधीयमानो भवान् एक एव क्षण-लव-निमेषावयवोपचित-संवत्सर-गणेनापाम् आदान-विसर्गाभ्याम् इमां लोक-यात्राम् अनुवहति ॥ BhP_12.06.067 //_* यद् उ ह वाव विबुधर्षभ सवितर् अदस् तपत्य् अनुसवनम् अहर् अहर् आम्नाय-विधिनोपतिष्ठमानानाम् अखिल-दुरित-वृजिन-बीजावभर्जन भगवतः समभिधीमहि तपन मण्डलम् ॥ BhP_12.06.068 //_* य इह वाव स्थिर-चर-निकराणां निज-निकेतनानां मन-इन्द्रियासुगणान् अनात्मनः स्वयम् आत्मान्तर्-यामी प्रचोदयति ॥ BhP_12.06.069 //_* य एवेमं लोकम् अति-कराल-वदनान्धकार-संज्ञाजगर-ग्रह-गिलितं मृतकम् इव विचेतनम् अवलोक्यानुकम्पया परम-कारुणिक ईक्षयैवोत्थाप्याहर् अहर् अनुसवनं श्रेयसि स्व-धर्माख्यात्माव-स्थने प्रवर्तयति ॥ BhP_12.06.070 //_* अवनि-पतिर् इवासाधूनां भयम् उदीरयन्न् अटति परित आशा-पालैस् तत्र तत्र कमल-koÓäjalibhir उपहृतार्हणः ॥ BhP_12.06.071 //_* अथ ह भगवंस् तव चरण-नलिन-युगलं त्रि-भुवन-गुरुभिर् अभिवन्दितम् अहम् अयात-याम-यजुष्-काम उपसरामीति ॥ BhP_12.06.072 //_* BhP_12.06.073/0 सूत उवाच एवं स्तुतः स भगवान् वाजि-रूप-धरो रविः । यजूंष्य् अयात-यामानि मुनये ऽदात् प्रसादितः ॥ BhP_12.06.073 // यजुर्भिर् अकरोच् छाखा दश पञ्च शतैर् विभुः । जगृहुर् वाजसन्यस् ताः काण्व-माध्यन्दिनादयः ॥ BhP_12.06.074 // जैमिनेः सम-गस्यासीत् सुमन्तुस् तनयो मुनिः । सुत्वांस् तु तत्-सुतस् ताभ्याम् एकैकां प्राह संहिताम् ॥ BhP_12.06.075 // सुकर्मा चापि तच्-छिष्यः साम-वेद-तरोर् महान् । सहस्र-संहिता-भेदं चक्रे साम्नां ततो द्विज ॥ BhP_12.06.076 // हिरण्यनाभः कौशल्यः पौष्यञ्जिश् च सुकर्मणः । शिष्यौ जगृहतुश् चान्य आवन्त्यो ब्रह्म-वित्तमः ॥ BhP_12.06.077 // उदीच्याः साम-गाः शिष्या आसन् पञ्च-शतानि वै । पौष्यञ्ज्य्-आवन्त्ययोश् चापि तांश् च प्राच्यान् प्रचक्षते ॥ BhP_12.06.078 // लौगाक्षिर् माङ्गलिः कुल्यः कुशीदः कुक्षिर् एव च । पौष्यञ्जि-सिष्या जगृहुः संहितास् ते शतं शतम् ॥ BhP_12.06.079 // कृतो हिरण्यनाभस्य चतुर्-विंशति संहिताः । शिष्य ऊचे स्व-शिष्येभ्यः शेषा आवन्त्य आत्मवान् ॥ BhP_12.06.080 // BhP_12.07.001/0 सूत उवाच अथर्व-वित् सुमन्तुश् च शिष्यम् अध्यापयत् स्वकाम् । संहितां सो ऽपि पथ्याय वेददर्शाय चोक्तवान् ॥ BhP_12.07.001 // शौक्लायनिर् ब्रह्मबलिर् मोदोषः पिप्पलायनिः । वेददर्शस्य शिष्यास् ते पथ्य-शिष्यान् अथो शृणु । कुमुदः शुनको ब्रह्मन् जाजलिश् चाप्य् अथर्व-वित् ॥ BhP_12.07.002 // बभ्रुः शिष्यो ऽथान्गिरसः सैन्धवायन एव च । अधीयेतां संहिते द्वे सावर्णाद्यास् तथापरे ॥ BhP_12.07.003 // नक्षत्रकल्पः शान्तिश् च कश्यपाङ्गिरसादयः । एते आथर्वणाचार्याः शृणु पौराणिकान् मुने ॥ BhP_12.07.004 // त्रय्यारुणिः कश्यपश् च सावर्णिर् अकृतव्रनः । वैशम्पायन-हारीतौ षड् वै पौराणिका इमे ॥ BhP_12.07.005 // अधीयन्त व्यास-शिष्यात् संहितां मत्-पितुर् मुखात् । एकैकाम् अहम् एतेषां शिष्यः सर्वाः समध्यगाम् ॥ BhP_12.07.006 // कश्यपो ऽहं च सावर्णी राम-शिष्यो ऽकृतव्रनः । अधीमहि व्यास-शिष्याच् चत्वारो मूल-संहिताः ॥ BhP_12.07.007 // पुराण-लक्षणं ब्रह्मन् ब्रह्मर्षिभिर् निरूपितम् । शृणुष्व बुद्धिम् आश्रित्य वेद-शास्त्रानुसारतः ॥ BhP_12.07.008 // सर्गो ऽस्याथ विसर्गश् च वृत्ति-रक्षान्तराणि च । वंशो वंशानुचरीतं संस्था हेतुर् अपाश्रयः ॥ BhP_12.07.009 // दशभिर् लक्षणैर् युक्तं पुराणं तद्-विदो विदुः । केचित् पञ्च-विधं ब्रह्मन् महद्-अल्प-व्यवस्थया ॥ BhP_12.07.010 // अव्याकृत-गुण-क्षोभान् महतस् त्रि-वृतो ऽहमः । भूत-सूक्ष्मेन्द्रियार्थानां सम्भवः सर्ग उच्यते ॥ BhP_12.07.011 // पुरुषानुगृहीतानाम् एतेषां वासना-मयः । विसर्गो ऽयं समाहारो बीजाद् बीजं चराचरम् ॥ BhP_12.07.012 // वृत्तिर् भूतानि भूतानां चराणाम् अचराणि च । कृता स्वेन नृणां तत्र कामाच् चोदनयापि वा ॥ BhP_12.07.013 // रक्षाच्युतावतारेहा विश्वस्यानु युगे युगे । तिर्यङ्-मर्त्यर्षि-देवेषु हन्यन्ते यैस् त्रयी-द्विषः ॥ BhP_12.07.014 // मन्वन्तरं मनुर् देवा मनु-पुत्राः सुरेश्वराः । र्षयो ऽंशावताराश् च हरेः षड्-विधम् उच्यते ॥ BhP_12.07.015 // राज्ञां ब्रह्म-प्रसूतानां वंशस् त्रै-कालिको ऽन्वयः । वंशानुचरितं तेषाम् वृत्तं वंश-धरास् च ये ॥ BhP_12.07.016 // नैमित्तिकः प्राकृतिको नित्य आत्यन्तिको लयः । संस्थेति कविभिः प्रोक्तश् चतुर्धास्य स्वभावतः ॥ BhP_12.07.017 // हेतुर् जीवो ऽस्य सर्गादेर् अविद्या-कर्म-कारकः । यं चानुशायिनं प्राहुर् अव्याकृतम् उतापरे ॥ BhP_12.07.018 // व्यतिरेकान्वयो यस्य जाग्रत्-स्वप्न-सुषुप्तिषु । माया-मयेषु तद् ब्रह्म जीव-वृत्तिष्व् अपाश्रयः ॥ BhP_12.07.019 // पदार्थेषु यथा द्रव्यं सन्-मात्रं रूप-नामसु । बीजादि-पञ्चतान्तासु ह्य् अवस्थासु युतायुतम् ॥ BhP_12.07.020 // विरमेत यदा चित्तं हित्वा वृत्ति-त्रयं स्वयम् । योगेर्ल वा तदात्मानं वेदेहाया निवर्तते ॥ BhP_12.07.021 // एवं लक्षण-लक्ष्याणि पुराणानि पुरा-विदः । मुनयो ऽष्टादश प्राहुः क्षुल्लकानि महान्ति च ॥ BhP_12.07.022 // ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं स-गारुडं । नारदीयं भागवतम् आग्नेयं स्कान्द-संज्ञितम् ॥ BhP_12.07.023 // भविष्यं ब्रह्म-वैवर्तं मार्कण्डेयं स-वामनम् । वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यम् इति त्रि-ष ॥ BhP_12.07.024 // ब्रह्मन्न् इदं समाख्यातं शाखा-प्रणयनं मुनेः । शिष्य-शिष्य-प्रशिष्याणां ब्रह्म-तेजो-विवर्धनम् ॥ BhP_12.07.025 // BhP_12.08.001/0 श्री-शौनक उवाच सूत जीव चिरं साधो वद नो वदतां वर । तमस्य् अपारे भ्रमतां नॄणां त्वं पार-दर्शनः ॥ BhP_12.08.001 // आहुश् चिरायुषम् ऋषिं मृकण्डु-तनयं जनाः । यः कल्पान्ते ह्य् उर्वरितो येन ग्रस्तम् इदं जगत् ॥ BhP_12.08.002 // स वा अस्मत्-कुलोत्पन्नः कल्पे ऽस्मिन् भार्गवर्षभः । नैवाधुनापि भूतानां सम्प्लवः को ऽपि जायते ॥ BhP_12.08.003 // एक एवार्णवे भ्राम्यन् ददर्श पुरुषं किल । वट-पत्र-पुटे तोकं शयानं त्व् एकम् अद्भुतम् ॥ BhP_12.08.004 // एष नः संशयो भूयान् सूत कौतूहलं यतः । तं नश् छिन्धि महा-योगिन् पुराणेष्व् अपि सम्मतः ॥ BhP_12.08.005 // BhP_12.08.006/0 सूत उवाच प्रश्नस् त्वया महर्षे ऽयं कृतो लोक-भ्रमापहः । नारायण-कथा यत्र गीता कलि-मलापहा ॥ BhP_12.08.006 // प्राप्त-द्विजाति-संस्कारो मार्कण्डेयः पितुः क्रमात् । छन्दांस्य् अधीत्य धर्मेण तपः-स्वाध्याय-संयुतः ॥ BhP_12.08.007 // बृहद्-व्रत-धरः शान्तो जटिलो वल्कलाम्बरः । बिभ्रत् कमण्डलुं दण्डम् उपवीतं स-मेखलम् ॥ BhP_12.08.008 // कृष्णाजिनं साक्ष-सूत्रं कुशांश् च नियमर्द्धये । अग्न्य्-अर्क-गुरु-विप्रात्मस्व् अर्चयन् सन्ध्ययोर् हरिम् ॥ BhP_12.08.009 // सायं प्रातः स गुरवे भैक्ष्यम् आहृत्य वाग्-यतः । बुभुजे गुर्व्-अनुज्ञातः सकृन् नो चेद् उपोषितः ॥ BhP_12.08.010 // एवं तपः-स्वाध्याय-परो वर्षाणाम् अयुतायुतम् । आराधयन् हृषीकेशं जिग्ये मृत्युं सु-दुर्जयम् ॥ BhP_12.08.011 // ब्रह्मा भृगुर् भवो दक्षो ब्रह्म-पुत्राश् च ये ऽपरे । नृ-देव-पितृ-भूतानि तेनासन्न् अति-विस्मिताः ॥ BhP_12.08.012 // इत्थं बृहद्-व्रत-धरस् तपः-स्वाध्याय-संयमैः । दध्याव् अधोक्षजं योगी ध्वस्त-क्लेशान्तरात्मना ॥ BhP_12.08.013 // तस्यैवं युञ्जतश् चित्तं महा-योगेन योगिनः । व्यतीयाय महान् कालो मन्वन्तर-षड्-आत्मकः ॥ BhP_12.08.014 // एतत् पुरन्दरो ज्ञात्वा सप्तमे ऽस्मिन् किलान्तरे । तपो-विशङ्कितो ब्रह्मन्न् आरेभे तद्-विघातनम् ॥ BhP_12.08.015 // गन्धर्वाप्सरसः कामं वसन्त-मलयानिलौ । मुनये प्रेषयाम् आस रजस्-तोक-मदौ तथा ॥ BhP_12.08.016 // ते वै तद्-आश्रमं जग्मुर् हिमाद्रेः पार्श्व उत्तरे । पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ BhP_12.08.017 // तद्-आश्रम-पदं पुण्यं पुण्य-द्रुम-latäcitam । पुण्य-द्विज-कुलाकीऋनं पुण्यामल-जलाशयम् ॥ BhP_12.08.018 // मत्त-भ्रमर-सङ्गीतं मत्त-कोकिल-कूजितम् । मत्त-बर्हि-नटाटोपं मत्त-द्विज-कुलाकुलम् ॥ BhP_12.08.019 // वायुः प्रविष्ट आदाय हिम-निर्झर-शीकरान् । सुमनोभिः परिष्वक्तो ववाव् उत्तम्भयन् स्मरम् ॥ BhP_12.08.020 // उद्यच्-चन्द्र-निशा-वक्त्रः प्रवाल-स्तबकालिभिः । गोप-द्रुम-लता-जालैस् तत्रासीत् कुसुमाकरः ॥ BhP_12.08.021 // अन्वीयमानो गन्धर्वैर् गीत-वादित्र-यूथकैः । अदृश्यतात्त-चापेषुः स्वः-स्त्री-यूथ-पतिः स्मरः ॥ BhP_12.08.022 // हुत्वाग्निं समुपासीनं ददृशुः शक्र-किङ्कराः । मीलिताक्षं दुराधर्षं मूर्तिमन्तम् इवानलम् ॥ BhP_12.08.023 // ननृतुस् तस्य पुरतः स्त्रियो ऽथो गायका जगुः । मृदङ्ग-वीणा-पणवैर् वाद्यं चक्रुर् मनो-रमम् ॥ BhP_12.08.024 // सन्दधे ऽस्त्रं स्व-धनुषि कामः पञ्च-मुखं तदा । मधुर् मनो रजस्-तोक इन्द्र-भृत्या व्यकम्पयन् ॥ BhP_12.08.025 // krŬantyÃ÷ पुञ्जिकस्थल्याः कन्दुकैः स्तन-गौरवात् । भृशम् उद्विग्न-मध्यायाः केश-विस्रंसित-स्रजः ॥ BhP_12.08.026 // इतस् ततो भ्रमद्-दृष्टेश् चलन्त्या अनु कन्दुकम् । वायुर् जहार तद्-वासः सूक्ष्मं त्रुटित-मेखलम् ॥ BhP_12.08.027 // विससर्ज तदा बाणं मत्वा तं स्व-जितं स्मरः । सर्वं तत्राभवन् मोघम् अनीशस्य यथोद्यमः ॥ BhP_12.08.028 // त इत्थम् अपकुर्वन्तो मुनेस् तत्-तेजसा मुने । दह्यमाना निववृतुः प्रबोध्याहिम् इवार्भकाः ॥ BhP_12.08.029 // इतीन्द्रानुचरैर् ब्रह्मन् धर्षितो ऽपि महा-मुनिः । यन् नागाद् अहमो भावं न तच् चित्रं महत्सु हि ॥ BhP_12.08.030 // दृष्ट्वा निस्तेजसं कामं स-गणं भगवान् स्वरा/ श्रुत्वानुभावं ब्रह्मर्षेर् विस्मयं समगात् परम् ॥ BhP_12.08.031 // तस्यैवं युञ्जतश् चित्तं तपः-स्वाध्याय-संयमैः । अनुग्रहायाविरासीन् नर-नारायणो हरिः ॥ BhP_12.08.032 // तौ शुक्ल-कृष्णौ नव-कञ्ज-लोचनौ $ चतुर्-भुजौ रौरव-वल्कलाम्बरौ & पवित्र-पाणी उपवीतकं त्रि-वृत् % कमण्डलुं दण्डम् ऋजुं च वैणवम् ॥ BhP_12.08.033 //* पद्माक्ष-मालाम् उत जन्तु-मार्जनं $ वेदं च साक्षात् तप एव रूपिणौ & तपत्-तडिद्-वर्ण-पिशङ्ग-रोचिषा % प्रांशू दधानौ विबुधर्षभार्चितौ ॥ BhP_12.08.034 //* ते वै भगवतो रूपे नर-नारायणाव् ऋषी । दृष्ट्वोत्थायादरेणोच्चैर् ननामाङ्गेन दण्ड-वत् ॥ BhP_12.08.035 // स तत्-सन्दर्शनानन्द- निर्वृतात्मेन्द्रियाशयः । हृष्ट-रोमाश्रु-पूर्णाक्षो न सेहे ताव् उदीक्षितुम् ॥ BhP_12.08.036 // उत्थाय präjali÷ प्रह्व औत्सुक्याद् आश्लिषन्न् इव । नमो नम इतीशानौ बभाशे गद्गदाक्षरम् ॥ BhP_12.08.037 // तयोर् आसनम् आदाय पादयोर् अवनिज्य च । अर्हणेनानुलेपेन धूप-माल्यैर् अपूजयत् ॥ BhP_12.08.038 // सुखम् आसनम् आसीनौ प्रसादाभिमुखौ मुनी । पुनर् आनम्य पादाभ्यां गरिष्ठाव् इदम् अब्रवीत् ॥ BhP_12.08.039 // BhP_12.08.040/0 श्री-मार्कण्डेय उवाच किं वर्णये तव विभो यद्-उदीरितो ऽसुः $ संस्पन्दते तम् अनु वाङ्-मन-इन्द्रियाणि & स्पन्दन्ति वै तनु-भृताम् अज-शर्वयोश् च % स्वस्याप्य् अथापि भजताम् असि भाव-बन्धुः ॥ BhP_12.08.040 //* मूर्ती इमे भगवतो भगवंस् त्रि-लोक्याः $ क्षेमाय ताप-विरमाय च मृत्यु-जित्यै & नाना बिभर्ष्य् अवितुम् अन्य-तनूर् यथेदं % सृष्ट्वा पुनर् ग्रससि सर्वम् इवोर्णनाभिः ॥ BhP_12.08.041 //* तस्यावितुः स्थिर-चरेशितुर् अङ्घ्रि-मूलं $ यत्-स्थं न कर्म-गुण-काल-रजः स्पृशन्ति & यद् वै स्तुवन्ति निनमन्ति यजन्त्य् अभीक्ष्णं % ध्यायन्ति वेद-हृदया मुनयस् तद्-आप्त्यै ॥ BhP_12.08.042 //* नान्यं तवाङ्घ्र्य्-उपनयाद् अपवर्ग-मूर्तेः $ क्षेमं जनस्य परितो-भिय ईश विद्मः & ब्रह्मा बिभेत्य् अलम् अतो द्वि-परार्ध-धिष्ण्यः % कालस्य ते किम् उत तत्-कृत-भौतिकानाम् ॥ BhP_12.08.043 //* तद् वै भजाम्य् ऋत-धियस् तव पाद-मूलं $ हित्वेदम् आत्म-च्छदि चात्म-गुरोः परस्य & देहाद्य् अपार्थम् असद् अन्त्यम् अभिज्ञ-मात्रं % विन्देत ते तर्हि सर्व-मनीषितार्थम् ॥ BhP_12.08.044 //* सत्त्वं रजस् तम इतीश तवात्म-बन्धो $ माया-मयाः स्थिति-लयोदय-हेतवो ऽस्य & लीला धृता यद् अपि सत्त्व-मयी प्रशान्त्यै % नान्ये नृणां व्यसन-मोह-भियश् च याभ्याम् ॥ BhP_12.08.045 //* तस्मात् तवेह भगवन्न् अथ तावकानां $ शुक्लां तनुं स्व-दयितां कुशला भजन्ति & यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं % लोको यतो ऽभयम् उतात्म-सुखं न चान्यत् ॥ BhP_12.08.046 //* तस्मै नमो भगवते पुरुषाय भूम्ने $ विश्वाय विश्व-गुरवे पर-दैवताय & नारायणाय ऋषये च नरोत्तमाय % हंसाय संयत-गिरे निगमेश्वराय ॥ BhP_12.08.047 //* यं वै न वेद वितथाक्ष-पथैर् भ्रमद्-धीः $ सन्तं स्वकेष्व् असुषु हृद्य् अपि दृक्-पथेषु & तन्-माययावृत-मतिः स उ एव साक्षाद् % आद्यस् तवाखिल-गुरोर् उपसाद्य वेदम् ॥ BhP_12.08.048 //* यद्-दर्शनं निगम आत्म-रहः-प्रकाशं $ मुह्यन्ति यत्र कवयो ऽज-परा यतन्तः & तं सर्व-वाद-विषय-प्रतिरूप-शीलं % वन्दे महा-पुरुषम् आत्म-nigƬha-बोधम् ॥ BhP_12.08.049 //* BhP_12.09.001/0 सूत उवाच संस्तुतो भगवान् इत्थं मार्कण्डेयेन धीमता । नारायणो नर-सखः प्रीत आह भृगूद्वहम् ॥ BhP_12.09.001 // BhP_12.09.002/0 श्री-भगवान् उवाच भो भो ब्रह्मर्षि-वर्यो ऽसि सिद्ध आत्म-समाधिना । मयि भक्त्यानपायिन्या तपः-स्वाध्याय-संयमैः ॥ BhP_12.09.002 // वयं ते परितुष्टाः स्म त्वद्-बृहद्-व्रत-चर्यया । वरं प्रतीच्छ भद्रं ते वर-दो ऽस्मि त्वद्-ईप्सितम् ॥ BhP_12.09.003 // BhP_12.09.004/0 श्री-ऋषिर् उवाच जितं ते देव-देवेश प्रपन्नार्ति-हराच्युत । वरेणैतावतालं नो यद् भवान् समदृश्यत ॥ BhP_12.09.004 // गृहीत्वाजादयो यस्य श्रीमत्-पादाब्ज-दर्शनम् । मनसा योग-पक्वेन स भवान् मे ऽक्षि-गोचरः ॥ BhP_12.09.005 // अथाप्य् अम्बुज-पत्राक्ष पुण्य-श्लोक-शिखामणे । द्रक्ष्ये मायां यया लोकः स-पालो वेद सद्-भिदाम् ॥ BhP_12.09.006 // BhP_12.09.007/0 सूत उवाच itŬito ऽर्चितः कामम् ऋषिणा भगवान् मुने । तथेति स स्मयन् प्रागाद् बदर्य्-आश्रमम् ईश्वरः ॥ BhP_12.09.007 // तम् एव चिन्तयन्न् अर्थम् ऋषिः स्वाश्रम एव सः । वसन्न् अग्न्य्-अर्क-सोमाम्बु- भू-वायु-वियद्-आत्मसु ॥ BhP_12.09.008 // ध्यायन् सर्वत्र च हरिं भाव-द्रव्यैर् अपूजयत् । क्वचित् पूजां विसस्मार प्रेम-प्रसर-सम्प्लुतः ॥ BhP_12.09.009 // तस्यैकदा भृगु-श्रेष्ठ पुष्पभद्रा-तटे मुनेः । उपासीनस्य सन्ध्यायां ब्रह्मन् वायुर् अभून् महान् ॥ BhP_12.09.010 // तं चण्ड-शब्दं समुदीरयन्तं बलाहका अन्व् अभवन् करालाः । अक्ष-स्थविष्ठा मुमुचुस् तडिद्भिः स्वनन्त उच्चैर् अभि वर्ष-धाराः ॥ BhP_12.09.011 // ततो व्यदृश्यन्त चतुः समुद्राः समन्ततः क्ष्मा-तलम् आग्रसन्तः । समीर-वेगोर्मिभिर् उग्र-नक्र- महा-भयावर्त-गभीर-घोषाः ॥ BhP_12.09.012 // अन्तर् बहिश् चाद्भिर् अति-द्युभिः खरैः $ शतह्रदाभिर् उपतापितं जगत् & चतुर्-विधं वीक्ष्य सहात्मना मुनिर् % जलाप्लुतां क्ष्मां विमनाः समत्रसत् ॥ BhP_12.09.013 //* तस्यैवम् उद्वीक्षत ऊर्मि-भीषणः प्रभञ्जनाघूर्णित-वार् महार्णवः । आपूर्यमाणो वरषद्भिर् अम्बुदैः क्ष्माम् अप्यधाद् द्वीप-वर्षाद्रिभिः समम् ॥ BhP_12.09.014 // स-क्ष्मान्तरिक्षं स-दिवं स-भा-गणं $ त्रै-लोक्यम् आसीत् सह दिग्भिर् आप्लुतम् & स एक एवोर्वरितो महा-मुनिर् % बभ्राम विक्षिप्य जटा जडान्ध-वत् ॥ BhP_12.09.015 //* क्षुत्-तृट्-परीतो मकरैस् तिमिङ्गिलैर् $ उपद्रुतो वीचि-नभस्वताहतः & तमस्य् अपारे पतितो भ्रमन् दिशो % न वेद खं गां च परिश्रमेषितः ॥ BhP_12.09.016 //* क्रचिन् मग्नो महावर्ते तरलैस् tìita÷ क्वचित् । यादोभिर् भक्ष्यते क्वापि स्वयम् अन्योन्य-घातिभिः ॥ BhP_12.09.017 // क्वचिच् छोकं क्वचिन् मोहं क्वचिद् दुःखं सुखं भयम् । क्वचिन् मृत्युम् अवाप्नोति व्याध्य्-आदिभिर् उतार्दितः ॥ BhP_12.09.018 // अयुतायत-वर्षाणां सहस्राणि शतानि च । व्यतीयुर् भ्रमतस् तस्मिन् विष्णु-मायावृतात्मनः ॥ BhP_12.09.019 // स कदाचिद् भ्रमंस् तस्मिन् पृथिव्याः ककुदि द्विजः । न्याग्रोध-पोतं ददृशे फल-पल्लव-शोभितम् ॥ BhP_12.09.020 // प्राग्-उत्तरस्यां शाखायां तस्यापि ददृशे शिशुम् । शयानं पर्ण-पुटके ग्रसन्तं प्रभया तमः ॥ BhP_12.09.021 // महा-मरकत-श्यामं श्रीमद्-वदन-पङ्कजम् । कम्बु-ग्रीवं महोरस्कं सु-नसं सुन्दर-भ्रुवम् ॥ BhP_12.09.022 // श्वासैजद्-अलकाभातं कम्बु-श्री-कर्ण-dìimam । विद्रुमाधर-भासेषच्- छोणायित-सुधा-स्मितम् ॥ BhP_12.09.023 // पद्म-गर्भारुणापाङ्गं हृद्य-हासावलोकनम् । श्वासैजद्-वलि-संविग्न- निम्न-नाभि-दलोदरम् ॥ BhP_12.09.024 // चार्व्-अङ्गुलिभ्यां पाणिभ्याम् उन्नीय चरणाम्बुजम् । मुखे निधाय विप्रेन्द्रो धयन्तं वीक्ष्य विस्मितः ॥ BhP_12.09.025 // तद्-दर्शनाद् वीत-परिश्रमो मुदा प्रोत्फुल्ल-हृत्-पौल्म-विलोचनाम्बुजः । प्रहृष्ट-रोमाद्भुत-भाव-शङ्कितः प्रष्टुं पुरस् तं प्रससार बालकम् ॥ BhP_12.09.026 // तावच् छिशोर् वै श्वसितेन भार्गवः $ सो ऽन्तः शरीरं मशको यथाविशत् & तत्राप्य् अदो न्यस्तम् अचष्ट कृत्स्नशो % यथा पुरामुह्यद् अतीव विस्मितः ॥ BhP_12.09.027 //* खं रोदसी भा-गणान् अद्रि-सागरान् द्वीपान् स-वर्षान् ककुभः सुरासुरान् । वनानि देशान् सरितः पुराकरान् खेटान् व्रजान् आश्रम-वर्ण-वृत्तयः ॥ BhP_12.09.028 // महान्ति भूतान्य् अथ भौतिकान्य् असौ कालं च नाना-युग-कल्प-कल्पनम् । यत् किञ्चिद् अन्यद् व्यवहार-कारणं ददर्श विश्वं सद् इवावभासितम् ॥ BhP_12.09.029 // हिमालयं पुष्पवहां च तां नदीं निजाश्रमं यत्र ऋषी अपश्यत । विश्वं विपश्यञ् छ्वसिताच् छिशोर् वै बहिर् निरस्तो न्यपतल् लयाब्धौ ॥ BhP_12.09.030 // तस्मिन् पृथिव्याः ककुदि prarƬhaæ वटं च तत्-पर्ण-पुटे शयानम् । तोकं च तत्-प्रेम-सुधा-स्मितेन निरीक्षितो ऽपाङ्ग-निरीक्षणेन ॥ BhP_12.09.031 // अथ तं बालकं वीक्ष्य नेत्राभ्यां धिष्ठितं हृदि । अभ्ययाद् अति-सङ्क्लिष्टः परिष्वक्तुम् अधोक्षजम् ॥ BhP_12.09.032 // तावत् स भगवान् साक्षाद् योगाधीशो गुहा-शयः । अन्तर्दध ऋषेः सद्यो यथेहानीश-निर्मिता ॥ BhP_12.09.033 // तम् अन्व् अथ वटो ब्रह्मन् सलिलं लोक-सम्प्लवः । तिरोधायि क्षणाद् अस्य स्वाश्रमे पूर्व-वत् स्थितः ॥ BhP_12.09.034 // BhP_12.10.001/0 सूत उवाच स एवम् अनुभूयेदं नारायण-विनिर्मितम् । वैभवं योग-मायायास् तम् एव शरणं ययौ ॥ BhP_12.10.001 // BhP_12.10.002/0 श्री-मार्कण्डेय उवाच प्रपन्नो ऽस्म्य् अङ्घ्रि-मूलं ते प्रपन्नाभय-दं हरे । यन्-माययापि विबुधा मुह्यन्ति ज्ञान-काशया ॥ BhP_12.10.002 // BhP_12.10.003/0 सूत उवाच तम् एवं निभृतात्मानं वृषेण दिवि पर्यटन् । रुद्राण्या भगवान् रुद्रो ददर्श स्व-गणैर् वृतः ॥ BhP_12.10.003 // अथोमा तम् ऋषिं वीक्ष्य गिरिशं samabhëata । पश्येमं भगवन् विप्रं निभृतात्मेन्द्रियाशयम् ॥ BhP_12.10.004 // निभृतोद-झष-व्रातो वातापाये यथार्णवः । कुर्व् अस्य तपसः साक्षात् संसिद्धिं सिद्धि-दो भवान् ॥ BhP_12.10.005 // BhP_12.10.006/0 श्री-भगवान् उवाच नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ BhP_12.10.006 // अथापि संवदिष्यामो भवान्य् एतेन साधुना । अयं हि परमो लाभो नृणां साधु-समागमः ॥ BhP_12.10.007 // BhP_12.10.008/0 सूत उवाच इत्य् उक्त्वा तम् उपेयाय भगवान् स सतां गतिः । ईशानः सर्व-विद्यानाम् ईश्वरः सर्व-देहिनाम् ॥ BhP_12.10.008 // तयोर् आगमनं साक्षाद् ईशयोर् जगद्-आत्मनोः । न वेद रुद्ध-धी-वृत्तिर् आत्मानं विश्वम् एव च ॥ BhP_12.10.009 // भगवांस् तद् अभिज्ञाय गिरिशो योग-मायया । आविशत् तद्-गुहाकाशं वायुश् छिद्रम् इवेश्वरः ॥ BhP_12.10.010 // आत्मन्य् अपि शिवं प्राप्तं तडित्-पिङ्ग-जटा-धरम् । त्र्य्-अक्षं दश-भुजं प्रांशुम् उद्यन्तम् इव भास्करम् ॥ BhP_12.10.011 // व्याघ्र-चर्माम्बरं शूल- धनुर्-इष्व्-असि-चर्मभिः । अक्ष-माला-डमरुक- कपालं परशुं सह ॥ BhP_12.10.012 // बिभ्राणं सहसा भातं विचक्ष्य हृदि विस्मितः । किम् इदं कुत एवेति समाधेर् विरतो मुनिः ॥ BhP_12.10.013 // नेत्रे उन्मील्य ददृशे स-गणं सोमयागतम् । रुद्रं त्रि-लोकैक-गुरुं ननाम शिरसा मुनिः ॥ BhP_12.10.014 // तस्मै सपर्यां व्यदधात् स-गणाय सहोमया । स्वागतासन-पाद्यार्घ्य- गन्ध-स्रग्-धूप-दीपकैः ॥ BhP_12.10.015 // आह त्व् आत्मानुभावेन पूर्ण-कामस्य ते विभो । करवाम किम् ईशान येनेदं निर्वृतं जगत् ॥ BhP_12.10.016 // नमः शिवाय शान्ताय सत्त्वाय प्रमृडाय च । रजो-जुषे ऽथ घोराय नमस् तुभ्यं तमो-जुषे ॥ BhP_12.10.017 // BhP_12.10.018/0 सूत उवाच एवं स्तुतः स भगवान् आदि-देवः सतां गतिः । परितुष्टः प्रसन्नात्मा प्रहसंस् तम् abhëata ॥ BhP_12.10.018 // BhP_12.10.019/0 श्री-भगवान् उवाच वरं वृणीष्व नः कामं वर-देशा वयं त्रयः । अमोघं दर्शनं येषां मर्त्यो यद् विन्दते ऽमृतम् ॥ BhP_12.10.019 // ब्राह्मणाः साधवः शान्ता निःसङ्गा भूत-वत्सलाः । एकान्त-भक्ता अस्मासु निर्वैराः सम-दर्शिनः ॥ BhP_12.10.020 // स-लोका लोक-पालास् तान् वन्दन्त्य् अर्चन्त्य् उपासते । अहं च भगवान् ब्रह्मा स्वयं च हरिर् ईश्वरः ॥ BhP_12.10.021 // न ते मय्य् अच्युते ऽजे च भिदाम् अण्व् अपि चक्षते । नात्मनश् च जनस्यापि तद् युष्मान् वयम् ईमहि ॥ BhP_12.10.022 // न ह्य् अम्-मयानि तीर्थानि न देवाश् चेतनोज्झिताः । ते पुनन्त्य् उरु-कालेन यूयं दर्शन-मात्रतः ॥ BhP_12.10.023 // ब्राह्मणेभ्यो नमस्यामो ये ऽस्मद्-रूपं त्रयी-मयम् । बिभ्रत्य् आत्म-समाधान- तपः-स्वाध्याय-संयमैः ॥ BhP_12.10.024 // श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः । शुध्येरन्न् अन्त्य-जाश् चापि किम् उ sambhëaïÃdibhi÷ // BhP_12.10.025 // BhP_12.10.026/0 सूत उवाच इति चन्द्र-ललामस्य धर्म-गह्योपबृंहितम् । वचो ऽमृतायनम् ऋषिर् नातृप्यत् कर्णयोः पिबन् ॥ BhP_12.10.026 // स चिरं मायया विष्णोर् भ्रामितः कर्शितो भृशम् । शिव-वाग्-अमृत-ध्वस्त- क्लेश-पुञ्जस् तम् अब्रवीत् ॥ BhP_12.10.027 // BhP_12.10.028/0 श्री-मार्कण्डेय उवाच अहो ईश्वर-लीलेयं दुर्विभाव्या शरीरिणाम् । यन् नमन्तीशितव्यानि स्तुवन्ति जगद्-ईश्वराः ॥ BhP_12.10.028 // धर्मं ग्राहयितुं प्रायः प्रवक्तारश् च देहिनाम् । आचरन्त्य् अनुमोदन्ते क्रियमाणं स्तुवन्ति च ॥ BhP_12.10.029 // नैतावता भगवतः स्व-माया-मय-वृत्तिभिः । न दुष्येतानुभावस् तैर् मायिनः कुहकं यथा ॥ BhP_12.10.030 // सृष्ट्वेदं मनसा विश्वम् आत्मनानुप्रविश्य यः । गुणैः कुर्वद्भिर् आभाति कर्तेव स्वप्न-दृग् यथा ॥ BhP_12.10.031 // तस्मै नमो भगवते त्रि-गुणाय गुणात्मने । केवलायाद्वितीयाय गुरवे ब्रह्म-मूर्तये ॥ BhP_12.10.032 // कं वृणे नु परं भूमन् वरं त्वद् वर-दर्शनात् । यद्-दर्शनात् पूर्ण-कामः सत्य-कामः पुमान् भवेत् ॥ BhP_12.10.033 // वरम् एकं वृणे ऽथापि पूर्णात् कामाभिवर्षणात् । भगवत्य् अच्युतां भक्तिं तत्-परेषु तथा त्वयि ॥ BhP_12.10.034 // BhP_12.10.035/0 सूत उवाच इत्य् अर्चितो ऽभिष्टुतश् च मुनिना सूक्तया गिरा । तम् आह bhagavä छर्वः शर्वया चाभिनन्दितः ॥ BhP_12.10.035 // कामो महर्षे सर्वो ऽयं भक्तिमांस् त्वम् अधोक्षजे । Ã-कल्पान्ताद् यशः पुण्यम् अजरामरता तथा ॥ BhP_12.10.036 // ज्ञानं त्रै-कालिकं ब्रह्मन् विज्ञानं च विरक्तिमत् । ब्रह्म-वर्चस्विनो भूयात् पुराणाचार्यतास्तु ते ॥ BhP_12.10.037 // BhP_12.10.038/0 सूत उवाच एवं वरान् स मुनये दत्त्वागात् त्र्य्-अक्ष ईश्वरः । देव्यै तत्-कर्म कथयन्न् अनुभूतं पुरामुना ॥ BhP_12.10.038 // सो ऽप्य् अवाप्त-महा-योग- महिमा भार्गवोत्तमः । विचरत्य् अधुनाप्य् अद्धा हराव् एकान्ततां गतः ॥ BhP_12.10.039 // अनुवर्णितम् एतत् ते मार्कण्डेयस्य धीमतः । अनुभूतं भगवतो माया-वैभवम् अद्भुतम् ॥ BhP_12.10.040 // एतत् केचिद् अविद्वांसो माया-संसृतिर् आत्मनः । अनाद्य्-आवर्तितं नॄणां कादाचित्कं प्रचक्षते ॥ BhP_12.10.041 // य एवम् एतद् भृगु-वर्य वर्णितं रथाङ्ग-पाणेर् अनुभाव-भावितम् । संश्रावयेत् संशृणुयाद् उ ताव् उभौ तयोर् न कर्माशय-संसृतिर् भवेत् ॥ BhP_12.10.042 // BhP_12.11.001/0 श्री-शौनक उवाच अथेमम् अर्थं पृच्छामो भवन्तं बहु-वित्तमम् । समस्त-तन्त्र-राद्धान्ते भवान् भागवत तत्त्व-वित् ॥ BhP_12.11.001 // तान्त्रिकाः परिचर्यायां केवलस्य श्रियः पतेः । अङ्गोपाङ्गायुधाकल्पं कल्पयन्ति यथा च यैः ॥ BhP_12.11.002 // तन् नो वर्णय भद्रं ते क्रिया-योगं बुभुत्सताम् । येन क्रिया-नैपुणेन मर्त्यो यायाद् अमर्त्यताम् ॥ BhP_12.11.003 // BhP_12.11.004/0 सूत उवाच नमस्कृत्य गुरून् वक्ष्ये विभूतीर् वैष्णवीर् अपि । याः प्रोक्ता वेद-तन्त्राभ्याम् आचार्यैः पद्मजादिभिः ॥ BhP_12.11.004 // मायाद्यैर् नवभिस् तत्त्वैः स विकार-मयो विरा/ निर्मितो दृश्यते यत्र स-चित्के भुवन-त्रयम् ॥ BhP_12.11.005 // एतद् वै पौरुषं रूपं भूः पादौ द्यौः शिरो नभः । नाभिः सूर्यो ऽक्षिणी नासे वायुः कर्णौ दिशः प्रभोः ॥ BhP_12.11.006 // प्रजापतिः प्रजननम् अपानो मृत्युर् ईशितुः । तद्-बाहवो लोक-पाला मनश् चन्द्रो भ्रुवौ यमः ॥ BhP_12.11.007 // लज्जोत्तरो ऽधरो लोभो दन्ता ज्योत्स्ना स्मयो भ्रमः । रोमाणि भूरुहा भूम्नो मेघाः पुरुष-मूर्धजाः ॥ BhP_12.11.008 // यावान् अयं वै पुरुषो यावत्या संस्थया मितः । तावान् असाव् अपि महा- पुरुषो लोक-संस्थया ॥ BhP_12.11.009 // कौस्तुभ-व्यपदेशेन स्वात्म-ज्योतिर् बिभर्त्य् अजः । तत्-प्रभा व्यापिनी साक्षात् श्रीवत्सम् उरसा विभुः ॥ BhP_12.11.010 // स्व-मायां वन-मालाख्यां नाना-गुण-मयीं दधत् । वासश् छन्दो-मयं पीतं ब्रह्म-सूत्रं त्रि-वृत् स्वरम् ॥ BhP_12.11.011 // बिभर्ति साङ्ख्यं योगं च देवो मकर-कुण्डले । मौलिं पदं पारमेष्ठ्यं सर्व-लोकाभयङ्-करम् ॥ BhP_12.11.012 // अव्याकृतम् अनन्ताख्यम् आसनं यद्-अधिष्ठितः । धर्म-ज्ञानादिभिर् युक्तं सत्त्वं पद्मम् इहोच्यते ॥ BhP_12.11.013 // ओजः-सहो-बल-युतं मुख्य-तत्त्वं गदां दधत् । अपां तत्त्वं दर-वरं तेजस्-तत्त्वं सुदर्शनम् ॥ BhP_12.11.014 // नभो-निभं नभस्-तत्त्वम् असिं चर्म तमो-मयम् । काल-रूपं धनुः शार्ङ्गं तथा कर्म-मयेषुधिम् ॥ BhP_12.11.015 // इन्द्रियाणि शरान् आहुर् आकूतीर् अस्य स्यन्दनम् । तन्-मात्राण्य् अस्याभिव्यक्तिं मुद्रयार्थ-क्रियात्मताम् ॥ BhP_12.11.016 // मण्डलं देव-यजनं दीक्षा संस्कार आत्मनः । परिचर्या भगवत आत्मनो दुरित-क्षयः ॥ BhP_12.11.017 // भगवान् भग-शब्दार्थं लीला-कमलम् उद्वहन् । धर्मं यशश् च भगवांश् चामर-व्यजने ऽभजत् ॥ BhP_12.11.018 // आतपत्रं तु वैकुण्ठं द्विजा धामाकुतो-भयम् । त्रि-वृद् वेदः सुपर्णाख्यो यज्ञं वहति पूरुषम् ॥ BhP_12.11.019 // अनपायिनी भगवती Ó­Å÷ साक्षाद् आत्मनो हरेः । विष्वक्षेनस् तन्त्र-मूर्तिर् विदितः पार्षदाधिपः । नन्दादयो ऽष्टौ द्वाः-स्थाश् च ते ऽणिमाद्या हरेर् गुणाः ॥ BhP_12.11.020 // वासुदेवः सङ्कर्षणः प्रद्युम्नः पुरुषः स्वयम् । अनिरुद्ध इति ब्रह्मन् मूर्ति-व्यूहो ऽभिधीयते ॥ BhP_12.11.021 // स विश्वस् तैजसः प्राज्ञस् तुरीय इति वृत्तिभिः । अर्थेन्द्रियाशय-ज्ञानैर् भगवान् परिभाव्यते ॥ BhP_12.11.022 // अङ्गोपाङ्गायुधाकल्पैर् भगवांस् तच् चतुष्टयम् । बिभर्ति स्म चतुर्-मूर्तिर् भगवान् हरिर् ईश्वरः ॥ BhP_12.11.023 // द्विज-ऋषभ स एष ब्रह्म-योनिः स्वयं-दृक् $ स्व-महिम-परिपूर्णो मायया च स्वयैतत् & सृजति हरति पातीत्य् आख्ययानावृताक्षो % विवृत इव निरुक्तस् तत्-परैर् आत्म-लभ्यः ॥ BhP_12.11.024 //* श्री-कृष्ण कृष्ण-सख वृष्ण्य्-ऋषभावनि-ध्रुग्- $ राजन्य-वंश-दहनानपवर्ग-वीर्य & गोविन्द गोप-वनिता-व्रज-भृत्य-गीत % तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ BhP_12.11.025 //* य इदं कल्य उत्थाय महा-पुरुष-लक्षणम् । तच्-चित्तः प्रयतो जप्त्वा ब्रह्म वेद गुहाशयम् ॥ BhP_12.11.026 // BhP_12.11.027/0 श्री-शौनक उवाच शुको यद् आह भगवान् विष्णु-राताय शृण्वते । सौरो गणो मासि मासि नाना वसति सप्तकः ॥ BhP_12.11.027 // तेषां नामानि कर्माणि नियुक्तानाम् अधीश्वरैः । ब्रूहि नः श्रद्दधानानां व्यूहं सूर्यात्मनो हरेः ॥ BhP_12.11.028 // BhP_12.11.029/0 सूत उवाच अनाद्य्-अविद्यया विष्णोर् आत्मनः सर्व-देहिनाम् । निर्मितो लोक-तन्त्रो ऽयं लोकेषु परिवर्तते ॥ BhP_12.11.029 // एक एव हि लोकानां सूर्य आत्मादि-कृद् धरिः । सर्व-वेद-क्रिया-मूलम् ऋषिभिर् बहुधोदितः ॥ BhP_12.11.030 // कालो देशः क्रिया कर्ता करणं कार्यम् आगमः । द्रव्यं फलम् इति ब्रह्मन् नवधोक्तो ऽजया हरिः ॥ BhP_12.11.031 // मध्व्-आदिषु द्वादशसु भगवान् काल-रूप-धृक् । लोक-तन्त्राय चरति पृथग् द्वादशभिर् गणैः ॥ BhP_12.11.032 // धाता कृतस्थली हेतिर् वासुकी रथकृन् मुने । पुलस्त्यस् तुम्बुरुर् इति मधु-मासं नयन्त्य् अमी ॥ BhP_12.11.033 // अर्यमा पुलहो ऽथौजाः प्रहेतिः पुञ्जिकस्थली । नारदः कच्छनीरश् च नयन्त्य् एते स्म माधवम् ॥ BhP_12.11.034 // मित्रो ऽत्रिः पौरुषेयो ऽथ तक्षको मेनका हहाः । रथस्वन इति ह्य् एते शुक्र-मासं नयन्त्य् अमी ॥ BhP_12.11.035 // वसिष्ठो वरुणो रम्भा सहजन्यस् तथा हुहूः । शुक्रश् चित्रस्वनश् चैव शुचि-मासं नयन्त्य् अमी ॥ BhP_12.11.036 // इन्द्रो विश्वावसुः श्रोता एलापत्रस् तथाङ्गिराः । प्रम्लोचा राक्षसो वर्यो नभो-मासं नयन्त्य् अमी ॥ BhP_12.11.037 // विवस्वान् उग्रसेनश् च व्याघ्र आसारणो भृगुः । अनुम्लोचा शङ्खपालो नभस्याख्यं नयन्त्य् अमी ॥ BhP_12.11.038 // पूषा धनञ्जयो वातः सुषेणः सुरुचिस् तथा । घृताची गौतमश् चेति तपो-मासं नयन्त्य् अमी ॥ BhP_12.11.039 // ऋतुर् वर्चा भरद्वाजः पर्जन्यः सेनजित् तथा । विश्व ऐरावतश् चैव तपस्याख्यं नयन्त्य् अमी ॥ BhP_12.11.040 // अथांशुः कश्यपस् तार्क्ष्य ऋतसेनस् तथोर्वशी । विद्युच्छत्रुर् महाशङ्खः सहो-मासं नयन्त्य् अमी ॥ BhP_12.11.041 // भगः स्फूर्जो ऽरिष्टनेमिर् ऊर्ण आयुश् च पञ्चमः । कर्कोटकः पूर्वचित्तिः पुष्य-मासं नयन्त्य् अमी ॥ BhP_12.11.042 // त्वष्टा ऋचीक-तनयः कम्बलश् च तिलोत्तमा । ब्रह्मापेतो ऽथ सतजिद् dh­tarëÂra इषम्-भराः ॥ BhP_12.11.043 // विष्णुर् अश्वतरो रम्भा सूर्यवर्चाश् च सत्यजित् । विश्वामित्रो मखापेत ऊर्ज-मासं नयन्त्य् अमी ॥ BhP_12.11.044 // एता भगवतो विष्णोर् आदित्यस्य विभूतयः । स्मरतां सन्ध्ययोर् नॄणां हरन्त्य् अंहो दिने दिने ॥ BhP_12.11.045 // द्वादशस्व् अपि मासेषु देवो ऽसौ षड्भिर् अस्य वै । चरन् समन्तात् tanute paratreha ca san-matim // BhP_12.11.046 // sÃmarg-yajurbhis tal-लिङ्गैर् ऋषयः संस्तुवन्त्य् अमुम् । गन्धर्वास् तं प्रगायन्ति नृत्यन्त्य् अप्सरसो ऽग्रतः ॥ BhP_12.11.047 // उन्नह्यन्ति रथं नागा ग्रामण्यो रथ-योजकाः । चोदयन्ति रथं पृष्ठे नैरृता बल-शालिनः ॥ BhP_12.11.048 // वालखिल्याः सहस्राणि षष्टिर् ब्रह्मर्षयो ऽमलाः । पुरतो ऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर् विभुम् ॥ BhP_12.11.049 // एवं ह्य् अनादि-निधनो भगवान् हरिर् ईश्वरः । कल्पे कल्पे स्वम् आत्मानं व्यूह्य लोकान् अवत्य् अजः ॥ BhP_12.11.050 // BhP_12.12.001/0 सूत उवाच नमो धर्माय महते नमः कृष्णाय वेधसे । ब्रह्मणेभ्यो नमस्कृत्य धर्मान् वक्ष्ये सनातनान् ॥ BhP_12.12.001 // एतद् वः कथितं विप्रा विष्णोश् चरितम् अद्भुतम् । भवद्भिर् यद् अहं पृष्टो नराणां पुरुषोचितम् ॥ BhP_12.12.002 // अत्र सङ्कीर्तितः साक्षात् सर्व-पाप-हरो हरिः । नारायणो हृषीकेशो भगवान् सात्वताम् पतिः ॥ BhP_12.12.003 // अत्र ब्रह्म परं गुह्यं जगतः प्रभवाप्ययम् । ज्ञानं च तद्-उपाख्यानं प्रोक्तं विज्ञान-संयुतम् ॥ BhP_12.12.004 // भक्ति-योगः समाख्यातो वैराग्यं च तद्-आश्रयम् । पारीक्षितम् उपाख्यानं नारदाख्यानम् एव च ॥ BhP_12.12.005 // प्रायोपवेशो राजर्षेर् विप्र-शापात् परीक्षितः । शुकस्य ब्रह्मर्षभस्य संवादश् च परीक्षितः ॥ BhP_12.12.006 // योग-धारणयोत्क्रान्तिः संवादो नारदाजयोः । अवतारानुगीतं च सर्गः प्राधानिको ऽग्रतः ॥ BhP_12.12.007 // विदुरोद्धव-संवादः क्षत्तृ-मैत्रेययोस् ततः । पुराण-संहिता-प्रश्नो महा-पुरुष-संस्थितिः ॥ BhP_12.12.008 // ततः प्राकृतिकः सर्गः सप्त वैकृतिकाश् च ये । ततो ब्रह्माण्ड-सम्भूतिर् वैराजः पुरुषो यतः ॥ BhP_12.12.009 // कालस्य स्थूल-सूक्ष्मस्य गतिः पद्म-समुद्भवः । भुव उद्धरणे ऽम्भोधेर् हिरण्याक्ष-वधो यथा ॥ BhP_12.12.010 // ऊर्ध्व-तिर्यग्-अवाक्-सर्गो रुद्र-सर्गस् तथैव च । अर्ध-नारीश्वरस्याथ यतः स्वायम्भुवो मनुः ॥ BhP_12.12.011 // शतरूपा च या स्त्रीणाम् आद्या प्रकृतिर् उत्तमा । सन्तानो धर्म-पत्नीनां कर्दमस्य प्रजापतेः ॥ BhP_12.12.012 // अवतारो भगवतः कपिलस्य महात्मनः । देवहूत्याश् च संवादः कपिलेन च धीमता ॥ BhP_12.12.013 // नव-ब्रह्म-समुत्पत्तिर् दक्ष-यज्ञ-विनाशनम् । ध्रुवस्य चरितं पश्चात् पृथोः प्राचीनबर्हिषः ॥ BhP_12.12.014 // नारदस्य च संवादस् ततः प्रइयव्रतं द्विजाः । नाभेस् ततो ऽनुचरितम् ऋषभस्य भरतस्य च ॥ BhP_12.12.015 // द्वीप-वर्ष-समुद्राणां गिरि-नद्य्-उपवर्णनम् । ज्योतिश्-चक्रस्य संस्थानं पाताल-नरक-स्थितिः ॥ BhP_12.12.016 // दक्ष-जन्म प्रचेतोभ्यस् तत्-पुत्रीणां च सन्ततिः । यतो देवासुर-नरास् तिर्यङ्-नग-खगादयः ॥ BhP_12.12.017 // tvëÂrasya जन्म-निधनं पुत्रयोश् च दितेर् द्विजाः । दैत्येश्वरस्य चरितं प्रह्रादस्य महात्मनः ॥ BhP_12.12.018 // मन्व्-अन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् । मन्व्-अन्तरावताराश् च विष्णोर् हयशिरादयः ॥ BhP_12.12.019 // कौर्मं मात्स्यं नारसिंहं वामनं च जगत्-पतेः । क्षीरोद-मथनं तद्वद् अमृतार्थे दिवौकसाम् ॥ BhP_12.12.020 // देवासुर-महा-युद्धं राज-वंशानुकीर्तनम् । इक्ष्वाकु-जन्म तद्-वंशः सुद्युम्नस्य महात्मनः ॥ BhP_12.12.021 // इलोपाख्यानम् अत्रोक्तं तारोपाख्यानम् एव च । सूर्य-वंशानुकथनं शशादाद्या नृगादयः ॥ BhP_12.12.022 // सौकन्यं चाथ शर्यातेः ककुत्स्थस्य च धीमतः । खट्वाङ्गस्य च मान्धातुः सौभरेः सगरस्य च ॥ BhP_12.12.023 // रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् । निमेर् अङ्ग-परित्यागो जनकानां च सम्भवः ॥ BhP_12.12.024 // रामस्य भार्गवेन्द्रस्य ni÷k«at­Å-करणं भुवः । ऐलस्य सोम-वंशस्य ययातेर् नहुषस्य च ॥ BhP_12.12.025 // दौष्मन्तेर् भरतस्यापि शान्तनोस् तत्-सुतस्य च । ययातेर् ज्येष्ठ-पुत्रस्य यदोर् वंशो ऽनुकीर्तितः ॥ BhP_12.12.026 // यत्रावतीऋणो भगवान् कृष्णाख्यो जगद्-ईश्वरः । वसुदेव-गृहे जन्म ततो वृद्धिश् च गोकुले ॥ BhP_12.12.027 // तस्य कर्माण्य् अपाराणि कीर्तितान्य् असुर-द्विषः । पूतनासु-पयः-पानं शकटोच्चाटनं शिशोः ॥ BhP_12.12.028 // तृणावर्तस्य निष्पेषस् तथैव बक-वत्सयोः । अघासुर-वधो धात्रा वत्स-पालावगूहनम् ॥ BhP_12.12.029 // धेनुकस्य सह-भ्रातुः प्रलम्बस्य च सङ्क्षयः । गोपानां च परित्राणं दावाग्नेः परिसर्पतः ॥ BhP_12.12.030 // दमनं कालियस्याहेर् महाहेर् नन्द-मोक्षणम् । व्रत-चर्या तु कन्यानां यत्र तुष्टो ऽच्युतो व्रतैः ॥ BhP_12.12.031 // प्रसादो यज्ञ-पत्नीभ्यो विप्राणां चानुतापनम् । गोवर्धनोद्धारणं च शक्रस्य सुरभेर् अथ ॥ BhP_12.12.032 // यज्ञभिषेकः कृष्णस्य स्त्रीभिः krŬà च रात्रिषु । ÓaÇkhacƬasya दुर्बुद्धेर् वधो ऽरिष्टस्य केशिनः ॥ BhP_12.12.033 // अक्रूरागमनं पश्चात् प्रस्थानं राम-कृष्णयोः । व्रज-स्त्रीणां विलापश् च मथुरालोकनं ततः ॥ BhP_12.12.034 // गज-मुष्टिक-चाणूर- कंसादीनां तथा वधः । मृतस्यानयनं सूनोः पुनः सान्दीपनेर् गुरोः ॥ BhP_12.12.035 // मथुरायां निवसता यदु-चक्रस्य यत् प्रियम् । कृतम् उद्धव-रामाभ्यां युतेन हरिणा द्विजाः ॥ BhP_12.12.036 // जरासन्ध-समानीत- सैन्यस्य बहुशो वधः । घातनं यवनेन्द्रस्य कुशस्थल्या निवेशनम् ॥ BhP_12.12.037 // आदानं पारिजातस्य सुधर्मायाः सुरालयात् । रुक्मिण्या हरणं युद्धे प्रमथ्य द्विषतो हरेः ॥ BhP_12.12.038 // हरस्य जृम्भणं युद्धे बाणस्य भुज-कृन्तनम् । प्राग्ज्योतिष-पतिं हत्वा कन्यानां हरणं च यत् ॥ BhP_12.12.039 // चैद्य-पौण्ड्रक-शाल्वानां दन्तवक्रस्य दुर्मतेः । शम्बरो द्विविदः पीठो मुरः पञ्चजनादयः ॥ BhP_12.12.040 // माहात्म्यं च वधस् तेषां वाराणस्याश् च दाहनम् । भारावतरणं भूमेर् निमित्ती-कृत्य पाण्डवान् ॥ BhP_12.12.041 // विप्र-शापापदेशेन संहारः स्व-कुलस्य च । उद्धवस्य च संवादो वसुदेवस्य चाद्भुतः ॥ BhP_12.12.042 // यत्रात्म-विद्या ह्य् अखिला प्रोक्ता धर्म-विनिर्णयः । ततो मर्त्य-परित्याग आत्म-योगानुभावतः ॥ BhP_12.12.043 // युग-लक्षण-वृत्तिश् च कलौ नॄणाम् उपप्लवः । चतुर्-विधश् च प्रलय उत्पत्तिस् त्रि-विधा तथा ॥ BhP_12.12.044 // देह-त्यागश् च राजर्षेर् विष्णु-रातस्य धीमतः । शाखा-प्रणयनम् ऋषेर् मार्कण्डेयस्य सत्-कथा । महा-पुरुष-विन्यासः सूर्यस्य जगद्-आत्मनः ॥ BhP_12.12.045 // इति चोक्तं द्विज-श्रेष्ठा यत् पृष्टो ऽहम् इहास्मि वः । लीलावतार-कर्माणि कीर्तितानीह सर्वशः ॥ BhP_12.12.046 // पतितः स्खलितश् चार्तः क्षुत्त्वा वा विवशो गृणन् । हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥ BhP_12.12.047 // सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतानुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमो ऽर्को ऽभ्रम् इवाति-वातः ॥ BhP_12.12.048 // मृषा गिरस् ता ह्य् असतीर् असत्-कथा न कथ्यते यद् भगवान् अधोक्षजः । तद् एव सत्यं तद् उ हैव मङ्गलं तद् एव पुण्यं भगवद्-गुणोदयम् ॥ BhP_12.12.049 // तद् एव रम्यं रुचिरं नवं नवं तद् एव शश्वन् मनसो महोत्सवम् । तद् एव शोकार्णव-शोषणं नृणां यद् उत्तमःश्लोक-यशो ऽनुगीयते ॥ BhP_12.12.050 // न यद् वचश् चित्र-पदं हरेर् यशो $ जगत्-पवित्रं प्रगृणीत कर्हिचित् & तद् ध्वाङ्क्ष-तीऋथं न तु हंस-सेवितं % यत्राच्युतस् तत्र हि साधवो ऽमलाः ॥ BhP_12.12.051 //* तद् वाग्-विसर्गो जनताघ-सम्प्लवो यस्मिन् प्रति-श्लोकम् अबद्धवत्य् अपि । नामान्य् अनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ BhP_12.12.052 // नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं $ न शोभते ज्ञानम् अलं निरञ्जनम् & कुतः पुनः शश्वद् अभद्रम् ईश्वरे % न ह्य् अर्पितं कर्म यद् अप्य् अनुत्तमम् ॥ BhP_12.12.053 //* यशः-श्रियाम् एव परिश्रमः परो वर्णाश्रमाचार-तपः-श्रुतादिषु । अविस्मृतिः श्रीधर-पाद-पद्मयोर् गुणानुवाद-श्रवणादरादिभिः ॥ BhP_12.12.054 // अविस्मृतिः कृष्ण-पदारविन्दयोः क्षिणोत्य् अभद्राणि च शं तनोति । सत्त्वस्य शुद्धिं परमात्म-भक्तिं ज्ञानं च विज्ञान-विराग-युक्तम् ॥ BhP_12.12.055 // यूयं द्विजाग्र्या बत भूरि-भागा यच् छश्वद् आत्मन्य् अखिलात्म-भूतम् । नारायणं देवम् अदेवम् ईशम् अजस्र-भावा भजताविवेश्य ॥ BhP_12.12.056 // अहं च संस्मारित आत्म-तत्त्वं श्रुतं पुरा मे परमर्षि-वक्त्रात् । प्रायोपवेशे नृपतेः परीक्षितः सदस्य् ऋषीणां महतां च शृण्वताम् ॥ BhP_12.12.057 // एतद् वः कथितं विप्राः कथनीयोरु-कर्मणः । माहात्म्यं वासुदेवस्य सर्वाशुभ-विनाशनम् ॥ BhP_12.12.058 // य एतत् श्रावयेन् नित्यं याम-क्षणम् अनन्य-धीः । श्लोकम् एकं तद्-अर्धं वा पादं पादार्धम् एव वा । श्रद्धावान् यो ऽनुशृणुयात् पुनात्य् आत्मानम् एव सः ॥ BhP_12.12.059 // द्वादश्याम् एकादश्यां वा ӭण्वन्न् आयुष्यवान् भवेत् । पठत्य् अनश्नन् प्रयतः पूतो भवति पातकात् ॥ BhP_12.12.060 // पुष्करे मथुरयां च द्वारवत्यां यतात्मवान् । उपोष्य संहिताम् एतां पठित्वा मुच्यते भयात् ॥ BhP_12.12.061 // देवता मुनयः सिद्धाः पितरो मनवो नृपाः । यच्छन्ति कामान् गृणतः शृण्वतो यस्य कीर्तनात् ॥ BhP_12.12.062 // ऋचो यजूंषि सामानि द्विजो ऽधीत्यानुविन्दते । मधु-कुल्या घृत-कुल्याः पयः-कुल्याश् च तत् फलम् ॥ BhP_12.12.063 // पुराण-संहिताम् एताम् अधीत्य प्रयतो द्विजः । प्रोक्तं भगवता यत् तु तत् पदं परमं व्रजेत् ॥ BhP_12.12.064 // विप्रो ऽधीत्याप्नुयात् प्रज्ञां राजन्योदधि-मेखलाम् । वैश्यो निधि-पतित्वं च शूद्रः शुध्येत पातकात् ॥ BhP_12.12.065 // कलि-मल-संहति-कालनो ऽखिलेशो हरिर् इतरत्र न गीयते ह्य् अभीक्ष्णम् । इह तु पुनर् भगवान् अशेष-मूर्तिः परिपठितो ऽनु-पदं कथा-प्रसङ्गैः ॥ BhP_12.12.066 // तम् अहम् अजम् अनन्तम् आत्म-तत्त्वं जगद्-उदय-स्थिति-संयमात्म-शक्तिम् । द्यु-पतिभिर् अज-शक्र-शङ्कराद्यैर् दुरवसित-स्तवम् अच्युतं नतो ऽस्मि ॥ BhP_12.12.067 // उपचित-नव-शक्तिभिः स्व आत्मन्य् उपरचित-स्थिर-जङ्गमालयाय । भगवत उपलब्धि-मात्र-धम्ने सुर-ऋषभाय नमः सनातनाय ॥ BhP_12.12.068 // स्व-सुख-निभृत-चेतास् तद्-व्युदस्तान्य-भावो $ 'प्य् अजित-रुचिर-लीलाकृष्ट-सारस् तदीयम् & व्यतनुत कृपया यस् तत्त्व-दीपं पुराणं % तम् अखिल-वृजिन-घ्नं व्यास-सूनुं नतो ऽस्मि ॥ BhP_12.12.069 //* BhP_12.13.001/0 सूत उवाच यं ब्रह्मा वरुणेन्द्र-रुद्र-मरुतः स्तुन्वन्ति दिव्यैः स्तवैर् $ वेदैः साङ्ग-पद-क्रमोपनिषदैर् गायन्ति यं साम-गाः & ध्यानावस्थित-तद्-गतेन मनसा पश्यन्ति यं योगिनो % यस्यान्तं न विदुः सुरासुर-गणा देवाय तस्मै नमः ॥ BhP_12.13.001 //* पृष्ठे भ्राम्यद् अमन्द-मन्दर-गिरि-ग्रावाग्र-कण्डूयनान् $ निद्रालोः कमठाकृतेर् भगवतः श्वासानिलाः पान्तु वः & यत्-संस्कार-कलानुवर्तन-वशाद् वेला-निभेनाम्भसां % यातायातम् अतन्द्रितं जल-निधेर् नाद्यापि विश्राम्यति ॥ BhP_12.13.002 //* पुराण-सङ्ख्या-सम्भूतिम् अस्य वाच्य-प्रयोजने । दानं दानस्य माहात्म्यं पाठादेश् च निबोधत ॥ BhP_12.13.003 // ब्राह्मं दश सहस्राणि पाद्मं पञ्चोन-षष्टि च । श्री-वैष्णवं त्रयो-विंशच् चतुर्-विंशति शैवकम् ॥ BhP_12.13.004 // daÓëÂau श्री-भागवतं नारदं पञ्च-विंशति । मार्कण्डं नव वाह्नं च दश-पञ्च चतुः-शतम् ॥ BhP_12.13.005 // चतुर्-दश भविष्यं स्यात् तथा पञ्च-शतानि च । daÓëÂau ब्रह्म-वैवर्तं लैङ्गम् एकादशैव तु ॥ BhP_12.13.006 // चतुर्-विंशति वाराहम् एकाशीति-सहस्रकम् । स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ BhP_12.13.007 // कौर्मं सप्त-दशाख्यातं मात्स्यं तत् तु चतुर्-दश । एकोन-विंशत् सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ BhP_12.13.008 // एवं पुराण-सन्दोहश् चतुर्-लक्ष उदाहृतः । tatrëÂadaÓa-साहस्रं श्री-भागवतं इष्यते ॥ BhP_12.13.009 // इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे । स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् ॥ BhP_12.13.010 // आदि-मध्यावसानेषु वैराग्याख्यान-संयुतम् । हरि-लीला-कथा-व्राता- मृतानन्दित-सत्-सुरम् ॥ BhP_12.13.011 // सर्व-वेदान्त-सारं यद् ब्रह्मात्मैकत्व-लक्षणम् । वस्त्व् अद्वितीयं तन्-निष्ठं कैवल्यैक-प्रयोजनम् ॥ BhP_12.13.012 // प्रौष्ठपद्यां पौर्णमास्यां हेम-सिंह-समन्वितम् । ददाति यो भागवतं स याति परमां गतिम् ॥ BhP_12.13.013 // राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयते ऽमृत-सागरम् ॥ BhP_12.13.014 // सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ BhP_12.13.015 // निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानाम् इदम् तथा ॥ BhP_12.13.016 // क्षेत्राणां चैव सर्वेषां यथा काशी ह्य् अनुत्तमा । तथा पुराण-व्रातानां श्रीमद्-भागवतं द्विजाः ॥ BhP_12.13.017 // श्रीमद्-भागवतं पुराणम् अमलं यद् वैष्णवानां प्रियं $ यस्मिन् पारमहंस्यम् एकम् अमलं ज्ञानं परं गीयते & तत्र ज्ञान-विराग-भक्ति-सहितं नैष्कर्म्यम् आविस्कृतं % तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ BhP_12.13.018 //* कस्मै येन विभासितो ऽयम् अतुलो ज्ञान-प्रदीपः पुरा $ तद्-रूपेण च नारदाय मुनये कृष्णाय तद्-रूपिणा & योगीन्द्राय तद्-आत्मनाथ भगवद्-राताय कारुण्यतस् % तच् छुद्धं विमलं विशोकम् अमृतं सत्यं परं धीमहि ॥ BhP_12.13.019 //* नमस् तस्मै भगवते वासुदेवाय साक्षिणे । य इदम् कृपया कस्मै व्याचचक्षे मुमुक्षवे ॥ BhP_12.13.020 // योगीन्द्राय नमस् तस्मै शुकाय ब्रह्म-रूपिणे । संसार-सर्प-दष्टं यो विष्णु-रातम् अमूमुचत् ॥ BhP_12.13.021 // भवे भवे यथा भक्तिः पादयोस् तव जायते । तथा कुरुष्व देवेश नाथस् त्वं नो यतः प्रभो ॥ BhP_12.13.022 // नाम-सङ्कीर्तनं यस्य सर्व-पाप प्रणाशनम् । प्रणामो दुःख-शमनस् तं नमामि हरिं परम् ॥ BhP_12.13.023 //